SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ णाई भवंति तं जहा पहीणसामियाइं, पहीणसेउयाई, पहीणगोत्तागाराइं, उच्छिन्नसामियाई उच्छिन्नसेउयाइं, उच्छिन्नगोत्तागाराई, गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसं. बाहसंनिवेसेसु, सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापहेसु वा, गामट्ठाणेसु वा, नगरटाणेसु वा, गामनिद्धमणेसु वा, नगरनिद्धमणेसु वा, आवणेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा, आरामेसु वा, उजाणेसु वा, वणेसु वा, वणसंडेसु वा, सुसाणसुन्नागारगिरिकंदरसंतिसेलोवटाणभवणगिहेसु . वा, संनिखित्ताई चि. टुंति ताई सिद्धत्थरायभवणंसि साहरंति ॥ ८८॥ व्याख्या-जप्पमिदं च णमित्यादितः साहरंति ति पर्यन्तम्, तत्र वेसमणकुंडधारिणो त्ति वैश्रमणस्य कुंडं-आ-15 यत्ततां धारयन्ति ये ते तथा तिर्यग्लोकवासिनो जृम्भका देवास्तिर्यग्ज़म्भकाः, सक्कवयणेणं ति शक्रवचनेन शक्रेण वैश्रमण आदिष्टस्तेन चैते इत्यर्थः, से इत्यथशब्दार्थे पुरा-पूर्व प्रतिष्ठितत्वेन पुराणानि-चिरन्तनानि पुरापुराणानि महानिधानानि-भूमिगतसहस्रादिसङ्खधेया द्रव्यसञ्चयाः । प्रहीण:- स्वल्पीभूतः स्वामी येषां तानि प्रहीणस्वामिकानि, प्रहीणा-अल्पीभूताः सेक्तारः-सेचकाः धनक्षेसारो येषां तानि प्रहीणसेक्तृकानि, प्रहीणसेतुकानि
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy