SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥३२॥ STERS वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु का तुच्छकुलेसु वा दरिदकुलेसु वा किवणकुलेसुवा भिक्खायरकुलेसु वा माहणकुलेसु वा, आयाईसु वा, आयाइंति वा, आयाइस्संति वा ॥ १७॥ व्याख्या-नखलु एजं भूअमित्यादित आयाइस्संति वेति' यावत्, तित्र त्रिपष्टिः शलाकापुरुषाः एतेषु कुलेषु न आयान्ति नागच्छन् नागमिष्यन्ति च] अन्त्यकुलेषु-जघन्यकुलेषु अन्त्यर्णत्वात् शूद्रकुलेषु का, प्रान्तकुलेषुअधमकुलेषु, तुच्छकुलेषु-अल्पकुटुम्वेवल्पर्धिषु का, दरिद्रकुलेषु-सर्वथा निर्धनकुलेषु । कृपणा:-किराटादयः, भिक्षा-15 चरा:-तालाचराद्या, ब्राह्मणा-धिग्जातयः । आयासिषुः-जज्ञिरे, आवास्ति-जायन्ते, आयास्यन्ति-जनिष्यन्ति ॥१७॥ एवं खलु अरिहंता का चक्कवट्टी वा बलदेवा वा वासुदेवा बा, उग्गकुलेसु वा भोगकुलेसु वा राइन्नकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पमारेसु वा विसुद्धजाइकुलवंसेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥१८॥ व्याख्या-'एवं खल्वित्यादित आयाइस्संति वेति' यावत्तत्र उग्रा-आदिदेवेनारक्षकतया ये नियुक्ता, भोगा-गु-13 रुतया ये व्यवहृता, राजन्या-ये वयस्यतया स्थापिता, इक्ष्वाकव-आद्यवंश्याः,क्षत्रिया-ये शेषप्रकृतितया स्थापिता राजकुलीना, हरिवंशो-हरिवर्षक्षेत्रानीतयुगलोद्भव इति, अन्यतरेष्विति ज्ञातमलकिलेच्छकिकौरव्यादिकुलेषु, तंत्रज्ञाताश्रीऋषभखजनवंशजा इक्ष्वाकुवंशजा एव, मल्लकिनो लेच्छकिनश्च राजविशेषाः, कौरव्यास्तेभ्योऽपि विशिष्टाः कुरुवंशजाः १ अयं पाठो बहुम्वादशेषु न दृश्यते, उपयुक्तच प्रतिभाति. ॥३२॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy