________________
व्याख्या-एवं खल्वित्यादित आयाइसंति वेति यावत्, तत्र खल्विति वाक्योपक्रमे, शेषं पूर्ववत् ॥ २२ ॥ अत्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणीहिं ओसप्पिणीहिं विइकंताहिं समुप्पजइ। नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिजिन्नस्स उदएणं जन्नं अरिहंता वा चक्क० बल० वासुदेवा वा अंतकुलेसु वा पंत० तुच्छ० किवण दरिद० भिक्खागकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा । नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमंति वा निक्खमिस्संति वा ॥२३॥ व्याख्या-अत्थि पुणेत्यादितो निक्खमिस्संति वेति पर्यन्तं सुगमम् ॥ २३ ॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्रते ॥ २४॥ व्याख्या–अयं च णमित्यादितो वकंते त्ति पर्यन्तं प्राग्वत् ॥ २४ ॥ तंजीअमेअंतीअपञ्चुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं अरहते भगवंते तहप्पगारेहितो अंत० पंत० तुच्छ० किवण दरिद्द० वणीमग० जाव माहणकुलेहिं तो तहप्पगारेसु उग्ग०