SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ G कल्पसत्र०1 ॥१०॥ राजनीतिरियमस्माकं यदपुत्रिणो धनं गृह्यते, ततो धरणेन्द्रो बभाण, अस्य पुत्रो जीवन्नेवास्ति, वास्तीति राज्ञोक्ते किरणाव |क्षितौ निखातोऽस्तीत्यमाणि धरणेन्द्रेण, ततस्तं समुत्खन्यानीतमदीधयत्तन्माता, धरणेन्द्रोऽपि स्वकीयखरूपं प्रादुस्कृत्य, तस्य पूर्वभवादि वृत्तान्तं राज्ञे निवेद्य, बालाय च हारं दत्वा, तिरोदधे । राजा च तवृत्तान्तविस्मितोऽयं य-IA |नेन परिपाल्य इत्यादिश्य खगृहं जगाम । श्रीकान्तस्य च मृत्युकर्मणि कृते निजकैः शिशोर्नागकेतुरितिसंज्ञा संजज्ञे । ततःप्रभृत्ययमष्टमीचतुर्दश्योश्चतुर्थ, चतुर्मासके षष्ठं, पर्युषणायां चाष्टमं कुर्वाणो यौवनेपि जितेन्द्रियो जिनपूजासाधूपासनपरायणः पौषधानुष्ठानतत्पर एवावतिष्ठते। एकदा सजनोऽपि चौरकलङ्कतो विजयसेनेन हतो दुर्ध्यानेन मृतो व्यन्तरीभूयावधिना विज्ञातात्मीयवृत्तान्तोऽदृश्यरूपभृदागत्य सभासीनं राजानं पाणिनाऽऽहत्य रुधिरं वमन्तमेव भूमावपातयत्। सभालोकोऽपि किमेतकमिति जातः। ततश्च स नगरप्रमाणां शिलां विकृत्य गगनस्थो दुर्गिरा लोकं भापयामास । नागकेतुस्तु चतुर्विधसजिनबिम्बागमौकसां क्षयो मा भूत् इत्याशयतः प्रासादमारुह्य पतन्तीं शिलां तपःशक्त्या पाणिना दः । व्यन्तरस्तु तत्तपःशक्तिसहनाशक्तः शिलां संहृत्य नत्वा च नागकेतुं तद्वचसा च राजानं । |पटूकृत्य निजस्थानमगात् । ततः प्रभृति राजमान्यः सन्नेकदा जिनेन्द्रभवने जिनपूजां कुर्वन् पुष्पमध्यस्थितसर्पदष्टा-12 लिरपि जिनेन्द्रमूर्तेः पुरतो निश्चलध्यानलीनः समूलघातं कषितघातिकर्मा उज्वलं केवलज्ञानमाप्तवान् । ततः शासनदेव्यार्पितयतिलिंगोऽनेकभव्यान् प्रतिबोधयन् भूतले विहरति स्मेति । तपसा दुःसाध्यमपि सुसाध्यमितिमाहात्म्यमवगम्यान्यैरपि तपसि यत्नपरायणैर्भाव्यम् । इति नागकेतुकथा ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy