SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥१५५॥ % A4%9AR धिग् विधिक्रमम् ॥१॥" साक्षाद् भरतं प्रत्यपि-'म्लानां मौलिस्रजमिव परित्यज्य मां त्वां च देह-प्रादुर्भूतं 5 मलमिव जरचीरवचेश्वरत्वं । एकाकी में गहनमविशत् सोऽङ्गजस्तं शृणोमि, क्षुत्तृष्णाभ्यां बत द्रुतमहो दुर्मरा न प्रियेऽहम् ॥२॥' भरतोऽपि-'अयि मातरहं बाहु-बल्याद्याः सन्ति ते सुताः । तवैव ते खचित्ते तान् , धेहि ताम्यसि किं मुधा ॥१॥' इति भरतेनोक्ते खामिन्याह-'सहकारफलमनोरथ-परंपरा किं व्यपैति चिञ्चि-| कया । मन्नन्दनकान्तगुणा, यस्याप्यन्यस्य किं वा स्युः ॥३॥' इत्याधुद्वेगं गता तीर्थकरविभूतिं वर्णयन्तमपि भरतं न प्रत्येति । ततस्तस्याः पुत्रशोकेन तेजोहीने चक्षुषी सजाते । अतो भरतेन गच्छता भगवती विज्ञप्ता, अम्ब एहि येन भगवतो विभूतिं दर्शयामि, ततो भरतो हस्तिस्कन्धे पुरतः कृत्वा निर्गतः । समवसरणे प्रत्यासन्ने च विमानारूढेनोत्तरता सुरसमूहेन विराजमानं गगनमण्डलं ध्वजपताकाकलितं अनेकदेवदुन्दुभ्यादिशब्दपूरितं दिग्मण्डलं च निरीक्ष्य भरतेन भणिता भगवती अम्ब प्रेक्षस्व वपुत्रद्धि, तया सह मम कोटिशतभागेनापि ऋद्धिर्नास्ति ।। ततः सा हर्षपुलकिताङ्गी हर्षाश्रुनीरामृतपूरप्लावितमलाभ्यां निर्मललोचनाभ्यां भगवतश्छत्रातिछत्रं पश्यन्ती के चित्तु देशनागिरमपि शृण्वन्ती चिन्तयति, धिग् ! मोहविह्वलान् जीवान्, सर्वेऽपि प्राणिनः खार्थे नियन्ति, मोहान्मे चक्षुषी अपि हीनतेजसी सजाते, भरतं प्रत्यप्यहं सोपालम्भं भणामि यन्मम पुत्रं धुत्तृड्बाधितं शीतो- 8 ॥१५५॥ प्णवर्षादिपीडासहं निरुपानहं यानवाहनादिरहितं निरशनं निर्वसनं वनवासिनमेकाकिनं गिरिकन्दरादिष्वटन्तं सन्मान्यानय, अयं पुनरीदृशीमृद्धि प्राप्तो मम नामापि न पृच्छति मम दुःखं च न जानाति, सुखवार्तासन्देश
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy