________________
कल्पसूत्र०
किरणाव
७२॥
इमे अणं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उरालाणं तुमे जाव जिणे वा । तेलुक्कनायगे धम्मवरचाउरंतचक्कवट्टी ॥ ८५॥ व्याख्या-इमे अ णमित्यादितश्चक्कवट्टीति प्राग्वत् ॥ ८५ ॥ तएणं सा तिसला एयमढे सोच्चा निसम्म हट्टतुट्ट जाव हयहियया करयल जाव ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता ॥८६॥ व्याख्या-तएणं सेत्यादितः पडिच्छित्तेति यावत् प्राग्वत् ॥ ८६ ॥ सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भदासणाओ अब्भुटेइ. अब्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ उवागच्छित्ता सयं भवणं अणुप्पविट्ठा ॥ ८७ ॥ व्याख्या-सिद्धत्येणमित्यादितोऽणुप्पविद्वेति पर्यन्तं प्राग्वत् ॥ ८७ ॥ जप्पभिई च णं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए तप्पभिई च णं बहवे धेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाई इमाइं पुरा पोराणाई महानिहा
॥७२॥