________________
न
किरणाव
॥१८॥
वासावासं प० पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारिअबुट्टिकायंसि गाहावइकुलं
भत्ता पा०नि०प०, कप्पइ से अप्पवुट्रिकायंसि संतरुत्तरंसि गाहा० भ० पा०नि० प० । ॥३१॥ (ग्रंथाग्रं० ११००).
व्याख्या-वासावासमित्यादितः पविसित्तए ति यावत् , तत्र पडिग्गहधारिस पतग्रहधारिणः स्थविरकल्पिकस्य वग्धारिअवुद्विकार्यसि त्ति अच्छिन्नधारा वृष्टिः यस्यां वा वर्षा कल्पो तीनं वा श्योतति वर्षाकल्यं वा भित्त्वाऽन्तःकायमार्द्रयति या वृष्टिस्तत्र विहन्तुं न कल्पते, अपवादे त्वशिवादिकारणैर्भिक्षाकालाद्यकालमेघाद्ययोग्यक्षेत्रस्थाः श्रुतपाठकास्तपखिनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाभावे और्णिकेन औष्टिकेन जीर्णेन जीर्णेनेति लोकप्रसिद्धेन सौत्रेण वा कल्पेन तथा तालपत्रेण वा पलाशछत्रेण वा प्रावृता विहरन्त्यपि, संतरुत्तरंसि त्ति आन्तरः सौत्रकल्प उत्तर औ|णिकस्ताभ्यां प्रावृतस्याल्पवृष्टौ गन्तुं कल्पते, अथवाऽन्तर इति कल्प उत्तरं वर्षाकल्पः कम्बल्यादि, चूर्णिकारस्तु 'अंतरं रयहरणं पडिग्गहो वा उत्तरं पाऊणकप्पो तेहिं सह' ति ॥ ३१ ॥
वासावासं प० निग्गंथस्स निग्गंथीए वा गाहा. पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअ निग्गिज्झिय वुट्रिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ ३२॥
%AAAAAAAAKE
॥१८॥