________________
कल्पसूत्र०
किरणाव
4555555454
अआइज्जलडहसुकुमालमउअरमणिज्जरोमराई, नाभीमंडलसुंदरविसालपसत्थजघणं, करयलमाइअपसत्थतिवलियमज्झं, नाणामणिरयणकणगविमलमहातवणिज्जाभरणभूसणविराइअमंगुवंगिं, हारविरायंतकुंदमालपरिणद्धजलजलितं थणजुअलविमलकलसं, आइअपत्तिअविभूसिएणं सुभगजालुज्जलेणं मुत्ताकलावएणं उरत्थदीणारमालविरइएणं कंठमणिसुत्तएण य कुंडलजुअलल्लसंतअंसोवसत्तसोभंतसप्पभेणं सोभागुणसमुदएणं आणणकुडुबिएणं कमलामलविसालरमणिजलोअणं, कमलपजलंतकरगहिअमुक्कतोयं, लीलावायकयपक्खएणं सुविसदकसिणघणसण्हलंबंतकेसहत्थं, पउमदहकमलवासिणिं, सिरिं, भगवई, पिच्छइ, हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणि । ४ । ३६ ॥ व्याख्या-तओ पुणो पुन्नेत्यादितः कराभिसिच्चमाणिं ति यावत् , तत्र ततः पुनः पूर्णचन्द्रवदना त्रिशला पद्मइदान्तःकमलवासिनीं हिमवच्छैलशिखरे दिग्गजेन्द्रोरुपीवरकराभिषिच्यमानां भगवतीं श्रीदेवीं पश्यति । कीदृशीं ? उच्चागय त्ति उचं हिमवति आगतं-प्राप्तं उच्चागतं यद्वोचो योगः-पर्वतो हिमवान् तत्र जातमुचागजं एवंविधं यत्स्थानं कमलं तचैवम्-'योजनशतोचो, द्वादशकलान्वितः द्विपञ्चाशदुत्तरयोजनसहस्रपृथुलः, स्वर्णमयो, हिमवन्नामा नगः। तत्र दशयोजनोद्वेधः, पञ्चशतयोजनपृथुलः, सहस्रयोजनदी?, वज्रतलः, पमहदनामा हदः । तन्मध्यभागे कोशद्वयोचं
॥४८॥