________________
तस्मात्तदपाकृतये खीकर्तव्यावश्यं फलाव्यभिचारिणी सामग्रीति सर्व समञ्जसम् । अथ 'पुरुषविश्वासे वचोविश्वास इति न्यायातू, वचनरूपापन्नस्यास्य सूत्रस्थापि व्यावर्णितमाहात्म्यसिद्धये प्रणेता प्ररूपणीय इति जिज्ञासायां प्रणेता 5 तावत् सर्वाक्षरसन्निपातविचक्षणश्चतुर्दशपूर्वविद्युगप्रधानः श्रीभद्रबाहुखामी दशाश्रुतस्कन्धस्याष्टमाध्ययनरूपतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् पर्युषणाकल्पसूत्रमिदं सूत्रितवान् । पूर्वाणि च क्रमेण प्रथममेकेन १, द्वितीयं द्वाभ्याम् २, तृतीयं चतुर्भिः४, चतुर्थमष्टभिः ८, पञ्चमं षोडशभिः १६, षष्ठं द्वात्रिंशता ३२, सप्तमं चतुःषष्ट्या ६४, अष्टममष्टाविंशत्यधिकशतेन १२८, नवमं षट्पञ्चाशदधिकशतद्वयेन २५६, दशमं द्वादशाधिकैः पञ्चभिःशतैः ५१२, एकादशं चतुविशत्यधिकैर्दशभिः शतैः १०२४, द्वादशमष्टचत्वारिंशदधिकैविंशत्या शतैः २०४८, त्रयोदशं षण्णवत्यधिकैश्चत्वारिशता शतैः ४०९६, चतुर्दशं विनवत्यधिकैरेकाशीत्या शतैः ८१९२, च हस्तिप्रमाणमषीपुजैर्लेख्यं । सर्वसंख्यया तु चतुर्दश पूर्वाणि षोडशसहस्रेख्यशीत्यधिकैत्रिभिः शतैर्हस्तिप्रमाणमपीपुजैर्लेख्यानि । अत एवेदमपि सूत्रं श्रुतबले-15 नासंख्येयभवनिर्णायकमहापुरुषप्रणीतत्वादुक्तमाहात्म्याव्यभिचारि । प्रतिसूत्रं चानन्तार्थाभिधायकमपि । यदुक्तम्“सव्वनईणं जइ हुज्ज वालुआ सव्वउदहि(हीण)जं उदयं । तत्तो अणंतगुणिओ अत्थो इक्कस्स सुत्तस्स ॥१॥" तथा “वदने रसनाशतं भवेत् यदि मे निर्मलं(ल)केवलं हृदि । तदिदं गदितुं न पारयाम्यपि कल्पस्य महार्थमात्मना ॥१॥" न चैवंविधमहापुरुषप्रणीतत्वात्प्राकृतनिबन्धः कथमिति शङ्कनीयम् । 'प्रेक्षावतां हि प्रवृत्तिः खार्थकारु-13 ण्याभ्यां व्याप्ता' इति वचनात् , महापुरुषाः परोपकारपरायणा अपि यदि संस्कृतनिबन्धबन्धुरा भवन्ति, तदा बाला
तथा "वदने रसनाशतं भवेत् यदि म
तनिबन्धः कथमिति शङ्कनीयम्
परायणा अपि यदि संस्कृत प्रेक्षावतां हि प्रत्तिदर्थमात्मना ।
पुरा भवन्ति, तदा बा
4ON