SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ किरणाव कल्पसूत्र० ॥४०॥ RECRASARASAR भोग० रायन्न नाय० खत्तिअ० इक्खाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु साहरावित्तए ॥२५॥ व्याख्या-तं जीअमेअमित्यादितः साहरावित्तए त्ति पर्यन्तं प्राग्वत् ॥ २५ ॥ तं गच्छ णं तुमं देवाणुप्पिआ समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खतिअकुंडग्गामे नगरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिट्रसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, जे वि अणं से तिसलाए खत्तिआणीए गब्भे तं पि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, साहरित्ता मम एअमाणत्तिअंखिप्पामेव पञ्चप्पिणाहि ॥२६॥ व्याख्या-तंगच्छ गं तुममित्यादितः पञ्चप्पिणाहि ति पर्यन्तम् , तत्र ममेमामाज्ञप्ति-आज्ञां शीघ्रमेव प्रत्यपय-मदाज्ञां कृतार्थीकृत्यागत्य च निवेदयेत्यर्थः, शेष सुकरम् ॥ २६ ॥ तएणं से हरिणेगमेसी पायत्ताणिआहिवई देवे सकेणं देविदेणं देवरन्ना एवं वुत्तेसमाणे जाव हिअए करयलजावत्ति कद्दु जं देवो आणवेइत्ति आणाए विणएणं वयणं पडिसुणेइ, पडि
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy