________________
३० क०
र्जितम् । प्रासादं कीलिकाहेतोर्भ को नाम वाञ्छति ॥ ५० ॥ सूत्रार्थी पुरुषो हारं कस्त्रोदयितुमीहते । क कामकलशं शस्यं, स्फोटयेत् ठीकरीकृते ॥ ५१ ॥ भमने चन्दनं को घा, दहेद्र दुःप्रापयप्यथ । लोहार्थी को महाम्भोधी, नौभंगं कर्तुमिच्छति ॥ ५२ ॥ आभट्ठो अ जिषेणं, जाइजरामरणविप्पसुषेणं । नामेण य गुत्तेण य, स घण्णू सधदरिखीणं ॥ ५३ ॥ हे इंदभूइ ! गोअम 1, सागग्रमुत्ते जिणेण चिंते । नामं पि मे बिआइ, जहत्रा को मं न याणेइ ॥ ५४ ॥ खागतप्रच्छने दध्यौ, मिटैर्वाक्यैः कथं प्रिये । कपित्थं तन यच्छीत्रं, वातेन पतति मात् ॥ ५५ ॥ न ते गो १ मुग २ माणिक्य २-घट ४ वल्ली ५ जना ६ नु के । साध्या गोपां १ २ माणिक्य-विदू यष्टि ४ कर ५ वाक्चयैः ६ ॥ ५६ ॥ जइ वा दिअयगयं मे, संसयमन्निज्ज अहव छिंबिज्जा । तो हुज विन्हओ में, इअ चिंतंतो पुणो भणिओ ॥ ५७ ॥ किं मन्नि अस्थि जीवो, उदाहु नत्थि त्ति संसओ तुझ । वेभस्याण य अस्थं, न याणसी तेसिमो अत्थो ॥ ५८ ॥ समुद्रो मध्यमानः किं, गङ्गापुरोऽथवा किमु । आदिशध्वनिः किं वा, वीरवेदध्वनिर्बभौ ॥ ५९ ॥
वेदपदानि च विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय साम्येवानुविनश्यति न प्रेत्यसंज्ञाऽस्तीति' तत्र विज्ञानमेव- चैतन्यमेव नीलादिरूपत्वाद्विज्ञानघनः स एवैतेभ्यः - पृथिव्यादिरूपेभ्यो भूतेभ्यः समुत्याय - उत्पद्य पुनस्तान्येवानुविनश्यति तत्रैव चाव्यक्तरूपतया सल्लीनं भवतीति भावः, तथा मृत्वा पुनर्जन्म प्रेत्येत्युच्यते तत्संज्ञा नास्ति-न परलोकसंज्ञाऽस्तीति भाव, इत्येषां पदानामर्थस्तव चेतसि विपरिवर्त्तते तदयुक्तम्, यतोऽयमर्थः - विज्ञानेति ज्ञानोप