SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ शारजा ७१ अशोको ७२ वीतशोको ७३ विततो ७४ विवस्त्रो ७५ विशालः ७६ शालः ७७ सुनतो ७८ निवृत्ति ७९ रेकजटी ८० द्विजटी ८१ करः ८२ करिकः ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ इत्यटाशीतिर्ग्रहाः। तत्र भस्मराशिरेकनक्षत्रे द्विवर्षसहस्रस्थितिकः, यत्तु 'द्विवर्षसहस्रस्थितिरेकराशौ एतावन्तं कालमवस्थानात्' इति सन्देहविषोषध्यामुक्तं तदसङ्गतम् , 'जाव जम्मनक्खत्ताओ वइते भविस्सइ त्ति' अग्रेतनसूत्रेण सह विरोधात् तस्मादेकराशौ पञ्चचत्वारिंशद्वर्षशतस्थितिक इति बोध्यम् ॥ १२९ ॥ जप्पभिई च णं से खुदाए भासरासी महग्गहे दो वाससहस्सटिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते, तप्पभिइंच णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिए उदिए पूआसकारे पवत्तई ॥ १३०॥ जया णं से खुदाए जाव जम्मनक्खत्ताओ विइकते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूयासक्कारे भविस्सइ ॥१३१॥ व्याख्या-जप्पभिइमित्यादितः पूआसक्कारे पवत्तइ त्ति पर्यन्तम् , तथा जयाणमित्यादितो भविस्सइ त्ति पर्यन्तम् | तत्र ततः प्रभृतिर्निग्रन्थानां निग्रन्थीनां च उदित उदितः-स्फीतः स्फीतः पूजाऽभ्युत्थानाहारदानादिभिः सत्का-13 रो-बलादिभिर्न प्रवर्त्तते, भस्मराशौ जन्मनक्षत्रादतिकान्ते च पूजासत्कारौ भविष्यत इति सूत्रद्वयेन सम्बन्धः, अत एवेन्द्रेण विज्ञतः स्वामी, 'यत्क्षणयवस्थाय जन्मभे सङ्कामतो भस्मकस्य मुखं विफलय प्रभो । येन त्वयि मोक्षंगतेऽप्र-1 ACCORROSASAROSAROREGAOSANSACASS क०३२
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy