SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥ १८७॥ | रति विहरतीति सन्निवृत्तचारी - प्रतिषिद्धवर्द्धकः साधुस्तस्य, बहवस्त्वेवं व्याचक्षते सप्तगृहान्तरं संखड़ि-जनसङ्कुलजेमनवारलक्षणां गन्तुं न कल्पते इति, द्वितीयमते शय्यातरगृहमन्यानि च सप्त गृहाणि वर्जयेदित्युक्तं, तृतीयमते परंपरेणं ति परंपरया व्यवधानेन सप्तगृहान्तरमेतुं न कल्पते, परंपरता च शय्यातरगृहं तदनन्तरमेकं गृहं ततोऽपि सप्त गृहाणि ॥ २७ ॥ वासावास प० नो कप्पड़ पाणिपडिग्गहिअस्स भिक्खुस्स कणगफुसिअमित्तमवि वुट्टिकासि निवयमाणंसि गाहावइकुलं भ० पा० नि० प० ॥ २८ ॥ व्याख्या - वासावा समित्यादितः पविसित्तए त्ति पर्यन्तम्, तत्र पाणिपडिग्गहिअस्स त्ति जिनकल्पिकादेः कणगफुसिआ फुसारमात्रमवश्यायो - मिहिका वर्ष वा वृष्टिकायो - ऽष्कायवृष्टिः ॥ २८ ॥ वासावासं प० पाणिपडिग्गहिअस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंड़वायं पडिगाहित्ता पज्जोसवित्तए, पज्जोसवेमाणस्स सहसा बुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहिता उरंसि वाणं निलिज्जिज्जा, कक्खंसि वाणं समाहडिजा, अहाना वाणाणि वा उवागच्छिज्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से पाणिसि दए वा दगरए वा दगफुसिया वा णो परियावज्जइ ॥ २९ ॥ किरणाव० ॥ १८७॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy