SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 2-564 लपाणिपायं अहीणपडिपुण्णपंचिंदिअसरीरं लक्खणवंजणगुणोववेअं माणुम्माणपमाणपडिपुनसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पिअदंसणं सुरूवं दारयं पयाहिसि ॥ ९॥ व्याख्या-उरालाणमित्यादितो दारयं पयाहिसि त्ति यावत् , तत्र आरुग्गेत्यादि आरोग्य-नीरोगित्वं तुष्टिः-सन्तोषः दीर्घायुः-चिरजीविता अर्थलाभ इत्यादिषु भविष्यति इति शेषो दृश्यः, एवंरूपात्-उक्तफलसाधनसमर्थात् खानाहारकं प्रजनिष्यसीति सम्बन्धः, सोपसर्गत्वात्सकर्मको जनिधातुरिति 'बहुपडिपुण्णाणं ति' षष्ठ्याः सप्तम्यर्थत्वात् । प्रतिपूर्णेषु अर्द्धमष्टमं येषु तान्योष्टमानि तेषु रात्रिंदिवेषु अहोरात्रेषु व्यतिक्रान्तेषु अहीणेत्यादि अहीनानि-अन्यूनानि लक्षणतः, प्रतिपूर्णानि खरूपतः पञ्चापीन्द्रियाणि यसिंस्तत्तथाविधं शरीरं-देहं यस्य स तथा तं लक्षणानिछत्रचामरादीनि, तत्र चक्रवर्तितीर्थकृतामष्टोत्तरसहस्रं, बलदेववासुदेवानामष्टोत्तरशतं, तदितरेषां तु प्रचुरभाग्य| भाजां द्वात्रिंशत् तानि चेमानि___ "छत्रं १ तामरसं २ धनू ३ रथवरो ४ दंभोलि ५ कुम्मा ६ कुशा ७, वापी ८ खस्तिक ९ तोरणानि १० च सरः ११ पञ्चाननः १२ पादपः १३ । चक्रं १४ शङ्ख १५ गजौ १६ समुद्र १७ कलशौ १८ प्रासाद १९ मत्स्या २० यवाः २१, यूप २२ स्तूप २३ कमण्डलू २४ न्यवनिभृत् २५ सचामरो २६ दर्पणः २७ ॥१॥ उक्षा २८ पताका २९ कमलाभिषेक: ३०, सुदाम ३१ केकी ३२ घनपुण्यभाजां" इति षट्पदी, अथवाऽपरलक्षणानि द्वा
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy