________________
++
+5+
5
स्थापयन्तो वा. धर्मचैये सुरा बभुः ॥ ३२ ॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामानष्ठागसम्पर्कात्, समन्तादप्यचीचलत् ॥ ३३ ॥ कम्पमाने गिरी तत्र, चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतु-शुक्षभुः सागरा अपि ॥ ३४ ॥ ब्रह्माण्डस्फोटसदृशे, शब्दाढते प्रसपैति । रुष्टः शक्रोऽवधेख़त्वा, क्षमयामास तीर्थपम् ॥३५॥ सङ्ख्यातीताहतां मध्ये, स्पृष्टः केनापि नांहिणा । मेरुः कम्पमिषादित्या-नन्दादिव ननर्त सः ॥ ३६ ॥ शैलेषु राजता मेऽभूत् , खात्रनीराभिषेकतः । तेनामी निर्जरा हाराः, वर्णापीडो जिनस्तथा ॥ ३७॥ तत्र पूर्वमच्युतेन्द्रो. विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावचन्द्रार्यमादयः ॥ ३८ ॥ जलस्त्रात्रे कविघटना-श्वेतच्छत्रायमाणं शि-18 रसि मुखशशिन्यंशुपूरायमाणं, कण्ठे हारायमाणं वपुषि च निखिले चीनचोलायमानम् । श्रीमजन्माभिषेकप्रगुणहरिगणोदस्तकुम्भौघगर्भाद, भ्रस्यहुग्धाब्धिपाथश्चरमजिनपतेरङ्गसङ्गि श्रिये वः ॥३९॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः खयम् । शृङ्गाष्टकक्षरत्क्षीरे-रकरोदभिषेचनम् ॥४०॥ सत्यं ते विबुधा देवा, यैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्त्रानं, खयं नैर्मल्यमाददे ॥४१॥ समङ्गलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः। सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ ४२ ॥ तथा-उन्मृज्य गन्धकाषाय्या, दिव्ययाचं हरिविभोः। विलिप्य चन्दनायैश्च, पुष्पाचैस्तमपूजयत् ॥१॥ दर्पणो १ वर्द्धमानश्च २, कलशो ३ मीनयोर्युगम् ४ । श्रीवत्स ५ खस्तिके ६ नन्द्या-वर्त | भद्रासने ८ इति ॥२॥ शक्रः खामिपुरो रत्न-पट्टके रूप्यतन्दुलैः। आलिख्य मङ्गलान्यष्टा-विति स्तोतुं प्रचक्रमे ॥३॥ इति त्रिषष्टीयचरित्रे । शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके ततः । सजहार प्रतिबिम्बा-वखापिन्यौ
555