SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ लेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविजे अंगुलिजगललियकयाभरणे वरकडगतुडियर्थभियभूए अहियरूवसस्सिरीए कुंडलउजोइआणणे मउडदित्तसिरए हारुत्थयसुकयरइयवच्छे मुद्दियापिंगलंगुलिए पालंबपलंबमाणसुकयपडउत्तरिजे नाणामणिरयणकणगविमलमहरिहनिउणोवियमिसिमिसिंतविरइयसुसिलिट्ठविसिट्ठलठ्ठआविद्धवीरवलए किं बहुणा कप्परुक्खएविव अलंकियविभूसिए नरिंदे, सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं सेअवरचामराहिं उडुव्वमाणीहिं मंगलजयजयसदकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमदनगरनिगमसेट्ठिसेणावइसत्थवाहदूयसंधिवालसद्धिं संपरितुडे धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई नरिंदे नरवसहे नरसीहे अब्भहियरायतेयलच्छीए दिप्पमाणे मज्जणघराओ पडिनिक्खमइ ॥६२॥ व्याख्या-अट्टणसालाओ इत्यादितः पडिनिक्खमइ त्ति पर्यन्तम् , तत्र समुत्तजाल त्ति समुक्तेन-मुक्ताफलयुक्तेन जालेन-गवाक्षणाकुलो-व्याप्तोऽभिरामश्च यः स्नानमण्डपस्तत्र विचित्तमणि त्ति विचित्रमणिरत्नाभ्यां कुहिम
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy