________________
साधुभिस्तु सुतरां कारणाभावेऽवग्रहक्षेत्रमङ्गीकृत्यैकत्रायस्थानेन जघन्वत्तोऽपि सप्ततिदिनमानः पर्युषणाकल्पः समाराधनीयः । तदेवं समुपस्थिते पर्युषणाकल्पे पर्युषणापर्वदिनान्तं मालनिमित्तं पञ्चभिरेव दिनाच्यमानस्यास्य पर्युषणाकल्पसूत्रस्य श्रवणं काकदन्तपरीक्षावनिष्प्रयोजनं, कण्टकशाखामर्दनवच सापायं भविष्यति, इति पराशङ्कापराकृतये तन्माहात्म्यं यथा-"वथा द्रुमेषु कल्पदः, सर्वकामफलप्रदः। यथोषधीषु पीयूषं, सर्वरोगहरं परम् ॥१॥ रत्नेषु गरुडोद्गारो, यथा सर्वविषापहः । मत्राधिराजो मत्रेषु, यथा सर्वार्थसाधकः ॥२॥ यथा पर्वसु दीपाली, सर्वात्मसु सुखावहा । कल्पः सद्धर्मशास्त्रेषु, पापव्यापहरस्तथा ॥३॥ कल्पः पर्युषणाभिधः कलिमलप्रध्वंसबद्धादरः, कल्पः सर्वसमीहितोदयविधी कल्पद्रुकल्पः कली। ये कल्पं परिवाचयन्ति भविकाः शृण्वन्ति ये चादरात्, ते कल्पेषु विहृत्य मुक्तियनितोत्सङ्गे सदा शेरते ॥४॥ श्रीमद्वीरचरित्रबीजमभवच्छ्रीपार्थवृक्षाकुरः, स्कन्धो नेमिचरित्रमादिमजिनव्याख्या च शाखाचयः । पुष्पाणि स्थविरब्रजस्य च कथोपादेयहेयं तथा, सौरभ्यं फलमत्र निवृतिमयं श्रीकल्पकल्पद्रुमे ॥५॥ नार्हतः परमो देवो न मुक्तेः परमं पदम् । न श्रीशचुंजयात्तीर्थ श्रीकल्पान्न परं ४ श्रुतम् ॥ ६ ॥ पुण्यानामुत्तमं पुण्यं श्रुतानामुत्तमं श्रुतम् । ध्येयानामुत्तमं ध्येयं जिनैः श्रीकल्प उच्यते ॥७॥ आचारातपसा कल्पः कल्पः कल्पद्रुरीप्सिते । कल्पो रसायनं सम्यक् कल्पस्तत्वार्थदीपनः॥८॥ वाचनात् साहा-12 ग्यदानात् सर्वाक्षरथुतेरपि । विधिवाराधितः कल्पः शिवदोऽन्तर्भवाष्टकम् ॥९॥ एगग्गचित्ता जिण सासणंमि, पभावणा पूअपरायणा जे। तिसत्तवारं निसुणंति कप्पं, भवन गोयम ते तरंति ॥१०॥" इत्यादि कल्पसूत्रश्रवणफलम् ।
+6448