SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० किरणावर ॥९३॥ खयंमि खारोवमं होई ॥१॥" विरक्तात्मा खाम्याह-"पिअमाइभाइभइणी-भज्जापुत्तत्तणेण सब्वे वि । जीवा जाया बहुसो, जीवस्स उ एगमेगस्स ॥२॥ ता कमि कमि कीरइ, पडिबंधो कम्मि कम्मि वा नेव । इस नाऊण महायस, मा किजउ सोगसंतावो ॥३॥" नृपः प्राह-"अहमवि जाणामि इमं, किंतु ममं बंधणा न तुटुंति । जीविअभूएण तए, अजवि मुक्कस्स सयराहं ॥४॥ ता मह उवरोहणं, वासाइं दुन्नि चिट्ठसु गिहम्मि । उत्तमपुरिसा दुहिअं, दढे करुणायरा हुंति ॥५॥" वीर:-"एवं होउ नरेसर! किंतु ममट्ठा न कोइ आरंभो । कायद्यो हं फासुअ-भोअणपाणेण चिहिस्सं ॥६॥” एवं चित्र पडिवन्ने, चिट्ठइ सुहझाणभावणो वीरो।विसयसुहनिप्पिवासो दयावरो सबजीवेसु ॥७॥ ततः समधिकं वर्षद्वयं वस्त्रालङ्कारभूषितोऽपि प्रासुकैषणीयाहारः शीतोदकमप्यपिबन्| |भगवान् तस्थिवान् , न च प्रासुकेनापि जलेन सर्वस्नानं कृतवान् , केवलं लोकस्थित्या हस्तपादमुखप्रक्षालनं प्रासुकेनैव जलेन चकार । निष्क्रमणमहे तु सचित्तोदकेनापि स्नातवान् , ब्रह्मचर्य तु ततःप्रभृति यावज्जीवमेव पालितवांश्च । इह यदा भगवान् जातस्तदानीमेव चतुर्दशखानसूचितो निश्चयेन भावी चक्रवर्तीति लोकख्यातिमाकर्ण्य खखमातापितृभिः श्रेणिक-चण्डप्रद्योतादयः कुमारा भगवत्पर्युपासनाय प्रेषिताः, भगवति च घोरानुष्ठानपरे नैष चक्रवर्तीति खखगृहं प्रतिजग्मिवांसः । एवं वर्षद्वयान्ते गुरुणा ज्येष्ठभ्रात्रा नन्दिवर्द्धनेन महत्तरकैश्च राज्यप्रधानरभ्यनुज्ञातःप्रव्रज्यार्थ दत्तानुमतिः श्रीवीरः समाप्तप्रतिज्ञः 'नाहं समणो होहं अम्मापिअरम्मि जीवंते' इति गर्भस्थगृहीताभिग्रहस्साष्टाविंशत्या वर्षेनन्दिवर्द्धनोपरोधाभिग्रहस्य च वर्षद्वयेन पारगमनात् । पुणरवि लोअंतिएहि त्ति पुनरपीति-विशे 55A5%2555--155-%er
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy