________________
कल्पसूत्र ०
॥ १९ ॥
सिआ हरिसवसविसप्पमाणहिअया धाराहयकयंबपुष्कगं पिव समुस्ससिअरोमकूवा सुमिम्यहं करे, सुमिणुग्गहं करिता सयणिजाओ अब्भुट्ठेइ, अब्भुट्टित्ता अतुरिअमचवलमसंinte अविलंबिया रायहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जपणं विजएणं वद्धावेइ, बद्धावित्ता भहासप्णवरगया आसत्था वीसत्था सुहासणवरगया करयल परिग्गहियं दसनहं सिरसावन्तं मत्थए अंजलि क एवं वयासी ॥ ५ ॥
व्याख्या –तरणमित्यादितो बयासीति पर्यन्तम्, तत्र हृष्टतुष्टा- अत्यर्थ तुष्टा, अथवा हृष्टा - विस्मिता, तुष्टा - सोपवती, चित्तेनानन्दिता चिचानन्दिता, यद्वाऽऽनन्दितं चित्तं यस्याः सा तथा, मकारः प्राकृतत्वात्, अथवा दृष्टं विस्मितं तुष्टं - तोषवच्चित्तं यत्र तत् यथा स्यात्तथाऽऽनन्दिता, प्रीतिः - आप्यायनं मनसि यस्याः सा प्रीतिमनाः, परमं सौमनस्यं जातमस्याः सा परमसीमनस्थिता, हर्षवशेन विसर्पत्-विस्तारयायि हृदयं यस्याः, धाराभिः - धाराधरप्रादुर्भूताभिरा| हतं हतं वा यत्कदम्बपुष्पं तदिव समुच्छ्रसितानि - उद्धुषितानि रोमाणि कूपेषु - रोमरन्ध्रेषु यस्याः, यद्यप्येतान्यर्थतो न भूयो भेदभाजि तथापि स्तुतिरूपत्वात् प्रमोदप्रकर्षप्रतिपादनार्थत्वाच नायुक्तानीति । 'सुमिपुम्नहं वि' स्वमानामनप्रहं - स्मरणं करोति, विशिष्टफलं - लाभारोग्यराज्यादिकं विभावयतीत्यन्ये, अतुरियमित्यादि अत्तरितं मानसीरसु
किरणाव०
॥ १९ ॥