SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ॥७३॥ 555555557555 वा सेतुः-मार्गः, प्रहीणं-विरलीभूतमानुषं गोत्रागारं येषां गोत्रं-धनस्वामिनोऽन्वयः अगारं-गृहं, एवमुच्छिन्नो-निस्सचाकीभूतः स्वामी येषामित्यादि प्राग्वत् , गामागारेत्यादि करादिगम्या प्रामार, अकरा-लोहाद्युत्पत्तिममयः,51 नितेषु करोऽस्तीति नकराणि, खेटानि-धूलीप्राकारोपेतानि, कर्बटानि-कुनगराणि, मडम्बानि-सर्वतोऽयोजनाल परतोऽवस्थितग्रामाणि, द्रोणमुखानि-यत्र जलस्थलपथावुभावपिस्तः, पत्तनानि येषु जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आश्रमाः, तीर्थस्थानानि मुनिस्थानानि वा, संबाहाः-समभूमौ कृषि कवा येऊ दुर्मभूमिबु धान्यानि कृषीवलाः संवहन्ति रक्षार्थ, सन्निवेशा:-सार्थकटकादेस्ततो द्वन्द्वस्तेषु । शृङ्गाटक-सिद्घाटकाख्यं फलं तदाकारं त्रिकोणस्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्क-यत्ररथ्याचतुष्कमीलकः, चत्वरं-बहुरथ्याऽऽपातस्थानं, चतुर्मुखंचतुद्वारं देवकुलादि, महापथो-राजमार्गः, ग्रामस्थानानि-ग्रामपुरातननिवासभूमयः, नगरस्थानानि-नगरसोडू|सितभुवः, ग्रामनिर्द्धमनानि-ग्रामजलनिर्गमाः खालमिति प्रसिद्धा, एवं नगरनिर्धमनानि, आपणा-नहाः, देवकुलानि-यक्षाद्यायतनानि, समा-जनोपवेशस्थानानि, प्रपासु-पानीयशालासु, आरामा:-कदल्यादिप्रतिच्छन्नानि यानि 8 स्त्रीयुतपुंसां क्रीडास्थानानि, उद्यानानि-पुष्पफलोपेतवृक्षशोभितानि उत्सवादी बहुजनभोग्यानि उद्यानिकास्थानानि इत्यर्थः, वनानि-एकजातीयवृक्षाणि, वनखण्डानि-अनेकजात्युत्तमवृक्षाणि, श्मशानं शून्यागारं गिरिकन्दरा च प्रतीता, शान्तिगृहाः-शान्तिकर्मस्थानानि, क्वचित्सन्धि इति पाठस्तत्र सन्धिराई-मित्योरन्तराल पच्छनस्थानं, शैलगृह-पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं-आस्थानमण्डपः, भवनगृहा:-कुटुम्क्विसनस्थानानि, ततः ॥७३॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy