SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 45455-%5555555 भिमुखमागच्छन्तं दृष्ट्वा यथावधतिकरं भगवते न्यवेदयन् । भगवाश्चाह-न चात्राव्यधानेन धान्यादिप्रक्षेपः कार्यः, किन्तु कुम्भादिव्यवधानेनेत्युक्त्वा तैरेव सार्द्ध मृत्पिण्डमानाय्य निधाय च हस्तिकुम्भे मिण्ठेन कुम्भकारं न्वदर्शयत् उक्तवांश्च एवंविधानि भाण्डानि विधाय तेषु पाकं कुरुध्वमिति । भगवदुक्तं सम्यगुपायमुपलभ्य ते तवैव कृतवन्तोऽतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोह १ चित्र २ तन्तुवाय ३ नापित ४ लक्षणैश्चतुर्मिः शिल्पैः सह मूलशिल्पानि पञ्चैव तान्यपि प्रत्येकं विशत्या भेदैः शिल्पशतं तचाचार्योपदेशजमिति ॥ २१०॥ | उसभे णं अरहा कोसलिए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए वीसं पुव्वसयस हस्साई कुमारवासमझे वसइ, वसिचा तेवढेि पुव्वसयसहस्साइं रजवासमझे वसइ, तेवटिं च पुत्वसयसहस्साइं रजवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ, चउसर्द्धि महिलागुणे, सिप्पसयं च कम्माणं, तिन्नि वि पयाहियाए उवदिसइ, उवदिसित्ता पुत्तसयं रजसए अभिसिंचइ, अभिसिंचित्ता पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं ताहि इटाहि जाव वग्गूहि सेसं तं चेव भाणियव्वं, जाव दाणं दाइयाणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुया सुराए PLEASEARCHCCC
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy