________________
मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पुव्वन्हकालसमयंसि धायइपायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागणं झाणंतरिया वट्टमाणस्स अनंते जाव जाणमाणे पासमाणे विहरइ ॥ १५९ ॥
व्याख्या—तएणं से पासे इत्यादितो जाव जाणमाणे पासमाणे विहरह ति पर्यन्तं प्राग्वत् ॥ १५९ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ठ गणहरा हुत्था, तं जहा - 'सुभे य १ अजघोसे य २, सिट्टे ३ बंभयारि य ४ । सोमे ५ सिरिहरे चेव ६, वीरभदे ७ जसे विय ८ ॥ १ ॥ १६० ॥
व्याख्या – पासस्स णमित्यादितो जसे वि अत्ति पर्यन्तम्, तत्र एकवाचनिका यतिसङ्घाता गणाः, गणधराः - तन्नायकाः सूरयोऽष्टी, आवश्यके तु दश गणा दश गणधराश्वोक्ताः, तस्मादिह स्थानाङ्गे च द्वावल्पायुष्कत्वादिकारणेन नोक्ताविति टिप्पनकेऽप्येवमेव व्याख्यानात् ॥ १६० ॥
पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिन्नपामुक्खाओ सोलससमणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ १६९ ॥
व्याख्या - पासस्स णं अरहओ इत्यादितः समणसंपया हुत्थ ति ॥ १६९ ॥