________________
कल्पसूत्र |
कि
॥८९॥
-
ॐऊप रकम
तं जया णं अम्हं एस दारए जाए भविस्सइ तयाणं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति ता अज अम्हं मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे वद्धमाणे नामेणं ॥ १०७॥ व्याख्या-तं जया णमित्यादितो नामेणं ति पर्यन्तं सुगम् ॥ १०७॥ समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ नामधिजा एवमाहिजंति, तं जहाअम्मापिउसंतिए वद्धमाणे १ सहसमुइयाए समणे २ अयले भयभेरवाणं परीसहोवसग्गाणं खंतिखमे पडिमाणं पालए धीमं अरतिरतिसहे दविए वीरियसंपन्ने देवेहिं से नामं कयं समणे भगवं महावीरे ॥ १०८ ॥ व्याख्या-समणे भगवमित्यादितो महावीरे त्ति पर्यन्तम्, तत्र समुदिता रागद्वेषाभावः, सह त्ति सहभाविनी | समुदिता सहसमुदिता यचूर्णिः–'समुई-रागदोसरहिअया' तया श्रमण इति श्राम्यतीति श्रमणः-तपोनिधिः, 'श्रमू च खेदतपसोः' इति वचनात् , भयं-अकस्मात् भैरव-सिंहादिभयं तयोर्विषयेऽचलो-निष्प्रकम्पस्तदगोचरत्वात्, परीषहोपसर्गाणां-क्षुत्पिपासादिदिव्यादिभेदात् द्वाविंशति २२ षोडश १६ विधानां, क्षान्त्या-क्षमया क्षमते न त्वस
TECCASCIENCESCAKCACANCY
॥८९ ॥