________________
3
कल्पसूत्र
किरणाव
॥७८॥
43-315233
सव्वालंकारविमूसिया तं गम्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहि नाइकसाएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वनुभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं ववगयरोगसोगमोहभयपरिस्समा सा जं तस्स गब्भस्स हिअं मियं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विचित्तमउएहिं सयणासणेहिं पइरिकसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुण्णदोहला सम्माणियदोहला अविमाणियदोहला वुच्छिन्नदोहला ववणीयदोहला सुहं सुहेणं आसइ सयइ चिट्ठइ निसीयइ तुयहइ विहरइ सुहं सुहेणं तं गन्भं परिवहइ ॥ ९५॥ व्याख्या-तएणं सा इत्यादितः परिवहइ ति यावत्, तत्र नाइसीएहि इत्यादि शीतादिषु हि कानिचिद्वातिकानि कानिचित्पत्तिकानि कानिचित् श्लेष्मकारीणि च स्युः, उक्तं च वाग्भटे-"वातलैश भवेद् गर्भः, कुब्जा&धजडवामनः । पित्तलैः खलतिः पिङ्ग-चित्री पाण्डः कफात्मभिः॥ १॥” इति । तथा "अतिलवर्ण नेत्रहरं,
अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं, अतिकामं जीवितं हरति ॥१॥ वासु लवणममृतं, शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं वसन्ते गुडश्चान्ते ॥२॥ सर्वे बुद्धिप्रदा गील्याः , सर्वे क्षारा मलापहाः। कपाया रजकाः सर्वे, सर्वे आम्ला विपोपमाः ॥३॥” तथा-ग्राम्यधर्म १ यान २ वाहना ३ ध्वग
॥७८॥