________________
तंकप्पइ एस मेर ति ॥ १॥" एषा मर्यादेत्यर्थः, इत्यौदेशिककल्पो द्वितीयः ॥ २॥
तमा शय्यया-असत्या तरतीति शय्यातरो वसतिस्वामी, विण्डशन्जस्योभवत्र सम्बन्धात्तस्य पिण्डोसन मान ३खादिम खादिम ४ पत्र ५ पात्र ६ कम्बल ७ रजोहरण ८ सूची ९ पिष्पलक १. नखरदन ११ पर्णमाशोधन १२ लक्षणों द्वादशविधः, यदाह-"असणाई वत्थाई, सूईआई चउकया तिन्नि । ति" स सर्वेषामपि वीर्येषु साधूनामकल्प्यः प्रसङ्गगुरुदोषसद्भावात् , यतः-"सज्जायरो ति भण्णइ, आलयसामी उ तस्स जो मित्रोको सवेसिं न कप्पा, पसंगगुरुदोसभावाओ ॥१॥ ति।" असले तद्रहणप्रसकी ये गुरवो महान्तो शेषास्तेषां भलो भवनं तस्माद्वित्यर्थः, दोषाणां गुरुत्वं च सन्निहितसाधुगुणानुरागेण पारणकप्रथमालिकाद्यर्थं पुनः शुम प्रमेन चाचपणीयाहारसम्भवात् मिष्टान्नपानादिलोमेन तत्कुलापरित्यामात् कारणवशात् दूरगतस्यापि पुनरागमनात् विशिष्टाहारोपधिभ्यां शरीरोपध्योरलाघवात् येन वसतिया तेनाहाराबपि देयमिति गृहिणां अयोसादनात् तहानभयाच वसतेदोर्लभ्यात् वसत्यभावाच्च भक्तपानशिष्यादिव्यवच्छेदाचेति तीर्थकृत्प्रतिषिद्धत्वादेवेति बोध्यं । बत्परित्यागे तु अहो ! निःस्पृहा एतेऽतो वसत्यादि दानतः पूज्या इति भावोत्पादनेन शय्यातरस्य श्रद्धाहदि अषचव
गौरवं च इत्यादिगुणाः । एवं सत्यपि यदि रात्रेश्चतुरोऽपि वामान् शोभनानुष्ठानाः साधवो जाग्रति प्रामातिक लचाऽऽवश्यकमन्यन्न कुर्वन्ति तदा मूलोपाश्रयखामी शय्यातरोन भवति, भवति च तव सुझे कृते. चाऽऽवश्यके प्राभा|लिके, अथ शय्यातरगृहे सुस्त्वा प्राभातिकं चाऽऽवश्यकमन्यत्र कुर्वन्ति तदा यस्खावहे सुप्तं यस्साऽवनहेच प्राभाविक