SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ * कल्पसूत्र० ॥१७॥ SECSC SHRESS आणमित्यादि, तथा तेरसण्हं मासाणं छच्चीसहं पक्खाणं तिन्निसयनउइराइंदियाणमित्यादि पाठः, इत्या- किरणाव गमपाठवलेनैव पञ्चभिरपि मासैश्चतुर्मास्येव त्रयोदशमासैश्च संवत्सर एव खीक्रियते इति चेत् ? चित्रं भवद्वदनेऽ-टू प्यमृतबुद्दोद्भवो, यतः खयमेवायातोऽस्यस्मदभिमतमार्गे, न हि क्वाप्यागमे-"भद्दवयसुद्धपञ्चमीए पज्जोसविजई" त्ति पाठवत् , अभिवडिअवरिसे सावणसुद्धपंचमीए पजोसविजइ त्ति पाठ उपलभ्यते, तस्मान्मुञ्च मुञ्च श्रावण-17 पर्युषणापर्वगर्व, एवमन्येष्वपि स्थविरनवकल्पविहारादिलोकोत्तरकृत्येष्वधिको मासो न विवक्षितः, आपाढे मासे दुपया इत्यादि सूर्यचारेऽपि तथैव, तथा लोकेऽपि शुद्धवर्षान्तरभाविषु नियतदिनप्रतिवद्धाक्षततृतीयादीपोत्सवादिपु पर्वखप्यधिकमा सोनाधिक्रियते, मासानियतान्यपि कानिचित् शोभनानि कृत्यानि वर्द्धितमासो नपुंसक इति कृत्वा त्यक्तानीति ज्योतिः शास्त्रेषु सुप्रतीतं, ननु तर्हि प्रतिदिवसानुष्ठेयसाधुदानजिनपूजाद्यनु-| ठानस्य पर्वानुष्ठेयपाक्षिकप्रतिक्रमणादेश्च प्रयासमात्रतैवापद्येत वर्द्धितमासस्य नपुंसकत्वेन तत्कृत्यस्याप्यकिञ्चित्क-| रत्वादिति चेत् ? अहो वैदग्ध्यं नहि नपुंसकोऽपि खापत्योत्पत्तिं प्रत्यकिञ्चित्करः सन् सर्वकार्य प्रत्यकिञ्चित्कर एव, तद्वदधिकमासोऽपि न सर्वत्राप्रमाणं किन्तु यत्कृत्यं प्रति यो मासो नामग्राहं नियतस्तत्कृत्यं तस्मिन्नेव ने मासि विधेयम्, नान्यत्रेति विवक्षया तिथिरिव न्यूनाधिकमासोऽप्युपेक्षणीयः, अन्यत्र तु गण्यतेऽपि तथाहि ॥१७८॥ विवक्षितं हि पाक्षिकप्रतिक्रमणं तच चतुर्दश्यां नियतं सा च यद्यभिवर्द्धिता तदा प्रथमां परित्यज्य द्वितीयाऽधिकर्त्तव्या दिनगणनायां त्वस्या अन्यासां वा वृद्धौ सम्भवन्तोऽपि पोडशदिनाः पञ्चदशैव गण्यन्ते एवं -CEO-CA
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy