________________
SA-%A4%
श्मशानादीना द्वन्द्वः । संनिखित्ताई ति सम्पमिक्षिप्तानि, क्वचित् सन्निहिआई गुत्ताई चिटुंति पाठस्तत्र सन्निहितानि-सम्यग्निधानीकृतानि गुप्तानि-पिधानाद्यनेकोपायैः साहरंति त्ति प्रवेशयन्ति-निक्षेपयन्ति, क्वापि घोसेसु २ पाठस्तत्र घोषा-गोकुलानि ॥ ८८॥ । जं स्यणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणिं च पां नाय. BI कुलं हिरण्णेणं वद्वित्था, सुवण्णेणं ववित्था, धणेणं धन्नेणं रजेणं रटेणं बलेणं वाहणेणं II कोसेणं कुट्ठागारेणं पुरेणं अंतेडरेणं जणवएणं जसवाएणं वह्विस्था, विपुलधणकणारयणम.. है णिमोत्तियसंखसिलप्पवालरत्तरयणमाईएणं संतसारसावइजेणं पीइसक्कारसमुदएणं, । । अईव अईव अभिवड़ित्था, तएणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेया
रूबे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था ॥ ८९ ॥ व्याख्या-जरयणि च णमित्यादितः संकप्पे समुप्पज्जित्थ चि पर्यन्तम् , तत्र हिरणेणमित्यादि हिरण्यं-रूप्यम घटितस्वर्णमित्यन्ये, सुवर्ण घटितं, धनं-गणिम १ धरिम २ मेय३ परिच्छेद्य भेदाचतुर्द्धा, तथा सोक्तम्-"मणिमं जाइफलपुप्फ-फलाई १ धरिमं तु कुंकुमगुडाई २। मिजं चोप्पडलोणाई ३, रयणवत्थाई परिच्छेज ४ ॥१॥"
ARIES