________________
कल्पसूत्र
॥८७॥
यस्यां सा विजयवैजयिकी तां दसदिवसं ति दश दिवसान् यावस्थितौ-कुलमर्यादायां पतिता-अन्तर्भूता य
किरणाव जन्मोत्सवसम्बन्धिनी वर्दापनिकादिका प्रक्रिया ताम् ॥ १०२॥
तएणं सिद्धत्थे राया दसाहियाए ठिइवडियाए वट्टमाणीए, सइए असाहस्सिए अ सयसाहस्सिए य जाए य दाए अ भाए अ दलमाणे अ दवावेमाणे अ, सइए अ साहस्सिए अ, सयसाहस्सिए अलंभे पडिच्छमाणे अ पडिच्छावेमाणे अ एवं वा विहरइ ॥ १०३॥ . व्याख्या-तएणं सिद्धत्थे इत्यादित एवं वा विहरइ त्ति पर्यन्तम् , तत्र दशाहिकायां दशदिवसप्रमाणायां शतिकान्शतपरिमाणान् , साहस्रिकान्-सहस्रपरिमाणान् , शतसाहस्रिकान्-लक्षप्रमाणान् , 'यजी देवपूजायां' इति धातो
गान्-देवपूजा, देवशब्देनात्रात्प्रतिमा एव वाच्यतयाऽवगन्तव्याः, यतो भगवन्मातापित्रोः श्रीपार्श्वनाथाप-IN त्यत्वेन श्रमणोपासकत्वादन्याभिधेयत्वासम्भवः । दायान्-पर्वदिवसादौ दानानि, भागान्-लब्धविभागान् मानितद्रव्यांशान् वा, ददन् दापयन् लाभान् प्रतीच्छन्-गृहन् प्रतिग्राहयन् विहरति-आस्ते ॥१.३॥ तएणं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेन्ति तइए
॥८७॥ दिवसे चन्दसूरदंसणियं करेंति, छटेदिवसे धम्मजागरियं जागरेन्ति, एकारसमे दिवसे विइकंते, निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते बारसाहदिवसे, विउलं असणं पाणं खाइम