SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पूर्णभद्रमाणिभद्रौ यक्षेन्द्रौ खामिनः पर्युपास्तिं कुर्वाणी विलोक्य विस्मितेन तेन 'को ह्यात्मा?' इति पृच्छा खामिना च 'योऽहमिति मन्यते' इत्यादिजीवव्यवस्थापन, पुनरपि पृच्छा 'किमुपदेशनं?' 'द्विधा धार्मिकमधार्मिकं च' एवं मूलो-18 तरगुणभेदात् प्रत्याख्यानमपि द्विधेति विप्रो बुद्धः । ततो जृम्भिकाग्रामे शको नाट्यविधि दर्शयित्वा इयद्भिर्दिनैर्जानोत्पत्तिरित्यकथयत् । ततो मिण्ढिकग्रामे चमरेन्द्रप्रियपृच्छा, ततः षण्मानिनामे खामिनो बहिः प्रतिमास्थस्य पार्थे गोपो गां मुक्त्वा ग्रामं प्रविष्ट आगतश्च पृच्छति-देवार्य !-'क गता गौः' मौने च रुष्टेन तेन खामिकर्णयोः कटशलाके तथा प्रक्षिप्ते यथा मिथोमिलिते छिन्नाग्रत्वाददृश्ये च, एतच्च कर्म शय्यापालककर्णयोस्तप्तत्रपुप्रक्षेपयता त्रिपृ. प्टेन यदर्जितं तदुदीर्ण च वीरभवे, शव्यापालको भवं भ्रान्त्वाऽयमेव गोपः, ततः प्रभुमध्यमापापायां गतः, तत्र सिद्धार्थवणिग्गेहे भिक्षार्थमागतं खरकवैद्यो विलोक्य स्वामिनं सशल्यं ज्ञातवान् , पश्चात् स वणिगुद्याने गत्वा सण्डासकाभ्यां गृहीत्वा वैद्याचे शलाके निर्गमयति स्म, तदाकर्षणे च वीरणोऽऽराटिस्तथा मुक्ता यथा सकलमप्युद्यानं महाभैरवं बभूव, देवकुलमपि कारितं, खाम्यपि संरोहणौषधेन तदैव प्रगुणीभूतः, एवं चोपसर्गा गोपेनैवारब्धा, गोपेनैव परिनिष्ठिता, एतेषां जघन्यादिविभागस्त्वेवम्-जघन्यं किल कटपूतनाशीतं, मध्यमं च कालचक्रम् , उत्कृष्टं च श्रोत्रशल्योद्धरणम् । एतत्प्रक्षेप्ता गोपः सप्तमनरकातिथिः, खरकसिद्धार्थों च खर्गमलचक्रतुरिति । एवं |ये व्यावर्णिता देवाद्युपसर्गास्तानुत्पन्नान् सम्यक् सहते-भयाभावेन, क्षमते-क्रोधाभावेन, तितिक्षते-दैन्याधनवलम्बनेन, अध्यासयति-अविचलकायतयेति ॥ ११७ ॥ RRCRACANCE
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy