SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ किरणाव कल्पसूत्र० A8- हट्टतुट जाव हयहियया व्हाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ता सुद्धपावेसाई मंगलाई वत्थाई पवराई परिहिआ अप्पमहग्घाभरणालंकियसरीरा सिद्धत्थयहरिआलिया कयमंगलमुद्धाणा सएहिं सएहिं गेहेहिंतो निग्गच्छंति, निग्गच्छित्ता खत्तियकुंडग्गाम नगरं मज्झं मझेणं जेणेव सिद्धत्थस्स रन्नो भवणवरवडिंसगपडिदुवारे तेणेव उवागच्छंति, उवागच्छित्ता भवणवरवळिसगपडिदुवारे एगओ मिलंति, मिलित्ता जेणेव बाहिरिआ उवटाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहिरं जाव कह । सिद्धत्थं खत्तियं जएणं विजएणं वद्धावेति ॥ ६७ ॥ व्याख्या-तएणं ते इत्यादितो वद्धाति इति पर्यन्तम् , तत्र स्नानानन्तरं कृतं बलिकर्म यः खगृहदेवतानां, कृतानि कौतुकमगलान्येव प्रायश्चित्तानि दुःखमादिविघातार्थमवश्यकरणीयत्वायैस्ते तथा, तत्र कौतुकानि-मपीतिलकादीनि, | मङ्गलानि तु-सिद्धार्थकदध्यक्षतारादीनि । शुद्धात्मानः-सानशुचीकृतदेहाः बेसाई ति वेषे साधूनि वेष्याणि-वखाणीति योगः, अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति मंगल्यानि-मङ्गलकरणे साधूनिप्रवराणि-प्रधानानि, परिहितानि-निवसितानि, अल्पानि-स्तोकानि, महा_णि-बहुमूल्यानि, यान्याभरणानि तैरल SALMARCLASCHCRACK ॥६६॥ 25
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy