________________
कल्पसूत्र ०
॥ १२ ॥
मासे तथेति समुच्चये शुद्ध त्रयोदश्येवेति द्वितीयं २ चैवेत्यवधारणे, तथा मार्गशीर्ष कृष्णदशमीति तृतीयं ३ वैशाखशुद्धदशमीति चतुर्थ ४ कार्त्तिककृष्णे चरमा पञ्चदशीति पञ्चमं ५ । एतानि किमित्याह गर्भादिदिनानि - गर्भजन्म| निष्क्रमणज्ञाननिर्वाणदिवसा यथाक्रमं - क्रमेणैवैतानि - अनन्तरोक्तान्येषां च मध्ये हस्तोत्तरयोगेन - हस्त उत्तरो यासां हस्तोपलक्षिता वा उत्तरा - उत्तरफल्गुन्यस्ताभिर्योगश्चन्द्रस्येति हस्तोत्तरयोगस्तेन करणभूतेन चत्वार्याद्यानि भवन्तीति, तथेति समुच्चये, खातिना - स्वातिनक्षत्रयोगेन युक्तः 'चरमो त्ति' चरमकल्याणकदिन इति प्राकृतत्वात् इति गाथा - द्वयार्थः ॥ अत्र पञ्चानामेव कल्याणकानां मासाः पक्षास्तिथयो नक्षत्राणि चोक्तानि । तत्र यदि गर्भापहारोऽपि कल्याणकतयाऽऽराध्योऽभविष्यत्तर्हि तद्वत्तस्यापि मासाद्यकथयिष्यत्तच्च नोक्तमतो न गर्भापहारः कल्याणकमिति । यत्तु क्वचिदन्यत्रावचूर्णां कल्याणकपव्याख्यानमुपलभ्यते तत्तत्कर्तुस्तदंशे प्रवचनानुपयोगे सति संदेहविषौषध्यनुसरणमेव शरणम् । प्रवचनानुपयोगस्तु महतामपि संभवति । यदुक्तम् — “नहि नामानाभोगः, छद्मस्थस्येह कस्यचि - नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ १ ॥" न चैवं क्वचिदंशे श्रुतानुपयोगो महतां लाघवाय, गौतमस्वामिनोऽपि श्रुतानुपयोगस्याऽऽगमप्रसिद्धत्वादिति न किञ्चिदनुपपन्नम् । तथा चानाभोगादन्यत्र तीर्थसम्मतपुरुषासम्मत्या व्याख्याने प्ररूपणे च तीर्थाशातना तीर्थबाह्यता चानिवार्यैव । न चैवमासाकीनानामपि पटुकल्याणकव्याख्यानं तत्प्ररूपणं चानाभोगादेवेति वक्तव्यम् । तत्रानाभोगगन्धस्याप्यभावात् । तत्कथमिति चेत् ? शृणु, षष्ठ कल्याणकप्ररूपणामूलं तावच्चित्रकूटे चण्डिकामठस्थिती नवीनमतव्यवस्थापनहेतवे जिनवल्लभवाचनाचार्य एव,
किरणाव०
॥ १२ ॥