SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कृत्य वन्दते स्तौति च 'भो मरीचे यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं वीरनामा चरमस्तीर्थकृत् प्रिय मित्रनामा |चक्रवर्ती त्रिपृष्ठनामा प्रथमो वासुदेवश्च भविष्यसी'त्यादि प्रागुक्तं प्रादुष्कृत्य 'न च ते पारिव्रज्यं वंदे न चापि तवेदं जन्म किन्तु चरमस्तीर्थकृद्भविष्यस्यतो वंदे' इत्यादि मधुराभिर्वाग्भिः स्तुत्वा नत्वा पुनः पितरमभिवन्द्य विनीता नगरी प्राप्तः । मरीचिरपि भरतवचनं श्रुत्वा हर्षोद्रेकात्रिपदीमास्फोट्य नृत्यं कुर्वन्निदमवोचत्। “जइ वासुदेवपढमो, मूआइविदेहचक्कवट्टित्तं । चरमो तित्थयराणं, होउ अलं इत्ति मज्झ ॥१॥ अहयं च दसाराणं, पिआ मे चक्कवट्टिवंसस्स । अजो तित्थयराणं अहो कुलं उत्तम मज्झ ॥२॥” इति च जातिमदहेतुकं नीचैर्गोत्रं बद्धवान्, जयदुक्तं-"जाति १ लाम २ कुलै ३ श्वर्य ४ बल ५ रूप ६ तपः ७ श्रुतैः ८ । कुर्वन्मदं पुनस्तानि, हीनानि लमते जनः॥१॥” इति । तदनु मरीचिर्भगवति निवृते साधुभिः सह विहरन् प्राग्वत्साधुभ्यश्च शिष्यान् समर्पयति । एकदा च तं ग्लानीभूतं न कोऽपि साधुः प्रतिजागर्ति, सोऽचिन्तयदहो एते बहुपरिचिता अपि मां न प्रतिजाग्रति । यदि वा कथमेते कृतकृत्याः खदेहेऽपि गतस्पृहाः संयमिनो मामीशमविरतं प्रतिजापति, तस्माद्रोगविमुक्तस्य ममैकं प्रतिजागरकं प्रव्राजयितुं युक्तमिति चिन्तापरस्य तस्यैकदा नीरोगतायां सञ्जातायां कपिलनामा राजपुत्रो धर्मशुश्रूषया तदन्तिके समागतो निजदेशनया प्रतिबुद्धस्तेन प्रेरितो भो कपिल ! याहि साधुसमीपे प्रपयस च त्रैलोक्यालङ्कारं त्रैलोक्याग्र्यपदैकहेतुं मुनिमार्गमित्युक्ते कर्मोदयान्मुनिमार्गानभिमुखः कपिलः प्रोवाच, यद्येवं किमिति भवद्भिस्तत्परित्यागेनैतत्पारिवज्यं स्वीकृतं ? मरीचिरुवाच, पापोऽहं श्रमणास्त्रिदण्डविरता अहं तु
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy