________________
कल्पसूत्र
॥१३०॥
SAKSSSSS
कंचित्पर्युषणाकल्पावचूर्णाविति बोध्यम्, ननु आनन्दपुरे सभासमक्षं पर्युषणाकल्पकर्षणे ध्रुवसेननृपाग्रहस्साप्रयोजकत्वमेव पश्यामो, यतः आनन्दपुरे नृपाद्यनुरोधात्पूर्वमपि पर्षद्वाचनाया विद्यमानत्वमेवास्ति, बदागमः"जे मिक्खू अणउत्थि वा गारत्थियं वा पजोसवेंति"त्ति निशीथसूत्रम् ॥ तद्भाष्यं यथा-"पजोसवणाकप्पं पजोसवणाइ जो उ कड्विजा । गिहिअण्णतिथिओसन्नसंजईणं च आणाई ॥१॥ गिहिअण्णतिथिोसण्णदुगा संजमगुणेहिणुववेआ । समीववाससंकाइणो अ दोसा समणिवग्गे ॥२॥ दिवसउ न चेव कप्पड़, खेत्तपडुचा सुणिजमंतेसिं । असती अव इअरेसिं दंडगमादत्थिनो दोसा ॥३॥" एतचूर्णियथा-"पजोसवणा० गाहा पजोसवणा पुत्ववणिआ गिहत्थाणं अण्णतिथिआणं गिहित्थीणं अण्णतिथिणीणं ओसण्णाणं संजईण य जो एए पज्जोसवैति एषामग्रतः पर्युषणाकल्पः पठतीत्यर्थः, तस्स चउगुरु आणाईआ दोसा ॥१॥ गिहिअण्ण० गाहा गिहत्था गिहत्थीओ अ एवं दुगं अहवा अण्णतिथिगा अण्णतिथिणीओ अ अहवा ओसण्णा ओसण्णीओ अ एते दुगा संजमजोगेहि अणुववेआ तेर्सि पुरओ न कड्डिजति, अहवा एएहिं समं समीववासदोसो भवति, इत्थीसु अ संकमाइमा दोसा भवति, संजईओ जइवि संजमगुणेहिं उववेआ भवंति तहा वि समीववासदोसो संकादोसो अ॥२॥ दिवसउ० गाहा पजोसवणाकप्पो दिवसतो कहिउं न चेव कप्पति, जत्थवि खेत्तं पडुच कड्डिजति जहा-दिवसउ आणंदपुरे मूलचेहअघरे सबजणसमक्खं कड्डिजति, तत्थ वि साहू णो कद्दति, पासत्थो कहति, साहु सुणेजा नदोसो, पासत्थाण वा कडगस्स असति दंडगेण अब्भत्थिओ सद्देहिं वा ताहे दिवसओ वि कड्डिजति ॥॥ ति निशीथचूरें, इति चेत्?
॥१३०॥