SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ विलोपश्च यथा यज्ञनियुक्तानामामिषाऽभक्षणे प्रतिपादितः प्रत्यवायो विधिबिलोपश्च नैतावदेव प्रत्युतात्र तु शुद्धिसम्पादनाय प्रतिपादितं प्रायश्चित्तमपि । समस्ति सार्वज्ञमते सुनिषुणानामपि योगापेक्षा न श्रुतमेतत् यदुत पदानुसारिलब्धिधारिणामपि श्रीमतां वखस्वामिपादानामयोगित्वेन गुरुभिर्वाचनाचार्य्यपदप्रार्थनाऽपि स्पष्टत्वेन प्रतिषिद्धा ? श्रुता चेत् ? नैव विधेयं श्रेयोर्थिभिर्योगहीनत्वालम्बनं, विचारणीयं च मुहुर्मुहुर्भगवदुपदिष्टं, नात्र प्रमदितव्यम्, परोपकाररसिकैः परोपकारलिप्सया विधानादिकमपि प्रदर्शितं योग्यतासम्पादनाय च सर्वत्र समयप्रमाणमपि संदर्शितं, अस्य सूत्रस्यापि समाराधने प्रतिपादितः पञ्चवर्षीयः प्रव्रज्यापर्यायः, यतः श्रीमति व्यवहारसूत्रे “पंचवासपरियागस्स समणस्स कप्पति दसाकप्पव्ववहारा नामज्झयणे उद्दिसित्तए” एतदुल्लेखेन विज्ञायत एतद् यदुत - दशाश्रुतस्कन्धस्य समाराधने पंचवर्षीयः प्रव्रज्यापर्यायोऽपेक्षितस्तदाऽस्य तु तस्यैवाष्टमाध्ययनतया सुतरामेव तावाम् समयोऽपेक्षितोऽत एवास्य सूत्रस्य भगवतः बाचने श्रावणे च विहितयोगानुष्ठानाः सुविशुद्धसाधव एवाधिकारिणः, श्रवणे तु पूर्वं साधुसाध्वीनाम्, पञ्चाच श्रीवीरनिर्वाणादशीत्यधिकनवशत (९८० ) वर्षातिक्रमणे मतान्तरेण च त्रिनवतियुतनवशत ( ९९३ ) वर्षातिक्रमे पुत्रमरणार्त्तस्य श्रीध्रुवसेनराज्ञः समाधिमा धातुमानन्दपुरे सभासमक्षं समहोत्सवं वाचयितुमारब्धं ततः प्रभृति चतुर्विधस्यापि श्रीसंघस्याधिकारः, तथाचेोपाध्यायश्रीमद्धर्मसागरपादाः ‘“अथानधिकारिणा हि कृतं साङ्गमपि कर्म्म नोक्तफलाव्यमिचारि भवतीत्यत्र वाचनायां श्रवणे च केऽधिकारिण इत्याकाङ्क्षायां मुख्यतः साधवः साध्व्यश्चाधिकारिणः, तत्राऽपि कालतो रात्रौ कृतोद्देशसमुद्देशादियोगानुष्ठानो वाचनोचितो वाचयति, तदितरे तु शृण्वन्ति, साध्वीश्रावणादिकारणे पुनर्निशीथचूर्ण्याद्युक्तविधिना दिवापि तयोरधिकारः । सम्प्रति तु श्रीवीरनिर्वाणादशीत्यधिकनवशत ९८० वर्षाति - *मे क्वचित त्रिनवतिमवशत ९९३ वर्षातिक्रमे ध्रुवसेननृपस्य पुत्रभरणार्त्तस्य समाधिमाघातुमानन्दपुरे सभासमक्षं समहोत्सव श्रीकल्पसूत्र वाचवितुमारभ्रम्, अतः प्रभृति चतुर्विधसङ्गोऽप्यधिकारी श्रवणे, वाचनायां तूतलक्षणः साधुरेवेति दृश्यत इति बोध्यम्” ।
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy