SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ACCASS साइमं उवक्खडावेन्ति, उवक्खडावित्ता मित्तनाइनियगसयणसंबंधिपरिजणं नायए खत्तिए अ आमंतेति, आमन्तित्ता तओ पच्छा बहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइं मंगलाई, पवराई वत्थाइं परिहिया अप्पमहग्घाभरणालंकियसरीरा भोयणवेलाए भोयणमण्डवंसि सुहासणवरगया तेणं मित्तनाइनियगसयणसंबंधिपरिजणेणं नायएहिं खत्तिएहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरन्ति ॥ १०४॥ व्याख्या-तएणमित्यादित एवं वा विहरंति त्ति पर्यन्तम् , तत्र मातापितरौ स्थितिपतितं कुलकमान्तर्भूतं पुत्रजन्मोचितमनुष्ठानं कारयतःस्म, चन्द्रसूर्यदर्शनिकां-चन्द्रसूर्यदर्शनाभिधानमुत्सवविशेषं कुरुतः, तथाहि-जन्माहादिनद्वयेऽतिक्रान्ते गृहस्थगुरुः समीपगृहेऽर्चिताहत्प्रतिमाग्रे स्फटिकमयी रूप्यमयीं वा चन्द्रमूर्ति प्रतिष्ठाप्यार्चित्वा च विधिना स्थापयेत् , ततः साता सुवस्त्राभरणां शिशुमातरं करद्वये धृतपुत्रां चन्द्रोदये प्रत्यक्षचन्द्रसन्मुखं नीत्वा "ओ" अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोऽसि औषधीगर्भोऽसि अस्य कुलस्य ऋद्धिं वृद्धिं कुरु कुरु खाहा" इत्यादि चन्द्रमन्त्रमुच्चरन् मातृपुत्रयोश्चन्द्रं दर्शयेत्, सपुत्रा माता च गुरुं प्रणमति, गुरुश्चाशीर्वादं दत्ते, यथा-"सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां संहरणप्रवीणः। करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं न A GE
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy