________________
क्याभावेन, अचपलं-कायतः, असम्भ्रान्तया - अस्खलन्त्या 'अविलंबिआए ति' क्वचित्तत्राविलम्बितया - अविच्छिनया, रायहंसेत्यादि राजहंसगति सदृशया गत्या, जएणमित्यादि तत्र जयः – परैरनभिभूयमानता प्रतापवृद्धिश्थ, विजयः - परेषामसहमानानामभिभवः, यद्वा जयः खदेशे विजयः- परदेशे, आश्वस्ता - गतिजक्ति श्रमाभावात्, विश्वस्तासङ्घोभाभावादनुत्सुका, सुहासणेत्यादि सुखेन सुखं शुभं वाऽऽसनवरं गता या सा, करयकेत्यादि करतलाभ्यां परिगृहीतमात्रं शिरस्यावर्त्त - आवर्त्तनं प्रादक्षिण्येन भ्रमणं यस्य स तथा तं शिरसाऽप्राप्तमित्यन्ये, दशनखमञ्जलिं -मुकुठितकमलाकारं मस्तके कृत्वा एवमवादीत् ॥ ५॥
एवं खलु अहं देवाप्पिआ अज्ज सयणिजंसि सुराजागरा ओहीरमाणी ओहीरमाणी इमे आवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥ ६ ॥ व्याख्या- 'एवं खल्वियादितो पडिबुद्धेति यावत् पूर्ववत् ॥ ६ ॥
तं जहा गय जाव सिहिं च ॥ ७ ॥
व्याख्या - तं जहेत्यादितो गाथा पूर्ववत् ॥ ७ ॥
एएसि णं देवाशुप्पि उरालाणं जाव चउदसण्हं महासुमिणाणं के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? तएण से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमट्ठ