________________
s सम्माणेइ सक्कारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ दलइत्ता पडिविसजेइ ॥ ८२ ॥
व्याख्या– एवमेयमित्यादितः पडिविसज्जेव त्ति यावत्, तत्र तान् खप्नलक्षणपाठकान् विपुलेनाशनेन - शाल्यादिना पुष्पाणि - अग्रथितानि गन्धा - वासा माल्यानि - प्रथितपुष्पाणि अलङ्कारो - मुकुटादिस्तेषां समाहारद्वन्द्वः, सत्कारयति - प्रवरवस्त्रादिना सन्मानयति - तथाविधवचनादिप्रतिपत्त्या जीविकोचितं - आजन्मनिर्वाहयोग्यं प्रीतिदानं दत्त्वा प्रतिविसर्जयति राजेति ॥ ८२ ॥
तणं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुट्ठेइ अब्भुट्टित्ता जेणेव तिसला खत्तियाणी जवणियंतरिया तेणेव उवागच्छइ उवागच्छित्ता तिसलं खत्तियाणिं एवं वयासी ॥ ८३ ॥ व्याख्या - तए णमित्यादित एवं व्यासीति यावत् प्राग्वत् ॥ ८३ ॥
एवं खलु देवाणुप्पिए! सुविणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं पडिबुज्झति ॥ ८४ ॥
व्याख्या - एवं खल्वित्यादितो बुज्झतीति यावत् प्राग्वत् ॥ ८४ ॥