________________
कल्पसूत्र ॥३६॥
मुण्डः शिरसि शिखा च भवतु, तथा श्रमणाः सकलप्राणिवधाद्विरता अहं तु नेस्यतः स्थूलपाणिवधादेव मे चिर- किरणाष. तिरस्तु, तथा निष्किञ्चनाः फिल साधवो नाहमेवमप्यतो मे मार्गाविस्मृतये पवित्र्यादिकं किञ्चममस्तु, तथा शील-13 सुमन्धाः साधवो नाहमिति मे गन्धचन्दनादिग्रहणमस्तु, तथा व्यपगतमोहा मुनयोऽहं तु नेत्यतो मे मोहाच्छादितमतेश्छत्रकं चिन्हमस्तु, तथा अनुपानत्काः श्रमणा मम चोपानही भवतः, तथा शुक्लाम्बरा निरम्बराश्च जिनकल्पिकादयः कषायाकलुषितमतयो यतयो नाहमेवमतो मे कषायकलुषितस्य धातुरक्तानि वस्त्राणि भवन्तु, तथाविद्यभीरवः साधवो बहुजीवसमाकुलजलारम्भवर्जका नाहमेवमतो मे परिमितेन जलेन स्नानं पानं चास्तु, एवं निजमत्यैव विकल्प्य पारिव्राज्यं प्रव्रजितः । ततस्तं विसदृशरूपं विलोक्य भूयो लोको धर्म पृच्छति, तत्पुरश्च साधुमार्ग प्ररूपयति । किमिति भवता साधुमार्गो नाश्रीयत इति प्रश्ने श्रमणास्त्रिदण्डविरता अहं तु त्रिदण्डवानित्यादिप्रागुक्तमेव प्रादुष्करोति, एवं च खदेशनारजिताननेकराजपुत्रादिजनान् भगवन्तं शिष्यतया समर्पयति विह-| रति च भगवतैव सार्द्धम् । अन्यदा च भगवान् विहरन् मरीचिना सममयोध्यायां बहिः समवसृतः, तत्र च वन्दनार्थमागतेन भरतेन पृष्टो भगवान्, हे प्रभोऽस्ति कश्चिदप्यतावत्यां पर्षदि भरतक्षेत्रे भविता तीर्थकृदित्युक्ते प्रभुराह'हे भरत ! मरीचिरेवायं खाध्यायध्यानासक्तोऽस्यामेवावसर्पिण्यां वीरनामा चतुर्विंशतितमस्तीर्थकृत् १ महाविदेहे | मूकाराजधान्यां प्रियमित्रनामा चक्रवर्ती २ अत्रैव भरते त्रिपृष्टनामा पोतनाधिपतिः प्रथमो वासुदेवश्च ३ भविष्यति' इतिप्रभूक्तमाकर्ण्य भरतः पुलकितवपुः प्रभुं प्रणम्य मरीचिमभिवन्दितुं याति, गत्वा च विनयेन त्रिःप्रदक्षिणी
सावत्यां पालाचतुविशावासुदेवच प्रदक्षिणी
३६॥