SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कल्पसत्र० किरणाव ॥५६॥ उद्धतेन-इतस्ततो विप्रसृतेनाभिरामं यत्तत्तथा, कचित् डझंतधूवसारसंगत इति पाठस्तत्र दह्यमानो यो धूपसार| उत्कृष्टधूपस्तस्य सङ्गतेन-हृदयङ्गमेनोत्तमेनेति व्याख्येयम् , नित्यालोकं-नित्योद्योतयुक्तं, वेतं, श्वेतप्रभं, सुरवराभि रामं ति सुरवरानभिरमयतीति यद्वा सुराणां वरा-अभि समन्तात् रामाः-स्त्रियो यस्मिन् सातस्य-सातवेदनीयस्य कर्मण उपभोगो यत्र पञ्चधा विषयसुखसम्पत्तेः, विमानवरेषु पुण्डरीकमिव श्रेष्ठत्वात् । १२ ॥४४॥ तओ पुणो पुलगवेरिंदनीलसासगककेयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंधियहंसगब्भअंजणचंदप्पहवररयणेहिं महियलपइट्ठियं गगनमंडलंतं पभासयंतं, तुंगं, मेरुगिरिसनिकासं, पिच्छइ, सा रयणनिकररासिं । १३ ॥४५॥ व्याख्या-तओ पुणो पुलगेत्यादितो रयणनिकररासिमिति यावत् , तत्र ततः पुनः सा त्रिशला त्रयोदशे खप्ने || रत्ननिकरराशिं पश्यति । पुलग त्ति पुलकादयो-रत्नविशेषाः प्रसिद्धाः, नवरं वेर त्ति वज्र, सासग त्ति सस्यकं, चन्द्र-18 प्रभः-चन्द्रकान्तः, महीतलप्रतिष्ठितमिति राशिविशेषणं, पुलकादिवररत्नैर्गगनमण्डलान्तं यावत्प्रकाशयन्तं, तुझं| उच्चं तुङ्गत्वमनियतमित्याह-मेरुगिरेः सन्निकाशं-तुल्यं रत्ननिकराणां राशिरुच्छ्रितः समूहविशेषस्तम् । १३ । ४५॥ सिहिं च सा विउलुजलपिंगलमहुघयपरिसिच्चमाणनिद्भूमधगधगाइयजलंतजालुजलाभिरामं, ॥५६
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy