________________
च्छपरिभुजमाणजलसंचयं, महंतं जलंतमिव कमलकुवलय उप्पलतामरसपुंडरीओरुसप्पमाणसिरिसमुदएणं रमणिजरूवसोभं, पमुइअंतभमरगणमत्तमहुअरिगणुक्करोलिज्झमाणकमलं, २५० कायंबकबलाहयचक्ककलहंससारसगब्वियसउणगणमिहुणसेविजमाणसलिलं, पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं, पिच्छइ । सा हिअयनयणकंतं, पउमसरं नाम सरं, सररुहाभिरामं । १०॥ ४२ ॥ व्याख्या-तओ पुण रविकिरणेत्यादितः सररुहाभिराममित्यन्तम्, तत्र ततः पुनः सा दशमे खप्ने पद्मसरः पश्यति, तरुणशब्दस्येह सम्बन्धात् तरुणरविकिरणैर्बोधितानि यानि सहस्रपत्राणि-पद्मानि तैः सुरभितरं पिञ्जरं च-पीतरक्तं जलं यस्य तत्तथा, अथवा पुणरवि त्ति पुनरपि किरणः-सूर्यस्तेन तरुणेन-अभिनवेन बोधितानीत्यादि योज्यम् । जलचरा-यादांसि तेषां पहकर त्ति देश्यत्वात् समूहस्तेन परिहत्थगं ति परिपूर्ण तच तन्मत्स्यपरिभुज्य
मानजलसञ्चयं चेति विशेषणकर्मधारयः, महत् जलंत ति कमलं-सूर्यविकाशि, कुवलयं-नीलं, उत्पलं-रक्तं, ताम-18 दारसं-महाम्भोज, पुण्डरीकं-श्वेतमेषामुरुभिः-विशालैः सर्पद्भिः-उल्लसद्भिः श्रीसमुदयः-कान्तिप्राग्भारैज्वलदिव-देदी
प्यमानमिव अत एव रमणीयरूपशोभ, पमुइअंतत्ति प्रमुदितमन्तः-चित्तं येषां ते प्रमुदितान्तरस्ते च ते भ्रमरगणाश्च