SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ यत उत्सूत्रभाषकाणामनन्तसंसारस्यैव वृद्धिरिति तु न नियमः, निह्नवशिरोमणेरपि जमाले: परिमितभवदर्शनात् । न दुर्लभः खलु छद्मस्थानामनाभोगो ज्ञानावृतिमत्त्वात् , अत एव तेषामाप्तवचनमेव शरणम्, सत्यप्यनाभोगे यद्यनामहो न तर्हि तथाविधा होनिरिति ध्येयं धीमद्भिः। यत्वेतैः पूज्यैः प्रोक्तम्-वर्गगते श्रीवजस्वामिनि “तुर्य संहननं च व्युच्छिन्नं” तत्तु सत्यमेव, कथमिति चेत् ? श्रीमद्धरिभद्रसूरीश्वरादिभिरावश्यकवृत्त्यादिषु तथैवोक्तत्वात् , तथाहि"तमि य भगवते अद्धनारायसंघयणं दसपुव्वाणि य वोच्छिण्णा" इत्यावश्यकवृत्तौ श्रीमद्धरिभद्रसूरिपाादाः "दुष्कर्मावनिभित्रे, श्रीवले स्वर्गमीयुषि । न्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा" इति परिशिष्टपर्वणि श्रीहेमचन्द्रसूरिपादाः "महागिरिसुहस्त्याद्या, भूरयः सूरयस्ततः । गणभृद्वजपर्यंता, भाविनो दशपूर्विणः ॥ दशपूर्ध्या व्यवच्छेद-स्तुर्यसंहननस्य च । षोडशाब्दोनषट्वर्ष-शत्या तत्र भविष्यति ॥" इति श्राद्धदिनकृत्यवृत्तौ श्रीमद्देवेन्द्रसूरिपादाः सुविख्यातैरेभिरतो भिन्ना अपि विरचिताः प्रवचनपरीक्षा-श्रीवीरद्वात्रिंशिका–पर्युषणाशतक-औष्ट्रिकमतोत्सूत्रदीपिका-इरियापथिकाई-8 त्रिंशिका-जम्बूद्वीपप्रज्ञप्तिवृत्ति-तपगच्छपट्ठावलि-कुमतिखण्डन-तत्त्वतरङ्गिण्यादयोऽनेके ग्रन्थाः । विज्ञायत एतेषां श्रीपूज्यानां शासनप्र|भावकत्वं निम्नसंस्थापितसूक्ताभ्यामपि- ।
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy