SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥१७४॥ ऊँण सिस्सा, थिरसन्तचरित्तणाणसंपन्नं । थेरं च अज्जजंबु, गोअमगुक्तं नमामि ॥ दु मिउमदवसंपन्न, उवउत्तं नाणदंसणचरिते । थेरं च नंदिअं पि अ, कासवत्तं पणिवयामि ॥ १० ॥ तत्तो अ थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढरगुत्तं नम॑सामि ॥ ११ ॥ तत्तो अणुओगंधरं, धीरं मइसागरं महासत्तं । थिरगुत्तखमासमण, वच्छसगुत्तं पणिषयामि ॥ १२ ॥ तत्तों अ नाणदंसण- चरित्ततवसुट्टि गुणमहतं । थेरं कुमारधम्मं, वंदामि गणिं गुणोववेयं ॥१३॥ सुत्तत्थरयणभरिए, खमदममदवगुणेहि संपन्न देवड्डिखमासमणे, कासवगुंते पणिवयामि ॥ १४ ॥ व्याख्या - वंदामि फग्गुमित्तमित्यादि गाथाचतुर्दशकं तत्राभिर्गयोक्तोऽर्थः पुनः पचैः सङ्गृहीत इति न पौनरुक्तत्याशङ्काऽपि कुच्छ ति कुत्सगोत्रं गिम्हाणं ति ग्रीष्मस्य प्रथमे मासे-चैत्रे कालगयं ति कालगत सुद्धस्स चि शुक्लपक्षे वरमुत्तमं ति वरा श्रेष्ठा मा - लक्ष्मीस्तया उत्तमं छत्रं वहति-यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कश्चित् मिउमदवसंपन्न त्ति मृदुमा मधुरेण मावेन मानत्यागेन सम्पन्नमथवा मृदुकं - करुणार्द्रहृदय अद्रवसम्पन्नं निर्मणाऽसम्पन्नमिति ७ ॥ इति श्रीमत्तपागणगगनाङ्गणनभोमणि श्री ६ हीरविजयसूरीश्वर शिष्योपाध्याय श्रीधर्म किरणाव० | ॥१७४॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy