________________
कल्पसूत्र
किरणाव.
॥२०२॥
पापाचत-कन्त।
55555555
शारीरमाणसागामन्त-पिनासं कुर्वन्तीति, उत्तमवाऽनुपालनवा द्वित्तीवनवे, मध्यमयोऽप्यनुपालनवा तु तृतीय, जघन्वयाऽप्यनुपालनया सप्साष्टी वा भवग्रहणामि नातिनामन्ति ॥ ६३॥ न चैतत्वमनीषिकोच्यतेभगवदुपदेशपारतयेोत्साहतेणं कालेणं तेण समएणं समणे भगवे महावीरे रायगिहे नगरे गुणसिलए इए बहणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूर्ण सावियाणं बहणं देवाणं बहणं देवीणं मज्झगए चेव एवमाइक्खड़, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पज्जोसवणाकप्पो नाम अज्झयणं सअटुं सहेउयं सकारणं ससुत्तं सअटुं सउभयं सवागरणं भुजो भुज्जो उवदंसेइ त्ति बेमि ॥ ६४॥
इति पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्टम अज्झयणं सम्म व्याख्या-तेणं कालेणमित्यादितो बेमि सि पावत, तत्र तस्मिन् काले-चतुर्थारकप्रान्ते तस्मिन् समयेाजगृहसमवसरणावसरे मध्यगतः-श्रमणादिदेवन्तवारपमध्यवर्ती व ति अवधारणे मध्यगत एव म पुनरकान्त, अमेनोदाय्य शिर इत्युक्तम् , कचिच्च सदेवमणुासुराए परिसाए मशगए इति पाठस्तत्र परि-सर्वतः सीदतीति परिषत् परिषद्ग्रहणात्समवसरणे गृहिणामपि कथ्यते इत्युक्त, एवमाख्याति-पत्रोक्तं कथयति, एवं भापते-धाग्योगेन,
ESCALCCAष्टकम
॥२०२॥