________________
-
ॐॐॐॐ525
कयाह निधभत्तं, चउत्थमत्तं च से आसी ॥६॥ बारस वासे अहिए, छटुं भत्तं जहन्नयं आसी । सर्वच तबोकम्म. अपाणये आसि वीरस्स ॥ ७॥ तिनि सए दिवसाणं, अउणापण्णं तु पारणाकालो । उद्धअनिसिजाणं, |ठिअपडिमाणं सए बहुए ॥८॥" उत्कुटुकनिषद्यानां प्रतिमानां बहूनि शतानि स्थितः । “पच्चजाए दिवसं, पढम इत्यं तु पक्खिवित्ताणं । संकलिअंमि उ संते, जं लद्धं तं निसामेह ॥९॥ वारस चेव य वासा, मासा छच्चेव अद्धमासं च । वीरवरस्स भगवओ, एसो छउमत्थपरिआगो ॥१०॥" छामस्थ्ये भगवतः सर्वोऽपि सङ्कलितः प्रमादकालोऽन्तर्मुहूर्तप्रमाण इत्यर्थः, व्यावृत्तचैत्यत्वाद् व्यावृत्तं तस्य व्यावृत्तस्य जीर्णोद्यानस्येत्यर्थः, जीर्ण व्यन्तरायतनस्य वा विजयावर्त वा चैत्यं तस्य अदूरसामन्ते-अदूरासन्ने उचितदेशे इत्यर्थः श्यामाकाभिधानस्य गृहपतेः-कौटुम्बिकस्य कढकरणंसित्ति क्षेत्रे-धान्योत्पत्तिस्थाने, शुक्लध्यानं चतुर्दा पृथक्त्ववितर्क सविचारं १, एकत्ववितर्कमविचारं २, सूक्ष्मक्रियमप्रतिपाति ३, उच्छिन्नक्रियमनिवर्ति ४ तेषामाद्यभेदद्वये ध्यातेऽग्रेतनभेदद्वयमप्रतिपन्नख केवलज्ञानमुपेदे इत्यर्थः, अणते इत्यादि पूर्वमिव व्याख्येयमिति ॥ १२०॥ तएणं समणे भगवं महावीरे अरहा जाए जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई गई ठिइं चवणं उववायं तकं मणो माणसियं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्मं । अरहा अरहस्स
%