________________
CACREAS
35555AESAR
"स्याद्वादमुद्रामपनिद्रभक्त्या, क्षमाभृतां स्तौमि जिनेश्वराणाम् । सन्यायमार्गानुगतस्य यस्यां, सा श्रीस्तदन्यस्य पुनः स दण्डः ॥१॥"
(रत्नाकरावतारिकायां श्रीरत्नप्रमसूरयः) "अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते ! स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयता, विपक्षप्तृणां पुनरिह विभो दुष्टनयताम् ॥ १॥" (स्तुतिद्वात्रिंशति ) "निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां, वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदुपरे चांशे भवेयुर्नया-श्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ॥ १॥” (पञ्चाशत्यपि ) "आकस्मिकत्वमपि तस्य भयाय न स्यात्, स्याद्वादमश्रमिह यस्तव बम्भणीति । यत्साधनं यदपि बाधनमन्यदीयाः, कुर्वन्ति तत्तव पितुः पुरतः शिशुत्वम् ।। १॥ स्याद्वादनाम्नि तव दिग्विजयप्रवृत्ते, सेनापतौ जिनपते ! नयसार्वभौम । नश्यन्ति तर्कनिवहाः किमु नाम नेष्टा-पत्तिप्रभूतबलपत्तिपदप्रचारात् ॥ २॥ स्याद्वाद एव तव सर्वमतोपजीव्यो, नान्योऽन्यशत्रुषु नयेषु नयान्तरस्य । निष्ठावलं कृतधिया कचनापि न स्व-व्याघातक छलमुदीरयितुं च युक्तम् ॥ ३ ॥ कुतकैज़स्तानामतिविषमनैरात्म्यविषयै स्तवैव स्याद्वादस्त्रिजगदगदकारकरुणा । इतो ये नैरुज्यं सपदि न गताः कर्कशरुज-स्तदुद्धारं कर्तु प्रभवति न धन्वन्तरिरपि ॥ ४॥".
(श्रीमहावीरस्तवे श्रीमद्यशोविजयवाचकचन्द्राः )
ECREESOS