SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥८७॥ यस्यां सा विजयवैजयिकी तां दसदिवसं ति दश दिवसान् यावस्थितौ-कुलमर्यादायां पतिता-अन्तर्भूता य किरणाव जन्मोत्सवसम्बन्धिनी वर्दापनिकादिका प्रक्रिया ताम् ॥ १०२॥ तएणं सिद्धत्थे राया दसाहियाए ठिइवडियाए वट्टमाणीए, सइए असाहस्सिए अ सयसाहस्सिए य जाए य दाए अ भाए अ दलमाणे अ दवावेमाणे अ, सइए अ साहस्सिए अ, सयसाहस्सिए अलंभे पडिच्छमाणे अ पडिच्छावेमाणे अ एवं वा विहरइ ॥ १०३॥ . व्याख्या-तएणं सिद्धत्थे इत्यादित एवं वा विहरइ त्ति पर्यन्तम् , तत्र दशाहिकायां दशदिवसप्रमाणायां शतिकान्शतपरिमाणान् , साहस्रिकान्-सहस्रपरिमाणान् , शतसाहस्रिकान्-लक्षप्रमाणान् , 'यजी देवपूजायां' इति धातो गान्-देवपूजा, देवशब्देनात्रात्प्रतिमा एव वाच्यतयाऽवगन्तव्याः, यतो भगवन्मातापित्रोः श्रीपार्श्वनाथाप-IN त्यत्वेन श्रमणोपासकत्वादन्याभिधेयत्वासम्भवः । दायान्-पर्वदिवसादौ दानानि, भागान्-लब्धविभागान् मानितद्रव्यांशान् वा, ददन् दापयन् लाभान् प्रतीच्छन्-गृहन् प्रतिग्राहयन् विहरति-आस्ते ॥१.३॥ तएणं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेन्ति तइए ॥८७॥ दिवसे चन्दसूरदंसणियं करेंति, छटेदिवसे धम्मजागरियं जागरेन्ति, एकारसमे दिवसे विइकंते, निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते बारसाहदिवसे, विउलं असणं पाणं खाइम
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy