________________
कल्पसूत्र०
किरण
॥६७॥
HSSSSSSS
तएणं ते सुविणलक्खणपाढगा सिद्धत्थेणं 'रना वंदिअपूइअसक्कारिअसम्माणिआ समाणा पत्ते पत्तेअं पुवन्नत्थेसु भदासणेसु निसीयंति ॥ ६८॥ व्याख्या-तएणं ते सुविणेत्यादितो निसीयंति इति पर्यन्तम् , तत्र वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिताः-पुष्पैः, सत्कारिताः फलवस्त्रादिदानेन, सन्मानिता-अभ्युत्थानादिप्रतिपत्त्या, अन्ये तु पूजिता-वस्त्राभरणादिना, सत्कारिता-अभ्युत्थानादिना, सन्मानिता-आसनदानादिना, कचित् अचिअवंदिअमाणिअपूइअ त्ति पाठस्तत्रार्चिताःचन्दनचर्चादिना, मानिता दृष्टिप्रणामतः, शेषं प्राग्वत्। समाण त्ति सन्तः, पूर्वन्यस्तेषु भद्रासनेषु ॥ ६८ ॥
तएणं सिद्धत्थे खत्तिए तिसलं खत्तियाणिं जवणियंतरियं ठावेइ ठावित्ता पुप्फफलपडिपुपणहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥ ६९॥ व्याख्या-तएणं सिद्धत्थे इत्यादितो वयासी इति पर्यन्तम् , तत्र पुष्पफलैः सहस्रपत्रनालिकेरादिभिः प्रतिपूर्णां हस्तौ यस्य स तथा, यतः-"रिक्तपाणिन्न पश्येच, राजानं दैवतं गुरुम् । निमित्त विशेषेण, फलेन फलमादिशेत् ॥१॥” इति, शेषं सुगमम् ॥ ६९ ॥ | एवं खलु देवाणुप्पिया ! अज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा
ओहीरमाणी ओहीरमाणी इमे एयारवे उराले चउद्दस महासुमिणेपासित्ता णं पडिबुद्धा ॥७॥
।॥६७॥