SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 5455555 याणसी तेसिमो अत्थी॥५॥ वेदपदानि च-विज्ञानघनत्यादितो न प्रेत्यसंज्ञाऽसीति' तथा 'सत्येन सभ्यतप्रसा खेष ब्रह्मचर्येण नित्यं ज्योतिर्मयो.हि शुद्धोऽयं पश्यन्ति धीरा यतयः संयतात्मान' इत्यादीनि च तत्र विज्ञाने त्यादि पूर्ववत्परं न प्रेत्य संज्ञास्तीति-न देहात्मनोéदसंज्ञाऽस्ति भूतसमुदायमात्रधर्मत्वाचैतन्यस्य ततश्थामूनि बिल भरीरातिरिक्तात्मोच्छेदपराणि सत्येनेत्यादीनि तदतिरिक्तात्मप्रतिपादकानीति संशयस्ते तदपि न, विज्ञानेत्यादेरपि देवर मिन्नात्मप्रतिपादकत्वाद् न्याख्या तु पूर्ववदिति ॥ छिन्नंमि संसयंमी, जिणेण जरमरणषिप्पमुक्केणं । सो समणो पत्रइओ, पंचहिं सह खंडियसएहिं ॥ ६ ॥ इति तृतीयो वायुभूतिः ॥ ३॥ कि मन्त्रि पंचभूआ अस्थि नस्थीति संसओ तुज्म । अपयाण य अत्यं, न याणसी तेसिमों अस्थो ॥१॥ वेदपदानि-खमोपमं वै सकलं बसेष प्राविधिरजसा विज्ञेय' इत्यादीनि भूतोच्छेदपराणि, तथा 'पृथ्वी देवता आपो देवता' इत्यादि द्यावापृथिवी' इत्यादि च भूतसचापराणि, इति तत्संशयकारणनिराकरणाय भगवानाह-वेदार्थ यथा 'वनोपमं ३ इत्यादीमि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगत्यानित्यत्वाद्विपाककटुकत्वाच तदासक्तिनिवृत्तिपराणि तु तदभावप्रतिपादकानि, पृथिवी देवतेत्यादीनि तु तथापि प्रतीतानि ॥ इति चतुर्थो व्यक्तः ॥४॥ किं मन्नि जारिसो इह, भवमि सो तारिसी परभषे वि। वेयपयाण व अस्थं, न याणसी तेसिमो अत्थो ॥१॥ वेदपदानि च-'पुरुषो वै पुरुषत्वमश्नुते पश्वः पशुत्व | इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि, तथा 'शृगालो एष जायते यः स पुरीषी दसत' इत्यादीनि तहसर श्यप्रतिपादकानीति संशयनिदानम् , म खलु शालिबीजाद गोधूमारप्रसूतिः कारणानुरूपसैव कार्यख दर्शवा SHAREKASIRSAN व तदासकिनितिमा जारिसो इह, भवनि को पावः पशुत्वं A S
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy