________________
कल्पसूत्र
किरणाव०
॥११६॥
माहित्ये संहिता मानीसेस, खणरिति ॥ ४६
यमस्य मालवो दूरे, किं स्यात् को वा वचखिनः । अपोषितो रसो नूनं, किमजेयं च चक्रिणः॥४१॥ अभेद्यं |किमु वज्रस्य, किमसाध्यं महात्मनाम् । क्षुधितस्य न किं खाद्यं, किं न वाच्यं खलस्य च ॥ ४२ ॥ कल्पद्रूणामदेयं किं, निविण्णानां किमत्यजम् । गच्छामि तर्हि तस्यान्ते, पश्याम्येतत्पराक्रमम् ॥ ४३ ॥ लक्षणे मम दक्षत्वं, साहिये संहिता मतिः । तर्के कर्कशताऽत्यर्थ, क शास्त्रे नास्ति मे श्रमः॥४४॥ काउं हयप्पयावं, पुरओ देवाण दाणवाणं च । नासेहं नीसेसं, खणेण सम्वन्नुवायं से ॥४५॥ इत्युदीर्य त्वरापूर्णो, ययौ वादस्य लिप्सया । पञ्चच्छात्रशतैः पठ्य-मानोऽसौ बिरुदैरिति ॥ ४६ ॥ विरुदानि च-सरखतीकण्ठाभरण! वादिविजयलक्ष्मीश-13 रण! विज्ञाताखिलपुराण! वादिकदलीदलकृपाण! निपुणश्रेणिशिरोमणे! कुमतान्धकारनभोमणे! विजितवादिवृन्द ! वादिगरुडगोविन्द ! वादिमुखमअन! निरवद्यविद्याविहितानेकजनरञ्जन! ज्ञानरत्नरत्नाकर! महाकवीश्वर! शिष्यीकृतबृहस्पते! विनतानेकनरपते ! जितानेकवाद ! सरखतीलब्धप्रसाद! इत्यादीनि । इअ वुत्तूणं पत्तो, द8 तेलोकपरिवुडं चीरं। चउतीसाइसयनिहि, स संकिओऽवडिओ पुरओ ॥१॥ अथ-वीरं निरीक्ष्य सोपान-स्थितो दध्यौ स विस्मितः। किं ब्रह्मा ? शङ्करः किं वा ? किं विष्णु ? ब्रह्म वा किमु ॥४७॥ चन्द्रः किं स न यत्कलङ्क
FB॥११॥ |सहितः सूर्योऽथवा नो स यत्, तीक्ष्णांशुः किमु वासवो न स सहस्राक्षो यतो गीयते । किं वा वर्णगिरिने सोऽति-12 कठिनः ख्यातः सुरदुर्न वा, नो स्वाचिन्तितमात्रदः स हि जने हुं वर्द्धमानो ह्यसौ ॥४८॥ आदित्यमिव दुःप्रेक्ष्यं, समुद्रमिव दुस्तरम् । बीजाक्षरमिवाचय॑म् , दृष्ट्वा वीरं महोदयम् ॥४९॥ कथं मया महत्त्वं हा, रक्षणीयं पुरा
HERE