SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ तं रयणि उवायणावित्तए, अज्जेणं खुरमुंडेण वा लुक्कसिरएण वा होयत्वं सिया, पक्खिया आरोवणा, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा धेरकप्पे ॥ ५७॥ न्याल्या-वासाचासमित्यादितः संवच्छरिए थेरकप्पे ति यावत्, तत्र पर्युषणातः परं आषाढचतुर्मासकादनन्तरमासतां दीर्घा'धुवलोजो उ जिणाणं निचं थेराण वासासु'त्ति वचनात् गोलोमप्रमाणा अपि केशा न स्थापनीयाः, यावत्तां रजनी भाद्रसितपञ्चमी नातिकामयेत् तत्पञ्चम्या रात्रेरोगेव लोचं कारयेत् , इदानी व भाद्रसितचतुर्थ्या रात्रेवागेवेति, अयं भावः-समर्थो वर्षासु नित्यं लोचं कारयेत् असमर्थोऽपि तां रात्रिं नोल्लायेत, पर्यपणायां लोचं विनाऽवश्यं प्रतिक्रमणस्याकल्प्यत्वात् , केशेषु हि अप्कायविराधना तत्संसर्गाच यूकाः सम्मूर्च्छन्ति, ताश्च कण्डयमानो हन्ति शिरसि नखक्षतं वा स्यात् , यदि च चरेण मुण्डापयति को वा तदाज्ञाभवाद्याः संयमात्मविराधना च यूकाश्छिद्यन्ते नापितय पचात्कम करोति अपभ्राजनाच शासनस्य ततो लोच एव श्रेयान, यदि वाऽसहिष्णोर्लोचे कृते ज्वरादिवा स्थाद्वालो वा रुद्यात् धर्म वा त्यजेत् ततो न तस्य लोचः कार्य इत्याहअज्जेणमित्यादि आर्येण-साधुना धुरमुण्डेन वा लुञ्चितशिरोजेन वा भवितव्यं स्यात् लुकति लुचिताः शिरोजा:केशा यख अपवादतो बालग्लानादिना धुरमुण्डेन उत्सर्गतो लुश्चितशिरोजेनेत्यर्थः, तत्र च केवलप्रासुकोदकेनामना गृहीत्वा शिरःप्रक्षास्य नापितखापि तेन करौ शालयति यस्तु चरेणापि कारवितुमक्षमा प्रमादियाम्छिरो SHRXXX
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy