Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 03
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
Catalog link: https://jainqq.org/explore/016115/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ PRAJNA-PATHA-SHALA-MANDAL-GRANTHA-MALA DHARMAKOSA Laxmanshastri Joshi A Page #2 -------------------------------------------------------------------------- ________________ DHARMAKOSA MANDALA For the promotion of this work we have established a Board of the following gentlemen :President: Ex-Justice S. S. Patkar, B.A., LL.B., Bombay. Vice-Presidents : 1. Justice Bhavanishankar Niyogi, LL.M., Nagpur. 2. Hon. Mr. G. V. Mavalankar, B.A., LL.B., Speaker, Bombay Legislative Assembly. Secretaries : 1. Pt. Laxmanshastri Joshi, Tarkateertha Editor-in-chief, "Dharmakos'a", and President, Prājña Pathas'āla, Wai. 2. Pt. Vasudeoshastri Konkar, Pravachanpatu, Wai. Members: 1. Mr. N. C. Kelkar, B.A., LL.B., Poona. 2. Hon. Mr. K. M. Munshi, Advocate, Bombay. 3. Mr. P.B. Gajendragadkar, M.A., LL.B., Secretary, Hindu Law Research and Reforms Association, Bombay. 4. Mr. Shankarrao Sambhaji Gangala, B. A., Bombay. 5. Mr. R. G. Soman, Pleader, Satara. The objects of the Board are : 1. to supervise the work of the editorial staff. 2. to devise ways and means for facilitating the editorial work. ADVISORY BOARD 1. Shrimant Raje Balasaheb Pantapratinidhi, Aundh. 2. Shrimant Sardar Madhavrao Kibe, Indore. 3. Mr. P. V. Kane, M.A., LL.M , Bombay. 4. Mr. S. A. Kher, B. A., (Cantab.) Ahmedabad. 5. Mr. S. V. Vaisha mpayana, B.A, LL.B., Wai. Page #3 -------------------------------------------------------------------------- ________________ धर्मो विश्वस्य जगतः प्रतिष्ठा धर्मकोशः व्यवहारकाण्डम् उत्तरार्धः विवादपदानि संपादकः लक्ष्मणशास्त्री जोशी, तर्कतीर्थः अध्यक्षः प्राज्ञपाठशालामण्डलस्य संवत् १९९७ Page #4 -------------------------------------------------------------------------- ________________ Publishers: Prājñapāthas'ālā Mandala Wai, Dist. Satara. (INDIA) [ All rights reserved.) Printer:Shankar Vitthal Lele. The Prajna Press, 315 Gangapuri, WAI, (SATAŘA). Page #5 -------------------------------------------------------------------------- ________________ VOL. I) DHARMAKOSA VYAVAHĀRAKĀNDA VIVADAPADANI [Titles of Law ] 1941 EDITED BY Laxmanshastri Joshi, Tarkateerth. President, Prajna Pathashala Mandala. (PART III Page #6 -------------------------------------------------------------------------- ________________ EDITORIAL STAFF Editor-in-chief :Laxmanshastri Joshi, Tarkateerth, President, Prājñapāthas'ālā Mandala, Wai. : Sub-editors : 1. Ranganathshastri Joshi, Sāhityas’ästri, Wai. 2. K. L. Daptari, Esqr., B.A., LL.B., Nagpur. 3. Prof. Dr. V. G. Paranjape, M.A.,LL,B.,D.Litt., Fergusson College, Poona. 4. Prof. N. R. Phatak, B.A., Bombay. 5. Prof. P. R. Damle M.A., LL. B., Wadia College, Poona. 6. P. B. Gajendragadkar, Esqr., M. A., LL, B., Secretary, Hindu Law Research and - Reforms Association, Bombay. 7. B. N. Khare, Esqr., Wai. Secretary - Pt. Vasudeoshastri Konkar, Pravachanpatu, Wai. Page #7 -------------------------------------------------------------------------- ________________ TABLE OF CONTENTS Introductory Notes Appendix I [मेधातिर्थरस्मत्कृता म. म. गंगानाथ झा कृता च शुद्धिः ] ". ॥ [मेधातिर्थरस्मत्कृता शुद्धिः] I-2 3-7 7-10 11-21 21-34 विवादपदानां विषयानुक्रमणिका ऋषिक्रमेण विषयानुक्रमणिका विवादपदानि ( साहसादीनि) साहसम् १५९१-१६५५; स्तेयम् १६५६-१७६७; वाक्पारुष्यम् १७६८-१७९२; दण्डपारुष्यम् १७९३.१८३५; स्त्रीसंग्रहणम् १८३६-१८९२, घृतसमाह्वयम् १८९३-१९१५. १५९१-१९६२ प्रकीर्णकम् १९१६-१९६२, प्रकीर्णकम् १९१६-१९४३, नौयायिव्यवहारः। विशेषतस्तत्र तरशुल्कविचारः १९४४-१९४७; बालानाथधननिधि-नष्टापहृतव्यवस्था १९४७-१९६२. परिशिष्टम् . १९६३-१९८९ व्यवहारस्वरूपम् १९६३; सभा १९६३; साक्षी १९६४, दिव्यम् १९६७, मानसंज्ञाः . १९६७-१९६८; निर्णयकृत्यम् १९६८ पुनायः १९६९; दण्डमातृका १९६९-१९७०; ऋणादानम् १९७१; उपनिधिः १९७१; अस्वामिविक्रयः १९७२, संभूयसमुत्थानम् १९७२; दत्ताप्रदानिकम् १९७२-१९७३; अभ्युपेत्याशुश्रूषा १९७३-१९७४; वेतनानपाकर्म १९७५; क्रयविक्रयानुशयः १९७५; स्वामिपालविवादः १९७६; सीमाविवादः १९७६; स्त्रीपुंधर्माः १९७७-१९७९; स्वामिपालविवादः १९७६; सीमाविवादः १९७६; स्त्रीपुंधर्माः १९७७-१९७९; दायभागः १९७९-१९८८ साहसम् १९८९, दण्डपारुष्यम् १९८९. श्लोकार्धानुक्रमणिका १-१३९ Index of the Important Sanskrit words 1-162 शुद्धिपत्रम् Page #8 --------------------------------------------------------------------------  Page #9 -------------------------------------------------------------------------- ________________ A Sir Sitaram S. Patkar, Kt., B. A., LL. B. Retired High Court Judge, Bombay; President, Dharmakos'a Mandal, Wai. Page #10 -------------------------------------------------------------------------- ________________ Pandit Laxmanshastri Joshi, Tarkateerth, President and Life-member of the Prajna-Pathashala- Mandal; Wai. Editor-in-Chief, Dharmakos'a. Pandit Vasudeoshastri Konkar, Life-member of the Prajna-Pathashala Mandal: Secretary of the Dharmakos'a Mandal; Wai. Page #11 -------------------------------------------------------------------------- ________________ Introductory Notes on it. A. Purānas: | in the earlier parts of Dharmakos'a, but It was not possible to include in the in the third part this has been done in Dharmakos'a extracts from the eighteen view of the difficulty of the Arthas'astra and the need one feels of the commentary Purăņas bearing on Vyavahara. It will involve a good deal of expense and intellectual drudgéry to go through all (5) The Anandas'rama edition of the the Puranas and to index them. The Baudhāyana-dharma-sūtra is referred to work has' accordingly been postponed as (*) and the one edited by MM. for a time, but in order to avoid an Cinnaswamis'āstri as (). important lacuna in the Dhdrmakos'a (6) References to the texts and variall the Purāņa passages cited by the ants from the Vis'ņusmrti were to the authors of Niband has have been in Calcutta edition of Jivananda in part I cluded here. and II. In this part the editions of both B. Bibliographical Notes: Jivānand and Jolly have been utilised (1) The three editions of the Maha- and the references are to Jolly's edition. bhārata that have been used are: (a) The Jolly's edition is styled as (*) and Jiva. Bombay edition, cited as 9. (B); (b) the nanda's as (a). Kumbhakoņum edition, cited as HT.(F77.) (7) No references were made in part I and (c) the Bhāndārkar Institute edition, and II to the variants noted by MM. Dr. cited as 46. (71061.) Ganganath Jhā in his notes on the Manu(2) Works on Jain law such as the smt; the present Bhadrabāhusa mhita, the Vardha- (8) The Nirnayasagar edition of the mānanīti and the Arhannīti are in the | Yajňavalkya-smrti is styled as (*) and main adoptions of the Smrtis of Manu, that by Ghārpure as (2). Yājñavalkya etc. and therefore have not (9) A copy of the Vyavaharanirnaya been cited independently. of Varadaraja in grantha characters was (3) The Nepāl Recension of the procured and transliterated into Devanagari; Naradasmrti has been omitted and but the copyist not having given referenthe stanzas peculiar to it have been ces to the pagination of the original included in this part. manuscript, no such references could be (4) Extracts from the S'rimulă com- given in the first and second Part. mentary on the Arthas'āstra by the late (10) In the Parts I and II references MM. Gaņa patis'āstri, being a late and to variants of the Vyavara hänirnaya voluminous work, were not included and the references to texts and variants of Page #12 -------------------------------------------------------------------------- ________________ Vyavahārakanda Nrsim haprasada were to the manuscripts [4] References to pages have been of these two works. Both these works given in the following manner for reasons having now been printed, references have of economy of space : the first figure is been made in this part to the printed given in full; in the following figure the works in respect of the texts and variants hundreds or thousands have been quoted. dropped, until a new figure is reached for them when again a full figure is given, c. Typographical conventions: followed again by abridged figures; to (1) In the Index of passages half illustrate: 725, 726, 738, 890, 1030, 1036, s'lokas are indexed separately, the first 1765, 1769, is noted as 725, 26, 38, 890, five syllables of each half-s'loka being 1030, 36, 1765, 69. given; a variant, if any, is indicated by an asterisk (*) before it. . E. An Errata: (2) Each The Apastamba passages printed by complete sentence of the oversight in the section पैतृकद्रव्ये भगिनीनां prose passages is indexed separately and here also the first five syllables only are भाग: should be read in the section पैतृकद्रव्ये given. पत्नीनां मातृणां च भागः । D. Index of the Important Sanskrit words: | The Nirukta passages have been (1) The Index of the important san. printed in ordinary type in some places skrit words refers only to words in the in Part I and II. They should have been s'lokas, Sutras etc., printed in bold type. printed in bold type. In the Index of half-s'lokas and in the Index of the im: (2) The words noted in this index be portant Sanskrit words the Nirukta passlong ordinarily to the following categories; ages and words have been referred to in proper-names; names of rivers and moun serial order. tains; names referring to grains, animals etc.; words referring to gods; technical F. Acknowledgement:terms; ordinary words used in a techni The Editor thankfully acknowledges cal sense such as , fath, 97; and his indebtedness to the University of Bombay for the financial help it has obscure words. granted towards the cost of the publi(3) Ordinarily words from the com cation of this part of the Dharmakos'a. mentaries have not been noced; if any have been noted on account of Prajna-Pãtha-S'üla, Laxmanshastri Joshi their special importance, they have been Wai( Satara ). Tarkateertha. marked with an asterisk [*]. 12-6-1941 Editor-in-chief. Page #13 -------------------------------------------------------------------------- ________________ *Appendix 1 पृष्ठं स्तम्भः पंक्तिः धर्मकोशः १६२२ २ ६ नाशात्म मिव इच्छ द्वैधविशेष्य १६२३ , २२ कार्यकालकारिते १६२४ १ २ यदुप प्रवृत्ते षाणामभ्यवपत्तिः असति आदर्शपुस्तकम् नाशात्म मिव गच्छ द्वैधविशेष्य शवकालकारिते यदुप प्रवृत्ते. षाणामभ्यवपत्ति असति इत्यनेनोक्तः मामेव १६२५ " १६२६ २ १६२८ १ " , ११ १२ १३ इति नोक्तम् मामेव प्राग्दीर्घ वसन् तो 'प्रदीर्घ वसन्, तो म. म. गंगानाथ झा नाशनात्म मिच्छ द्वे विशेष्ये द्वे (as in S.) 'कार्यकारिते याप प्रवृत्तो (as in S.) षाणां स्त्रीविप्राणामभ्यवपत्तिः न पुनरत्र पशुहननं असति (as in N.) इत्यनेनोक्तम् ममैव आदि वसन्नुच्यते। यतश्च श्रोत्रियाणामपि प्रतिवेश्यव्यपदेशोऽस्त्येव सर्वथा । अथवा आधानेन गृहान्तिके निवसन्तावाभ्यां शब्दाभ्यामुच्यते। तौ - (as in I. O.) दातव्यं तप्रत्यासत्तिं (as in Mad.) अवेधितप्रदेशेन विध्यते विध्यते भूतविद्याः (as in F. N., as in Mad.) संबन्धेन शा वस्त्रोत्पा (as in S.) संधिच्छेदेऽसत्य उभयं ताप्रत्यापत्तिं उभयं ताप्रत्यापत्ति १६३० , १९ १६३१ १ ६-७ अत्र वेधतिर्भेदने विद्यते वेधते भूतविद्यादिषु अत्र वेधतिर्भेदने विद्यते विधते - भूताद्याधराः १६३२ ., १६९१ १७ संबन्धिशा वस्तूत्या संधिच्छेदे सत्य संबाधशा वस्तूत्पा मन्विच्छेदसत्य * मेधातिथिभाष्ये येऽस्माकमभिमताः म. म. गंगानाथ झा महोदयैः कृताः शोधनविशेषास्तेऽस्माभिः ग्रन्थे संगृहीताः । येऽस्माकं नांभिमता अथवा येषामथे विवादः स्यात् तेऽत्र समुध्दृताः । जे. आर्. घारपुरे ( मुंबई ) महोदयैः संपादितं (विस्ताब्दः १९२०) पुस्तकं सर्वत्र आदर्शत्वेन स्वीकृतम् । । App. 1 Page #14 -------------------------------------------------------------------------- ________________ Vyavahārakānda म. म. गंगानाथ झा आर्य आदर्शपुस्तकम् आर्यवृत्तं कर्तव्योऽनु तुलादिना उपधावनग्रह कर्तव्यं इतरानु तुलाविशेषण उपधिः। कितवा धनग्रह पृष्ठं स्तम्भः पंक्तिः धर्मकोशः १६९२ १ २० आर्यवृत्तं कर्तव्येतरानु १६९३ २ . तुलादिना १६९४ १ १-२ उपधिः । वञ्चकाः कितवा धनग्रह नान्येऽत्रस्था नानाकारैना शान्त्युप १६९७ २ १५ प्रीतिदाया अपि गृह्यन्ते . गृह्यते थैव : १६९८ , ७ निर्वास्येना १७०० १९ क्षिणा । वत्सगवा नान्यत्रस्था नान्यत्रोद्यथा नानाकारणना नाकारिणो ना यान्त्युप ये घुप . प्रीत्यादायापि प्रीत्या दायादि गृह्यन्ते थैववृत्ति . निर्वास्येना निर्वास्य ना (as in S.) क्षिणया वत्सगवा क्षिणावत् सा च गवा . : (as in S ) तानि निगृह्णणतः ताननिगृह्णन्तः परिव्रजि व्रजि पूर्वस्य शेषोऽयं श्लोकोऽयं धर्मो वस्तुविप धर्मों नास्ति रीतोऽतिनिश्चयः विपरीताभिनिवेशः (as in S.) इयं तु शासनविमोक्षण- इदं तु शासनविमोक्षवचनं वञ्चना । न हि नाम प्रति- न नाम प्रतिषिद्धं सति विधौ । षिद्धायुक्तौ सति विधौ " , २५ १७०३ ११०-१२ १७०४ १ . २-३ तान् निगृह्णतां परिव्रजि पूर्वस्य शेषोऽयं धर्मो, द्वितीयो वस्तुविपरीतनिश्चयः । इयं तु शासनविमोक्षणवचनात् न हि नाम प्रतिषिद्धा उक्त सति विधौ तेन राजा सर्वेष्वन्यत्र विधिरस्तीति नासिद्धि हणं तु प्र हिंसा हिंसायां न रक्षानिवृत्तिय तन्निरोधनादपि दण्ड्ये ऽद न्तरावि क्षयक्रय गतस्य दे न प्रयच्छेत् , व , २ २ न राजा सर्वेष्वन्यत्र विधिरस्तीति नाशुद्धि हणानुप्र हिंसा हिंसायां न रक्षानिवृत्तिर्य तन्निबोधनादपि दण्डयेऽह न्तरावि क्रयविक्रय गतस्यान्यदे प्रयच्छन्व : :: राजा (as in S.) सर्वेष्वत्र विधिरस्तीति न बुद्धि हणान्नप्र (as in S. ) हि सां (as in s.) हिंसायां न रक्षार्थ नासिद्धिः (as in S.) तनिरोधनादिनापि दण्डयेष्वेवाह न्तरवि क्षयव्ययक्रय नीतस्य दे प्रयच्छेत् । मूल्येन व (as in s.) त्रावध्यर्थों (as in 1.0.) संजने १७०८ :: २७११ २ २७१२ १ . . चाहत्यर्थों संदाने त्रार्हत्यर्थो संजाते Page #15 -------------------------------------------------------------------------- ________________ Appendix 1:1 वैश्या पष्ठं स्तम्भः ., पंक्तिः । धर्मकोशः ........ आदर्शपुस्तकम् म. म. गंगानाथ झां । १७१३ १ .. १ क्षन्तव्यं ....... क्षन्तव्यं ... क्षन्तव्या. . . २. , अवश्यमयं अवश्यमयं .. प्रतोदेन चाहने एवार्य : . (as in S..) " , ३ . ' याः पालोऽधं याः पालोऽर्ध 'यां पालोऽन्यो वा भिन्दन्नर्ध - ( as in S. ) १७१९ . 'नां द्रव्य नां द्रव्य नानाद्रव्य १७२० २ .४ च ताव. च ताव स ताव १७२१ ,, . १२ रक्षा रक्षा यतो रक्षा २. तुल्यबलस्यैव विषयस्या तुल्यबलस्यैव विषयस्या तुल्यबलस्य विकल्पस्य पर विषयाश्रयस्या (as in I.0.) __ " " २६ । 'अर्थवादाचात्र . अर्थवादाच्चात्र .... अर्थवत्त्वात् १७२२ १ १ स चाधिक्यविधौ . स चाधिक्यविधौ आधिक्यविधी लब्धालम्बन इति लब्धालम्बन इति लघीयसीति (as in I. O.) , २ . २२ नात्स्वाप नात्स्वाप नाच्चाप (as in S.) . १७२३ , १७ . वैश्या हिरण्या . 'ह्याह याह ह्याहुः १७२४ १ ३ (हीनक्रतुरित्युपलक्षणार्थ) कुतः हीनक्रतुः .. . कुतः सा , शास्त्राद् या चैवतिचेत्ययमेव (१) १७७३ १ . २८ संक्षेपो संक्षेपो पदसंक्षेपो ३. योगात् व्यस्तक योगात् व्यस्तक योगादक रम्भो रम्भो रम्भे . 'र्थितः र्थितः र्थितम् - ' असता दुःखोत्पादनं ... असतां दुःखोत्पादनं असत उपन्यसनं (as in I. 0.) २० कैर्यो कैर्या कयोर्यों (as in N.and S.) १७७४ , २ " दन्यः । तत्र दन्यः । तत्र दन्यत्र सूत्रे (as in S.) १७७५ १ द्वादश व्यतिक्रमे । द्वादश व्यतिक्रमे परस्परा- व्यतिक्रमे परस्पराकोशे द्वादश परस्पराकोशे कोशे (as in s.) ' साम्यं च साम्ये च ५. णातिगु णानिर्गु णेति गु १७७६ , २ एवमन्यदपि .' एवमन्यदपि . · एवं तान्यपि ( as in I.0.) १७७७ , २३ चिपटं विटपं चिपिटनासः (as in I.0.) ' नासत्ये नासत्ये सत्ये (as in S.) " , २६ ।। पणोऽव पणोऽव पणाव (as in S.). " २ २४ स्यान्न स्यान स्यान्न तु ( as in s.) १८०१ १ १३ पूर्व पूर्वोत्तर १८०३ , १ मुखं वा मुखं वा मुखं च १८०४ , २ . मन्यते मन्यते उच्यते( (as in.s.) । । तत्र पूर्व Page #16 -------------------------------------------------------------------------- ________________ Vyavahärminadas पृष्ठं स्तम्भः पंक्तिः १८०४ २ ८-१० २८०५ १ १० धर्मकोशः... तथा...दुष्प्रापता महद्ग्रहण , २ ३ णसंधि एवं...अथवा १८०६ , ४ . हिंसता १८०८ १६ यानं गच्छेत् ८. मानस्य रक्षितुं .... " , १४ वधिः सहसा अपवर्तते आदर्शपुस्तकम् : तथा...दुष्प्रापता महद्रुहणा दस्तु णसंबन्धि एवं ... अथवा हिंसता यानं गच्छेत् मानस्य राक्षतुं वध्रि सहसा अपवर्तते १२ १८११ १ १८१२ , च्छेदो न नीतिभ्रंशः यस्य ताडन वनं वृक्षसंततिः तत्र खलु तत्स्त्रिया आला उत्कृष्टमाकारं चारणपुरुषेण: ... १८५१ , १५ १८५२ , १३ २८५३ १६ ' म. म. गंगानाथा । ' omit ( not in I. 0.) महद्ग्रहणा (as in s,) दतस्तु णं संधि (omitted in I.0.) हिंसनात् यानगच्छत् (as ins.) मानं (as in S.) - रक्षतु (as in S.) वध्र - यानमपवर्तेत (as in N. and S.) च्छेदनं ( omitted in I. O..). या यस्य (as in S.) ताडनदेश (as in S.) वनवृक्षसंततानां (not in I.0.) तमालापं योजयन् उपपतिक्षमकाः (as in S.) चारणाः परपुरुषेण (as in S.) न तिष्ठन्ति (as in S.) ते मै (as in S.) योजयन्ति अन्याश्च स्वस्त्राभिः (as in S.) स्वनारीणां (as in S.) पत्न्यायन्ते (as in s.) तेनायमर्थः (as in S.) च्छेदो न नीतिभ्रंशः यस्य ताडन वनवृक्षसंतसे खलं तमालपितुं उत्कृष्टमाकारं चारणपुरुषेण . . प्रतिष्ठन्ते ता मै ... अन्याश्च स्त्रीभिः प्रतिष्ठन्ते ता मै अन्त्याश्च स्त्रीभिः २८५५ २८५६ स्वदाराणां प्रणयन्ते अयमर्थः सुधाराणां प्रणयन्ते यमर्थ मूल ज्ञातं न सर्वत्र मूल मूलं ज्ञातं न सर्वत्र नेनाधिके १८५८ १ १६ १८६१ २ ६ , , १२ १८६३ १६ १८६४ २ २८६५. १ १५ बहु ज्ञातं न - सर्वत्र मारणम् (as in S.) नेऽधिके व्रात्य व्रत ( as in Mad.). धितमे ने चाधिके बह वात धानन्तरमे विप्राशूद्र दर्पण . व्रात धानन्तरमे विप्रशुद्ध दर्पण ज्ञातिदर्पण .. Page #17 -------------------------------------------------------------------------- ________________ पृष्ठ स्तम्भः १८६६ २ १९०७ १९२८ १ १९३१ २ 29 १९४५ १ १९५१ २ १९५२ 29 १९५३ १९५५ १९५७ १९८६ " १६२५ १ 39 १६२२ २ १६२३ १ , 99 29 १ २ 37 १६२७ „ १६२८ १ 33 "" " " पुष्ठं स्तम्भः पंक्तिः धर्मकोश: ६ स्याये २ १६२९ " १६३१ पंक्तिः २० २१ १८ " १९ २६ १६ १० १६ .६ २२ २०-२१ २४ १६ अन्यस्त्वा २४ दुष्टो ति १६२६ २ ८-९ यो अर्थ १४ नो १५ मंत्र ११ भिहिते २७ कर धर्मकोशः अकामायाः प्रत्ययो स्थानानि वाहनानि न केवलं १ निषेधथ " दण्डश्च तद्धि हित्वा परि तासां च तदु ७ पितृ अचौर्याश द्विशेषेण स्वां अर्वाचीनां धीरे समा तस्मादागतं १२ गृहा १२ मायके वा ४ दकरणेऽप्य Appendic II आदर्श पुस्तकम् स्वात्सिदेव नापे मात्रे भिहते तस्त्वा सृष्टबेदिति योरर्थ कारणे निषेधः पृष्ठगृहा मायको दकेऽप्य दण्डः स पौत्र आदर्शपुस्तकम् अकामायाः प्रत्ययः * Appendix II स्थानादपवाहनम् । न केवलं तद्विदित्या परि तासां च तदु अयोराश द्विशेषेण स्वो अर्थादीन धीरे समा दायागर्त 39 १६३२ १ " " पृष्ठ स्तम्भः पंक्तिः धर्मकोश: आदर्शपुस्तकम् १६३१ २ ८- कुलद्वेषविचित्ती कुलाद्धि विचित्र २५ मानेन नो मानेनो हललेशोद्दे ६ धनलाभोद्दे दर्शितादि सत्याना 29 २ " १६९१ १ 23 37 " 39 22 39 " १६९२ १ " 27 39 म. म. गंगानाथ सा अकामायाः कन्यायाः (as in Mad.) प्रत्यवसिद्धानि स्थानादयः वाहनं अयं व केवलं ( as in S, ) तद्धत्वा (as in S . ) अपरि तासामेतदु (as in S.) अवोरश (as in S. ) द्विशेषतो omit 29 १३ दर्शनादि १६ सभ्याना अस्वार्थादीनां (as in N . ) चीरवसवं आ तदा तस्मादागतं १ वाल्लभ्याद्व निर्णयो "" १० व्यत्वेन ४ कर्म ८ लक्षण ७ च २१ चोदितं धौत स्वाद ( 0 ) B 'व्येन 4 ( 0 ) नोदितं षेधस्त 42 T: " अपत्य येत्तेन मया कृतमित्याद कर्म लक्षणं स्तेयं ● पं. जे. आर. घारपुरे महोदयमुदितमेधातिविभाष्पपादटिप्पणी पाठाना कोच्य स्वकल्पनया च स्वीकृता ये शोधनविशेष आदर्शपुस्तकापेक्षा खतरा मतास्तेऽत्र अस्माभिः संगृहीताः । Page #18 -------------------------------------------------------------------------- ________________ Vyavahārakanda काप्यनु योरप्र पृष्ठं स्तम्भः पंक्तिः धर्मकोशः भादर्शपुस्तकम् | पृष्ठं स्तम्भः पंकिः धर्मकोशः .. आदर्शपुस्तकम् । १६९२ १ २५ रक्षणे तु रक्षानु ... | १७०० १ २०:सका प्रका ...' (".", २८ अन्ये तु अन्येषां तु " " २१ धर्म धर्मात् " " , त्वदर्शनादर्थ त्वादर्शनमर्थः ,, , २४ चौरभा चौर्यभा ", : ३० यास्ते राज्ञः ,,.. २६ रक्षणे रक्षैव तत्र : २.) १६ निग्रहो रक्षा च निग्रहरक्षा २ २ पालने च न पालेन कानु " . २७ वधविधिशेष धर्मावशेष १६९३ १ ६ युक्तताऽप्र " " १७-८ न च " " १८ नात् क " , २० शतस्क । शस्तस्क . , शाः शात् , २१ नास्ति नाति १२-३ देषु यानि दे सूपे , २२ मस्ति तैः माप्तस्तैः २४ नाक्षेप नापेक्षार्थ ८ मलं " १६ कार्ये क कार्येण क १७०२ १ १२ मात्रं मगमनस्यात्र , १७ प्रवृत्तौ अर्थ- प्रवृत्तो , व्यमिति व्य म् . . ग्रहणेन ग्रहणाति १६ तपसि तप " , , वर्तन्ते वर्तते १९ क्षणात् क्षण १६९४१ ३ पदं व पादव .१ . २१ तत एव तत्र " , ४ कुर्वन्ति कुर्वत २७ श्येनानी स्यान्नानी . " , ६ उपजीवन्ति जीवन्ति । " " "न विशे विशे " ". ९ तवास्त्वि, तथाऽस्त्वि २८ चैषां चैष " "१०-११ अभद्रा भद्राः। सर्वस्य करवर्धने , २ २३ रस्यति न्यस्यति प्रेक्षणिकाः अभद्रा भद्राप्रेक्ष , २६ ब्रह्मघ्नो नश्यति ब्रुध्नो विशिष्यति सर्वस्य - णकाः प्रशंसि- . ४ १ २५ पातितो पातिते करदर्शनेन . पुरुषलक्षणाः , २७-८ रोहकं रोहिकं . प्रशंसन्ति पुरुष ,, २ १८ कर लक्षणानि । २४ च " २ १८ हारिणां हाराणां | १७०५१ २० मोक्त्या , मोक्तो " " १९ ह्यासक्तं घशक्यं । १७०६ , २ प्रोक्ष प्रोषि २. धरिय धारय । २३ दण्ड दण्डो ,, तथाऽभृत्यो तथा भृत्यो २६ नयी इ क्रय इ १६९५१ . ५ तत्कर्मकारिभिः (.) १७०७, १७ सिद्धा, मा सिद्धमा ८ न्यैरपि चारैर धैरपि चारैस्तत्क- , १८ सर्व सर्वतोभागे - मकारिभिर १७०८ १ . भिश्च ग्भिः स्व १६९७ , १२ मोषस्य संनिधा- मोक्षस्य संनिधा- " , १०रेनीय रानीय तारः तारः कर्तारः " " १४ शाट साट १६९९, ३-४ मजाविकावा माजानेयाश्वा १७०९ २ ९ शाटका शाकटका ,, २... २ दण्डोऽनु... शब्दोऽनु | "." ११ वयन्ने यं नै " " १९ भिरति । भिरिति १७११, १० विशि ." " २६ न्तदे न्ते दे . , , , हरणे विशेषे कार वशि Page #19 -------------------------------------------------------------------------- ________________ Appendix II 'क्षेत्रक रेऽव्य तीयप्र हारो • पृष्ठ स्तम्भः पंक्तिः धर्मकोशः आदर्शपुस्तकम् ! पृष्ठं स्तम्भः पंक्तिः धर्मकोशः बादर्शपुस्तकम् २७१२ १११-१२ यत एव तत्रैव यद्येवं तत्रैव कु-१७२४ १ १ विहित विहत कुलीनानामित्युक्तं लीनमुक्तं . | १७२५ २ २५ किमर्थम् कर्मार्थम् " " १३ तच्च बला तत्र प्रबला । १७२७ " १२ त्वात् त्वाच्च , २ २८ राजा राज्या "" २० नानन्त . नान्त १७१३ १ २३ तेन स्तेनार्ध तेनार्ध १७२८ १ २४ किञ्चनं . किचन १७१४ , १४ स्वकृतः स्वकृते १७७३ , २९ त्युक्तौ त्युक्त्वा ,, निदाघे निदानं ,, २ १८-९ अकारणं 'हन्त अकरणहन्ता १९ क्षेत्रिक वृषलो भयाः' वृषलभूयाः " २ २८ प्रस्थान प्रस्थाः " , २० णाको णको १७१५ १ २ तत्तस्य तस्य २१ त्रिया .. त्रिय १७१८ , १७ सा मरु स मरु १७७६ १ ४ गर्दा गर्भः , २ १२ कृतेर्वि कृतिर्वि १९ ज्ञत ज्ञानत " , १३ प्रकृति (०) '२२ मय मयति ,, ,, १६ चेति अय चेत्त्वय २१. बाह्य वाह्य १७१९ १ . १५ हरितं . हरन्ति १३ रमव्य " , १९ पलाश . पलाशे १७७९ १ ७ तीयं प्र ." " , न परि ' परि ८ हणं हण , २ १५ मूलं इक्षुः, मूलमिक्षुद्रा १८०१, ११ परुष फलं द्रा १३ हारापरो १७२० १ २० त्यादेः त्यादि ५ विज्ञायीति विज्ञापि , २२ अग्निं गृ अग्निग ६ देशः, म देशोप , त्याद्यर्थ त्यादिकं " ७ त्त्य र्थम् त्यर्थः ." २४ काले शी कालः शी २ तोऽप्यस्य तोऽस्य ,, काले । काल: १८०३ २ . ३ करणे कर " २६ न १८०४ , ७ नाशे दमः नाशमाह ., ६ ज्ञोऽहमिति ज्ञोऽहं ५ दसौ पि दपी , २ . २ खल खल ६ नाया नाना ,, , ३ गुणं अ गुणाम १० द्युत्पत्ती द्युपपत्ती , ८ श्रितस्त श्रितत २७ चार्मिक धार्मिक १०-११ ष्टिः शतमष्ट- ष्टिशतमष्ट- १८०८ १ . ८ शक्तो (.) विंशधिकश . विशं वा श " , १८ मन्तं यदि मन्यदि १४ हतं ज हन्त ज .९ २ १६ पथि स्थि पथितो न स्थि १७ मात्र मात्रा - , विध्रियमाणः न विध्रियमाणोऽथवा २६ अष्टा नष्टा १७ इतिवत् इति चेत् १७ स्पतिरेव स्पत एव २२ मनु र्मानु २ न प्र नाप्र २३ वधस वधः स १६ ग्रहणा हरणा १३ काचि कदाचि १९ ण वा १४ पद्येत पद्यते २६ न । १८१११ ६ लूकश्व लूकश्च १८० गैवा Page #20 -------------------------------------------------------------------------- ________________ 0 Vyavahārakında आदर्शपुस्तकम् षागम त्येव । जात्या वध्यर्थ द्वध्यर्थस्तत्रेमां पूर्व द . . संग्रह यित्तास्वा । समानस्यर्धिनो इत्युत्पादयन्ति इति र्णाद्यत्य .. प्रति नि. पृष्ठं स्तम्भः पंक्तिः धर्मकोशः भादर्शपुस्तकम् | पृष्ठं स्तम्भः पंक्तिः धर्मकोशः १८११ १ .८ यानविधि या न विधि १८६५ १ १४ षे गम । १८५१ २ १२ यतीति यन्निति | " , १७ त्येवं " " २१ प्रकाशे प्रकाश्ये १८६६ २ २२ जात्यादि १८५२ ,, ६ स्पर्शस्तु । स्पर्शस्य १८६७, १७ वधार्थ , १०-११ कश्चित्सहते, · कस्तत्सहते भवेन्न १८ द्वधार्थः, 'भवति मा तत्र समां १४ तः । शुष्के त्ताशुल्के १८६८ १ २१ पूर्वद . १८५३ १ ६ संभाषा संभाषः १८७० , २ निग्रह ८ अन्यत्र अमुत्र २१ वित्तस्वा १८५४ २ ९ ज्ञाताः। ज्ञानां २२ समानेषु मूर्धनि " " "चारणं दारणं २४ ख्यातिमुत्पादयति १८५५ १ २४ दत्य २५ इति न २४-५ गादिकं गिक १९०६ २ १९ अन्यः १८५६ " २ नादार नार १३ विप्रति " , ४ निर्व १९३१ १ ३० परे अस्या ३ मूलमस्य मूलस्य १ राष्ट्रीयाः १८५७ १ ११ विशेषज विशेषे ज , शोच्यमा , २. दारोपचारादौ दस्वनुकारादौ ७ द्विष्ठ १६ दुच्येत दुच्यते ४ तरे पणं , तच्छब्देनाभि गन्धेनाद्यभि ११ तरणे. २ दिभिः व्या दिभूतेनान्येना २४ सारेण भिवसता व्या , २ .२९ स्तरो १७ नोच्येत :: नोच्यते १९४६ , १२ बन्धनेन .. १८ न मुच्येत मुच्यते १९४७ १ २ द्दिष्टया १. यां ब्राह्मण्यां । या ब्राह्मण्या .१९५१ २ २६ कुलटां १८६०, १ अस्यास्ति दण्डोऽस्ति " " ३० ता रक्ष्यधनाः। , दण्डोऽन्य दण्डोऽत्र १९५२ " ९ पधिभि " " १६ गच्छतः गच्छति १९५७ १. २५ भागा २ १० अगुप्ता गुप्ता १९८७ , " २ न १८६१ १ २० चरति चरितं .... २२ यातृत " , २१ अथवा 'अथ . २४ यत्र .., . २७ विवाहश्च विवाहस्य , २५ असभ्य i.... १५-६ ज्ञातमेव . ज्ञात एव । २८ नुत्पत्या " . .१६ इति (.) , , , गः कृतः १८५८ परे स्व राष्ट्र या षेण्यमा . द्विष्ट तरेण पादं तरेण चारेण स्तरे बन्धन दृष्टया कुटिलां सा रक्ष्यधना. पधाभि भाग (०) यात्रत यतो त्वसत्य नुत्पत्ति गकृतां १८५९ " Page #21 -------------------------------------------------------------------------- ________________ विवादपदानां विषयानुक्रमणिका दण्डविधिः १६०९: चतुर्वर्णानां अभक्ष्यापेयादिना साहसम् दूषणे उद्यानभूम्यादिदूषणे च दण्डविधिः; गृहभूकुड्या(पृ. १५९१--१६५५) दिभेदन - गृहपीडाकरद्रव्यक्षेप-साधारण्यापलाप-प्रेषितावेदाः- (१५९१-१६०३) अपराधविशेषाः | प्रदान-पितृपुत्रादित्यागादिदोषेषु दण्डविधिः १६१०; अपराधकारणानि च सप्तमर्यादाभङ्गापराधाः; कतिपय- पितापुत्रविरोधे साक्ष्यादीनां दण्डविधिः; तुलामानकूटत्वदोषाणां दोषत्वतारतम्यम् (१५९१); कतिपयदोषाः; विक्रयदोष-शुल्कग्रहणदोषेषु दण्डविधिः; जातिभ्रंशकरपञ्च महापातकानि (१५९२); अभिशंसनम्-अभि- भक्षणे दण्डविधिः; अभक्ष्याविक्रेयविक्रय-देवमूर्तिभेदनयोशस्तिः (१५९३); अभिशस्तत्यागः; अभिशस्तस्य दण्डविधिः; कूटसाक्षि-उत्कोचजीविसभ्य-दण्ड्यमोचयितृ. आत्विज्यानधिकारः; स्तेयानृताभिशंसनयोरपराधत्वम् ; अदण्ड्यदण्डयितृणां दण्डविधि: १६११; राज्याङ्गदूषण'अभिशस्तनिष्कृतिः अभिशस्तत्यागश्च १५९४; साहसदण्डविधिः; निमित्तविशेषे साहसानुज्ञा; आततावीरहत्या- वीरहत्या, तद्दण्डश्च [मनुष्यहत्या तद्दण्डश्च] | यिनः १६१२. शङ्खः शङ्खलिखितौ च-(१६१२-३) १५९५; ब्रह्महत्या-ब्रह्महत्या, तदपनोदश्च १५९७; साहसप्रकाराः: मातापितापुत्राद्यन्योन्यत्यागादौ माताभ्रणहत्या, अन्ये च महादोषाः १६०१. निरुक्तम्- पितागुर्वतिक्रमे च दण्डविधिः १६१२, प्रतिमाराम(१६०३)सप्तमर्यादाव्याख्यानम्, गौतमः-(१६०४-५)| कृपादिभङ्गे कूटशासनतुलामानप्रतिमानकरणे वापीनिमित्तविशेषे साहसानुज्ञा; साहसिका महान्तोऽपि नानु- कूपादिदूषणेऽदासीदासदानादौ च दण्डविधिः; पितापुत्रसरणीयाः १६०४; स्वधर्मातिक्रमसाहसदण्डः १६०५. | विरोधसाक्ष्यादिदण्डविधिः १६१३. कौटिलीयमथेआपस्तम्बः- (१६०५-६ ) ब्राह्मणस्य शस्त्रग्रहण- शास्त्रम्-- ( १६१३-२२) साहसम् १६१३; निषेधप्रतिप्रसवौ; निमित्तविशेषे साहसानुज्ञा; साहसिका | आशुमृतकपरीक्षा १६१५; एकाङ्गवधनिष्क्रयः १६१७; महान्तोऽपि नानुसरणीयाः १६०५: महासाहसिक- | शुद्धश्चित्रश्च दण्डकल्पः १६१८; अतिचारदण्डः शूद्रादिदण्डः, ब्राह्मणे विशेषश्च १६०६. बौधायनः- १६२०. मनु:-- (१६२२-३२) स्तेय(१६०६-८) वधसाहसं तद्दण्डश्च १६०६; निमित्त- साहसयोर्निरुक्तिः; साहसिकः पापकृत्तमः, तस्योपेक्षा विशेषे साहसानुज्ञा १६०७. वसिष्ठः--- (१६०८) राज्ञा नैव कर्तव्या १६२२; निमित्तविशेषे साहसानुज्ञा निमित्तविशेषे साहसानुज्ञा; आततायिनः. विष्णः- १६२३; महापातकिसाहसिकदण्डविधिः; मातापितास्त्री(१६०८-१२) साहसप्रकाराः १६०८; महापातक- पुत्राणामन्योन्यत्यागे दण्डः १६२७; निमित्तविशेषेषु साहसदण्डविधिः; कूटशासन-विषाग्निदान-प्रसह्यतास्कर्यः | प्रातिवेश्यब्राह्मणाद्यभोजने दण्डविधिः; पितापुत्रस्त्रीबालपुरुषघात - धान्यापहार - कन्यामृत - साहसदण्ड- विरोधसाक्ष्यादिदण्डविधिः अभक्ष्यापेयादिप्राशयितृविधिः, पशुपक्षिकीटतृणवनस्पतिघात -विमांसविक्रय- ग्रसितृदण्डविधिः १६२८; धर्मोपजीविनो धर्मच्युतस्य साहसेषु दण्डविधिः; अधिकृतानामपथदान-आसनाप्र- दण्डविधिः; उत्कृष्टकर्मभिर्जीवन् अधमजातीयो दण्ड्यः; दान-अपूजासु' भोजननिमन्त्रणसंबन्ध्यतिक्रमेषु च । तडाग-कोष्ठागार-देवतागार-जलमार्गादिभेदनाद्यपराधेषु विषयानु. १ Page #22 -------------------------------------------------------------------------- ________________ 12 व्यवहारकाण्डम् दण्डविधिः १६२९; विविधद्रव्यनाशापराधेषु दण्डविधिः; | व्यासः-(१६५१) वधसाहसकर्तुर्दण्डः; मिथ्या-- संक्रमध्वजप्रतिमादिद्रव्यभेदनदूषणादौ दण्डविधिः भैषज्यापराधः. देवल:-(१६५१) आत्महत्यादोषः; १६३०; राजमार्गदूषणे दण्डविधिः; अभिचारमूलक्रिया- निमित्तविशेषे साहसानुज्ञा. उशना-(१६५२) कृत्यासु दण्डविधिः; राजपुरुषाणां धनलोभादिदोषेषु गर्भपातनसाहसे दण्डः; निमित्तविशेषे साहसानुज्ञा. दण्डविधिः १६३१. याज्ञवल्क्यः -(१६३३-४१) यमः-(१६५२) विषाग्निद-चौर-वधकारि-तडागसाहसनिरुक्तिस्तद्दण्डश्च; साहसकारयितृदण्डः १६३३; भेदकादिसाहसिकेषु दण्डविधिः; साहसिकस्तेयादिकृदपूज्यातिक्रम-भ्रातृभार्याप्रहार-प्रतिश्रुताप्रदान-मुद्रासहित- ब्राह्मगदण्डविधिः; आत्महत्यायनकरणे दण्डः . गृहभङ्ग-सामन्तादिपीडाकरणापराधेषु दण्डविधिः; संवर्तः– (१६५३) निमित्तविशेष साहसानुज्ञा. विधवागमन-परभयानिवारण -वृथाक्रोश- चाण्डालकृत- | वृद्धहारीतः-(१६५३) निमित्तविशेषे साहसास्पृश्यस्पर्श-शूद्रप्रव्रजितादिभोजन-अयुक्तशपथ-अयोग्य- नुज्ञा; साहसिकानां दण्डविधिः, तत्र ब्राह्मणे विशेषश्च. कर्मकरण-पशुपुंस्त्वोपघात-साधारणापलाप-दासीगर्भपात- सुमन्तुः-(१६५३) निमित्तविशेषे साहसानुज्ञा. पितृपुत्राद्यन्योन्यत्यागेषु दण्डविधिः १६३४; तरिकेण पैठीनसिः- (१६५३) घातकसहायादिसाहसिकस्थलजशुल्कग्रहणे प्रातिवेश्यब्राह्मणानिमन्त्रणे च दण्डः; दण्डविधि:, गालवः --- (१६५४) निमित्तविशेषे पितापुत्रविरोधसाक्ष्यादिदण्डविधिः १६३५; अभक्ष्या- साहसानुज्ञा, अग्निपुराणम्- (१६५४) मर्यादापेयादिना चातुर्वर्ण्यदूषणे दण्डविधिः; जारप्रच्छादन- भेदकादिषु दण्डविधिः; निमित्तविशेषे साहसानुज्ञा%3; शववस्तुविक्रय-गुरुताडन-राजयानाद्यारोहण-द्विनेत्रभेदन- राजपुरुषाणां धनलोभादिदोषेषु दण्डविधिः; प्रतिमादिराजद्विडुपजीवन-शूद्रकृतविप्रत्वोपजीवनेषु अपराधेषु भेदने अभक्ष्यभक्षणे च दण्डः. ब्रह्मपुराणम्-. दण्डविधिः १६३६; शस्त्राघात-गर्भपात-स्त्रीपुंवध-दुष्ट- (१६५४) आततायिविशेष:. मत्स्यपुराणम्स्त्रीकृतपुंवधादिदोषेषु दण्डविधिः १६३७; क्षेत्रवेश्मादि- (१६५५) राजप्रतिकूलसाहसिकदण्डविधिः; ब्राह्मणामदाहराजपत्नीगमनापराधेषु दण्डविधिः; राजपुरुषकृता- न्त्रणसंबन्धिदोषे दण्डः; निमित्तविशेष साहसानुज्ञा; पराधेषु दण्डविधिः १६३९; अविज्ञातहन्तुरन्वेषणविधिः | आततायिनः. भविष्यपुराणम्-- (१६५५ ) १६४०. नारदः- (१६४१-४५) साहसनिरुक्तिः; निमित्तविशेषे साहसानुज्ञा. संग्रहकारः त्रयश्चत्वारश्च साहसप्रकाराः, तत्र दण्डविधिश्च १६४१ (स्मृतिसंग्रहः)-(१६५५) साहसनिरुक्ति:: निमित्तअपराधविषयकपश्चात्तापे सति असति च कर्तव्यता | विशेषे साहसानज्ञा. १६४४; अविक्रेयविक्रये ब्राह्मणदण्डः; राजधृतवस्तुनि स्तेयम्, आक्रममाणो वधदण्डाहः १६४५, बृहस्पतिः(१६४५-८) साहसनिरुक्तिः ; पञ्च त्रयश्च साहस (पृ. १६५६-१७६७ ) प्रकाराः, तत्र दण्डविधिश्च; साहसस्तेयं तत्र दण्डश्च वेदाः-- (१६५६) राजा स्तेनं बध्नाति; स्तेन१६४५; साहसिकवधदण्डविचारः; साहसिका राज्ञा वापवादः; स्तेयस्य दुष्टत्वं शपथविभाव्यत्वं च; स्तेनो नोपेक्षणीयाः साहसिकघातकतत्सहायाः तद्दण्डश्च हन्तव्यः. गौतमः-(१६५६-६३) वर्णभेदेन स्तेय१६४६: अविज्ञातघातकाद्यन्वेषणविधिः १६४७: आत्म- दण्डः १६५६; दण्डानहस्तेयम् १६५७; स्तेयमहापाहत्यादोषः; निमित्तविशेष साहसानुज्ञा; साहसकल्पदोषाः तकदण्डविधिः; दण्ड्योत्सर्गे राज्ञो दोषः; ब्राह्मणे विशेषः १६४८. कात्यायनः- (१६४८-५१) साहस- १६५८; चौरसाहाय्ये अधर्मसंयुक्तप्रतिग्रहे च दण्डः; निरुक्तिः .६४८; द्रव्यनाशादिप्रथममध्यमोत्तमसाह- स्तेयदोषप्रतिपसवः १६५९; प्रकाशचौर्यप्रसङ्गात् करसानि तद्दण्डविधिश्च १६४९; साहसकृदन्वेषणविधिः; शुल्कस्थापनाविधिः १६६१; चौरहृतं राज्ञा स्वामिने आततायिनः; निमित्तविशेषे साहसानुज्ञा १६५०. प्रदेयमलब्धेऽपि चौरे १६६३. हारीतः- (१६६३) Page #23 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका - राज्ये चौरदोषः आपस्तम्बः- (१६६४-७) तस्करभयरहितराज्यकरणं मुख्यो राजधर्मः शूद्रादीनां स्तेयादिमहापातकदण्डविधिः, ब्राह्मणे विशेषश्च १६६४; दण्डानर्हस्तेयविचारः; दण्ड्योत्सर्गे राज्ञो दोषः स्तेय दोघे आपदनापत्कालद्रव्यविशेषादिविचारः १६६५; दण्ड्यादण्डने दोषः; शुल्कस्थापना १६६६. बौधायनः ( १६६७ ) स्तेयमहापातकदण्डविधिः दण्ड्योत्सर्गे राज्ञो दोषः; शुल्कस्थापना. वसिष्ठ: - ( १६६७-८ ) स्तेयदुष्टलक्षणानि १६६७; स्तेयमहापातकदण्डविधिः; दण्ड्योत्सर्गे राज्ञो दोषः ; अर्धस्थापना शुल्कस्थापना च १६६८. विष्णुः - ( १६६८-७१ ) प्रकाशवञ्चकानां शुल्कपरिहर्तृकूटतुलामानकर्त्रादीनां दण्ड: १६६८; अप्रकाशतस्कराणां पशुधान्यवस्त्रभक्ष्यपेयरत्ना - दिद्रव्यहारिणां दण्डविधिः १६६९; करशुल्कस्थापना; चौरहृतं चौरेऽलब्धेऽपि स्वामिने प्रत्यर्पणीयम् १६७१. शङ्खः शङ्खलिखितौ च – ( १६७१ - २ ) मानार्घस्थापनाविधिः; प्रकाशवञ्चक– कूटतुलामानव्यवहर्त्रादिदण्डविधिः; अप्रकाशतस्कराणां पशुपुरुषभाण्डाद्यपहारिणां दण्डविधिः १६७१; वर्णविशेषकृत चौर्यदण्डविधिः; चौर्यशङ्कितशोधनदण्डौ; दण्डयादण्डने राजदोषः १६७२. कौटिलीयमर्थशास्त्रम् - ( १६७३ - ९० ) १६७३; वैदेहकरक्षणम् १६७७; गूढाजीविनां रक्षा १६७९; सिद्धव्यञ्जनैर्माणवप्रकाशनम् १६८१; शङ्कारूपकर्माभिग्रहः १६८२ ; वाक्यकर्मानुयोगः १६८५ ; सर्वाधिकरणरक्षणम् १६८८. मनुः - ( १६९०–१७२८ ) स्तेयविवादपदप्रतिज्ञा १६९०; स्तेयसाहसयोर्निरुक्तिः १६९१; राज्यकण्टकाः प्रकाशाप्रकाशतस्कराः; कण्टकशुद्धिः, तदर्थं चाराद्यन्वेषकविधिः १६९२; तस्करादिकण्टकान्वेषणविधिः १६९५; स्तेना तिदेशः १६९७; चौरादिकण्टकनिग्रहो राज्ञो धर्मः १६९९; स्तेयमहापातकदण्डविधिः; दण्ड्यस्य मोक्षे राजा दोषभाक् १७०२; चौरस्य पापस्य च दण्डेन प्रायश्चित्तवच्छुद्धि: १७०४; प्रकाशतस्करदण्डाः १७०५; प्रकाशतस्करप्रकरणे प्रसङ्गात् अर्धमानादिव्यवस्थाविधिः १७०७; प्रकाशतस्करदण्डाः (पूर्वतोऽनुवृत्ता: ) १७०८ ; अप्रकाशतस्करदण्डाः १७११; अप्रकाशचौर्याभ्यासे कारुकरक्षणम् 13 शारीरो दण्ड: १७२०; वर्णतः स्तेयदोषतारतम्यम् १७२१; स्तेयदोषप्रतिप्रसवः १७२२; स्तेनप्रकरणोपसंहारः; करग्रहणविचारः १७२७. याज्ञवल्क्यः( १७२८ - ४४ ) स्तेयलक्षणम् ; प्रकाशतस्करदण्डाः १७२८; प्रकाशस्तेयप्रकरणे प्रसङ्गतः अर्घस्थापनाविधिः १७३१; प्रकाशस्तेयदण्डप्रकरणानुवृत्ति: १७३२; अप्रकाशतस्करदण्डाः १७३६; स्तेये दण्डविवेकसाधनो न्यायः, स्तेयप्रकाराश्च १७३८; चौरान्वेषणम् १७४०; स्तेनातिदेशः १७४२; स्तेनालाभे हृतदानम् १७४३; स्तेयदोषप्रतिप्रसव: १७४४. नारदः -- (१७४४-५७) स्तेयलक्षणं स्तेयप्रकाराश्च; तस्करप्रकाराः १७४५; प्रकाशतस्करदण्डाः १७४६; अप्रकाशतस्करदण्डाः; अप्रका शस्तेये दण्डविवेकसाधनो न्याय: १७४८; अप्रकाशतस्करदण्डप्रकरणानुवृत्ति: १७४९; पश्चात्तप्तस्तेनदण्ड: १७५१; विदुषः स्तेनस्य वर्णभेदेन दण्डतारतम्यम्; स्तेयदोषप्रतिप्रसवः; चौरान्वेषणम् १७५२; स्तेनातिदेशः १७५५ ; स्तेनालाभे हृतदानम् १७५६. बृहस्पतिः— ( १७५७-६१ ) स्तेनप्रकाराः १७५७; प्रकाशतस्करदण्डाः १७५८; अप्रकाशतस्करदण्डाः; चौरान्वेषणम् १७६० ; स्तेयदोषप्रतिप्रसवः १७६१. कात्यायनः - ( १७६१ - ६३ ) स्तेयसाहसयोर्लक्षणम् ; प्रकाशतस्करदण्डाः; अप्रकाशतस्करदण्डाः १७६१; चौरान्वेषणम् ; स्तेनातिदेशः; स्तेनालाभे हृतदानम् १७६२; स्तेयदोषप्रतिप्रसव: १७६३. व्यासः - ( १७६३ - ५ ) स्तेनप्रकाराः १७६ ३; प्रकाशतस्करदण्डाः १७६४; अप्रकाशतस्करदण्डाः; चौरान्वेषणम् ; स्तेनालाभे हृतदानम् ; स्तेयदोषप्रतिप्रसवः १७६५. उशना – (१७६६ ) अप्रकाशतस्करदण्डः. यमः - ( १७६६ ) अप्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. लोकाक्षि:( लौगाक्षिः ? ) – (१७६६ ) अप्रकाशतस्करदण्ड :. कण्वः- ( १७६६ ) अप्रकाशतस्करदण्डः. वृद्धमनुः - ( १७६६ ) अप्रकाशतस्करदण्डः; स्तेनालाभे हृतदानम् . अग्निपुराणम् - (१७६६ ) प्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. मत्स्यपुराणम् - ( १७६७ ) प्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. शुक्रनीति: - ( १७६७ ) कूटपण्यविक्रेतृदण्डः, स्तेय Page #24 -------------------------------------------------------------------------- ________________ 14 व्यवहारकाण्डम् प्रसङ्गेन शिल्पिनां विविधभृतिविचारश्च. वाक्पारुष्यम् (पृ. १७६८ - १७९२ ) जातिगुणकृतवाक्पारुष्येषु दण्डाः १७८९; असमवर्णकृतवाक्पारुष्ये दण्डाः; शूद्रकृतद्विजक्षेपधर्मोपदेशादौ दण्डाः; वाक्पारुष्यप्रकरणोपसंहारः १७९०. कात्यायनः-( १७९१ - २ ) वाक्पारुष्यप्रकाराः ; वाक्पारुष्यदोषाल्पत्वे अर्धी दण्डः; वाक्पारुष्यदोषतदपवादौ, तत्साधनं च १७९१. व्यासः -- ( १७९२ ) पातकाभिशंसने दण्डाः. उशना -- ( १७९२ ) असवर्णकृतवाक्पारुष्ये ( १७६९ ) असमवर्णकृतवाक्पारुष्यदण्डसामान्यविधिः; दण्डाः; वाक्पारुष्यदोषात्पत्वे अर्धो दण्डः; अनाम्नाते | दण्डे विधिः यमः -- ( १७९२ ) वेदाध्यायिशूद्रदण्डः. जमदग्निः -- ( १७९२ ) असवर्णेषु वाक्पारुष्ये दण्डाः. अग्निपुराणम् - ( १७९२ ) वैश्यशूद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः . वेदा: - ( १७६८ ) ब्राह्मणं प्रति अकुशलोक्ति - निषेध:, गौतमः – ( १७६८- ९ ) शूद्रकृतवाग्दण्डपारुष्यदण्डसामान्यविधिः; वेदाध्यायिशूद्रदण्ड: १७६८; त्रैवर्णिककृतवाक्पारुष्ये दण्डः १७६९. हारीत: - वेदाध्यायिशूद्रदण्डः; मिथ्यावाक्पारुष्ये दण्डसामान्यविधिः, आपस्तम्बः -- ( १७६९ ) शूद्रकृत वाक्पारुष्ये दण्डः. वसिष्ठः -- ( १७७० ) पातकाभिशंसने दण्डः विष्णुः -- ( १७७०-७१) हीनवर्ण - कृतवाक्पारुष्ये दण्ड: ; वाक्पारुष्यविशेषाः, तत्र दण्डाश्च १७७०; समासमवर्णाक्रोशक्षेपादिषु दण्डाः १७७१. शंख: शंखलिखितौ च -- ( १७७१ ) समासमवर्णाक्षेपातिक्रमादिषु दण्डाः; वर्णभेदेन आक्रोशदण्डाः; अधिकृतविप्रगुरुभर्त्सने दण्डाः कौटिलीयमर्थ शास्त्रम् — ( १७७१-३ ) वाक्पारुष्यम् १७७१. मनुः--( १७७३–९ ) समासमवर्णानां परस्पराक्रोशे दण्डाः १७७३; समवर्णाक्रोशे तदत्यन्तनिन्दायां च दण्ड: १७७४; शूद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः १७७५; मिथ्याक्षेपे अङ्गवैकल्योक्तौ गुर्वाद्या क्षारणे च दण्ड: १७७६ ; ब्राह्मणक्षत्रिययोः परस्पराक्रोशे विट्शूद्रयोः स्वजात्याक्रोशे च दण्डाः याज्ञवल्क्यः-- ( १७७९ - ८४ ) वाक्पारुष्यलक्षणविभागौ; समगुणेषु सवर्णेषु निष्ठुराक्षेपे १७७९; समगुणेषु सवर्णेषु अश्लीलाक्षेपे दण्ड:: विषमगुणेषु सवर्णेषु निष्ठुरा लीलाक्षेपेषु दण्ड: १७८०; इन्द्रियनाशप्रतिज्ञयाक्षेपे पापाक्षेपे त्रैविद्यनृपदेवजातिपूगग्रामदेशाक्षेपे च दण्डाः १७८१; असमवर्णेषु क्षेपे दण्डाः १७८३. नारदः-- (१७८४ -८) वाक्पारुष्यनिरुक्तिः, तत्प्रकाराश्च १७८४; पातकाभिशंसने दण्ड: १७८६; सवर्णक्षेपादौ दण्डाः १७८७; असवर्णक्षेपाभिशंसनादौ दण्डाः; शूद्रकृते ब्राह्मणराजन्याद्याक्षेपादौ दण्डाः; राज्ञः क्षेपे दण्ड: १७८८. बृहस्पतिः - ( १७८८ - ९० ) पारुष्यभेदाः; वाक्पारुष्यप्रकाराः १७८८; समासम १७७८. दण्ड: | दण्डपारुष्यम् (पृ. १७९३ - १८३५ ) वेदाः -- ( १७९३ ) ब्राह्मणविषयकदण्डपारुष्ये दण्डविधिः गौतमः -- ( १७९४ ) शूद्रकृते द्विजातिविषयके वाग्दण्डपारुष्ये दण्डविधिः; आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः; शिष्यशासनरूपे दण्डपारुष्ये दण्डः . हारीतः - ( १७९४-५ ) हीनवर्णकृतेषु उत्तमवर्णकृतेषु च वाग्दण्डपारुष्येषु दण्डविधि १७९४. आपस्तम्बः - ( १७९५ ) दण्डपारुष्यानन्तर्भाविशिष्यशासनम् आर्यसाम्यप्रेसुशूद्रस्य दण्डः वसिष्ठः(१७९५ ) वाग्दण्डपारुष्येषु दण्डसामान्यविधिः; वृक्षच्छेदनिषेधः विष्णुः -- ( १७९६-८ ) हीनवर्णकृतेषु उत्तमवर्णकृतेषु च दण्डपारुष्येषु दण्डविधिः; आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः प्रहारोद्यमन - पादादिलुण्ठनकरादिभङ्ग - चेष्टादिरोधप्रहारादिषु दण्डविधिः १७९६; एकं बहूनां प्रहरतां दण्ड: पुरुषपीडायां पशुपीडायां पशुपक्षिकीटघातादिषु च दण्डः १७९७; वृक्षवल्लीतॄणादिच्छेदे दण्डविधिः १७९८. शंखलिखितौ - (१७९८) प्रहारोद्यमने निपातने च दण्डः कौटिलीयमर्थ - शास्त्रम् - ( १७९८ - १८०१ ) दण्डपारुष्यम् १७९८. मनुः -- ( १८०१-१२ ) शूद्रकृतेषु त्रैवर्णिकविषयकदण्डपारुष्येषु दण्डविधि:; आर्यसाम्यप्रेप्सुशूद्रस्य दण्ड: १८०१ सवर्णविषयकदण्डपारुष्ये दण्डविधिः १८०३; वनस्पतिच्छेदने दण्डविधिः १८०४; प्राणि Page #25 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका 15 पीडने दण्डविधिः १८०५: गृहोपकरणादिद्रव्यमाण्ड- | दण्डपारुष्यलक्षणम् . यम:- (१८३५ ) भार्यापुत्रपुष्पमूलफलादिनाशने दण्डविधिः १८०६; यानसंबधि- दासदासीशिष्यानां दण्डपारुष्यविचारः; वधकद्विजनिमित्तेषु प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्ड- दण्डः. वृद्धहारीत:-- ( १८३५ ) देवताब्राह्मणविचारः १८०७; प्राणिविशेषहिंसाभेदेन दण्डभेदाः | गुरूणां पादादिना प्रहारे दण्डविधिः. सुमन्तुः-- १८१०; भार्यापुत्रदामशिष्यादीनां ताडने कृते दण्ड- | ( १८३५ ) परस्परं पारुष्ये दण्डविधिः. वृद्धकात्याविचारः १८१२. याज्ञवल्क्यः -(१८१२-२४) दण्ड- यनः-- ( १८३५ ) दण्डपारुष्ये स्वयं प्राणत्यागे न पारुष्यलक्षणम् १८१२; दण्डपारुष्यनिर्णयहेतुः १८१३; दण्डः. परिशिष्टकारः-- ( १८३५ ) दण्डपारुष्यस्मृत्यनुक्तपारुष्ये दण्डविधिः; साधनभेदेन जातितो लक्षणम्. अग्निपुराणम्- ( १८३५ ) शूद्रकृते गुणतो वा समहीनोत्तमभेदेन च दण्डभेदाः १८१४; द्विजातिविषयके दण्डपारुष्ये दण्डविधिः; पशुवृक्षविषये अब्राह्मणकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधिः: दण्डपारुष्ये दण्डविधि:. उच्चजातिकृते सजातीयकृते वा परगात्रविषये दण्ड स्त्रीसंग्रहणम् पारुष्ये दण्डाः १८१५; यानयुग्यगोगजाश्वादिनिमित्तेष प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्डविचारः १८१९; (पृ. १८३६-१८९२) द्रव्यविनाशे दण्डविधिः १८२१; पशुविषयदण्डपारुष्ये वेदाः--(१८३६-४१) भ्रातृभगिनीविवाहः दण्डविधिः: वनस्पतिवृक्षलतागुल्मादीनां छेदनादौ तनिषेधश्च; पितापुत्रीविवाहः १८३६; भ्रातृभगिनीदण्डविधिः १८२२. नारदः-- (१८२४-३०) दण्ड- विवाहः; शद्रकृतार्यस्त्रीसंग्रहणम् ; स्त्रियाः व्यभिचारदोषः पारुष्यलक्षणं तत्प्रकाराश्च १८२४; दण्डपारुष्ये दोष- १८३७; शुद्रकृतार्यस्त्रीसंग्रहणं आर्यकृतशद्रस्त्रीसंग्रहणं राहित्यदण्डभाक्त्वविचारः, पञ्चप्रकारैस्तत्रापकृतविचा- च; ब्राह्मणीसंग्रहदोषः १८३८; परदारसंग्रहो दोषः; रश्च १८२५, हीनवर्णकृते ब्राह्मणविषये दण्डपारुष्ये | पितापुत्री-भ्रातृभगिनीसङ्गः; पितापुत्रीविवाहनिषेधः; दण्डविधिः १८२८; राजनि दण्डपारुष्ये दण्डः; अज्ञ- स्त्रियाः व्यभिचारदोषः; पितापुत्रीविवाहनिषेधः वकीयकृतापराधे तत्प्रभोर्दण्डविचारः; अप्रकाशदण्ड १८४०; स्त्रियाः व्यभिचारदोषः; श्रोत्रियदारसंग्रहदोषः; पारुष्ये परीक्षाविधिः १८२९. बृहस्पतिः- (१८३०- पितापुत्रीविवाहः १८४१. गौतमः-- ( १८४१-३) ३२) दण्डपारुष्यलक्षणम् ; वाक्पारुष्यापेक्षया दण्ड- परदाराभिमर्श दण्डसामान्यविधिः; आर्यस्त्र्यभिगामिशद्रपारुष्यस्य दण्डविधौ विशेषः; विविधदण्डपारुष्येषु | दण्डः १८४१; हीनपुरुषस्य उच्चस्त्रियाश्च व्यभिचारे समाधिकविषयेषु दण्डविधिः १८३०, दण्डपारुष्येण | दण्डः १८४२; कन्याकृतकन्यादूषणदण्डः १८४३. पीडक: पीडापरिहारव्ययं अपहृतं च दाप्यः; पीडि- हारीतः- (१८४३) हीनपुरुषस्य उच्चस्त्रियाश्च ताय दण्डदानं राजे च: पशुपीडायां दण्डविधि: शद्र- व्यभिचारे दण्डः, आपस्तम्बः-- (१८४३-४ ) कृते द्विजातिविषयके दण्डपारुष्ये दण्डविधिः; परस्परं कन्यापरदारसंनिकर्षकरणे दण्डः; परदारमैथुने दण्डः दण्डपारुष्ये कृते नीचकृते च विशेषतः दोषराहित्य- | १८४३; कन्यादूषणे दण्डः; कन्यादूषणे परदारदूषणे च दण्डभाक्त्वदण्डदापयितृविचारः १८३१, अप्रकाश- राज्ञः कर्तव्यम् ; प्रायश्चित्तोत्तरं कन्या परदारा धर्माईदण्डपारुष्ये परीक्षाविधिः १८३२. कात्यायनः-- संबन्धाः; आर्यस्य शूद्रागमने दण्डः; आर्यस्यभिगामि(१८३२-४)सजातीयेषु दण्डपारुष्ये दण्डविधि:१८३२: शूद्रदण्डः; परभुक्त स्त्रियाः प्रायश्चित्तम् १८४४. दण्डपारुप्ये प्रतिलोमानुलोमनीचेषु दण्डविधिः; पीडि- बौधायन:-- (१८४४-५ ) शूद्रादीनां उच्चवर्णस्त्रीताय पीडापरिहारव्ययहृतभन्नादिदानविधिः १८३३: गमने दण्डः १८४४; चारणदाररङ्गावतारस्त्रीषु गमने पशुपक्षिवनस्पतिषु दण्डपारुष्ये दण्डविधिः; अप्रकाश- दण्डाभावः; स्त्रीणां परपुरुषदूषितानां अदुष्टत्वम् १८४५. दण्डपारुष्ये परीक्षाविधि: १८३४. व्यास:-(१८३४) वसिष्ठः--( १८४५-६) शूद्रादीनां उच्चवर्णस्त्रीगमने Page #26 -------------------------------------------------------------------------- ________________ 16 व्यवहारकाण्डम् दण्डः १८४५आर्यस्त्रीणां शद्रदूषितानां शुद्धिविधिः | कात्यायन:- (१८८७-८) संग्रहणलक्षणानि १८८७ १८४६. विष्णुः-- (१८४६-७) स्त्रीसंग्रहणलक्षणानि | संग्रहणदोषप्राप्रिसवः; स्त्रीपुरुषयोः संग्रहणे दण्डविधिः; वर्णानुसारेण परस्त्रीगमने दण्डविधिः १८४६; गुरु- | स्वैरिणीगमनविचारः १८८८. व्यास:-(१८८९-९०) तल्पगमने दण्डः; सकामहीनस्त्रीगमने न उच्चपुरुषो संग्रहणलक्षणानि; स्त्रीसंग्रहणे दण्डविधिः; साधारणस्त्रीदुष्यति; कन्यादूषणे दण्डः; पशुगमने दण्डः १८४७. गमने दण्डविधिः १८८९. यमः-(१८९०) मातृशङ्खः शङ्खलिखितौ च--(१८४७-८) स्वदार- श्वस्रादिगमने पातित्यम् ; वर्णभेदेन स्त्रीसंग्रहणे दण्डविधिः:. नियमाद्यतिक्रमे दण्डविधिः: वर्णानुसारेण परस्त्रीगमने | बन्धकीगमने दण्डविधिः; साहसिकादिदुष्टरहितराज्यदण्डविधिः १८४७; कन्यादूषणे वर्णानुसारेण | स्तुतिः.संवर्त:--(१८९०-९१) स्त्रीसंग्रहणलक्षणानि, दण्डविधिः;स्त्रीकृतकन्यादूषणे दण्डः १८४८. कौटिलीय- | स्त्रीसंग्रहणनिर्णयश्च १८९०. वृद्धहारीतः- (१८९१) मर्थशास्त्रम् - (१८४८-५१) कन्याप्रकर्म १८४८; | परस्त्रीगमने दण्डविधिः. स्मृत्यन्तरम्- (१८९१) अतिचारदण्डः १८५०. मनु:- (१८५१-७०) वर्णभेदेन परस्त्रीगमने दंडविधिः. अग्निपुराणम् -- संग्रहणलक्षणानि १८५१; परस्त्रीसंभाषायां दोषविचारः (१८९१) संग्रहणोपक्रमनिषेधः; स्वयंवरानुज्ञा; वर्ण१८५३;चारणदारादिस्त्रीभिः सह संभाषणे उपकारादौ च भेदेन स्त्रियाः व्यभिचारदण्डः; वर्णानुलोम्येन व्यभिचारे दोषविचारः १८५४; परदाराभिमर्शदोषेषु दण्डः तत्प्रयो- दण्डः. मत्स्यपुराणम् -- (१८९२) प्रतिषिद्धानां जनं च १८५५; वर्णभेदेन परदाराभिमशेषु दण्डविधिः, परस्त्रियाः अगारप्रवेशे दण्डः; परस्त्रीसंग्रहणे दण्डतत्र अब्राह्मणस्यैव शारीरदण्डः; ब्राह्मणस्य तु मौण्ड्य- विधिः; कन्यादूषणे दण्डविधिः; पशुगमनदण्ड:. विष्णुप्रवसनादिः १८५६; भर्तारं विलध्य अन्यपुरुष- | पुराणम्-(१८९२) पशुगमनायोनिगमननिषेधः. गामिन्याः स्त्रियाः तल्लमपुरुषस्य च दण्डः १८६५; सव द्यूतसमाह्वयम् सवर्णादिकृते कन्यादूषणे दण्डविधिः १८६६; साहसादीनां परस्त्रीसंग्रहणान्तानां दण्ड निबन्धनानां पदानां (पृ. १८९३-१९१५ ) उपसंहारः १८६९. याज्ञवल्क्यः -- (१८७०-८०) वेदाः-- (१८९३-१९०३ ) द्यूतानुमतिः; स्त्रीसंग्रहणस्वरूपम् ;संग्रहणलक्षणानि,परस्त्रीपुरुषसंभाषायां अक्षक्रीडा दोषः; अक्षक्रीडायामनृतकरणे दोषः; अक्षदण्डविधिः, वर्णभेदेन संग्रहणे दण्डविधिश्च १८७०, क्रीडा निषेधः १८९३; द्यूतविधिः १८९६; द्यूतनिन्दा; कन्याहरणे कन्यादूषणे च वर्णभेदेन दण्डविधिः १८७५; | द्यूतपरिभाषा १८९७; द्यूते जयाथै देवताह्वानं जयकर्म कन्यादोषख्यापनपशुगमनहीनस्त्रीगमनादौ दण्डविधिः च १८९८; द्यूतकृतर्णदोषः १९०२. आपस्तम्बः -- १८७६; दास्यादिसाधारणस्त्रीगमने दण्डविधिः, प्रसङ्ग- (१९०३ ) राजाधिकृतसभैवाधिदेवनार्हा. विष्णुः-- विशेषेषु वेश्यावेतनविचारश्च १८७७; अयोनिपुरुषप्रव- (१९०३) द्यूतसमाययोर्मध्ये सभिक-जयि-राजभिजितान्यतमगमने, दण्डविधिः १८७९. नारदः-- | ग्राह्याः पणांशाः, राजसभिकजयिजितानां कृत्यं च; (१८८०-८४ ) संग्रहणलक्षणानि १८८०; संग्रहणदोष द्यूतसमाह्वययो: मिथ्याचारिणां दण्डविधिः. कौटिलीप्रतिप्रसवः १८८१; वर्णभेदेन संग्रहणे दण्डविधि: | यमर्थशास्त्रम्--(१९०४-५) द्यूतसमाह्वयम् १९०४. १८८२; कन्यादूषणे वर्णभेदेन दण्डविधिः; दास्यादि. मनुः--(१९०५-७) द्यूतसमाह्वयप्रतिज्ञा; द्यूतसमाह्वसाधारणस्त्रीगमने दोषविचारः १८८३; अन्त्यजपशु- ययोर्लक्षणम् ; द्यूतोपकरणानि; द्यूतसमाह्वयनिषेधः; द्यूतवेश्यागमने दण्डविधिः; अगम्यागमने प्रायश्चित्तं राज- समाह्वयकारिणां दण्डः, इतरकण्टकदण्डश्च १९०५; दण्डो वा १८८४. बृहस्पतिः- (१८८४-७) संग्रहण- अष्टादशपदोपसंहारः १९०७. याज्ञवल्क्यः -- प्रकाराः, तल्लक्षणानि च १८८४; वर्णभेदेन संग्रहणे दण्ड- (१९०७-१०) द्यूतसमायस्वरूपम् १९०७; समिकेन विधिः १८८५; स्त्रीसंग्रहणे स्त्रीणां दण्डविधिः १८८६. द्यूते वृत्त्यर्थ ग्राह्याः पणांशाः; सभिककृत्यं राज्ञे जेत्रे च Page #27 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका 17 पणांशदापनम् १९०८; राजकृत्यं ब्रूते जितद्रव्यदापनम्; | स्वकर्मणि स्थाप्यः प्रतिषिद्धाद्वारणीयश्च १९२०; राज्ञा द्यूते जयपराजयनिर्णयोपायः; द्यूते मिथ्याचारिणां दण्ड- विवाहव्यवस्था कार्या; देशादिधर्मपालनम् १९२१. विधि: १९०९; राजाधिकृतं द्यूतं कार्यम् ; समाये विष्णु:-(१९:२१-२) नृपाश्रितो व्यवहार:-राज्ञा यतधर्मातिदेशः १९१०. नारदः---( १९१०-१३) चतुर्वर्णाश्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धान्निद्यूतसमाययोर्लक्षणम् १९१०; सभिकेन द्यूते वृत्त्यर्थं वारणीयश्च; नृपाश्रिता: केचिद्व्यवहाराः १९२१; देशाग्राह्याः पणांशा:, राजे पणांशदानं च; सभिकरहितं । दिधर्मपालनम् १९२२. शंखलिखितौ--(१९२२) द्युतं, तत्रापि राज्ञा पणांशो ग्राह्यः; अक्षयूते जयपरा- नृपाश्रितो व्यवहारः - पितृमातृविवादे पुत्रः प्रष्टव्यः; जयलक्षणम् : यते जयपराजय निर्णयोपायः; कितवसभिकयोः नृपाश्रितव्यवहारेषु कानिचिदपवादस्थानानि. महापरस्परं इतिकर्तव्यता १९११; राजानधिकृतद्यूते दण्डः भारतम्--(१९२२) देशधर्मपालनम्. कौटिलीयमअलाभश्च; पणपरिकल्पनं क्वचित् कृताकृतम् १९१२; र्थशास्त्रम्-- (१९२२-६) प्रकीर्णकानि १९२२; कितवात् सभिको पणांशातिरिक्तं विशेषेण न गृह्णीयात् ; आचार्यशिष्यधर्मभ्रातृसमानतीर्थ्यानां वानप्रस्थयतिब्रह्मयते मिथ्याचारिणां दण्डविधिः १९१३. बृहस्पतिः-- चारिविषये अन्यथा वा व्यतिक्रमे दण्डविधिः १९२३: ( १९१३-४ ) समाह्वयलक्षणम् ; द्यूतस्य निषेधोऽभ्यनु- उपनिपातप्रतीकारः १९२४. मनुः-(१९२६-३१) ज्ञानं च; द्यूते सभिकराजजयिभि: ग्राह्या: पणांशाः ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे दण्डः; माता१९१३; द्यूतसमाययो: मिथ्याचारिणां दण्डविधिः; पितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः; आश्रमिद्विजानां यते जयपराजयनिर्णयोपायः; अष्टादशपदोपसंहारः कार्याणि तच्छिष्टेनिर्णेयानि, तत्संमतौ राज्ञा १९२६; १९१४. कात्यायनः-(१९१४-५) द्यूतस्य निषे- निमित्तविशेषेषु प्रातिवेश्यानुवेश्यद्विजानिमन्त्रणे दण्डः; धोऽभ्यनुज्ञानं च; द्यते सभिकराजजयिभिः ग्राह्याः श्रोत्रियाभोजने दण्डः; करदानानहा:: नेजककृत्यम: पणांशा: १९१४; अक्षयते जयपराजयलक्षणम् ; द्यूते । तन्तुवायकृत्यम् ; अर्घस्थापना; क्रयविक्रयादौ राजनियजयपराजयनिर्णयोपायः १९१५. मातिक्रमे दण्डविधिः; तुलामानप्रतीमानादिस्थापना: प्रकीर्णकम् नौयायिव्यवहारः; राज्ञा वैश्यशूद्रौ स्वकर्मणि प्रवर्तनीयौ; आपदि क्षत्रियवैश्यौ ब्राह्मणेन स्वस्वकर्मणा भतव्यौः (पृ. १९१६-१९६२) ब्राह्मणेन संस्कृतद्विजा दास्ये न नियोज्याः १९२७: प्रकीर्णकम् शूद्रो दास्यमेवार्हति; सप्तविधा दासाः; भार्यापुत्रदासा न (पृ. १९१६-४३) धनस्वाम्यमर्हन्ति; ब्राह्मणेन शूद्रद्रव्यं हरणीयम् ; राज्ञा गौतमः--(१९१६-८) नृपाश्रितो व्यवहारः- प्रत्यहं व्यवहारोऽवेक्षणीयः; व्यवहारप्रकरणोपसंहारः; राजब्राह्मणाभ्यां दण्डोपदेशाभ्यां चतुर्वर्णाश्रमो लोकः । नृपाश्रितो व्यवहारः-कण्टकोद्धारः १९२८ सप्ताङ्गपालनीयः प्रतिषिद्धाद्वारणीयः संकराच रक्षणीयः १९१६: राज्यव्यसननिवारणचिन्तनम् ; युगकृत् राजा; देवकार्यदेशादिधाः १९१८. आपस्तम्बः--(१९५८) | करणात् देवतामयो राजा; ब्राह्मणरक्षणं राजधर्मः नृपाश्रितो व्यवहार:- शास्तृराजपुरोहितैः चतुर्वर्णाश्रमो । १९३०; लोकहितेषु भृत्यनियोजनम् ; देशधर्मपालनम् : लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धाद्वारणीयश्च; देशादि- परस्वानादान-स्वार्थसंग्रहादयो राजधर्माः १९३१. धर्माः. बौधायनः -- ( १९१८-२०) नृपाश्रितो । याज्ञवल्क्यः -(१९३१-३) प्रकीर्णकस्वरूपम् १९३१: व्यवहार:-राज्ञा चतुर्वर्णाश्रमो लोकः स्वधर्म स्थापयित्वा नृपाश्रितो व्यवहारः-राजशासनविपर्यासे पारदार्यचौर्यकर्तुरक्षणीयः १९१८; देशादिधर्मपालनम् १९१९.असिष्ट... ोचने च दण्डः; नृपाश्रितो व्यवहारः-राजपुरुषाणां (१९२०-२१) नृपाश्रितो व्यवहारः-ब्राह्मणेन राज्ञा कर्मकारिणां कार्येष्वपराधविचारः; श्रोत्रियसत्कारः; नृपाच उपदेशदण्डाभ्यां चतुर्वर्णाश्रमो लोकः पालनीयः ! श्रितो व्यवहार:-पीडाकृद्भयः प्रजा रक्षणीया; नृपा Page #28 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् श्रितो व्यवहारः - कुलजातिश्रेणिगणजानपदात्मको लोकः । नौयायिव्यवहारः, विशेषतस्तत्र तरशुल्कविचारः. स्त्रकर्मणि स्थाप्यः प्रतिषिद्धाच्च वारणीयः; प्रकीर्णकत्वेन संगृहीताः केचिद्व्यवहाराः १९३२. नारद:(१९३३-४०) प्रकीर्णकपदस्य लक्षणं, तद्भेदाश्च १९३३; राज्ञा चतुर्वर्णाश्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धाश्च निवारणीयः; श्रुतिस्मृतिन्यायाविरोधिराजशासनं प्रवर्तननिवर्तनात्मकम्; कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणीयानि १९३५; राजशासनं लोकैर्नाति - 18 | ( बालानाथधननिधिनष्टापहृतव्यवस्था (पृ. १९४७-६२ ) गौतमः -- (१९४७ - ९) प्रनष्टास्वामिकधनव्यवस्था १९४७; निधिव्यवस्था; बालघनव्यवस्था १९४८; धने चोरहृते व्यवस्था १९४९. बौधायनः -- ( १९४९ ) प्रनष्टास्वामिकधनव्यवस्था; बालघनव्यवस्था. वसिष्ठः( १९४९ ) बालघनव्यवस्था; प्रनष्टस्वामिकधनं राजक्रमणीयम्; राजदण्डप्रयोजनम् ; राजशासनप्रामाण्यम्; गामि; निधिव्यवस्था. विष्णुः -- (१९४९-५० ) देवकार्यकरणात् देवतामयो राजा, तस्य कर्तव्यानि निधिव्यवस्था १९४९; बालानाथस्त्रीधनव्यवस्था; धने ब्राह्मणसेवा राजधर्मः; ब्राह्मणस्य विशेषाधिकाराः १९३६ चौरहृते व्यवस्था १९५०. शंख: शंखलिखितौ च-आपदि ब्राह्मणवृत्तिः १९३७; ब्राह्मणस्य वृत्ति: राज- ( १९५० ) बालानाथस्त्रीधनव्यवस्था. कौटिलीयमर्थप्रतिग्रहेण प्रशस्ता; राजधनप्रशंसा १९३९; अष्टौ मङ्ग- शास्त्रम् - - (१९५०) बालादिधनव्यवस्था मनुः-लानि १९४०. बृहस्पतिः - ( १९४० - ४१) प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च १९४० ; देशादिधर्मपालनम् १९४१. कात्यायनः- ( १९४१ - २ ) प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च १९४१; नृपाश्रितो व्यवहारः - राजो पजीविनां राजक्रीडासक्तानां राज्ञ अप्रियवक्तुश्च दण्ड: देशादिधर्मपालनम् १९४२ पितामहः -- ( १९४२ ) देशधर्मपालनम्. व्यासः - (१९४२) नृपाश्रितो व्यवहारः- उत्कोचजीविराजपुरुषाणां दण्डः देवलः -- ( १९४२ ) नृपाश्रितो व्यवहारः - प्रायश्चित्तनिर्देशो राज्ञा कार्यः; देशादिधर्मपालनम् उशना -- (१९४२) नृपाश्रितो व्यवहारः - राज्ञा करः कल्पनीयः; राजप्रशंसा यम:- ( १९४३ ) नृपाश्रितो व्यवहारः - पौराणिकधर्मप्रवर्तनम् प्रकीर्णकप्रकरणोपसंहारः; पतितधनव्यवस्था. संवर्त:- ( १९४३ ) नृपाश्रितो व्यवहारःआमात्यपैशुन्ये पुरमानप्रभेदने च दण्डः वृद्धहारीतः( १९४३ ) नृपाश्रितो व्यवहारः - राज्ञा करः कल्पनीयःअनिर्दिष्टकर्तृकवचनानि -- (१९४३ ) देशधर्मपालनम् अग्निपुराणम् -- ( १९४३ ) संकीर्णदण्डाः. देवीपुराणम् -- (१९४३ ) नृपाश्रितो व्यवहारःचतुर्वर्णाश्रमधर्मरक्षणार्थं चारनियोजनम्. नौयायिव्यवहारः। विशेषतस्तत्र तरशुल्कविचारः । (पृ. १९४४ - ४७ ) वसिष्ठः, विष्णुः, मनुः, याज्ञवल्क्यः - (१९४४-७) १९५१ -८ ) बालानाथधनव्यवस्था १९५१; प्रनष्टास्वामिकधनव्यवस्था १९५३; निधिव्यस्था १९५५ धने चौरहृते व्यवस्था १९५७. याज्ञवल्क्यः-(१९५८-६१ ) प्रनष्टास्वामिकधनव्यवस्था १९५८; निधिव्यवस्था; धने चौरहृते व्यवस्था १९६०. नारदः( १९६१ ) निधिव्यवस्था; प्रनष्टास्वामिकधनव्यवस्था; धने चोरहृते व्यवस्था बृहस्पतिः - ( १९६१-२ ) प्रनष्टास्वामिकधनव्यवस्था १९६१. व्यासः -- (१९६२) धने चोरहृते व्यवस्था. उशना - ( १९६२ ) निधिव्यवस्था. अग्निपुराणम् - (१९६२) निधिव्यवस्था; प्रनष्टास्वामिकघनव्यवस्था; बालानाथधनव्यवस्था; धने चोरहृते व्यवस्था. परिशिष्टम् (पृ. १९६३ - १९८९ ) व्यवहारस्वरूपम् (पृ. १९६३ ) गौतमः - ( १९६३ ) व्यवहारविभागाः. सभा (पृ. १९६३ ) महाभारतम् - (१९६३) सभ्यै: सत्यमेव वक्तव्यम्. साक्षी (पृ. १९६४ ) महाभारतम् — ( १९६४ ) मृषा साक्ष्यनिन्दा; Page #29 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका 019 माक्षिणां सत्यवचनापवादविषयः; साक्षिलक्षणम् ; कुलीन- | .:..... उपनिधिः . स्त्रियः सभायां न नेयाः. अग्निपुराणम्-(१९६४)। ...... (पृ. १९७१). .. .. कौटसाक्ष्यदण्ड:.: : महाभारतम्-( १९७१ ) न्यासलिङ्गम्. अग्नि... दिव्यम् .... ... पुराणम्-( १९७१ ) निक्षेपभोगनाशादौ दण्डः. - (पृ. १९६४-६७) अस्वामिविक्रयः महाभारतम-( १९६४ ) अनिविधिः. स्कन्द (पृ. १९७२) पुराणम्-(१९६५-७) शपथकोशधटविषामितप्तमाष अग्निपुराणम्--( १९७२ ) अस्वामिविक्रेतुर्दण्डः. फालतन्दुलजलानि दिव्यानि १९६५. संभूयसमुत्थानम् ___ • मानसंज्ञाः (पृ. १९७२) (पृ. १९६७-६८) गौतमः-( १९७२ ) ऋत्विगाचार्यत्यागनियमः. अनिर्दिष्टकर्तृकवचनानि-(१९६७-८) मान- | अग्निपुराणम्-( १९७२ ) मूल्यं गृहीत्वा शिल्पादाने संज्ञाः १९६७; पाञ्चरात्रवैखानसानुसारी निष्कप्रमाणम् | दण्ड्यः. १९६८. विष्णुगुप्तः--( १९६८ ) मानसंज्ञाः. दत्ताप्रदानिकम् निर्णयकृत्यम् (पृ. १९७२-७३) (पृ. १९६८) गौतमः-(१९७२) दानाङ्गनियमः. आपस्तम्बःनारदः, अग्निपुराणम्- ( १९६८ ) पराजित- (१९७३ ) दानाङ्गनियमः. भारद्वाजः- (१९७३) दण्डविचारः. भयदानलक्षणम्. स्मृत्यन्तरम्-(१९७३) दानाङ्ग. पुनायः नियमः. अग्निपुराणम्-(१९७३) प्रतिश्रुत्याप्रदाने (पृ. १९६९) दण्डः . अग्निपुराणम्- (१९६९) निवर्तनीयं कार्यम् | ___ अभ्युपेत्याशुश्रूषा पुनायवादिनो दण्ड:. (पृ. १९७३-७४) दण्डमातृका आपस्तम्बः-(१९७३-४ ) अन्तेवासिगुरुवृत्तिः (पृ. १९६९-७०) १९७३. बौधायनः-(१९७४ ) अध्याप्य: शिष्यः. __ महाभारतम्--(१९६९) ब्राह्मणाः स्त्रियश्चा वसिष्ठः-(१९७४) अध्याप्यः शिष्यः. मनु:-(१९७४) वध्याः. मनु:-(१९६९) शूद्रदण्डधनविनियोगः, अनि- अध्याप्याः शिष्याः. अग्निपुराणम्-(१९७४ ) भार्यार्दिष्टकर्तृकवचनानि-(१९६९) दण्डप्रयोजनम् ; दण्डा- पुत्रदासशिष्यादिताडनविशेषे दोषः. नचिन्ता. अग्निपुराणम्-(१९६९-७०)दण्डेन प्रजा . वेतनानपाकर्म रक्षणं राजधर्मः १९६९; महापातकेषु अङ्कनानि. मान (पृ. १९७५) सोल्लास:-( १९७० ) अपराधकृत्सवों दण्ड्यः ; क्लेश- कात्यायनः-(१९७५ ) भाण्डवाहकधर्मः. लघुदण्डप्रकाराः; अर्थदण्डप्रकारा; दण्डप्रयोजनम्; सप्त- हारीतः-(१९७५)भाटकम्. अग्निपुराणम्-(१९७५) विंशतिः राज्यस्थैर्यनिमित्तानि. स्वामिभृत्ययोः दोषे दण्डः; वेश्याधर्मः. ऋणादानम् क्रयविक्रयानुशयः (पृ. १९७१) (पृ. १९७५) .. वेदाः-(.१९७१) ऋणलिङ्गानि. निरुक्तम्- निरुक्तम्-(१९७५) स्त्रीपुरुषविक्रयविचारः. (१९७१) कुसीदिनः............ .. विष्णुः-(१९७५) कन्याविषयानुशयादौ दण्डविधिः विषयानु. २ Page #30 -------------------------------------------------------------------------- ________________ 20 भारद्वाजः-(१९७५) परिवः परिवर्तनावधि:. अग्नि- | १९७९; पुत्रप्रविग्रहः (.दत्तकलिङ्गम् ); कानीन: पुराणम्- (१९७५) क्रयविक्रयः-कन्याविषयानुशये | १९८०; स्वयंदत्तः, ज्येष्ठत्वं पुत्रत्वं दायादत्वं च पितुः दण्डविधिः. मत्स्यपुराणम्-(१९७५) कन्या- संकेताधीनम् ; पितुः दायादिसर्वस्वहरः पुत्रः; पुत्रस्य विषयानुशये दण्डविधिः. गृहे पितुर्वास:; विद्यापणलब्धं द्रव्यम् १९८१; द्विमा तृकः-मातृद्वारा न्यामुष्यायणः; पुत्रप्रकाराः; ज्येष्ठपुत्रांशे स्वामिपालविवादः पितुः अस्वाम्यम्; मिशूद्रौ अदेयौ १९८२. गौतमः(पृ. १९७६) (१९८२) स्त्रीधनमविभाज्यम् . हारीतः- (१९८२) महाभारतम्-( १९७६ ) पशुपालनभृतिः. एकेनोद्धतापि भूर्विभाज्या: अविभाज्यम्, वसिष्ठःनारदः-(१९७६) पशुनाशे व्यवस्था. व्यासः- (१९८२) पुत्रप्रशंसा. विष्णुः-( १९८२-३) (१९७६) द्विजबान्धवगोकृतसस्यभक्षणं क्षम्यम्. | धनागमविचारः तत्प्रकाराश्च १९८२; पित्रा कृतः पुत्रो स्मृत्यन्तरम् (१९७६) सस्यनाशे दण्डः. अनिर्दिष्ट- भागहरः, अकृतः स्वस्थानानुसारेण; विभाज्याविभाज्यकर्तृकवचनम्-(१९७६) सस्यनाशे दण्डः, अग्नि- विवेकः १९८३. महाभारतम्-(१९८३-६) विभागपुराणम्- (१९७६ ) पालधर्माः सस्यरक्षा च. निन्दा; पितृपुत्रोरविभागप्रशंसा; ज्येष्ठ कनिष्ठवृत्तिः, भ्रातृणां सहवासविधिः; भागानह:; भ्रातृणां भागः; सीमाविवादः विभाज्याविभाज्ये; मातरि तत्समासु च वृत्तिः १९८३; (पृ. १९७६) ज्येष्ठमहिमा; व्यङ्गो ज्येष्ठः राज्यानर्हः; गुणश्रेष्ठ एव नारदः-( १९७६ ) बलाद्भमिन हर्तव्या. राज्याहः तत्पुत्रादयश्च; पुत्रमहिमा १९८४; पुत्रमहिमा; अग्निपुराणम्-( १९७६ ) गृहाद्याहरणे दण्डः.. पुत्रप्रकाराः; पुत्रिका १९८५, दौहित्रमहिमा; नियोगेन स्त्रीपुंधर्माः त्रिभ्योऽधिका नोत्पाद्याः; पुत्रपुत्रीपरिग्रहः; पुत्रेषु मातृ पितृस्वाम्यं समम् ; दत्तककन्या; राज्याधिकारः १९८६. (पृ. १९७७-७९) कौटिलीयमर्थशास्त्रम्-( १९८६ ) वानप्रस्थाद्यावेदाः-(१९७७) एका द्वयोः पत्नी; वेश्या. श्रमिरिक्थविभागः. मनु:-(१९८६-७) धनागमाः वसिष्ठः- (१९७७) स्त्रीरक्षा, रजस्वलाधर्माश्च. १९८६; ज्येष्ठमहिमा; अविभाज्यद्रव्यविशेषाः, स्त्रियोऽमहाभारतम्- (१९७८) स्त्रीणां भर्तृशुश्रषा विभाज्याः १९८७. · बृहस्पतिः- (१९८७) धर्मः; भार्यामहिमा; स्त्री अवध्या; बहुपत्नीकता नाधर्मः; पुत्रमहिमा; गुणाधिक्ये भागाधिक्यम् . कात्यायन:स्त्री त्याज्या. याज्ञवल्क्यः - (१९७८) व्यवहार ( १९८७ ) विषमविभागहेतुः कर्मानुष्ठानतारतम्यम् . प्रकरणे स्त्रीपुंधर्मपदव्यवस्था. नारद:-(१९७८) वृद्धहारीत:-( १९८८) स्त्रीधनविभागः; अनेककन्यादानकालः; चतुःस्वैरिणीदोषतारतम्यम् : प्रोषितभर्तृ पितृकाणां द्वैमातृकाणां च भागविधिः. लघुकशूद्रावृत्तम्. उशना-(१९७८) ज्येष्ठपूर्व यवीयसः हारीत:-( १९८८ ) अविभाज्यम्; पितृप्रसादविवाहः. स्मृत्यन्तरम्-- ( १९७९ ) पतिप्रीणनं लब्धमपि स्थावरं न भोक्तव्यम् ; सर्वानुमत्या एव स्थावरधर्मः: कन्याविक्रयनिन्दा. अग्निपुराणम्-(१९७९) द्विपदानां व्यवहारः. अग्निपुराणम्-(१९८८) गुणविविधाः स्त्रीपुंधर्माः. ज्येष्ठ एव ज्येष्ठांशभाक्; पतितस्त्रीणां वृत्ति:..शुक्रनीति:दायभाग: (१९८८) गुणज्येष्ठ एव ज्येष्ठांशभाक् ; पतितस्त्रीणां (पृ. १९७९-८८) | वृत्तिः. शुक्रनीतिः-(१९८८) स्थावरे न पितुः पितावेदाः- (१९७९-८२) पितु: कन्यायां संततिः । महस्य वा प्रभुत्वम् ; स्वत्वार्थागमयोर्विचारः; पितृकृतो यावजीवं भर्तृरहिताः कन्याः, तासां तत्पुत्राणां च भागः | विभागः, अपुत्रमृतरिक्थहराः क्रमेण; अविभाज्यम् Page #31 -------------------------------------------------------------------------- ________________ ऋषिक्रय विषयानुक्रमणिका साहसम् दण्डपारुष्यम् :: .C iti ' 'स्मृत्यन्सरम् (१९८९) शूद्रस्य विप्रवद्वेषधारणे | वेदाः (१९८९) याननिमित्तकहिंसा, टण्ड.गर्भपातिनी नटलार : :"..... . .. । ऋषिक्रमेण विषयानुक्रमणिका [विवादपदेषु क्रमेण ये ऋषयः संगृहीताः तेषु निर्दिष्टानां विषयानां प्रकरणानुपूर्व्या संग्रहः ] .. वेदाः . स्त्रीसंग्रहणम्साहसम् भ्रातृभगिनीविवाहः तन्निषेधश्च: पितापुत्रीविवाहः अपराधविशेषाः अपराधकारणानि चः सप्तमर्यादा- | | १८३६-७. भ्रातृभगिनीविवाहः शूद्रकृतार्यस्त्रीसंग्रह• भङ्गापराधाःः कतिपयदोषाणां दोषत्वतारतम्यम् | णम् : स्त्रियाः व्यभिचारदोष १८३७. शूद्रकृतार्य१५९१-२.कतिपयदोषाः; पञ्च महापातकानि १५९२-३. स्त्रीसंग्रहणं आर्यकृतशूद्रस्त्रीसंग्रहणं च; ब्राह्मणीसंग्रहअभिशंसनम् - अभिशस्ति: १५९३. अभिशस्तत्यागः; दोषः १८३८-४०. परदारसंग्रहो दोषः; पितापुत्रीअभिशस्तस्य आत्विज्यानधिकारः; स्तेयान्ताभिशंसनयो भ्रातृभगिनीसङ्गः; · पितापुत्रीवियाहनिषेधः स्त्रियाः रपराधत्वम् । अभिशस्तनिष्कृतिः अभिशस्तत्यागश्च व्यभिचारदोषः १८४०-४१, स्त्रियाः व्यभिचारदोषः; १५९४-५. वीरहत्या - वीरहत्या, तद्दण्डश्च [ मनुष्य. श्रोत्रियदारसंग्रहदोषः; पितापुत्रीविवाहः १८४१.. हत्या, तद्दण्डश्च ] १५९५-७. ब्रह्महत्या - ब्रह्महत्या द्यूतसमाह्वयम्-.. ... तदपनोदश्च १५९७-१६०१. भ्रूणहत्या, अन्ये च .. द्यूतानुमतिः; अक्षकोडा दोषः; अक्षक्रीडायामनृतमहादोषा: १६०१-३. करणे दोषः, अक्षक्रीडानिषेधः १८९३-६. द्यूतविधिः स्तेयम्--... .. ........ .. १८९६-७. द्यूतनिन्दा; द्यूतपरिभाषा १८९७-८. द्यूते राजा स्तेनं बध्नाति; स्तेनत्वापवादः; स्तेयस्य दुष्टत्वं जयार्थ देवताहानं · जयकर्म च १८९८-१९०२; द्यूत शपथविभाव्यत्वं च; स्तेनो हन्तव्यः १६५६. . . कृतर्णदोषः १९०२-३. बाक्पारुष्यम्-. .......... ब्राह्मणं प्रति अकुशलोक्तिनिषेधः १६७८.. .... . ......... परिशिष्टस् दण्डपारुष्यम्-- . . ऋणादानम्--... ब्राह्मणविषयकदण्डपोरष्ये दण्डविधिः, १७९.३., ऋणलिङ्गानि १९७१. Page #32 -------------------------------------------------------------------------- ________________ स्त्रीपुंधर्माः-- दण्डपारुष्यम्एका द्वयोः पत्नी; वेश्या १९७७. __ शूद्रकृते द्विजातिविषयके वाग्दण्डपारुष्ये दण्डविधिः; दायभाग:--... | आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः; शिष्यशासनरूपे . दण्डपितुः कन्यायां संततिः; यावजीवं भर्तृरहिताः कन्याः, पारुष्ये दण्डः १७९४.......... तासां तत्पुत्राणां च भागः १९७९-८०. पुत्रप्रतिग्रहः स्त्रोसंग्रहणम्(दत्तकलिङ्गम् ); कानीनः १९८०. स्वयंदत्तः 'परदाराभिमर्श दण्डसामान्यविधिः आर्यस्त्र्यमिगामिज्येष्ठत्वं, पुत्रत्वं, दायादत्वं च पितुः संकेताधीनम् ;- शद्रदण्डः१८४१-२. हीनपुरुषस्य उच्चस्त्रियाश्च व्यभिपितुः दायादिसर्वस्वहरः पुत्रः; पुत्रस्य गृहे पितु- चारे दण्डः १८४२-३. कन्याकृतकन्यादूषणदण्डः१८४३. र्वासः; विद्यापणलब्धं द्रव्यम् १९८१-२. द्विमातृकः- प्रकीर्णकम्पुत्रद्वारा व्यामुष्यायणः; पुत्रप्रकाराः; ज्येष्ठपुत्रांश पितुः नपाश्रितो व्यवहार:- राजब्राह्मणाभ्यां दण्डोपदअस्वाम्यम् ; भूमिशूद्रौ अदेयौ १९८२. शाभ्यां चतुर्वर्णाश्रमो लोकः पालनीयः प्रतिषिद्धादारदण्डपारुष्यम् णीयः संकराच्च रक्षणीयः १९१६-८. देशादिधर्माः याननिमित्तकहिंसा १९८९, ... ... . १९१८. निरुक्तम् बालानाथधननिधिनष्टापहृतव्यवस्था साहसम्-- प्रनष्टास्वामिकधनव्यवस्था १९४७-८. निधिव्य. सप्तमर्यादाव्याख्यानम् १६०३. वस्था; बालधनव्यवस्था १९४८. धने चोरहते व्यवस्था परिशिष्टम् १९४९.... . । ऋणादानम्-- कुसीदीन: १९७१. क्रयविक्रयानुशयः व्यवहारस्वरूपम्-. . स्त्रीपुरुषविक्रयविचारः १९७ . व्यवहारविभागाः १९६३. दत्ताप्रदानिकम्साहसम् दानाङ्गनियमः १९७२-३. . .. . निमित्तविशेषे साहसानुज्ञा; साहसिका महान्तोऽपि | दायभागःनानुसरणीयाः १६०४.स्वधर्मातिक्रमसाहसदण्डः१६०५. . स्त्रीधनमविभाज्यम् १९८२. स्तेयम् . : हारीतः __ वर्णभेदेन स्तेयदण्डः १६५६-७. दण्डानहस्तेयम् | स्तेयम्१६५७. स्तेयमहापातकदण्डविधिः; दण्ड्योत्सर्गे राज्ञो । राज्ये चोरदाषः १६६३.. दोषः; ब्राह्मणे विशेषः १६५८-९. चोरसाहाय्ये अधर्म- वाक्पारुष्यम्--- संयुक्तप्रतिग्रहे च दण्डः; स्तेयदोषप्रतिप्रसवः १६५९ ___ असमवर्णकृतवाक्पारुष्यदण्डसामान्यविधिः; वेदा६१. प्रकाशचौर्यप्रसङ्गात् करशुल्कस्थापनाविधिः ध्यायिशद्रदण्डः; मिथ्यावाक्पारुष्ये दण्डसामान्यविधि. १६६१-३. चोरहृतं राज्ञा स्वामिने प्रदेयमलब्धेऽपि १७६९.. . चौरे १६६३. दण्डपारुष्यम्-.: वाक्पारुष्यम् __ हीनवर्णकृतेषु उत्तमवर्णकृतेषु च वाग्दण्डपारुष्येषु शूद्रकृतवाग्दण्डपारुष्यदण्डसामान्यविधिः; वेदाध्या- | दण्डविधिः १७९४. ...... यिशद्रदण्डः १७६८. त्रैवर्णिककृतवाक्पारुष्ये दण्डः / स्त्रीसंग्रहणम्१७६९. हीनपुरुषस्य उच्चस्त्रियाच व्यभिचारे. दण्ड: १८४३. परिशिष्टम् ... गौतमः Page #33 -------------------------------------------------------------------------- ________________ स ऋषिक्रमण विषयानुक्रमणिका - .. . परिशिष्टम् . . बौधायना दायभागः " . साहसम्म एकेनोद्धृतापि भूर्विभाज्या; अविभाज्यम् १९८२. / __ वधसाहसं तद्दण्डश्च १६०६. निमित्तविशेष साहआपस्तम्बः . | सानुज्ञाः १६०७-८.. ! साहसम्- ... .... स्तेयम्---... ..... . ब्राह्मणस्य शस्त्रग्रहणनिषेधप्रतिप्रसवो; निमित्तविशेषे स्तेयमहापातकदण्डविधिः; दण्डयोत्सर्गे राज्ञो दोष साहसानुज्ञा; साहसिका महान्तोऽपि. नानुसरणीयाः | शुल्कस्थापना १६६७. .... १६०५-६. महासाहसिकशद्रादिदण्डः, ब्राह्मणे विशेषश्च स्त्रोसंग्रहणम्-- १६०६. . .... शूद्रादीना उच्चवर्णस्त्रीगमने दण्डः : १८rn. स्तेयम्--- ..... .. . ... चारणदाररङ्गावतारस्त्रीषु गमने दण्डाभावः; स्त्रीणां पर: तस्करभयरहितराज्यरकणं मुख्यो राजधर्मः; शूद्रा- पुरुषदूषितानां अदुष्टत्वम् १८४५. . . दीनां स्तेयादिमहापातकदण्डविधिः, ब्राह्मणे विशेषश्च प्रकीर्णकम् -- . १६६४-५. दण्डानिहस्तेयविचारः; दण्ड्योत्सर्गे राज्ञो नृपाश्रितो व्यवहार:- राज्ञा चतर्वर्णाश्रमो लोकः ।। दोषः; स्तेयदोषे आपदनापत्कालद्रव्यविशेषादिविचारः स्वधर्मे स्थापयित्वा रक्षणीयः १९१८. देशादिधर्म१६६५-६. दण्ड्यादण्डने दोषः; शुल्कस्थापना१६६६-७. | पालनम् १९१९-२०. बाक्पारुष्यम्-- .. बालानाथधननिधिनष्टापहृतव्यवस्था ... शूद्रकृतवाक्पारुष्ये दण्डः १७६९-७०. . प्रनष्टास्वामिकधनव्यवस्था;बालधनव्यवस्था १९४९. दण्डपारुष्यम् परिशिष्टम् . दण्डपारुष्यानन्त विशिष्यशासनम् ; आर्यसाम्यप्रेप्सु- | अभ्युपेत्याशुश्रूषा-- शूद्रस्य दण्डः १७९५. - अध्याप्यः शिष्यः १९७४. स्त्रीसंग्रहणम् ।। वसिषः .. कन्यापरदारसंनिकर्षकरणे दण्डः; परदारमैथुने. दण्डः | साहसम्-- १८४३. कन्यादूषणे दण्डः; कन्यादूषणे परदारदूषणे च निमित्तविशेषे साहसानुज्ञा; आततायिनः १६०८. राज्ञः कर्तव्यम् ; प्रायश्रित्तोत्तरं कन्या परदाराश्च धर्माई- | स्तेयम्संबन्धाः; आर्यस्य शद्रागमने दण्डः; आर्यस्त्र्यभिगामि- स्तेयदुष्टलक्षणानि १६६७. स्तेयमहापातकदण्डशूद्रदण्डः; परभुक्तस्त्रियाः प्रायश्चित्तम् १८४४. विधिः; दण्ड्योत्सर्गे राज्ञो दोषः, अर्घस्थापना शुल्कचूतसमाह्वयम् -- स्थापना च १६६८. राजाधिकृतसभैवाधिदेवनाही १९०३. बाक्पारुष्यम्-- प्रकीर्णकम् .. पातकाभिशंसने दण्डः १७७०. नृपाश्रितो व्यवहार:- शास्तृराजपुरोहितैः चतुर्वर्णा- | दण्डपारुष्यम्श्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धाद्वारणीयश्च वाग्दण्डपारुष्येषु दण्डसामान्यविधिः: वृक्षच्छेददेशादिधर्माः १९१८. निषेधः १७९५.. परिशिष्टम् स्त्रीसंग्रहणम्'दत्ताप्रदानिकम् शूद्रादीनां उच्चवर्णस्त्रीगमने दण्ड: १८४५. आर्यदानाङ्गनियमः १९७३. स्त्रीणां शूद्रदूषितानां शुद्धिविधिः १८४६. अभ्युपेत्याशुश्रूषा-- प्रकीर्णकम्-...... - अन्तेवासिगुरुवृत्तिः १९७३-४............. पाश्रितो व्यवहारः-ब्राह्मणेन राज्ञा च उपदेश वसिष्ठः Page #34 -------------------------------------------------------------------------- ________________ व्यवहारकाण्ड .. . . विष्णुः साहसम् दण्डाभ्यां चतुर्वर्णाश्रमो गोकः पालनीयः स्वकर्मणि | पेयरत्नादिद्रव्यहारिणां दण्डविधिः १६६९-७१. करस्थाप्यः प्रतिषिद्धाद्वारणीयश्च १९२०-२१.राज्ञा विवाह- शुल्कस्थापना: चौरहृत चौरेऽलब्धेऽपि स्वामिने प्रत्यअवस्था कार्य देशादिधर्भपालनम् १९२१.... पणीयम् १६७१. 2 . नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः। | वाक्पारुष्पम्- ... ; नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः | हीनवर्णकृतवाक्पारुष्ये दण्डः: वाक्पारुष्यविशेषाः, | तत्र दण्डाश्च १७७०-७१. समासमवर्णाक्रोशक्षेपादिषु बालानाथधननिधिनष्टापहृतव्यवस्था . ... . दण्डाः १७७१... ..... बालधनव्यवस्था: प्रनष्टस्वामिकधन राजगामि दण्डपारण्यम्-.... . ...... निधिव्यवस्था १९४९...... . ... । हीनवर्णकृतेषु उत्तमवर्णकृतेषु च दण्डपारुष्येषु दण्ड". ..: परिशिष्टम् ... विधिः; आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः; प्रहारोद्यमनपादादिअभ्युपेत्याशुश्रूषा ट लुण्ठनकरादिभङ्गचेष्टादिरोधप्रहारादिषु दण्डविधिः अध्याप्यः शिष्य: १९७४. १७९६. एकं बहूनां प्रहरतां दण्डः, पुरुषपीडायां पशुखीपुंधर्माः पक्षिकीटघालादिषु च दण्डः १७९७. वृक्षवल्लीतृणादिस्त्रीरक्षा, रजस्वलाधर्माश्च १९७७-८. .. च्छेदे दण्डविधिः १७९८. ...... दायभाग: स्त्रीसंग्रहणम्--- ... पुत्रप्रशंसा १९८२. स्त्रीसंग्रहणलक्षणानि; वर्णानुसारेण परस्त्रीगमने दण्डविष्णुः विधिः १८४६.७. गुरुतल्पगमने दण्डः; सकामहीनस्त्रीसाहसप्रकाराः१६०८.महापातकसाहसदण्डविधिः कूट गमने न उच्चपुरुषो दुष्यति; कन्यादूषणे दण्डः; पशुशासनविषाग्निदान-प्रसह्यतास्कर्य-स्त्रीबालपुरुषघात-धान्या गमने दण्डः १८४७...... ...... .. पहार-कन्यानृत-साहसदण्डविधिः; पशुपक्षिकीटतृणवनस्प चूतसमाह्वयम्- . तिघात-विमांसविक्रयसाहसेषु दण्डविधिः; अधिकृताना द्यूतसमाययोर्मध्ये सभिक-जयि-राजभि ह्याः मपथदान-आसनाप्रदान-अपूजासु भोजननिमन्त्रणसंबन्ध्य | पणांशाः, राजसभिकजयिजितानां कृत्यं च; द्यूतसमाह्वतिक्रमेषु च दण्डविधिः १६०९. चतुर्वर्णानां अभक्ष्या ययोः मिथ्याचारिणां दण्डविधिः १९०३-४. .. पेयादिना दूषणे उद्यानभूम्यादिदूषणे च दण्डविधिः; प्रकीर्णकम् - |, नृपाश्रितो व्यवहारः - राज्ञा चतुर्वर्णाश्रमो लोकः गृहभूकुड्यादिभेदन-गृहपीडाकरद्रव्यक्षेप साधारण्यापलाप " स्वकर्मणि स्थाप्यः प्रतिषिद्धान्निवारणीयश्च नृपाश्रिताः प्रेषिताप्रदान- पितृपुत्रादित्यागादिदोषेषु दण्डविधिः । केचिद्व्यवहारा: १९२१. देशादिधर्मपालनम् १९२२. १६१०. पितापुत्रविरोधे साक्ष्यादीनां दण्डविधिः। नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः ।। तुलामानकूटत्व - विक्रयदोष-शुल्कग्रहणदोषेषु दण्डविधिः; . नौयायिव्यवहारः। विशेषतस्तत्र तरशुल्कविचारः जातिभ्रंशकरभक्षणे दण्डविधिः; अभक्ष्याविक्रयविक्रय १९४४. देवमूर्तिभेदनयोर्दण्डविधिः; कूटसाक्षि-उत्कोचजीविसभ्य-दण्ड्यमोचयितृ-अदण्ड्यदण्डयितृणां दण्डविधि: बालानाथधननिधिनष्टापहृतव्यवस्था निधिव्यवस्था १९४९-५०. बालानाथस्त्रीधन१६११. राज्याङ्गदूषणसाहसदण्डविधिः; निमित्तविशेषे साहसानुज्ञा; आततायिनः १६१२. | व्यवस्था; धने चौरहते व्यवस्था १९५०. . स्तेयम्- . ...... . परिशिष्टम् .: प्रकाशवञ्चकानां शुल्कपरिहर्तृकूटतुलामानकादीनां क्रयविक्रयानुशयःदण्डः १६६८-९. अप्रकाशतस्कराणां पशुधान्यवनभक्ष्य- कन्याविषयानुशयादौ दण्डविधिः १९७५.. Page #35 -------------------------------------------------------------------------- ________________ ऋषिक्रमण विषयानुक्रमणिका दायभागः- .. साक्षी... धनागमविचारः तत्प्रकाराच १९८२-३. पित्रा | मृषासाक्ष्यनिन्दा; साक्षिणां सत्यवचनापवादविषयः; कृतः पुत्रो भागहरः, अकृतः स्वस्थानानुसारेण विभाज्या- | साक्षिलक्षणम्; कुलीनस्त्रियः सभायां न नेवाः १९६४. विभाज्यविवेकः १९८३.. दिव्यम्--.. शंखः शंखलिखितौ च अग्निविधिः १९६४. दण्डमातृका-- साहसम्- . . साहसप्रकाराः; मातापितापुत्राद्यन्योन्यत्यागादौ ब्राह्मणाः स्त्रियश्वावध्या: १९६९. मातापितागुर्वतिक्रमे च दण्डविधिः १६१२. प्रतिमा- | उपनिधिः--- रामकूपादिभने कूटशासनतुलामानप्रतिमानकरणे वापी- | न्यासलिङ्गम् १९७१. स्वामिपालविवादः-- कूपादिदूषणेऽदासीदासदानादौ च दण्डविधिः; पितापुत्र पशुपालनभृति: १९७६. विरोधसाक्ष्यादिदण्डविधिः १६१३... स्त्रीपुंधर्माःस्तेयम्___ मानाघस्थापनाविधिः; प्रकाशवञ्चक-कूटतुलामान स्त्रीणां भर्तृशुश्रूषा धर्मः; भार्यामहिमा; स्त्री अवध्या; व्यवहादिदण्डविधिः; अप्रकाशतस्कराणां पशुपुरुष बहुपत्नीकता नाधर्मः; स्त्री त्याज्या १९७८. दायभागःभाण्डाद्यपहारिणां दण्डविधिः १६५१-२. वर्णविशेषकृत विभागनिन्दा; पितृपुत्रोरविभागप्रशंसा; ज्येष्ठकनिष्ठचौर्यदण्डविधिः; चौर्यशङ्कितशोधनदण्डौ; दण्ड्यादण्डने वृत्तिः; भ्रातृणां सहवासविधिः; भागानहः; भ्रातृणां राजदोषः १६७२. भागः; विभाज्याविभाज्ये; मातरि तत्समासु च वृत्ति: वाक्पारुष्यम्समासमवर्णाक्षेपातिक्रमादिषु दण्डाः; वर्णभेदेन १९८३-४. ज्येष्ठमहिमा; व्यङ्गो ज्येष्ठः राज्यानह; गुणश्रेष्ठ एव राज्याहः तत्पुत्रादयश्च; पुत्रमहिमा आक्रोशदण्डाः; अधिकृतविप्रगुरुभर्सने दण्डाः १७७१.. १९८४-५. पुत्रमहिमा; पुत्रप्रकाराः; पुत्रिका१९८५दण्डपारुष्यम्• प्रहारोद्यमने निपातने च दण्डः १७९८. ६. दौहित्रमहिमा; नियोगेन त्रिभ्योऽधिका नोत्पाद्याः; स्त्रोसंग्रहणम् पुत्र-पुत्रीपरिग्रहः; पुत्रेषु मातृपितृस्वाम्यं समम् ; स्वदारनियमाद्यतिक्रमे दण्डविधिः; वर्णानुसारेण | दत्तककन्या; राज्याधिकारः १९८६. परस्त्रीगमने दण्डविधि: १८४७-८. कन्यादूषणे वर्णानु .. कौटिलीयमर्थशास्त्रम् सारेण दण्डविधिः; स्त्रीकृतकन्यादूषणे दण्डः १८४८. | साहसम् - 'प्रकीर्णकम् साहसम् १६१३-५. आशुमृतकपरीक्षा १६१५-७. नृपाश्रितो व्यवहारः-पितृमातृविवादे पुत्र: प्रष्टव्यः; एकाङ्गवधनिष्क्रयः १६१७-८. शुद्धश्चित्रश्च दण्डकल्प: नृपाश्रितव्यवहारेषु कानिचिदपवादस्थानानि १९२२. १६१८-२०. अतिचारदण्ड: १६२०-२२. , बालानाथधननिधिनष्टापहृतव्यवस्था स्तेयम् - बालानाथस्त्रीधनव्यवस्था १९५०. कारुकरक्षणम् १६७३-७. वैदेहकरक्षणम् १६७७महाभारतम् ९. गूढाजीविनां रक्षा १६७९-८१. सिद्धव्यञ्जनैर्माणवप्रकीर्णकम् प्रकाशनम् १६८१-२. शङ्कारूपकर्माभिग्रहः १६८२. देशधर्मपालनम् १९२२. ५. वाक्यकर्मानुयोगः १६८५-८. सर्वाधिकरणरक्षणम् परिशिष्टम् १६८८-९०. . . सभा वाक्पारुष्यम्- . .. सभ्यैः सत्यमेव वक्तव्यम् १९६२. - वाक्पारुष्यम् १७७१-३. . Page #36 -------------------------------------------------------------------------- ________________ : व्यवहारकाण्डम् . दण्डपारुष्यम् - ... | रादिकण्टकान्वेषणविधिः १६९५-६. स्तेनातिदेश: दण्डपारुष्यम् १७९८-१८०१.... .... १६९७-१: चौरादिकपटकनिग्रहो राज्ञो धर्मः १६९९खीसंग्रहणम् - . १७०२. स्तेयमहापातकदण्डविधिः; दण्ड्यस्य मोक्षे कन्याप्रकर्म १८४९-५०. अतिचारदण्ड: १८५० राजा दोषभाक् १७०२-४. . चौरस्य पापस्य च दण्डेन प्रायश्चित्तवच्छुद्धिः १७०४. प्रकाशतस्करदण्डाः धूतसमाह्वयम् १७०५-६. प्रकाशतस्करप्रकरणे प्रसङ्गात् अर्घमानादि-. द्यूतसमाह्वयम् १९०४-५: । ... व्यवस्थाविधिः १७०७-८. प्रकाशतस्करदण्डाः (पूर्वतोऽप्रकीर्णकम् - नुवृत्ताः) १७०८-१०, अप्रकाशतस्करदण्डाः १७११-. प्रकीर्णकानि १९२२-३. आचार्यशिष्यधर्मभ्रातृ २०. अप्रकाशचौर्याभ्यासे शारीरो दण्डः १७२०. समानतीर्थ्यानां वानप्रस्थयतिब्रह्मचारिविषये अन्यथा वर्णतः स्तेयदोषतारतम्यम् १७२१-२२, स्तेयदोषप्रतिवा व्यतिक्रमे दण्डविधिः १९२३. उपनिपातप्रतीकारः प्रसवः १७२२-७. स्तेनप्रकरणोपसंहारः; करग्रहण१९२४-६. विचारः १७२७-८. । बालानाथधननिधिनष्टापहृतव्यवस्था वाक्पारुष्यम्बालादिधनव्यवस्था १९५०. ___ समासमवर्णानां परस्पराक्रोशे दण्डाः १७७३-४.. परिशिष्टम् समवर्णाक्रोशे तदत्यन्तनिन्दायां च दण्ड: १७७४-५. दायभाग: शूद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः १७७५-६. वानप्रस्थाद्याश्रमिरिक्थविभागः १९८६. मिथ्याक्षेपे अङ्गवैकल्योक्तौ गुर्वाद्याक्षारणे च दण्डः १७७६-८. ब्राह्मणक्षत्रिययोः परस्पराक्रोशे विट्शद्रयोः साहसम् स्वजात्याक्रोशे च दण्डाः १७७८-९. ___स्तेयसाहसयोनिरुक्तिः; साहसिक: पापकृत्तमः, तस्यो दण्डपारुष्यम्- . पेक्षा राज्ञा नैव कर्तग्या १६२२-३, निमित्तविशेषे शूद्रकृतेषु त्रैवर्णिकविषयकदण्डपारुष्येषु दण्डविधिः; साहसानुज्ञा १६२३-७. महापातकिसाहसिकदण्डविधिः; आर्यसाम्यप्रेप्सुशूद्रस्य दण्ड: १८०१-३. सवर्णविषमातापितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः१६२७. निमित्त- | यकदण्डपारुष्ये दण्डविधिः १८०३. वनस्पतिच्छेदने विशेषेषु प्रतिवेश्यब्राह्मणाद्यभोजने दण्डविधिः; पिता-दण्डविधिः १८०४. प्राणिपीडने दण्डविधिः १८०५, पुत्रविरोधसाक्ष्यादिदण्डविधिः; अभक्ष्यापेयादिप्राशयितृ. गृहोपकरणादिद्रव्यभाण्डपुष्पमूलफलादिनाशने दण्डग्रसितृदण्डविधिः १६२८. धर्मोपजीविनो धर्मच्युतस्य विधिः १८०६. यानसंबन्धिनिमित्तेषु प्राणिहिंसादण्डविधिः; उत्कृष्टकर्मभिर्जीवन् अधमजातीयो दण्डयः; द्रव्यनाशेषु स्वाम्यादीनां दण्डविचारः १८०७-१०. तडाग-कोष्ठागार-देवतागार- जलमार्गादिभेदनाद्यपराधेषु प्राणिविशेषहिंसाभेदेन दण्डभेदाः १८१०-११. दण्डविधिः १६२९-३०. विविधद्रव्यनाशापराधेषु भार्यापुत्रदासशिष्यादीनां ताडने कृते दण्डविचारः दण्डविधिः; संक्रमध्वजप्रतिमादिद्रव्यभेदनदूषणादौ दण्ड- १८१२. विधिः १६३०. राजमार्गदूषणे दण्डविधिः; आभिचार- स्त्रीसंग्रहणम्-- मूलक्रियाकृत्यासु दण्डविधिः; राजपुरुषाणां धनलोभादि- संग्रहणलक्षणानि १८५१-३. परस्त्रीसंभाषायां दोषदोषेषु दण्डविधिः १६३१-२. विचारः १८५३-४. चारणदारादिस्त्रीभिः सह संभाषणे स्तेयम् उपकारादौ च दोषविचारः १८५४-५. परदाराभिमशेषु स्तेयविवादपदप्रतिज्ञा १६९०. स्तेयसाहसयोनिरुक्तिः । दण्डः तत्प्रयोजनं च १८५५-६. वर्णभेदेन परदारा१६९१. राज्यकण्टकाः प्रकाशाप्रकाशतस्कराः; कण्टक- भिमशेषु दण्डविधिः, तत्र अब्राह्मणस्यैव शारीरदण्डः, शुद्धिः, तदर्थ चाराद्यन्वेषकविधिः १६९२-५. सस्क- ब्राह्मणस्य तु मौण्डयप्रघसनादिः १८५६-६५. भारं Page #37 -------------------------------------------------------------------------- ________________ ऋषिक्रमेण विषयानुक्रमणिका परिशिष्टम् विलक्ष्य अन्यपुरुषगामिन्याः स्त्रियाः तलमपुरुषस्य च दण्डः १८६५-६. सवर्णासवर्णादिकृते कन्यादूषणे । दण्डमातृकादण्डविधि: १८६६-९. साहसादीनां परस्त्रीसंग्रहणा- __शूद्रदण्डधनविनियोगः १९६९. न्तानां दण्डनिबन्धनानां पदानां उपसंहारः १८६९- | अभ्युपेत्याशुश्रूषा अध्याप्याः शिष्याः १९७४. बूतसमाहृयम् दायभाग:द्यूतसमाह्वयप्रतिज्ञा; द्यूतसमाह्वययोर्लक्षणम् ; द्यूतो- | धनागमाः १९८६-७. ज्येष्ठमहिमा; अविभाज्यपकरणानि; द्यूतसमाह्वयनिषेधः; द्युतसमाह्वयकारिणां | द्रव्यविशेषाः, स्त्रियोऽविभाज्याः १९८७. दण्डः, इतरकण्टकदण्डश्च १९०५-७. अष्टादशपदोप याज्ञवल्क्यः संहार : १९०७. साहसम्प्रकीर्णकम् साहसनिरुक्तिस्तद्दण्डश्च; साहसकारयितृदण्डः१६३३. ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे दण्डः | पूज्यातिक्रम-भ्रातृभार्याप्रहार-प्रतिश्रुताप्रदान-मुद्रासहितमातापितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः; आश्रमि- गृहभङ्ग-सामन्तादिपीडाकरणापराधेषु दण्डविधिः विधवाद्विजानां कार्याणि तच्छिष्टैर्निर्णेयानि, तत्संमतौ राज्ञा गमन-परभयानिवारण-वृथाक्रोश-चाण्डालकृतस्पृश्यस्पर्श१९२६-७. निमित्तविशेषेषु. प्रातिवेश्यानुवेश्यद्विजा- शूद्रप्रव्रजितादिभोजन-अयुक्तशपथ- अयोग्यकर्मकरणनिमन्त्रणे दण्डः: श्रोत्रियाभोजने दण्डः: करदानानौंः पशुपुंस्त्वोपघात-साधारणापलाप-दासीगर्भपात-पितृपुत्रा. नेजककृत्यम् ; तन्तुवायकृत्यम् ; अर्घस्थापना; क्रयवि- द्यन्योन्यत्यागेषु दण्डविधिः १६३४-५. तरिकेण स्थलज'क्रयादौ राजनियमातिक्रमे दण्डविधिः; तुलामानप्रती शुल्कग्रहणे प्रातिवेश्यब्राह्मणानिमन्त्रणे च दण्ड:: पितामानादिस्थापना; नौयायिव्यवहारः; राज्ञा वैश्यशद्रौ पुत्रविरोधसाक्ष्यादिदण्डविधिः १६३५. अभक्ष्यापेयादिना स्वकर्मणि प्रवर्तनीयौ; आपदि क्षत्रियवैश्यौ ब्राह्मणेन चातुर्वर्ण्यदूषणे दण्डविधिः; जारप्रच्छादन-शववस्तुविक्रयस्वस्वकर्मणा भर्तव्यौ, ब्राह्मणेन संस्कृतद्विजा दास्ये न | गुरुताडन-राजयानाद्यारोहण-द्विनेत्रभेदन-राजद्विडुपनियोज्याः १९२७. शूद्रो दास्यमेवार्हति; सप्तविधा जीवन--शूद्रकृतविप्रत्वोपजीवनेषु अपराधेषु दण्डविधिः दासाः; भार्यापुत्रदासा न धनस्वाम्यमर्हन्ति; ब्राह्मणेन | १६३६-७. शस्त्राघात गर्भपात-स्त्रीपुंवध-दुष्टस्त्रीकृतपुंवशूद्रद्रव्यं हरणीयम् ; राज्ञा प्रत्यहं व्यवहारोऽवेक्षणीयः; धादिदोषेषु दण्डविधिः १६३७-८. क्षेत्रवेश्मादिदाहव्यवहारप्रकरणोपसंहारः; नृपाश्रितो व्यवहारः- कण्टको- राजपत्नीगमनापराधेषु दण्डविधिः; राजपुरुषकृतापराधेषु द्वारः१९२८-३०. सप्ताङ्गराज्यव्यसननिवारणचिन्तनम् ; दण्डविधिः १६३९-४०. अविज्ञातहन्तुरन्वेषणविधि: युगकृत् राजा; देवकार्यकरणात् देवतामयो राजा: १६४०. ब्राह्मणरक्षणं राजधर्मः १९३०-३१. लोकहितेष भृत्य- | स्तेयम्नियोजनम् ; देशधर्मपालनम् ; परस्वानादान स्वार्थ- स्तेयलक्षणम् ; प्रकाशतस्करदण्डाः१७२८-३१. प्रकासंग्रहादयो राजधर्माः १९३१. शस्तेयप्रकरणे प्रसङ्गतः अर्घस्थापनाविधिः १७३१-२. नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः। प्रकाशस्तेयदण्डप्रकरणानुवृत्तिः १७३२-६. अप्रकाशनौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः तस्करदण्डाः १७३६-७. स्तेये दण्डविवेकसाधनो न्यायः, १९४५-७. स्तेयप्रकाराश्च १७३८-४०. चौरान्वेषणम् १७४०-४१. बालानाथधननिधिनष्टापहृतव्यवस्था स्तेनातिदेशः १७४२. स्तेनालाभे हृतदानम् १७४३. बालानाथधनव्यवस्था १९५१-२, प्रनष्टास्वामिक- | स्तेयदोषप्रतिप्रसवः १७४४. घनव्यवस्था १९५३-५. निधिव्यवस्था १९५५-७. धने | वाक्पारुष्यम् - चोरहते व्यवस्था १९५७-८. । वाक्पारुष्यलक्षणविभागौ; समगुणेषु सवर्णेषु निष्ठुरा विषयान. ३ Page #38 -------------------------------------------------------------------------- ________________ व्यवहार काण्डम् क्षेपे दण्ड: १७७९. समगुणेषु सवर्णेषु अश्लीलाक्षेपे | कृद्भयः प्रजा रक्षणीया; नृपाश्रितो व्यवहारः-दण्ड: ; विषमगुणेषु सवर्णेषु निष्ठुराश्लीलक्षेपेषु दण्डः कुलजातिश्रेणिगणजानपदात्मको लोकः स्वकर्मणिः स्थाप्यः १७८०. इन्द्रियनाशप्रतिज्ञयाक्षेपे पापाक्षेपे त्रैविद्य प्रतिषिद्धाच्च वारणीयः प्रकीर्णकत्वेन संगृहीताः केचिनृपदेवजातिपूगग्रामदेशाक्षेपे च दण्डाः १७८१-३. असमवर्णेषु क्षेपे दण्डाः १७८३–४. 28 दण्डपारुष्यम् - दण्डपारुष्यलक्षणम् १८१२-३. दण्डपारुष्यनिर्णयहेतु: १८१३. स्मृत्यनुक्तपारुष्ये दण्डविधिः; साधनभेदेन जातितो गुणतो वा समहीनोत्तमभेदेन च दण्डभेदा: १८१४. अब्राह्मणकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधिः; उच्चजातिकृते सजातीयकृते वा परगात्रविषये दण्डपारुष्ये दण्डाः १८१५ - ९. यानयुग्यगोगजाश्वादिनिमित्तेषु प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्डविचारः १८१९-२१. द्रव्यविनाशे दण्डविधिः १८२१. पशुविषयदण्डपारुष्ये दण्डविधिः; वनस्पतिवृक्षलतागुल्मादीनां छेदनादौ दण्डविधि : १८२२-४. स्त्रीसंग्रहणम् स्त्रीसंग्रहणस्वरूपम्; संग्रहणलक्षणानि, परस्त्रीपुरुषसंभाषायां दण्डविधि:, वर्णभेदेन संग्रहणे दण्डविधिश्च १८७०-७५. कन्याहरणे कन्यादूषणे च वर्णभेदेन दण्डविधिः १८७५.६. कन्यादोषख्यापनपशुगमनहीन स्त्रीगमनादौ दण्डविधिः १८७६. दास्यादिसाधारणस्त्रीगमने दण्डविधि:, प्रसङ्गविशेषेषु वेश्यावेतनविचारश्च १८७७-९. अयोनिपुरुषप्रत्र जितान्यतमगमने दण्डविधिः १८७९-८०. द्यूतसमाह्वयम् - द्यूतसमाह्वयस्वरूपम् १९०७. सभिकेन द्यूते वृत्त्यर्थे ग्राह्याः पणांशाः; सभिककृत्यं राज्ञे जेत्रे च पणांशदापनम् १९०८. राजकृत्यं द्यूते जितद्रव्यदापनम्; द्यूते जयपराजय निर्णयोपायः; द्यूते मिथ्याचारिणां - दण्डविधिः १९०९. राजाधिकृतं द्यूतं कार्यम् समाह्वये द्यूतधर्मातिदेश: १९१०. प्रकीर्णकम् - प्रकीर्णकस्वरूपम् १९३१. नृपाश्रितो व्यवहारः- राजशासनविपर्यासे पारदार्यचौर्यकर्तुर्मोचने च दण्डः; नृपाश्रितो व्यवहारः - राजपुरुषाणां कर्मकारिणां कार्येष्वपराधविचारः; श्रोत्रियसत्कारः; नृपाश्रितो व्यवहारः --- पीडा द्वयवहारा: १९३२-३. व्यवहारः । विशेषतस्तत्र तरशुल्कविचारः । नौयायव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः १९४७. बालानाथधननिधिनष्टापहृतव्यवस्था • प्रनष्टास्वामिकधनव्यवस्था १९५८- ६०. निधिव्यवस्था; धने चौरहृते व्यवस्था १९६०-६१. परिशिष्टम् स्त्रीपुंधर्माः व्यवहारप्रकरणे स्त्रीपुंधर्मपद व्यवस्था १९७८. नारदः साहसम् - साहसनिरुक्तिः; त्रयश्चत्वारश्च साहसप्रकाराः, तत्र दण्डविधिश्व १६४१-४. अपराधविषयकपश्चात्तापे ति असति च कर्तव्यता १६४४. अविक्रेयविक्रये ब्राह्मणदण्डः; राजधृतवस्तुनि आक्रममाणो वधदण्डार्हः १६४५. स्तेयम् . स्तेयलक्षणं स्तेयप्रकाराश्च १७४४-५ तस्करप्रकाराः १७४५ ६. प्रकाशतस्करदण्डाः १७४६-८. अप्रकाशतस्करदण्डाः; अप्रकाशस्तेये दण्डविवेकसाधनो न्यायः १७४८-९. अप्रकाशतस्करदण्डप्रकरणानुवृत्ति: १७४९५१. पश्चात्तप्तस्तेनदण्डः १७५१. विदुषः स्तेनस्य वर्णभेदेन दण्डतारतम्यम्; स्तेयदोषप्रतिप्रसवः; चौरान्वेषणम् १७५२-५ स्तेनातिदेशः १७५५-६. स्तेनालाभे हृतदानम् १७५६-७. वाक्पारुष्यम् वाक्पारुष्यनिरुक्तिः, तत्प्रकाराश्च १७८४ ६. पातकाभिशंसने दण्डः १७८६-७ सवर्णक्षेपादौ दण्डाः १७८७. असवर्णक्षेपाभिशंसनादौ दण्डाः शूद्रकृते ब्राह्मणराजन्याद्याक्षेपादौ दण्डाः; राज्ञः क्षेपे दण्ड: १७८८. दण्डपारुष्यम् - दण्डपारुष्यलक्षणं तत्प्रकाराश्च १८२४. टुण्डः Page #39 -------------------------------------------------------------------------- ________________ ऋषिक्रमेण विषयानुक्रमणिका पारुष्ये दोषराहित्यदण्डभाक्त्वविचारः पञ्चप्रकारै- | . परिशिष्टम् ... स्तत्रापकृतविचारश्च १८२५-८. हीनवर्णकृते ब्राह्मण- निर्णयकृत्यम्विषये दण्डपारुष्ये दण्डविधिः १८२८-९. राजनि पराजितदण्डविचारः१९६८... दण्डपारुष्ये दण्डः; अज्ञखकीयकृतापराधे तत्प्रभोर्दण्डविचारः; अप्रकाशदण्डपारुष्ये परीक्षाविधिः१८२९-३०. | गरुष्ये परीक्षाविधि:१८२९-३०. पशुनाशे व्यवस्था १९७६. . . . स्त्रीसंग्रहणम् सीमाविवादःसंग्रहणलक्षणानि १८८०-८१. संग्रहणदोषप्रतिप्रसवः | बलाद्भूमिर्न हव्या १९७६. १८८१. वर्णभेदेन संग्नहणे दण्डविधिः १८८२. कन्या स्त्रीपुंधर्माःदूषणे वर्णभेदेन दण्डविधिः; दास्यादिसाधारणस्त्रीगमने कन्यादानकालः; चतुःस्वैरिणीदोषतारतम्यम् : प्रोषित भर्तृकशूद्रावृत्तम् १९७८. दोषविचारः १८८३. अन्त्यजपशुवेश्यागमने दण्डविधिः; अगम्यागमने प्रायश्चित्तं राजदण्डो वा १८८४. बृहस्पतिः द्यूतसमाह्वयम्- .. साहसम् साहसनिरुक्तिः; पञ्च त्रयश्च साहसप्रकाराः, तत्र द्यूतसमाययोर्लक्षणम् १९१०. सभिकेन द्यते वृत्त्यर्थ दण्डविधिश्च; साहसस्तेयं तत्र दण्डश्च १६४५-६. साहग्राह्याः पणांशाः, राज्ञे पणांशदानं च; सभिकरहितं तं, सिकवधदण्डविचारः; साहसिका राज्ञा नोपेक्षणीया:: तत्रापि राज्ञा पणांशो ग्राह्यः अक्षयूते जयपराजयलक्षणम् : साहसिकघातकतत्सहायाः तद्दण्डश्च १६४६-७. अविद्यूते जयपराजयनिर्णयोपायः; कितवसभिकयोः परस्परं ज्ञातघातकाद्यन्वेषणविधिः १६४७. आत्महत्यादोषः: इतिकर्तव्यता १९११. राजानधिकृतद्यूते दण्डः अला निमित्तविशेषे साहसानुज्ञा; साहसकल्पदोषाः १६४८. भश्च; पणपरिकल्पनं कचित् कृताकृतम् १९१२. कित स्तेयम्वात् सभिको पोशातिरिक्तं विशेषेण न गृह्णीयात् ; द्यूते स्तेनप्रकाराः १७५७-८. प्रकाशतस्करदण्डाः मिथ्याचारिणां दण्डविधिः १९१३. १७५८-६०. अप्रकाशतस्करदण्डाः ; चौरान्वेषणम् प्रकीर्णकम् १७६०. स्तेयदोषप्रतिप्रसवः १७६१. प्रकीर्णकपदस्य लक्षणं, तद्भेदाश्च १९३३-५. राज्ञा वाक्पारुष्यम्चतुर्वर्णाश्रमो लोक: स्वकर्मणि स्थाप्यः प्रतिषिद्धाच । पारुष्यभेदाः; वाक्पारुष्यप्रकाराः १७८८.९. समानिवारणीयः; श्रुतिस्मृतिन्यायाविरोधिराजशासनं प्रवर्तन | समजातिगुणकृतवाक्पारुष्येषु दण्डाः १७८९-९०. निवर्तनात्मकम् : कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न असमवर्णकृतवाक्पारुष्ये दण्डाः: शद्रकृतद्विजक्षेपधर्मोंहरणीयानि १९३५. राजशासनं लोकै तिक्रमणीयम्;पदेशादौ दण्डाः: वाक्पारुष्यप्रकरणोपसंहारः १७९०. राजदण्डप्रयोजनम् ; राजशासनप्रामाण्यम् ; देवकार्यकर | दण्डपारुष्यम्णात् देवतामयो राजा, तस्य कर्तव्यानि; ब्राह्मणसेवा ___दण्डपारुष्यलक्षणम् ; वाक्पारुष्यापेक्षया दण्डपारुराजधर्मः: ब्राह्मणस्य विशेषाधिकाराः १९३६. आपदि ष्यस्य दण्डविधौ विशेषः; विविधदण्डपारुष्येषु समाधिकब्राह्मणवृत्तिः १९३७-९. ब्राह्मणस्य वृत्ति: राजप्रति विषयेषु दण्डविधिः १८३०-३१. दण्डपारुष्येण ग्रहेण प्रशस्ता; राजधनप्रशंसा १९३९-४०. अष्टौ पीडकः पीडापरिहारव्ययं अपहृतं च दाप्यः; पीडिमङ्गलानि १९४०. ताय दण्डदानं राशे च; पशुपीडायां दण्डविधिः बालानाथधननिधिनष्टापहृतव्यवस्था शद्रकृते द्विजातिविषयके दण्डपारुष्ये दण्डविधिः; परनिधिव्यवस्था; प्रनष्टास्वामिकधनव्यवस्था; धने | स्पर दण्डपारुष्ये कृते नीचकृते च विशेषतः दोषराहिचोरहते व्यवस्था १९६१. त्यदण्डभाक्त्वदण्डदापयितृविचारः १८३१-२. अप्र Page #40 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् काशदण्डपारुष्ये परीक्षाविधिः १०३२. | दण्डपारुष्ये परीक्षाविधिः १८३४... । स्त्रीसंग्रहणम् . स्त्रीसंग्रहणम् -.. संग्रहणप्रकाराः, तलक्षणानि च १८८४.५. वर्णभेदेन संग्रहणलक्षणानि १८८७-८. संग्रहणदोषप्रतिप्रसवः संग्रहणे दण्डविधिः १८८५-६. स्त्रीसंग्रहणे स्त्रीणां दण्ड- | स्त्रीपुरुषयोः संग्रहणे दण्डविधिः; स्वैरिणीगमनविचार: विधिः १८८६-७. . ........ १८८८............. .... .. ... धूतसमाह्वयम् द्यूतसमाह्वयम्समाह्वयलक्षणम् ; द्यूतस्य निषेधोऽभ्यनुज्ञानं च; द्यूते . द्यूतस्य निषेधोऽभ्यनुज्ञानं च; द्यूते सभिकराजसभिकराजजयिभि: ग्राह्याः पणांशाः १९१३. द्यूतसमा- | | जयिभिः ग्राह्याः पणांशाः १९१४. अक्षद्यूते जयपराजयह्यययो: मिथ्याचारिणां दण्डविधिः; द्यूते जयपराजयनिर्ण- लक्षणम् ; द्यूते जयपराजयनिर्णयोपायः१९१५. योपायः; अष्टादशपदोपसंहारः.. . प्रकीर्णकम्प्रकीर्णकम् - प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च १९४१. नृपाश्रितो प्रकीर्णकपदस्य लक्षणं तद्भदाश्च १९४०-४१. देशा- व्यवहारः-राजोपजीविनां राजक्रीडासक्तानां राज्ञ अप्रियदिधर्मपालनम् १९४१. वक्तुश्च दण्डः; देशादिधर्मपालनम् १९४२. . बालानाथश्ननिधिनष्टापहृतव्यवस्था . परिशिष्टम् प्रनष्टास्वामिकधनव्यवस्था १९६१-२. वेतनानपाकर्मपरिशष्टम् ... . :: भाण्डवाहकधर्मः १९७५. दायभाग: दायभाग:पुत्रमहिमा; गुणाधिक्ये भागाधिक्यम् १९८७. विषमविभागहेतुः कर्मानुष्ठानतारतम्यम् १९८७. कात्यायन: ....... पितामहः साहसम्-- प्रकीर्णकम् -. . * साहसनिरुक्तिः १६४८. द्रव्यनाशादिप्रथममध्यमो- देशधर्मपालनम् १९४२, त्तमसाहसानि तद्दण्डविधिश्च १६४९-५०. साहसकृदन्वे व्यासः षणविधिः; आततायिनः; निमित्तविशेषे साहसानुज्ञा | साहसम्- .. 1 वधसाहसकर्तुर्दण्डः; मिथ्याभैषज्यापराधः १६५१. स्तेयम् स्तेयम्-. स्तेयसाहसयोर्लक्षणम् ; प्रकाशतस्करदण्डाः; अप्रकाश- स्तेनप्रकाराः १७६३-४. प्रकाशतस्करदण्डाः१७६४. तस्करदण्डा: १७६१-२. चौरान्वेषणम् ; स्तेनातिदेशः; | अप्रकाशतस्करदण्डाः; चौरान्वेषणम् ; स्तेनालाभे हृतस्तेनालांभे हृतदानम् १७६२-३. स्तेयदोषप्रतिप्रसवः | दानम् ; स्तेयदोषप्रतिप्रसवः १७६५. १७६३. वाक्पारुष्यम्वाक्पारुष्यम्- . पातकाभिशंसने दण्डाः १७९२. - वाक्पारुष्यप्रकाराः;वाक्पारुष्यदोषाल्पत्वे अर्को दण्डः; | दण्डपारुष्यम्वाक्पारुष्यदोषतदषवादौ, तत्साधनं च १७९१-२.. .. दण्डपारुष्यलक्षणम् १८३४. दण्डपारुष्यम् | स्त्रीसंग्रहणम्.. सजातीयेषु दण्डपारुष्ये दण्डविधिः १८३२-३. संग्रहणलक्षणानि; स्त्रीसंग्रहणे दण्डविधिः; साधारणदण्डपारुष्ये प्रतिलोमानुलोमनीचेषु दण्डविधिः; पीडि- | स्त्रीगमने दण्डविधिः १८८९-९०. ताय पीडापरिहारक्ययहृतभमादिदानविधिः १८३३-४. | प्रकीर्णकम् - ... ... .. ... पशुपक्षिवनस्पतिषु दण्डपारुष्ये दण्डविधिः; अप्रकाश- नृपाश्रितो व्यवहारः-. उत्कोचजीविराजपुरुषाणां Page #41 -------------------------------------------------------------------------- ________________ दण्डः १९४२, धने चोरहृते व्यवस्था १९६२. परिशिष्टम् स्वामिपालविवादः - द्विजबान्धवगोकृतसंस्यभक्षणं क्षम्यम् - १९७६. साहसम् बालानाथधननिधिनष्टापहृतव्यवस्था १६५२. स्तेयम् — साहसम् - गर्भपातनसाहसे दण्डः; निमित्तविशेषे साहसानुज्ञा ऋषिक्रमेण विषयानुक्रमणिका अप्रकाशतस्करदण्ड: १७६६. असवर्णकृतवाक्पारुष्ये दण्डाः; वाक्पारुष्यदोषाल्पत्वे अर्धो दण्डः; अनाम्नाते दण्डे विधिः १७९२. प्रकीर्णकम् - नृपाश्रितो व्यवहारः- राज्ञा करः कल्पनीयः; राज प्रशंसा १९४२. वाक्पारुष्यम्-. स्त्रीपुंधर्मा: देवलः आत्महत्यादोषः; निमित्तविशेषे साहसानुज्ञा १६५१. प्रकीर्णकम् — प्रकीर्णकम् – नृपाश्रितो व्यवहारः-पौराणिक धर्मप्रवर्तनम् ; प्रकीनृपाश्रितो व्यवहारः- प्रायश्चित्तनिर्देशो राज्ञा कार्यः; र्णकप्रकरणोपसंहारः; पतितधनव्यवस्था १९४३. देशादिधर्मपालनम् १९४२. उशना निधिव्यवस्था १९६२. बालानाथधन निधिनष्टापहृतव्यवस्था परिशिष्टम् ज्येष्ठपूर्व यवीयसः विवाहः १९७८. यमः वाक्पारुष्यम्- - वेदाध्यायिशूद्रदण्डः १७९२.५४५.५ दण्डपारुष्यम् – साहसम् विषाग्निद - चौर- वधकारि - तडागभेदकादि - साहसिकेषु दण्डविधिः;साहसिकस्तेयादिकृद्ब्राह्मणदण्ड विधिः; आत्महत्यायत्न करणे दण्डः १६५२. स्तेयम्— अप्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः १७६६. भार्यापुत्रदासदासीशिष्यानां वधकृद्विजदण्डः १८३५. स्त्रीसंग्रहणम् मातृश्वस्रादिगमने पातित्यम् ; वर्णभेदेन स्त्रीसंग्रहणें दण्डविधिः; बन्धकीगर्मने दण्डविधिः; साहसिकादिदुष्टरहितराज्यस्तुतिः १८९०. दत्ताप्रदानिकम् - भयदानलक्षणम् १९७३. क्रयविक्रयानुशयः— साहसम् परिवृत्तेः परिवर्तनावधिः १९७५. संवर्तः स्त्रीसंग्रहणम्-. भारद्वाजः परिशिष्टम् निमित्तविशेषे साहसानुज्ञा १६५३. च दण्ड: १९४३. दण्डपारुष्यविचारः; स्तेयम्— स्त्रीसंग्रहणलक्षणानि, स्त्रीसंग्रहण निर्णयश्च १८९०-९१. प्रकीर्णकम् - नृपाश्रितो व्यवहारः — अमात्यपैशुन्ये पुरमानप्रभेदने SL लोकाक्षिः ( लौगाक्षः १ ) अप्रकाशतस्करदण्ड: १७६६. वृद्धहारीतः १८३५. स्त्रीसंग्रहणम् — साहसम् निमित्तविशेषे साहसानुज्ञा; साहसिकानां दण्डविधिः तत्र ब्राह्मणे विशेषश्च १६५३. दण्डपारुष्यम् – देवताब्राह्मणगुरूणां पादादिना प्रहारे दण्डविधिः परस्त्रीसंग्रहणे दण्डविधिः १८९१. . Page #42 -------------------------------------------------------------------------- ________________ 32 व्यवहारकाण्डम् : प्रकीर्णकम् जमदग्निः .. :: . नृपाश्रितो व्यवहारः-राशा करः कल्पनीय. १९४३. वाक्पारुष्यम् परिशिष्टम् असवर्णेषु वाक्पारुष्ये दण्डाः १७९२. . दायभागः-- विष्णुगुप्तः स्त्रीधनविभागः; अनेकपितृकाणां द्वैमातृकाणां च | परिशिष्टम् भागविधिः १९८८. मानसंशा:-- लघुहारीतः मानसंज्ञाः १९६८. परिशिष्टम् परिशिष्टकारः वेतनानपाकर्म दण्डपारुष्यम्- भाटकम् १९७५. दण्डपारुष्यलक्षणम् १८३५. दायभाग:-- अविभाज्यम् ; पितृप्रसादलब्धमपि स्थावरं न भोक्त स्मृत्यन्तरम् व्यम्; सर्वानुमत्या एव स्थावरद्विपदानां व्यवहारः | स्त्रीसंग्रहणम्१९८८. वर्णभेदेन परस्त्रीगमने दण्डविधिः १८९१. सुमन्तुः पीरशिष्टम् साहसम् दत्ताप्रदानिकम्निमित्तविशेषे साहसानुज्ञा १६५३. दानाङ्गनियमः १९७३. दण्डपारुष्यम् स्वामिपालविवादः । परस्परं पारुष्ये दण्डविधिः १८३५. ___ सस्यनाशे दण्डः १९७६., . कण्वः स्त्रीपुंधर्माःस्तेयम् पतिप्रीणनं धर्मः; कन्याविक्रयनिन्दा १९७९, अप्रकाशतस्करदण्डः १७६६. साहसम्पैठीनसिः शूद्रस्य विप्रवद्वेषधारणे दण्डः; गर्भघातिनी तद्गन्तासाहसम् रश्च दण्ड्याः १९८९. घातकसहायादिसाहसिकदण्डविधिः १६५३. अनिर्दिष्टकर्तृकवचनानि वृद्धमनुः प्रकीर्णकम्स्तेयम् देशधर्मपालनम् १९४३.. अप्रकाशतस्करदण्डः; स्तेनालाभे हृतदानम् । परिशिष्टम् १७६६. मानसंज्ञाःवृद्धकात्यायनः मानसंज्ञाः १९६७-८. पाञ्चरात्रवैखानसानुसारि दण्डपारुष्यम् निष्कप्रमाणम् १९६८. दण्डपारुष्ये स्वयं प्राणत्यागे न दण्डः १८३५. दण्डमातृकागालव: ___ दण्डप्रयोजनम् ; दण्डाङ्गचिन्ता १९६९. . साहसम् स्वामिपालविवादःनिमित्तविशेषे साहसानुज्ञा १६५४ 1. सस्यनाशे दण्डः १९७६.. Page #43 -------------------------------------------------------------------------- ________________ ऋषिक्रमेण विषयानुक्रमणिका अग्निपुराणम् ............: | संभूयसमुत्थानम्--..... .. साहसम्-- मूल्यं गृहीत्वा शिल्पादाने दण्ड्यः १९७२... मर्यादाभेदकादिषु दण्डविधिः; निमित्तविशेषे साहसा- दत्ताप्रदानिकम्-- नुज्ञा; राजपुरुषाणां धनलोभादिदोषेषु दण्डविधिः; प्रतिश्रुत्याप्रदाने दण्डः १९७३. . . . . . . . ... ... मतिमादिभेदने अभक्ष्यभक्षणे च दण्डः १६५४. . . अभ्युपेत्याशुश्रूषास्तेयम्-. .... . .. भार्यापुत्रदासशिष्यादिताडनविशेषे दोषः १९७४. प्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः १७६६. वेतनानपाकर्म स्वामिभृत्ययोः दोषे दण्डः; वेश्याधर्म: १९७५. वाक्पारुष्यम्वैश्यशद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः क्रयविक्रयानुशयः-- ___क्रयविक्रयः-कन्याविषयानुशये दण्डविधिः १९७५. १७९२. स्वामिपालविवाद:-- दण्डपारुष्यम्-- पालधर्माः सस्यरक्षा च १९७६. शद्रकृते द्विजातिविषयके दण्डपारुष्ये दण्डविधिः | सीमाविवादःपशुवृक्षविषये दण्डपारुष्ये दण्डविधिः १८३५. गृहाद्याहरणे दण्डः १९७६, . स्त्रोसंग्रहणम्-- स्त्रीपुंधर्माः-- __ संग्रहणोपक्रमनिषेधः; स्वयंवरानुज्ञा ; वर्णभेदेन स्त्रियाः विविधाः स्त्रीपुंधर्माः १९७९, .. व्यभिचारदण्डः; वर्णानुलोम्येन व्यभिचारे दण्ड: दायभाग:१८९१. गुणज्येष्ठ एव ज्येष्ठांशभाकः पतितस्त्रीणां वृत्तिः प्रकीर्णकम् - । . १९८८... ... . संकीर्णदण्डाः १९४३. ब्रह्मपुराणम् बालानाथधननिधिनष्टापहृतव्यवस्था । साहसम्'' निधिव्यवस्था; प्रनष्टास्वामिकधनव्यवस्था; बाला | आततायिविशेषः १६५४. नाथधनव्यवस्था; धने चोरहृते व्यवस्था १९६२. स्कन्दपुराणम् परिशिष्टम् साक्षी-- दिव्यम्-- कौटसाक्ष्यदण्डः १९६४. शपथकोशधटविषाग्नितप्तमाषफालतन्दुलजलान निर्णयकृत्यम् दिव्यानि १९६५-७. पराजितदण्डविचारः १९६८. पुनायः मत्स्यपुराणम् निवर्तनीयं कार्यम् पुनायवादिनो दण्ड: १९६९. साहसम्दण्डमातृका राजप्रतिकूलसाहसिकदण्डविधिः; ब्राह्मणामन्त्रणदण्डेन प्रजारक्षणं राजधर्म: १९६९-७०. महापात- | संबन्धिदोषे दण्डः; निमित्तविशेषे साहसानुज्ञा; आतकेषु अङ्कनानि १९७०. तायिनः १६५५. उपनिधिः स्तेयम्निक्षेपभोगनाशादौ दण्डः १९७१. प्रकाशतस्करदण्डः १७६७. 'अस्वामिविक्रयः स्त्रीसंग्रहणम्-- अस्वामिविक्रेतुर्दण्डः १९७२. प्रतिषिद्धानां परस्त्रियाः अगारप्रवेशे दण्डः: परस्त्री परिशिष्टम् Page #44 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् संग्रहणे दण्डविधिः कन्यादूषण पशुगमन- भृतिविचारश्च १७६७. दण्डः १८९२. परिशिष्टम् परिशिष्टम् क्रयविक्रयानुशयः दायभागःकन्याविषयानुशये दण्डविधिः १९७५. स्थावरे न पितुः पितामहस्य वा प्रभुत्वम् ; स्वत्वाविष्णुपुराणम् ांगमयोर्विचारः; पितृकृतो विभागः; अपुत्रमृतरिक्थस्त्रीसग्रहणम् हराः क्रमेण; अविभाज्यम् १९८८. पशुगमनायोनिगमननिषेध: १८९२. संग्रहकारः ( स्मृतिसंग्रहः) देवीपुराणम् साहसम्प्रकीर्णकम् साहसनिरुक्तः; निमित्तविशेषे साहसानुज्ञा १६५५ . नृपाश्रितो व्यवहार:-चतुर्वर्णाश्रमधर्मरक्षणार्थ चारनियोजनम् १९४३. मानसोल्लासः भविष्यपुराणम् साहसम् परिशिष्टम् निमित्तविशेषे साहसानुज्ञा १६५५. दण्डमातृकाशुक्रनीति: अपराधकृत्सर्वो दण्ड्यः; क्लेशदण्डप्रकाराः: अर्थदण्डस्तयम्-- प्रकाराः; दण्डप्रयोजनम्; सप्तविंशतिः राज्यस्थर्यकूटपण्यविक्रेतृदण्डः, स्तेयप्रसङ्गेन शिल्पिनां विविध- | निमित्तानि १९७०. . Page #45 -------------------------------------------------------------------------- ________________ धर्मकोशः व्यवहारकाण्डम् साहसम् पापान्युत्पद्यन्त इति । अतो ममापराधो देवागत इति हे वेदाः वरुण त्वया क्षन्तव्य इति भावः । ऋसा. सप्तमर्यादाभङ्गापराधाः ___ अपराधविशेषाः अपराधकारणानि च सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंन स स्वो दक्षो वरुण ध्रुतिः सा सुरा हुरो गात् । आयोर्ह स्कम्भ उपमस्य नीळे मन्युर्विभीदको अचित्तिः । अति ज्यायान् पथां विसर्गे धरुणेषु तस्थौ ॥ कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥ कवयो मेधाविन ऋषयः सप्त मर्यादाः । कामजेभ्यः हे वरुण स स्वो दक्षः पुरुषस्य स्वभूतं तद्बलं पापः क्रोधजेभ्यश्वोद्धताः पानमक्षाः स्त्रियो मृगया दण्डः पारुप्रवृत्ती कारणं न भवति । किं तर्हि ध्रतिः स्थिरोत्पत्ति- ष्यमन्यदूषणमिति सप्त मर्यादाः। यद्वा- 'स्तेयं गुरुतल्पासमय एव निर्मिता दैवगतिः कारणम् । ध्र गतिस्थैर्ययो- रोहणं ब्रह्महत्यां भ्रूणहत्यां सरापानं दुष्कतकर्मणः पुनः पुन रिति धातुः । सा च ध्रुतिर्वक्ष्यमाणरूपा । सुरा प्रमाद- सेवां पातकेऽनतोद्यम्' इति (नि.६।२७) निरुक्ते निर्दिष्टाः कारिणी मन्युः क्रोधश्च गुर्वादिविषयः सन्ननर्थहेतुः । सप्त मर्यादाः । अवस्थितास्ततक्षुः । तक्षतिः करोतिकमा । विभीदको द्यूतसाधनोऽक्षः । स च द्यूतेषु पुरुषं प्रेरयन्न- सुष्टु लङ्घनीयाश्चक्रुः त्यक्तवन्त इत्यर्थः। तासां मयांदानर्थहेतुर्भवति । अचित्तिः अज्ञानं अविवेककारणम् । अत नामेकामिदेकामेवांहुरः पापवान् पुरुषोऽभिगात् अभिईदृशी दैवक्लप्तिरेव पुरुषस्य पापप्रवृत्तौ कारणम् । गच्छति । यस्त्वेवं करोति स पापवान् भवतीत्यर्थः । किअपि च कनीयसोऽल्पस्य हीनस्य पुरुषस्य पापप्रवृत्तौ ञ्चायोस्तस्य मनुष्यस्य स्कम्भः स्कम्भयिता निरोधकोsउपार उपागते समीपे नियन्तृत्वेन स्थितो ज्यायानधिक निरुपमस्य समीपभूतस्यायोनीळे स्थाने पथामादित्यरूपस्य ईश्वरोऽस्ति । स एव तं पापे प्रवर्तयति । तथा चाम्ना- स्वस्य रश्मीनां विसर्गे विसर्जनस्थानेऽन्तरिक्षमध्ये वर्ततम् -- 'एष ह्येवासाधु कर्म कारयति तं यमधो मानेषु धरुणेषूदकेषु तस्थौ विद्युदात्मना तिष्ठति । अनेन निनीषते ' ( कौउ. ३१८ ) इति । एवं च सति स्वप्न- लोकत्रयवर्तित्वमिति । ऋसा. अन स्वप्नोऽप्यनृतस्य पापस्य प्रयोता प्रकर्षेण मिश्रयिता कतिपयदोषाणां दोष वतारतम्यम् भवति । इदिति पूरकः । स्वप्ने कृतैरपि कर्मभिर्बहूनि तेऽतिमृजाना आयन सूर्याभ्युदिते तेऽमृजत पापानि जायन्ते किमु वक्तव्यं जाग्रति कृतैः कर्मभिः सूर्याभ्युदितः सूर्याभिनिमुक्ते सूर्याभिनिमुक्तः कुनखिनि कुनखी श्यावदति श्यावदन् परिगौतमापस्तम्बादिभिः चतुर्वर्णहत्या विविधो दण्डः प्राय (१) सं. १०१५॥६असं. ५.१६ नि. ६।२७ चित्तप्रकरणे उक्तः, स प्रायश्चित्तरूपत्वात् नात्र संगृहीतः । के.सू. ७६।२१, ७९।१. (१) सं. ७८६।६; बृदे. १।५६. (२) कासं.३१७ कर. ४७१७. म्य.कां.२०० Page #46 -------------------------------------------------------------------------- ________________ १५९२ व्यवहारकाण्डम् वित्ते परिवित्तः परिविविदाने परिविविदानो- | गोस्तेय सुरापानं भ्रूणहत्या तिला शान्ति ऽप्रेदिधिषौ अग्रेदिधिषुर्दिधिषूपतौ दिधिषूपति- | शमयन्तु स्वाहा॥ वारहणि वीरहा ब्रह्महणि ब्रह्महा | चोरस्येति । हे परमात्मन् त्वदाज्ञया तिला एतन्मभ्रूणहनमेनो नात्येति । न्त्रोक्तानां पापानां शान्ति विनाशं शमयन्तु कुर्वन्तु । । 'ते देवा अतिमृजाना आयन सूर्याभ्युदिते । तदर्थमिदं हविस्तुभ्यं स्वाहा । नवश्राद्धमकोद्दिष्टाद्यन्नतेऽमृजत य सुप्त सूर्योऽभ्युदेति सूर्याभ्युदितः भोजनम् । भ्रूणो गर्भः शिशुर्वीरो वा। स्पष्टमन्यत् । सूर्याभिनिमुक्ते सूर्याभिनिमुक्त: श्यावदति श्या तैआसा. वदन् कुनखिनि कुनख्यदधुष्यप्रेदधुः परिवित्ते पञ्च महापातकानि परिवित्तः परिविविदाने परिविविदानो वीरहणि । तैद्य 'इह रमणीयचरणा अभ्याशो ह यत्ते वीरहा भ्रूणहनि भ्रूणहनमेनो नात्येति । रमणीयां योनिमापोरन ब्राह्मणयोनि वा क्षत्रिय ते देवा आप्येष्वमृजत । आप्या अमृजत योनि वा वैश्ययोनि वाथ य इह कपूयचरणा सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिमुक्ते । अभ्याशो ह यत्ते कपूयां योनिमापोरन् श्वसूर्याभिनिमुक्त: कुनखिनि। कुनखी श्यावदति। योनि वा सूकरयोनि वा चण्डालयोनि का। श्यावदन्नग्रदिधिषौ। अग्रदिधिषुः परिवित्ते। परि ___अथैतयोः पथोर्न कतरेणचन तानीमानि वित्तो वीरहणि। वीरहा ब्रह्महणि । तद्ब्रह्महणं क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व नात्यच्यघत । म्रियस्वत्येतत्तृतीय स्थानं तेनासौ लोको न आप्या एकतादयः । उदयास्तमयकालयोः सुप्तौ पुरु- | संपूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ पावभ्युदिताभिनिम्रक्तौ । तथा चोक्तम् – 'सुप्ते यस्मिन्न- स्तेनो हिरण्यस्य सुरां पिबश्व गरोस्तल्पस्तमेति सुप्ते यस्मिन्नुदेति च । अंशुमानभिनिम्रक्ताभ्युदितौ | मावसन् ब्रह्महां च एते पतन्ति चत्वारः पश्चतौ यथाक्रमम् ॥' इति । नखवक्रत्वं दन्तमालिन्यं चात्र मश्चाचर स्तैरिति ॥ रोगविशेषकृतम् । ज्येष्ठायामनूढायां कनिष्ठामू ढा अव तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं स्थितोऽग्रदिधिषुः । ऊढवति कनिष्ठे: सति विवाहरहितो चरणं शीलं येषां ते रमणीयचरणेनोपलक्षिताः शोभनोऽनुज्येष्ठः परिवित्तः । वीरस्य क्षत्रियस्य हन्ता वीरहा । ब्राह्म- शयः पुण्यं कर्म येषां ते रमणीयचरणा उच्यन्ते। क्रौर्यानृतणस्य हन्ता ब्रह्महा । एतेष्वाप्यानामेकतादीनां देवानां - मायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः। पापलेपमार्जनायैव सृष्टत्वात्तेषु तन्मार्जनमुचितम् । सूर्या... तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले. भुक्तशेषेण अभ्युदितादीनां ब्रह्महान्तानां पापप्रवणत्वान्निम्नगामिनो जल-भ्याशो ह क्षिप्रमेव. यदिति क्रियाविशेषणं, ते रमणीयां स्येव लेपस्यापि तेषु प्रवाहो युक्तः । ब्रह्महत्यायाः पापा- क्रौर्यादिवर्जितां योनिमापद्येरन् प्राप्नयुः ब्राह्मणयोनि धिक्यतारतम्यविश्रान्तिभृमित्वाल्लेपो ब्रह्महणं नातिकामति । वा क्षत्रिययोनि वा वैश्ययोनि वा स्वकर्मानुरूपेण । अथ तबासा. [ तसा. १।१।८।१ (पृ. ११३-४)] पुनर्ये तद्विपरीताः कपूयचरणोपलक्षितकर्माणः अशुभानु । कतिपयदोषाः १६" शया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् चोरस्यान्नं नवश्राद्धं ब्रह्महा गुरुतल्पगः । कपयामेव धर्मसंबन्धवर्जितां जुगुप्सितां योनिमापोरन् श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा स्वकर्मा (१) मैसं. ४।१।७. (२) तैना. ३।२।८।११,१२. . नुरूपेणैव । (३) तैआ. १०।६४, मंड. १९।१; बौध. ३।६।५; विस्मृ. ४८।२१. (१) छाउ. ५।१०. Page #47 -------------------------------------------------------------------------- ________________ साहसम् १५९ ये तु रमणीयचरणा द्विजातयः, ते स्वकर्मस्थाश्चेदि- स ह प्रातः संजिहान उवाच - ष्टादिकारिणः, ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः न मे स्तेनो जनपदे न कदर्यो न मद्यपो पुनः, घटीयन्ावत् । विद्यां चेत्प्राप्नुयुः, तदा अर्चिरादिना नानाहिताग्नि विद्वान्न स्वैरी स्वैरिणी कुतः॥ गच्छन्ति; यदा तु न विद्यासेविनो नापि इष्टादिकर्म ___स ह अन्येयुः राजा प्रातः संजिहान उवाच विनसेवन्ते, तदा अर्थतयोः पथोः यथोक्तयोरचि●मादि- येन उपगम्य - एतद्धनं मत्त उपादध्वमिति । तैः लक्षणयोः न कतरेण अन्यतरेण चनापि यन्ति । तानी प्रत्याख्यातो मयि दोषं पश्यन्ति ननं, यतो न प्रतिगृमानि भतानि क्षद्राणि दंशमशककीटादीन्यसकृदावर्तीनि हन्ति मत्तो धनं इति मन्वानः आत्मनः सद्वत्ततां प्रतिभवन्ति । अतः उभयमार्गपरिभ्रष्टा हि असकृजायन्ते | पिपादयिषन्नाह - न मे मम जनपदे स्तेनः परस्वहर्ता नियन्ते च इत्यर्थः । तेषां जननमरणसंततेरनुकरणमिद-- विद्यते; न कदर्यः अदाता सति विभवे; न मद्यपः द्विजोमुच्यते । जायस्व म्रियस्व इति ईश्वरनिमित्तचेष्टा उच्यते। त्तमः सन् ; न अनाहिताग्निः शतगुः; न अविद्वान् जननमरणलक्षणेनैव कालयापना भवति, न तु क्रियासु अधिकारानुरूपं; न स्वैरी परदारेषु गन्ता; अत एव शोभनेषु भोगेषु वा कालोऽस्तीत्यर्थः । एतत् क्षुद्रजन्तु- स्वैरिणी कुतः दुष्टचारिणी न संभवतीत्यर्थः । लक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरतां, छाशाम्भा. येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्ति, अनधिकृतानां *अभिशंसनम्- अभिशस्तिः ज्ञानकर्मणोरगमनमेव दक्षिणेन . पथेति, तेनासौ लोको न | यो न आगो अभ्यनो भरात्यधीदघमघशंसे संपूर्यते । पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः । दधात । जही चिकित्वो अभिशस्तिमेतामग्ने प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतः । दक्षिणोत्तरयोः यो नो मर्चयति दयेन ॥ पथोावर्तनापि – मृतानाममौ प्रक्षेपः समानः, ततो यो मर्त्य आगोऽपराधमेनः पापं च नोऽस्मभ्यमभि व्यावर्त्य अन्येऽचिरादिना यन्ति, अन्ये धूमादिना, पुन भराति अभितः करोति । तस्मिन्नघशंसेऽघं पापमधि रुत्तरदक्षिणायने षण्मासान्प्राप्नुवन्तः संयुज्य पुनर्व्याव दधात ददात्वमिः । इदिति पूरणः । आगोऽपराधं यो र्तन्ते, अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकं --इति मह्यमिदं करोति तस्मा एवाग्निस्तत्करोत्वित्यर्थः। अथ व्याख्याता। पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डला प्रत्यक्षेणोच्यते । हे अग्ने एतामभिशस्ति जहि । उत्तरत्र दाकाशादिक्रमेण उक्ता । अमुष्य लोकस्यापूरणं स्वशब्देनै यच्छब्दश्रवणात्तदानगुण्येनैनमभिशंसकमिति व्याख्येयम् । वोक्तं -तेनासौ लोको न संपूर्यत इति । यस्मादेवं कष्टा योऽभिशस्ता नोऽस्मान् द्वयेनोक्तेनागसा एनसा वा संसारगतिः, तस्माज्जुगुप्सेत । यस्माच्च जन्ममरणजनित- मयति बाधते मर्चयति बाधते, तमिति । ऋसा. वेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः-सागर इव अगाधेऽप्लवे निराशाश्चोत्तरणं प्रति, * अभिशस्ति, अभिशस्तिपावन् , अभिशस्तिपा, अभितस्माच्चैवंविधां संसारगतिं जुगुप्सेत बीभत्सेत घुणी भवेत् | शस्तिचातन इत्येतानि पदानि वेदेषु बहुस्थलेषु दृश्यन्ते, तत्र - मा भदेवंविधे संसारमहोदधौ घोरे पात इति । वीरहत्यादिहिंसारूपदोषारोपरूपाया अभिशस्तेः प्राप्तौ त्यागदण्डतदेतस्मिन्नर्थे एष श्लोकः पञ्चाग्निविद्यास्तुतये। प्रायश्चित्तादेरंशस्य प्रकृतोपयोगिनः अदर्शनात् तेषां संग्रहोऽत्र स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता, सुरां पिबन् | न कृतः । परमेतदत्रावधार्य अभिशस्तिपदं हिंसारूपमहादोषाब्राह्मणः सन् , गुरोश्च तल्पं दारानावसन् , ब्रह्महा ब्राह्म रोपरूपार्थे एवाभिधया वेदेषु बहुशः दृश्यते, अभिशस्तिभयाणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सह त्तद्वारणार्थं देवताश्च प्रार्थ्यन्ते इत्यपि तत्रावगम्यते। अभिआचरन्निति । शस्तिः साहसारोप इत्यर्थोऽवसीयते ।। छाशाम्भा. । (१) छाउ. ५।११. (२) असं. ५।३।७. Page #48 -------------------------------------------------------------------------- ________________ १५९४ व्यवहारकाण्डम् अभिशस्तत्यागः मयि द्वेषं कृत्वा कालान्तरे मां बाधेत । अथवेदानीमेव वायव्यं गोमृगमालभेत यमजघ्निवा सम- यज्ञवेशसं यज्ञविघातं कुर्यात् । तदुभयं मा भदित्यनेनाभिभिश सेयुरपूता वा एतं वागच्छति यमज- प्रायेण तस्माद्रीतिं प्राप्नुवन् आविज्यं तेन प्रभुणा कारनिवासमभिश सन्ति नैष ग्राम्यः पशु - | यत इति यदस्ति तदेतद्गीणम् । यथा लोके गीर्णमुदरस्थं ऽऽरण्यो यदगोमृगो नेवैष ग्रामे नारण्ये यम- पुनर्भागयोग्यं न भवति तथा तद्ध तस्मिन् याग तद्भीतिजघ्निवा समभिशसन्ति वायुर्वे देवानां मात्रप्रयुक्तमात्विज्यं पराडेव निकृष्टमेव । तत्तादृशं प्रयोगपवित्रं वायुमेव स्वेन भागधेयेनोपधावति स कौशलरहितेन प्रभुणा कृतमात्विज्यं यजमानं न पालयति। एवैनं पवयति । ऐब्रासा. गोभिः सहारण्ये चरितुं गताद्वषभात् कस्यांचिन्मृग्या स्तेयानृताभिशंसनयोरपराधत्वम् मुत्पन्नो गोमृगः । उभयलक्षणदर्शनात्तथात्वं निश्चयम् । । अनेनसमेनसा सोऽभिशस्तादेनस्वतो वाऽपहकश्चित्पुरुषो ब्राह्मणं न हतवांस्तथापि शङ्कया तादृशं यं रादेनः । एकातिथिमप सायं रुणद्धि बिसानि परुषं जना ब्रह्महेत्यपवदेयुस्तस्यायं पशुः । यद्यप्यस्य | स्तेनो अप सो जहारेति ॥ पुरुषस्य ब्रह्महत्याप्रयुक्तो नरको नास्ति तथाप्यपूता अभिशस्तनिष्कृतिः अभिशस्तत्यागश्च वागच्छति एतं निन्दारूपा वाक् शङ्कितर्जनैः क्रियमाणा 'एतामेवाभिशस्यमानाय कुर्यात् शमलं वा प्राप्नोत्येव । तामेव निन्दां निमित्तीकृत्यैष विहितो गोमृगो एतमृच्छति यमलीला वागृच्छति यैवैनमसावमुख्यो ग्राम्यो न भवति मृग्यामुत्पन्नत्वात् । नापि मुख्य श्लीलं वाग्वदति तामस्य त्रिवृतौ निष्टपतस्तेजस्वी आरण्यो वृषभादुत्पन्नत्वात् । अभिशस्तस्य ग्रामे. नास्ति | भवति य एतया स्तुते । वासो बन्धुभिः सह व्यवहाराभावात्, नापि वानप्रस्था ____एतामेव साख्यां विष्टुतिं अभिशस्यमानाय परेदिवदरण्ये ग्रामवासित्वात् । देवानां मध्ये वायोः पवित्रत्वं निन्द्यमानाय यजम्मनायोद्गाता कुर्यात्, यं यजमानमद्रव्यशुद्धिहेतुत्वादवगम्यते । तच्च याज्ञवल्क्येन स्मर्यते - श्लीला निन्दारूया वाक् ऋच्छति प्राप्नोति, एनं यजमानं 'रथ्याकर्दमतोयानि सृष्टान्यन्त्यश्ववायसैः । मरुताकेंण शमलं पापमेव ऋच्छति प्राप्नोति । यैव सा वाक् एनमशुध्यन्ति पक्केष्टकचितानि च ॥ इति (यास्मृ. १।१९७)। श्लीलं अश्रीकर निन्दारूयं वदतिः अस्य यजमानस्य अनुष्ठितेऽप्यस्मिन् पशौ निन्दा केचिल्लौकिका न परि अश्लीलवादिनी वाचं अस्यां विष्टुती प्रयुज्यमानी उभयत्यजन्तीति चेत्तर्हि निन्दन्तु नाम ते, तथाप्यसौ अभिज्ञैः तस्त्रिवृतौ निष्टपतो निर्दहतः अश्लीलवादिन्यो वाचो शिष्टैर्व्यवहार्य एव । तैसा. निर्दहो यजमानो निर्दोषो जायते' इत्यर्थः । अन्योऽपि यो अभिशस्तस्य आविज्यानधिकारः यजमान एतया स्तुते स्तावयति सोऽपि तेजस्वी भवतीति। अथ हैतदेव गीणं यद्विभ्यदाविज्यं कारयत . तासा. उत वा मा न बाधेतोत वा मे न यज्ञवेशसं | __ अपघ्नन् पवते मृधोपसोमो अरान्न इत्यकुर्यादिति तद्ध तत्पराडेव यथा गीर्ण न हैव । नृतमभिशस्यमानाय प्रतिपदं कुर्यात् । तद्यजमानं भुनक्ति। अरावाणो वा एते येऽनृतमभिश सन्ति गीर्णमुदाहृत्य निषेधति - अथ हैतदेवेति । यजमानो तानेवास्मादपहन्ति । यस्मिन् ग्रामे यजते तत्र कश्चिद् ब्राह्मणो ग्रामणीः प्रभुत्वा प्रयोगकौशलरहितोऽवतिष्ठते । तेनार्विज्यं वर्जयितमयं यज- *सायणभाष्यं स्थलनिर्देशश्च दिव्यप्रकरणे (पृ. ४२९) मानो बिभेति । केनाभिप्रायेणेति, तदुच्यते। अयमत्र प्रभु- द्रष्टव्यः । (१) तैसं. २।१।१०।२,३. (२) ऐबा. ३।४६. | (१) ताबा. २।१७।४. (२) ताबा. ६।१०।६,७. Page #49 -------------------------------------------------------------------------- ________________ साहसम् १५९५ कथमनेन स्तोत्रेणं यजमानस्याभिशंसनमपहतं भवती- न केवलं देवाह एवासौ किन्तु मनुष्यैरपि संव्यवहार्य त्यत्राह- अरावाणो वेति । अनुताभिशंसका एवारावाणो | इत्यत आह-तस्येति । स्वदितस्य स्वशब्दितस्य अनिन्दित अरावतः अरान्न: अपघ्नन् पवते मृधोपसोम इति श्रूय- इति सर्वव्यवहृतस्य अथवा भाव्यपेक्षायां निर्देशः, स्वर्गमाणप्रतिपत्रित्वं प्रयुञ्जान उद्गाता अस्माद्यजमानात् ताने- | प्राप्तियोग्यस्येत्यर्थः। तासा. वारातीनेवापहन्ति । तासा. वीरहत्या-वीरहत्या, तद्दण्डश्च [मनुष्यहत्या, तद्दण्डश्च] इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत्तम- राकामहं सुहवां सुष्टुती हुवे शृणोतु नः श्लीला वागभ्यवदत् स प्रजापतिमुपाधावत्तस्मा सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याएतमुपहव्यं प्रायच्छत्तं विश्वे देवा उपाह्वयन्त | च्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥ यदुपाह्वयन्त तस्मादुपहव्यः । संपूर्णचन्द्रा पौर्णमासी राका । तां देवीं सुहवां स्वाहा. अथोपहव्यशब्दस्य प्रवृत्तिनिमित्तं दर्शयितुमाह- इन्द्रो नामाह्वानप्रयोजनकारिणी सुष्टुती शोभनया स्तुत्याऽहं हुवे यतीनिति । पूर्वमिन्द्रः यतीन् ज्योतिष्टोमाद्यकृत्वा प्रकारा- आह्वयामि । सा च सुभगा शोभनधना नोऽस्माकमाहानं न्तरेण वर्तमानान् ब्राह्मणान् सालावृकेयेभ्य अरण्यश्वभ्यः शृणोतु । श्रुत्वा च त्मना आत्मना स्वयमेव बोधतु प्रायच्छत् । तं ब्राह्मणहन्तारं इन्द्रं अश्लीला निन्दिता | अस्मदभिप्राय बुध्यताम्। बुद्ध्वा चापः कर्म पुत्रोत्पादनवाक् अभ्यवदत् सर्वे एनं निनिन्दुरित्यर्थः । स इन्द्रः लक्षणं सूच्या सूचीस्थानीयया आच्छिद्यमानया अविच्छितत्प्रमाष्टं प्रजापतिमुपागच्छत् । तस्मै एतमुपहव्यं एकाहं नया अनुग्रहबुद्धथा सीव्यतु संतनोतु । यथा वस्त्रादिकं प्रायच्छत् । स इन्द्रस्तमन्वतिष्ठदित्यर्थः । तेन विश्वे देवा सूच्या स्यूतं चिरं तिष्ठति एवमिदं करोतु । कृत्वा च एनमिन्द्रमुपाह्वयन्त, एहि निर्दुष्टस्त्वमसीत्यब्रुवन् । यस्मा- | वीरं विक्रान्तं शतदायं बहुधनं बहुप्रदं वा उक्थ्यं प्रशस्यं दनेनोपाह्वयन्त अत उपाह्वानसाधनत्वादस्योपहव्यामिति पुत्रं ददातु । ऋसा. तासा. उत घा नेमो अस्तुतः पुमा इति ब्रुवे अभिशस्यमानं याजयेत् । | पणिः । स वैरदेय इत्समः ॥ अथेन्द्रस्याभिशंसनपरिहारप्रसङ्गेनात्राधिकारिणमाह - उत घ अपि च । घेति परणः। नेमः । 'त्वो नेम अभिशस्यमानमिति । आभिशस्यमानं अन्यैदोषारोपणेन इत्यधस्य' इति निरुक्तम् (नि. ३।२०)।नेमोऽर्धः। निन्द्यमानम् । जायापत्योर्मिलित्वैककार्यकर्तृत्वादेक एव पदार्थः । 'अर्ध शरीरस्य भार्या ' इत्यादिस्मृतेः। शशीयस्या अर्धभूतदेवता वा एतं परिवृञ्जन्ति यमनृतमभि स्तरन्तः पुमानस्तुत: इति ब्रुवे । बहुधा स्तुतोऽपि गुणशा" सन्ति देवता एवास्यान्नमादयन्ति । स्यातिबाहुल्यादस्तुत एवेति अवे पणिः स्तोताहम् । स च ___ अभिशस्याय अयमुपहव्य उचित इत्याह - देवता तरन्तो वैरदेये । वीरा धनानां प्रेरयितारो दानशीलाः। वेति । यं यजमानं अनुतमाभशंसन्ति जनाः एतं देवताः तैर्दातव्यं धनं देयम्। तस्मिन् धने समः सर्वेभ्यो दातेपरिवन्ति वर्जयान्ति न तस्य हविराददत इत्यर्थः । अत | त्यर्थः । इदिति पुरणः। ऋसा. एतदनुष्ठानेन देवता एवास्यान्नमादयन्ति याजका एनं । (१)सं. २०३२।४; तैसं. ३।३।११।५; कासं. १३।१६; यजमान देवताहहविष्क कारयन्तीत्यथः। तासा. | मैसं. ४१२६, ४।१३।१०, असं. ७४८।१; सामना. तस्य पूतस्य स्वदितस्य मनुष्या अन्नम- १।५।३; आपगृ.६।१४।३; नि.११।३१; आपश्री.१।१०१७, दन्ति । ५।२०।६; शाश्री. १।१५।४, ८।६।१०; वैसू. ११६ आगृ. १।१४।३; शागृ. १।२२।१२; गोगृ. २७७, (१) ताबा. १८।१।९. (२) ताबा. १८।१।१०. हिगृ. २।१।३; ऋग्वि. १।३०।३. (३) ताबा. १८।१।११. (४) ताबा. १८११।१२. (२) ऋसं. ५।६१।८. . नाम । तासा. Page #50 -------------------------------------------------------------------------- ________________ १५९६ व्यवहारकाण्डम् 'वीरहा वा एष देवानां योऽग्निमुद्वासयते | . 'देवा वा असुरान् हत्वा वैरदेयादीषमान वा एतस्य ब्राह्मणा ऋतायवः पुराऽनमक्षन् णास्ते दिशोऽमोहयन्नन्न इदमन्योऽनु प्रजानापङ्क्तयो याज्यानुवाक्या भवन्ति पाङ्क्तो यज्ञः दिति। पाङ्क्तः पुरुषो देवानेव वीरं निरवदायाग्नि देवा वा असुरान् हत्वा वैरदेयादीषमाणास्त पुनरा धत्ते। ऋतून संवत्सरममोहयन् । देवानां मध्ये वीरोऽग्निः । तद्वधकारिणो यजमानस्या- देवा वा असुरान् हत्वा वैरदेयादीषमाणास्ते नमृतायवः सत्यमिच्छन्तो ब्राह्मणाः पुरा नैवाक्षन्नैव भुक्त- यज्ञं मध्यतः प्राविशन्नेतां वाव तहचं प्राविशन् वन्तः। 'अश भोजने' इत्यस्य रूपम् । 'अग्ने तमद्याश्वं विराजमेव यद्विराजा यजति देवतानामभीष्ट्या । न' इत्यादयश्चतस्र ऋचः पङ्क्तयः । तासु प्रधानहविषो आदित्या वा असुरान् हत्वा वैरदेयादीषमाद्वे स्विष्टकृतो द्वे । ताश्चाग्निकाण्डे - अग्निमधेत्यनुवाक णास्ते देवान् प्राविशन् द्विदेवत्यान्वाव तत्प्राइष्टकोपधानार्थत्वेनाम्नाताः । इह तु वाचनिकस्तद्विधिः। विशन्नेते हि देवाना सह भूयिष्ठाः । शाखान्तरे तु याज्याप्रस्तावे समाम्नाताः। पुरुषस्य हस्तद्वय नारकाय वीरहणम् । ... पादद्वयशिरोभिः पञ्चभिः पाक्तत्वम् । देवानेव देवानामेव (१) नारकाय वीरहणं नष्टाग्निं शूरं वा। शुम. मध्ये वीरमग्निं निरवदायोत्सर्जनलक्षणवधभयान्निष्कृष्य । (२) नरकस्वामिने वीरहणमग्न्युद्वासिनम् । 'वीरहा वा एष देवानां योऽनिमुद्वासयते' इति हि ब्राह्मणम् । वीरहा वा एष देवानां योऽग्निमुद्वासयते तैबासा. ३।४।१११ न वा एतस्य ब्राह्मणा ऋतायवः पुराऽन्नमक्ष- 'वैरहत्याय पिशुनम् । त्राग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालम (१) वैरहत्याय. पिशुनं परवृत्तसूचकम् । शुम, निमुद्वासयिष्यन् । (२) वैरहत्याय वीरहत्याभिमानिने, पिशुनं प्रभोः कर्ण वीरहा वा एष देवानां योऽग्निमुत्सादयते | परदोषसूचकम् । - तैब्रासा. ३।४।७।१ शतदायो वीरो यदेताश्शताक्षरा अक्षरपङ्क्तयो को अपने को , वीरमेवैतद्देवानामवदयतेऽन्यस्यै वै प्रमाया आधे- वधी स्वाहेति । अशनयापिपासे ह वा उग्रं योऽन्यस्यै पुनराधेयो न वै तामाधेयेन वचः । एनश्च वैरहत्यं च त्वेषं वचः । एत* स्पृणोति यस्यै पुनराधेयः पुनराधेयेन वाव ताँ ह वाव . तच्चतुर्धा विहितं पाप्मानं देवा स्पृणोति जरा वै देवहितमायुस्तावतीहि समा अपजन्निरे । जीवति तस्मादाहुः शतदायो वीर इति यदेताः (१) कासं. २३३८. (२) कासं. २८०२. शताक्षरा अक्षरपङ्क्तयो भवन्ति यावदेव वीर्य (३) कासं. २८१३. (४) कासं. २८।६. तदाप्नोति तत्स्पृणोत्यायुषा वा एष वीर्येण (५) शुमा. ३०१५; तैब्रा. ३।४।१।१. व्यध्यते योऽग्निमुत्सादयते शतायुर्वै पुरुषः (६) शुमा. ३०।१३; तैब्रा. ३।४।७।१. शतवीर्य आयुर्वीर्य हिरण्यं यावद्धिरण्यं शत- (७) तैब्रा. १।५।९।५; तैसं. १।२।११।२; कासं. २१८ मान” ददात्यायुरेव वीर्य पुनरालभते। मैसं. १।२१७, शुमा. ५।८; सासं. ११३५३; शब्रा. ३।४।४।२३,२४,२५. (तैत्तिरीयब्राह्मणं परित्यज्य अन्येषु ग्रन्थेषु (१) तैसं. १।५।२।१. (२) तैसं. २।२।५।५. केवलं 'उग्रं वचो अपावधीं त्वेषं क्चो अपावधीं' इति मन्त्र एक (३) कासं. ९४२; कसं. ८५, मैसं. १५. समुपलभ्यते.) Page #51 -------------------------------------------------------------------------- ________________ साहसम् . १५९७ क्षुत्पिपासे एवोग्रं वच उच्यते । क्षुधिताः स्मः पिपा- णोति याः शतं वैरं तद्देवानवदयतेऽथ या सिताः स्मो नास्माकमन्नपाने विद्येते, इत्येतद्वाक्यं घोरं दशदशप्राणाः प्राणा स्ताभिस्स्पृणोति यैकादश्याकृपालवः श्रोतुं न सहन्ते । तदेतद्ग्रत्वं यदेतद्गोवधादि- त्मानं तया या द्वादशी सैव दक्षिणा। रूपमुपपातकं, यच्च वीरहत्यादिरूपं महापातकं तदेतत्त्वेषं यो यजमानः सोममभिषुणोति एष देवानां मध्ये वच इत्यनेनाभिधीयते। त्वेषशब्देन दीप्तिवाचिना चित्त वीरहा वै वीरो वीर्यवान् यः सोमः तस्य हन्ता खलु, केशरूपा ज्वालोपचर्यते । उपपातकं महापातकं च निष्पन्न | तस्मादस्य वीरहन्ततालक्षणो दोषो जायत इत्यर्थः । तत्र मिति श्रुतवतश्चित्ते महान् क्लेशो भवति । क्षुत्पिपासे महा- | याः शतं शतसंख्याभावः तत्तेन शतेन वैरं वीरहननलक्षणं पातकोपपातके इत्येवं फलरूपेण तत्साधनरूपेण चावस्थितं पापं देवान् प्रत्यनवदयते निरस्यति । अथ शतादाधिकात् चतुर्विधं पाप्मानं देवा उपसद्धोमेन विनाशितवन्तः। दश या गावः ताभिः प्राणान् स्पृणोति प्रीणयति, 'दशतैनासा. संख्या हि प्राणा नव वै पुरुषे प्राणाः नाभिर्दशमी'ति हि अशनयापिपासे हवा उग्रं वचः । एनश्च ब्राह्मणं, अथ या एकादशी गौः तयात्मानं स्पृणोति, अथ वैरहत्यं च त्वेषं वचः । एतमेव तच्चतुर्धा या द्वादशी द्वादशसख्यापूरणी सैव यज्ञस्य दक्षिणा। तासा. विहितं पाप्मानं यजमानो अपहते। वीरहत्यां वा एते नन्ति । ये ब्राह्मणाइन्द्रश्च वै नमुचिश्चासुरः समदधातां न त्रिसुपर्ण पठन्ति । ते सोमं प्राप्नुवन्ति । नौ नक्तं न दिवा हनन्नाद्रेण न शुष्कणेति आसहस्रात्पङ्क्तिं पुनन्ति । नान्त। .. . तस्य व्युष्टायामनुदित आदित्येऽपां फेनन शिरो- वेदशास्त्रतदनुष्ठानपरो ब्राह्मणोऽभिषिक्तो राजा वा ऽच्छिनदेतद्वै न नक्तं न दिवा यत् व्युष्टा- वीरः । तैआसा.. यामनुदित आदित्य एतन्नाद्रं न शुष्कं यदपां ब्रह्महत्या-ब्रह्महत्या, तदपनोदश्च फेनस्तदेनं पापीयं वाचं वददन्ववर्तत वीरहन्न 'विश्वरूपो वै त्वाष्टः पुरोहितो देवानामाद्रुहो द्रुह इति तं नर्चा न साम्नाऽपहन्तु | सीत्स्वस्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्यामशनोत् । सन्त्सोमपान - सुरापानमन्नादन स प्रत्यक्षं इन्द्रश्च नमुचिर्नामासुरश्च पुरा समदधातां संधान- देवेभ्यो भागमवदत्परोक्षमसुरेभ्यः सर्वस्मै वै मकुर्वाता, नावावयोरन्यतरोऽपि नक्तं रात्रौ न हनत् न । त्यारन्यतराऽपि नक्त रात्रा न हनत् न प्रत्यक्षं भागं वदन्ति यस्मा एवं परोक्षं हन्तव्यः दिवा अहन्यपि मा हन्तु तथा आर्टेण च न हन्तु वदन्ति तस्य भाग उदितस्तस्मादिन्द्रोऽबिभेदीनापि शुष्केण च नीरसेन वज्रादिनेति । एतत् उक्तं दृङ्दै राष्ट्र वि पर्यावर्तयतीति तस्य वज्रमाभवति, इन्द्रः सर्वानसुरान् जित्वा सर्वेभ्योऽसुरेभ्योऽधिकं दाय शीर्षाण्यच्छिनद्यत्सोमपानमासीत्स कपिनमुच्याख्यमासुरं बलात् जग्राह । स चासुरः इन्द्रादधिक- अलोऽभवद्यत्सुरापान* स कलविको यदन्नाबल: सन् तमेव जग्राह, गृहीत्वा च त्वां विसजामि, यदि दन- स तित्तिरिः । त्वं मां अहोरात्रयोः आईण शुष्केण न हन्यादिति एव विश्वानि बहुविधानि रूपाणि यस्यासौ विश्वरूपः । मात्मकं संधायकं वाक्यामिन्द्रं प्रत्युक्तवानिति, तमिन्द्रः त्रिभिः शिरोभिः उपेतत्वाद्विश्वरूपत्वम् । यो विश्वरूपऋचा तथा साम्ना गानविशिष्टेन मन्त्रेण अपहन्तुं विना नामकः त्वष्टुः पुत्रः स देवानां पुरोहितो न तु शरीरसंबन्धी, शयितुं नाशक्नोत् । तासा. असुराणां तु भागिनेयः । स च सात्त्विकेन शिरसा सोमं वीरहा वा एष देवानां यः सोममभिषु- पिबति । राजसेन अन्नमत्ति । तामसेन सुरां पिबति । स (१) तैबा. १।५।९।६.. (२) ताबा. १२।६।८. च यज्ञमण्डपेषु गत्वा सर्वेषां श्रोत्रप्रत्यक्षं यथा भवति (३) ताबा. १६।१।१२. (१) तैआ. १०५०।१. (२) तैसं. २।५।१।१. Page #52 -------------------------------------------------------------------------- ________________ १५९८ व्यवहारकाण्डम् तथा देवेभ्यो हविर्भागो युक्त इति वदति । सर्वेषां परोक्षं इरिणे नाव स्यद्ब्रह्महत्यायै ह्येष वर्णः । यथा भवति तथा रहस्य ऋत्विग्भिः सहायं हविभागोऽ ततस्तस्य जनापवादस्य परिहाराय इन्द्रेणानाष्ठतं उपाय.. सुरेभ्यो युक्तोऽतस्तानेवोद्दिश्य प्रयच्छतेति स एवं वदति। विशेषं दर्शयति -- स पृथिवीमिति । उपासीददपेत्य तेवामूत्विजां तस्मिन्परोक्षवादे विश्वास उत्पन्नः। तस्य प्रार्थितवान् । खातात्पराभविष्यन्ती मन्ये, जनाः स्वेच्छया परोक्षवादस्य हृदयपूर्वकत्वात् । लोकेऽपि तवायं भाग तत्र तत्र भूमि खनान्त तदुपद्रवात्पराभूता पीडिता भविइति सर्वस्मै पुरुषाय प्रीतिमुत्पादयितुं तत्समीपे सर्वे ज्यामीति मनसा चिन्तयामि । खातप्रदेशः संपूरणमन्तरेण वदन्ति । हृदयपूर्वकत्वाभावान्न स उदितो भवति । परोक्षं पांसुप्रक्षेपणात्तृणाद्युत्पत्तेाऽपि रोहात्परितो भूयादिति वरः। यदर्थ तु भाग उच्यते तस्यैव भागो हृदयपूर्वकत्वादुदितो तदिदमस्यै वारेवृतमस्याः पृथिव्याः खातपूरणं वरेण .. भवति । एवं वृत्तान्तं श्रुत्वा तस्माद्विश्वरूपादिन्द्रोऽबि लब्धम् । पृथिव्याः स्वीकृतः तृतीयो ब्रह्महत्याया भागः भेत् । किमिति, ईदृक् स्वामिद्रोहं सर्वथा कृत्वा राष्ट्र स्वकृतमिरिणमभवत् । इतस्तत आनीय प्रक्षिप्तं न भव. विपर्यावर्तयतीति । अस्मत्तोऽपनीयासुरेभ्यः समर्पणं विप तीति स्वतःसिद्धमषरक्षेत्रमासीत् । यस्मादिरिणं ब्रह्म. र्यावृत्तिः । ततस्तस्य द्रोहिणः शिरस्सु छिन्नेषु तानि हल्यायाः स्वरूपं तस्मादाहितामिः श्रद्धादेवः तस्मिन्निरिणे शिरांसि पक्षित्रयरूपेणोत्पन्नानि । तैसा. कदाचिदपि न तिष्ठेत् । यद्वा, देवयजनत्वेन नाध्यवस्येत् । . तस्याञ्जलिना ब्रह्महत्यामुपागृह्णात्ता संवत्स- श्रद्धैव देवो यस्यासौ श्रद्धावानित्यर्थः । .. तैसा. रमबिभस्तं भूतान्यभ्यक्रोशन्ब्रह्महन्निति । स वनस्पतीनुपासीददस्यैः ब्रह्महत्यायै तृतीयं तस्येन्द्रस्य प्रत्यवायं जनापवादं च दर्शयति-तस्येति। प्रति गृहीतेति तेऽब्रुवन वरं वृणामहै, वृक्णातस्यासुरस्य वधेन निष्पन्ना या ब्रह्महत्या ताम- पराभविष्यन्तो मन्यामहे ततो मा परा भमेजलिना स्वी चकार । पापिनां शिक्षायां . . ईश्वरेण त्यात्रश्चनाद्वो भूयास उत्तिष्ठानित्यब्रवीत्तस्मादानियुक्तानां यमचित्रगुप्तादीनां पुरतोऽञ्जलिं कृत्वा निर्भयः सन् ब्रह्महत्या मया बुद्धिपूर्वकमेव कृतेत्येवमङ्गी चकारे । ब्रश्चनाद् वृक्षाणां भूयास उत्तिष्ठन्ति वारेत्यर्थः । प्रायश्चित्तमकृत्वा संवत्सरं निरन्तर ब्रह्महत्यामकी- वृत ह्येषां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णन्त्स कृत्यैव तस्थौ । आत्मतत्त्वज्ञानेन पापलेपाभावात् भीत्य- निर्यासोऽभवत्तस्मान्निर्यासस्य न आश्यं ब्रह्मभावस्तस्य युक्तः । अत एव कौषीतकिन' इन्द्रवाक्यमेत- हत्यायै ह्येष वर्णोऽथो खलु य · एव लोहितो दामनान्त- 'यन्मां हि विजानीयास्त्रिशीर्षाणं त्वाष्टमह- यो वा आवश्चनानिर्येषति तस्य न आश्यं महनमरुन्मुखान् यतीन्त्सालावृकेभ्यः प्रायच्छम्' इत्यादि। काममन्यस्य इति । ..... दुरित भावेऽपि सर्वप्राणिनस्तमिन्द्रं ब्रह्महन्नित्येवं संबोध्य । एकस्य , ब्रह्महल्याभागस्य : परिहारोपायमुक्त्वा अभितस्तस्य आक्रोशं कृतवन्तः । अपरस्य तं दर्शयति - स इति । वृषणात् ___स पृथिवीमुपासीददस्यै ब्रह्महत्याये तृतीयं छेदनात् । आवश्चनाच्छिन्नप्रदेशाद्भूयांसो. बहङ्कुरा प्रति गृहाणेति साऽब्रवीद्वरं वृणै खातात्परा- उत्तिष्ठन्त्विति वरः । वृक्षान्निर्गत्य घनीभूतो रसो भविष्यन्ती मन्ये ततो मा पर निर्यास :। ब्रह्महत्यायाः स्वरूपत्वान्निर्यासस्य स्वरूपं न पुरा ते संवत्सरादपि रोहादित्यब्रवीत्तस्मात्पुरा भोज्यं भवति । अपि च पक्षान्तरमस्ति, न सर्वोऽपि नियासो संवत्सरात् पृथिव्यै खातमपि रोहति वारेवृत निषिद्धः किन्तु यो लोहितवर्णो यश्च छिन्नवृक्षप्रदेशान्निर्गतह्यस्य तृतीयं ब्रह्महत्यायै प्रत्यगृहात्तत् स्वकृत- स्तदेवोभयं निषिद्धम् । अन्यस्य तु निर्यासस्य स्वरूपमाश्यं मिरिणमभवत्तस्मादाहिताग्निः श्रद्धादेवः स्वकृत इच्छायां सत्यां अशितुं योग्यम् । तैसा. (१) तैसं. २०५।१।१. (२) तैसं. २।५।१।१. (१) तैसं. २।५।१।१. भवामति निर्यास.नहार तता. Page #53 -------------------------------------------------------------------------- ________________ साहसम्म १५९९ ___ से स्त्रीष सादमुपासीददस्यै ब्रह्महत्यायै तस्यै श्यावदन , या नखानि निकृन्तते तस्यै तृतीयं प्रति गृहीतेति ता अब्रुवन् वरं कुनखी, या कृणत्ति तस्यै क्लीबो, या रज्जु वृणामहा ऋत्वियात्प्रजां विन्दामह काममा तस्या उद्वन्धुको, या पर्णेन पिबति विजनितोः सं भवामेति तस्मादृत्वियास्त्रियः | तस्या उन्मादको, या खर्वेण पिबति तस्यै प्रजां विन्दन्ने काममा विजनितोः सं भवन्ति खर्वः, तिस्रो रात्रीतं चरेदञ्जालेना वा वारेवृत ह्यासां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णन्त्सा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय । मलवद्वासा अभवत्तस्मान्मलवद्वाससा न सं प्रसङ्गाद्रजस्वलाव्रतानि विधत्ते-यामिति । अभिशस्तो वदेत न सह आसीत नास्या अन्नमद्यात् मिथ्यापवादयुक्तः। यामरण्ये, मलवद्वासस संभवन्तीत्यब्रह्महत्यायै ह्येषा वर्ण प्रतिमुच्य आस्तेऽथो नुवर्तते । पराचीमुच्चारणभीत्या लज्जया वा पराङ्मुखीखल्वाहरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमवमा सभायामवाङमुखो वक्तमशक्तो हीतमुख्यपगल्भ इ. -न प्रतिगृह्यं काममन्यदिति । त्युच्यते । मारुको मरणशीलः । दुश्चमा कुष्ठी । प्रलिखते त्रिषु ब्रह्महत्याभागेषु द्वयोः परिहारमुक्त्वा | भित्तौ चित्रादिकं करोति । खलतिः केशशन्यः। अपमारी तृतीयस्यावशिष्टस्य परिहारं दर्शयति --- स इति। दुर्मरणयुक्तः । काणः कुण्ठिताक्षः । श्यावदन्मालनदन्तः। स्त्रियः सम्यक् सीदन्ति विश्रम्भेणोपविशन्ति यस्यां | कृणत्ति तृणादि छिनत्ति । उद्वन्धुको रज्जु बद्ध्वा सभायामिति स्त्रीसभाविशेषः स्त्रीषंसादः । ऋत्वियादृतु- | मरणशीलः । खर्वेण वह्निपक्केन शरावादिना । खों संबंन्धाद्वीर्यात् प्रथमसभोगादेव गर्भे जातेऽपि काममुद्दिश्य वामनः । यस्मादक्ता दोषा वर्तन्ते तस्मात्तत्परिहाराय आ विजनितोरा प्रसवात्पुरुषेण संगच्छेमहि । गर्भोपद्रवः रजस्वलाव्रतं संभवादिवर्जनरूपं नियममाचरेत् । भोजनेऽप्रत्यवायश्च निषिद्धदिनकृतोऽस्माकं मा भूदिति बरः । ञ्जलिरदग्धशरावादिा साधनमस्तु । व्रताचरणमुत्पत्स्यअत एव याज्ञवल्क्यस्मृतिः-- 'यथाकामी भवेद्वापि मानायाः प्रजाया रक्षणार्थ भवति । अत्र मीमांसा । तृस्त्रीणां वरमनुस्मरन् । इति । यो ब्रह्महत्यायाः तृतीयो। तीयाध्यायस्य चतुर्थे पादे चिन्तितम् -- 'न संवदेत भागः सा मलवद्वासा रजस्वला योषिदभवत् । यस्मादियं मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवाब्रह्महत्याया रूपं शरीरे कञ्चुकवत् प्रतिमुच्य आस्ते दस्याप्रसक्तितः ॥' दर्शपूर्णमासप्रकरणे श्रूयते - तस्मात्तया सह संभाषणं न कुर्यात् । तया सहैकस्मिन् 'मलवद्वाससा न संवदेत' इति । अस्य निषेधस्य प्रकगृहे वासो न कर्तव्यः । तत्स्वामिकं तत्स्पष्टं वाऽन्नं नाभी- रणात् क्रत्वङ्गत्वमिति चेन्न । अप्रसक्तप्रतिषेधप्रसङ्गात् । यात् । अपि च अभिज्ञाः केचिदेवमाहुः- स्त्रियाः शृङ्गा- 'यस्य व्रत्येऽहन् पल्यनालम्भुका भवति । तामुपरुध्य रोपयोगित्वेनाभ्यञ्जनमेवान्नस्थानीयं , तदीयं तैलादिकमेव यजेत ।' इति रजस्वलाया निःसारणान्न ऋतौ संवादन गृह्णीयात् । तया वा स्वशरीराभ्यञ्जनं न कारयेत् । प्रसक्तिः । तस्मात्केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः । अन्यदन्नं सत्यामिच्छायां भोक्तव्यमिति। तैसा. तैसा. यां मलवद्वासस* संभवन्ति यस्ततो जायते | सर्वस्य वा एषा प्रायश्चित्तिः । सर्वस्य सोऽभिशस्तो, यामरण्ये तस्यै स्तेनो, यां भेषज सर्व वा एतेन पाप्मानं देवा अतपराची तस्यै हीतमुख्यपगल्भो, या स्नाति रन्नपि वा एतेन ब्रह्महत्यामतरन् सर्व पाप्मानं तस्या अप्सु मारुको, या अभ्यङ्क्ते तस्यै तरति. तरति ब्रह्महत्यां योऽश्वमेधेन यजते य दुश्चर्मा, या प्रलिखते तस्यै खलतिरपमारी, उ चैनमेवं वेद । या आङ्क्ते तस्यै काणो, या, दतो धावते येयमश्वमेधानुष्ठितिः सैषा सर्वस्य पाप्मन उपपातक(१) तसं. २।५।१।१. (२) तैसं. २।५।१।१. (१) तैसं. ५।३।१२।१,२. व्य. कां. २०१ Page #54 -------------------------------------------------------------------------- ________________ १६०० व्यवहारकाण्डम् रूपस्य महापातकरूपस्य च प्रायश्चित्तिर्भवति। किं च सर्वस्य | तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति व्याधिजातस्य तद्धेतुपापक्षयद्वारेणाश्वमेधानुष्ठानं भेषजम् । शरव्यां न सा मृषा । अनुहाय तपसा अत एवेदानीन्तना देवाः पूर्वस्मिन् मनुष्यजन्मनि एतेनाश्वमेधेन गोवधादिरूपमुपपातकं ब्रह्महत्यादिरूपं महापातकं | ये सहस्रमराजन्नासन् दशशता उत। च परिहृतवन्तः । तस्मादिदानीमपि योऽश्वमेधक्रतुना ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् । यजते सोऽयमुपपातकमहापातके तरति । योऽपि च पुरुष गौरव तान हन्यमाना वैतहव्या अवातिरत् । एनमश्वमेधं शास्त्रोक्तप्रकारेण जानाति । ज्ञानं च द्विविधं ये केसरप्राबन्धायाश्चरमाजामपेचिरन् । अर्थनिर्णय उपासनं च । तत्रार्थनिर्णयः पदवाक्यप्रमाण एकशतं ता जनता या भूमिळधूनुत । पालोचनया संपद्यते । उपासनाप्रकारस्तु सप्तमकाण्ड प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ।। स्यान्तिमानवाके ' यो वा अश्वस्य मेध्यस्य शिरो वेद ' इत्यास्मिन्नभिधास्यते । - देवपीयुश्चरति मर्येषु गरगीर्णो भवत्यस्थिभू तैसा. ' 'गर्भेणाविज्ञातेन ब्रह्महाऽवभृथमव यन्ति ॥ यान् । यो ब्राह्मणं देवबन्धुं हिनस्ति न स ब्रह्महत्यायै स्वाहा ।। पितृयाणमप्येति लोकम् ॥ नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे। अग्नि. नः पदवायः सोमो दायाद उच्यते । मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥ हन्ताभिशस्तेन्द्रस्तथा तद् वेधसो विदुः । अक्षदुग्धो राजन्यः पाप आत्मपराजितः । इपरिव दिग्धा नपते पदाकरिव गोपते । स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥ सा ब्राह्मणस्येषु?रा तया विध्यति पीयतः ॥ आविष्टिताघविषा पृदाकरिव चर्मणा । अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥ भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् । निर्वै क्षत्रं नयति हन्ति व!ग्निरिवारब्धो ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मण जनाः । वि दुनोति सर्वम् । यो ब्राह्मणं भन्यते अन्न- पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥ मेव स विषस्य पिबति तैमातस्य ॥ ये ब्राह्मणं प्रत्यष्ठीवन ये वास्मिन्छल्कमीपिरे । ___ य एनं हन्ति मृदं मन्यमानो देवपीयु- अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥ धनकामो न चित्तात् । सं तस्येन्द्रो हृदये ब्रह्मगवी पच्यमाना यावत् साभि विजङ्गहे । ऽग्निभिन्ध उभे एनं द्विष्टो नभसी चरन्तम् ॥ | तेजो राष्ट्रस्य निहन्ति न वीरो जायते वृषा। न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव । करमस्या आशसनं तृष्ट पिशितमस्यते । सोमो ह्यस्य दायाद इन्द्रो अस्याभिशास्तपाः ।। | क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥ शतापाष्ठां नि गिरति तां न शक्नोति निःखिदन् । उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति । अन्नं यो ब्रह्मणां मल्वः स्वाद्मीति मन्यते ।। परा तत् सिच्यते राष्ट्र ब्राह्मणो यत्र जीयते ॥ जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः । व्यास्या दन्तास्तपसाभिदिग्धाः । तेभिब्रह्मा विध्यति देव द्विजिह्वा भूत्वा सा राष्ट्रमव धनुते ब्रह्मज्यस्य । पीयून हृद्धलैर्धनुभिर्देवजूतैः ॥ तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् । (१) तसं. ६।५।१०।३. ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्र हन्ति दुच्छुना ॥ (२) शुमा. ३९/१३, तैसं. १।४।३५/१; शब्रा. १३॥३॥ तं वृक्षा अप सेंधन्ति छायां नो मोपगा इति। ५.३; तैआ. ३।२०११; माश्री. ९।२।५. (३) असं. ५।१८,१९. ... | यो ब्राह्मणस्य . सद्धनमभि नारद मन्यते ॥ Page #55 -------------------------------------------------------------------------- ________________ साहसम् विषमेतद्देवकृतं राजा वरुणोऽब्रवीत् । ब्राह्मणस्य गां जग्ध्वा राष्ट्रे जागार कश्चन ॥ नवैव ता नवतयो या भूभिर्व्यधूनुत । प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥ यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् । तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥ अश्रूणि कृपमाणस्य यानि जीतस्य वावृतुः । तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥ येन मृतं स्नपयन्ती श्मश्रूणि येनोन्दते । ब्रह्महत्यां वा एते नन्ति । तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥ स्त्रिसुपर्ण पठन्तिं । ते सोमं आसहस्रात्पङ्क्ति पुनन्ति । न वर्ष मैत्रावरुणं ब्रह्मज्यमभि वर्षति । नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥ अपहृतं ब्रह्मज्यस्य । ब्रह्मज्यस्य ब्राह्मणानां मन्त्राणां वा क्षपयितुर्दुरात्मनो राक्षसस्यापतमपघातं विनाशं कृतवन्त इति शेषः । तैवासा प्रजापतेरक्ष्यश्वयत् । तत्परापतत्ततोऽश्वः समभवद्यश्वयत्तदश्वस्याश्वत्वं तद्देवा अश्वमेधेनैवं प्रत्यदधुप ह वै प्रजापति सर्वं करोति योऽश्वमेधेन यजते सर्व एव भवति सर्वस्य वा एपा प्रायश्चित्तिः सर्वस्य भेषज सर्वं वा एतेन पाप्मानं देवा अतरन्नपि वा ब्रह्महत्यामतरंस्तरति सर्व पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते । एतेन ब्रह्महत्यायै स्वाहेति द्वितीयामाहुति जुहोति । अमृत्युर्ह वा अन्यो ब्रह्महत्याये मृत्युरेष ह वै साक्षान्मृत्युर्यद्ब्रह्महत्या साक्षादेव मृत्युमपजयति । एता ह वै मुण्डिभ औदन्यः । ब्रह्महत्यायै प्रायश्चित्तं विदां चकार यद्ब्रह्महत्याया आहुति जुहोति मृत्युमेवाहुल्या तर्पयित्वा परिपाणं कृत्वा ब्रह्मन्ने भेषजं करोति तस्माद्यस्यैषाश्वमेध आहुतियतेऽपि योऽस्यापरीषु प्रजायां ब्राह्मण हन्ति तस्मै भेषजं करोति । (१) तैब्रा. ३७/९/२. (२) शबा. १३।३।१।१. (३) शा. १३/३१५३, ४.४ -१६०१ ऐलेन हेन्द्रोतो दैवापः शौनकः । जनमेजयं पारिक्षितं याजयां चकार तेनेष्ट्वा सर्वा पापकृत्या सर्वां ब्रह्महत्यामपजघान सर्वा ह वै पापकृत्या सर्वा ब्रह्महत्यामपहन्ति योऽश्वमेधेनं यजते । ँ श्रेष्ठो ह वेदस्तपसोऽधिजातो ब्रह्मज्यानां क्षितये संबभूव ऋज्यद् भूतं यदसृज्यतेदं निवेशनमनृणं दूरमस्येति । ये ब्राह्मणाप्राप्नुवन्ति । ये ब्राह्मणास्त्रिसुपर्णे पठन्ति त्रिसुपर्णमन्त्रं सर्वदा जपन्ति, एते पुरुषा ब्रह्महत्यां विनाशयन्ति । ततस्ते निष्पापाः सन्तः सोमयागं प्राप्नुवन्ति । ते यस्यां ब्राह्मणपङ्क्तौ भोजनार्थमुपविशन्ति तां पङ्क्तिं सहस्रब्राह्मणपर्यन्तां पुनन्ति शुद्धां कुर्वन्ति । तैआसा. भ्रूणहत्या, अन्ये च महादोषाः "येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च । वि ते मुच्यन्तां विमुचो हि सन्ति भ्रूणन्नि पूषन् दुरितानि मृक्ष्व ॥ येभिः यैः पापरूपैः पाशैः, परिवित्तः ज्येष्ठे अकृतदारपरिग्रहे पूर्व गृहीतदार: पुरुषः, अङ्गेअङ्गे अवयवेऽवयवे, विबद्धः विविधं बद्ध:, आर्पितः आर्तिं प्रापितः, [उत्थितः ] उत्क्रान्तावस्थितिश्च भवति, ते तथाविधाः पाशा वि मुच्यन्तां विसृज्यन्ताम् । हि यस्माद् विमुचः विमोक्त्तारो देवाः सन्ति विद्यन्ते । तस्माद् विमुच्यन्तां इति संबन्धः । हे पूषन् पोषक देव, भ्रूणनि भ्रूणहनि । भ्रूणशब्दो गर्भ - वचनः । 'गर्भो भ्रूण इमौ समौ' इत्यभिधानात् । यद्वा 'कल्पप्रवचनाध्यायी भ्रूण:' इति बोधायनस्मरणात् कल्पप्रवचनसहितसाङ्गवेदाध्यायी भ्रूणः । तं हतवान् भ्रूणहा । तस्मिन् भ्रूणनि दुरितानि परिवेदनोद्भवानि पापानि मृश्य मार्जय । भ्रूणहा पूर्वमेव पापी तत्रैव पापायतने इदमपि पापं निवेशयेत्यर्थः । असा. . (१) शा. १३/५/४/१ (३) तैआ. १०।४८।१. (२) गोवा. १1१1९. (४) असं. ६।११२।३. Page #56 -------------------------------------------------------------------------- ________________ २६०२ व्यवहारकाण्डम् - 'मरीची—मान् प्र विशानु पाप्मन्नुदारान् परिपाणं कृत्वा। भ्रूणघ्ने भेषजं करोति । गच्छोत वा नीहारान् । नदीनां फेना अनु एता ह वै मुण्डिभ औदन्यवः । भ्रूणहत्यायै तान् वि नश्य भ्रणनि पूषन् दुरितानि | प्रायश्चित्त विदांचकार । यो हास्यापि प्रजायां मृक्ष्व ।। ब्राह्मण हन्ति । सर्वस्मै तस्मै भेषजं करोति । हे पाप्मन् परिवेदनजनितपाप मरीचीः अग्निसूर्यादि त्रिवेदिब्राह्मणः कल्पसहितः स्वशाखाध्यायी वा गों प्रभाविशेषान् अनु प्रविश । परिवित्तं विसृज्य प्रगच्छेत्य- | वा भ्रणः। तस्य हत्याभमानिन्यै स्वाहुतमिदमस्तु । अथः। अथवा धूमान् अग्नेरुत्पन्नान् अनु प्र विश । यद्वा नया आहुत्या दोषं विनाशयति । तत्र भ्रूणहत्याविषये चो-. उदारान् ऊर्व गतान् मेघात्मना परिणतांस्तान् गच्छ प्र- द्यवादिन एवमाद्याहुः । यद्यस्मात्कारणाद्या भ्रूणहत्या सेविश। उत वा अपि वा तजन्यान् नीहारान् अवश्यायान् यमपाच्या पुरुषस्यापात्रीकरणमर्हति। कर्मानुष्ठानादिषु पागच्छ । तथा च तैत्तिरीये सृष्टिं प्रक्रम्य आम्नायते- त्रं योग्यं सन्तं पुरुषमयोग्यं करोति । अथैवं सति कस्मातरमात् तेपानाद् धूमोऽजायत । तद् भूयोऽतप्यत । तस्मा- कारणादस्मिन्यज्ञमध्येऽपि तस्या भ्रणहत्याया आहुति: त्तेपानान्मरीचयोऽजायन्त। तस्मात् तेपानाद् उदारा अ- क्रियते । न त्वियं कर्त युक्ता , किं त्वधिकारसिद्धये कजायन्त । तद् भूयोऽतप्यत । तद् अभ्रमिव समहन्यत' ष्माण्डादिहोमवत् कर्मादावेव आहुतिः कर्तव्यति चोद्यम्। इति (तैबा.२।२।९।२)। हे पाप्मन् नदीनां सरित: अत्र शास्त्रार्थरहस्याभिज्ञा एवमाहुः- भ्रूणहत्याया इतरो तान् प्रसिद्धान् फेनान् फेनिलान् प्रवाहान् अनु वि यः पापविशेष एतामपेश्य स सवाऽपि अमृत्युरेव विश्व अनुप्रविश्य विविधं गच्छ। असा. | पापान्तरेणेदशबाधाभावात्। तस्मादतिबाधकत्वाद् भ्रणजदालमग्निष्ठं मिनोति । भ्रणहत्याया | हत्यैव मृत्युरिति तेषां वचनम् । एवं सति अवश्थाअपहत्यै। पौतुद्रवावभितो भवतः । पुण्यस्य हुतिव्यतिरेकेण तस्य प्रतीकारो नास्ति । तस्मात गन्धस्यावरुद्ध्यै । भ्रणहत्यामेवास्मादपहत्य । कर्ममध्येऽपि अवभृथे यद्येतामाहुतिं जुहुयात्तदानीं अपुण्येन गन्धेनोभयतः परिगृह्णाति । नया आहुत्या मृत्युदेवतामेव तृतां कृत्वा यजमानं च परियोऽयं श्लेष्मातकवृक्षजन्यो यपस्तमेनमनिष्ठं मिनोत्य- पाणं सर्वतः पात्रं कृत्वा भ्रणन्ने भ्रूणहत्यारूपाय पाप्मने ग्निसमीपे यथा स्थितो भवति तथा प्रक्षिपेत् । तत्प्रक्षेपण भेषजं शमनं करोति । उदकमात्मन इच्छतीत्युदन्युजलभ्रणहत्या गर्भादिवधदोषो विनाशितो भवति । देव मात्राहारः कश्चित्तपस्वी मुनिस्तस्य पुत्र औदन्यवः । दारुवृक्षस्य गन्धः सुरभिः। अतस्ताभ्यां यूपाभ्यां पुण्य तस्य च मुण्डिभ इति नामधेयम् । स चाश्वमेधावभथगन्धप्राप्तिः। अमिष्ठयपप्रक्षेपणास्माद्यजमानाद् भणहत्यादि मन्तरेण केवलामप्येतामाहुतिं भ्रणहत्यायाः प्रायश्चित्तं दोषमपहत्य देवदारुयपद्वयेन यजमानस्योभयतः सुराभि मन्यते । तिष्ठतु मुण्डिभो वयं त्वेवं मन्यामहे । अस्यागन्धपरिग्रहो भवति । तेब्रासा. श्वमेधयाजिनः प्रजायां पुत्रभत्यादिरूपायामपि यः कश्चिद् भ्रूणहत्यायै स्वाहेत्यवभृथ आहुतिं जुहोति । ब्राह्मणं हन्ति तस्मै सर्वस्मै ब्रह्मवधदोषायेमामाहुति भेषजं भ्रूणहत्यामेवावयजते । तदाहुः । यभ्रूणहत्याऽ करोति । किमु वक्तव्यमवभथेऽनुष्ठीयमानेऽश्वमेधयाजिनो पात्र्याऽथ । कस्माद्यज्ञेऽपि क्रियत इति । अमृ भ्रूणहत्यां नाशयतीति । तैबासा. त्युर्वा अन्यो भ्रूणहत्याया इत्याहुः । भ्रूणहत्या तद्वा अस्यैतत् । अतिच्छन्दोऽपहतपाप्मावाव मत्यरिति । यदभ्रणहत्या स्वागत भय रूपमशोकान्तरमत्र पितापिता भवति आहुति जुहोति । मृत्युमेव आहुत्या तर्पयित्वा मातामाता लोका अलोका दवा मातामाता लोका अलोका देवा अदेवा वेदा (१) असं. ६।११३।२. (२) तैया. ३।८।२०।१. अवेदा यज्ञा अयज्ञा अत्र स्तेनोऽस्तेनो भवति (३) तैब्रा. ३।९।१५।२-३. | (१) शबा. १४।७।१।२२; बृउ. ४।३।२२. Page #57 -------------------------------------------------------------------------- ________________ साहसम् . :१६०३ भ्रूणहाभ्रूणहा पौल्कसोऽपौल्कसचाण्डालोऽचा- ब्राह्मणगर्भस्य राजगर्भस्य वा वधो भ्रूणहत्या । ण्डालः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतः तैआसा. पुण्येनान्वागतः पापेन तीर्णो हि तदा सर्वा- प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं च्छोकान् हृदयस्य भवति । धामोपजगाम युद्धेन च पौरुषेण च तं हेन्द्र यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मोक्ष्यध्व उवाच प्रतर्दन वरं वृणीष्वेति स होवाच इति । त एतैरजुहवुस्तेऽ रेपसोऽभवन् । प्रतर्दनस्त्वमेव वृणीष्व यं त्वं मनुष्याय हित वेदत्रयविद्राह्मणो भ्रूणः तदीयहत्याया अर्वाचीनं तमं मन्यस इति तं हेन्द्र उवाच न वै यत्पापं तस्मात्सर्वस्मान्मुक्ता भविष्यथेति । अरेपसः पाप- वरोऽवरस्मै वृणीते त्वमेव वृणीष्वेत्यवरो वै रहिताः। . तैआसा. किल म इति होवाच प्रतर्दनोऽथो खल्विन्द्रः कुश्माण्डै हयाद्योऽपून इव मन्येत । यथा सत्यादेव नेयाय सत्यं हीन्द्रस्तं हेन्द्र उवाच स्तेनो यथा भ्रणहैवमेष' भवति योऽयोनौ रेतः मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं सिश्चति । यदवांचीनमेनो भ्रूणहत्यायास्तस्मात मन्ये यन्मां विजानीयात्रिशीर्षाणं त्वाष्टमहमुच्यते । नमरुन्मुखान् यतीन सालावृकेभ्यः प्रायच्छं ___यः पुमान् संदिग्धेन पापेन स्वस्य पूतत्वं नास्तीति बह्वीः संधा अतिक्रम्य दिवि प्रल्हादीनतृणमनसि शङ्कते स पुमान् कूश्माष्मा )ण्डहोमेन पूतो महमन्तरिक्षे पौलोमान्पृथिव्यां कालखञ्जांस्तस्य मे तत्र न लोम च नामीयते स यो भवति । अयोनौ प्रतिषिद्धयोनौ यो रेतः सिञ्चति , मां एष सुवर्णस्तयकारिणा भ्रूणहत्याकारिणा च समो भवति, वेद न ह वै तस्य केन च कर्मणा लोको मीयते न स्तेयेन न भ्रणहत्यया न मातृवधेन सोऽपि कूष्माण्डेर्जुहुयात् । भ्रूणहत्यासमस्यापि मुख्य न पितृवधेन नास्य पापं च न भ्रणहत्याया अर्वाचीनत्वात्तेन होमेन निवृत्तियुज्यते । चकृषो तैआसा. | मुखान्नीलं वेतीति। . अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा निरुक्तम् गुरुतल्पगः । सप्तमर्यादाव्याख्यानम् वरुणोऽपामघमर्षणस्तस्मात्पापात्प्रमुच्यते ॥ सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यं अकार्य शास्त्रप्रतिषिद्धं कलञ्जभक्षणादिकं तत्कत शील हुरो गात् । सप्त एव मर्यादाः कवयश्चक्रुः । यस्यासावकार्यकारी,प्रतिषिद्धस्त्रीगमनवानवकीर्णी । ब्राह्मण तासामेकामपि अभिगच्छन् अंहस्वान् भवति । सुवर्णहर्ता स्तेनः । वेदवेदाङ्गविहाह्मणो गर्भो वा भ्रणस्तं | स्तेयं तल्पारोहणं ब्रह्महत्यां भ्रणहत्यां सुरापानं हन्तीति भ्रूणहा । गुरुदारगामी तु गुरुतल्पगः । एता- दुष्कृतस्य कर्मणः पुनः पुनः सेवां पातकेदशपापकारिणमपि मामघमर्षण: पापविनाशकोऽपां स्वामी ऽनृतोद्यमिति । वरुणस्तस्मात्सर्वस्मात्यापात्प्रमुच्यते मोचयति । तैआसा. सप्त मर्यादाः सप्त स्थितीः कवयः मेधाविनः हिरण्य "भ्रूणहत्यां वा एते घ्नन्ति । ये ब्राह्मणा- गर्भमनुप्रभृतयः ततक्षुः कृतवन्तः । नित्या एव हि ताः, त्रिसुपर्ण पठन्ति । ते सोमं प्राप्नुवन्ति । आ तैस्तु तत्प्रख्यायिकानुस्मरणार्थ ग्रन्थसंदर्भोऽभिव्यञ्जित:, सहस्रात्पति पुनन्ति । एतदेव करणमित्युपचर्यते । तासामेकामिदभ्यंहुरो (१) तैआ. २।७।१. (२) तआ. २८1१. गात् । इत् इत्यनर्थकः, अप्यर्थे वा । तासां (३) तैआ. १०।१।१५, मउ. ५।११. मर्यादानां एकां आभिगच्छन् आभिक्रामन् अंहस्वान् (४) तैआ. १०.४९. (१) शाआ.५।१; कौउ. ३१. (२)नि. ६।२७. Page #58 -------------------------------------------------------------------------- ________________ १६०४ व्यवहारकाण्डम् भवति। गात् इत्येतत् अभे: समीपमाकृष्य एकामप्य- भक्तोषधाच्छादनाद्यदाने शंक्तो सत्यां तद्धनने यावान् भिगच्छन् इति । कतमाः पुनस्ताः मर्यादाः ? इति । दोषस्तावान् एवास्यापि भवति । ननु चाहारार्थ यः प्र. तेयं, तल्पारोहणं इत्येवमाद्याः। दुभा. मापयति तद्विच्छेदेऽपि दोषः प्राप्नोतीति । उच्यते, अतु ल्यत्वादाहारप्राणविच्छेदयोः । आहारविच्छेदे मूलादि. - * गौतमः . भिरपि क्षुन्निवृत्तिः शक्या कर्तु, प्राणावच्छेदे तु न - कश्चिदस्ति प्रतीकार इति । निमित्तविशेषे साहसानुशा *मभा. साहसिका महान्तोऽपि नानुसरणीयाः प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत +। (१) प्राणग्रहणेन पुत्रदारहिरण्यादेरपि ग्रहणं, 'प्राणा | दृष्टो धर्मव्यतिक्रमः । साहसं च महताम् । ह्येते बहिश्चराः' इति दर्शनात् । अपिशब्दाद्वैश्यशूद्रा- - (१) इदानी पूर्वपक्षीकरोति वेदविदां शीलं धर्ममूलं वपि । क्षत्रियस्यासिद्धत्वात् रक्षणादौ प्रवृत्तेः । यद्वा न भवति यतः - दृष्ट इति । धर्ममूलत्वं न प्राप्नोक्षत्रियस्यापि । तीति शेषः । यथा प्रजापतिः स्वां दुहितरमभ्यध्यायत् , (२) प्राणसंशये सति ब्राह्मणोऽपि रक्षार्थ शस्त्र यथेन्द्रस्याहल्यागमनादि , यथा व्यासभीष्मादीनामनाथमाददीत । 'तदलाभे क्षत्रवृत्तिरि' ति शस्त्रग्रहणे सिद्धे पुन मावस्थानम् । किञ्च - साहसमिति । अत्रापि धर्मरुपादानं ब्राह्मणवृत्तेः सतोऽप्यनिषेधार्थम् । आपिशब्दात् किं मूलत्वं न प्राप्नोतीति शेषः, चशब्दोपादानात् । सहश्शपुनर्वैश्यशूद्रौ। . गोमि. ब्देन बलमुच्यते । यथा च नारदः- 'सहो बलमिहोच्यते' इति । तेन शास्त्रं लोकसंव्यवहारं चानवेक्ष्य यत् क्रियते (३) ब्राह्मणग्रहणं वैश्यस्यापि प्रदर्शनार्थम् । स्मृच.३१३ तत् साहसम् । महतां लोकविख्यातानामित्यर्थः । यथा रामस्य ताटकादिस्त्रीवधः, जामदग्न्यस्य मातुः शिरश्छेदः, देबलहिंसायां चाविमोचने शक्तश्चेत् । वसिष्ठस्य जलप्रवेश इत्यादि । तेन अयुक्तं शीलस्य यत्र दर्बलस्य हिंसा विनाशो भवति तत्र तद्विमोचने धर्ममूलत्वमिति.। कथं पुनर्धर्मव्यतिक्रमसाहसयोः भेदः ? विमोक्षणे शक्तश्चेत् तदविमोचने यावान् हन्तुदोषस्ता विषयाभिलाषेण यदयुक्तमाचर्यते स धर्मव्यतिक्रमः, वानस्यापि भवति । चंशब्दात् क्षुद्व्याध्यादिपीडितस्यापि क्रोधाद्यभिभवेन यत् क्रियते तत् साहसम् । मभा. निबन्धकृद्भिः गौतम - आपस्तम्ब - बौधायन - वसिष्ठ - वचनानि (२) यदि शीलं प्रमाणं, अतिप्रसङ्गः स्यात् । कथं ? अन्यप्रकरणगतानि साहसप्रकरणे समुध्दृतानि। तानि न साक्षात्सा कतकभरद्वाजौ व्यत्यस्य भार्ये जग्मतुः । वसिष्ठः चण्डालीहसानुगतानि । यानि तु सूत्राणि स्तेयवाग्दण्डपारुष्यस्त्रीसंग्रहण मक्षमालाम् । प्रजापतिः स्वां दुहितरम् । रामेण पितृविषयाणि साहसप्रतिपादकानि तानि तत्तत्पदेषु द्रष्टव्यानि । वचनादविचारेण मातुः शिरश्छिन्नमित्यादिसाहसमपि + इदं वचनं आपत्तिप्रकरणगतमाततायिप्रतीकाराभ्यनुज्ञानार्थ प्रमाणं स्यान्नेत्याह- दृष्ट इति । महतामेतादृशं साहस. अत्रोद्धृतं निबन्धकृद्भिः । मपि धर्मव्यतिक्रम एव दृष्टो, न तु धर्मः । रागद्वेपनिबन्धनत्वात् । गौमि. x गौतमधर्मसूत्रे इदं वाक्यं प्रायश्चित्तप्रकरणे पठितम् । मेधा. व्याख्यानं आत्मनश्च परित्राणे' इति मनुवचने द्रष्टव्यम् । ने तु दृष्टार्थेऽवरदौर्बल्यात् । । (१) गौध. ७।२५; मभा. ; गौमि. ७।२५; स्मृच. (१) अनोत्तरमाह—न विति । तुशब्दः पक्षनिवृ३१३, रत्न. १२७; विता. ७५६; समु. १४७. . * गौमि. मभावत् । (२) गौध. २१।१९; मेधा. ८।३४८ चा (च); मभा. (१) गोध. ११३-४; मभा.; गौमि. १।३. गौमि. २१।१९; स्मृच. ३१३ (चा०); रत्न. १२७ मेधावत् । (२) गौध. ११५मभा.; गौमि. १।४. 'अवरदौर्बल्यात्' विता. ७५६, मेधावत् ; समु. १४७ स्मृचवत् ..... एतावदेव. Page #59 -------------------------------------------------------------------------- ________________ - साहसम् १६०५ त्यर्थः । दृष्टार्थों दृष्टप्रयोजनः तस्मिन् दृष्टप्रयोजने शीलं आपस्तम्ब: धर्ममूलं न भवति। तथा च वसिष्ठ:-'अगृह्यमाणकारणो ब्राह्मणस्य शस्त्रग्रहणनिषेधप्रतिप्रसवौ । निमित्तविशेष धर्मः' इति । नैतद्विवचनं, दृष्टार्थे धर्मव्यतिक्नमसाहसे | साहसानुज्ञा । इति । तस्मिन् गृह्यमाणे 'ईदूदेत्' इत्यादिना प्रगृह्यसंज्ञायां | परीक्षार्थोऽपि ब्राह्मण आयुध नाऽऽददीत के। सत्यां . 'दष्टार्थे अवरदौर्बल्यात्' इति पाठः प्राप्नोति । गुणदोषज्ञानं परीक्षा । तया अर्थः प्रयोजनं यस्य अवरदौर्बल्यात् , न वरः अवरो निकृष्टः द्वेषाद्याभभूतः सः । एवंभूतोऽपि ब्राह्मण आयुधं न गृह्णीयात् किं पुनअपरमार्थज्ञान इत्यर्थः, तस्य दौर्बल्यात् धर्माधर्म हिसार्थ इत्यपिशब्दार्थः । परिज्ञानाशक्तरित्यर्थः । एतच्चानेन ज्ञापितं भवति यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्यु महतामपि तद्विदां कदाचिदभिभवोऽस्तीति, शरीर स्पृशति न तस्मिन् दोष इति पुराणे । वतः प्रियाप्रिययोरवश्यंभावित्वात् । तस्माद्यावदेतेषां ___ अस्य (पूर्वसूत्रस्य) प्रतिप्रसवः– यो हिंसार्थमिति । रागादिदोषेणाभिभवः, तावत्तेषां आचारोऽपि न ग्राह्यः। यस्तु हिंसाथ मारणार्थमभिक्रान्तमभिपतितं हन्ति न तथा च वसिष्ठः - 'शिष्टः पुनरकामात्मा' इति । तस्मिन् दोषो विद्यत इति पुराणे श्रुतम् । दोषाभावे अथवा--अवरशब्देनेदानीन्तना: कलियुगपुरुषा उच्यन्ते, हेतुः-यस्मान्मन्युरेव मन्युं स्पशति न पुनः पुरुषः पुरुतेषां दौर्बल्यात् असामर्थ्यात् । मभा. षम् । . उ. (२) न च तेषामेवंविधं दृष्टमित्येतावताऽस्मदादी साहसिका महान्तोऽपि नानुसरणीयाः नामपि प्रसङ्गः । कुतः - अवरैति । अवरेषामस्मदा दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् । दीनां दर्बलत्वात् । तथा च श्रयते- 'तेषां तेजोवि यदि पूर्ववत्यादिषु मैथुने दोषः, कथं तर्हि उतथ्यशेषेण प्रत्यवायो न विद्यते । तदन्वीक्ष्य प्रयुञ्जानः भारद्वाजौ व्यत्यस्य भार्ये जग्मतुः, वसिष्ठश्चण्डालीमक्षसीदत्यवरको जनः ॥ इति । गौमि. मालां, प्रजापतिश्च स्वां दुहितरम् । तत्राह- दृष्ट इति । स्वधर्मातिक्रमसाहसदण्डः सत्यं, दृष्टोऽयमाचारः पूर्वेषाम् । स तु धर्मव्यतिक्रमः, न 'शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं चेल• पिण्डादूर्वा स्वहरणम् । धर्मः, गृह्यमाणकारणत्वात् । न चैतावदेव, साहस च (१) नित्यं शिष्टाकरणे नित्यं विहितस्याननुष्ठाने, पूर्वेषां दृष्टम् । यथा जामदग्न्येन रामेण पितृवचनादविचारेण मातुः शिरश्छिन्नम् । उ. न सकृत्, प्रतिषिद्धस्याभक्ष्यभक्षणादेरासेवने, न प्रमादात्, चेलपिण्डाद्भक्ताच्छादनमात्राद्यदन्यत्तस्याप तेषां तेजोविशेषेण प्रत्यवायो न विद्यते । हार: कर्तव्यः । भक्ताच्छादनं तु यावदन्यस्य 'किमिदानीं तषामपि दोषः ? नेत्याह–तेषामिति । द्रव्यस्यागमनकालस्तावदस्य मोक्तव्यम् । ततोऽपि .. मेधा., स्मृच. व्याख्यानं 'शस्त्रं द्विजातिभिर्लाह्य' इति यद्यतिक्रामति पनरस्य स्वमपहर्तव्यमेवेति । एवंकृते | मनुवचने द्रष्टव्यम् । दण्डभयात् स्वकर्मण्येव प्रवर्तत इति । चकारात्प्रायश्चित्तं (१) आध. १।२९।६; हिध. १।२७, मेधा. ८।३४८ च कारयितव्यम् । .मभा. | (न ब्राह्मणः परीक्षार्थमपि शस्त्रमाददीत); मिता. २।२८६ (२) शिष्टं विहितम् । नित्यं शिष्टस्याकरणे नित्य (=) (ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत); स्मृच. ३१३, च प्रतिषिद्धसेवायां, चैलपिण्डाज़ चैलमाच्छादनं पिण्डो पमा. ४६६ (-) भितावत् ; रत्न. १२७ थोंऽपि (र्थमपि); दवि.८ (ब्राह्मणः परीक्षार्थमपि न शस्त्रमुपाददीत ) बौधायनः; ग्रासस्ताभ्यामूर्व यावता तयोनिवृत्तिस्ततोऽधिकं यत्स्वं व्यप्र. ४०० (=) मितावत् ; व्यउ. १३३ रत्नवत् ; विता. तस्य हरणं कार्यम् । आच्छादनासनार्थ यत्किञ्चित्परिहाण्या ७५६ रत्नवत् ; समु. १४७... चशिष्टमस्य स्वं हर्तव्यामित्येवमतो निवृत्तेः। गोमि. ..(२) आध. १२९/७; हिध. १२७.. ..(१) गौध. १२।२४ मभा. गौमि. १२।२४. । (३) आध. २।१३।७... (४) आध. २।१३। । Page #60 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् तादृशं हि तेषां तेजः यदेवंविधैरपि पाप्मभिर्न प्रत्यव- 'तेषामेव तुल्यापकृष्टवधे यथाबलमनुरूपान् यन्ति । 'तद्यथेषीकातूलममौ प्रोतं प्रदूयेतैवं हाऽस्य सर्वे दण्डान्' प्रकल्पयेत् । पाप्मानः प्रदूयन्ते' इति श्रुतेः (छाउ. ५।२४)। उ. क्षत्रियवधे गोसहस्रमृषभैकाधिकं राज्ञ उत्सृजेद्वैरतदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः । निर्यातनार्थम् । न चैतावताऽवाचीनानामपि तथा प्रसङ्ग इत्याह | __ शतं वैश्ये दश शूद्र ऋषभश्चात्राधिकः । -तदन्वीक्ष्यति । तदिति 'नपुंसकमनपुंसकेन' इत्येकशेष शूद्रवधेन स्त्रीवधो गोवधश्च व्याख्यातोऽन्यत्राएकवद्भावश्च । तं व्यतिक्रमं तच्च साहसमन्वीक्ष्य दृष्ट्वाऽऽत्रेय्या वधात । स्वयमपि तथा प्रयञ्जानोऽवर इदानीन्तनः सीदति प्रत्य- धेन्वनडहोश्च वधे धेन्वनइहोरन्ते चान्द्रायणं चरेत् । वैति । न ह्यग्निः सर्वे दहतीत्यस्माकमपि तथा शक्ति- आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः । रिति । उ. हसभासबर्हिणचक्रवाकप्रचलाककाकोलूककण्टकडि-- महासाहसिकशद्रादिदण्डः, ब्राह्मणे विशेषश्च । ड्डिकमण्डूकडेरिकाश्वबभ्रुनकुलादीनां वधे शूद्रवत् । ॐ पुरुषवधे स्तेये भूम्यादान इति स्वान्या दाय वध्यः। (१) बोध. १।१०।२१; अप. २।२७७ पक (वकृ) चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य । (यथा ...ल्पयेत्०); व्यक. १२२ पकृ (कृ) पान् (पं) ण्डान् (ण्ड); स्मृच.३१२ मेव + (तु) पान् (पं) ण्डान् (ण्ड) : ३२५ मेव + नियमातिक्रमिणमन्यं वा रहसि बन्धयेत् । (तु) तुल्याप (बला) पान् (पं) ण्डान् (ण्ड); विर. ३७२ पक (वकृ) आसमापत्तेः । पान् (पंच) ण्डान् (ण्ड) (प्र०); पमा. ४५४ पान् (पं) ण्डान् (ण्ड); असमापत्तौ नाश्यः। रत्न. १२६ प्रकल्प (च कल्प) शेष व्यकवत् ; विचि. १६४ पान् आचार्य ऋत्विक् स्नातको राजेति त्राणं । दण्डान् (पं च दण्ड); दवि. ७० प्रक (क) शेषं विचिवत् ; स्युरन्यत्र वध्यात् । व्यप्र. ३९४ पान् दण्डान् प्र (पं दण्डं च); व्यउ. १३३ बौधायनः व्यप्रवत्; विता.७५१ मेव+च) यथा ...प्र (अनुरूपं दण्ड); वधसाहसं तद्दण्डश्च समु. १४६ .पमावत् . अवध्यो वै ब्राह्मणः सर्वापराधेषु । ब्राह्मणस्य (२) बौध. १।१०।२२-४; अप. २।२७७ क्षत्रिय ... काधिक ब्रह्महत्यागुरुतल्पगमनसुवर्णस्तेयसुरापानेषु कुसि- (गोसहस्रमृषभाधिक) शतं (शतशतं) द्र क (द्रे वृ); व्यक. १२२ न्धभगसृगालसुराध्वजांस्तप्तेनायसा ललाटेऽङ्क- ऋषभैका (वृषा) द्र * (द्रे वृ); स्मृच. ३२५ भका (भा); यित्वा विषयान्निर्धमनम् । विर. ३७२ भैका (भा) द्रक (द्रे व) श्चात्रा (श्चा); विचि. १६४.५ + क्षत्रियादीनां ब्राह्मणवधे वधः सर्वस्वहरणं च । ऋषभैका (वृषभा) द्वैर (द्वैरि) द्रक (द्रे व) श्चात्रा (श्चा); दवि. ७०. (ऋषभैकाधिकं०) द्रक (द्रे वृ); समु. १४६ स्मृचवत्. ® एषां सूत्राणां व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयप्रकरणे द्रष्टव्यः । (३) बौध. १।१०।२५-८; अप. २१२७७ ख्यातोऽ x व्याख्यानं स्थलादिनिर्देशश्च दण्डमातृकायां (पृ. ५७०) ख्यातौ । अ) (वधात् ...श्च वधे०) डुहोरन्ते (डुहोश्चान्ते) प्रचलाक द्रष्टव्यः । (बलाका) कण्टक... काश्व (नकुलमण्डूकहिण्डिकाभेरीकश्व); व्यक. + इमानि वचनानि वस्तुतो दण्डपारुष्यसंबन्धीन्यपि निबन्ध- १२२-३; स्मृच. ३२५ (अन्यत्रा... शूद्रवत्०); विर. ३७२ कारानुसारेणात्र संगृहीतानि । स्त्रीवधो गो (गोवधः स्त्री) (वधात्... श्च वक्षे०) प्रचलाक (बलाका) (१) आध. २।१३।९. कण्टक ... ... वघे (मूषिकमेकतैलीकबभ्रुनकुलादीनां वधः); विचि. (२) बौध. १।१०।२०; अप. २।२७७; व्यक. १२२; | १६५ (वधात् ... श्व वधे०) रन्ते (श्चान्ते) ख्यातः + (अतो) स्मृच. ३१२,३२५; विर. ३७२; पमा. ४५४; रत्न. १२६; बहिण(बर्हि) प्रचलाक (बलाका) कण्टक... ... काश्व (मण्डूकनकुलविचि. १६४; दवि.७०, सवि. ४७४; व्यप्र. ३९४ णवधे भेरीक) वधे (वधः); व्यनि. ५१९ (शूद्र...... व्याख्यातः०) (णस्य च) (च०); व्बउ. १३३ णवथे (णस्य वधे); विता.७५१ प्रचला (बला) कण्टक ... दीनां (मण्डूकश्वनकुलडैरिकबभ्रुकोकिलादीना (णां) शेष व्यउँवत् ; समु. १४६. दीनां); दवि.७०-७१ (वधात् ...श्च वधे०) प्रचलाक (वलाका) Page #61 -------------------------------------------------------------------------- ________________ साहसम् (१) यत्तु बृहस्पतिनोक्तम्- 'प्रकाशवधकाराश्च तथा चोपांशुघातकाः । ज्ञात्वा सम्यक् धनं हृत्वा हन्तव्या विविधैर्वधैः॥' इति, तत् ब्रह्मघ्नक्षत्रियादिविषयम् । यदाह बौधायन: - -क्षत्रियादीनामित्यादि । स्मृच. ३१२ (२) क्षत्रियादीनामिति । सर्वत्र निकृष्टजातीयेनोत्कृष्टजातीयवधे वधः सर्वस्वहरणं च दण्डो द्रष्टव्यः । तेषा मेवेति । तुल्यापकृष्टता चात्र जातितोऽभिजनधनवर्तनादिभि: । यथाबलं यथास्वशक्ति । तथा स्मृत्यन्तरम् -- ' देशकालवयश्शक्तिबलं संचिन्त्य कर्मणि । तथाऽपराधं वावेक्ष्य दण्डं दण्डेयेषु पातयेत् ॥' इति । क्षत्रियवध इति । दण्डः प्रायश्चित्तं चैतत् । यथा 'श्वभि: खादयेद्वाजा निहीनवर्णगमने स्त्रियं प्रकाशम्' इति । राज्ञे पालयित्रे त्यजेत् । एवं च वैरनिर्यातनमपि कृतं भवति । वैरस्य पापस्य निर्यातनमपयातनं नाश इत्यनर्थान्तरम् । यद्वा-स्वजातीयनिमित्तकोपप्रशमनम् । यथा- 'द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादतुष्टिम् ||' इति । शतमिति । सर्वत्र प्रायश्चित्तार्थ इति शेषः । एषोऽपि राज्ञे त्यागः । शूद्रवधेनेति । ऋषभैकादशगोत्यजनमत्रातिदिश्यते । इह चान्द्रायणस्याऽभ्युपचयो द्रष्टव्यः । आह च मनुः–‘स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम्।' `इति प्रस्तुत्य, 'उनातकसंयुक्तो गोनो 'मासं यवान् पिवेत् । इति । 'एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकीर्णिवर्ज शुद्धयर्थं चान्द्रायणमथापि वा ।।' इति । अन्यत्रेति । तस्या वधे वक्ष्यति - 'आत्रेय्या वधः क्षत्रियवधेन व्याख्यात:' इति । अनात्रेयीस्त्रीवधे *पभैकादशदानमित्यर्थः । धेन्वनडुहोति । वध इति शेष । धेनुः पयस्विनी, अनड्वान् अनोवहनक्षम: पुङ्गवः । अयमपि ऋषभैका. दशगोदानातिदेशः । वधे इति । ऋप भैकादशगोदानस्यान्ते तु नात्र दानतपसः समुच्चयः । अत एवैतत् ज्ञापितं भवति -धेन्वनडुहावत्र विशिष्टपुरुषसंबन्धिनावग्निहोत्रादिविशिप्टोपयोगार्थौ । दुर्भिक्षादिषु च बहुदोग्धृत्वेन बहुवोदृत्वेन १६०७ प्रजासंरक्षणार्थी वेति । अन्यथा शूद्रहत्यातः तस्य प्रायश्चित्तं गुरुतरं न स्यादिति । आत्रेय्या इति । 'रजस्वलामृतुस्नातामात्रेयीमाहुरत्र ह्येष्यदपत्यं भवति' इति । गोवधे इत्यन्ये । क्षत्रियवधदण्डप्रायश्चित्तयोरुभयोरयमतिदेशः । हंसेति । शूद्रं हत्वा यत्प्रायश्चित्तं तत्प्रायश्चित्तमेतेषां वधे भवति । सर्वत्र चातिदेशे मानाधीनता । इह मण्डूकग्रहणं मार्जारादीनामपि प्रदर्शनार्थम् । आह च मनुः'मार्जारनकुलौ हत्वा चापं मण्डूकमेव च । श्वगोधोलूककाकांश्च शुद्रहत्याव्रतं चरेत् ॥' इति । प्रचलाको डिम्बः । डिड्डिकः चुचुन्दरी । आदिग्रहणात् क्रुञ्चक्रौञ्चादेरपि ग्रहणम् | 'क्रुञ्चक्रौञ्च शूद्रहत्यावत् प्रायश्चित्तम्' इति स्मृत्यन्तरात् । एवं तावत् 'शास्ता राजा दुरात्मनाम्' इति मत्वा प्रायश्चित्तान्यपि राज्ञा कारयितव्यानीत्यर्थः । तानि दिङ्मात्रेण दार्शतानि । बौवि. (पृ. ९२-४) निमित्तविशेषे साहसानुशा ब्राह्मणार्थे गवार्थे वा वर्णानां वाऽपि संकरे । गृहयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे || कटक... काश्व (मण्डूक नकुला हिखञ्जरीट) वधे (वध); समु. १४६ मृचवत् : १६३ ( शूद्रवर्धन ... व्याख्यातः ० ) प्रचलाक ( बलाका) कण्टक... शूद्रवत् (मण्डकनकुलभैरिकब कोकिलादीनां बधे क्षुद्रपशुवत् )." व्य. कां २०२ अथेदानीं विप्रविशोश्च शस्त्रग्रहणे कारणमाहगवार्थे इति । अर्थशब्दश्चात्र रक्षणप्रयोजनवचनः । वर्णानां संकरः, अनर्हस्त्रीपुंसलक्षण: । शस्त्रग्रहणे हेतु :धर्मव्यपेक्षयेति । धर्मबुद्धयेति यावत् । बौवि. (पृ. १४०–४१) भार्यार्थमपि ब्राह्मण आयुधं नाददीत । षट्स्वनभिचरन् पतति । भीतमत्तोन्मत्तप्रमत्तविसन्नाह स्त्रीबालवृद्ध ब्राह्मणैर्न युध्येत । अन्यत्राऽऽततायिनः । भीत: त्रस्त: । मत्तः सुरादिपानी । उन्मत्तो विरुद्धचेष्टः । प्रमत्तो विगतचेताः । विसन्नाहो विगलित (१) बौध २।२।८० ब्राह्मणायें गवायें ( गवार्थे ब्राह्मणायें ) तिक्रमे (पेक्षया); स्मृव. ३१३; २. १२७ विशौ (वैश्यौ); व्यप्र. ३९५-६ थें वा (मथें) वाऽपि (चापि ) संक (रुङ्ग); व्यउ. १३३ थे वा (थे च) नां वाऽ (नाम); बिता. ७५५-६; समु. १४७. (२) स्मृच. ३१३; व्यप्र. ३९६ भार्या (हास्या) ब्राह्मण (ब्रह्म); समु. १४७. (३) स्मृच. ३१५; समु. १४७. (४) बौध. १।१०।११-१२. Page #62 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १६०८ कवचादिबन्धः विगतव्यापारो वा । शेषाः तैर्न युध्येत तान् न हिंस्यादित्यर्थः । गौतम :- 'न दोषो हिंसायामाहवे । अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेश पराङ्मुखोपविष्टस्थलवृक्षारूढ - दूतगोब्राह्मणवादिभ्यः' इति ( गौध. १०।१६-७ ) । व्यश्वसारथीत्यत्र व्यश्वो विसारथिरिति योजना । व्यश्वादिशब्दो दूतादिभि: प्रत्येकं संबन्धनीयः । अदूतो दूतोऽहमिति यो वदति गौरहं ब्राह्मणोऽहमिति । पूर्वोक्तान् विशिनष्टि- अन्यत्राऽऽततायिन इति । आततायी साहसकारी । बौवि. (पृ. ९०-९१ ) प्रसिद्धाः । तथा च अथाऽप्युदाहरन्ति— अध्यापकं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा भवति मन्युस्तं मन्युमृच्छतीति ॥ तद्धिंसायां दोषाभावं परकीयमतेनोपन्यस्यति अथेति । भ्रूणहा यज्ञसाधनवधकारी । भ्रूणो यज्ञः, बिभर्ति सर्वमिति । एवं ब्रुवतैतदभिप्रेतम् - आततायिविषयेऽपि ब्राह्मणवधे दोषोऽस्तीति । इतरथा 'न तेन भ्रूणहा भवति' इति नाऽवश्यत् । बौवि. (पृ. ९१ ) वसिष्ठः निमित्तविशेषे साहसानुज्ञा । आततायिनः । आततायिनं हत्वा नात्र प्राणच्छेत्तुः किञ्चित्किल्बि - षमाहुः । षडूविधा ह्याततायिनः । अथाऽप्युदाहरन्ति अभिदो गरदचैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरचैव षडेते आततायिनः ॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा स स्यान्मन्युस्तं मृत्युमृच्छति ॥ यत्तु बौधायनेनोक्तम् – 'षट्स्वनभिचरन् पतति' इति । षट्सु आततायिष्विति शेषः । के पुनस्त इत्यपेक्षित वसिष्ठ: - अग्निद इति । उदाहरणभूतानां अत्यन्तप्रसिद्धानां षड्विधत्वादुभयत्र षड्ग्रहणं, न पुन: परिसंख्यार्थ, विधान्तरेणाततायिनां लोके विद्यमानत्वात् । X स्मृच. ३१५ आत्मत्राणे वर्णसंकरे वा ब्राह्मणवैश्यौ शस्त्रमाददीयाताम् । क्षत्रियस्य तु तन्नित्यमेव रक्षणाधिकारात् । ह्या (स्वा). (३) वस्मृ. ३।१९; गोर. ८ ३५० रहरश्चैव (रापहारी च); स्मृच. ३१५; रत्न. १२८; दवि. २३४ गोरावत्, मनुवसिष्ठौ; विता. ४९१ (= ) क्षेत्रदारहरश्चैव (स्त्रीहारी धनहारी च) उत्त. : ७६१; समु. १४७. (४) वस्मृ. ३।२०; स्मृच. ३१४ पारगम् (गं रणे ) विष्णुः साहसप्रकारा: परदाराभिमर्श स्तेयमुभयं पारुष्यं परहिंसा च । अत्र कात्यायन: 'सहसा यत्कृतं कर्म तत्साहसमुदाहृतम्' इति । एतदेवाह नारदः - 'सहसा क्रियते कर्म यत्किञ्चिद्वलदर्पितै: । तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥' इति । साधारणपरधनयोर्हरणं बलावष्टम्भेन क्रियमाणं साहसमित्यर्थः । अत एवाह याज्ञवल्क्यः 'सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम्' इति । एतच्चतुर्विधमित्याह विष्णुः परदाराभिमर्श स्तेयमुभयं पारुष्यं परहिंसा च' इति । बृहस्पतिस्तु-'मनुष्यहरणं चौर्य परंदाराभिमर्शनम् । पारुष्यमुभयं चेति साहसं तु चतुर्विधम् ॥' इति वचनद्वये क्रमस्य प्रयोजनाभावादविवक्षितत्वमिति मन्तव्यम् । यत्तु शङ्खलिखितोक्तम्–‘चौर्यपारुष्यहिंसाः साहस पदवाच्याः ' इति, तत्र स्त्रीसंग्रहणस्य चौर्यानतिरेकात् स्त्रीसंग्रहणस्तेये चौर्यपदेन संगृहीते इति मन्तव्यम् । सवि.४५१-५२ (१) बौध. १।१०।१३-४. X अधिकं स्मृत्र. व्याख्यानं 'गुरुं वा बालवृद्धौ वा 'इति (२) वस्मृ. ३।१६-८ (ख) प्राणच्छेत्तुः ( त्राणमिच्छो :) मनुवचने द्रष्टव्यम् । अन्ये आततायिनः कात्यायने द्रष्टव्याः ब्रह्म (भ्रूण); रत्न. १२७ पारगम् (गे रणे) ब्रह्म (भ्रण); विता. ७५८ पारगम् (गं रणे); समु. १४७ स्मृचवत्. (१) वस्मृ. ३।२१ (ख) स्तं मृत्यु (स्तन्मन्यु). (२) वस्मृ. ३।२६; स्मृच. ३१३ विष्णुः रज. १२७ संकरे (संसर्गे) विष्णुः; समु. १४७ विष्णु:. (३) वस्मृ. ३।२७. (४) सवि. ४५२. Page #63 -------------------------------------------------------------------------- ________________ साहसम् महापातकसाहसदण्डविधिः अकुलीना राज्ञो यत्कुलं तदप्रसूताः। विर.३६९ अंथ महापातकिनो ब्राह्मणवर्ज सर्वे वध्याः। नोमयाग गया दोषमनाख्याय कन्यां प्रयच्छंश्च । तां च । न शारीरो ब्राह्मणस्य दण्डः । स्वदेशाद् ब्राह्मणं कृताङ्क विभृयात् । अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् । विवासयेत् । तस्य च ब्रह्महत्यायामशिरस्कं पुरुष • पुरुष पशुपक्षिकीटतृणवनस्पतिघात-विमांसविक्रयसाहसेषु दण्डविधि: ललाटे कुर्यात् । सुराध्वजं सुरापाने । श्वपदं स्तेये। *गजाश्वोष्टगोघाती त्वेककरपादः कार्यः । भगं गुरुतल्लगमने । अन्यत्रापि वध्यकर्मणि विमांसविक्रयी च। ग्राम्यपशुघातो कार्षापणशतं तिष्ठन्तं समग्रधनमक्षतं विवासयेत् । दण्ड्यः । पशुस्वामिने तन्मूल्यं दद्यात् । आरण्यकूटशासन-विषाग्निदान-प्रसह्यतास्कर्य-श्रीबालपुरुषघात पशुघातो पञ्चाशतं कार्षापणान् । पक्षिघाती धान्यापहार-कन्यानृत-साहसदण्डविधिः मत्स्यघाती च दश कार्षापणान् । कीटोपघाती कूटशासनकर्तृश्च राजा हन्यात् । कूटलेख्यकारांश्च । च कार्षापणम् । फलोपगमद्रुमच्छेदी तूत्तमसाहगरदाग्निदप्रसह्यतस्करांन स्त्रीबालपुरुषघातिनश्च । सम् । पुष्पोपगमद्रुमच्छेदी मध्यमम् । वल्लीये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः । | गुल्मलताच्छेदी कार्षापणशतम् । तृणच्छेद्येकम् । धरिममेयानां शतादभ्यधिकम् । सर्वे च तत्स्वामिनां तदुत्पत्तिम् । ये चाकुलीना राज्यमभिकामयेयुः । अधिकृतानामपथदान- आसनाप्रदान- अपूजासु भोजनसेतुभेदकांश्च । निमन्त्रणसंबन्ध्यतिक्रमेषु च दण्डविधि: प्रसह्यतस्कराणां चावकाशभक्तपदांश्च । अन्यत्र । येषां देयः पन्थास्तेषामपथदायी कार्षापणाराजाशक्तेः । नां पञ्चविंशतिं दण्ड्यः । आसनार्हस्यासनमदस्त्रियमशक्तभर्तृकां तदतिक्रमणी च*। दच्च । पूजाहमपूजयंश्च । प्रातिवेश्यब्राह्मण. सेविति । शवलिखितवाक्यस्थसेतुभङ्गापेक्षयातिश- | निमन्त्रणातिकामी च । निमन्त्रयित्वा भोजनायितसेतुभङ्गोऽत्र विवक्षित इति दण्डविकल्पोपपत्तिः। दायी च । निमन्त्रितस्तथेत्युक्त्वा चामुञ्जानः विर. ३६५ सुवर्णमाषकं, निमन्त्रयितुश्च द्विगुणमन्नम् । * स्थलादिनिर्देशः स्त्रीसंग्रहणप्रकरणे द्रष्टव्यः । येषामिति, येषां पन्था देयो भवति, तेषामपथदायी (१) विस्मृ. ५।१-८. पथदायी न भवतीत्यर्थः । निकेतयितर्निमन्त्रयितः। प्राति(२) विस्मृ. ५।९-१०; अप. २।२९४ राजा हन्यात् * व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे द्रष्टव्यः । (राजन्यात्) का (क); व्यक. १२२ का (क). (१) विस्मृ. ५।४५-७. (३) विस्मृ. ५।११; व्यक. १२२; स्मृच. ३२४ (२) विस्मृ. ५।९१-७ (क) णानां (ण) णनि (णे नि) (गर...रान्०); समु. १५७ रमृचवत्. कामी (क्रमे) दायी च (दायिनश्च): (ख) णनि (णे नि) क्रामी (४) विस्मृ. ५।१२-३. (क्रमे) दायी च (दायिनश्च) त्युक्त्वा चा (त्युक्तवान); अप. २।२६३ (५) विस्मृ. ५।१४; व्यक. १२२ चा (वा); विर.३६९; षामपथ (पां सू [व] पथ) णानां (ण) ददच्च (दत्त्वा) (णनिमन्त्र०) विचि. १६२; दवि. २६५; सेतु. ३०७. त्युक वा चा (युक्तवान) निमन्त्र (निकेत); व्यक. १२० भपथदा (६) विस्मृ. ५।१५, व्यक. १२१ कांश्च (कृतश्च); । (मदा) णानां (ण) ति द (तिर्द) कामी (क्रमी) दायी च (दायी) विर. ३६५ व्यकवत् ; विचि. १५८ कांश्च (कृतः); दवि. ३१२ त्युक्त्वा चा (युक्तवान) निमन्त्र (निकेत); ममु. ८।३९२ (प्रातिव्यकवत्; सेतु. २५७ व्यकवत्. वेश्यब्राह्मणातिक्रमकारी च) एतावदेव; पिर. ३५८ पञ्च (च) (७) विस्मृ. ५।१६-७; व्यक. ११७ चाव (अव); विर. चाभु (अभु) निमन्त्र (निकेत) (अन्नम्०); दवि. ३०४ णानां ३४० व्यकवत् विचि. १४६ व्यकवत् ; दवि. ८२ चाव (अव) | (ण) विंशति (विंशतिपणान् ) दच्च (दत्) णनि (णे नि) क्रामी प्रदां (दां) राजा (राज); वीमि. २।२७९ (प्रत......दांश्च०); (क्रमे) निमन्त्र (निकेत); सेतु. ३०४ (पञ्च०) चाभु (अभु) सेतु. २४९ व्यकवत्. निमन्त्र (निकेत). Page #64 -------------------------------------------------------------------------- ________________ १६१० व्यवहारकाण्डम् वेश्यब्राह्मणनिमन्त्रणातिकामी असत्यपि दोषे प्राप्ते निम- गृहभूकुड्यादिभेदन-गृहपीडाकरद्रव्यक्षेप-साधारण्यापलापन्त्रणावसरे निरन्तरगृहवासिब्राह्मणनिमन्त्रणास्वीकारी। प्रेषिताप्रदान-पितृपुत्रादित्यागादिदोषेषु दण्डविधिः । _ विर. ३५८ गृहकुडयादिभेत्ता मध्यमसाहसं, तच्च चतुर्वर्णानां अभक्ष्यापेयादिना दूषणे उद्यानभम्यादिदूषणे योजयेत् । गृहपीडाकरं द्रव्यं प्रक्षिपन् पणच दण्डविधिः शतम् । अभक्ष्येण ब्राह्मणदूषयिता षोडश सुवर्णान् । | | साधारण्यापलापी च । प्रेषितस्याप्रदाता च । पितृपत्राचार्ययाज्यविजामन्योन्यापतितत्यागी च। जात्यपहारिणा शतम् । सुरया वध्यः । क्षत्रियं न च तान् जह्यात् । शद्रप्रव्रजितानां देवे दूषयितुस्तदर्धम् । वैश्यं दूषयितुस्तदर्धमपि । पित्र्ये भोजकश्च । पित्र्ये भोजकश्च । अयोग्यकर्मकारी च । शूद्रं दूषयितुः प्रथमसाहसम् । समुद्रगृहभेदकश्च । अनियुक्तः शपथकारी । अस्पश्यः कामचारेण स्पृशन् स्पृश्यान् पशूनां पुंस्त्वोपघातकारी च। वध्यः । रजस्वलां शिफाभिस्ताडयेत् । . (१) तत् गहकुड्यादिभेत्ता योजयेत् प्रतिसंस्कुयात् । पूर्व याज्ञवल्क्येन कुड्यमात्रसंबन्धिनि भेदमात्रे दशपणापथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् । त्मको दण्ड उक्तः, इह च गृहसहितकुड्यादिगते प्रौढतच्चापास्यात् । विदारणे मध्यमसाहसमित्यविरोधः। __कामचारेण स्वेच्छया । रजस्वलां स्पृशन्तीमिति | ___ अत्र (गृहपीडेत्यत्र) पीडाकरद्रव्यस्य गहे क्षेपं कुर्वत: शेषः । शिफाभिवक्षनेत्रैः। विर.३५५ । षोडशपणदण्डाभिधानं याज्ञवल्क्यस्य, विष्णोश्च तंत्रव __ अभक्ष्यं विण्मूत्रादि। जात्यपहारि सुराव्यतिरिक्तं पणशतदण्डाभिधानम् । तदत्र पीडातिशयहेतत्वाहेतलशुनादि, सुरायाः पृथगुक्तत्वात् । शूद्रस्याभक्ष्यं कपिला- | त्वाभ्यां व्यवस्था। विर. ३५४ दुग्धादि, निषिद्धं पञ्चनखमांसादि, तदर्धं तदर्धे इत्यत्रा- प्रव्रजितशब्दोऽत्र बौद्धादिशब्दपरः । समुद्रगृहभेदकः व्यवहितस्तत्पदार्थः। विर. ३६१ मुद्रितगृहमुद्रामोचकः । अग्रे , वर्तमानमनियुक्तमिति x व्याख्यानं स्थलादिनिर्देशश्च सीमाविवादप्रकरणे (पृ. ९२५) (१) विस्मृ. ५।१०८-१० (क) कुड्यादिभेत्ता (भूकुड्याद्रष्टव्यः । धुपभेत्ता) साहसं+ (दण्डयः) गृहपी (गृहे पी): (ख) तच्च (तं (१) विस्मृ. ५।९८-१०३; अप. २।२९५ णदू (णस्य दू); च) शेषं पूर्ववत् ; व्यक. १२० कुड्यादि (भङ्गाद्युप); विर. ३५४ व्यक. १२१; विर. ३६०-६१ णदूषथिता (णस्य दूषयित्वा) दिभेत्ता (युपशो) प्रक्षिपन् (क्षिपन् दण्डयः); विचि. १५२-३; र्थमपि (धम्); दीक. ५६ (अभक्ष्येण ब्राह्मणस्य दूथिता षोडश दपि. २९६ ह (हे) (गृहकु ... येत्०) : २९८ दिभे (धुपमे) सुवर्णान् दण्डयः) एतावदेव; विचि. १५५ णदूषयिता (णं दूष (गृहपी ... शतम्०); सेतु. २५५ त्ता (त्तारं) (गृहपी ... शतम्०) : २५६ प्रक्षिपन् (क्षिपन् दण्डयः) (गृहकु ... येत्०). यित्वा) तुस्त ( त्वा त ) र्धमपि (धम् ) (शद्रं...साहसम्०); दवि. ३०८ णदू (णस्य दू) यं दू (यदू) र्धमपि (र्धम् ) द्रं दू (द्रदू); (२) विस्मृ. ५।१११-९; व्यक. १२० ण्याप (णाप) सेतु. २९६ णदूषयिता (णं दूषयित्वा) सुरया+ (ब्राह्मणं दूषयित्वा) दाता च (दानाच्च) न्याप (न्यमप) जितानां (जितान्) विध्ये भोजकश्च (पैत्र्ये च भोजकस्य) क्तः श (क्तश) पशूनां+ र्धमपि (र्धम्). (च) (च०); विर. ३५४-५ ण्याप (णाप) न्याप (न्यमप) जह्या (२) विस्मृ. ५।१०४ (क) स्पृशन् स्पृश्यान् (स्पृश्य (यज्या) व्ये (त्रे) क्तः श (क्तश) थकारी + (च) स्त्वोप (स्त्वाभि); स्पृशन्): (ख) अस्पृश्यः ...... वध्यः (कामकारेणारपृश्यस्त्रैवर्णिकं | दवि. ३०१ ( अनियुक्तः शपथकारी) एतावदेव : ३०३ स्पृश्यन् वध्यः); व्यक. १२० चा (का); दिर. ३५५ स्पृश्यान् (पितृपुत्राचार्ययाज्यविजामन्योन्यापतितत्यागी। न च तान् (अस्पृश्यान्); दवि. ३०२ स्पृशन् स्पृश्यान् ( अस्पृश्यान्। जयात्) एतावदेव. 'पशूनां पुंस्त्वोपघातकारी च' इति वचनस्य स्पेशन्). अधिकाः पाठभेदाः दण्डपारुष्यप्रकरणे द्रष्टव्या: Page #65 -------------------------------------------------------------------------- ________________ साहसम् । १६११ पदमत्रापि योज्यम् । .. विर. ३५५ ग्रन्थिभेदकानां उत्क्षेपकाणां च करच्छेदः । (२) तान् पतितान् इति शेषः । त्यागो विहितस वस्त्राञ्चलबद्धद्रव्यं उत्कृत्यापहरतां ग्रन्थिभेदकानाम् । काराद्यनाचरणम् । अत्यागश्च निषिद्धसंभाषणाद्या- | ये वस्त्रपात्राद्युत्क्षिप्यापहरन्ति ते उत्क्षेपकाः। वै. चरणम् । अयं शतदण्डो विदषोरन्योन्यत्यागे। जातिभ्रंशकरभक्षणे दण्डविधिः दवि. ३०३-४ पितापुत्रविरोधे साक्ष्यादीनां दण्डविधिः जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः । 'पितापुत्रविरोधे तु साक्षिणां दशपणो | भक्षयिता भोक्ता कामादिति शेषः । 'ग्रसितारः दण्डः । यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसम । स्वयं काया राज्ञा निर्विषयास्तु ते' इति मनदर्शनात् । (१) निबन्धातिशथ एतत् । अप. २।२३९ दवि. ३०९ (२) सान्तरीयः स्यादिति तयोर्मध्यगो भत्वा विरोध- अभक्ष्याविक्रेयविक्रय-देवमूर्तिभेदनयोर्दण्डविधिः मुत्पादयतीत्यर्थः । कामधेनौ यस्तयोरन्तरे स्यादिति अभक्ष्यस्याविक्रेयस्य च विक्रयो । देवप्रतिमापठितम्। दवि. २६९ भेदकश्चोत्तमसाहसं दण्डनीयः ।। तुलामानकूटत्व-विक्रयदोष-शुल्कग्रहणदोषेषु दण्डविधि: | (१) अत्र प्रथमादिसाहसानां विकल्पः प्रतिमा तुलामानकूटकर्तुश्च । तदकूटे कूटवादिनश्च । पकर्षोत्कर्षाभ्यां परिस्थाप्यः। विर. ३६४ द्रव्याणां प्रतिरूपविक्रयिकस्य च । संभूयवणिजां (२) (अभक्ष्यस्य) इत्यपरं विष्णुवचनम् । सर्वत्रात्र पण्यमनर्पणावरुन्धताम् । प्रत्येकं विक्रीणतां च। विक्रयो न दृषणपरः । अन्यथा औषधत्वेनापि तद्विक्रये गृहीतमूल्यं पण्यं यः केतुनैव दद्यात्तस्यासौ दोषः स्यात् । एवं चामीषां वाक्यानां उत्तमानत्तमसोदयं दाप्यः । राज्ञा च पणशतं दण्ड्यः *। विषयतया वा व्यवस्था द्रष्टव्या। दवि. ३०९ क्रीतमक्रीणतो या हानिः सा ऋतुरेव स्यात् +। कूट साक्षि-उत्कोचजीविसभ्य-दण्ड्यमोचयितृ- अदण्ड्यराजविनिषिद्धं विक्रीणतस्तदपहारः । दण्डयितॄणां दण्डविधिः तारिकः स्थलजं शुल्कं गृह्णन् दश पणान् कूटसाक्षिणां सर्वस्वापहारः कार्यः । उत्कोचदण्ड्यः । ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानु- | जीविनां सभ्यानां च । सारिणां नाविकः शौल्किकः शुल्कमाददानश्च । * व्याख्यानं स्थलादिनिर्देशश्च सभाप्रकरणे (पृ. २६) तच्च तेषां दद्यात् । साक्षिप्रकरणे च (पृ. २४५) द्रष्टव्यः । . * व्याख्यानं स्थलादिनिर्देशश्च क्रयविक्रयानुशये (१) विस्मृ. ५।१३६. (पृ. ८७८ ) द्रष्टव्यः । + स्थलादिनिर्देशः क्रयविक्रयानुशये (पृ. ८९०) द्रष्टव्यः । । (२) विस्मृ. ५।१७३; अप. २।२३३ विवा (निर्वा): : रथलादिनिर्देशः प्रकीर्णके द्रष्टव्यः । २।२९५; व्यक. १२१; विर. ३६२; विचि. १५६ (१) विस्मृ. ।।१२०-२१ (ख) रे (रः); अप. २।२३९ क्ष्य (क्ष); दवि. ३०९ क्ष्यस्य +(च); सेतु. २९७. ता (तृ) धे तु (ध) श्चान्त (रन्त) (स्यात्०) सम् (सः); व्यक. | (३) विस्मृ.५१७४ (क) स्य च (स्य); अप. २।२२३ १२०; दवि. २६९ (तु.) योश्चान्तरे (योः सान्तरीयः); सेतु. | स्य च (स्य); व्यक. १२१; विर. ३६४ स्या (स्य चा) स्य च २९५-६ योश्चान्तरे (योः सान्तरः). ' (२) विस्मृ. ५।१२२-६ (ख) मानकूट + (कर्म); व्यक. (स्य) दण्डनीयः (दण्ड्यः); विचि. १५८ क्रेय (क्रय्य) दण्डनीयः १११ प्रत्येकं (प्रत्येकस्य); विर. २९९ मान (नाणक) तदकूटे (दण्डयः); दवि. ३०९ दण्डनीयः (दण्डयः): ३१२ (अभ (तद) ऋथिक (क्रायक) प्रत्येकं (प्रत्येकस्य). ... ...क्रयी०) दण्डनीयः (दण्डयः); सेतु. २५६ स्य च (स्य) (३) विस्मृ. ५।१३०; अप. २।२६१ विनि (नि). | दण्डनीयः (दण्डयः) : ३०६ विरवत्. Page #66 -------------------------------------------------------------------------- ________________ १६१२ व्यवहारकाण्डम् देण्ड्यमुन्मोचयन् दण्डाद द्विगुणं दण्डमावहत् । आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥ नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः ॥ भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः । । दण्डादवरुद्धरय यो दण्डस्तस्मात्, नियुक्तो राज- यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् ।। परुषः । 'आलग्नकं रक्षेदर्थप्रत्यर्थिनामिति वचनात् । परदाराभिमर्शकः परक्षेत्रापहारी उद्यतासिः यश्च दण्डनाधिकृतो दण्डानाद्दण्डत्वेन यावद्गृह्णाति स अग्निदो गरदः परद्रव्यापहारी महाभियोगेषु तद्विगुणं दाप्य इत्यर्थः । अत्र वध्योन्मोचने वध कूटसाक्षी मिथ्यामहाभियोगी चेत्याततायिनः । दण्डस्य द्वैगुण्यासंभवाद्वधप्रतिनिषिद्धेन सवर्णशतग्रहणा अत्र परशब्देन ब्राह्मण उच्यते । ब्राह्मणदाराभिमशी, नन्तरं वध इति प्रतिभाति । दवि. ३३५-६ ब्राह्मणक्षेत्रापहारी, ब्राह्मणधनापहारी, ब्राह्मणे महापातकाराज्याङ्गदूषणसाहसदण्डविधिः भियोक्ता, शस्त्रपाणिः ब्राह्मणे, ब्राह्मणे महाभियोगे कट. स्वाम्यमात्यदुर्गकोषदण्डराष्ट्रभित्रागि प्रकृतयः । साक्षी, ब्रह्मगृहेष्वग्निदः, ब्राह्मणे गरदश्चेति । अत्र गरदत्वं तदूषकांश्च हन्यात् । औषध्यादिना निवृत्ते विषे। अन्यथा महापातकित्व- . अमात्यशब्देन प्रधानशिष्टोऽत्र विवक्षितः । स्वराष्ट्र प्रसङ्गात् । संवि.१५२-३ परराष्ट्रयोश्चारचक्षुः स्याद् दुष्टांश्च हन्यात् । विर. ३७० उद्यतासिः प्रियाधर्षी धनहर्ता गरप्रदः । . निमित्तविशेषे साहसानुशा । आततायिनः । अथर्वहन्ता तेजोन्नः षडेते . आततायिनः ।। आत्मत्राणे वर्णसंकरे वा ब्राह्मणवैश्यौ शस्त्र तेजोघ्नश्चात्र यो मद्यदानेन ब्राह्म तेजो हन्ति माददीयाताम् । सोऽभिप्रेतः । दवि.२३५ नैखिनां शङ्गिणां चैव दंष्ट्रिणामाततायिनाम् । हस्त्यश्वानां तथाऽन्येषां वधे हन्ता न दोषभाक ।। शङ्खः शङ्खलिखितौ च । गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । साहसप्रकाराः आततायिनमायान्तं हन्यादेवाविचारयन् ।। चौर्यपारुष्यहिंसाः साहसपदवाच्याः । नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ।। __मातापितापुत्राद्यन्योन्यत्यागादौ मातापितागुवतिक्रमे च उद्यतासिविषाग्निं च शापोद्यतकरं तथा । दण्डविधिः . ने मातापित्रोरन्तरं इच्छेत्पुत्रः । कामं मातुx स्थलादिनिर्देशः वसिष्ठे (पृ. १६०८) द्रष्टव्यः । रेव यत् सा हि साधारणी पोषणीया च । न (१) विस्मृ. ५।१९५ (क) ण्ड यमुन्मो (ण्डयं प्रमो) ण्डाद् (ण्डयाद्): (ख) ण्डयमुन्मो (ण्डयं प्रमो); अप. २।२४३ : सवि. व्याख्यानं 'परदाराभिमर्श' इति विष्णुवचने ण्ड्यमु (ण्डमु) ण्डाद् (ण्डयाद्); व्यक. १२२ ण्ड्यमु (ण्डमु); द्रष्टव्यम् ।। विर. ३६८, विचि. १६१ ण्ड्यमु (ण्ड्यानु); दवि. ३३५ (१) विस्मृ. ५।१९२; व्यनि. ५२० पू., समन्तुः; वहे (हरे); सेतु. २५८ द्विगुणं (द्विशत) वहे (हरे). दवि. २३४ पू. __(२) विस्मृ. ३।३३-४; व्यक. १२२; स्मृच. ३२४; (२) सवि. १५२. (३) दवि. २३४ बृहद्विष्णुः. विर. ३७० दुर्ग... त्राणि (सुहकोषराष्ट्रदुर्गबलानि राज्याङ्गानि); (४) सवि. ४५२. विचि. १६३ दुर्ग (सुहृत्) मित्रा (दुर्गा) कांश्च (कान्); दवि. (५) अप. २।२३७ (अत्याज्या माता तथा पिता सपिण्डा २१३ दुर्ग (सुहृत्) : ३१७; समु. १५७. गुणवन्तः सवें वाऽत्याज्याः, यस्त्यजेत्कामादपतितान् स दण्र्ड ___ (३) विस्मृ. ५।१८८ (ख) शङ्गि (दंष्ट्रि ) दंष्ट्रि (शृङ्गि). प्राप्नुयात् द्विगुणं शतम् ) एतावदेव; व्यक. १२० इच्छे (४) विस्मृ.५।१८९; सेतु.१००. (५) विस्मृ.५।१९०. (गच्छे); विर. ३५७; विचि. १५४ (पुत्रादीन् यस्त्यजेत्कामा (६) विस्मृ. ५।१९१; व्यनि. ५२० सिवि (सिं वि) त्स द्विशतं दण्डं प्राप्नुयात् ) शंखः, एतावदेव; व्यनि. ५१० शा (चा) सुमन्तुः; दवि. २३४ सिविषा (सिं करा) चैव वीमि. २।२३७ (यस्त्यजेत्कामादपतितान् स हि शतं दण्ड (चापि) सु (नि). प्राप्नुयात् ) शंखः, एतावदेव; सेतु. ३०४ विचिवत् , शंखः. Page #67 -------------------------------------------------------------------------- ________________ साहसम् १६१३ . पुत्रः प्रतिमुच्येतान्यत्र सौत्रामणीयागाज्जीवन्नृणा- वापीतडागोंदपानभेदमार्गरसद्रव्यदूषणेऽदासीन्मातुः । एवमत्याज्या माता तथा पिता सपिण्डा दाससंप्रदानकरणे। गुणवन्तः सर्व एवात्याज्याः। यस्त्यजेत्कामाद- तीक्ष्णशलाकादिना मार्गदूषणे विषादिना रसद्रव्यदूषणे पतितान् स दण्डं प्रा याद् द्विशतम् । अदास्याश्च दासाय दाने शारीरो वधात्मको दण्डः, स्वल्पे ___ अत्र विष्णुयाज्ञवल्क्ययोः शतदण्डो विदुषोरन्योन्य- तस्मिन् अङ्गच्छेदमात्रं वा। विर. ३६५-६ त्यागे, मनूक्तस्तु षट्शतदण्डो विदुषा कामादेकतरत्यागे, कूटशासनप्रयोगे राजशासनप्रतिषेधे कूटतुलाशङ्खलिखितयोशितदण्डस्तु कामादविद्वत्तया एकतरेण | मानप्रतिमानव्यवहारे शारीरोऽङ्गच्छेदो वा। त्यागे । एवं च विदुषोरन्योन्यत्यागेऽप्यनयैव दिशा दण्ड (१) कूटशासनप्रयोगे कूटराजाज्ञादेरनुष्ठाने, राजऊह्यः। . विर. ३५७ शासनप्रतिषेधे राजाज्ञालङ्घने, मानं प्रस्थादि, शारीरो ने मातापितरावतिक्रामन्न : गुरूं, त्रयाणाम- मरणरूपः, अङ्गं येन तत्कुरुते, विकल्पस्त्वपराधोत्कर्षातिक्रमेऽङ्गच्छेदः। . पकर्षाभ्यां व्यवस्थितः। विर. ३६९-७० अतिक्रमोऽत्र पदाभिघातः । अभिघातकरणस्यैवाङ्गस्य ___(२) यत्तु प्रकाशतस्करप्रकरणे शारीरो मुण्डनादिरूप छेदनम् । विर. ३५८ इति तत्रैव व्याख्यात तत्कृटतुलादिव्यवहारमात्रविषयम् । प्रतिमारामकूपादिभङ्गे कूटशासनतुलामानप्रतिमानकरणे + दवि.२६४ . वापीकूपादिदूषणेऽदासीदासदानादौ च दण्डविधिः पितापुत्रविरोधसाक्ष्यादिदण्डविधिः । प्रेतिमारामकूपसंक्रमध्वजसेतुनिपानभङ्गेषु तत्स पितापुत्रयोर्विरोधे साक्षी न तिष्ठेत् । यस्ति.. मुत्थापनं प्रतिसंस्कारोऽष्टशतं च । ष्ठेत् स दण्ड्यस्त्रीन् कार्षापणान् । यश्चान्तरे .. (१) दण्ड इति शेषः। निपानं गवादिजलपानार्थ कूप तिष्ठेत् सोऽप्यष्टशतं दाप्यः । मध्यमापराधविषयमेतत् । अप. श२३९ - समीपकृतजलाधारः, प्रतिसंस्कारः पुनः सजीकरणम् । उत्कृष्टप्रतिमादिभङ्गेष्वयं दण्डः । अनुत्कृष्टप्रतिमादि x कौटिलीयमर्थशास्त्रम् भने तु मानव इत्यविरोधः। विर. ३६४ साहसम् (२) सर्वभङ्गे समुत्थापनं तजातीयस्य करणम् । एक साहसम् । साहसमन्वयवत्प्रसभकर्म । निरदेशभने तस्यैव संस्कारः । हन्यादित्यनवृत्ती विष्णः 'सेत- न्वये स्तेयमपव्ययने च । भेदकृतश्च' । याज्ञवल्क्यः 'सेतुभेदकरं चाश शिलां बद्ध्वा ___ + शेषं विरवत् । प्रवेशयेत्' । अत्र प्रतिमाभङ्गे तदुत्कर्षापकर्पतारतम्यात् x स्मृतिषु साहसे संगृहीताः अन्येऽपि अपराधाः सन्ति, ते तद्भञ्जकस्य धनिकाधनिकत्वाभ्यां चोत्तमादिसाहसदण्ड: अर्थशास्त्रकारण प्रकीर्णके निविष्टास्तत्र द्रष्टव्याः । पणशतात्मकदण्डश्च व्यवस्थाप्यः । सेतभङ्गे त यद्य (१) व्यक. १२१; विर. ३६५, विचि. १५८ वापी+ सावधिकं तद्भङ्गं कुर्यात् यथोक्तो वधः । अन्यत्र (कूप) रणे + (च) शंखः; दवि. २९६ (मार्गरसद्रव्यदूधणे) एतावदेव : ३१७ (अदासीदाससंप्रदानकरणे) एतावदेव; सेतु. शवोक्तो दण्ड इति व्यवस्था । दवि. ३१२ ३०६ विचिवत्, शंखः. . (१) अप. २।२३७ णामतिक्रमेऽङ्ग (णां व्यतिक्रमादङ्ग); (२) अप. २१२९४; व्यक. १२२; विर.३६९; विचि. विर. ३५८; विचि. १५५ न...च्छेदः (मातापित्रो रोश्चा- १६२ (प्रतिमान०) रे+ (च) शंखः; व्यनि. ५०२ शारीरो तिक्रमेऽङ्गच्छेदः) शंखः; दवि. २५५ विष्णुः सेतु. २५८ (शारीरे) दो (दे) : ५०४ ( कूटशासनप्रयोगराजशासनप्रतिषेधविचिवत् , शंखः. कूटतुलामानप्रतिमाने व्यवहारेण ): ५१८ षेधे (क्षेपे) शारी (२) व्यक. १२१; विर. ३६४; विचि. १५८ प्रतिमाराम ...... वा ( शरीराङ्गच्छेदौ); दवि. २६४ राज ... ... पंधे (आरामप्रतिमा ) पनं (न) शंखः; दवि. ३१२ च+ (दण्डः); (राजाज्ञाप्रतिघाते); सेतु. ३०७ विचिवत्. सेतु. २५६ प्रतिमाराम (आरामप्रपा) पनं (न) शंखः; समु.१५८. (३) अप. २।२३९. (४) को. ३.१७. Page #68 -------------------------------------------------------------------------- ________________ १६१४ व्यवहारकाण्डम् साहसमिति सूत्रम् । बलात् क्रियमाणं परस्वहरणादि दन्तभाण्डादीनां स्थूलकद्रव्याणां, साहसे, अष्टचत्वारिंशसाहसम् । यदाह नारदः- ‘सहसा क्रियते कर्म यत् । त्पणावरः षण्णवतिपरः, दण्ड इति वर्तते, तत्र षण्णवतिकिञ्चिद बलदर्पितैः। तत् साहसमिति प्रोक्तं सहो बल- पणदण्डः, पूर्वः साहसदण्डः पूर्वसाहसाख्यः। महापशुमनमिहोच्यते ॥' तदुच्यत इति सूत्रार्थः । तद् गताध्याये येत्यादि । महापशुमनुष्यक्षेत्रप्रभतीनां स्थलकद्रव्याणां, प्रस्तुतम् । तस्य स्वरूपं दण्डश्चात्राभिधीयते । साहस- साहसे, द्विशतावरः द्विशतपणाधमः पञ्चशतपरः मिति । अन्वयवत्प्रसभकर्म, अन्वयः अनेकसाधारण्यं | पञ्चशतपणोत्तमः दण्डः। स च पञ्चशतपणः मध्यमः तद्वतोऽनेकसाधारणस्य द्रव्यस्य प्रसभकर्म एकेनानेकान्त- साहसदण्डः । र्गतेन बलादपहरणं, साहसम् । निरन्वये असाधारणद्रव्ये स्त्रियमित्यादि । तां, पुरुषं वा, अभिषह्य प्रसह्य परकीयद्रव्य इति यावत् । स्तेयं स्तेयव्यपदेश्यं अर्थात् बध्नतः, बन्धयतः, बन्धं वा मोक्षयतः, पञ्चशतावरः प्रसभहरणं प्रच्छन्नहरणं वा । अपव्ययने च परकीयं पञ्चशतपणाधमः सहस्रपरः सहस्रपणोत्तमः दण्डः । गृहीत्वा न गृहीतमित्यपलापे च विषये, स्तेयं भवति । स च उत्तमः साहसदण्डो नाम्ना । इत्याचार्या मन्यन्त श्रीम. इति शेषः । श्रीमू. रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्ड यः साहसं प्रतिपत्तेति कारयति स द्विगुणं इति मानवाः । मूल्यद्विगुण इत्यौशनसाः । दद्यात् । यावद्धिरण्यमुपयोक्ष्यते तावद् दास्यामीति यथापराध इति कौटल्यः । पुष्पफलशाकमूल- स चतुर्गुणं दण्डं दद्यात् । य एतावद्धिरण्य कन्दपक्वान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्रकद्रव्याणां दास्यामीति प्रमाणमुद्दिश्य कारयति स यथोक्तं द्वादशपणावरश्चतुर्विंशतिपणपरो दण्डः।। हिरण्यं दण्डं च दद्याद् इति बार्हस्पत्याः। कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुपटादीनां स्थूलक- स चेत् कोपं मदं मोहं. वाऽपदिशेत्, द्रव्याणां चतुर्विशतिपणावरोऽष्टचत्वारिंशत्पणपरो यथोक्तवद्दण्डमेनं कुर्यादिति कौटल्यः । दण्डः । ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलक दण्डकर्मसु सर्वेषु रूपमष्टपणं शतम् । द्रव्याणां अष्टचत्वारिंशत्पणावरः षण्णवतिपरः शतावरेषु व्याजी च विद्यात् पञ्चपणं शतम् ।। पूर्वः साहसदण्डः। महापशुमनुष्यक्षेत्रगृहहिरण्य प्रजानां दोषबाहुल्याद् राज्ञां वा भावदोषतः । सुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्रव्याणां द्विशतावरः रूपव्याज्यावधर्मिष्ठे धां तु प्रकृतिः स्मृता ।। पञ्चशतपरः मध्यमः साहसदण्डः।। य इति । यः, साहस, प्रतिपत्तेति 'अहमभ्युपगन्ता' स्त्रियं पुरुषं वाऽभिषह्य बनतो बन्धयतो इत्युक्त्वा, कारयति, स द्विगुण साहसार्थद्विगुणं दण्डं बन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपर दद्यात् । ' यावद्धिरण्यमुपयोक्ष्यते साहसकरणार्थे तावद् उत्तमः साहसदण्ड इत्याचार्याः । । दास्यामि' इत्युक्त्वा यः साहस कारयति, स चतर्गुणं रत्नसारफल्गुकुप्यानामित्यादि । मूल्यसमः रत्ना- साहसार्थचतुर्गुणं, दण्डं दद्यात् । य इति । एतावद् दितत्तन्मल्यतुल्यः । यथापराधः अपराधानरूपः । शेष हिरण्यं दास्यामि' इति प्रमाण साहसार्थदेयद्रव्ययत्तां, सुगमम् । पुष्पफलेत्यादि। पुष्पादिषटकं प्रतीतं चर्मभाण्डं उद्दिश्य निर्दिश्व, कारयति, स यथोक्तं हिरण्यं, दण्डं च वेणुभाण्डं मृद्भाण्डं चेति त्रिकं एतदादीनां क्षुद्रक- दद्यात् । इति बार्हस्पत्याः। द्रव्याणां, साहसे, द्वादशपणावरश्चतुर्विंशतिपणपरो दण्डः, स्वमतमाह--स इति । स कारयिता, कोपं, मदं द्वादशपणोऽधमदण्डः चतुर्विशतिपण उत्तमदण्डः। चित्तविभ्रम, मोहं अज्ञानं वा, अपदिशेच्चेत् कारणायां स्थलकद्रव्याणां दण्डमाह -कालायसेत्यादि । ताम्रवृ- हेतं कथयेच्चेद , एनं कारयितारं, यथोक्तवद्दण्डं कर्तृसमा त्तेत्यादि । ताम्रभाण्डवृत्तभाण्डकसभाण्डकाचभाण्डगज- नदण्डं कर्यात् । इति कौटल्यः। (१) कौ. ३।१७. (१) को. ३:१७. ......... Page #69 -------------------------------------------------------------------------- ________________ साहसम् १६१५ दण्डकर्मस्वित्यादि । सर्वेषु दण्डकर्मसु दण्डविधिषु, | परीक्षेत तस्य कायमखिलं तैलेनाभ्यक्तं कृत्वा परीक्षेत । रूपं तत्संज्ञं दण्डादुपरि नियतग्राह्यं द्रव्यं, विद्यात् जानीयात् । रूपं कियद्, अष्टपणं शते दण्डपणशतेऽष्टपणात्मकम् । शतावरेषु शतन्यूनेषु दण्डकर्मसु व्याजीं तत्संज्ञ दण्डद्रव्यादुपरि नियतग्राह्यं द्रव्यं, विद्यात् । व्याजीं किमा त्मिकां पञ्चपणं शते शते पञ्चपणात्मिकाम् । शतमिति मान्तपाठश्चिन्त्यः । तैलाभ्यञ्जने हि कृते गूढाः प्रहारा व्यक्तीभवन्तीति तद्व्यक्तीभावानुरूपा परीक्षा प्रवर्तत इति । निष्कीर्णमूत्रपुरीषमिति । निःसृतकीर्णमूत्रपुरीषं, वातपूर्णकोष्ठत्वकं वातपूर्णमुदरं त्वक् च यस्य तं शूनपादपाणिं प्रवृद्धपादपाणि, उन्मीलिताक्षं अमीलितनेत्रं, सव्यञ्जनकण्ठं सचिह्न: पतितत्वरूपचिह्नयुक्तः कण्ठो यस्य तं इत्थम्भूतं जनं, पीडननिरुद्धोच्छ्वासहतं कण्ठपीडनकृतेनोच्छ्वासनिरोधेन हतं विद्यात् । तमेवेति। उक्तलक्षणमेव, संकुचितत्राहुसक्थि प्राप्तसंकोचभुजोरुं, उद्बन्धहतं उल्लम्बनहतं विद्यात् । शूनेत्यादि । शूनपाणिपादोदरं, अपगताक्षं अन्तर्मनचक्षुषं, उद्वृत्तनाभिं उद्गतनाभिं अवरोपितं शूलारोपितं, विद्यात्। निस्तब्धगुदाक्षमिति । गुदमक्षि च निर्गतं यस्य तं, संदष्टजिह्वं, आध्मातोदरं शूनोदरं, उदकहतं विद्यात् । शोणितानुसिक्तमित्यादि । स्फुटार्थम् । संभग्नेत्यादि। अव क्षिप्तं प्रासादादिपातितम् । श्यावपाणीत्यादि । श्यावशब्दः प्रजानामिति । तासां, दोषबाहुल्यान्निमित्ताद् राज्ञां वा भावदोषतः तासामदुष्टत्वेऽपि राज्ञां धनलिप्सालक्षणचित्तवृत्तिदोषान्निमित्ताद् वा, कल्प्यमाने इति शेषः, रूपव्याज्यौ अधर्मिष्ठे धर्मिष्ठे न भवतः । अतस्तदकल्पनानुकूलं राजभिः प्रजाभिश्चाचरितव्यमित्यभिप्रायः । अत एवाह--धर्म्या तु प्रकृतिः स्मृतेति । यथाविहितो दण्ड एव तु धर्म्य: स्मृतिषु कथितः । श्रीमू. आशुमृतकपरीक्षा आशुमृतकपरीक्षा । तैलाभ्यक्तमाशुमृतकं परीक्षेत । निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमुन्मीलिताक्षं सव्यञ्जनकण्ठं पीडननिरुद्धोच्छ्वासहतं विद्यात् । तमेव संकुचितबाहुसक्थिमुद्बन्धहतं विद्यात् । शूनपाणिपादोदरमपगताक्षमुद्वृत्तनाभिमवरोपितं वि द्यात् । निस्तन्धगुदाक्षं संदष्टजिह्वमाध्मातोदरमुदकहतं विद्यात्। शोणितानुसिक्तं भग्नभिन्नगात्रं काष्ठै रश्मिभिर्वा हतं विद्यात् । संभग्नस्फुटितगात्रमवक्षिप्तं विद्यात् । श्यावपाणिपाददन्तनखं शिथिलमांसरोमचर्माणं फेनोपदिग्धमुखं विषहतं विद्यात् । तमेव सशोणितदंशं सर्पकीटह विद्यात् । विक्षिप्तवस्त्रगात्रमतिवान्तविरिक्तं मदनयोगहतं विद्यात्। अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयादुद्रन्धनिकृत्तकण्ठं विद्यात् । आशुमृतकपरीक्षेति सूत्रम् । अन्तरेण व्रणाभिघातादिकमकाण्डे मृत आशुमृतकः तस्य परीक्षाऽभिधीयत इति सूत्रार्थ: । द्रव्यापहारिण: कण्टकाः प्रागुक्ताः प्राणापहारिण इदानीमुच्यन्ते । तैलेत्यादि । आशुमृतकं, तैलाभ्यक्तं • (१) कौ. ४७. व्य. कां. २०३ कपिशार्थः । विषहतं वत्सनाभादिस्थावरविषहतम्। तमेवेति । श्यावपाणिपाददन्तनखत्वादियुक्तमेव । विक्षिप्तेत्यादि । विक्षिप्तवस्त्रगात्रं वस्त्रं गात्रं च तत इतो विसारितं येन तम् । मदनयोगहतं मदकररसदानहतं विद्यात् । निष्कीर्णेत्यादिनोक्तेषु कारणेषु अन्यतमदर्शनेन हतमनुमिनु यात्, हन्त्रा वा स्वदण्डभयादुल्लम्बनच्छिन्नकण्ठमनुमिनुयादित्याह -- अत इत्यादि । श्रीमू. 'विषहतस्य भोजनशेषं पयोभिः परीक्षेत । हृदयादुद्धृत्यानौ प्रक्षिप्तं चिटचिटायदिन्द्रधनुवर्ण वा विषयुक्तं विद्यात् । दुग्धस्य हृदयमदग्धं दृष्ट्वा वा । तस्य परिचारकजनं वाग्दण्डपारुष्यातिलब्धं मार्गेत । दुःखोपहतमन्यप्रसक्तं वा स्त्रीजनं, दायनिवृत्तिस्त्रीजनाभिमन्तारं वा बन्धुम् । तदेव हतोद्वद्धस्य परीक्षेत । स्वयमुद्धद्धस्य वा विप्रकारमयुक्तं मार्गेत । सर्वेषां वा स्त्रीदायाद्यदोषः कर्मस्पर्धा प्रतिपक्षद्वेषः पण्यसंस्था समवायो वा विवादपदा(१) कौ. ४।७. Page #70 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् । पयत्। नामन्यतमं . वा रोषस्थानम् । रोषनिमित्तो अनुयुञ्जीत संयोगं निवासं वासकारणम् ।। घातः। कर्म च व्यवहारं च ततो मार्गणमाचरेत ।। विषहतस्येत्यादि । हृदयादुद्धृत्य हृदयदेशात् खण्डम- | रज्जुशस्त्रविषैर्वाऽपि कामक्रोधवशेन यः। वदाय। चिटचिटायत् चिटचिटाशब्दं कुर्वत् । घातयेत् स्वयमात्मानं स्त्री वा पापेन मोहिता ।। रज्जुना राजमार्गे तां चण्डालेनापकर्षयेत । विषदपरिज्ञानोपायमाह-तस्येति। विषहतस्य, परिचार न श्मशानविधिस्तेषां न संबन्धिक्रियास्तथा ॥ कजनं, वाग्दण्डपारुष्यातिलब्धं वाक्पारुष्यदण्डपारुष्याभ्यां | बन्धुस्तेषां तु यः कुर्यात् प्रेतकार्यक्रियाविधिम् । पीडितं, मार्गत अन्विष्येत् , तथाभूतो हि परिजन: तद्गतिं स चरेत् पश्चात् स्वजनाद् वा स्वामिनो विषदायी संभाव्यत इति। दु:खोपहतमिति । _ प्रमुच्यते ॥ तथाभतं, स्त्रीजनम्। अन्यप्रसक्तं वा पुरुषान्तरसक्तं वा | संवत्सरेण पतति पतितेन समाचरन् । स्त्रीजनं, मागैतेति वर्तते। दायनिवृत्तिस्त्रीजनाभिमन्तारं वा 'अमुकेन विभक्तव्यो दायस्तस्य मरणे निवृत्तो मामभिगमि याजनाध्यापनाद् यौनात् तैश्चान्योऽपि समाचरम् ।। ष्यती'त्यभिमानवन्तं तस्य स्त्रीजनो मद्भोग्यो भविष्यती स्वयमिति । आत्मना हतस्य, आदिष्टपुरुषैः स्वत्यभिमानवन्तं च वा, बन्धुं मार्गेत । तदेव यथोक्त नियुक्तपुरुषैर्वा हतस्य, चोरैः अर्थनिमित्तं धनार्थ हतस्य, मेव, हतोद्बद्धस्य हत्वोल्लम्बितस्य, परीक्षेत। स्वयमुद्बद्धस्य सादृश्यादन्यवैरिभिर्वा हतस्य हतादन्यस्मिन् वैरवद्भिः वेति । स्वयमुल्लम्बनमृतस्य, विप्रकारं अयुक्तं मात्रातिगं 'स एवायमि ति सादृश्याद् मिथ्याबुद्धिं कृत्वा हतस्य, पीडनं, मार्गेत केन कीदृशमुत्पादितमित्यन्विष्येत्। घातं, आसन्नेभ्यः हतप्रत्यासन्नजनेभ्यः, परीक्षेत अन्विसामान्यत: परमारणनिमित्तान्याह- सर्वेषां वेति । ष्य जानीयात् । येनाहूत इत्यादि। संगूहमान: छन्नचरः। जनसामान्यस्य, रोषस्थानं कोपहेतु:, स्त्रीदायाद्यदोष: स्त्री उद्विग्न: भीत: । शेष सुबोधम् । निमित्तो दायादत्वनिमित्तश्च दोषः, कर्मस्पर्धा राजकुलनि अनाथस्येत्यादिश्लोकद्वयमेकान्वयम् । अनाथस्य योगापचारादिकृत: संघर्षः, प्रतिपक्षद्वेषः शत्रुवैरं , पण्य मृतस्य, शरीरस्थं, उपभोगं माल्यादि, परिच्छदं छत्रोपासंस्था वाणिज्यं अपचारादिद्वारेण, समवायो वा समूहो नहादि, वस्त्र, वेषं जटिलमुण्डितत्वादि, विभूषां वा, वा प्राधान्यभङ्गद्वारेण, विवादपदानां अन्यतमं वा दृष्ट्वा, तद्व्यवहारिण: माल्याद्युपभोगव्यवहर्तृन् पूर्वोक्तानां विवाहसंयुक्तादीनामेकतमं वा, भवतीति मालाकारादीन् , अनुयुञ्जीत पृच्छेत् , किं किं, संयोग शेषः । रोषनिमित्तो, घात: वधः। श्रीमू. सख्यं, निवास, वासकारणं, कर्म च वृत्तिं च, व्यवहार स्वयमादिष्टपुरुषैर्वा चोरैरर्थनिमित्तं सादृश्या- च दानादानक्रियानुष्ठानं च, अर्थाद्धतस्य । ततो मार्गणं दन्यवैरिभिर्वा हतस्य घातमासन्नेभ्यः परीक्षेत । घातकान्वेषणं, आचरेत् । येनाहतः सहस्थितः प्रस्थितो हतभूमिमानीतो रज्जुशस्त्रेत्यादि । श्लोकद्वयमेकान्वयम् । रज्जुना गुणेन, वा, तमनुयुजीत । ये चास्य हतभूमावासन्न- पुंस्त्वमार्ष, 'रज्ज्वा वेति पाठ एव वा प्रमादाद् विरूचरास्तानेकैकशः पृच्छेत् केनायभिहानीतो हतो पितः । संबन्धिक्रियाः ज्ञातिकार्याणि निवपनानि । शेष वा कः सशस्त्रः संगृहमान उद्विग्नो वा युष्माभिदृष्ट सुगमम् । रज्जुवस्त्रेति क्वापि पाठः ।। इति । ते यथा युस्तथानुयुञ्जीत । बन्धुस्तेषामित्यादि । तेषां आत्मघातिनाम् । स पश्चात् अनाथस्य शरीरस्थमुपभोगं परिच्छदम् । तद्गतिं चरेत् आत्मघातिप्रेतक्रियाकर्ता देहान्ते आत्मवस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः ।। घातिगतिं प्राप्नुयात् । स्वजनाद् वा प्रमच्यते स्वजनपरि(१) को. ४१७. त्यक्तश्च भवति, अर्थात् पतितत्वेन हेतुना। . Page #71 -------------------------------------------------------------------------- ________________ साहसम् १६१७ संवत्सरेणेति । पतितेन सह, याजनाध्यापनात्, यौनाद् । चतुष्पञ्चाशत्पणो दण्ड: । द्वितीये अपराधे, पणस्य विवाहसंबन्धाच्च, समाचरन् व्यवहरन् , संवत्सरेण वर्षेणै- छेदनं पणशब्देन व्यवहारसाधनाङ्गुलिलक्षणात् सर्वाकेन, पतति । तैश्च पतितसंसर्गपतितैश्च, समाचरन् गुलिच्छेदनं, शत्यो वा दण्ड: शतपणो वा निष्क्रयः। व्यवहरन् , अन्योऽपि, संवत्सरेण पतति । श्रीम. | तृतीये अपराधे, दक्षिणहस्तवध:, चतुःशतो वा दण्ड: एकागवधनिष्क्रयः | निष्क्रयरूपः । चतुर्थेऽपराधे, यथाकामी वध: शुद्धश्चित्रो वा यथेच्छम् । एकाङ्गवधनिष्क्रयः । तीर्थघातग्रन्थिभेदोर्ध्वकराणां प्रथमेऽपराधे संदंशच्छेदनं. चतुष्पश्चाश | पञ्चविंशतीत्यादि । पञ्चविंशतिपणावरेप पञ्चविंशतिपणो वा दण्डः । द्वितीये छेदनं पणस्य शत्यो पणाधस्तनमूल्येषु । हिंसायां वा अर्थात् कुक्कुटादीनाम् । वा दण्डः । तृतीये दक्षिणहस्तवधश्चतुःशतो वा अर्धदण्डाः सप्तविंशतिपणात्मका: । पाशजालकूटावदण्डः । चतुर्थे यथाकामी वधः। पातेष्वित्यादि । पाश: कर्णिका, जालं आनाय:, कूटाव पात: तृणादिच्छन्नो मृगपातनार्थो गर्त:, इत्येतेषु । तच्च पञ्चविंशतिपणावरेषु कुक्कुटनकुलमा रश्व तावच्च दण्ड: अपहृतं च अपहृतसममन्यच्चेति द्वितयं सूकरस्ते येषु हिंसायां वा चतुष्पञ्चाशत्पणो दण्डः , दण्डः । नासाग्रच्छेदनं वा। चण्डालारण्यचराणामर्धदण्डाः । पाशजालकूटावपातेषु बद्धानां मृगपशु- मृगद्रव्यवनादित्यादि । मृगवनात् चन्दनादिपण्यपक्षिव्यालमत्स्यानामादाने तुच्च तावच्च दण्डः। द्रव्यवनाच्च । बिम्बविहारमृगपक्षिस्तेये, बिम्बो नानावर्णः - मृगद्रव्यवनान्मृगद्रव्यापहारे शत्यो दण्डः । कृकलास:, विहारमृग: क्रीडामृगः कृष्णसारादि:, विहारबिम्बविहारमृगपक्षिस्तेये हिंसायां वा द्विगुणो | पक्षी शुकादि:, तेषां स्तेये । दण्डः । कारुशिल्पिकुशीलवतपस्विनामित्यादि । कारु: स्थूल___ कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शिल्पकारी, शिल्पी सूक्ष्मशिल्पकर्ता, कुशीलव: चारणः, शत्यो दण्डः । स्थलकद्रव्यापहारे द्विशतः । तपस्वी तापस:, एतेषाम् । कृषिद्रव्यापहारे हलादिचौर्ये । कृषिद्रव्यापहारे च। श्रीमू. . एकाङ्गंवधनिष्क्रय इति सत्रम् । एकाङ्गं हस्त: पाद: दुर्गमकृतप्रवेशस्य प्रविशतः प्राकारच्छिद्राद् अङगुलि: कर्ण इत्येवमादि तस्य वध: छेदनं एकाङ्ग- वा निक्षेपं गृहीत्वाऽपसरतः कन्धरावधो, द्विशतो वध: तद्युक्तो निष्क्रयः तत्प्रतिनिधिर्धनदण्ड: एकाङ्ग- | वा दण्डः । चक्रयुक्तां नावं क्षुद्रपशुं वाऽपहवधनिष्क्रयः सोऽभिधीयत इति सूत्रार्थः । पूर्वाध्याये रत एकपादवधः त्रिशतो वा दण्डः । कूटकाक'शारीरमेव दण्डं भजेत, निष्क्रयद्विगुणं वा' इत्युक्तम्।। ण्यक्षारलाशलाकाहस्तविषमकारिण एकहस्तवधः, कस्मिन्नपराधे शारीरदण्डः, स कस्याङ्गस्य, कियान् वा चतुःशतो वा दण्डः । तस्य निष्कय इत्येतत्तु नोक्तम् । तदिह प्रतिपाद्यत इति स्तनपारदारिकयोः साचिव्यकर्मणि स्त्रियाः संगतिः। .. संगृहीतायाश्च कर्णनासाच्छेदनं, पञ्चशतो वा तीर्थघातग्रन्थिभेदोर्ध्वकराणामिति । तीर्थघातः तीर्थ दण्डः । पुंसो द्विगुणः । वस्त्राद्यपहा ग्रन्थिभेदः बन्धच्छेत्ता संधिच्छेदको वा ऊर्ध्वकर: पुटच्छेदकः गृहोलपटलादौ प्रवेशद्वारकृद् वा महापशुमेकं दासं दासी वाऽपहरतः प्रेतएषां त्रयाणां, प्रथमे, अपराधे, संदंशच्छेदनं कनिष्ठिका भाण्डं वा विक्रीणानस्य द्विपादवधः, षट्छतो गुष्ठयोश्छेदनं, दण्डः । वा अथवा संदंशच्छेदाभावपक्षे, | वा दण्डः । (१) कौ. ४।१०. (१) कौ. ४।१०. Page #72 -------------------------------------------------------------------------- ________________ १६१८ व्यवहारकाण्डम् प. . वर्णोत्तमानां गुरूणां च हस्तपादलङ्घने राजद्विष्ट आदिशत: राज्ञोऽनिष्टं मरणपरचक्राक्रमणादिकं राजयानवाहनाचारोहणे चैकहस्तपादवधः सप्तशतो भविष्यत् कथयतो दैवज्ञादेः, द्विनेत्रभेदिनश्च, योगावा दण्डः । अनेनान्धत्वं अन्धङ्करणौषधयुक्ताञ्जनलेपेनान्ध्यजननं, ___ शूद्रस्य ब्राह्मणवादिनो देवद्रव्यमवस्तृणतो अष्टशतो वा दण्डः निष्क्रयार्थः। राजद्विष्टमादिशतो द्विनेत्रभेदिनश्च योगाञ्जनेना- चोरमित्यादि। मोक्षयत: बन्धनान्मोचयतः। सहिरण्यं न्धत्वमष्टशतो वा दण्डः । अपहरत: अलङ्कारेण सहितं यथा भवति तथा हरतः। चोरं पारदारिकं वा मोक्षयतो राजशासन- कूटव्यवहारिण: धूपितरञ्जितादिकपटस्वर्णव्यवहर्तुः। विमूनमतिरिक्तं वा लिखतः कन्यां दासी वा मांसविक्रयिणश्च अभक्ष्यं सृगालादिमांस विक्रेतुश्च । वामसहिरण्यमपहरतः कटव्यवहारिणो विमांसविक्रयि- | हस्तद्विपादवध: सव्यहस्तच्छेदनं पादद्वयच्छेदनं च। णश्च वामहस्तद्विपादवधो नवशतो वा दण्डः । देवेत्यादि । देवसंबन्धिपश्वादिनवकहर्तुः, उत्तमो मानुषमांसविक्रये वधः । दण्डः । शुद्धवधो वा अक्लेशमारणं वा। देवपशुप्रतिमामनुष्यक्षेत्रगृहहिरण्यसुवर्णरत्न- प्रान्ते श्लोकावाह - पुरुषमित्यादि। प्रदेष्टा, राज्ञश्च, सस्यापहारिण उत्तमो दण्डः शुद्धवधो वा। | प्रकृतीनां अमात्यादीनां च, अन्तरास्थित: मध्यस्थः सन् , पुरुषं चापराधं च कारणं गुरुलाघवम् । पुरुषं च, अपराधं च, कारण च, गुरुलाघवं पुरुषादिअनुबन्धं तदात्वं च देशकालौ समीक्ष्य च ॥ गौरवलाघवं, अनुबन्धं आयतिं, तदात्वं च तत्कालफलं उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि । च, देशकालौ च, समीक्ष्य पर्यालोच्य, दण्डकर्मणि उत्तमाराज्ञश्च प्रकृतीनां च कल्पयेदन्तरास्थितः ॥ वरमध्यत्वं उत्तमत्वं प्रथमत्वं मध्यमत्वं च कल्पयेत् । अननुज्ञातप्रवेशस्य दुर्ग प्रविशतः, प्राकारच्छिद्रान्नि श्रीमू. क्षेपमपहृत्यापसरत इत्यनयोः, कन्धरावधः अर्थात् शुद्धश्चित्रश्च दण्डकल्पः पादपश्चाद्भागगतसिराद्वयच्छेदनं दण्ड: द्विशतपणो वा शुद्धश्चित्रश्च दण्डकल्पः । कलहे नतः पुरुषं निष्क्रय इत्याह-दुर्गमित्यादि । चक्रयुक्ताभित्यादि । चित्रो घातः । सप्तरात्रस्यान्तः मृते शुद्धवधः धनयुक्तां शस्त्रयुक्तां वा । कूटकाकण्यक्षारलाशलाका- पक्षस्यान्तरुत्तमः । मासस्यान्तः पञ्चशतः समुहस्तविषमकारिण इत्यादि । काकण्यक्षादयो चूतसमाह्वये स्थानव्ययश्च । उक्ताः । कूटकाकण्यक्षादिकारिणः हस्तविषमं हस्त | शस्त्रेण प्रहरत उत्तमो दण्डः । मदेन हस्तकौशलात् काकण्यक्षादिचारवैषम्यकरणं तत्कारिणश्च । वधः । मोहेन द्विशतः ।, वधे वधः। प्रहारेण स्तेनपारदारिकयोरिति । साचिव्यकर्मणि साहाय्य-गर्भ पातयत उत्तमो दण्डः। भैषज्येन करणे । स्त्रियाः संगृहीतायाश्चेति चकारात् साचिव्य- मध्यमः। परिक्लेशेन पूर्वः साहसदण्डः । कर्तुर्जनस्य च । द्विगुणः सहस्रपणः । प्रसभस्त्रीपुरुषघातकाभिसारकनिग्राहकावघोषकाव. महापशुमित्यादि । महापशुर्गवाश्वमहिषादिः। प्रेतभाण्डं स्कन्दकोपवेधकान् पथिवेश्मप्रतिरोधकान् राजशवमुखपटादिकम् । द्विपादवध: चरणद्वयच्छेदनम्। हस्त्यश्वरथानां हिंसकान् स्तेनान् वा. शुलानारो वर्णोत्तमानामित्यादि । हस्तपादलङ्घने हस्तेन पादेन हयेयुः । यश्चैनान् दहेद अपनयेद्वा स तमेव वा ताडने। एकहस्तपादवध: एकस्य हस्तस्य पादस्य च दण्डं लभेत, साहसमुत्तमं वा । छेदनम् । 1. शुद्धश्चित्रश्च दण्डकल्प इति सूत्रम् । शुद्ध: अक्लेशशदस्य बाणानि नि। बादापोरन मारणं चित्र: क्लेशमारणं इति द्विप्रकारो दण्डविधिरुच्यत वादिनः शूद्रस्य, देवद्रव्यं अवस्तृणत: अवच्छाद्यापहरतः, (१) कौ. ४.११. य Page #73 -------------------------------------------------------------------------- ________________ साहसम् १६१९ इति सूत्रार्थः। पूर्वाध्याये वधः प्रस्तुतः । स कस्मिन्नप- | उपकरणदाने अग्निदाने मन्त्रदाने वैयापत्यकर्मणि कैङ्कर्यराधे कीदृशः कर्तव्य इत्येतदिहाभिधीयते । कलहे नत करणे च, उत्तमो दण्डः। परिभाषणमविज्ञाने । हिंस्रस्तेना इत्यादि । मृते अर्थाच्छस्त्रादिप्रहृते ।, समुत्थानव्ययश्च इत्यपरिज्ञानाद् भक्तदानादौ उपालम्भ: दण्डः। हिंस्रचिकित्सनादिव्ययश्च । स्तेनानां असमन्त्रं पुत्रदारं सहमन्त्रणरहितान् पुत्रान् दारां__ शस्त्रेणेति । तेन प्रहरतः, उत्तमो दण्डः । मदेन बल- श्च, विसृजेद् निरपराधत्वात् । समन्त्रं पुत्रदारं, आददीत दण, प्रहरतः, हस्तवधः। मोहेन क्रोधेन, प्रहरत:, द्वि- अपराधित्वेन गृहीत्वा दण्डयेत् । राज्यकामुकमित्यादि । शत: पणशतद्वयदण्डः । वधे कृते सति, वध: हन्तुः। प्रहा- अटव्यमित्रोत्साहकं अटवीचराणां पुलिन्दादीनां अमिरेणेत्यादि। भैषज्येन औषधेन, गर्भ पातयत इति संब- त्राणां उत्साहजनकम् । दुर्गराष्ट्रदण्डकोपकं दुर्गराष्ट्रध्यते। परिक्लेशेन कृच्छ्रकानुष्ठापनेन । वासिनां सेनायाश्च कोपोत्पादकम् । शिरोहस्तप्रादीपिकं प्रसभेत्यादि । प्रसभस्त्रीपुरुषघातक: बलात्कारेण स्त्रियाः घातयेत् शिरसि हस्ते च दीपितप्रदीपं कृत्वा मारयेत् । पुरुषस्य वा घातक: प्रसभाभिसारक: स्त्रीहठाभिसरण ब्राह्मणं तमः प्रवेशयेदिति । राज्यकामुकादिश्चेद् ब्राह्मणः कर्ता प्रसभनिग्राहक: बलाजानपदकर्णनासादिच्छेदकर्ता तं तमोगृहं प्रवेशयेदपुनर्निर्गमाय । अवघोषक: 'हरिष्यामि हनिष्यामि' इत्येवमवघोषणकर्ता मातृपित्रित्यादि । अत्वशिरःप्रादीपिकं घातयेत् अवस्कन्दक: बलानगरपामादेद्रव्यापहारक: उपवेधकः त्वग्वियोजिते शिरस्यनिं दीपयित्वा मारयेत् । तेषामाक्रोशे भित्तिसंधिच्छेदनेन चौर्यकर्ता इत्येतान् , पथिवेश्मप्रतिरोध- मात्रादीनां निन्दने। अङ्गाभिरदने नखादिना कान् पान्थविश्रमशालापानीयशालयोश्चौर्यकारकान् , राज- मात्राद्यङ्गविलेखने, तदङ्गाद् मोच्यः करादिकमङ्गं यत् हस्त्यश्वरथानां राजसंबन्धिनां गजाश्वसहितानां रथानां तेषां विलेखितं तेनाङ्गेन विलेखनकर्ता वियोज्यः। यदृच्छहिंसकान्, स्तेनान् वा तेषामेव चोरान् वा, शूलान् या पुरुषवधे पशुयथचौर्ये चाक्लेशमारणं दण्ड इत्याह-- वध्यारोपणशस्त्रविशेषान् आरोहयेयुः। आरोपयेयुरिति यदृच्छाघात इत्यादि । यथमानमाह-दशावरमित्यादि । कचित् पाठः। यश्चैनानित्यादि। एतान् शूलारोपणमारि श्रीम. तान् । उदकधारणं सेतुं भिन्दतस्तैत्रवाप्सु निमज्ज'हिंस्रस्तेनानां भक्तवासोपकरणाग्निमन्त्रदानवैया- नम् । अनुदकमुत्तमः साहसदण्डः । भग्नोत्सृष्टकं प्रत्यकर्मसूत्तमो दण्डः । परिभाषणमविज्ञाने । मध्यमः । विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीमपः हिंस्रस्तेनानां पुत्रदारमसमन्त्रं विसृजेत् , समन्त्र- प्रवेशयेदगर्भिणीम् । गर्भिणी मासावरप्रजाताम् । मादद्दीत । राज्यकामुकमन्तःपुरप्रधर्षकमटव्यमित्रो- पतिगुरुप्रजाघातिकां अग्निविषदां संधिच्छेदिकां त्साहकं दुर्गराष्टदण्डकोपकं वा शिरोहस्तप्रादीपिकं वा गोभिः पादयेत् । घातयेत् । ब्राह्मणं तमः प्रवेशयेत् । । विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकमग्निना मातृपितृपुत्रभ्रात्राचार्यतपस्विघातकं वा त्वक्छिरः- दाहयेत् । राजाक्रोशकमन्त्रभेदकयोरनिष्टप्रवृत्तिकस्य प्रादीपिकं घातयेत् । तेषामाक्रोशे जिव्हा- ब्राह्मणमहानसावलेहिनश्च जिह्वामुत्पाटयेत् । प्रहरच्छेदः । अङ्गाभिरदने तदङ्गान्मोच्यः। यह- णावरणस्तेनमनायुधीयमिषुभिर्घातयेत् । आयुधीच्छाघाते पुंसः, पशुयूथस्तेये च शुद्धवधः । यस्योत्तमः । मेढ़फलोपघातिनस्तदेव छेदयेत् । दशावरं च यूथं विद्यात् । | जिह्वानासोपघाते संदंशवधः। हिंस्रस्तेनानामिति । हिंस्राणां स्तेनानां च, भक्तवासो- | एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनाम् । पकरणानिमन्त्रदानवैयापृत्यकर्मसु भक्तदाने बासस्थानदाने | अक्लिष्टानां तु पापानां धर्म्यः शुद्धवधः स्मृतः ॥ (१) कौ. ४।११. श्रीम. ___ (१) कौ. ४।११. Page #74 -------------------------------------------------------------------------- ________________ १६२० व्यवहारकाण्डम् उदकधारणमिति । जलं धारयन्तं, सेतुं, भिन्दतः, तत्रैव सेतौ, अप्सु निमज्जनं दण्ड: । अनुदकं सेतुं, भिन्दतः, उत्तमः साहसदण्ड: । भग्नोत्सृष्टकं, स्वयं भग्नमसंस्कृतविसृष्टं, सेतुं भिन्दतः, मध्यमः साहसदण्ड: । विषदायकमिति । तादृशं, पुरुषं, स्त्रियं च पुरुषघ्नीं पुरुषघातिनीं, अप: प्रवेशयेद्, अगर्भिणीं, सा चेद् गर्भिणी न भवति । गर्भिणीं मासावरप्रजातामिति । सा चेद् गर्भिणी, प्रसवानन्तरमेकमासेऽतीते तामप्सु प्रवेशयेत् । पतिगुरुप्रजाघातिकामित्यादि । संधिच्छेदिकां, संधि छित्त्वा चौर्यकारिणीम् । गोभिः पादयेत् पादाघातेन मारयेत् । 'प्रातिपदिकाद्धात्वर्थ' इत्यादिना पादशब्दात् पादाघातवृत्तेर्णिच् । विवीतक्षेत्रेत्यादि । विवीतक्षेत्राद्यादीपनकर्तारम् । राजाक्रोशकमन्त्रभेदकयोरिति । तयो:, अनिष्टप्रवृत्तिकस्य राजमरणाद्यनिष्ठवार्ताप्रसारकस्य, ब्राह्मणमहानसावलेहिनश्च ब्राह्मणमहानसादन्नमपहृत्य भुञ्जानस्य च, जिह्वां, उत्पाटयेत् छिन्द्यात् । प्रहरणावरणस्तेनमिति । आयुधस्यावरणस्य च चोरं, अनायुधीयं अनस्त्रजीविनं, इषुभि: घातयेत्। आयुधीयस्योत्तमः स चेदायुधादिचोर आयुधजीवी तस्योत्तमसाहसः। मेढ्रफलोपघातिन इति । लिङ्गाण्डयोः रतिसामर्थ्यभञ्जकस्य, तदेव मेढूफलमेव, छेदयेत् । जिह्वानासोपघात इति । जिह्वाया रसास्वादनशक्त्युपघाते नासाया गन्धग्रहणशक्त्युपघाते च संदंशवध: कनिष्ठिकाङ्गुष्ठयोश्छेदनं दण्डः । एत इति । एत उक्ता: क्लेशदण्डाः, महात्मनां मन्वादीनां, शास्त्रेषु, अनुगता अनुज्ञाता विहिता: । अक्लिष्टानां अदुष्कराणां अल्पानामित्यर्थः, पापानां शुद्धवधः अक्लेशदण्डः, धर्म्यः न्याय्यः स्मृतः । श्रीम. अतिचारदण्ड: अतिचारदण्डः । ब्राह्मणमपेयमभक्ष्यं वा संग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहसदण्डः, शूद्रं चतुष्पञ्चाशत्पणो दण्डः । स्वयंप्रसितारो निर्विषयाः कार्याः । परगृहाभिगमने दिवा पूर्वः साहसदण्डः, रात्रौ मध्यमः । दिवा रात्रौ (१) कौ. ४।१३. बा सशस्त्रस्य प्रविशत उत्तमो दण्डः । भिक्षुकवैदेहकौ मत्तोन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्तप्रवेशाश्चादण्ड्याः, प्रतिषेधात् । स्ववेश्मनो विरात्रादूर्ध्वं परिवार्यमारोहतः पूर्वः साहसदण्डः । परवेश्मनो मध्यमः । ग्रामाराम - वाटभेदिनश्च । अतिचारदण्ड इति सूत्रम् । अतिचारस्य अभक्ष्यभक्षणागम्यागमनादेर्दण्डोऽभिधीयत इति सूत्रार्थः । चोरादिकण्टकशोधनकथनानन्तरमवशिष्टं स्वधर्मव्यतिक्रमिणां कण्टकानां शोधनमिह प्रतिपाद्यते । ब्राह्मणमपेयमित्यादि । संग्रासयत : संग्रसमानं प्रयोजयतः । शेषं स्फुटम् । स्वयंग्रसितार इत्यादि । विनैव परप्रेरणां अपेयाभक्ष्यग्रासिनः, निर्विषयाः कार्याः देशान्निष्कासयितव्याः । परगृहाभिगमन इत्यादि । सशस्त्रस्य प्रविशतः शस्त्रसहितस्य परगृहं प्रविशतः । भिक्षुकवैदेहकाविति । तौ; मत्तोन्मत्तौ बलात् मधुपानविकृतचित्तः विभ्रान्तचित्तश्चेत्येतौ बलात्कारेण, आपदि च आपत्समये आपन्नाश्च, अतिसंनिकृष्टा बान्धवाः, प्रवृत्तप्रवेशाश्च सौहार्दारब्धप्रवेशाश्च, अदण्ड्याः अर्थात् परगृहं प्रविशन्तः । कदा, अन्यत्र प्रतिषेधाद् गृहजनप्रतिषेधाभावे । स्वबेश्मन इति । स्वगृहस्य, विरात्रादूर्ध्वं रात्रियामापगमात् परतः, परिवार्य प्राकारकुड्यादिकं, आरोहतः, पूर्व: साहसदण्ड: । परवेश्मनः, परिवार्यमारोहतो, मध्यमः । ग्रामारामवाटभेदिनश्च ग्रामवृतिमुपवनवृतिं च भित्त्वा ग्राममुपवनं च प्रविशतश्च मध्यमः इति संबध्यते ! श्रीमू. ग्रामेष्वन्तः सार्थिका ज्ञातसारा वसेयुः । मुषितं प्रवासितं चैषामनिर्गतं रात्रौ ग्रामस्वामी दद्यात् । ग्रामान्तेषु वा मुषितं प्रवासितं विवीताध्यक्षो दद्यात् । अविवीतानां चोररज्जुकः । तथाप्यगुप्तानां सीमावरोधविचयं दद्युः । असीमावरोधे . पञ्चग्रामी दशग्रामी वा । दुर्बलं वेश्म शकटमनुत्तब्धमूर्धस्तम्भं शस्त्रमनपाश्रयमप्रतिच्छन्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्यं विद्यात् । (१) कौ. ४।१३. Page #75 -------------------------------------------------------------------------- ________________ साहसम् । वृक्षच्छेदने दम्यरश्मिहरणे चतुष्पदानामदान्त- शृङ्गिणा दष्ट्रिणा वा हिंस्यमानममोक्षयतः स्वामिसेवने वाहने काष्ठलोष्टपाषाणदण्डबाणबाहुविक्षेपणेषु नः पूर्वः साहसदण्डः। प्रतिक्रुष्टस्य द्विगुणः । याने हस्तिना च संघटने 'अपहि' इति प्रक्रोशन्न- शङ्गिदष्टिभ्यामन्योन्यं घातयतस्तच्च तावच्च दण्डः । दण्ड्यः । देवपशुमृषभमुक्षाणं गोकुमारी वा वाहयतः पञ्चशतो ग्रामेष्वन्तरित्यादि । सार्थिका वणिजो यदि ग्रामा- दण्डः। प्रवासयत उत्तमः । न्तर्वसेयुः, तर्हि स्ववशस्थितं सारद्रव्यं तद्ग्राममुख्यायावे- लोमदोहवाहनप्रजननोपकारिणां क्षुद्रपशूनामाद्यैव वसेयु: । मषितं, प्रवासितं च अन्यत्र नीतं च, | दाने तच्च तावच्च दण्डः । प्रवासने च, अन्यत्र एषां साथिकानां, अनिर्गतं रात्रौ नक्तं ग्रामादबहिर्गतं, देवपितृकार्येभ्यः । ग्रामस्वामी दद्यात् । ग्रामान्तेषु ग्रामसीमासु, मुषितं, छिन्ननस्यं भग्नयुगं तिर्यक्प्रतिमुखागतं च प्रत्याप्रवासितं, द्रव्यं, विवीताध्यक्षो दद्यात् । अविवीतानां सरद्वा चक्रयुक्तं यानपशुमनुष्यसंबाधे वा हिंसायाप्रदेशानां, चोररज्जुक: चोरग्रहणनियुक्तः, दद्यात् । तथाप्यगुप्तानां तेन प्रकारेणाप्यरक्षितानां, सीमावरोधवि मदण्ड्यः । अन्यथा यथोक्तं मानुषप्राणिहिंसायां दण्डमभ्यावहेत् । अमानुषप्राणिवधे प्राणिदानं च । चय दद्यः यस्य सीमायां मोषणं जातं तत्सीमास्वामी यथा विचयं कुर्यात् तथावसरं दद्युः। असीमावरोधे सीमावरो बाले यातरि, यानस्थः स्वामी दण्ड्यः। अस्वा मिनि यानस्थः प्राप्तव्यवहारो वा याता। बालाधिधस्याप्यभावे, पञ्चग्रामी दशग्रामी वा अर्थात् मोषणदेश ष्ठितमपुरुषं वा यानं राजा हरेत् । कृत्याभिचारानिकटवर्तिनी, दद्यात् मुष्टं प्रत्यानीय प्रतिपादयेत् । दर्बलमिति । दुर्बलं जीर्णदीर्णकुड्यं, वेश्म गृह, कृत्वा, भ्यां यत् परमापादयेत् तदापादयितव्यः । शकटं अनुत्तब्धमूर्धस्तम्भं अनुद्धृतशिरःस्थूणं, कृत्वा, ___ हस्तिना रोषितेन हत इति । गजेन तद्गमनमााभिशस्त्र, अनपाश्रयं असम्यग्बद्धोर्ध्वाधार, कृत्वा, अप्रति मुखशयनकोपितेन हतः, द्रोणान्नं द्रोणपरिमाणमोदनं, च्छन्नं 'अमृत्पूरितं, श्वभ्रं गर्त, कूपं, कूटावपातं वा कूट कुम्भं मद्यकुम्भं, माल्यानुलेपनं, दन्तप्रमार्जनं पटं च गत वा, कृत्वा, हिंसायां, दण्डपारुष्यं तद्विहितं दण्डं, दन्तसक्तासृक्प्रमृष्टिसाधनं वस्त्रं च, दद्यात् हस्तिने । तेन 'विद्यात् हिंसितुः । हस्तिसकाशादात्मघातमिच्छता पूर्वसज्जितं द्रोणान्नादिकं तन्मरणानन्तरं तदीयो बन्धुर्दद्यादित्यर्थः । कस्मादेवं हन्ता ' वृक्षच्छेदन इति । वृक्षस्य छेदनावसरे, दम्यरश्मिहरणे दम्यनस्यबन्धनावसरे, चतुष्पदानां, अदान्तसेवने वाहने पूज्यत इत्यत्राह - अश्वमेधावभुथस्नानेनेति । अश्वमेध यज्ञान्तस्नानेन, तुल्यः तुल्यपुण्यः, हस्तिना वध इति अदान्तशिक्षणार्थे वाहने, काष्ठलोष्टपाषाणदण्डबाणबाहु हेतोः, पादप्रक्षालनं हस्तिन: पूजाविशेषोऽयमित्यर्थः । विक्षेपणेषु कलहायमानयोरन्योन्यं प्रति काष्ठलोप्टादिप्रेरणा अरोषयितृवधे हस्त्यारोहस्योत्तमसाहसो दण्ड इत्याहवसरेपु, याने हस्तिना च गजमारुह्य गमनाबसरे च, उदासीनेत्यादि । संघटने छिन्नवृक्षसंघटनादितोऽङ्गभङ्गादिप्रसङ्गे, 'अपेही'ति प्रक्रोशन् , संघटनप्राप्ते: पूर्वमेव 'अपसरा पसरे'ति । ___ शुङ्गिणेति । शङ्गिणा गवादिना, दंष्ट्रिणा वा श्वादिना प्रकर्षण क्रोशन् , अदण्ड्यः । श्रीम. वा, हिंस्यमानं, अमोक्षयतः, स्वामिन: हिंसकस्वामिनः, पूर्वः साहसदण्ड: । ‘हिंसन्तं वारय' इत्यप्रतिक्रुष्टस्यायं हस्तिना रोषितेन हतो द्रोणान्नं कुम्भं माल्यानु दण्ड:, प्रतिक्रुष्टस्य त्वाह--प्रतिक्रुष्टस्य द्विगुण इति । लेपनं दन्तप्रमार्जनं च पटं दद्यात्। अश्वमेधाव शुङ्गिदंष्ट्रिभ्यामिति । ताभ्यां, अन्योन्यं शङ्गिणा दंष्ट्रिणं ' भृथस्नानेन तुल्यो हस्तिना वध इति पाद दंष्ट्रिणा सृङ्गिणं च, घातयत:, तच्च तावच्च तन्मूल्यं प्रक्षालनम् । उदासीनवधे यातुरुत्तमो दण्डः । तत्परिमाणमन्यच्च द्रव्यं, दण्डः। देवपशुमिति । (१) कौ.४।१३. देवसंबन्धिनं पशु, ऋषभ, उक्षाणं देवगोवन्दसेक्तारं Page #76 -------------------------------------------------------------------------- ________________ १६२२ व्यवहारकाण्डम् पुङ्गवं, गोकुमारी वा, वाहयत: हरतः, पञ्चशतो दण्डः।। (१) सहो बलं, तेन वर्तते साहसिकः । दृष्टादृष्टदोषाप्रवासयत: मारयत:, उत्तमः । नपरिगणय्य, बलमाश्रित्य, स्तेयहिंसासंग्रहणादिपरपीडा____लोमदोहवाहनप्रजननोपकारिणामिति । ऊर्णादिदानोप- करेषु वर्तमान: प्रकाशं पुरुष: साहसिकः। तदुक्तं, 'स्याकारिणां, क्षुद्रपशूनां मेषादीनां, आदाने अपहरणे, तच्च त्साहसमिति । न स्तेयादिभ्यः पदार्थान्तरं साहसं, किन्तु तावच्च दण्डः । प्रवासने च, तच्च तावच्च प्रसह्यकरणात् तान्येव साहसानि भवन्ति । यदप्यग्निदाहदण्डः। अन्यत्र देवपितृकार्येभ्यः, देवपितृकार्यार्थे | वस्त्रपाटनादि साऽपि द्रव्यनाशात्मकत्वाद्धिसैवेति, तस्य प्रवासने तु न दोषः। निग्रहं नोपेक्षेत न विलम्बेत क्षणमपि, यदा गृहीतस्तदैव __ छिन्ननस्यमिति । छिन्नबलीवर्दनासारज्जुकं, भमयुगं निग्रहीतव्यः । इन्द्रस्वामिकं स्थानं स्वख्यमैन्द्रं तदाभिभनेषान्तदारुकं, तिर्यक्प्रतिमुखागतं च, तिर्यगागतम- मुख्येन प्राप्तुमिच्छन् । अथवा स्वमेव राज्यपदमैन्द्रमिव भिमुखागतं च, प्रत्यासरद् वा पश्चादपसरद् वा, चक्रयुक्तं इच्छन् अविच्चालित्वसामान्यं, निग्राह्य, निग्रहेण हि प्रताशकटं, यदा भवति तदेति शेष:, यानपशुमनष्यसंबाधे पानुग्रहाभ्यां प्रजा अनुप्रवर्तन्ते । तदुक्तं 'समुद्रमिव वा ततइतो गच्छता यानपश्वादीनां भ्रमणसंकटे वा, | सिन्धवः' इति । यशोऽक्षयमव्ययं च, द्वेधविशेष्यविशेषणे, हिंसायां पशुमनष्यवधसंभवे, अदण्ड्यः शाकटिकः। स्थानमव्ययं यशोऽक्षयमिति । अथोभयेनापि यशो विशिअन्यथा छिन्ननस्यत्वाद्यभावे, मानुषप्राणिहिंसायां, यथोक्तं ष्यते । क्षयो मात्रापचयः । व्ययो निरन्वयविनाशः। दण्डं अभ्यावहेत् । अमानुषप्राणिवधे अजकुक्कुटादि- उभयमाप तन्नास्ति। न मालना | उभयमपि तन्नास्ति । न मलिनीभवति यशो न कदाचिद्विवधे, प्राणिदानं च, कार्यम् । च्छिद्यते । भूतार्थवादस्तुतिरियम् । +मेधा. बाले यातरीति । यन्तरि अप्राप्तव्यवहारे सति, (२) इदानीं साहसमाह-ऐन्द्रमिति । सर्वाधिपत्यलक्षणं यानस्थ: स्वामी दण्ड्यः, शकटनिमित्तप्राणिहिंसासंभवे । पदं चाविनाशनं अनपचयं ख्याति चाभिमुख्येन इच्छन् अस्वामिनि याने, यानस्थो दण्ड्यः, प्राप्तव्यवहारो याता | राजा साहसेन बलवशेनापि अग्निदाहवस्त्रपाटनादिकारिणं वा यन्ता वा दण्ड्यः । बालाधिष्ठितमपुरुषं वेति । मनुष्यं क्षणमपि नोपक्षेत । गोरा. बालयन्तृकं प्रधानपुरुषरहितं वा, यानं, राजा हरेत् । (३) अक्षय्यं स्वरूपेण, अव्ययं फलेन । नन्द. कृत्याभिचाराभ्यामिति । ताभ्यां, यत् मारणस्तम्भनादि, वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः। परं अन्यजनं, आपादयेत् प्रापयेत् , तद् , आपादयितव्यः साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ।। अर्थात् कृत्याभिचारकारकः । श्रीमू. (१) अयमपरार्थवादो निग्रहविधिस्तुत्यर्थः । वाचा दुष्टो वाग्दुष्ट: तस्करश्चौरः । ,दण्डेनैव दण्डपारुष्यकृत्, स्तेयसाहसयोनिरुक्तिः दण्ड: प्रहरणोपलक्षणार्थ: । त्रिभ्य एतेभ्योऽनन्तरातिस्यात्साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम् । क्रान्तेभ्य: पापकारिभ्योऽयमतिशयेन पापकृत्तमः । निरन्वयं भवेत्स्तेयं हृत्वाऽपव्ययते च यत् ॥ * मेधा. साहसिकः पापकृत्तमः, तस्योपेक्षा राज्ञा नैव कर्तव्या 'ऐन्द्र स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् । (२) वाग्दुष्टो वाक्पारुष्यकृत् , दण्डेन हिंसको दण्डनोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥ पारुष्यकृत् । . मवि. * साहसपदनिरुक्तिः अव्यवहितोत्तरश्लोकस्य मेधातिथि ___+ मवि., मच. मेधावत् । ममु. मेधावत् गोरावच्च । व्याख्याने द्रष्टव्या । व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेये। ___* गोरा., मवि., ममु., मच., नन्द. मेधावत् । द्रष्टव्यः । (१) मस्मृ. ८।३४५ [ सतः (सकः, सकात ) Noted (१) मस्मृ. ८।३४४; स्मृचि. २६ न्द्रं (न्द्र); समु. by Jha.] १५९; नन्द. क्षय (क्षय्य). . . १ त्वात्सिद्धैवेति. मनुः Page #77 -------------------------------------------------------------------------- ________________ साहसम् १६२३ साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।। (१) 'वैणवीं धारयेद्यष्टिम्' इति विधानादनुदितस विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ शस्त्रग्रहणाः श्रोत्रियाः। स्वबलाविष्टं भवति च साहसिके (१) अयमप्यर्थवादः। साहसे स्थितं पुरुषं यो मर्ष- बलातिशयधायि च शस्त्रमत: साहसिकत्वाशङ्कया बति । प्रकृत्यर्थेऽयं णिच् । यो मृष्यति क्षमते, स विनाशं शस्त्रग्रहणमप्राप्त विधीयते-शस्त्रं द्विजातिभिग्राह्यमिति । प्राप्नोति । द्वेष्यतां च प्रजासु प्राप्नोति, द्वेष्यश्चाभिभूयते। एतावता वाक्यं विच्छिद्यते । अवशिष्टं तु 'नन् धर्मण' मेधा. इत्यनेनाभिसंबध्यते इत्यतो द्वे एते वाक्ये । ये त्वेतेष्वेव (२) स साहसकारिभिः क्षिप्रमेव विनाश्यते। गोरा. | निमित्तेषु ग्रहणमिच्छन्ति नान्यदेति तेषामता:तोपनता(३) स पापकृतामपेक्षणादधर्मबुद्धथा विनश्यति । ततायिमुखपतितस्याशस्त्रस्य का गतिः । न हि ते शस्त्रअपक्रियमाणराष्टतया जनविद्वेषं च गच्छति। ममु. ग्रहणं तस्य प्रतिपालयन्ति । अथैवं व्याख्यायते 'धर्मों यत्रोपरुद्धयते' 'विप्लवे कालकारिते' राजनि व्यतिक्रान्ते, ने मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत्साहसिकान् सर्वभूतभयावहान ॥ संस्थायां प्रवृत्तायां, शस्त्रं ग्राह्यम् । अन्यदा तु सौराज्ये (१) अत आह, पार्श्वस्थस्य कस्यचित्स्नेहहेतोरमात्या राजैव रक्षतीति । न हि प्रसार्य हस्तौ राजा प्रतिपुरुषं दिना प्रार्थ्यमानो न मृष्येत् । अथवा स एवातिबहुधनं आसितुं शक्नोति । भवन्ति केचिद्दुरात्मानो ये राजददातीति नोपेक्षेत । सर्वेषां भूतानां भयमावहन्ति साह पुरुषानपि शूरतमाभियुक्तान् बाधन्ते, शस्त्रवतस्तु बिभ्यसिकाः । अयमप्यर्थवादः। मेधा. तीति सार्वकालिकं शस्त्रधारणं युक्तम् । किं पुनर्ग्रहणमंत्र (२) अयं मित्रं भवतु मां नापकरोतु प्रत्युपकरि विभीषिकाजननमात्रम् ? नेत्याह । नन्धर्मेण न दुष्यध्यतीति वा। सर्वभूतभयावहानित्यनेन मामुपकरिष्यतीति तीति हिंसापर्यन्तोऽयमुपदेशः। यत्त्वापस्तम्बेनोक्तं 'न ब्राह्मण: परीक्षार्थमपि शस्त्रमाददीते ति असति यथानिरस्तम् । मच. __ निमित्तविशेषे साहसानुज्ञा भिहिते निमित्ते आकर्षणस्य प्रतिषेधो, न ग्रहणस्य, विकोशा हि परीक्ष्यन्ते । शैखं द्विजातिभिर्ग्राह्य धर्मो यत्रोपरुध्यते।। द्विजातीनां च वर्णानां विप्लवे कालकारिते। राजाने धर्मस्योपरोधो यदा यज्ञादीनां विनाश: कैश्चिक्रियते. आत्मनश्च परित्राणे दक्षिणानां च संगरे। वर्णानां विप्लवोऽव्यवस्थानं वर्णसंकरादि, कार्यकालकारिते स्त्रीविप्राभ्युपपत्तौ च नन् धर्मेण न दुष्यति ॥ राजमरणादौ, तत्र स्वधनकुटुम्बरक्षार्थ शस्त्रं ग्राह्यम् । अन्ये तु परार्थमप्यस्मिन्नवसरे। तथा च गौतम:-'दुर्बल(१) मस्मृ. ८।३४६. हिंसायां चाविमोचने शक्तश्चेदि' ति। उक्तं यज्ञविनाशशङ(२) मस्मृ. ८।३४७; स्मृचि. २६.. कानिवृत्त्यर्थ शस्त्रग्रहणम् । निमित्तान्तरमाह--आत्मनश्च (३) मस्मृ. ८।३४८ [द्विजा ... ... प्लवे (विप्राणां विप्लवे परित्राणे, परिः सर्वतोभावे। शरीरभार्याधनपुत्ररक्षार्थ धर्मविप्लवे ) Noted by Jha ]; मिता. २०२१ (= ) घ्नन्धर्मेण न दुष्यति । दक्षिणानां च संगरोऽवरोधः। यदि पू., २।२८६ (=) पू.; स्मृच. ३१३; पमा. ४६७ (=) यज्ञार्थ कल्पिता दक्षिणा: कैश्चिदपव्हियेरंस्तदा तन्निमित्तं पू., रत्न. १२७; दवि. ९ त्रोप (त्राव); नृप्र. २०८.धर्मों यत्रोप ( यत्र धोंप) पू.; सवि. १५४ (D) पू.; व्यप्र. १५ भ्युप (भ्यव); मिता. २।२१ (= ) दुष्यति (दण्डभाक्); स्मृच. (= ) पू. : ३९५ : ४०० (= ) पू.; व्यउ. ९ (=) ३१३ भ्युप (भ्यव); रत्न. १२७; दवि. ९, सवि. १५४ पू. : १३३ : १३७ पू., स्मृतिः विता. ७५५ : ८०५ (3) आत्मनश्च (आत्मना स्व) प्राभ्युप (त्तादिवि) दुष्यति .पू.; बाल. २।२१, २।२८६ उत्त.; समु. १४७. (दूष्यते); व्यप्र. १५ ( = ), ३९५; ब्यउ. ९ (= ) उत्त. : (४) मस्मृ. ८।३४९ ग. मन् धर्मेण (धर्मेण नन्) [भ्युप १३३; विता. ७५५ स्मृचवत् ; बाल. २०२८६, समु. (धुप) दुष्यति (नश्यति) Noted by Jha]; मेधा. १४७ स्मृचवत् ; नन्द. स्मृचवत् . १ मात्रं, २ थाभिहते. १ नापे. व्य. कां. २०४ Page #78 -------------------------------------------------------------------------- ________________ १६२४ व्यवहारकाण्डम् गया। योद्धव्यम् । अन्ये तु एवमभिसंबध्नन्ति । दक्षिणानां हेतोः क्षत्रियस्य प्रजामात्ररक्षणार्थ शस्त्रग्रहणं प्राप्तमिति तद्द्यसंगरे। यदुपरोधः प्रवृत्ते धर्मेऽप्रवृत्ते दक्षिणासंगर इति(?)। तिरिक्तविप्रवैश्यविषयं द्विजातिग्रहणम् । तथा च बौधाविशेषाणामभ्यवपत्ति: परिभवः। यत्र स्त्रियः साध्व्यो हठा- यन: -'ब्राह्मणार्थे गवार्थे वा वर्णानां वाऽपि संकरे । केनचिदुपगम्यन्ते हन्यन्ते वा, एवं ब्राह्मणा: केनचिद्ध- गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे ॥' गौतमोऽपि न्यन्ते, तत्र घ्नन् खड्गादिना न दुष्यति, हिंसाप्रतिषेधाति- -'प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत । दुर्बलहिंसायां क्रमो न कृतो भवतीत्यर्थः । असति प्रतिषेधे कामचार-विमोचने शक्तश्चेदिति । ब्राह्मणग्रहणं वैश्यस्यापि प्रदप्राप्तौ विध्यन्तरपलोचनया गौतमवचनमनुध्यायमानेन शनार्थम् । अत एव विष्णुः -'आत्मत्राणे वर्णसंकरे वा 'दुर्बलहिंसायां चाविमोचने शक्तश्चेत्' इत्यवश्यं हनने ब्राह्मणवैश्यौ शस्त्रमाददीयाताम्' इति । यत्तु बौधायनेनोप्रवर्तितव्यम् । अथ प्रहारशङ्का भवति तदा सर्वत क्तं--'भार्यार्थमपि ब्राह्मण आयुधं नाददीते'ति, यदप्याएवात्मानं गोपायेदित्युपेक्षा। *मेधा. पस्तम्बेन --'परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत' (२) ब्राह्मणादिभिश्च खड्गाद्यायुधं ग्रहीतव्यम् । इति, उभयत्रापि अपिशब्देन बिभीषिकार्थ हिंसाथै वा यस्मिन् काले वर्णाश्रमिणां चौरादिभिः धर्म कर्तुं न दी- ब्राह्मणस्य शस्त्रग्रहणं दूरोत्सारितमिति गम्यते । तेन बिभीयते तत्र, तथा द्विजानां ब्राह्मणादीनां राजाभावपरचक्राक्षे- षिकार्थ ब्राह्मणस्य शस्त्रग्रहणविधानं पूर्वोक्तं विरुध्यते । पकारादिभिः कालजनिते वर्णानां संकरे, तथा आत्मनश्च सत्यम् । अत एव पूर्वोक्तधोपरोधादिशस्त्रग्रहणविधिशरीरदारादिरक्षायां, दक्षिणासंबन्धिनि संगरे अपहार- विषयादन्यत्र प्रतिषेधोऽवतिष्ठते इति व्यवस्थापनीयम् । निमित्ते संग्रामे, स्त्रीब्राह्मणरक्षायां च धर्मेण अकूटयुद्धेन 'नन् धर्मेण न दुष्यति' इति वदता मनुना हिंसापर्यतेन शस्त्रेणानेनानन्यगतिक: परान् हिंसन्न प्रत्यवैत्येवं न्तोऽयं शस्त्रग्रहणोपदेशो न बिभीषिकामात्रसंजननायेति चात्र साहसदण्डो न कार्यः । xगोरा. दर्शितम् । 'नन् धर्मेण न दुष्यति' इत्यस्य यद्यपि क्षात्र(३) द्विजातिभिस्त्रिभिरपि ग्राह्यं किमुत राज्ञेत्यर्थः। युद्धधर्मेण घ्नन् न दुष्यतीत्यर्थोऽवभाति तथापि धमाधर्मस्योपरोधे बलात्साहसिकैरधर्मप्रवर्तने । द्विजातीनां | परोधकादिहिंसाया .अवश्यकर्तव्यत्वात्तत्र क्षात्रयुद्धधर्मेण विप्लव उत्तमया स्त्रिया अधमेन योगात्संकरे कालकारिते न नन्नित्यायोगात् धर्मेण हिंसादिविधिना प्रेरितो भूत्वा नन्न तु देशकृते। तेषां तत्प्रायत्वेन निवर्तनासंभवात्। आत्मनः दुष्यतीत्यर्थोऽवगन्तव्यः । एतदुक्तं भवति-धर्मोपरोध परित्राणे प्राणरक्षणे । दक्षिणानां दक्षिणार्थ तदपहारे केन | कादिहिंसायाश्वोदितत्वात्तत्कर्ता न दुष्यतीति । तथा च चिक्रियमाणे संगरे युद्धे । स्त्रीविप्रयोरभ्युपपत्तौ प्राणरक्षणे। मनुवृत्तावुक्तम् --'स्तेनादीनां वधः क्षात्रधर्मेणेत्ययुक्तं, धर्मेण विषदिग्धशराद्यधार्मिकप्रकारत्यागेन। मवि. तद्धननस्यावश्यकर्तव्यत्वात् । तस्माद्धर्मेण शास्ता न दुष्य(४) मनुस्तु क्रोधादितः प्रेरितानां साहसिकाना- तीति द्रष्टव्यमिति। * स्मृच.३१३ मुक्तो यो दण्डस्तस्याभावं दोषाभावकथनमुखेन विधितः (५) धर्मेण हेतुना घ्नन् नार्थेन दुष्यति, न साहप्रेरितानां साहसिकानां कथयति-शस्त्रमित्यादि। धर्मस्त- | सिको भवति । . नन्द. टाकारामादिको भेदनच्छेदनादिना साहसिकैर्यत्र देशे काले गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । चोपरुध्यते । तथा शुद्रेतरवर्णसंकरे परदाराक्रमणादिरूपे राजाभावकालकारिते, तथात्मनः परतः प्राणसंशये, | * व्यप्र. स्मृचवत्। तथा दक्षिणानां गवां संगरे ग्रहणनिमित्तकयुद्धे । तथा (१) मस्मृ. ८।३५०; मिता. १२१ (=); अप. २०२१ स्त्रीविप्राभ्यवपत्तौ दुर्बलहिंसानिवारणे, द्विजातिभि: क्षत्रि- | ब्राह्मणं (श्रोत्रिय); स्मृच. ३१३, रत्न. १२७; दवि. ९ यधर्माश्रयणरहितैरपि समर्थैः शस्त्रं ग्राह्यमिति संबन्धः। द्धौ (द्धं); सवि. १५२ ( = ); व्यप्र. १४ ( =); व्यउ. ८ * मिता. व्याख्यानं दर्शनविधी ( पृ. ८३ ) द्रष्टव्यम् । (= ); व्यम. १०४; विता. ७५७; बाल. २।२८६; सेतु. x ममु., दवि., मच. गोरावत. | १००; समु. १४७. Page #79 -------------------------------------------------------------------------- ________________ साहसम् १६२५ आततायिनमायान्तं हन्यादेवाविचारयन् ॥ (३) धर्मोपरोधकादिहननचोदना स्मृत्यनुमेया। न (१) आत्मपरित्राणार्थमविचारेण योद्धव्यम् । तदनु- प्रत्यक्षश्रुतेति दर्शयितुमुपक्रमस्मृतिवाक्यमाह मनुः --- दर्शयति- गुरुमिति । आतताय्युच्यते यः शरीरधनदार- | गुरुमिति । अत्र गुर्वादिपदानि अन्यपरतया प्रयुक्तानीति पुत्रनाशे सर्वप्रकारमुद्यतः। तमविचारयन्न विचारयन् दर्शयितुं तेषां तात्पर्यार्थी वृत्तिकारेण दर्शितः । गुरुं वा हन्यात् । गुवादिग्रहणमर्थवादः। एतेऽपि हन्तव्याः किमु मान्यतमं वेत्यर्थः । बालवृद्धौ वा कृपाविषयमपीत्यर्थः। तान्य इति । एतेषां त्वाततायित्वेऽपि वधो नास्ति । 'आचा- ब्राह्मणं वा बहुश्रुतं समस्तपात्रगुणयुक्तमित्यर्थः । उत्तराये च प्रवक्तारम्' इत्यनेनापकारिणामपि वधो निषिद्धः। र्धार्थोऽपि तेनैव दर्शितः। वधार्थमधिकारविच्छेदा'गुरुमाततायिनं' इति शक्यः संबन्धस्तथा सत्याततायि र्थमवश्यमेतीत्याततायिनमायान्तं प्रवृत्तं प्राणाद्यपहारे विशेषणमेतत्ततो गुर्वादिव्यतिरिक्तस्य आततयिनः प्रतिषेधः हन्यादेव, अविचारयन्निति अवधारणं नियमपरमिति । कुतः स्याद्वाक्यान्तराभावात्। अथ 'नाततायिवधे दोषः' कात्यायनोऽपि -- ‘विनाशहेतुमायान्तं हन्यादेवाविचाइत्येतद्वाक्यान्तरं सामान्येनाभ्यनुज्ञापकमिति। तदपि न। रयन्। विनाशहेतुं उदासीनम् (१)। जलभेदादिविनाशविधेरश्रवणात् । पूर्वशेषतया चार्थवादत्वे प्रकृतवचनत्वात् हेतुमाततायिनमिति यावत् । एतदुक्तं भवति । किमातइह भवन्तस्त्वाहुर्यद्यपि आततायिनमित्येव विधिरवशिष्टो- तायिवध: सदोषो निदोषो वेति विचारो न कर्तव्य:, ऽर्थवादस्तथापि गुर्वादीनां वधानुज्ञानं यतोऽन्यदपकारि- वैधत्वादिति । क्वचिदपि विचारयन्निति पाठादर्शनात् । त्वमन्यदाततायित्वं, यो ह्यन्यां कांचन पीडां करोति न सर्वेण | वसिष्ठोऽपि वैधत्वं दर्शयति--'आततायिनमायान्तमपि शरीरादिना सोऽपकारी, अन्यस्त्वाततायी, तथा च | वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा पठ्यते-- 'उद्यतासिविषाग्निभ्यां शापोद्यतकरस्तथा।। भवेत् ॥' इति । अत्र केचिदाहुः। आततायिवधविधिआथर्वणेन हन्ता च पिशुनश्चापि राजतः ॥ भार्याति- वाक्यत्रयेऽप्यायान्तमिति वचनादात्तशस्त्रो हन्तुमुन्मुखोऽक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्स- भिधावन् दारादीन् वा जिहीर्षन् हन्तव्यः । कृते त्वनर्थे वानेवाततायिनः॥' आयान्तमिति वचनादात्तशस्त्रो हन्तु- किमन्यत्करिष्यतीति उपेक्षणीय एवेति । तत्र कृते त्वनर्थ मभिधावन् , दारान् वा जिहीर्षन् हन्तव्यः । कृते तु इत्याद्ययुक्तमित्यपरे दूषयन्ति । करिष्यन् कृतवांश्च द्वावपि दोषे किमन्यत्करिष्यतीति उपेक्षा इति ब्रुवते । तदयुक्तम् । दौष्ट्येन समौ वधार्हावेव । तस्मादायान्तमिति पदं यतः 'प्रकाशमप्रकाशं चेति वक्ष्यति । समानौ ह्येतौ करि- कृत्वाऽऽगतस्याप्याततायिन उपलक्षणार्थमुक्तमिति । अन्ये प्यन् कृतवांश्च, दुष्टौ चेति। तस्मादायान्तमित्यनुवादः पुनरेवमाहुः--वर्तमानार्थजिघांसन्तमिति विधिवाक्यस्थकर्तुमागतं कृत्वा वा गतमिति । आततायित्वाच्चासौ पदपर्यालोचनया वर्तमानविषदानादिव्यापारा एवातताहन्यते । न च कृतवत आततायित्वमपैति । नास्यात्मनो यिन उच्यन्ते। तव्यापारनिवारणं च यत्राततायिवधमन्तरक्षार्थ एव वध 'आत्मनश्च परित्राण' इत्यनेनोक्तः। रेण न संभवति तत्रैव तद्वधाभ्यनुज्ञा, सत्यां गतौ वध xमेधा. | स्यानुचितत्वात् । तेन विषोपदानादौ व्याप्रियमाणः (२) आततायिनं हननप्रवृत्तं हन्यादेवाङ्गच्छेदादि- प्रहरणादिमात्रेणानिवार्यः हन्तव्यः। विषदानादौ व्यापृतस्य रूपघातेन न त्वत्यन्तं, 'अन्यत्र गोब्राह्मणादिति गौतम- ग्रह(प्रहर )णादिमात्रेण निवारयितुं शक्यस्य वा वधो स्मृते: । मवि. दोषनिमित्तमेवेति। तदपि न। न हि विषदानादिव्यापारेषु * मिता., अप., व्यप्र. व्याख्यानानि व्यवहारमातृकायां | व्यापूतानां व्यापारनिवृत्तावपि पूर्वसिद्धं परशरीरादिविनाप्रथमभागे दर्शनविधौ (पृ. ८३, ८४, ८५ इत्यत्र क्रमेण) द्रष्ट- शहेतुत्वलक्षणमाततायित्वमपैति, तदुक्तं मेधातिथिनाव्यानि । दवि., व्यप्र. मितावद्भावः । 'आततायित्वाच्चासौ हन्यते । न हि कृतवत आततायित्वx गोरा. मेधावत् । मपैती' ति । तेन विषदानादौ व्याप्तोऽपि आततायित्वा१ तस्त्वा. २ सृष्टश्चेदिति त. द्धन्तव्य इति मेधातिथेरभिप्रायः। Page #80 -------------------------------------------------------------------------- ________________ '१६२६ व्यवहारकाण्डम् - ननु च दारादिरक्षणार्थो वध इति कृते दारादि- भार्यारिक्थापहारी च रन्ध्रान्वेषणतत्परः। विप्लवे पश्चाधो व्यर्थ इति उपेक्ष्य एव कृतवानाततायी, | एवमाद्यान्विजानीयात्सर्वानेवाततायिनः।। न हन्तव्यः। मैवम्। न दारादिरक्षणार्थों वधविधिः किन्तु | नाततायिवधे दोषो हन्तुर्भवति कश्चन । दारादिविप्लवादिनिमित्ते वो विधीयते । रक्षणाथस्तु | प्रकाशं वाऽप्रकाशं वा मन्यस्तं मन्यमच्छति॥ वधविधिरात्मनश्च परित्राण इत्यादौ कचिदेव, तस्मात्कृत (१) न कश्चन इति नाधमों न दण्डो न प्रायश्चित्तवानित्याततायी नोपेक्ष्यः। स्मृच.३१३-४ मिति । प्रकाशं जनसमक्ष, अप्रकाशं विषादिदानेन (४) गुरुबालवद्धबहुश्रुतब्राह्मणानामन्यतमं वधोद्यत येनकेनचिदपायेन । मन्युः क्रोधाभिमानिनी देवताऽसौ मागच्छन्तं विद्यावित्तादिभिरुत्कृष्टं पलायनादिभिरपि स्वनिस्तरणाशक्तौ निर्विचारं हन्यात् । अत एवोशना-- मन्युमृच्छति। नात्र हन्तृहन्तव्यभावोऽस्ति पुरुषयोः, 'गृहीतशस्त्रमाततायिनं हत्वा न दोषः' । कात्यायनश्च | अयं आततायिक्रोध इतरेण हन्यत इत्यर्थवादोऽयम् । भूगुशब्दोल्लखेन मनूक्तश्लोकमेव व्यक्तं व्याख्यातवान् । यथा प्रतिग्रहकामः, को मह्यं ददातु, नाहं प्रतिग्रहीता, 'आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः । न त्वं दाता, ततश्च कुतः प्रतिग्रहदोषो मामेवमत्रापि । वधस्तत्र तु नैव स्यात्पापं हीने वधो भृगुः ॥' इह साहसिके दण्डो नाम्नातः, स दण्डपारुष्ये द्रष्टव्यः । मेधातिथिगोविन्दराजौ तु 'स्त्रीविप्राभ्युपपत्तौ च नन्धर्मेण | इह त्वधिकतरो यत उक्तं 'विज्ञेयः पापकृत्तमः' न दुष्यति' इति पूर्वस्यायमनुवादः। गुर्वादिकमपि हन्यात् | इति । मेधा. किमुतान्यमपीति व्याचक्षाते। ममु. | (२) हन्तृकृतो मन्युः क्रोधाभिमानिनी देवता तं __ (५) अथवा - दुरुक्तभाषणमेवात्र हिंसा 'वाग्भि- | मन्यु हन्यमानगतं क्रोधं निवर्तयति । साहसे चापराधास्तैस्तै घान ताम्' इति वचनात् । अथवा प्रतिकूलाचरणे पेक्षया प्रथममध्यमोत्तमसाक्षादङ्गच्छेदनिर्वासनादयो हन्तिप्रयोगो, यथा चात्र प्रतिभाति तथा द्वैतविवेके दण्डाः कार्याः । *गोरा. वक्ष्यामः। दवि.१० (३) न कश्चन दोषो भवतीति ब्रह्महत्यादिकृतमपि (६) अविचारयन् गुर्वादीन् हन्यात् , त्यागं कुर्यात् पापं न तादृशं भवति । तथाहि प्रायश्चित्तमपि तत्राल्पन तु हिंसां कुर्यात् । हन हिंसागत्योरित्यस्य धातोगत्यर्थता, मेव स्मृतिकारैर्निबद्धम् । हन्तुार्हसा आततायिनो हिंसा न हिंसार्थम् । भाच. अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। प्रति ऋच्छति तत्प्रतिरुद्धा न फलं प्रसूते । तन्न कर्तरि पापं जनयति हिंसितेन हिंसाकरणादिति तात्पर्यम् । मवि. क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ।। उद्यतासिर्विषामिभ्यां शापोद्यतकरस्तथा। । विश्व., मिता. व्याख्याने व्यवहारमातृकायां (पृ. ८२, आथर्वन हन्ता च पिशुनश्चापि राजनि+।। ८३) द्रष्टव्ये। ..* 'अग्निदो' इत्यस्य श्लोकस्य व्याख्यानं वसिष्ठे (पृ.१६०८) * शेषं मेधावत् । ममु., मच. गोरावत् । द्रष्टव्यम्। (१) मस्मृ. ८।३५० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्; + 'उद्यतासि' इत्यादिश्लोकयोाख्यानं एतत्समानकात्या- | मेधा. ( = ) रिक्थापहारी (तिक्रमकारी); भाच. रन्धा (छिद्रा) यनवचनयोरुपरि अस्मिन्नेव प्रकरणे द्रष्टव्यम् । शेषं मेधावत् . (१) मस्मृ. ८।३५० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्; ___ (२) मस्मृ. ८।३५१ [तं मन्यु (सन्मन्यु) Notedaby गोरा. रहरश्चैव (रापहारी च) ह्या (आ) वसिष्ठः; मिता. २२१ Jha]; विश्व. २।२१ ( 3 ) पू. मिता. २।२१ (= ) प्रकाश (D); मवि. गोरावत् , रमृत्यन्तरम् ; दवि. २३४ गोरावत् , वाऽ (प्रच्छन्नं वा) ; २।२८६ (= ); स्मृच. ३१४; पमा. मनुवसिष्ठौ सवि. १५३ ( = ) रहरश्चैव (रापहा च) ह्या ४६७ ( =); रत्न. १२७; दवि. ९ पू.; नृप्र. २०८ नाततायि (आ); मच. (=) सविवत् ; व्यप्र. १४ (=) ह्या (आ); (न तत्रारि); सवि. १५२ (=) मितावत् : १५५ ( 3 ) पू. भावं. (3) गोरावत्. अधिकस्थलनिर्देशो वसिष्ठे द्रष्टव्यः । व्यप्र. १४ ( =), ४०० ( = ) मितावत् ; व्यउ. ९ (3) (२) मस्मृ. ८।३५० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्; पू. : १३७ पू., स्मृतिः; विता. ४९१ पू. : ७५७; सेतु. " मेधा. ( 3 ); भाच, (=). १००(=); समु. १४७. Page #81 -------------------------------------------------------------------------- ________________ साहसम् १६२७ (४) एतद्भाष्यकारो मेधातिथियाचष्टे । न कश्च- क्तम् । आचार्यादींस्तु न हिंस्यात् । प्रतिकूलाचरणेऽत्र नेति । नेहाधों न दण्डो न प्रायश्चित्तम् । प्रकाशं हिंसाशब्दः। गोविन्दराजस्तु सामान्येन हिंसानिषेधा. आभाष्य जनसमक्षम् । अप्रकाशं विषदानादिना येन-दाततायिनोऽप्येतान्न हिंस्यादिति व्याख्यातवांस्तदयुक्तम् । केनचिदपायेन । मन्युः क्रोधाभिमानिनी देवता । स 'गुरुं वा बालवृद्धौ वा' इत्यनेन विरोधात् । ममु. मन्युमृच्छति । नात्र हन्तृहन्तव्यभावोऽस्ति पुरुषयोः । महापातकिसाहसिकदण्डविधिः आततायिक्रोधः इतरेण क्रोधेन हन्तव्य इत्यर्थवादोऽय- +ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः। मित्यादिग्रन्थेन अत्राप्रकाशवधेऽपि दोषाभावं वदन् एते सर्वे पृथग्ज्ञेया महापातकिनो नराः ॥ मनरप्युपप्लवं कृत्वा गतेऽप्याततायिनि विषदानादिना चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । वधो न दोषायेति दर्शयति उपप्लवकरणसमये विषदाना- शारीरं धनसंयुक्तं दण्डं धयं प्रकल्पयेत् ॥ संभवात् । । +स्मृच.३१४ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । आचाय च प्रवक्तारं पितरं मातरं गुरुम । स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पमान् ॥ न हिंस्याबाह्मणान् गाश्च सवाश्चैव तपस्विनः॥ असंभोज्या ह्यसंयाज्या असंपाठ्याविवाहिनः। (१) आचार्य उपनेता । प्रवक्ता अध्यापको चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः॥ व्याख्याता । गुरुस्ताभ्यामन्यः पितृव्यमातुलादिः । सर्वो- ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः। श्चैव तपस्विनः। प्रायश्चित्तप्रवृत्तान् पाताकनोऽपीति निर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ॥ सर्वग्रहणम् । अविशेषेण सर्वभूतानां तत्र तत्र हिंसा प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । निषिद्धा। पुनर्वचनमाचार्यादीनामाततायिनामपि निषे- नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥ धार्थमिति केचित् । यस्तु 'गुरुं वा बालवृद्धौ वा' आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । इत्यादिरर्थवादोऽस्यैव प्रतिप्रसवः । उपाध्यायस्त्वाह विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः । नायं प्रतिषेधः पर्युदासोऽयं संकल्पविधानाथों 'नोद्यन्त- इतरे कृतवन्तस्तु पापान्येतान्यकामतः । मादित्यमीक्षेत' इतिवत् । अतः प्रयत्नेनातिक्रान्तं भवति सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ संकल्पप्रविषेधश्चेति । अथवा दुरुक्तभाषणं हिंसा 'वाग्भि मातापितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः स्तैस्तैर्जघान ताम्' इति प्रयोगदर्शनात् । अथवा प्रति- | न माता न पिता न स्त्री न पुत्रस्त्यागमहेति । कूलाचरण हन्तिः प्रयुक्तः। * मेधा. त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ (२) आचार्यमध्यापयितारं चोपनयनमात्रकारिणं (१) माता न त्यागमर्हति । न त्याज्या। त्यागः लोकवत् (?) पितरं मातरं गुरुं 'अल्यं वा बहु वा यस्ये' स्वगृहान्निष्कासनं, मातृवृत्तेः स्खलिताया उपकारस्योपत्यस्तं, गोब्राह्मणतपोनिष्ठांश्चाततायिनोऽपि न हिंस्याद क्रियायामुदितायामकरण । एवं पित्रादीनामपि व्याख्ये-न्यथा सामान्यहिंसानिषेधे सतीदं पृथक् वचनं अनर्थक यम् । संबन्धे साहचर्यात् स्त्री भावाभिप्रेता। अपतिता . स्यात् । गोरा. नामेषां त्यागो नास्ति । मातुस्तु 'न माता पुत्रं प्रति (३) आचार्य उपनयनपूर्वकवेदाध्यापकं, प्रवक्तारं पततीत्येके' इति शातातपः। भार्यायाश्चापि त्यागोऽवेदार्थव्याख्यातारं, गुरुं 'अल्पं बा बहु वा यस्य' इत्यु + 'ब्रह्महे'त्याद्यष्टश्लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च + मेधावद्भावः, अयं ग्रन्थः मेधातिथिसमीक्षार्थ धृतः । प्रथमभागे दण्डमातृकाप्रकरणे (पृ. ५८०-८१) द्रष्टव्यः । * अन्यव्याख्यानानि अत्रैव गतार्थानि । (१) मस्मृ. ८।३८९; अप. २।२३७ दण्डयः (दाप्यः); (१) मस्मृ. ४।१६२ [ब्राह्मणान् गाश्च (ब्रह्महं गां वा (?)) व्यक. १२० अपवत् ; विर. ३५७; विचि. १५४ शा (शो) : Voted by Jha ]; अप. १।१५४ णान् (णं); दवि. १८२ ( =); दवि. ३०४; वीमि. २।२३७; सेतु. ३०३-४; २३९ गाश्च (गां च); समु. १४७. | समु. १५७. Page #82 -------------------------------------------------------------------------- ________________ १६२८ व्यवहारकाण्डम् संभोगो गृहकार्यनिषेधश्च । भक्तवस्त्रादिदानं तु न निषि- 'श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । ध्यते । 'योषित्सु पतितास्वपि । वस्त्रान्नपानं देयं च | तदन्नं द्विगुणं दाप्यो हैरण्यं चैव म वसेयुः स्वगृहान्तिके ॥' इति पठ्यते। मेधा. (१) अप्रातिवेश्यार्थोऽयमारम्भः। सब्रह्मचारिणामयं (२) मातृपितृभार्यापुत्राः त्यागं भरणशुश्रूषाद्यकरणा- नियमः। श्रोत्रियस्तादृशमेव श्रोत्रियं गुणवन्तं, भतित्मकं नाहन्ति । अत एतानपतितानपि परित्यजन् कृत्येषु भतिर्विभवस्तन्निमित्तेषु कार्येषु, विभवे धनसंपत्ती अन्योन्यपरित्यागे राज्ञा षट् शतानि दण्ड्यः। * गोरा. | सत्यां यानि क्रियन्ते गोष्ठीभोजनादीनि, अथवा भृति-- (३) समुच्चितानां त्याग एतत् । अप. २३७ ग्रहणं कृत्यविशेषणं, भूतिमन्ति यानि कृत्यानि प्राचुर्येण निमित्तविशेषेषु प्रातिवेश्यब्राह्मणाद्यभोजने दण्डविधिः प्रभूततया विवाहादीनि क्रियन्ते, यत्र विंशतेरधिकनरा प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे। भोज्यन्ते तादृशेषूत्सवेषु, अभोजयंस्तदर्थमन्नं भतिकृत्येषु अविभोजयन्विप्रो दण्डमर्हति माषकम् ॥ भोक्तव्यं तावद्विगुणं तस्मै दापयेत् , राज्ञे वा, उभयं, (१) विशन्त्यस्मिन्निति वेशो निवासस्तत्प्रतिगतः हिरण्यं माषकं वा। - मेधा. (२) विद्याचारवांस्तथाविधमेव गुणवन्तं विभवप्रतिवश्यः गृहाभिमुखस्तत्र भवः प्रातिवेश्यः । प्रदीर्घपाठे स्वार्थिकोऽण् । एवमनुवेश्यः पृष्ठतो बसन् , तौ चेन्न कार्येषु विवाहादिषु प्रकृतत्वात्प्रातिवेश्यानुवेश्यावभोजयन् भोजयेत् यदि स्वगृहमानीय कल्याणे विवाहाद्यत्सवे | तद | तदन्नं भोजिताद्विगुणमन्नं दाप्यो हिरण्यमाषकं च राज्ञा । . ममु. विशतिमात्रा यत्र द्विजा अन्ये भोज्यन्ते, तदा माषकं पितापुत्रविरोधसाक्ष्यादिदण्डविधिः . सुवर्ण दण्डं दाप्यो, हिरण्यमित्युत्तरत्र विशेषणादिहापि *पितापुत्रविरोधे तु साक्षिणां दशपणो दमः। विज्ञायते । अझै यदि तौ प्रातिबेश्यानुवेश्यौ योग्यौ यस्तयोः सान्तरः स्यात्तु तस्य तूत्तमसाहसम्॥ भवतो न द्विषन्तौ नात्यन्तनिर्गुणौ। मेधा. सान्तरः स्यात् तयोर्मध्यगो भूत्वा विरोधमुत्पादयेत् । । (२) प्रातिवेश्यो निरन्तरगृहस्थः। अनुवेश्यस्तद . विर.३६० नन्तरः । कल्याणे उत्सवे। विंशतिर्ब्राह्मणा यत्र भोज्यन्ते , अभक्ष्यापेयादिप्राशयितृग्रसितृदण्डविधिः तत्र । अौं योग्यौ। विप्र इति वचनात् क्षत्रियस्य अभक्ष्यमथवाऽपेयं वैश्यादीन् प्राशयन् द्विजान् । तादृब्राह्मणाभोजने न दोष इत्यर्थः । माषकं सुवर्णस्य । जघन्यमध्यमोत्कृष्टान् दण्डानाहुर्यथाक्रमम् ॥ +मवि. पैणाः शूद्रे भवेद्दण्डः चतुःपञ्चाशदेव तु। (३) उत्तरत्र हैरण्यग्रहणादिह रौप्यमाषं दण्डमर्हति । ग्रसितारः स्वयं कार्या राज्ञा निर्विषयास्तु ते ॥ xममु. । अत्र विष्णूक्तो दण्डो ब्राह्मणादिषु उत्तमेषु दूषितेषु, (४) माषकश्चात्र रौप्यो बोद्धव्यः। उत्तर श्लोके मान- मन्वाद्युक्तश्चानुत्तमेष्वित्यविरोधः। । विर. ३६१ वेन अधिके भतितुल्यात्मके प्रातिवेश्यश्रोत्रियाभोजन (१) मस्मृ. ८॥३९३ है (हि) [तदन्नं (तद्धनं ) हैरण्य रूपेऽपराधे विशिष्य हिरण्यमाषकदण्डाभिधानादिति हला- चैव (दण्डं चैव स) Noted by Jha ]; अप. २०२६३, युधः। xविर. ३५९ विर. ३५९; दवि. ३०५ प्वभो (षु भो); समु. १५७. (५) स्वगृहस्याभिमुखं गृहं प्रतिवेशः, अभितः समी (२) विर. ३६०. पस्थं गृहमनवेशस्तत्रस्थौ प्रातिवेश्यानवेश्यौ। नन्द. । (३) अप. २०२३३ प्राश (भक्ष ) ष्टान् दण्डानाहुर्य (ष्ट | दण्डानहेंद्य); व्यक. १२१ नाहुर्य (नहेंद्य); विर. ३६१ * मवि., ममु. गोरावत् । : गोरा. मेधावत् । . व्यकवत; विचि. १५५; दवि. ३०८ वैश्यादीन् प्राश (ब्राह्म+ मच., भाच. मविवत् । x शेषं मविवत् । णान् ग्रास ) पू.; सेतु. २९७ प्राशयन् (ग्रासयेत् ). (१) मस्मृ. ८३३९२ [प्राति (प्रति ) Noted by (४) अप. २०२३३; व्यक. १२१; विर. ३६१ ग्रसि Jha]; अप. २१२६३; व्यक. १२०, विर. ३५८ प्रो (शासि); विचि. १५५ पू.; दवि. ३०९ उत्त.; सेतु... (प्रौ); दवि. ३०५, समु. १५७. | २९७ पू. Page #83 -------------------------------------------------------------------------- ________________ । साहसम् १६२९ मवि. ममु. 'धर्मोपजीविनो धर्मच्युतस्य दण्डविधिः (१) तडागग्रहणमुपलक्षणार्थम् । नद्यदकहरणेऽप्ययं यश्चापि धर्मसमयात्प्रच्यतो धर्मजीवनः । । दोष इति केचित् । तदयुक्तम् । महान् हि तडागभेदने दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम् ॥ अपराधः । स्वल्यो नदीभेदने । तडागस्य हि वप्रभेदने(१) धर्मजीवनो ब्राह्मणो, धर्मसमयात् च्युतः स्व. | नोदकहरणेऽप्ययमेव विधिः । मेधा. कर्तव्यभ्रष्ट:, दण्डेनैव तमप्योषेत् , दण्डेन विवासनादिना, (२) तडागभेदकं तडागजलस्य बहिर्निःसारकं तमप्योषेत् दहेदित्यर्थः । मवि. अप्सु मज्जयित्वा हन्यात् । शुद्धवधेन शिरश्छेदेन । (२) याजनप्रतिग्रहादिना परस्य यागदानादिधर्म- यस्त्वगुलीकरच्छेदादिको वधः सोऽतिदुःखहेतुत्वादशुद्धमुत्पाद्य यो जीवति स धर्मजीवनो ब्राह्मण: सोऽपि यो वधः । एतत् कामतः। अकामे त्वाह तच्चापीति । 'धर्ममर्यादायाश्च्युतो भवति तमपि स्वधर्मात्परिभ्रष्टं तत्तडागादि विगुणीकृतं सम्यकृत्वोत्तमसाहसं दण्डं दण्डेनोपतापयेत् । । * ममु. दद्यात् । . (३) धर्मात् प्रच्युतो धार्मिकत्वख्यापनेन जीवंश्चोर- (३) तटाकमहत्त्वाल्पत्वानुसारेणात्र दण्डविकल्पे तुल्य इत्यभिप्रायः ।। नन्द. व्यवस्था कार्या । स्मृच. ३२६ का उत्कृष्टकर्मभिजीवन् अधमजातीयो दण्ड्यः (४) यः स्नानदानादिना जलोपकारकं भागं सेतुयो लोभादधमो. जात्या जीवेदुत्कृष्टकर्मभिः। भेटादिना विनाशयति तमप्स मजनेन प्रकारान्तरेण वा ____राजा निर्धनं कृत्वा क्षिप्रमेव. प्रवासयेत् ॥ हन्यात् । यद्वा यदि तडागं पुन: संस्कुर्यात्तदोत्तमसाहसं : यो जात्या अधमो निकृष्टः क्षत्रियादिः। सत्यपि दण्ड्यः । प्रकृतत्वे राजन्यस्य सर्वेषामयं ब्राह्मणवृत्तिप्रतिषेधः। एव. (५) अनेककोटिजीवनाशकत्वाद्धार्हः। यदि वा मेवायं श्लोकः । उत्कृष्टो निरपेक्षो ब्राह्मण एव । कर्मभि- प्रतिसंस्कुर्यात् , विषादिना द्रव्येण दूषयेत्तदा संस्कुर्थारध्ययनादिभिर्जीवति । दण्डोऽयं सर्वस्वग्रहणप्रवासनः । दिति । *मच. +मेधा. (६) शुद्धवधेन शस्त्रवधेन । सडाग-कोष्ठागार-देवतागार-जलमार्गादिभेदनाद्यपराधेषु दण्डविधिः कोष्ठागारायुधागारदेवतागारभेदकान् । तडागभेदकं हन्यादप्सु शुद्धवधेन वा। । हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥ यद्वापि प्रतिसंस्कुयोद्दाप्यस्तूत्तमसाहसम् ॥ * शेष मविवत् । * मच. ममुवत् । + अन्यव्याख्यानानि यथाश्रुतानि। (तडाकभेदकान् ) डाग (डाक) यद्वापि (तथापि ) दाप्यस्तू (द्दाप्यश्चो) Noted by Jha ]; अपु. २२७१५४ पूर्वार्धे x विर. व्याख्यानं 'यस्तु पूर्वनिविष्टस्य' इति श्लोके (तडागदेवतागारभेदकान् घातयेन्नृपः) पू.; व्यक. १२१ द्रष्टव्यम् । दवि. व्याख्याने मवि., ममु. च अनूदितम्। यदा (तद्वा) द्दाप्यस्तू (द्दधाच्चो); मवि. यद्वा (तच्चा); (१) मस्मृ. ९।२७३; व्यक. १६४; विर. ६२५ तमप्यो ( समाप्लो); दवि. २६० तमप्यो (समाप्लो) द्धि वि | स्मृच. ३२६ डाग (टाक ) यद्वा (तच्चा ) हाप्यरतू (दद्याद्वो); विर. ३६५ व्यकवत् ; व्यनि. ५०९ डाग (टाक) दाप्यस्तू (द्विधि); बाल. २।२७६; सेतु. ३२८ वनः (विनः) तमप्यो ( समाप्रो) माद्धि विच्युतम् (Dद्विधिच्युतम् ); समु. ( द्दद्याच्चो); दवि. ३१३ यद्वा (तच्चा ) द्दाप्यरतू ( दयाच्चो); सवि. ४७४ डागभे ( टाकछे) यद्वापि ( स यदि ) द्दाप्यस्तू १५८ वनः ( विनः ) क्रमेण यमः. (२) मस्मृ. १०९६ [लोभाद (मोहाद) Noted by ( द्दद्याच्चो ); मच. यद्वापि ( यदि वा ); भाच. मविवत्. -Jha ]; अप. २०२३३ प्रवा (विवा): २।३०३, व्यक. (१) मस्मृ. ९।२८०; मिता. २।२७३; अप. २।२७३ १२१ पू.; विर. ३६३ कर्मभिः ( जातिभिः ); विचि. १५७; कोठा (अग्न्या ); व्यक. ११४ दकान् (दिनः ); विर. ३२० श्व ( हन्तंश्च ) शेष व्यकवत् ; विचि. १३६ (3) रयन् दवि. ३०२; वीमि. २।३०४ जात्या (जातो); सेतु. २९७, ३०५. (रितः ) शेषं व्यकवत् ; व्यनि. ५०९ को (गो); दवि. . (३) मस्मृ. ९।२७९ ग. यद्वा (तद्वा) [ तडागभेदकं । ७४ हर्तृश्च ( हन्तुंश्च ) उत्त. : १३८, १४२ विरवत् ; नृप्र. नन्द. Page #84 -------------------------------------------------------------------------- ________________ १६३० व्यवहारकाण्डम् रथस्य (१) कोष्ठागारं राजगृहम् । मवि. (१) दुर्गगतानां प्राकारादीनां विनाशने प्रवासनं (२) राजसंबन्धिधान्यादिषु धनागारायुधगृहयोदेव- दण्डः । परिखा भूभागाः खाताः। मेधा. प्रतिमागृहस्य च बहुधनव्ययसाध्यस्य विनाशकान् हरत्यश्व- (२) राजगृहपुरादिसंबन्धिन: प्राकारस्य भेदकं तदी शीघ्रमेव हन्यात् । यत्तु संक्रमध्वज- | यानामेव परिखाणां पुरथितारं तद्गतानां द्वाराणां भञ्जकं यष्टिदेवताप्रतिमाभेदिनः पञ्चशतदण्डं वक्ष्यति सोऽस्मा- | पति पठातटार्ट वक्ष्यति सोऽस्मा- शीघ्रमेव देशानिर्वासयेत् ।। ममु. देव देवतागारभेदकस्य वधविधानान्मृन्मयपूजितोज्झित- (३) परिखा: परितः सजलखाताः। ते चेत्स्थास्यन्ति देवताप्रतिमाविषयोऽत्र द्रष्टव्यः । ममु. पुनः करिष्यन्तीति कृत्वा क्षिप्रं प्रवासनमिति । मच. (३) अविचारयन् इत्यनेन सदस्यपि प्रश्नो न कार्यः। विविधद्रव्यनाशापराधेषु दण्डविधिः मच. *द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा। यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् ॥ आगमं वाप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम् ।। चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु च । (१) हरेत् स्वसमीपतडागं प्रति नयेत् । आगमं मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ तडागे जलागमं रुन्ध्यात् । आगमं वाप्यपां भिद्यादिति संक्रमध्वजप्रतिमादिद्रव्यभेदनदूषणादौ दण्डविधिः कचित्पाठः । स दाप्यः तत्सम्यक्करणपूर्वम् । +मवि. | 'संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः। (२) यः पुनः प्रजार्थ पूर्व केनचित्कृतस्य तडागस्यो- | प्रतिकुर्याच्च तत्सर्व पश्च दद्याच्छतानि च । दकमेव गृह्णाति । कृत्स्नतडागोदकनाशने वधदण्डः (१) संक्रमः येन संक्रामन्ति मार्गेणावतरन्ति जलोपप्रागक्तः। तथोदकागमनमार्ग सेतुबन्धादिना यो नाशयति | स्पर्शादिना निमित्तेन, शुभ्रं वासः ध्वजः चिहूं राजामास प्रथमसाहसं दण्ड्यः ।। ममु. त्यादीनां देवायतनेषु च । यष्टिः ईदृशे च । प्रतिमाना(३) अत्र च (द्वितीयश्लोकेन) तडागभेदके | मिति व्याख्यातम् (१)। प्रतिकुर्यात्समदधीताप्रत्यापत्ति उत्तमसाहसाभिधानं पूर्वोक्ततडागापेक्षया उत्कर्षमादाये नयेत् । मेधा. त्यविरोधः। तोयाधारविशेषादेव विकल्प इत्यन्ये । | (२) ध्वजो देवकुलादिध्वजः। यष्टिः प्रामादिपताकाविर. ३६५ यष्टिः । प्रतिमानां मनुष्यप्रतिकृतीनाम् । देवप्रतिमासु तु. प्रोकारस्य च भेत्तारं परिखाणां च पूरकम्। वधस्तदायतनभेद एव वधोक्तेः मवि. द्वाराणां चैव भक्तारं क्षिप्रमेव प्रवासयेत् ॥ (३) संक्रमो जलोपरि गमनाथै काष्ठशिलादिरूपः, + स्मृच. मविवद्भावः। ध्वजः चिह्न राजद्वारादौ, यष्टिः पुष्करिण्यादी, प्रति२६३ कोष्ठा (अग्न्य); वीमि. २।२७३ अपवत् ; सेतु. माश्च क्षुद्रा मृन्मय्यादयस्तासां विनाशकः पञ्चशतपणान् २३७-८ व्यकवत् ; समु. १५८ को (गो) क्रमेण यमः. | दद्यात्तच्च विनाशितं सर्व पुनर्नवं कुर्यात् । -ममु. (१) मस्मृ. ९।२८१ भिन्या (भिया) [ (डाग (डाक) Noted by Jha ]; व्यक. १२१; मवि. भिन्द्यात् | * एतौ श्लोकौ दण्डपारुष्ये मनुना आम्नातौ। अनयो(रुन्ध्यात्); स्मृच. ३२६ डाग (टाक) वाष्यपां भिन्द्यात् | ाख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे द्रष्टव्यः । (वाप्युपारुन्ध्यात्); विर. ३६५ वाप्य (चाप्य); व्यनि.५१० x विर., मच. ममुवत् । पूर्वनि ( पूर्व नि) डाग (टाक) बृहस्पतिः; दवि. ३१३ २।२२९; सेतु. २५७ अपवत् ; समु. १५८ रस्य (राणां) विरवत् ; मच. मस्मृवत् ; सेतु. २५७ विरवत् . भक्ता ( भेत्ता) क्रमेण यमः (२) मस्मृ. ९।२८९; अप. २।२८२ भक्ता (भेत्ता) (१) मस्मृ. ९।२८५; अप. २।२३३; ब्यक. १२१ वास (माप ); व्यक. १२२ स्य च (स्याव) शेषं अपवत् ; पञ्च दद्याच्छ ( दद्यात्पञ्चश) उत्त.; विर. ३६३ च (त्स) विर.३६७ स्य च (स्यानु) भक्ता (भेत्ता); विचि. १५९ भेत्ता शेषं व्यकवत् ; विचि. १५७ व्यकवत् ; व्यनि. ५१० तत्सर्व (छत्ता) शेषं अपवत् ; व्यनि. ५११ भक्ता (भेत्ता); (तत्पूर्व); सेतु. २५६ विरवत् ; समु. १५८ च तत्सर्व दवि. २९९ व्यकवत् ; वीमि. २।२८२ अपवत् ; बाल. I (यथापूर्व) क्रमेण यमः. Page #85 -------------------------------------------------------------------------- ________________ साहसम् अदूषितानां द्रव्याणां दूषणे भेदने तथा।। (१) अदृष्टेनोपायेन मन्त्रादिशक्त्या मारणमभिमणीनामपवेधे च दण्डः प्रथमसाहसः॥ चारः । तत्र प्रवृत्तानाममृतेऽभिचारणीये दण्डोऽयम् । (१) यानि स्वयमदुष्टानि द्रव्याणि लाभार्थी दूषयति, | अनभिवारणीयाभिचारेषु नैतावता मुच्यते। तत्र मनुष्यतथा धान्यविक्रयी क्षेत्रे निदोषं धान्यमुत्तमं तृणबुसैयोज- मारणदण्डश्च विज्ञेयः । सर्वग्रहणं लौकिकवैदिकयोरवियति, कुकुमादेश्च तेन अकुकुमादिना द्रव्यान्तरेणैकी- | शेषेण दण्डार्थम् । वैदिकाः श्येनादयः । लौकिकाः पादकरणं, मणयो मुक्तास्तेषां भेदनं द्विधाकरणम् । अत्र पांशुग्रहणसूचीभेदनादयः । मलकर्म वशीकरणादि । आप्ता वेधतिभेदने विद्यते अनेकार्थत्वाद्धातूनाम् । वेधतेः 'पितृभार्यादयस्ततोऽन्येऽनासाः । कृत्या अभिचाररूपमेतत् । मणयो हीनमध्यमोत्कृष्टतमा भवन्ति । तत्र प्रकारा एव मन्त्रादिशक्तय उच्चाटनसुहृद्वन्धुकुलद्वेषदण्डकल्पना कर्तव्या । मध्यमेष मध्यम उत्तमेषत्तमः। विचित्तीकरणादिहेतवो भतविद्यादिष प्रसिद्धाः । मेधा. मेधा. । (२) अनाते असंबन्धिनि विषये। मूलकर्मणि (२) अदृष्टद्रव्याणामपद्रव्यप्रक्षेपेण दूषणे, मणीनां सनादिप्रयोगरूपवशीकरणकर्मणि । भादौ तु संबन्धिनि च माणिक्यादीनामभेद्यानां विदारणे, वेध्यानामपि वशीकरणे कृते न दोषः । अनाप्तैरिति पाठेऽसंबन्धिभिमुक्तादीनामनवस्थानवेधने प्रथमसाहसो दण्डः कार्यः। रित्यर्थः । कृत्यासु रोगाद्यत्पत्त्यर्थं मातृग्रहाद्यत्थापने । सर्वत्र परकीयद्रव्यनाशे द्रव्यान्तरदानादिना स्वामितुष्टिः +मवि. कार्या । ममु. (३) एवं मातृपितृभार्या दिव्यतिरिक्तैरसत्यैर्व्यामोह्य राजमार्गदूषणे दण्डविधिः धनग्रहणाद्यर्थ वशीकरणे तथा कृत्यासूच्चाटनापाटवादिसमुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि। हेतुषु क्रियमाणासु नानाप्रकारासु द्विशतपणदण्ड एव स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ कर्तव्यः । xममु. अनार्तः सन् यो राजपदेषु पुरीषं कुर्यात्स कार्षापण राजपुरुषाणां धनलोभादिदोषेषु दण्डविधि: द्वयं दण्डं दद्यात्स चामेध्यं शीघ्रमेवापसारयेत् । ममु. राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः। आपद्गतस्तथा वृद्धो गर्भिणी बाल एव वा। परिभाषणमर्हन्ति तच्च शोध्यमिति स्थिति:+॥ भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः॥ अभिचारमूलक्रियाकृत्यासु दण्डविधिः (१) परस्वमादातुं शीलं येषां ते परस्वादायिनः, : अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः।। | शठाः असम्यक्कारिणः प्रायेणाधिकृताः सन्तो भवन्ति । मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ॥ प्राक्शुचयोऽपि रक्षन्ति वित्तानि । अतः प्राकशुचित्वा* विर., मच. ममुवत् । नुर्मानेन नोक्षणीयाः । यत्नतः प्रतिजागरितव्याः । x मेधा.व्याख्यानं सीमाविवादप्रकरणे (पृ. ९३९) द्रष्टव्यम् । तेभ्यो रक्षेदिमाः प्रजाः। न केवलं राजार्थनाशः अन + व्याख्यासंग्रहः स्थलादिनिर्देशश्च सीमाविवादप्रकरणे | वेक्षया, यावत्प्रजा अपि निर्धनीकुर्वन्ति । मेधा. (पृ. ९३९) द्रष्टव्यः । * विर. मेधावत् । + दवि. मविवत् ममुवच्च । (१) मस्मृ. ९।२८६ [मपवे (मपि वे) Noted by ___x अत्रोद्धतोऽनुद्धतभागश्च मेधावत् । Jha ]; अप. २।२३३ च (तु); व्यक. १२१ मपवेधे च (प्तौ) Noted by Jha]; अप. २०२३३ चानाप्तः ( मवबाधेषु ); विर. ३६२-३ अपवत् ; विचि. १५६ अपवत् ; (विद्वेषे); व्यक. १२१; मवि. तैः (ते); विर. ३६२; व्यनि. ५११ मप ( मप्य ); दवि. ३१०; सेतु. ३०५ मपवे विचि. १५६ मविवत् ; व्यनि. १११ मविवत् ; दवि. ३०९; (मुपरो) च (तु ); समु. १५८ सः ( सम् ) क्रमेण यमः. (२) अपु. २२७१५५ उत्तरार्धे (स हि कार्षापणं दण्ड्यस्तम सेतु. ३०५, समु. १५८ क्रमेण यमः . मध्यं च शोधयेत् ). अवशिष्टस्थलादिनिर्देशः सीमाविवादप्रकरणे (१) मस्मृ. ७१२३; व्यक. १२२ राशो हि (राष्टेषु); (पृ. ९३९) द्रष्टव्यः । | विर. ३६७ व्यकवत् ; दवि. १२० व्यकवत् . (३) मस्मृ. ९।२९० क., ख., घ., तैः (ः) [ः १ दण्डः स वि. २ पौत्रभा. ३ लादिदे. ४ माने नो. व्य.कां. २०५ Page #86 -------------------------------------------------------------------------- ________________ १६३२ व्यवहारकाण्डम् (२) रक्षाधिकृता रक्षार्थमधिकृताः ग्रामाध्येक्षा । युक्ता इत्यकारप्रश्लेषं पठन्ति । ये राजवल्लभ्याद्वलादयो भृत्याः । तिशयाद्वाऽन्यस्य साहाय्यं कुर्वन्ति कार्यनाशनार्थे द्वितीयस्य, तेषामयं दण्ड: । धनोष्मणेत्यविवक्षितम् । अनियुक्ता इत्येतदेव प्रधानम् । +मेधा. मंच. "ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः । तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ (१) ये रक्षाधिकृताः . कार्यिकेभ्यो व्यवहर्तृभ्यो व्यापारवद्द्भ्यो धैनलाभोद्देशिकया दण्डयन्ति जनपदांस्तेषां सर्वस्वहरणप्रवासने राजा कुर्यात् । ÷ मेघा. (२) कार्यार्थिभ्यो वादिप्रभृतिभ्य उत्कोचरूपेणार्थमेव गृह्णीयुर्न राजकार्य कुर्युः । * मवि. `ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम्। धनोष्मणा पच्यमानास्तान्निःस्वान्कारयेन्नृपः ।। (१) ये कार्यिणामर्थिप्रत्यर्थिनां कार्येषु व्यवहारदर्शनादिषु नियुक्ता अधिकृता राजस्थानीयप्रभृतयस्ते धनोष्मणा पच्यमाना अन्यतरस्माद्धनं गृहीत्वा कार्याणि नाशयेयुस्तान्निःस्वान्कारयेत् सर्वस्वहरणं तेषां कार्यम् । सभ्यानामभ्यासेन वर्तमानानां सत्यपि वक्ष्यमाणे दण्डान्तरविधावेष एव दण्डो न्याय्यः । येऽप्यन्ये सेनापतिप्रभृतयः कस्यचित्साहाय्यके नियुज्यन्ते ततश्चार्थं गृहीत्वा नाशयन्ति तेऽप्येवमेव दण्ड्याः । अन्ये तु ' येऽनि ÷ मच. मेधावत् मविवच्च । * ममु., विर. मविवत् । (१) मस्मृ. ७|१२४; व्यक. १२२ पिंके ( यिं) मेव (मेवं हि ) क्रमेण कात्यायनः ; विर. ३६७ व्यकवत् ; विचि. १६० ( = ) व्यकवत् ; दवि. १२० व्यकवत् ; सेतु. ३०६ (= ) व्यकवत् . (२) मस्मृ. ९।२३१ [न्नृपः (दुध) Noted by Jha ]; मेधा. 'येऽनियुक्ता' इति पाठ: ; व्यक. १२२ क्रमेण कात्यायनः ; विर. ३६७ ये नि (विनि) कार्या (कर्मा) नास्तान्निःस्वा (नान्निःस्वांस्ता ); विचि. १६० (=) ये नि (विनि) नास्तान्निः स्वा ( नान्निः स्वांस्ता ); दवि. १०६ नास्तान्निःस्वा (ना निःस्वांस्ता ); सेतु. ३०६ ये नि (विनि) स्तु (श्च) स्तान्निःस्वा ( निमांस्ता ) क्रमेण याज्ञवल्क्यः; समु. १६५ नास्ता ( नान् ता ). १ हल्लेशोद्दे. २ दर्शितादि. ३ सत्याना. ग्रहणेन जितमप्यजितं कुर्वन्तः। धनोष्मणा पाकः, किं (२) ये नियुक्ताः प्राड्विवाकाद्याः हन्युरुत्कोचनो भवति राजा चेज्जानीयाद्दण्डमात्रं ग्रहीष्यतीत्यतिधनतया निर्भयता । निःस्वान् अपहृतसर्वस्वान् । x मवि. (३) [ धनोष्मणा पच्यमानाः ] उत्कोचधनतेजसा विकारं भजन्तः । कूटशासनकर्तृश्च प्रकृतीनां च दूषकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याद्विट्सेविनस्तथा ॥ (१) कूटशासनस्य कर्तारो, यन्नैव राज्ञादिष्टं तद्राजकृतमिति वदन्ति । शासनं राजादेशः । एतस्य गृहे न भोक्तव्यमस्य चायं प्रसाद आज्ञातः, इयं वा स्थिती राज्ञा कृतेति पत्रकं राजाधिकृतलेखकलिखितमिति शासनं, राजादेशसंबन्धिशासनं तत्कूटं कुर्वन्ति पालयन्ति । प्रकृतीनां क्रुद्धलुब्धानां दूषका भेदकाः । स्त्रीबालयोर्ब्राह्मणस्यापि हन्तारः । द्विट्सेविनो राजशत्रुसेविनः प्रच्छन्नं गतागतिमेघा. I कान् । (२) द्विट्सेविनः शत्रुसेवकान् । द्वितीयपादस्तु ' स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः तदूषकांश्च हन्यादि ति विष्णुवचनादेव व्याख्यातः । स्मृच. ३२४ अमात्यानां च भेदशत्रुसेविनश्च राजा ममु. (३) कूटराजाज्ञालेखकान्, कान्, स्त्रीबालब्राह्मणघातिनः, हन्यात् । ममु. + ममु. मेधावत् । x मच मविवत् । (१) मस्मृ. ९।२३२; अप. २।२९४; व्यक. १२२; स्मृच. ३२४; विर. ३७०१ विचि. १६२ स्त्रीबाल (बालस्त्री ); व्यनि. ५०४, ५०८ दवि. २६६, ३१७; सवि. ४७५ द्विट्सेविनस्त ( त्संवननांस्त ); सेतु. ३०७; समु. १५७. १ वल्लेख्याद. Page #87 -------------------------------------------------------------------------- ________________ याज्ञवल्क्यः साहसनिरुक्तिस्तद्दण्डश्च ―― । सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् । तन्मूल्याद्विगुणो दण्डो निहवे तु चतुर्गुणः ॥ (१) स्तेयमपि प्रसह्य कृतं साहसमेव यस्माद्, अतो नात्र स्तेयदण्डः किं तर्हि 'सामान्यप्रसभद्रव्यहरणात् साहसं स्मृतम् । तन्मूल्याद्विगुणो दण्डो निह्नवे तु चतु गुणः ||' सामान्यं द्रव्यं द्वयोर्वदन्यतरेण प्रसभं प्रसान्यतरं परिभूयापन्हियते, तत् स्तेयमपि प्रसह्य हरणात् साहसमिति स्मृतं महर्षिभिर्यस्मात् तस्मान्न तत्र स्तेयदण्डः । किं तर्हि अपहृतद्रव्यमुल्याद् द्विगुणः साहसिकदण्ड इत्यभिप्रायः । प्रसह्यापहृत्य निहवे कृते मूल्याचतुर्गुणः । सामान्यद्रव्यहरणं चोदाहरणार्थम् । अन्यदपि यत् प्रसा स्तेयमन्यद्वा क्रियते, तत् सर्व साहसमेव । तथा च नारद:- सहसा क्रियते ' इति । विश्व. विश्व २२२६ " साहसम् 6 (२) संप्रति साहसं नाम विवादपदं व्याचिख्यासुस्वलक्षणं तावदाह-- सामान्येति । सामान्यस्य साधारणस्य यथेष्टविनियोगानर्हत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः प्रसभहरणात् प्रस हरणात् । बलावष्टम्भेन ं हरणादिति यावत् । एतदुक्तं भवति । राजदण्डं जनकोशं चोलय राजपुरुपेतरजन समक्षं यत्किचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहसमिति साहसलक्षणम् । अतः साधारणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाणत्वात्साहसत्वमिति । । तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह-- तन्मूल्या दिति । तस्यापहृतद्रव्यस्य मूल्याद् द्विगुणो दण्डः । यः पुनः १६३३ इस कृत्य नाहमकार्षमिति निद्युते तस्य मूल्याचतु र्गुणो दण्डो भवति । एतस्मादेव विशेषदण्डविधानात् प्रथमसाहसा दिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयं गम्यते । X मिता. (३) सामान्यस्यानेकेषां भ्रात्रादीनां मध्यमकस्य धनस्य प्रसभं स्वामिसमक्षं तानवगणय्य हठादपहरणं साहसम् । एतश्च न साहसस्य लक्षणं किन्तूपलक्षणम् । तलक्षणं वाह नारदः— 'साहसादिति + अप. (४) सामान्यद्रव्यं बहुजनेः महरादिकालक्रमेण रक्ष्यमाणं द्रव्यं, एतच्छलेन हर्तुं न शक्यते, रक्षणे प्रमादासंभवात् । तेनास्य प्रावेण बलादपहरणम् । तदेतदभिसं धायोक्तंधायोक्तं- 'सामान्यद्रव्यप्रसभहरणमिति । साहसं स्मृतं साहसलक्षणं स्तेयं स्मृतमित्यर्थः । * स्मृच. ३१६ साहसकारयितृदण्ड: (१) यास्मृ. २।२३०; विश्व. २।२३६ द्रव्यप्रसभ (प्रसभइव्य); मिला. अप णात् (पं); व्यक. १२० तु (च) शेर्पा विश्ववत् ; स्मृच. ६ अपवत्, पू. ३१६ अपवत्, पू.: ३१७ उत्त.; विर. ३५१ द्रव्यप्रसभ ( प्रभवद्रव्य ) तु (च ); पमा. ४५१ उत्त. रत्न. १२८ अपवत्; विचि. १५१ द्रव्यप्रसभ (प्राभवद्रव्य ) तु (च ); स्मृचि. २६ पू.; दवि. २९४ उत्त; सवि. ४५२ पू.; वीमि ; व्यप्र. ३९३ अपवत् ; व्यउ. १२९ पू. : १३१ उत्त.; बिता. ७४८; सेतु. २५८-९ विचिवत्; समु. १४८ णात् ( णं ) ल्या ( ला ). यः साहसं कारयति स दाप्यो द्विगुणं दमम् । यचैवमुक्त्वाऽई दाता कारयेत्स चतुर्गुणम् ॥ (१) अन्येनापि प्रयोक्तृतया -- 'यः साहसं कारयति सदाप्यो द्विगुणं दमम् । यस्त्वेवमुक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥' पूर्वोक्ताद् द्विगुणं दण्डं कारयिता दाप्यः । यस्त्वैवमुक्त्वा कारयेत् 'क्रियतामिदं यद्यत्र कश्विद् विरोधो भविष्यति, ततोऽहमेव निर्वहणं करिध्यामीति स चोक्तद्विगुणदण्डाचतुर्गुणं दण्डय इत्यवसेयम् । विश्व २।२३७ (२) साहसस्य प्रयोजयितारं प्रत्याह- यः साहसमिति । यस्तु साहसं कुर्वित्येवमुक्त्वा कारयत्यसौ साह x शेषं मिता. व्याख्यानं ' सहसा क्रियते ' इत्यादिषु नारदलोकेषु द्रष्टम्यम् विर. दवि., बिता मिताबद श्रीमि. मितावत् अपवच्च । I + शेषं मितावत् । * शेषं मितावत् । व्यप्र. स्मृचवत् । (१) यास्मृ. २:२३१; अपु. २५८।२६ चै ( स्त्वे ); विश्व. २।२३७ अपुवत्; मिता; अप; व्यक. १२३; स्मृच. ३१२; विर. ३७५; पमा. ४५१; रत्न. १२८; विचि. १६६; दवि. ७५ यश्चै ( तथै ); सवि. ४६५; वीमि ; व्यप्र. ३९३ ऽहं दाता ( हन्तारं ); व्यउ. १३१ क्त्वा ( क्तो ); व्यम. १०५; विता. ७४८; सेतु. ३०९; समु. १४७. Page #88 -------------------------------------------------------------------------- ________________ १६३४ व्यवहारकाण्डम् सिकाद्दण्डाद्विगुणं दण्डं दाप्यः। यः पुनरहं तुभ्यं धनं तस्याऽप्रदाता । आदिपदात् श्रेण्यादयः तेषामन्यतमस्यादास्यामि त्वं कुर्वित्येवमुक्त्वा साहस कारयति स चर्तुगुणं | पकारकर्ता। एषां पूर्वोक्तानां पञ्चाशत्पणमितो दण्ड इति दण्डं दाप्योऽनुबन्धातिशयात् । xमिता. धर्मशास्त्रे विनिश्चयः । चकाराद्वाचिकस्याऽप्रवक्तु: समु(३) तव दण्डसंभवे अहं तद्धनं दास्यामीत्येवमुक्त्वा यः च्चयः। वीमि. साहसं कारयेत् , स साहसकर्तुश्चतुर्गुणं दण्डं दाप्यः। वीमि. विधवागमन-परभयानिवारण-वृथाक्रोश-चाण्डालकृतस्पृश्यस्पर्श शूद्रप्रव्रजितादिभोजन-अयुक्तशपथ-अयोग्यकर्मकरण-पशुपुंस्वोपूज्यातिक्रम - भ्रातृभार्याप्रहार-प्रतिश्रुताप्रदान - मुद्रासहितगृहभङ्ग - पघात-साधारणापलाप-दासीगर्भपात-पितूपुत्राद्यन्योन्यत्यागेषु ___सामन्तादिपीडाकरणापराधेषु दण्डविधिः दण्डविधिः अाक्रोशातिक्रमकृद्भातृभार्याप्रहारदः।। स्वच्छन्दं विधवागामी विऋष्टे नाभिधावकः । संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ अकारणे च विक्रोष्टा चण्डालश्चोत्तमान स्पृशन।। सामन्तकुलिकादीनामपकारस्य कारकः । शेद्रप्रव्रजितानां च दैवे पिये च भोजकः । पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥ अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥ (१) साहसिकत्वादेव च -- अर्ध्याक्रोशेत्यादि । वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् । स्पष्टार्थों श्लोको। विश्व.२।२३८ साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ . (२) साहसिकविशेष प्रत्याह-अर्ध्याक्षेपेत्यादि । अर्घ्य (१) यास्मृ. २।२३४; अपु. २५८।२९ न्दं (न्द )टे स्यार्घार्हस्याचार्यादेराक्षेपमाज्ञातिक्रमं च य: करोति, यश्च ना (टेना) रणे (रेण [रणं ?]) चण्डा (चाण्डा); विश्व. भ्रातृभार्या ताडयति, तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्या २।२४० न्दं (न्द) टे ना (टेऽन); मिता. शन् ( शेत् ); प्रदाता, यश्च मुद्रितं गृहमुद्घाटयति, तथा स्वगृहक्षेत्रादि अप. विश्ववत् ; व्यक. १२० न्दं (न्द) धावकः (घातकः) संसक्तगृहक्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां चण्डा (चाण्डा); विर. ३५५ न्दं (न्द ) ष्टे ना (टेऽन) आदिग्रहणात्स्वग्राम्यस्वदेशीयानां च योऽपकर्ता, ते सर्वे धाव (धाय) चण्डा (चाण्डा); पमा. ४५१; विचि. १५३ पञ्चाशत्पणपरिमितेन दण्डनीयाः। + मिता. पूर्वार्ध विरवत् ; स्मृचि. २६ न्दं (न्द); दवि. ३०० न्दं (३) संदिष्टस्य प्रेषितस्य । विर. ३५६ (न्द)ष्टे ना (ष्टोऽन); सवि. ४६६ न्दं (न्द) णे च (४) संदिष्टस्य परप्रेषितस्य हिरण्यादेः प्रतिधातुं गृही (णेन) मान् (मां); वीमि.; म्यप्र. ३९४ ष्टे ना (टेना) णे च (णेन ); व्यउ. १३१ न्दं (न्द ) मान् (मां ); विता. x अप., व्यक., स्मृच., विर., दवि. मितावत् । ७४८-९ न्दं (न्द ) ऋष्टे ( कृष्टेs); सेतु. ३०२ पूर्वार्ध विर+ अप. मितावत् । * शेषं मितावत् । दवि. विरवत् । वत: सम. १५७ व्यउवत् .. (१) यास्मृ. २।२३२; अपु. २५८।२७ अर्ध्या (आर्या) | (२) यास्मृ. २०२३५, अपु.२५८३०, विश्व. २०२४१% दः (कः) दकृत् (दकः); विश्व. २०२३८, मिता. (क) मिता. (क)द्र (द्रः); अप.; व्यक. १२० ग्यो (ग्योs); क्रोशा (क्षेपा) दः (कः); अप. दः (कः); व्यक. १२० दिर. ३५६ व्यकवत् ; पमा. ४५१; विचि. १५३ क्तं (क्त); दकृत् (दकः); विर. ३५५ दः (कः) शेष व्यकवत् ; पमा. | स्मृचि. २६; दवि. ३०० ग्यो यो (ग्यायो ); सवि. ४६६; ४५१, विचि. १५३ विरवत् ; दवि, २५५ पू. : ३०० वीभि.; व्यप्र. ३९४; व्यउ. १३१; विता. ७४९; सेतु. व्यकवत् ; वीमि.; व्यप्र. ३९३ प्रहारदः (पहारकः); व्यउ. ३०२-३ पित्र्ये (पैत्रे) ग्यो ( ग्ये); समु. १५७. १३१ अपवत् ; विता. ७४८ क्रोशा (क्षेपा.); सेतु. ३०२ (३) यास्मृ. २०२३६, अपु. २५८।३१ क्षुद्र (शूद्र); विरवत् ; समु. १५६ अर्ध्या (आर्या ) दः (कः). . विश्व. १२४२ तकृत् (तकः); मिता.; अप.; व्यक. (२), यास्मृ. २।२३३, अपु. २५८।२८; विश्व. २।२३९; | १२०, विर. ३५६ वृष (वृक्ष) शकृत् (शकः); पमा. मिता.; अप.; व्यक. १२०; विर..३५५; पमा. ४५१; ४५१-२; विचि. १५३ विरवत् ; स्मृचि. २६; दवि. ३०० विचि., १५३ मपकारस्य (माकारस्याप्रः). निश्च (निर्ण); तकृत् ( तकः) पी + (च) शेषं विरवत् ; सवि. ४६६ दुवि. ३००; वीमिः; व्यप्र. ३९३-४; व्यउ. १३१; अपुवत् ; वीमि.; व्यप्र. ३९४, व्यउ. १३१ वृष ( वृक्ष ); विता. ७४८; सेतु. ३०२; समु. १५६. .......... |विता. ७४९, सेतु. ३०३ विरवत् ; समु. १५७.... Page #89 -------------------------------------------------------------------------- ________________ ..साहसम्.. १६३५ अप. 'पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः । नाशकः, पित्रादीनामपतितानामन्योन्यत्यागी च, शतएषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥ संख्याकपणदण्डभाक् ।। (१) एतदपि श्लोकचतुष्टयं स्पष्टार्थमेव । (४) आयेन चकारेण कारणेऽपि विक्रोशाकर्तुः, विश्व. २०२४०-४३ | द्वितीयेन पतितस्य, तृतीयेन पाखण्डिनां, चतुर्थेन (२) नियोग विना यः स्वेच्छया विधवां गच्छति । मनुष्ययज्ञस्य, पञ्चमेन वृषस्य, षष्ठेन मातापुत्रयोरन्योन्यं चौरादिभयाकुलैर्विक्रुष्टे च यः शक्तोऽपि नाभिधावति । त्यागिनः समुच्चयः -पितापुत्राद्योरेकतरेणैव अपरस्य यश्च वृथाक्रोश करोति । यश्च चण्डालो ब्राह्मणादीन् त्यागे तु शंङ्ख: - 'यस्त्यजेत्कामादपतितान् स हि शतं स्पशति । यश्च शद्रप्रव्रजितान् दिगम्बरादीन दैवे दण्डं प्राप्नुयात् । इदं तु अविदुषा त्यागे कृते। विदुषा पित्र्ये च कर्मणि भोजयति । यश्चायुक्तं 'मातरं गमि- कृते त्यागे त्वाह मनु:- 'न माता न पिता न स्त्री प्यामी'त्येवं शपथं करोति । तथा यश्च अयोग्य एव न पुत्रस्त्यागमहति । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शुद्रादियोग्यकर्माध्ययनादि करोति । वृषो बलीवर्दः क्षद्र- | शतानि षट् ॥' +वीमि. पशवोऽजादयस्तेषां पुंस्त्वस्य प्रजननशक्तेर्विनाशकः । तरिकेण स्थलजशुल्कग्रहणे प्रातिवेश्यब्राह्मणानिमन्त्रणे च दण्डः वृक्षक्षुद्रपशूनामिति पाठे हिंग्वाद्यौषधप्रयोगेन वृक्षादेः तरिकः स्थलजं शुल्कं गृहन् दाप्यः पणान् दश । फलप्रसूनानां पातयिता । साधारणमपलपति साधारण ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे * ॥ पितापुत्रविरोधसाक्ष्यादिदण्डविधिः द्रव्यस्य च वञ्चकः । दासीगर्भस्य च पातायता । ये च 'पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः। पित्रादयोऽपतिता एव सन्तोऽन्योन्यं त्यजन्ति ते सर्वे प्रत्येकं पणशतं दण्डारे भवन्ति । अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः॥ मिता. (१) एवमादेयव्यवहारविषये तावद् दण्डव्यवस्थोक्ता। . (३) स्वछन्देन स्वेच्छया न शास्त्रवशाद्विधवागामी, भ्रात्रादिकृते त्वनादेयव्यवहारे-- 'पितापुत्रविरोधादौ चौरादिभिरभिभूयमानेन जनेन विक्रुष्टेन 'धावत धावते'त्यार्तस्वने कृते विक्रोष्टारं प्रत्यनभिधावकः, अकारणे चौरा साक्षिणां द्विशतो दमः । सान्तरश्च तयोर्यः स्यात् तस्या प्यष्टशतो दमः ॥ सर्वत्र पितापुत्रादिविरोधेऽनादेयव्यवग्रुपद्रवविरहेऽपि विक्रोष्टा, उत्तमान् द्विजातीन् बुद्धिपूर्व चण्डालः स्पृशन् , शद्राणां प्रव्रजितानां देवान्वितन् वो- + शेष मितावत् । ___ * व्याख्यासंग्रहः संभूयसमुत्थानप्रकरणे (पृ. ७७८) द्दिश्य भोजयिता, अयुक्तमनहे कोशपानादिकं ब्राह्मणोऽपि द्रष्टव्यः । कुर्वन् , अयोग्योऽनुपनीतोऽकृतप्रायश्चित्तो वा यद्योग्यस्यो (१) यास्मृ. २।२६३; व्यक. १२० उत्तरार्धे (बाह्मण: पनीतादेः कर्म कुर्वन् , वृषस्योक्षण: क्षुद्रपशूनामजावि- | प्रातिवेश्यांश्च तद्वदेवानिमन्त्रयन् ); विर.३५९ (3) श्याना...णे कादीनां च पुंस्त्वप्रतिघातं वृषणमर्दनेन करोति, साधा- (श्यांस्तु तद्वदेवानिमन्त्रयन् ); सवि. ४९५ तरिकः (तरीते) रणं स्वस्यान्यस्य च यद्रव्यं तस्यापलापी, दास्या गर्भस्य | नारदः; सेतु. ३०४ (=) पू. अवशिष्टस्थलादिनिर्देश: संभूयसमुत्थानप्रकरणे (पृ..७७८ ) द्रष्टव्यः। . * विर., दवि. मितावत् । (२) यास्मृ. २१२३९; विश्व. २०२४५ धे तु (धादा) - (१) यास्मृ.२१२३७; अपु. २५८।३२: विश्व.२।२४३; | त्रिपणो (द्विशतो) अन्तरे च (सान्तरश्च) गुणो (शतो); मिता.; मिता. (क) पिता (पितृ); अप.; व्यक. १२० शत | अप. च (तु); व्यक. १२०-२१ च (तु) गुणो ( शतो); (शतं ); घिर. ३५६; पमा. ४५२ पिता (पितृ) शिष्यकाः विर. ३६० णां (णः) गुणो (शतो); पमा. ४५७ णां (णः) (ऋत्विजाम् ); विचि. १५३ स्वस (सुहृद् ) न्योन्य (नां च); रेच (रेण) क्रमेण नारदः; दवि. २६९ विरवत् ; नृप्र. २७० स्मृचि. २६; दवि. ३००, सवि. ४६६, वीमि.; व्यप्र. पमावत् , स्मरणम् ; वीमि. रोधे ( वादे ) च (तु ) गुणो ३९४ पिता (पितृ); व्यउ. १३१; विता. ७४९ षाम - (पणो); विता. ७६७-८; राकौ. ४९२ (=); सेतु. (तान ); सेतु. ३०३ पिता (पितृ) शेषं विचिवत् ; समु.. २९६ च (तु) शेषं विरवत् ; समु. १५७ रोधे तु ( वादेषु) .... ....... ........ . । र च () स्याप्य (स्य चा). रेच (रेव) स्याप्य (स्य चा). . . ..... .... Page #90 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १६३६ " हारे साक्षिणो द्रष्टारो वा वे स्युः, साक्षिवचनस्य लक्षणात्वात् तेषां द्विशतो दमः । यस्तु पितापुत्रादीनों सान्तर: विश्लेषकरः स्यात्, तस्याप्यष्टशतम् । यद्वा तयोरेव पितापुत्रयोर्यः सान्तरः स्यात् व्याजव्यवहर्तेत्यर्थः द्वयमप्येतदविरोधाद् युक्तम् । विश्व. २१२४५ (२) पितापुत्रयो: कलहे यः साक्ष्यमङ्गीकरोति न पुनः कलहं निवारयति असौ पणत्रयं दण्डयेः । यश्च तयो: सपणे विवादे पणदाने प्रतिभूर्भवत्यसौ, चकारात्तयोर्यः कलहं वर्धयति सोऽपि त्रिपणादष्टगुणं चतुर्विंशति पणान् दण्डनीयः । दम्पत्यादिष्वयमेव दण्डोऽनुसरणीय x मिता. (३) अष्टशतो दमः, अष्ट शतानि यस्मिन् दमे सोऽष्टशतो दमः। अत्र चोत्कृष्टगुणेन पित्रादिना विरोधे विष्णूक्तो दमः, न्यूनगुणेन तु विरोधे याज्ञवल्कीय इति ज्ञेयम् । विर. ३६० (४) यस्तु तयोर्विवादेऽन्तरे मध्ये प्रवेश्य कलहवर्धकः स्यात्तस्य, अपिशब्दात्तत्र विवादे प्रतिभुवोऽपणमितो दमः कार्यः । वीमि. (१) यो राजप्रसादायवष्टम्भात् प्रसय साहसिकत्वेन 'अभक्ष्यैषयन् विप्रं दण्डय उत्तमसाहसम् । क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्धिकम् ॥' उपपतनीयाभक्ष्यैलशुनादिभिरयं दण्डोऽवसेयः । स्पष्टमन्यत् । + विश्व. २।२९९ अमवादिनावि अभक्ष्येण द्विजं वृष्य कुण्ड उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥ Tw J (२) प्रसंगात् नृपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह-- अभश्येणेति मूत्रपुरीषादिना अमध्ये भक्ष्यानर्हेण ब्राह्मणं दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं दूषयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्यार्धं दण्ड्यो भवतीति संबन्ध: । लशुनाद्यभक्ष्यदूषणे तु दोषतारतम्याद्दण्डतारतम्यमूहनीयम् । xमिता. जारप्रच्छादन शववस्तुविक्रय गुरुतादन राज्यानाद्यारोहणद्विनेत्रभेदन - राजद्विदुपजीवन - शूद्रकृतविप्रत्वोपजीवनेषु अपराधेषु दण्डविधि: Ded भ 75 •जार चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ (१) लोभादिना प्रच्छनं यदि तु चोरं चोरेत्यत्तिवदन् दाप्यः पञ्च दमम् उपजीव्य घनं मुखंस्तदेाष्ठगुणीकृतम् ॥’- चोरमतिक्रम्याचोरमेवान्यं चोरेति वदतः पञ्चशतो दमः । द्रस्यमुपजीव्य मुञ्चतस्तदेवोपभुक्तं द्रव्यं. (२) या अपु. १५८७५ अन.....दूव मनुगुणं दण्डं चेत्युक्तम् ऋज्यन्यत् । १९६६ । विश्व. विश्व २२९४ ( अभक्ष्यैर्दूषयन् विप्रं ) पू.; विश्व २।२९९ पूर्वार्धे ( अभक्ष्यै.(२) स्ववंश कलङ्कभयाजारं पारदारिकं चौरं निर्गच्छेदूषयन् विप्रं दण्ड्य उत्तमसाहसम् मध्यमं क्षत्रियं (क्षत्रियं त्यभिवदन् पञ्चशतं पणानां पञ्चशतानि यस्मिन् ) मध्यमं ); मिता. (क) दूष्प (दृष्यो ) अप २।२९५ पूर्वा दमे स तथोक्तस्तं दमं दाप्यः । यः पुनर्नारहस्ताद्धन(दि प्रदूष्यामध्येण दो उत्तमसाहसम् ) मध्यमं क्षत्रियं मुपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्यसौ याव - ●मिता. दूहीतं तावदष्टगुणीकृतं दण्डं दाप्यः । x अप मितावत् । * दवि. विरवत् । • . ( क्षेत्रियं मध्यमं ); व्यक. १२१ अभ... दूष्य ( द्विजं प्रदूष्यामहवेण ) मध्यमं क्षत्रियं (क्षत्रियं मध्यमं विर. १६१ ); व्यक वत् विचि. १५५ अभ... दूभ्य (दि प्रदूष्याभक्ष्येण ) सम् ( स ) मध्यमं क्षत्रियं ( क्षत्रियं मध्यमो ) थमं (थमः ) मि (मर्थ) दवि. १०८ पूर्वार्थ विधिवद मध्यमं क्षत्रियं (क्षत्रियं मध्यमं ); सवि. ४९२; वीमि ण्ड उ ( ण्डमु ) शेषं अषुवत् ; व्यड. १६५-६ मर्धि ( मर्ध ); व्यम. १०९ दूष्य ( दूष्यन् ) दण्ड (द) म (म) बिता. ७६२ दृष्य (दुष्येत्) सम् (सः ); राकौ. ४९४ दण्ड ( दण्ड्य) मधि ( मर्ध ); सेतु. २९६ वचनद, मध्यमं क्षत्रियं (क्षत्रियं मध्यमो ) थमं (थमः ); समु. १५७. + अप. विश्ववत् । x वीमि मितावत् । * अप, विर, वीमि मितावत् । दवि. मितावत् विचित । १ (१) यास्मृ. २।३०१; अपु. २५८।७७ जारं चौरेत्यभि ( अचौर्य चौर्येऽभि ) पू.; विश्व. २ ३०४ जारं चौरेत्यभि (चोर चोरेरयति); मिता. अप. २०२०० व्यक. १२१ कतिचिदेवाक्षराणि समुपलभ्यन्ते; विर. ३६२; विचि. १५६; दचि. २१०६ सवि. ४९३३ मि. व्यम. १०९ श्रीकृ (णं स्मृ ); विता. ७६४; सेतु. ३०५; समु. १५७. Page #91 -------------------------------------------------------------------------- ________________ साहसम्। (३) उत्कोचामादाय तु तं त्यजेन्, पणानां पञ्चशती | विषयं द्रष्टव्यम् । राजा -द्विष्टो यस्य स राजद्विष्टः । अटगुणा दण्ड इत्यर्थः। उत्कोचामष्टगुणामित्यन्ये ।। ..... विश्व. २।३०७ विचि.१५६ . (२) यः पनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । । । यश्च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यतिरिक्तो राज्ञो राजयानासनारोदुर्दण्ड उत्तमसाहसः॥ द्विष्टमनिष्ट, संवत्सरान्ते तच राज्यच्युतिर्भविष्यतीत्येव(१) साहसिकतयैव तु--मृताङ्गलमविक्रेतुरित्यादि । मादिरूपमादेशं करोति । तथा यः शूद्रो भोजनार्थ विश्व. २।३०६ | यज्ञोपवीतादीनि ब्राह्मणलिङ्गानि दर्शयति तेषां अष्टशतो - (२) मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर्विक्रतुः, गुरोः दमः । अष्टौ. पणशतानि यस्मिन् दमे स पित्राचार्यादेस्ताडयितुः, तथा राजानुमति विना तद्यानं तथोक्तः। श्राद्धभोजनार्थ पुनः ‘शूद्रस्य विप्रवेषगजाश्वादि, आसनं सिंहासनादि आरोहतश्चोत्तमसाहसो| धारिणस्तप्तशलाकया यज्ञोपवीतवद्वपुष्यालिखेत्' इति दण्डः । xमिता.. स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मण(३) तथाशब्देन रज्जुवेणुदण्डातिरिक्तेन पृष्ठभिन्नदेशे लिङ्गधारिणो वध एव । 'द्विजातिलिङ्गिनः शूद्रान् वा भार्यापुत्रादिताडयितुस्संग्रहः। वीमि. | घातयेत् ' इति स्मरणात् । मिता. 'द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । (३) यश्च राजद्विष्टस्य आज्ञाकारी। विप्रत्वेन जीवता विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ शद्रेण यदि द्विजातिभिः सह ब्राह्मो यौनो वा संबन्ध (१) द्विनेत्रग्रहणं कृत्स्नेन्द्रियलक्षणार्थम् । एतच्च पशु- आचरितस्तदाऽसौ वध्य एव । +अप. - x अप. मितावत् । . (४) तथाशब्देन संवत्सरान्ते तव राज्यच्युतिर्भविष्यती (१) यास्मृ. २।३०३ अपु. २२७।६४ उत्त. : ति राजद्विष्टमाशंसत: संग्रहः। xवीमि. २५८१७८-९ ण्ड उत्तम (ण्डो मध्यम); विश्व. २।३०६ । शस्त्राघात-गर्भपात-स्त्रीपुंवध-दुष्टस्त्रीकृतपुंवधादिदोषेषु दण्डविधिः याना ( शय्या) शेषं अपुवत् ; मिता.; अप. २।३०२ अपुवत् ; शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः । ग्यक. १२१ अपुवत् ; स्मृच. ३३२ दुर्दण्ड उत्तम (हे दण्डो __उत्तमो वाऽधमो वाऽपि पुरुषस्त्रीप्रमापणे ॥ मध्यम) उत्त.; विर. ३६२ अपुवत् ; पमा. ५८० उत्त.; विचि. १५६ अपुवत् ; दवि. १०० (मृताङ्गलग्नविक्रेतुर्दण्डो व (१) स्त्रीष्वदुष्टासु चोरयितुं—'शस्त्रावपाते गर्भस्य मध्यमसाहसः) एतावदेव : २६४ अपुवत् , उत्त.; सवि. पातने चोत्तमो दमः । उत्तमो वाधमो वापि पुरुषः ४९३ सः ( सम् ) क्रमेण नारदः, वीमि.; व्यप्र. ५७० स्त्रीप्रमापणे ॥' ब्राह्मणस्त्रीशस्त्रावपातने गर्भस्य चाविशेसः ( सम् ) शेष स्मृचवत् , उत्त.; व्यउ. १६५ (= ) सः । षेण व्यापत्तावुत्तमो · दण्डः कार्य:, वध इत्यर्थः । (सम् ); ब्यम. ११० नासना (नसमा) सः (सम् ); उत्तमो वा ब्राह्मण:, अधमो वा शूद्रादिः, अपिशब्दाविता. ८२९; राकी. ४९५, सेतु. ३०५ अपुवत् ; समु. मध्यमोऽपि क्षत्रियादिः पुरुषः स्त्रीप्रमापणे वध्य एवे१६५. त्यभिप्रायः । तथा च कात्यायन:-'गर्भस्य पातने स्तेनो (२) यास्मृ.२१३०४; अपु.२५८१८०; विश्व. २०३०७; ब्राह्मण्यां शस्त्रपातने । अदुष्टां योषितं हत्वा हन्तव्यो मितम.; अप. २।३०३ च (तु); व्यक. १०५ द्विष्टा ब्राह्मणोऽपि हि ॥ विश्व. २।२८१ (दुष्टा); विर. २६६ अपवत् : ३६३ अपवत् , उत्त.; पमा. ५८१ त्वेन च (चिडून); विचि. ११६ : १५७ अपवत् , ___ + शेषं मितावत् । x शेषं अपवत् । उत्त.; दवि. २५७ (द्विनेत्रभेदिनश्चैव शूद्रस्याष्टवतो दमः) (१) यास्मृ. २।२७७; अपु. २५८१६४-५, विश्व. एतावदेव : ३१८ (च०) : ३२३ उत्त.; वीमि.; .व्यउ. २२८१ षस्त्री (षः स्त्री); मिता.; अप.; व्यक. १२२ १६५ ( = ); व्यम. ११०; विता. ८२९, राकौ. ४९५ चोत्तमो दमः ( दण्ड उत्तमः ) पू.; विर. ३७० पाते (घाते) राज़ ( राशो ); सेतु. २१९ अपवत् : २९७ अपवत् , उत्त.; पात (घात) पू.; पमा. ४५२; विचि. १६३ पाते ( घाते.); समु. १६५ शतो (शतं). ... ... दवि. ३०३ पात (घात ) पू.; वीमि.; समु. १५७. Page #92 -------------------------------------------------------------------------- ________________ १६३८ व्यवहारकाण्डम् - (२) परगात्रेषु शस्त्रस्यावपातने दासीब्राह्मणगर्भ- सिकपरपुरुषप्रसङ्गातिशयात् पुरुषमारणनिमित्तभूताम् । व्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्डः । दासी- ज्ञात्यादिभयाच्च गर्भ पातयित्वा अगर्भिण्यहमिति या गर्भनिपातने तु 'दासीगर्भविनाशकृदि'त्यादिना शत- वदति, तामगर्भिणीमाहुः । तथा च स्मृत्यन्तरं-- 'या दण्डोऽभिहितः । ब्राह्मणगर्भविनाशे तु 'हत्वा गर्भमाव- | पातायित्वा स्वं गर्भ ब्रूयादहमगर्भिणी। तामप्सु प्रक्षिपेद् ज्ञातं' इत्यत्र ब्रह्महत्यातिदेशं वक्ष्यते । पुरुषस्य स्त्रियाश्च | राजा जारैश्च नरमारिणीम् ॥' इति । सेतुः कुल्यासंक्रमः, प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यव- मर्यादा वा । स्पष्टमन्यत् । विश्व. रा२८२ स्थितो वेदितव्यः । . +मिता. | (२) विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्नी स्वगर्भपातिनी (३) ब्राह्मणीगर्भपातने तु–'हत्वा गर्भमविज्ञातमेत- च । या च पुरुषस्य हन्त्री, सेतूनां भेत्त्री च एता देव व्रतं चरेत्' इति प्रायश्चित्तमात्रातिदेशादप्राप्तो दण्डोड- | गर्भरहिताः स्त्रीगले शिलां बद्धवा अप्सु प्रवेशयेत् यथा नेन विधीयत एव । पुरुषस्य स्त्रियाश्चैव वधे यथा- | न प्लवन्ति । +मिता. संख्यमुत्तमाधमौ शेयौ। अधमः प्रथमसाहस: । वा- | (३) विविधं प्रकर्षेण दुष्टामेनस्विनी, तथा भ्रूणस्य शब्दद्वयाद्दण्डान्तरमपि गुणाद्यपेक्षया वेदितव्यम् । अप. गर्भस्य पुरुषस्य हन्त्री, बहूनां लोकानामुपकारकस्य (४) तत्र ब्राह्मणीगर्भवधे सर्वस्वहरणं यद्यपि शुङ्ग | सेतोभैत्रीमगर्भिणी स्त्रियं शिलां बद्ध्वा जले निमजयेत् । ग्राहिकतया न क्वचिदुक्तं तथाप्यौचित्यादेव तत्र . .' अप. द्रष्टव्यम् । दवि. ३०३ । (४) आद्यचकारेण विषाग्निदपुरुषसमुच्चयः । द्वितीय(५) ब्राह्मणत्वादिविशिष्टपुरुषस्त्रियोः प्रमापणे मारणे चकारेण 'वापीकूपतडागोदपानभेदमार्गरसद्रव्यदूषणेऽउत्तमसाहस: प्रथमसाहसो वा दण्डः । वृत्तशीलापेक्षया दासीदाससंप्रदानकरणे चेति शङ्खोक्तसमुच्चयः। +वीमि. वा विकल्पः । अपिशब्दाद्वृत्तशीलान्यतरसत्त्वे मध्यम- 'विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् । साहसो दण्डः । चकारेण 'रत्नापहायुत्तमसाहसमिति विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ।। विष्णूक्तस्याऽप्रकृष्टरत्नहरणस्य संग्रहः । 'xवीमि. (१) भत्रादीनां तु विषप्रदानादौ वधप्रकारमाह'विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् । विषाग्निदामिति । गुरुः श्वशुरादिः । निजा भ्रात्रादयः। सेतुभेदकरी चाप्सुशिलां बद्ध्वा प्रवेशयेत् ॥ स्पष्टमन्यत् । विषाग्निदानेन च वधसिद्धावयं मारणविधिः। (१) स्तेयव्यतिरेकेणापि तु-विषप्रदामिति । औष x विश्व. २।२८३ धादिव्याजेन विषप्रदां स्त्रियम् । चशब्दात् पुरुषं च । | (२) अगर्भिणीमित्यनुवर्तते । या च परवधार्थमन्नएवकारोऽन्यत्र स्त्रीवधाभावज्ञापनार्थः। वधाभावेऽपि पानादिषु विषं ददाति ,क्षिपति । या च दाहाथ विषादिमृत्युनिमित्तप्रयोक्त्री हन्तव्येत्यर्थः । पुरुषघ्नीं साह- | ग्रामादिष्वमिं ददाति । तथा या च निजपतिगुर्वपत्यानि | मारयति तां विच्छिन्नकर्णकरनासौष्ठी कृत्वा अदान्तैर्दुष्ट+ विर., दवि. मितावत् । x शेषं मितावत् । बलीवर्दै: प्रवाह्य मारयेत् । स्तेयप्रकरणे यदेतत्साहसिकस्य (१) यास्मृ. २०२७८; अपु. २५८।६५ ( शिलां बद्ध्वा क्षिपेदप्सु नरनों विषदां स्त्रियम् ) एतावदेव; विश्व. २०२८२ + शेषं मितावत् । - विर., दवि. विश्ववत् । . प्रदुष्टां ( धप्रदां); मिता.; अप. चैव (भ्रण); व्यक. १२१ (१) यास्मृ. २।२७९; अपु. २२७१६१-२ पणी (पिणी), प्रदुष्टां (षाग्निदां) री चा (रं वा ); विर. ३६६ प्रदुष्टां | मापये ( कासये) : २५८।६६ पति (निज ); विश्व. २।२८३ (षाग्निदां); पमा. ४५२; विचि. १५९ विरवत् ; व्यनि. सौ (सो); मिता.; अप. मापये ( वासये); व्यक. १२१% ५०९ प्रदुष्टां (षाग्निदां) री चा (रीम); दवि. ३१२ री | स्मृच. ३२५; विर. ३६६; पमा. ४५२; विचि. १५९ चाप्सु (रं चाशु) उत्त. : ३१४ चाप्सु (चैव ) शेषं विरवत् ; षाग्निदां (प्रदुष्टां); व्यनि. ५०९; दवि. ३१४, सवि. सवि. ४६४; वीमि.; राकौ. ४८३; सेतु. ३०८ विरवत् ; ४६४ सौ (सो); वीमि. कर्णकर (च्छिन्नकर्ण-); राकौसमु. १५८. ४८३ कर्ण (वर्ण); सेतु. ३०८ विचिवत् ; समु. १५८. Page #93 -------------------------------------------------------------------------- ________________ साहसम् १६३९ दण्डविधानं तत्प्रासङ्गिकमिति मन्तव्यम्। मिता. उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् । (३) या तु मनुष्यमृत्यवे विषं, ग्रामादिदाहाय चाग्नि सद्दानमानसत्कारान् श्रोत्रियान् वासयेत्सदा॥ ददाति, तथा पतिं गुरुं पितरं श्वशुरं वा निजमपत्यं वा (१) कथं पुन: पीडाः प्रजाभ्यो विजानीयाद् राजा। हन्ति, तस्याः कर्णौ हस्तौ नासामोष्ठौ च छित्त्वा तां बली- ननक्तं तत्र तत्र च निष्णातानध्यक्षान् कुर्यादिति। वर्दमारोप्य देशाद्वहिः कुर्यात् । प्रमापयेदिति पाठे तां | एत एव यदा विकुर्युस्तदा कथमिति चेत् । उच्यते-- पादयोरत्रया युगे बद्ध्वा बलीवर्दा यथा आकृष्य प्रमाप- | ये राष्टाधिकृता इति । यदा तु दृष्टजनाः सहाध्यक्षरेयन्ति तथा कुर्यात् । अप, | कीभूय लुब्धाः साधुजनं खलीकुर्युः, ततस्तानपि 'उत्कोक्षेत्रवेश्मादिदाहराजपत्नीगमनापराधेषु दण्डविधिः चजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ।' ये तु साधक्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । वस्तान्-'सदानमानसत्कारैः श्रोत्रियान् वासयेत् सदा' राजपत्न्यभिगामी.च दग्धव्यास्तु कटाग्निना ॥ श्रोत्रियवचनं दृष्टान्तार्थम् । यद्वा दानादिभिरपि श्रोत्रि(१) अन्विष्य घातकास्तथा वक्ष्यमाणाश्च-- 'क्षेत्र- यानेव वासयेत्, न करदानप्यविनीतानित्यर्थः । वेश्मग्रामवनविवीतादेश्च दाहकाः। राजपल्यभिगामी च विश्व. २३३४-५ दग्धव्यास्तु कटामिना ॥' चशब्दः श्रोत्रियादिस्त्यर्थः ।। (२) राष्ट्र राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं स्पष्टमन्यत् । विश्व. २१२८६ चरितं चारैरुक्तलक्षण: सम्यक् ज्ञात्वा साधून् सुचरितान् (२) क्षेत्रं पक्कफलसस्योपेतम् । . वेश्म गृहम् । समानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान् दुष्टवनमटवीं क्रीडावनं वा। ग्रामम् । विवीतमुक्तलक्षण चरितान् सम्यग्विदित्वा घातयेत् अपराधानुसारेण । खलं वा ये दहन्ति, ये च राजपत्नीमभिगच्छन्ति तान् । ये पुनरुत्कोचजीविनस्तान् द्रव्यरहितान् कृत्वा स्वराष्ट्रात् सर्वान् कटैवीरणमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां प्रवासयेत् । श्रोत्रियान् सद्दानमानसत्कारैः सहितान् मारणदण्डप्रसंगाद्दण्डविधानम् । मिता. कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् । मिता. (३) वेश्मनो महतो राजकीयादेः। +अप. (३) ये राष्ट्रे करादानाय प्रजापालनाय चाधिकृता (४) चकारेण--- 'प्राकारस्य च भेत्तारं परिखानां नियुक्तास्तेषां विचेष्टितं विविधं व्यापारजातं चारवचनेच पूरकम् । द्वाराणां चैव भेत्तारं क्षिप्रमेव प्रमापयेत्॥' भ्योऽवधार्य साधन् यथोक्तकारिणो दानादिना संमानयेत्। इति मनूक्तसमुच्चयः । तुशब्देन प्रकारान्तरेण तद्धननं विपरीतानसाधून घातयेत् यथादोषं दण्डयेत् । उत्कोचव्यवच्छिनत्ति। __+वीमि. | जीवनशीलान् द्रव्यहीनान् कृत्वा देशान्निासयेत् । __ राजपुरुषकृतापराथेषु दण्डविधिः कार्यार्थ कार्यिणो धनादानमुत्कोचः। श्रोत्रियान् दानमान'ये राष्ट्राधिकृतास्तेषां चारैत्विा विचेष्टितम् । श्च (स्तु); मिता.; अप. १।३३६-७ श्च (स्तु); व्यक. ___ साधून संमानयेद्राजा विपरीतांश्च घातयेत् ॥ १२२ त्वा वि (त्वापि ) श्च (स्तु); स्मृच. ३३२; विर. * वीमि. मितावत् । + शेषं मितावत् । ३६८ श्च (स्तु); विचि. १६० विरवत् ; वीमि. विरवत् ; (१) यास्मृ. २।२८२; अपु. २२७।६२-३ वन ... समु. १६५ ष्ट्राधि (ष्ट्रेऽधि ) श्च (स्तु ). काः ( ग्रामवनविदारकास्तथा नराः) : २५८१६७; विश्व. (१) यास्मृ. १।३३९; विश्व. १।३३५ सद्दा (सदा) २२२८६ वनग्राम (ग्रामवन) तखल (तादेश्च); मिता. रान् (रैः); मिता.; अप. ११३३७-८ सद्दा (सदा); व्यक. अप.; व्यक. १२१ वनग्राम (ग्रामवन); विर. ३६६ व्यक- | ११२ पू. : १२२ द्रव्य (द्रव्ये) सद्दा (सदा); स्मृच. बत् ; पमा. ४५२, विचि. १५९; व्यनि. ५०९ व्यास्तु | ३३२ पू., व्यासः; विर. ३०७ विवा (प्रवा) पू.: ३६८ (च्याः स्युः ) शेषं व्यकवत् ; दवि. ३१६ व्यकवत् ; सवि. विवा ( प्रवा) सद्दा (सदा); पमा. ५८० पू., व्यासः; ४६७ व्यास्तु (व्याः स); वीमि.; सेतु. २५७; समु. विचि. १३१ पू. : १६० अपवत् ; दवि. १०६ पू.; वीमि. १५८. रान् (रैः); व्यप्र. ५६९ पू., व्यासः, सेतु. २३२ पू.; (२) यास्मृ. १।३३८; विश्व. १।३३४ द्राजा (नित्यं ) । समु. १६५ पू., व्यास:. व्य.कां. २०६ Page #94 -------------------------------------------------------------------------- ________________ १६४० व्यवहारकाण्डम् सत्कारयुक्तान् कृत्वा सर्वदा वासयेत् । मानः पूजा सत्कारः स्त्रीद्रव्यवृत्तिकामो वा केन वाऽयं गतः सह । साधुत्वख्यापको व्यापारः । - अप. मृत्युदेशसमासन्नं पृच्छेद्वाऽपि जनं शनैः ।। (४) विपरीतान् असाधून् । घातयेत् हन्यात् । (१) भादीनां त्विदानी सामान्येनाविज्ञातकर्तृकएतच्च वधार्हापराधे । अन्यत्र स्वपराधानुसारेण दण्डये- वधनिष्पत्तावन्वेषणप्रकारमाह-अविज्ञातेति । हन्तुरविदिति तात्पर्यम् । अत एव तुशब्दस्तेषां पातनव्यवच्छेदा ज्ञानेऽनन्तरमेव शीघ्रं हतस्य पुत्राः स्वजनाश्च प्रष्टव्याः येति । | कलह, केन सहास्य कलहो भूतपूर्वः। साक्षार: क एनं अबध्यं यश्च बध्नाति बद्धं यश्च प्रमुश्चति । प्रतीत्यर्थः । योषितश्चास्य भार्याः, किं कापि परपुरुषे : अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ।। सक्ता इति । एवं पृथक् पृथग् ज्ञातयः प्रष्टव्याः । तत्प्रा (१) वर्णापार्थिकथया (?) तु- 'अबन्ध्यं यश्च तिवेश्यादौ वा याः परपुंसि रता योषितः पृथगेकैकश: बध्नाति बन्ध्यं यश्च प्रमुञ्चति । अप्राप्तव्यवहारं च स प्रष्टव्याः । तदीयभार्या एव वा सपल्यः परपुरुषप्रसक्तिदाप्यो दममुत्तमम् ॥' अप्राप्तव्यवहारो व्यवहारेणा- मन्योन्यं प्रष्टव्याः । प्रमाणान्तरमूलत्वादस्यार्थस्य तदनुस्पष्टीकृतः । स्पष्टमन्यत् । विश्व. श२४९ सार्यन्वेषणं कार्यम् । किञ्च--स्त्रीवृत्तिद्रव्यकामो वेति । (२) यः पुनर्बन्धनानहमनपराधिनं राजाज्ञया विना स्त्र्यादिकामो वाऽस्य कीदृश इत्येवं च पुत्रादयः प्रष्टव्याः। बध्नाति । यश्च बद्धं व्यवहारार्थमाहूतं अनिवृत्तव्यवहारं किमस्य क्वचित् परस्त्रीप्रसङ्ग आसीत् । का वाऽस्य बृत्तिः। चोत्सजत्यसौ उत्तमसाहसं दाप्यः। +मिता. किं वाऽस्य द्रव्यमभिप्रेतं, शरीरलग्नं वा । केन वा सहायं (३) बन्धनानह बध्नाति योऽधिकृतो बन्धनार्ह गृहान्निगतः । केन वाऽस्य मैत्रम् । अनेकविधत्वाद् दुष्टजनप्रमुञ्चति न बध्नाति व्यवहारार्थमाहूतं चाऽनिर्णीतव्यव- | चेतसां सर्वमेवमादि प्रष्टव्यम् । यत्र वाऽसौ व्यापादितः, हारं योऽधिकृतो मुञ्चति स उत्तमसाहसं दमंदाप्यः। चका-तं देशमासन्नो गोपालादिजनः शनैः प्रष्टव्यः । कोऽत्र रैरताडनीयताडनकर्तुर्बद्धोन्मोचयितुश्च संग्रहः । वीमि. तदानीं भवद्भिदृष्ट इत्येवमनुमानकुशलतया घातकोऽन्वे ऊनं चाऽभ्यधिकं चाऽपि लिखेद्यो राजशासनम् । ष्टव्यः । घातकश्चात्रोदाहरणार्थः । सर्वेषामेव त्वकार्यपारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ४॥ | कारिणामेवमन्वेषणप्रकार इत्यवसेयम् ।। अविशातहन्तुरन्वेषणविधिः - विश्व. २०२८४,८५ अविज्ञातहतस्याशु कलहं सुतबान्धवाः । (२) अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाहप्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ अविज्ञातेति । अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य + अप. मितावत् । संबन्धिनः सुताः प्रत्यासन्नबान्धवाश्च केनास्य कलहो x ब्याख्यासंग्रहः स्थलादिनिर्देशश्च प्रकीर्णके द्रष्टव्यः ।। शु (पि); विचि. १६८; दवि. ७०; सवि. ४६५, वीमि.; (१) यास्मृ. २०२४३; अपु. २५८।३७ बद्धं (बध्यं); | व्यउ. १२५, १३२; विता. ७५१; सेतु. २६०; समु. विश्व. २१२४९ बध्यं ( बन्ध्यं ) बद्धं (बन्ध्यं); मिता.; अप. १४६.. वध्यं (बध्यं [न्ध्यं ]; व्यक. १२२ बध्यं (वध्यं ) श्व ब : (१) यास्मृ. २।२८१; विश्व. २।२८५ द्रव्यवृत्ति (वृत्ति(स्तु ब) बद्धं (वध्यं); विर. ३६८ बध्यं (वयं) बद्धं द्रव्य); मिता.; अप. मृत्यु (तत्प्र); व्यक. १२३ वाऽयं ( वध्यं); पमा. ४५७, विचि. १६०-६१ प्रमु (विमु); (चाऽयं) शेषं अपवत् ; विर. ३७७ वाऽयं गतः सह (वा दवि, ३३५ बध्यं (वध्यं ) बद्धं यश्च (यश्च वध्यं) दम | साहसं गतः ) मृत्यु ( तत्प्र) जनं ( शनैः); पमा. ४५३; ( दण्ड); वीमि. विश्ववत् ; विता. ७६८ श्च ब (स्तु ब); विचि. १६८ अपवत् ; दवि. ७० सन्नं (पन्नं ) द्वा (च्चा); सेतु. २५७ बद्धं (बध्यं ) अप्रा ( संप्रा); समु. १५८ बध्यं वीमि. अपवत् ; व्यउ. १२५ तः स ( तस्त्वि) जनं ( समं): (बन्ध्यं ) बद्धं (बध्यं ) दम (दण्ड ). १३२ सन्नं (सीनं ) जनं ( समं); विता. ७५१; सेतु. .. (२) यास्मृ. २१२८०; विश्व. २०२८४ तश्चा (तो वा); / २६० वाऽयं (वाऽप ) मृत्यु (तत्प) सन्नं (पन्नं; समु. मिता.; अप.; व्यक. १२३; विर. ३७७; पमा. ४५३ । १४६ द्वा (च्चा). . Page #95 -------------------------------------------------------------------------- ________________ साहसम् " जात इति फलहमा प्रष्टव्याः । तथा मृतस्य संबन्धि न्यो योषितो या परपुंसि रता व्यभिचारिण्यस्ता अपि प्रष्टव्याः कथं प्रष्टव्या इत्यत आह-- स्वीद्रव्येति । किमयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा तथा कस्यां सिंच न्धिन्यां वा स्त्रियामस्य रतिरासीत्, कस्मिन् वा द्रव्ये प्रीति:, कुतो वा वृत्तिकामः केन वा सह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक्पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाविकाद्या ये जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाप्रकारे प्रश्नहन्तारं निश्चित्य तदुचितो दण्डो विधामिता. " तव्यः । (३) चकारेणाऽयं कस्य भार्यायां रत इति प्रष्टव्यं समुचिनोति, अधिकारेण प्रनं विनापि विरोधनिमनुसंदध्यादिति समुच्चीयते J वीमि नारदः १६४१ " चित् कर्म क्रियते परस्वहरणादि तत् साहसमिति चतुदेशं विवादपदं उच्यते । सहो बलं तस्मिन् भवं साह। तम् । नाभा. १५/१ (पृ. १५९ ) तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र तूच्यते । आधि: साहसमाक्रम्य स्तेयमाधिश्छलेन तु ।। (१) आधि: पीडा, सा यत्रातिक्रम्य क्रियते तत्साहसम् | छलेन त्वाधिकरणे चोर्यम् । व्यक. १०९ । साहसनिरुक्तिः । त्रयश्चत्वारश्च साहसप्रकाराः, तत्र दण्डविधिश्च । सहसा कियते कर्म यत्किञ्चिद् बलदर्पितैः । तत् साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥ (2) नारदेनापि साहसस्य स्वरूपं विवृतम् - सहसेति तदिदं माह विवाग्दण्डपारुप्यस्त्रीसंग्रह्मणेषु व्यासक्तमपि ववष्टम्भोपचितो भिद्यते इति दण्डातिरेका पथगभिधानम् । मिता. २१२३० (२) यत्किञ्चिन्मध्यगधनापहरणादिकमित्यर्थः । स्मृच. ५ (३) अत्र च साहसे बलं रक्षितुर्न ज्ञानवारणं, चौयें त तस्य ज्ञानवारणमिति विशेषः । विर. ३४८ तु (४) सहसा बलेन चलवद्भिः प्रसह्य प्रतिज्ञातं यत्कि * दवि विरवत् । * (१) नासं. १५।१; नास्मृ. १७/१; अपु. २५३/२६ महो म ( विवादपद) विश्व २२२२६६ मिता. बलमिहो २।२३०; अप. २।७२ : २।२३० सहसा ( साहसात् ); म्यक. ११९; स्मृच. ५; विर. ३४८; पमा. ४४९; रत्न. १२६; विचि. १४९; व्यनि ५१७; स्मृचि. २५ सहो (महा); दवि. २९३३ सवि. ४५१-२१ वीमि २२२३०१ व्यप्र. ३९२५ व्यउ १३०; व्यम. १०३; विता. ७४६; राको ४९१; सेतु. २५३; समु. १४६; विव्य. ५३. * मिति प्रोक्तं (मित्युक्तं ). (२) आधि: क्लेशः । स आक्रम्यार्थहरणद्वारा क्रियमाणः साहसम् । छलेन पुनरर्थहरणद्वारा क्रियमाण: स्तेयमित्यर्थः । Si * स्मृच.७ (३) आधिद्रव्यहरणम् । तयदाक्रम्य रक्षकानवधी न्हियते तत्साहसम् । यत्तु छलेन गोपनेन हृतं तत्स्तेयम् । एवञ्च तस्यैव भेद इत्यत्र तत्पदार्थः साहसं तदेकदेशोऽ नैयायिकद्रव्यहरणमात्रात्मको विवक्षित इति मन्तव्यम् । विर २८७ आक्रम्य रक्षितुशांने सत्येव बलेन आधिः पीडन साहसम् । छलेन तु रक्षितुशनवारणेन स्तेयमित्यर्थः । आप मी "x विर. ३४९ (४) प्रसह्य बलात् अप्रज्ञातमादानं स्तेयमित्युच्यते । एष एव तस्य साहसस्य भेदी विशेषश्च । नामा १५१११ (पृ. १६१) मैनुष्यमारणं स्तेयं परदाराभिमर्शनम् । पारुण्यमुभयं चेति साहसं पञ्चधा स्मृतम् ।। * व्यप्र. स्मृचवत् । X विधि, दवित्। (१) नासं. १५/११ स्याद्वि ( तु वि ) तू (चो ) धिः सा (सा) नास्मृ. १०/१२ तुच्यते ( दृश्यते ); व्यक. १०९ स्तेयं स्याद्वि ( स्यात् स्तेयं वि ); स्मृच. ७; विर. २८७ : ३४९ स्तत्र तूच्यते ( स्वत्र कीर्त्यते ); रत्न. १२३ स्तेयं ( स्तेयः ); विचि. १५९ तुच्यते ( कीर्त्यते ); दवि. २९३ उस ध्वनि ५१७ स्तेयं (भा) (च) श्रीमि. त्रेधा तु २।२३० विरवत्; व्यप्र. २२२, ३८५ व्यउ. १२३ ( = ); विता. ७७६; सेतु. २५४ विचिवत्; समु. १४८. (२) नास्मृ. १५२ उत्तरायें ( पारुष्यं द्विविधं ज्ञेयं साहसं च चतुर्विधम् ); मिता. २।७२ (= ) पञ्चधा स्मृतम् ( रयाच्चतुर्विधम् ); अप २।७२ स्तेयं (चौर्य) मर्शनम् ( मर्षण [र्शन ] म् ) पञ्चधा स्मृतम् ( तु चतुर्विधम् ) मनुः : २२३० (च); व्यक. ११५ च मुनयं (मुत्तमं ; ( Page #96 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १६४२ अत्र प्रकाशकृतत्वलक्षणमाक्षितं सामान्यलक्षणम् । पञ्चधेति विभागः प्राणिहिंसा स्तेयं परदारपरिग्रहो वाक्पारुष्यं दण्डपारुष्यमित्युद्देशः । इह च साहसे रक्षितुर्शानवारणं नास्ति स्तेये तु तदस्तीति तस्यासाहसत्यादुक्तविभागानुपपत्तिः स्तेयलक्षणे साहसलक्षणे चाव्याप्तिः । रक्षिसमक्षकृतस्यापि परद्रव्यग्रहणस्यापह्नवे स्तेयत्वादतत्समक्षकृतस्यापि परदारपरिग्रहादेः साहसत्यात् । अतस्तदुभयमन्याप्युपेक्ष्य 'सहसा क्रियते कर्म यत्किञ्चिद् बलदर्पिते । तत्साहसमिति प्रोकं सदो वदमिहोच्यते ॥' इति नारदेनैवोक्तम् । एवं च समाख्यानुगतं चलकृतत्वमात्रमेतन्मते साहसलक्षणम्। तदेतत् स्पष्ठमाह-'आधि: साहसमाक्रम्य स्तेयमाधिश्छलेन तु । आधि: पीडनं इलेन यत्र क्रियते तत् साहसम् । यत्र तु रक्षितुरपवार्य छलेन क्रियते तत् स्तेयमित्यर्थः । एतेन स्तेयस्य द्विरूपत्वमुक्तम् । अत एव स्तेयादीनामविशेषश्रुतावपि बलावष्टम्भेन क्रियमाणानामेषां साहसत्वम् । अतस्तत्रैव दण्डाधिक्यं न तु रहसि क्रियमाणानामिति । तत्र प्रतिपादोक्त एव दण्ड इति मिताक्षराकारः । एतदेवाभिसंधाय याज्ञवल्क्येन — 'सर्व: साक्षी संग्रहणे चौर्यपारुष्यसाहसे' इति पृथगुपादानं कृतम् । दवि. २९३-४ तेत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ विर. ३४८ स्तेयं (चौर्यं ) र्शन (र्षण ); स्मृसा. ११४ स्तेयं (चौर्य) मर्श (मई ) ति..... ( चैव साहसं स्वाद चतुर्विधम् ); रत्न. १२५ मितावत् ; दीक. ५३ चेति ( चैव ); व्यनि. ७६ स्तेयं (चौर्य) शेषं मितावद, कात्यायनः ५१७ स्तेयं (च); दवि. १२ र्शन (पंग) उत्तरायें (हे पर प्रकीर्णे च दण्डस्थानानि विदु) २९३ शन (पंण) चेति ( चैव ); व्यत. २१३ दवि (पृ. २९३) वत्; व्यप्र. १२० ( = ) स्तेयं (चौर्य) शेषं मितावत्; व्यउ. १३० मितावत् ; विता. १६६ (= ) स्तेयं (चौर्यं) शेषं मितावत् ; सेतु. १२० चेति ( चैव ) : २५३ स्तेयं (चौर्य) र्शन (र्पण ); भाच. ८1७२ ( = ) मितावत् . (१) नासं. १५/२; नास्मृ. १७/३; मिता. २।२३०; व्यक. ११९ ज्ञेयं (प्रोक्तं ); स्मृच. ६; विर. ३४९ व्यकवत् ; पमा. ४५०; रत्न. १२६ चेति (वेति ); दीक. ५३ (१) तस्य च दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिमेदेन वैविध्यमभिधाय तलक्षणं तेनैव विवृतम् तत्पुन मिता. २।२३० स्त्रिविधमिति । (२) तत् साहसं त्रिविधं प्रथमं मध्यमं, उत्तममिति । फल्गुसारादिविषयभेदेन मनुसंहितासु शास्त्रान्तरेषु च तस्य त्रिप्रकारस्यापि लक्षणमुक्तम् । नामा. १५९ (पु. १५९) फेलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपाचमदयैः प्रथमं साहसं स्मृतम् ॥ परपरिग्रहे फलमूलोदकशाकपुष्पादीनां क्षेत्रोपकरणस्य हलयुगपरषादेः भङ्गः, क्षेत्रोपकरणस्य फलकन्दशाचादीनामालेपो हरणं, उदकादेव सेतोरयमर्दः सस्यादेश्वाहरणं, सर्वेषां वा यथासंभवम् । एतत् प्रथमं साहस मरुपद्रव्यापहारविषयम् । नाभा. १५२ (४.१५९) बोसःपश्वन्नपानानां गृहोपकरणस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥ व्यनि. ५१७ स्त्रेषु (स्त्रज्ञैः ); स्मृचि. २६; सवि. ४५२ (= ); ब्यप्र. ३९२; व्यउ. १३०; विता. ७४७ ( = ); राको ४९१; सेतु. २५३ व्यकवत्. (१) नासं. १५/२ नास्मृ. १७०४ पात्र ( पोप ) मिला. २।२३० नास्मृवत्; व्यक. ११९; स्मृच. ६, ३२३; विर. ३४९ पाव (पाप); पमा. ४५०; रत्न. १२६; दीक. ५३ विरवत्; विचि. १४९-५० पाव (पाप) प्रथ...... स्मृतम् (परदारप्रधर्षणम् व्यनि ५१७ नास्युक्त् स्मृधि २६ विरवत्; सवि. ४५२ ( = ) पावमर्दा ( पोऽसमर्था ); व्यप्र. ३९२; व्यउ १३० नास्मृवत्; व्यम. १०३ नास्मृवत् बिता. ७४७ (=) नास्वत् शक. ४९१ नास्मृत सेतु. २५३ स. १५६. (२) नासं. १५/४; नास्मृ. १७/५; मिता. २।२३०; अप. २।२३० वासः ( नाशः ) पाना ( याना ); व्यक. ११९ णस्य ( णानि ); स्मृच. ६, ३२३; विर. ३४९; मा. ४५० रत्न. १२६; दीक. ५३; व्यनि ५१७ पाना ( धान्या ); सवि. ४५२ ( =); व्यप्र. ३९२ पाना (पाला) हो (हा ); व्यउ. १३० पाना ( याना ) तेनै ( तैरे ) व्यम. १०३; विता. ७४७ ( = ); राकौ. ४९१; सेतु. २५३ पाना ( याना ) एते (अने ); समु. १५६. | . Page #97 -------------------------------------------------------------------------- ________________ साहसम् वस्त्राणां पशूनामजादीनां पक्वान्नस्य क्षीरादेगृहोपकरणस्य घटपीठकोलूखलमुसलशूर्पादेः पूर्ववद् भङ्गादिकरणं मध्यमद्रव्यविषयत्वान्मध्यमं साहसम् । नाभा. १५४ (पृ. १५९ ) व्यापादो विपशस्त्राद्यैः परदाराभिमर्शनम् । प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम् ॥ व्यापादो -मारणं विषशस्त्राग्निहस्तमुष्टयादिभिः । परदाराणां चातिक्रमः । अन्यदपि येन म्रियते तस्यानुठानं पुत्रमरणकथनाद्यनृतं तद् हि उत्कृष्टविषयत्वादुत्तमसाहसम् । नाभा. १५।५ ( पृ. १६० ) तेस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशताचरः ।। तस्य त्रिप्रकारस्य साहसस्य दण्डः क्रियत इति क्रिया द्रव्यं तदपेक्षो द्रव्यतत्सारापेक्षी भिद्यते । तत्र प्रथमस्य तावत् फलादिविशेषवशात् पञ्चशतादारभ्य - यावच्छतं, न शतादर्वाक् । अल्बेऽप्यपराधे बहुदण्डवचनं प्रसङ्गनिवृत्त्यर्थम् । मध्यमसाहसस्य सहसादारभ्य यावत् पञ्चशतानि । नाभा. १५/६ (पृ. १६० ) (१) नासं. १५/५ राभिमर्शनम् ( रप्रधर्षणम् ); नास्मृ. १७।६; मिता. २।२३०; अप. २।२३० शेन (र्ष [र्श ] ण ); व्यक्र. ११९ दो (रो) राभिमर्शनम् (रप्रधर्षणम् ) दुक्त... सम् (दुत्तमं साहसं स्मृतम् ) स्मृच ६ उत्तरार्ध व्यकवत् : ३२३: विर. ३४९ णो (णा ) शेषं नासंवत्; पमा. ४५०; एन. १९६० दीक. ५३ विचि. १५० न्यदुक्तमु (मध्यम) उत्त; व्यनि. ५१७ राभिमर्शनम् (रप्रकर्षणम् ) उत्तरार्ध व्यकवत् ; स्मृचि. २६; सवि. ४५२ (= ) उत्तरार्ध व्यकवत्; व्यप्र. ३९२; व्यउ. १३० उत्तरार्ध व्यकवत् व्यम. १०३ विता. ७४७ (=); राकी. ४९१ शेन (पेण); सेतु. २५३ नासंवत् ; समु. १५६ उत्तरार्धं व्यकवत् . (२) नासं. १५६ नास्म. १७७६ मिता. २२३० क्षेप अप. २०२३०६ व्यक. ११९; स्मृच. ३२३, विर. ३५१; पमा. ४५०; रत्न. १२९६ दीक. ५३ मितावत् विचि. १५०३ व्यनि. ५०३, ५१८६ स्मृचि. २६, दवि. २९४; नृप्र. २६७ ( = ); सवि. ४५२ ( = ) पूर्वार्धे ( तस्य दण्डक्रियापेक्षा प्रथमस्य दशापरः ) वर: ( पर: ); व्यप्र. ३९३ तस्य ( तत्र ); व्यउ १३० पेक्षः (क्षेपे ); व्यम. १०५ तु (च ); विता. ७४७ (=) (ड) की. ४९१ सेतु. २५९३ समु. १५४. १६४३ उत्तमे साहसे दण्डः सहस्रावर इष्यते ॥ वैधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे || (१) यधादयश्चापराधतारतम्यादुत्तमसाहसे समस्ता व्यस्ता वा योज्याः । मिता. २।२३० (२) तदङ्गच्छेदः साहसकरणीभूताङ्गच्छेदः । विर. ३५१ (३) वधस्ताडनादिः सर्वस्वहरणं ततो महति पुरानिर्वासनं वधादि कृत्वा ततोऽपि महति पूर्वत्रयमङ्कनं च, येनाङ्गेन हस्तेन पादेन वा साहसं कृतं तस्य छेदनम् । एवम्प्रकारो दण्ड उत्तमसाहसे । नाभा. १५/७ (पृ. १६० ) अविशेषेण सर्वेषामेष दण्डविधिः स्मृतः । वधाते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति ॥ (१) नास्मृ. १७/८; मिता. २।२३०; पमा. ४५०; रत्न. १२९६ दीक. ५३३ व्यनि. ५१८; स्मृचि. २६; इष्यते ( पर उच्यते ); व्यप्र. ३९२; ब्यउ. १३०; व्यम. दवि. २९४ नृप्र. २६७ ( ); सवि. ४५३ () वर १०५; विता. ७४७ (= ); राकौ. ४९१; समु. १५६. (२) नासं. १५/७; नास्मृ. १७/८; मिता. २।२६ से ( स ) : २।१५५ ( = ) २२३० : अप. २।२६ ण्ड उ ( ण्डस्तू) से ( स ) : पू. : २।२३०; व्यक. ११९ से ( सम् ); २२३३ वर. ३५१ पमा. ४०४ इत्युक्तो ( सः ) स्मरणम् : ४४२, ४५० रत्न. १२९ से ( सः ); दीक. ५३ से ( स ) विधि. १५०६ व्यनि ५०३,५१८६ स्मृचि. २६ दवि. १३३ से ( स ) : २९४ नृप्र. ३२ से ( सम् ) : से (सम) २६० (); सवि. ४५३ () नाइने (नं तु वा ) स्वप्र. ३६६ से (सम) स्मरणम् ३९३६ व्य. १०७ योगीश्वरः ११० से ( सम् ) १३०६ : व्यम. १०५ से ( स ); विता. २९ ( =) : ८५ वधः (धन) से (सः) ७४७ () से (सः); राकौ. ४९१; सेतु. २५९; प्रका. ७८; समु. १५६. (३) नासं. १५/८; नास्मृ. १७/९: मिता २/२६; अप. २।२६ सर्वेषा (वर्णाना ) पू. २।२७७; व्यक. १२३ मेष ( मेवं ); स्मृच. १२५ वधं ( बन्धं ); विर. ३७४; रत्न. १२० ( ); विधि, १६६: बीमि. २२८२ धा २।२७४ उत्त.; २/१५५ ( = ) स्मृच. १२५, ( इत्येको) से ( वध्याXX ); व्यप्र. ३९३: व्यउ १३० उत्त; व्यम. १०३; विता. ८५ पू. : ८८ उत्त. : ७५४; प्रका. ७८-९३ समु.१५६. Page #98 -------------------------------------------------------------------------- ________________ १६४४ व्यवहारकाण्डम् 'शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् । गृहमानस्तु दोश्शील्यात् यदि पापः स हीयते। ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥ सभ्याश्वास्य न दुष्यन्ति तीनो दण्डश्च पात्यते।। अविशेषेणेति । अविशेषेण क्षत्रियविट्शूद्रादीनामेष (१) अत्र अयुक्तं वियुक्तं विरुद्धं किमपि कस्यापि पञ्चविधो दण्ड उत्तमसाहसे । इतरयोरपि प्रथममध्यम- कृत्वा अथवा चीयर्यादिकं साहसमपि कस्यापि कृत्वा योरपि यथोक्तो वधं मुक्त्वा अन्यस्तुल्यः, ब्राह्मणस्य त | तेनावेदितः सन् धर्माधिकरणस्याग्रे यः प्रत्यापत्तिं करोति वधो नास्ति, तुल्यदोषत्वेऽपि जाते: पूज्यत्वात् । मिथ्यां न करोति तस्याधममध्यमोत्तमानुसारेण यः शास्त्रे शिरस इति । ब्राह्मणस्योक्तमेव-- शिरसो मुण्डनं | विहितो दण्डः तस्य विनयस्यामेव विनयोऽस्य भवपञ्चसटं कार्यम् । ततो महति पुरान्निास्यः । ततोऽपि तीति । अनावेदितोऽपि यः स्वयमेव प्रतिपत्ति करोति महति ललाटेऽभिशस्ताङ्कनं कुक्कुटाद्यं क्रमात् कार्यम् । तस्यायमेव क्रम इति । गर्दभेन चाधिष्ठाने भ्रामयितव्यः । गृहमानस्त्विति । यदि पुनरयुक्तसाहसादिकं कृत्वा नाभा. १५४८-९ (पृ. १६०-६१) करणावेदितोऽपि मिथ्यां करोति, पश्चात्स दिव्यादिस्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः। क्रियाभिः पराजीयते च, तदा यस्य तस्य (2) सभ्याः धृतदण्डोऽप्यसंभाष्यो ज्ञेय उत्तमसाहसे ॥ कुपिता भवन्ति, तीवो दण्डश्च तस्य द्विगुणादिक इति । प्रथममध्यंमयोश्च कर्तारौ दण्डितौ कृतप्रायश्चित्तौ - अभा. ७३-४ च संभोजनादिमर्हतः, न त्याज्यौ । उत्तमसाहसे तु. धूत- (२) प्रत्यासत्तिर्विनयकर्तृसांनिध्यं, ब्रूयाद्वा सदसि दण्टोऽपि त्याज्य एव, न संभोऽयः। | साहसं कृतं, तेन अवगृहमानत्वमुक्तम् । तेन साहसमगृहनाभा. १५१० (पृ. १६१) माने तत्कर्तरि अनधिकदण्डः, गृहमान तु अधिक इति - अपसधविषमतपश्चात्तापे सति असति च कर्तव्यता , पूर्वोत्तर श्लोकार्थः । हलायुधस्तु साहसकीयऽप्यन्यायसाहस . अयुक्तं साहसं कृत्वा प्रत्यापत्ति भजेत यः। । कृत्वा यदि प्रत्यासत्ति प्रायश्चितं भजत, स्वयमेव वा . ब्रूयात् स्वयं वा सदसि तस्यार्धविनयः स्मृतः॥ साहसकर्तृत्वं निवेद्य. दण्डो में क्रियतामिति वदेत, तस्य (१) नासं. १५९) : । प्रया (ो निर्या); नास्मृः यथोक्तंदण्डादर्धदण्डः । यस्तु दोशील्यं गृहेमानः ती १७।१०; मिता. २२६; अप. २०२६,२।२७७, व्यक. देव जीवति, तस्य विङ्गितादिभिः साहसकारित्वं निश्चित्य १२६; स्मृच. १२५ (); विर. ३७४ च (तु); पमी. स्वल्पेऽपि साहसे तीव्रो दण्ड इत्यर्थमाह । विर. ३७६ २०५ ( =); रत्न. ५४: १२७ (=); विचि. १६६ विरवत् ; नृप्र. १७ च (वा); सवि. ४९४ चाभिशस्ताङ्कः विर. ३७६ पत्ति (सात); पमा. ५११ भजेत र व्रजेत्तु) (गर्दभस्याङ्कः ) स्मरणम् ; वीमि. २२२८२ दण्डस्तरय (तत्र स्वयं (सर्व) स्यार्थविनयः (स्य वार्डधों दमः); विचि. १६४ दण्डो); व्यप्र. ३९३; व्यउ. १३० विरवत् ; व्यम. १०३ पत्तिं ( सत्ति) भजेत (करोति); दवि. ७८ विरवत् ; नृप्र. विता. ८८,७५४ चाभि ( वाभि ) च (वा); प्रका. ७८ १७ स्वयं (सर्व ) शेष रमृचवत्, सेतु. ३०८ विधिवत् ; मनुः; समु. १५६. समु. ६९ स्मृचवत्. .(२) नासं. १५/१० भाष्यो ( भोज्यो ); नास्मृ. १७१११; (१) नासं. २०२२१ पापः (पापं ) पात्यते ( पार्थिवात् ); अप. २१२३० तौ (दो) वयोः (को); स्मृच. ३२३ तौ | नास्मृ. ४।२४६ दौश्शील्यात् (वैचित्र्यात् ) हीयते ( जीयते ) (दौ) से (सः): ३२४ (= ) से (सः ) उत्त.; विर.३५१ श्चास्य ( स्तरय) दु (तु); अभा. ७३ दौश्शील्यात् (ये तो (दो) रत्न. १२९ विरवत् ; विचि. १५० विरवत् ; शल्यात् ?) हीयते (जीयते) श्चास्य (स्तस्य ) दु (तु); ब्यक. व्यनि. ५०३ : ५१८ तौ (तु) शेय ( दण्ड्य ); सवि.४७४ १२३ हीयते (जीवति ) दु (तु); विर. ३७६ व्यकवत् ; (3) धृत (कृत) उत्त.; समु. १५६ विरवत्.. विचि. १६८ स्यात् ( ल्यं ) पापः (वातः ) हीयते ( जीवति ) (३) नासं. २०२२०; नास्मृ. ४।२४५ सदसि (सदिति); स्य न दु (न्येन तु) श्च पात्यते (स्तु पद्यते); दवि. ७९ अभा. ७३ नास्मृवत् ; व्यक. १२३ जेत (जेत्तु); स्मृच. हीयते (जीवति ) न दु (प्रदु); सेतु. ३०८ पूर्वाधे (गह१२६ भजेत (व्रजेत्तु) स्यार्धविनयः (स्य चाधों दमः); मानस्तु दुःशीलं यदि वाऽतः स जीवति ) पडश्च (ण्डस्तु ).. Page #99 -------------------------------------------------------------------------- ________________ " साहसम् १६४५ (३) अयुक्तमिति । अयुक्तं प्रतिषिद्धं चौर्यपरघातादि बृहस्पतिः कृत्वा प्रत्यापत्तिं भजेत 'अशोभनमकार्य मया कृतं, साइसनिरुक्तिः, पञ्च त्रयश्च साहसप्रकाराः, शासनीयोऽस्मि, प्रमादान्मयैतत् कृतमिति प्रतिपद्येत तत्र दण्डविधिश्च स्वयमेव, स्वयं वाऽकार्यस्य चोदितो राजकुले प्रणिपत्य 'स्तेनानामेतदाख्यातं सर्वेषां दण्डनिग्रहम् । 'इदं मयाक्रार्य कृतं शोधयत मामिति तस्य द्विप्रकार साहसस्याधुना.सम्यक् श्रूयतां वधशासनम् ।। स्यापि अस्मिन् कार्ये विहितो यो दण्डः तस्याः स्मृतः। मनुष्यमारणं चौर्य परदाराभिमर्शनम् । प्रायश्चित्तं तु (न) तद्वशेन, 'ख्यापनानुतापादिना पारुष्यमुभयं चेति साहसं पश्चधा स्मृतम् ।। पापस्य क्षयाद्' इति स्मरणात् । अन्योऽप्येवं मा कार्षी इति वचनाद्यद्यपि स्त्रीसंग्रहणचौर्यपारुष्याणां साहदित्यर्धदण्डः । सत्वं तथापि तेषां स्वबलावष्टम्भेन जनसमक्षं क्रिय माणानां साहसत्वम् । रहसि क्रियमाणानां तु संग्रहणादि___ गृहमानस्त्विति । यस्तु स्वयं न प्रकाशयति गृहमान शब्दवाच्यत्वमिति तेषां साहसात्पृथगुपादानम् । एव, लिखितेऽपि व्यवहारे मिथ्येति ब्रुवन् पापं गृहमानो मिता. २०७२ यदि, हीयते, सभ्याश्च साधवो न दृष्यन्ति, तीव्रश्च दण्डो हीनमध्योत्तमत्वेन त्रिविधं तत्प्रकीर्तितम् । महान् पार्थिवात् । शिष्टविगहणा च परलोकविरुद्धा कष्टे द्रव्यापेक्षो दमस्तत्र प्रथमो मध्यमोत्तमौ ।। यमवस्थेति तीव्रो दण्डः। तस्माद् यदि प्रमादेन पापं प्रथमो मध्यमोत्तमौ इति प्रथममध्यमोत्तमसाहसरूप कुर्यान्न गहेत् । तथा सति प्रत्यवायो. मन्दः शिष्ट इत्यर्थः । इत्थं हीनादिद्रव्यापहारेषु प्रथमादिसाहसानां विगर्हणाभावात् । दृष्टे चापि दण्डलांभ इति । व्यवस्थितत्वेऽपि तेषां हीनत्वादितारतम्यात् साहसानां __नाभा. २२२२०-२१ (पृ.८१-८२) न्यूनाधिकसंख्याभेदो व्यवस्थितो द्रष्टव्यः । दवि. १४१ . अविक्रेयविक्रये ब्राह्मणदण्डः साहसस्तेयं तत्र दण्डश्च अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः । साम्प्रतं साहसस्तेयं श्रूयतां क्रोधलोभजम् । मार्गे पुनरवस्थाप्यो राज्ञा दण्डेन भूयसा * ॥ साहसस्तेयं साहसलक्षणं स्तेयमित्यर्थः । स्मृच. ३१६ . अत्र यानि अविक्रेयाणि निर्दिष्टानि तानि विक्रीणन् * 'साहसं पञ्चधा प्रोक्तं' इत्यग्रिमबृहस्पतिवचनानुसारेण ब्राह्मणो मार्गच्युतो भवति । स च राज्ञा पुनरपि मार्गे | स्मृतिचन्द्रिकापाठ एव सम्यक् लगते । संस्थापनीयः । महता दण्डेनेति । अभा. ४६ | (१) व्यनि. ५१७; समु. १४६ उत्त. राजधृतवस्तुनि आक्रममाणो वधदण्डाहः (२) स्मृच. ६ : ३१२ पञ्चधा स्मृतम् (तु चतुर्विधम् ); पमा. ४५० चेति ( चैव ) शेष स्मृचवत् ; रत्न. १२६ पञ्चधा गन्धमाल्यमदत्तं तु भूषणं वास एव वा। स्मृतम् (स्याच्चतुर्विधम् ); नृप्र. २६७ भयं चेति (त्तमं चैव) पादुकेति राजोक्तं तदाक्रामन्वधमहेति (?)* शेष रत्नवत् ; सवि. ४५२ मारणं (हरणं) शेषं स्मृचवत् ; एतानि वस्तूनि राजकीयानि यो दपीत्स्वयमाक्रामति | व्यसौ. ४५ रत्नवत् ; व्यप्र. ३९२ रत्नवत् ; व्यम. २ स राज्ञः सकाशाद्वधमहंतीति । अभा.२६ | चौर्य (स्तेयं) शेष रत्नवत् : १०३ रत्नवत् ; विता. ३५ चौर्य (स्तेयं ) शेष रत्नवत् : ७४६ रत्नवत् ; समु. १४६. * अयं श्लोकः प्रकरणान्तरस्थोऽपि निबन्धकारानुसारेणात्रो (३) अप. २।२३० स्तत्र (श्चात्र ) मध्यमोत्तमौ (मध्य दृतः । उत्तमः); व्यक. ११९ मध्यमोत्तमौ ( मध्य उत्तमः); विर. . (१) नासं. २।६३; नास्मृ. ४।६७; अभा. ४६; अप. ३५० मौ (मः ); दवि. १४१ विरवत् : २९४ व्यकवत् ; • २०२३३; व्यक. १२१; विर. ३६४; दवि. ३११; सेतु. सेतु. २५४ व्यकवत् , मनुः : २५९ मनुः. ३०६. (४) स्मृच. ३१६; रत्न. १२८; सवि. ४५८; व्यप्र. (२) नास्मृ. २।३५, अभा. २६ उत्तरार्धे (षद्वासनं पादु- ३९६ साहस (साहसं); विता. ७७४ व्यप्रवत् ; समु. केति राशोक्तोऽयं वध ? र्हति ? ). | १४८. Page #100 -------------------------------------------------------------------------- ________________ २६४६ 'क्षेत्रोपकरणं सेतुं पुष्पमूलफलानि च । विनाशयन हरन् दण्ड्यः शताद्यमनुरूपतः ॥ पशुवस्त्रान्नपानानि गृहोपकरणं तथा । हिंसयन चौरवद्दाप्यो द्विशताचं दमं तथा ॥ स्त्रीपुंसी हेमरत्नानि देवविप्रधनं तथा । कौशेय चोत्तमं द्रव्यमेषां मूल्यसमो दमः ॥ * द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः । हर्ता वा घातनीयः स्यात्प्रसङ्गविनिवृत्तये ॥ (१) तत्र तत्साहसस्यकर्तृविषये दण्डानाह बृहस्पतिः -क्षेत्रेति । अत्र विनाशयन् हरन् हिंसयन् चोरयन् हन्ता व्यवहारकाण्डम् (१) अप. २।२३० पुष्पमूल (मूलपुष्प) सत्य ( तोच ); व्यक. ११९; स्मृच. ३१६ तुं पुष्पमूल (तुमूलपुष्प ) द्य ( क्ष्य ); विर. ३५०; रत्न. १२० सेतुं ( चैव ); विचि. १५० मनुः; दवि. १४१; व्यम. १०४ सेतुं ( चैव ); विता. ७७४ व्यमवत् सेतु. २५४ मनुः; समु. १४८ पूर्वार्ध स्मृन्नवत् विव्य. ५३ क्षेत्रो... ( क्षेत्र सदस्या धान्यं ) शता... पत: ( स च सस्यानुसारतः ) मनु:. (२) अप. २।२३० ता ( तो ); व्यक. ११९ हिंसयन् चौरवद् (हारयन् चोरयन् ); स्मृच. ३१६ चौरवद् (चोरयन् ); विर. ३५०; रत्न. १२८ स्मृचवत्; विचि. १५० द्यं द (द) शेर्पा स्मृचवत् मनुः दवि १४१ नानि (नादि ) [ (); व्यम. १०४ चौरवदाप्यो ( चोरवन् शास्त्रो ); विता. ७७४ द्यं (य); सेतु. २५४, २५९ स्मृचवत् मनुः; समु. १४८ स्मृचवत्. 2 " (३) अप. २।२३० त्तमं (त्तम ); व्यक. ११९ अपवत् ; स्मृच. ३१६ सौ ( सो ); विर. ३५० अपवत् ; रत्न. १२८ सौ (गो) कौशे ( यौषे ) त्तमं (त्तम ); विचि. १५० सौ (गो) मनुः; दवि. १४१ व्यम. १०४ रत्नवत्; विता. ७७४ सौ (गो) कौशे (यौने) सेतु २५४ सौ (गो) धनं ( धने ) मनु: : २५९ सौ (गो) मनुः समु. १४८ सौ (गो) तमं (सम). *****. (४) अप. २।२३० हर्ता ( हन्ता ); व्यक. ११९ हर्ता ( हन्ता ) विनिवृत्तये (प्रधनं तथा ); स्मृच. ३१६ अपवत् : ३१७ पू.; विर. ३५० णो वा कल्पनीयः ( णः कल्पनीयश्च ) वाघा ( चघा); रत्न. १२८ अपवत् विचि. १५० हर्ता स्यात् (हर्तारो घातनीयाः स्युः ) मनुः ; दवि. १४१ बाघा ( च घा) : २९५ वाघा (घा) उत्त; व्यम. १०५ प्र (प्रा); विता. ७७४ हर्ता वा ( हन्ता च ); सेतु. २५४, २५९ मनुः; समु. १४८. वेति च वदन् इदं दण्डशास्त्रं साहसस्तेयकर्तृविपयं इति दर्शयति । तस्य कोधलोभवत्त्वेन हननोपेतस्तेयकारित्वात् । हन्ता वा पातनीय इत्यब्राह्मणविषयम् । स्मृच. ३१६ (२) शतायं शतावरं द्विशतान्तः अनुरूपतः विनाशितापहृतमूल्पानुसारेण । पुरुषापेक्षया आढपदरिद्रपुरुषापेक्षया । अत्र यस्व मूल्यमात्रं संभवति, तस्य तन्मात्रं यस्य त्वधिकं तस्य द्विगुणो दण्डः । यस्य तु न मूख्यमात्रमपि च चातिप्रसङ्गः, तस्य वध इति व्यवस्था । • विर. ३५००५१ साहसिकवधदण्डविचारः । साहसिका राज्ञा नोपेक्षणीयाः । साहसिकघातक तत्सहायाः तद्दण्डश्च । * साहसं पञ्चधा प्रोक्तं वधस्तत्राधिकः स्मृतः । तत्कारिणो नार्थदमैः शास्या बध्याः प्रयत्नतः ॥ प्रकाशवधका ये तु तथा चोपांशुघातकाः ।.. ज्ञात्वा सम्यक् धनं हृत्वा हन्तव्या विविधैर्वधैः ॥ मित्रप्राप्त्यलोभैव राज्ञा लोकहितैषिणा । न मोक्तव्याः साहसिकाः सर्वभूतभयावहाः ॥ लोभाद्भयाद्वा यो राजा न हन्यात्पापकारिणः । तस्य प्रक्षुभ्यते राष्ट्र राज्याच परिहीयते ॥ * दवि. विरवत्। (१) व्यक. १२२; स्मृच. ३१२; उत्त, नारदः; विर २०१ विधि. १६३-४ ( ) वि. १ समु १४६ = उत्त, नारदः . ...... (२) अप. २।२७७ वधका (घातका ); व्यक. १२२ हृत्वा ( हित्वा ) हन्तव्या ( हन्याद्वा ); स्मृच. ३१२ ये तु ( राश्च ); विर. ३७१ तु (च ) हृत्वा ( हित्वा ); पमा. ४५४; रत्न. १२६ - अपवत्; विचि. १६४ (= ) शात्वा .. ..हृत्वा ( राधा सम्यम्बधं हित्वा ) सवि. ४५८ का तु कार्येषु) ये ( का: (कान् ); व्यप्र. ३९४ अपवत् व्यउ १३२ अपवत् ; व्यम. १०३ अपवत्; विता. ७५१ म्यक् धनं हृत्वा (म्यक्तया त्वाशु ); समु. १४६ स्मृचवत् . (३) अप. २।२७७ लोभैर्षा (लाभे वा ) भूत ( लोक ); व्यक. १२२ साहसिका ( प्रयत्नेन ); विर. ३७१; विचि. १६४ संदर्भेण कात्यायन: दवि. ६२ भूत ( लोक ); वीमि .. २।२८२ राज्ञा (राज ) कात्यायनः. (४) अप. २।२७७ हन्यात्पाप ( हन्त्यन्याय्य ); व्यक. १२२; विर. ३७२; विचि. १६४ क्षुभ्य ( भ्रश्य ) संदर्भेण कात्यायनः ; वीमि २।२८२ प्रक्षु ( प्रोज्ज ). Page #101 -------------------------------------------------------------------------- ________________ । वैधानिविशस्त्रेण परान् यस्तु प्रमापयेत् । क्रोधादिना निमित्तेन नरः साहसिकस्तु सः ॥ एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः । मर्मप्रहारको यस्तु घातकः स उदाहृतः ।। मर्मघाती तु यस्तेषां यथोक्तं दापयेद्दमम् । आरम्भकृत् सहायश्च दोषभाजौ तदर्धतः ॥ तस्याल्पमहत्त्वं च मर्मस्थानं च यत्नतः । सामर्थ्य चानुबन्धं च ज्ञात्वा चिह्नः प्रसाधयेत् ॥ (१) तत्कारिण: साहस लक्षणवधकारिणः । स्मृच. ३१२ इत्यन्वयः । इति संबन्ध: । विर. ३७२ (१) व्यक. १२२; विर. ३७२; विचि. १६४ संदर्भेण (२) मित्रप्राप्त्यर्थ लोभैर्न मोक्तव्या किन्तु राशा लोकहितैषिणा हन्तव्या साहसम् कात्यायनः. (२) अप. २।२७७ को (दो); व्यक. १२३ यत्र (यस्य) को यस्तु ( दो यश्च ); विर. ३७३ को यस्तु ( दोषस्तु ) कः स ( कस्य ); रत्न. १२६; विचि. १६५-६ को यस्तु ( दो यश्च ); व्यनि. ४९४ एकस्य ( कूटस्य ) को (दो) कात्यायनः ; दवि. ७४ अपवत् व्यप्र. ३९५६ व्यउ. १३३; व्यम. १०३; विता. ७५३; सेतु. २५८ विरबत् ; समुः १४६ एकस्य ( एकं तु ) उत्तरार्धे ( मर्मप्रहारी यस्तेषां स घातक उदाहृतः ). (३) अप. २।२७७ मर्म ( सम ) जौ त ( जस्त ); व्यक. १२३ जौ त (जस्त) बृहस्पतिः कात्यायनश्चः स्मृच. ३१२ उत्तरातु मनोरित्युक्तम् विर. २७२-४ मम् (नम् ) जौ त (जस्त); पमा. ४५५ संदर्भेण कात्यायनः; रत्न. * १२६ दाप ( प्राप) जौ (गी ); विचि. १६५-६ यश्च (याश्व ) जौ त ( जस्त ); व्यनि. ४९५ तु (च) कृत् (कः) यश्च (याश्च ) जौ तदर्धत ( जस्तदर्थतः ) कात्यायनः; दवि. ७४ मी तु यस्ते (तिनमेते ) जो (जस्त) नृप्र. ४४ उत्त, स्मरणम् ; व्यप्र. ३९५ रत्नवत् व्यउ. १३३ रामवत् बिता. ७५३ दापये (प्राशुया) जो (गीत (र्धकम् ); सेतु. २५८ जौ त ( जस्त ); समु. १४६. 1820 " एकस्य मर्मघातितदघातिरूपा बहवो यत्र प्रहारं कुर्वन्ति तत्र मर्मघातिनमेव यथोक्तं दण्डं दापयेदित्यर्थः । यथोक्तम यजातीयस्य प्राणिनो घातकानधिकृत्य य उक्तः सः, तदघातिनस्तु दण्ड आरम्भकृदित्यादिनोक्तः । मर्मघातित्व- तदघातित्वनिश्वयार्थं क्षतस्येत्यादि । विर. ३७४ (४) अप. २।२७७ साध (साद ); व्यक. १२३ साध (शोध) बृहस्पतिः कात्यायनश्च; विर. ३७४; रत्न. १२६; विचि. १६६ साध (काश ); व्यप्र. ३९५; व्यउ. १३३; विता. ७५३ साथ (धार); सेतु. २५८ साध ( वास ). व्य. कां. २०७ अविज्ञातघातकाद्यन्वेषणविधिः हंतः संदृश्यते यत्र घातकस्तु न दृश्यते । पूर्ववैरानुमानेन ज्ञातव्यः स महीभुजा ॥ प्रातिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः । प्रष्टव्या राजपुरुपैः सामादिभिरुपक्रमैः ॥ * विज्ञेयोऽसाधुसंसर्गाश्चिह्नेर्होढेन वा नरैः । एपोदिता घातकानां तस्कराणां च भावना ॥ (१) अप. २२८१ तः सं ( तस्तु ) कस्तु (कश्च ) मानेन ( सारण ); व्यक. १२३; स्मृच. ३१२ तः सं (तस्तु ); विर. ३७७; पमा. ४५३ रत्न. १२६; दीक. ५५; विचि. १६८ कस्तु (कश्च) क्रमेण याज्ञवल्क्यः; व्यनि. ४९४ संदृ (स) वि. ७० सवि. ४५८ हतः (पातः) देश (मेवा) भुजा (भृता ); व्यप्र. ३९४ अपवत् ; व्यउ. १३२; विता. ७५०; सेतु. २६० कस्तु ( कश्च ) मानेन ( सारण ); समु. १४६ स्मृचवत्. (२) अप. २।२८१ प्रा ( प्र ); व्यक. १२३; विर. ३७७; पमा. ४५३ अपवत्; रत्न. १२६; विचि. १६८- ९ प्रा (प्र) त्रारि (त्राणि ) क्रमेण याज्ञवल्क्यः ; व्यनि. ४९४ वेश्यौ च ( वेश्याश्च ) त्रारि (त्राणि ); दवि. ७० पुरु ( पूरु ); व्यप्र. ३९४ अपवत् व्यउ. १३२ अपवत् ; विता. ७५० अपवत्; सेतु. २६० अपवत् . (३) अप. २।२८१ ह्वैहों (ह्रहो ) पू.; व्यक. १२.३ होंढे (ह्रभेदे) च भा. (विभा); स्मृच. ३१२ हैहोंढेन वा रै: ( ह्राद्धोढेन तस्कर ); विर. ३७७ हैर्हो ( ह्रहो ) वा नरे: (मानवे); पमा. ४५२ हटेन वा नरैः (हाइलै लक्षण:) र १२ विधि १६९ थदों (चिह्न) (२) व्यनि ४९४ वोऽसाधु यः साध्य) ( हो ) पू.; सवि. ४५८ ( विशेयः साधुसंसगैः चिरोष्ठेन वा पुनः । एषोऽपि धातकानां तु तस्कराणां भवेदिति ॥ ); व्यप्र. ३९४; व्यउ. १३२ योऽसा ( या: सा ) गच्चि (र्गा : चि) च भा (विभा ); "विता. ७५१ ढेन (डेन ); सेतु. २६० अपवत्; समु १४६ स्मृचवत् . Page #102 -------------------------------------------------------------------------- ________________ १६४८ व्यवहारकाण्डम् गृहीतः शङ्कया यस्तु न तत्कार्य प्रपद्यते। | भृगुः ।।' इति । तप:स्वाध्यायजन्मत उत्कृष्टे ब्राह्मणे न . शपथेन विशोद्धव्यः सर्ववादेष्वयं विधिः॥ वध इत्यर्थः । यच्च बृहस्पतिनोक्तं-'आततायिनमुत्कृष्ट दिव्यैर्विशुद्धो मोच्यः स्यादशुद्धो वधमर्हति। । वृत्तस्वाध्यायसंयुतम् । यो न हन्याद्वधप्राप्तं सोऽश्वमेधनिग्रहानुग्रहाद्राज्ञः कीर्तिर्धर्मश्च वर्धते ॥ । फलं लभेत् ॥' उत्कृष्टं ब्राह्मणमित्यर्थः । वधप्राप्त तत्काय हननरूपं, न प्रतिपद्यते पृष्टः सन्नानुमन्यते । - 'स्वाध्यायिन कुले जातं यो हन्यादाततायिनम्' 'न तेन विर. ३७७ भ्रूणहा भवेत्' 'मन्युस्तं मन्युमृच्छति' इत्यादिवचना पातमात्राद्धप्रातमित्यर्थः । तदेतद्वचनद्वयं पूर्वोक्तात्म- आत्महत्यादोषः विषोद्वन्धनशस्त्रेण य आत्मानं प्रमापयेत् । त्राणव्यतिरिक्तविषये ब्राह्मणाततायिनि द्रष्टव्यम् । स्मृच. ३१५ मृतोऽमेध्येन लेप्तव्यो नान्यं संस्कारमर्हति ॥ साहसकल्पदोषाः निमित्तविशेषे साहसानुज्ञा अधारितब्रह्मसूत्रं वृषलाशनसेविनम् । स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । प्रत्यब्दं सर्वमादाय वेदविद्भयो निवेदयेत ॥ अहत्वा भ्रूणहा स स्यान्न हत्वा भ्रूणहा भवेत् ॥ नाततायिवधे हन्ता किल्बिषं प्राप्नुयात् कचित्। त्यक्ताग्निं संध्यया हीनं नित्यमस्नायिनं द्विजम् । विनाशार्थिनमायान्तं घातयन्नापराध्नुयात् ॥ अर्कोपस्थानहीनं च शूद्रप्रेष्यकर तथा ॥ आततायिनमुत्कृष्ट वृत्तस्वाध्यायसंयुतम् । अकर्ता नित्ययज्ञानां प्रत्यहं पणमाप्नुयात् ॥ यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ॥ कात्यायन: यत्त कात्यायनेनोक्तं-'आततायिनि चोत्कृष्ट तप: साहसनिरुक्तिः स्वाध्यायजन्मतः । वधस्तत्र तु नैव स्यात्यापे हीने वधो सहसा यत्कृतं कर्म तत्साहसमुदाहृतम् ॥ (१) व्यक. १२३ थेन (थैः स ); विर. ३७७; रत्न. सौन्वयस्त्क्पहारो यः प्रसह्य हरणं च यत् । १२६ न विशो (नावबो); विचि. १६९; व्यनि. ५१९ साहसं च भवेदेवं स्तेयमुक्तं विनिह्नवः ॥ वादे (पापे) शेषं व्यकवत् , नारदः; व्यप्र. ३९४ रत्नवत् ; व्यउ. १३२ रत्नवत् ; विता. ७५१ रत्नवत् ; सेतु. २६०; (१) अन्वयो रक्षणकालक्रमप्राप्तपालकनरनैरन्तयं, तस्मिन् सति योऽपहारः स सान्वयोऽपहारः। स च समु. १४६ व्यकवत्. प्रसह्य क्रियमाणः साहसं च स्तेयं च इत्येवं द्विरूपमाप (२) अप. २।२८१ मोच्यः (मेध्यः ) हाद्रा ( है रा); व्यक. १२४; स्मृच. ३१२ मोच्यः (मान्यः ) पू.; विर. द्यते । उक्तप्रकारविपरीतोऽपि निह्नवो द्रव्यापहारः स्तेय३७८; विचि. १६९; व्यनि. ५१९ नारदः; सेतु. २६१; रूपमेवापद्यत इति स्मृतावुक्तमित्यर्थः। स्मृच. ३१६ समु. १४६ स्मृचवत् , मनु:. (२) अत्र सान्वयो रक्षकपुरुषसमक्षं तदनभिभवेन (३) दीक. ५६. विवक्षितः । प्रसह्य हरणमित्यनेन रक्षकमभिभय हरणं (४) रत्न. १२७; व्यम. १०४; समु. १४७ दात विवक्षितम्। विर. २८७ (नात). ___(१) व्यनि. ५१६ सूत्रं ( सूत्रः ) सेविनम् (सेविकः ) (५) स्मृच. ३१४, रत्न. १२७ पू. व्यनि. ५१९ । शार्थिन ( शनार्थ ); व्यप्र. १८; व्यउ. ११; विता. ७५७ | पण (पाप); समु. १५८. पू.; समु. १४७. (२) सवि. ४५१. . (६) स्मृच. ३१५; रत्न. १२८; व्यनि. ५२०, व्यप्र. __(३) ब्यक. १०९ हरणं ( करणं); स्मृच. ३१६; विर, १९; व्यउ. ११ युत (वृत); ग्यम. १०४; विता. | २८७ स्त्वप (स्तु प्र) सं च (संतु); सवि. ४५७ वः ७५८-९ दूध (द्वद्ध); समु. १४७. | (वे); समु. १४८ सं च (सं तु). Page #103 -------------------------------------------------------------------------- ________________ साहसम् १६४९ द्रव्यनाशादिप्रथममध्यमोत्तमसाहसानि तद्दण्डविधिश्च प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश्च ये । क्षतं भङ्गोपमदौं वा कुर्याद्रव्येषु यो नरः। राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् ।। प्राप्नुयात्साहसं पूर्व द्रव्यभाक् स्वाम्युदाहृतः ॥ प्रतिरूपस्य राजवेशस्य राजानुमति विना कारकाः, क्षतं किञ्चिन्नाश:, भङ्गोऽर्धनाशः, उपमर्दः सर्वनाशः। प्रेक्षणाः राजकार्यबाधे नृत्यादिप्रेक्षकाः। प्रकरा ये दण्डाख्यं करं प्रकृष्टं गृह्णन्ति । विर. ३६९ द्रव्यमिह कुड्यातिरिक्तम् । महामुल्यमल्याभिघातेनाप्यनपयुक्ततां यद्याति स्फटिकादि, तदभिप्रेत, तेन न प्रेमाणेन तु कूटेन मुद्रया वाऽपि कूटया। 'अभिघाते तथा भेदे , इत्यादियाज्ञवल्क्येन विरोधः। काये तु साधयेद्यो वै स दाप्यो दण्डमुत्तमम् ॥ नापि परस्परलघुगुरूणां क्षतादीनां समानदण्डप्रयोजकत्व- प्रमाणं लिखितादि । स्मृच. ३२६ मिति । ... विर. ३५३ एकं चेद्बहवो हन्युः संरब्धाः पुरुष नराः । हरेद्भिन्द्याइहेद्वाऽपि देवानां प्रतिमा यदि। ___ मर्मघाती तु यस्तेषां स घातक इति स्मृतः॥ तद्गृहं चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम्॥ तेन स एव वधापराधदण्डभाक्। स्मृच. ३१२ प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा । व्यापादनेन तत्कारी वधं चित्रमवाप्नुयात् ॥ बध्नीयादम्भसो मार्ग प्राप्यात्पूर्वसाहसम् ।। तत्कारी साक्षाद्वधकारी। विर.३७१ राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः । आरम्भकृत्सहायश्च तथा मार्गानुदेशकः । अप्रियस्य च यो वक्ता वधं तेषां प्रकल्पयेत् ।। आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम ।। राजक्रीडासु राजासाधारणक्रीडासु ये सक्ताः तदनु (१) व्यक. १२२ विविधं वधम् (विविधं दमम् ); विर. मति विनेति शेपः। एवं राज्ञः प्रजापालनरूपां वृत्ति ३६९ क्षकाः (क्षणाः); विचि. १६१, दवि. १२० तदनुमति विना आलम्बन्ते ये ते, ये च राज्ञ एवाप्रिय विरवत् : २६५ ( प्रतिरूपस्य कारः प्राप्नयुर्विविधं वधम् ) एतावदेव : ३१६ उत्त.; सेतु. ३०६-७ काः प्र (का). वादशीलाः। विर. ३६८-९ (२) अप. १२९४ ण्डमु (ण्ड उ); व्यक. १२२ .. (१) अप. २।२३० वा (च); विर. ३५३; विचि. स्मृच. ३२६ दण्ड ( दम ); विर. ३७०; विचि. १६२; १५२ झोपमों . (ङ्गोऽवमदों); दवि. ३०० क्षतं...दौं दवि. २६५ वाऽपि कूटया (कूटयाऽपि वा); सवि. ४७५ (क्षतिभङ्गोऽवमदों) व्येषु (व्येन ); सेतु. २५५ झोप (गाव).| बाऽपि कूटया (वाऽनुकूलया) दण्डमुत्तमम् (त्तमसाहसम्); (२) अप. २०२३३ मां (मा); व्यक. १२१; स्मृच. समु. १५८ स्मृचवत्. ३२६: विर. ३६४ द्वा (चा ); विचि. १५७-८ ; व्यनि. (३) स्मृच. ३१२; पमा. ४५४; व्यप्र. ३९५% ५१०; दवि. ३१२ अपवत् ; सवि. ४७४ मां यदि व्यउ. १३३; समु. १४६. (मादिकम् ) चैव (चापि ) सेतु. २५६, समु. १५८ (४) व्यक. १२२ नेन ( ने तु); विर. ३७१; विचि. १६४ व्यकवत् ; दवि. ६१ (= ) व्यकवत्. " (३) व्यक. १२१ पात (पार ) बनी ... मार्ग (वा (५) अप. २०२३१ यः श (यश); व्यक. १२३, बनीयादम्भमार्ग ); विर. ३६७; दवि. २९९ त्तथा ( त वा ) स्मृच. ३१२; विर. ३७५ मि (म); पमा. ४५५ दम्भमो ( दथवा). मार्गा (धर्मा); रत्न. १२६ विक (च क); विचि. १६७; (४) व्यक. १२२ सक्ता (शक्ता) च (तु); स्मृच. व्यनि. ४९५ भक्त...णाम् (भरदाता च कर्मणाम् ) उत्त., ३३२ कल्प ( वर्त ); विर. ३६८ च यो वक्ता (तु वक्तारो); कात्यायनः; दवि. ७५, सवि. ४६४ कृत्स (कः स ) गानु पमा. ५८० यस्य च (यं चास्य); विचि. १६१ सक्ता (गोप) मि (म); व्यप्र. ३९५ तथा मार्गानु (दोषवक्ताऽन) (शक्ता ) यो वक्ता (वक्तारो); दवि. २१४ उत्त. : २६५ क्तदाता (क्तादायो); व्यउ. १३३ श्च (स्तु) शेषं व्यप्रवत् ; च (तु); व्यप्र. ५७० पमावत् ; सेतु. ३०६ विचिवत; व्यम. १०३; विता. ७५४; सेतु. ३०९ विरवत् सम. समु. ९६५ स्मृचवत्. | १४६ क्रमेण बृहस्पतिः. अपवत्. Page #104 -------------------------------------------------------------------------- ________________ १६५० व्यवहारकाण्डम् युद्धोपदेशकश्चैव तद्विनाशप्रवर्तकः। ' आततायिनः । निमित्तविशेषे साहसानुशा । उपेक्षाकार्ययुक्तश्च दोषवक्ताऽनुमोदकः ॥ उद्यतासिर्विषाग्निश्च शापोद्यतकरस्तथा। अनिषेद्धा क्षमो यः स्यात्सर्वे ते कार्यकारिणः। आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥ भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । यथाशक्त्यनुरूपं तु दण्डमेषां प्रकल्पयेत् ॥ एवमाद्यान्विजानीयात्सर्वानेवाततायिनः ।। (१) अनुरूपं दोषानुरूपम् । स्मृच. ३१२ यशोवृत्तहरान् पापानाहुर्धर्मार्थहारकान् ॥ (२) तद्विनाशप्रवर्तकः युद्धोपदेशं विनैव विषादिना अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते । नाशप्रवर्तकः। उपेक्षाकारी निषेधे साक्षादक्षमोऽपि प्राणद्रव्यापहारे च तं विद्यादाततायिनम् ॥ परादिनापि निषेधानकलकारी । अयुक्तो राज्ञाऽनियुक्तः, कात्यायनेनैव एवमाद्यानित्युक्तम् । एवमाद्याघातनीयदोषवक्ता, अयुक्तो घातकासंबन्ध इत्येके। नेवप्रकारानित्यर्थः। स्मृच. ३१५ विर. ३७५-६ | प्राणद्रव्यापहारे अन्यास्मिन्नपि तत्तुल्यापराधे च यस्त्वसाहसकृदन्वेषणविधिः नाक्षारितपूर्वोऽबाधितपूर्वः प्रवर्तते तं आततायिनं विद्या'विना चिह्नस्तु यत्कार्य साहसाख्यं प्रवर्तते ।। दित्यर्थः। अनेन अर्थादाक्षारितपूवों यः पूर्वोक्तविषशपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः ॥ दानाद्यपराधे प्रवर्तते नासावाततायीत्युक्तम् । एवं च 'आततायी वधोद्यतः' इत्यमरसिंहकृतोऽर्थनिर्देशः स इति साहसकर्तृत्वेनाभियुक्त: परामृश्यते । स्मृच. ३१२ क्षेत्रदारापहादीनामर्थानां प्रदर्शनार्थमिति मन्तव्यम् । एवं च षट्स्वप्यनभिचरन् पतती'ति आततायिवध(१) अप. २०२३१ वर्त ( दर्श) क्तश्च (क्तस्य ) ताऽनु मात्रमकुर्वन् पतितो भवतीत्यर्थोऽवगन्तव्यः । तदेतद्वी(क्त्रनु ); व्यक. १२३ क्षाकार्य (क्षकोऽनि ); स्मृच. ३१२ धायनवचनं आत्मत्यागविषये तव्यतिरिक्तधर्माद्युपरोधवर्त (दर्श) क्षा (क्षी); विर. ३७५; पमा. ४५५ विषयेऽपि .गोब्राह्मणेतरशेषाततायिविषये द्रष्टव्यम् । कार्ययुक्तश्च ( कारकश्चैव ); रत्न. १२६, विचि. १६७ तद्विना ( तथा ना ); व्यनि. ४९५ युद्धो (युक्त्या) शप्रवर्तकः (शः (१) मिता. २१२१ ( =); स्मृच. ३१५ वि (वि) प्रदर्शकः ) वक्ता (युक्ता); दवि. ७५, सवि. ४६४ युद्धो | शा (चा)श्चापि (श्चैव); रस्न. १२८ वि (वि) श्चापि ( यद्वो) वर्त (दर्श); व्यप्र. ३९५, व्यउ १३३; व्यम. (श्चैव); दवि. २३४ (उद्यतासिं कराग्निं च शापोद्यतकरं १०३; विता. ७५४; सेतु. ३०९ विचिवत् ; समु. १४६-७ | तथा। आथर्वणेन हन्तारं पिशुनं चापि राजनि।।) विष्णुकात्यायनी; स्मृचवत्. सवि. १५३ (= ) वि (घि) : १५४ (= ) पूर्वार्धे (२) अप. २२३१ ते का (तत्का); व्यक. १२३ क्त्य (उद्यतासि च विषदं शापोद्यतकरं तथा) पू.; व्यप्र. १५ (ब्दा) शेवं अपवत् ; स्मृच. ३१२ अपवत् ; विर. ३७५ | (= ) वि (वि); व्यम. १०४ वि (वि); विता. ७६१ तु (च); पमा. ४५५ ण्डमे ( ण्डं ते) शेषं अपवत् ; रस्न. श्चापि (श्चैव); समु. १४७-८ स्मृचवत. १२६, विचि. १६७; व्यनि. ४९५ षेद्धा क्ष (षेधक्ष) पू. (२) मिता. २१२१ (=); स्मृच. ३१५ कारी (चारी); दवि. ७५ तु (च); सवि. ४६५ उत्त. : ४७३ स्यात्स रस्न. १२८, दवि. २३४ (भार्यातिक्रमिणं चैव विद्यात् (सन्स) पू., याज्ञवल्क्यः ; व्यप्र. ३९५, व्यउ. १३३; सप्ताततायिनः) एतावदेव, विष्णुकात्यायनी, सवि. १५३ व्यम. १०३ क्त्य ( क्त्या ); विता. ७५४ पूर्वार्ध ( उपेक्षकः | (); व्यप्र. १५ (= ); व्यम. १०४ वर्वाने ( वश्चि); शक्तिमांश्च सर्वे ते घातकाः स्मृताः); सेतु. ३०९; समु. विता. ७६२; समु. १४८. १४७ अपवत् , क्रमेण बृहस्पतिः. (३) स्मृच, ३१५; समु. १४८. (३) स्मृच. ३१२; पमा. ४५३; नृप्र. २६९ वादे : (४) स्मृच. ३१५, रत्न. १२८, दवि. २४० तं... (पापे); समु. १४६ र्तते (र्तितम् ).... नम् (प्रवृत्तस्याततायिता); विता. ७६२ पू.; समु. १४८. Page #105 -------------------------------------------------------------------------- ________________ साहसम् १६५१ व्यासः गवां पर्युदासवचनात्तदितरपश्वादितिर्यगजातीनामप्याततायिनां वधो विहित इत्यवगम्यते । अत एव कात्यायनेन वधसाहसकर्तुर्दण्डः । मिथ्याभैषज्यापराधः । आततायिपश्वादिवधेऽपि दोषाभावो दर्शितः। 'नखिनां ज्ञात्वा तु घातकं सम्यक ससहायं सबान्धवम् । शुङ्गिणां चैव दंष्ट्रिणां चाततायिनाम् । हस्त्यश्वानां हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ॥ तथाऽन्येषां वधे हन्ता न दोषभाक् ॥' अन्येषां चञ्च्वा आरम्भकृत्सहायश्चेति द्रव्यसहितसहायो विवक्षितः । दिशालिनां पक्ष्यादीनाम् । एवं चाततायिनां वधे यत्र इह त्वत्यन्तसंनिहितसहाय इति न तेन सह विरोधः । दोषाभाव उक्तस्तत्र घातकानां वधनिबन्धनदण्डाभाव: बान्धवाश्च ये साहसकर्तारं बुद्ध्वापि न तं परित्यजन्ति । प्रत्येतव्यः । अस्मिन् साहसाख्यवधे दोषाभावकथनस्य विर. ३७८ दण्डाभावप्रतिपत्त्यर्थत्वात् । स्मृच. ३१५-६ २भिषजो द्रव्यभेदेन क्लेशयन्ति चिरं नरान् । नखिनां शृङ्गिणां चैव दंष्ट्रिणां चाततायिनाम् । व्याधिप्रकोपं कृत्वा तु धनं गृह्णन्ति चातुरात्॥ हस्त्यश्वानां तथाऽन्येषां वधे हन्ता न दोषभाक् ।। देवलः 'विनाशहेतुमायान्तं हन्यादेवाविचारयन् ।। आत्महत्यादोषः । निमित्तविशेषे साहसानुशा। आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।। आत्मत्यागः परत्यागात्पापीयान् पातकादपि। पातके निष्कृतिः प्रोक्ता कथमात्मघ्ननिष्कृतिः॥ गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातने । अदुष्टां योषितं हत्वा हन्तव्यो ब्राह्मणोऽपि हि ॥ आत्मानं बुद्धिसंपन्नं योग्यं सर्वार्थसिद्धिषु । श्रमदुःखभये त्यक्त्वा रौरवं परिपच्यते॥ उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते। उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् । निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ॥ निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ।। आततायिनि चोत्कृष्ट तपःस्वाध्यायजन्मतः । परवधाह( दि)पातकादात्मत्राणानास्थानादात्मत्यागः वधस्तत्र तु नैव स्यात् पापे हीने वधो भृगुः ।। पापीयानित्युक्तदोषमवैत्य भ्रणमपि ब्राह्मणमपि दण्डाप्प. * स्मृच. व्याख्यानं पूर्वश्लोके, · आततायिनमुत्कृष्टमिति विता. ७५७ न्मतः (न्मभिः ); बाल. २०२८६ भृगुः बृहस्पतिवचने च द्रष्टव्यम्। (भवेत् ) शेषं वितावत् ; समु. १४७. (१) स्मृच. ३१६; रत्न. १२८; व्यनि. ५२० नखि (१) अप. २।२८१; व्यक. १२३; स्मृच, ३१२ त्रैर्व (शिखि); विता. ७६२ उत्त.; समु. १४८. (त्रव); विर. ३७८ जनकरै (गजनकै); पमा. ४५४ (२) स्मृच. ३१४; समु. १४७. स्मृचवत् ; विचि. १६९ विरवत् ; दवि. ७६ विरवत् ; सवि. . (३) मिता. २।२१ (= ) पारगम् (गं रणे); दवि. ४५८ रमृचवत् ; व्यप्र. ३९४ रमृचवत् ; व्यउ. १३२ २३९, सवि. १५२ (=) मितावत् ; व्यप्र. १४ (3) स्मृचवत् ; सेतु. २६०-६१ विरवत् ; समु. १४६ स्मृचवत्. मितावत् ; व्यउ. ८ (= ) मितावत् ; व्यम. १०४; (२) अप. २।२४२. सेतु. १००. (३) स्मृच. ३१५; रत्न. १२७ (=); व्यनि. ५१९ (४) विश्व. २।२८१. पर (परि ) पातके (घातके) त्मन्न (त्मह); विता. ७५८ (५) स्मृच. ३१५, व्यनि. ५२० वृत्ता (वृत्त); त्यागः परत्यागा (नाश: परवधा ) बृहस्पतिः; समु. १४७ व्यप्र. १९ स्तु यदा (नां तथा ); समु. १४७. त्यागः परत्यागा (त्यागात् परत्यागः). (६) स्मृच. ३१५; ममु. ८।३५० पापे ( पापं); रत्न. (४) स्मृच. ३१५; रत्न. १२७ (= ); विता. ७५८ १२७; दवि. २४१; मच. ८।३५१ न्मतः (न्मनः ); व्यप्र. | बृहस्पतिः; समु. १४७. १९ पापे ... भृगुः (पापं हीनवधे पुनः ); व्यउ. ११ पापे... (५) स्मृच. ३१५; व्यग्र. २०; व्यउ. ११; विता. भृगुः ( पापं हीनबधे तु न ); व्यम. १०३ जन्मतः (संयुते ); । ७५८ बृहस्पतिः सेतु. १०० कात्यायनः; समु. १४७. Page #106 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् न्यायात् गामप्याततायिनमात्मपरित्राणायावश्यं हन्यादि- अथवा बन्धनं रज्ज्वा कर्म वा कारयेन्नृपः । त्यर्थः । यत्तूशनसा ब्राह्मणस्य रुधिरोत्पादननिमित्तदोष- मासार्धमासं कुर्वीत कार्य विज्ञाय तत्त्वतः ॥ मभिधायाभिहितम् 'गृहीतशस्त्रमाततायिनं हत्वा न दोष: यथापराधं विप्रं तु विकर्माण्यपि कारयेत् । स्यादिति तदपि पूर्वोक्तात्मपरित्राणविषये द्रष्टव्यम् । राजदुष्टानि यो भाषेद्दण्डो निविषयः स्मृतः ।। स्मृच. ३१५ अवध्या ब्राह्मणा गावो लोकेऽस्मिन् वैदिकी . उशना ... श्रुतिः ।। गर्भपातनसाहसे दण्डः । निमित्तविशेषे साहसानुज्ञा । (१) रक्षाकर्म पश्वादिपालनरूपं गर्हितम् । परिक्लेशेन पूर्वः स्याङ्गैषज्येन तु मध्यमः । . स्मृच. ३१७ प्रहारेण तु गर्भस्य पातने दण्ड उत्तमः ।। (२) साहसचौर्ययोर्यमः- न शारीर इत्यादि । गुप्ते :: गृहीतशस्त्रमाततायिनं हत्वा न दोषः । रक्षिते यतः पलायनं न भवति । विकर्माणि उच्छिष्ट मार्जनादीनि । यो राजदुष्टानि भाषते, तस्य दण्डो निर्विविषाग्निद-चौर-वधकारि-तडागभेदकादि-साहसिकेषु दण्डविधिःषयः, निविषयत्वं देशान्निःसारणमिति यावत् । विषाग्निदायकाश्चौरा घातकाश्चोपघातकाः । ... विर. ३७४-५ सेक्शरीरेण दण्ड्याः स्युर्मनुराह प्रजापतिः ॥ आत्महत्यायत्नकरणे दण्डः . तेंडागभेदक हन्यादप्सु शुद्धवधेन. वा। आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः । मृतोऽमध्येन लेप्तव्यो जीवतो द्विशतं दमः ।। ___तद्वाऽपिः प्रतिसंस्कुर्याद्दद्याद्वोत्तमसाहसम् ।। दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पणिकं दमम् ॥ यस्तु पूर्वनिषिद्धस्य तडागस्योदकं हरेत् । 1! (आगमं चाप्यपां भिन्द्यात्स दाम्यः पूर्वसाहसम् ॥ व्यक. १२३ ने (नं); स्मृच. ३१७; विर. ३७४; रत्न. उपवासकाः अन्यद्वारा घातकाः । स्मृच. ३२६ १२७ कहि ( कस्य ); विचि. १६६ णस्य (णे वै.); ब्यनि. TE : साहसिकस्तेयादिकृब्राह्मणदण्डविधिः । ४९५ कात्यायनः; दवि. ६७; सवि. ४६३ (= ) पू.; 'न शारीरो ब्राह्मणस्य दण्डो भवति कर्हि चित् । बीमि. २।२८२; व्यप्र. .३९३ रस्नवत् ; व्यउ. १३१ कहिं (कस्य ) ने (नं); विता. ७५४ रत्नवत् ; समु. १४८. गुप्ते तु बन्धने बद्ध्वा राजा भक्तं प्रदापयेत् ॥ ___(१) अप. २।२७७; व्यक. १२३ रज्ज्वा ( कृत्वा ); 1. (१) अप. २०२७७ दण्ड (दम); बिर. ३७१; विचि. १६३ द्वैषज्ये (श्रेषजे ); व्यनि. ५१९ व्यासः; दवि. स्मृच. ३१७ अथ...कर्म ( अथवाप्यधनं रक्षाकर्म ); विर. ३७४; विचि. १६६; दवि. ६७; बीमि. २।२८२; '३०३, समु. १५७. व्यासः. (२) स्मृच. ३१५ ष: + (स्यात् ); ममु. ८॥३५०; समु. १४८ यं (ये). . मच, ८।३५१, बाल. २।२८६; समु. १४७ स्मृचवत्. (२) अप. २।२७७ पू.; व्यक. १२३; स्मृच. ३१७ (३) व्यक. १२१ विषा ( उल्का ); स्मृच. ३२५, विर. पू. विर. ३७४; विचि. १६६ पू.; व्यनि. ४९५ विप्रं तु ३६६ व्यकवत् ; दवि. ७८ द्वितीयतृतीयपादौ : ३१५ विषा ...ण्याप (विप्रास्तु कर्माण्यपि च) पू., कात्यायनः; दवि. ......श्चीरा (उल्कादिदायकाश्चैव ) मनुराह (नरा आह); ६७ पू. : ३१८ दु (द्वि) उत्त.; सवि. ४६३ यथा ( तथा) समु. १५८. पू.; वीमि. २।२८२ पू.; समु. १४८. (४) अप.२।२३३; समु. १५८ डाग (टाक) द्वाऽपि (च्चापि.).. (३) व्यक. १२३ ध्या (ध्यो) णा (णो); विर. ३७४; (५) अप. २०२३३; समु. १५८ षिद्ध (विष्ट ) डाग सवि. ४६३; समु. १४८. (टाक) चाप्यपां भिन्या ( वाऽप्युपारुन्ध्या). (४) यमस्मृ. २०-२१; दवि. ३१९ रज्ज्वा ( वज्रा) (६) अप. २१२७७ शारीरो ब्राह्मणस्य (ब्राह्मणस्य शारीरो) | जीवतो (जीवेच्चेत् ) शतं ( शतो) तृतीया विना. Page #107 -------------------------------------------------------------------------- ________________ साहसम् संवतः गौः ब्राह्मणो वा आततायी यदा हतः तदा प्रायनिमित्तविशेषे साहसानुज्ञा श्चित्तं स्यात् , दोषः स्यादित्यर्थः। आत्मपरित्राणव्यतिआततायिन्यदोषोऽन्यत्र गोब्राह्मणात् । रिक्तविषयमेतत् । यदाह देवल:- आत्मत्याग इति । गोब्राह्मणं यदा हन्यात् तदा प्रायश्चित्तं कुर्यात् । स्मृच. ३१५ वृद्धहारीतः पैठीनसिः निमित्तविशेषे साहसानुशा । साहसिकानां दण्डविधिः, तत्र __ घातकसहायादिसाहसिकदण्डविधिः ___ ब्राह्मणे विशेषश्च । हेन्ता मन्त्रोपदेष्टा च तथा संप्रतिपादकः । अग्निदं गरदं हिंस्रं चौरं दुर्वृत्तमेव च । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ।। धूर्त पतितमित्यादीन हन्यादेवाविचारयन् ॥ उपेक्षकः शक्तिमांश्च दोषवक्ताऽनुमोदकः । अङ्कयित्वा श्वपादेन गर्दभे चाधिरोह्य वै । अकार्यकारिणामेषां प्रायश्चितं तु कल्पयेत् ॥ प्रवासयेत्स्वराष्ट्रातुं ब्राह्मणं पतितं नृपः ॥ कुलटां कामचारेण गर्भनीं भर्तृहिंसिकाम् । यथाशक्त्यनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥ निवृत्तकर्णनासोष्ठी कृत्वा नारों प्रमापयेत् ॥ एवमन्येऽप्यवकाशदानादिना घातकोपकारिण: स्तेय प्रकरणीया इहोदाहरणीयाः। व्यास: -'ज्ञात्वा तु घातकं परद्रव्यादिहरणं परदाराभिमर्शनम् । सम्यक् ससहायं सबान्धवम् । हन्याच्चित्रैर्वधोपायैरुद्वेगयः कुर्यात्तु बलात्तस्य हस्तच्छेदः प्रकीर्तितः ।। जनकैर्नुपः ॥' सहायोऽत्रात्यन्तसनिहितो विवक्षितः । ब्रह्मन्नं च सुरापं वा गोत्रीबालनिषूदनम् । बान्धवाश्च ये साहसकर्तारं ज्ञात्वाऽपि न तं परित्यजन्ति देवविप्रस्वहन्तारं शूलमारोपयेन्नरम ॥ ते एवात्रोक्ता इति रत्नाकरः। फलितं पुष्पितं वाऽपि वनं छिन्द्यात्तु यो नरः । अत्र साक्षात्प्रयुक्त्यनुग्रहानुमतिनिमित्तभेदात् पञ्चविधो तडागसेतुं यो भिन्द्यात्तं शूलेनानुरोहयेत् ॥ वधः स चास्माभिर्दैतविवेके भेदप्रभेदाभ्यां विस्तरेण अग्निदं गरदं गोघ्नं बालस्त्रीगुरुघातिनम् । भगिनीं मातरं पुत्री गुरुदारान स्नुषामपि ॥ प्रपञ्चितः । तत्रानुग्राहकादीनां प्रत्यासत्तिव्यवधानापेक्षया साध्वीं तपस्विनी वाऽपि गच्छन्तमतिपापिनम् । व्यापारगतगुरुलाघवापेक्षया च फलगुरुलाघवात् प्राय श्चित्तगुरुलाघवं तत्रैव व्यवस्थितम् । यथा अनुग्राहकस्य हिंस्रयन्त्रप्रयोक्तारं दाहयेद्वै कटाग्निना ॥ | पादोनं, प्रयोक्तरर्धम् । अनुमन्तु: सार्धपादः । निमित्तिनां अदण्डयित्वा दुर्वृत्तांस्तत्पापं पृथिवीपतिः । संप्राप्य निरयं गच्छेत्तस्मात्तान् दण्डयेत्तथा ॥ तु पाद इति । सुमन्तुः (आततायिन्यदोषः अन्यत्र गोबाह्मणात् ); सवि. १५४ नात निमित्तविशेषे साहसानुशा (आत ) वधे + (न) णात् (णेभ्यः) (यदा... स्यात्०); नाततायिवधे दोषोऽन्यत्र गोब्राह्मणात । यदा | व्यप्र. १६ ( यदा ... स्यात्.): १७ नात (आत ) वधे + हतः प्रायश्चित्तं स्यात् । | (न ) यदा ... स्यात् (स्नातः प्रायश्चितं कुर्यात् ); व्यउ. ९ मितावत् : १० यदा... स्यात् (स्नातः प्रायश्चित्तं कुर्यात् ); (१) व्यप्र. १८; व्यउ. ११ (गोब्राह्मणम् ). (२) वृहास्मृ. ७।१९०-९२० (३) वृहास्मृ. ७।२००. व्यम. १०३ ( यदा... स्यात्० ); विता. ७५७ मितावद; (४) वृहास्मृ. ७।२०२. (५) वृहास्मृ. ७२१८-२१. | बाल. २।२६ (पृ. ३८) मितावत् ; सेतु. १०० नात (६) मिता. २।२१ ब्राह्मणात् (ब्राह्मणवधात् ) ( यदा... (आत) वधे + (न) (यदा...स्यात्०); समु. १४७ स्यात्०); स्मृच. ३१५ नात ( आत ) वधे + (न); रत्न. नात ... णात् (आततायिन्यदोषोऽन्यत्र ब्राह्मणात् ). १२८ (अन्यत्र गोब्राह्मणात् ) एतावदेव; व्यनि. ५२०। (१) दवि. ७६. Page #108 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् एवं व्यवस्थिते प्रायश्चित्ते यत्र विशेषवचनं नास्ति गालव: तत्र दण्डोऽप्येवमेव द्रष्टव्यः । द्वयोस्तुल्ययोगक्षेमत्वात् । निमित्तविशेषे साहसानुशा उभयंत्र व्यवधानाऽव्यवधानयोरनुरोध्यत्वात् । पैठीनसि उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् । वाक्ये द्वयोस्तुल्यवत्कल्पनीयत्वोपदेशाच्च । निमित्तिनस्तु निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ।। आक्रोशनादिदण्ड एव न तु हिंसादण्डोऽपि, तत्र तस्या अग्निपुराणम् भिसंधानाभावात् । अत एवाततायिनि प्रमादमृते दण्डाभावमाह मिताक्षराकारः । यत्र तु विधिप्राप्तमाक्रोशनादि __ मर्यादाभेदकादिषु दण्डविधिः तत्र तद्दण्डोऽपि नास्ति । उक्तं च भवदेवभट्टेन । यदा मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसम् ।। विहितवाग्दडधनदण्डशारीरादिदण्डेष्वपराधानुरूपेषु गल- द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये ।। पाशादिना म्रियते तदापि न दोषः। मन्यूत्पादनेऽपि निमित्तविशेषे साहसानुशा दण्डानां विहितत्वेन निषेधानवकाशात् । यतो न गृहक्षेत्रापहार तथा पत्न्यभिगामिनम् । हिंस्यादित्यनेन साक्षात्परप्राणवियोगफलव्यापारकर्तुत्वं अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधम् ॥ निषिध्यते । न च निमित्तिनो वाग्दण्डनिमित्तातिरिक्त- राजा गवाभिचारेभ्यो हन्याच्चैवाऽऽततायिनः ।। व्यापारे कर्तत्वमस्ति, तदेव हि मन्यत्पादनद्वारेण परम्परया राजपुरुषाणां धनलोभादिदोषेषु दण्डविधि: वधकारणमतः कथं तस्य निषेधविषयत्वमपीति । रक्षार्थाधिकृतैयस्तु प्रजाभ्योऽर्थो विलुप्यते । र एवं च प्रयोज्यस्यापि विध्यतिक्रमनिबन्धनं पापमात्रं तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ न तु दण्डोऽपि । स्थपतेः स्वर्ग इव हिंसायां तस्य स्वरसा- ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि । भावात् । परप्रयुक्त्या प्रवर्तमानस्य तत्पुत्रादिस्थानी ... कर्मिणाम् । यत्वात् । स्वामिप्रयुक्त--हय-हस्ति-कुक्कुर-वानरादिवत् निघृणाः क्रूरमनसस्तानिःस्वान् कारयेन्नृपः । प्रवृत्ते: पराधीनत्वात् । एवं च यथा तत्र स्वामिन एव प्रतिमादिभेदने अभक्ष्यभक्षणे च दण्डः दण्डः । पुत्रापराधेन पितेत्यादिदण्डपारुप्यदण्डमातृका- प्रतिमासंक्रमभिदो दद्यः पञ्चशतानि ते ।। लिखितनारदवचनस्वरसात् । एवमिहापि प्रयोजक एव अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः ।। दण्ड्यो न तु प्रयोज्योऽपि न्यायसाम्यात् । दर्शितं चैव तदर्थ ब्रह्मपुराणम् बृहस्पतिवचनं स्तेयदण्डमातृकायाम् । इत्थमपराधान आततायिविशेषः सारेण दण्डव्यवस्थितौ 'ज्ञात्वा तु घातकम्' इत्यादिव्यासवाक्ये रत्नाकरीयं बान्धवव्याख्यानं चिन्त्यम् । परदारान रमन्तस्तु द्वेषात्तत्पतिभिर्हताः ।। इति ब्रह्मपुराणदर्शनात् ब्राह्मणादेः प्रवृत्तक्रियस्य .. न हि साहसिकापरित्यागमात्र प्ररूढो दोषो येन वधो गम्यत इति । तच्चिन्त्यं, वचनस्यास्य पातित्यं विधातुं तत्र वधः स्यात् । साहसानभिसंधायिनोऽपि स्नेहादिनापि वधानुवादरूपत्वात् 'पतितास्ते प्रकीर्तिताः' इत्युपसंहारतत्संभवात् । तस्माद् ये बान्धवाः साहसिनं न निवार दर्शनात् वधस्यानुवाद एव।। यन्ति प्रत्युत साहसफलार्थितया स्वयमपराधयन्तः परं प्रेरयन्ति तेषां तत्तुल्ययोगक्षेमत्वादयं दण्डविधिः । (१) रत्न. १२७; व्यम. १०४. (२) अपु. २२७।२२. (३) अपु. २२७१३३. अन्यथा 'घातकाश्चोपघातकाः स्वशरीरेण दण्ड्या: .. (४) अपु. २२७।३९,४०.. .. स्युरिति यमवचने स्वशरीरेण दण्डोऽप्यत्रापराधानुरूपो ... (५) अपु. २२७१४७,४८. (६) अपु. २२७१५६. विवक्षित इति रत्नाकरीयमेव व्याख्यानं विरुध्यते । (७) अपु. २२७१६०. . . .. . - दवि. ७६-८ (८) दवि. २३८. .. .। Page #109 -------------------------------------------------------------------------- ________________ सिद्धमाक्षिपतीति चेन्न, आक्षिपतु नाम, न त्वयं विधिपूर्वको हि नियमः प्रत्युत द्वेषादिति वचनाद् वैरिवधकोटिः कटाक्ष्यत इति । अत्रोच्यते, प्रियाधर्षिणो वचनादेवाततायित्वमातताविधे वचनादेव पापाभाव इति । एतच्च भवदेवमतमाश्रित्योक्तम् | दवि. २३८ मत्स्यपुराणम् राजप्रतिकूलसाहसिकदण्डविधि: साहसम् राज्ञः कोषापहन्तॄंश्च प्रतिकूलेष्ववस्थितान् । . अरीणामुपकर्तृच घातयेद्विविधैर्दमैः ।। ब्राह्मणामन्त्रणसंबन्धिदोषे दण्डः आमन्त्रितो द्विजो यस्तु वर्तमानः प्रतिग्रहे । निष्कारणं न गच्छेत्तु स दाप्योऽष्टशतं दमम् ॥ द्विजे भोज्ये तु संप्राप्ते पापे नास्ति व्यतिक्रमः ॥ निमित्तविशेषे साहसानुज्ञा । आततायिनः । गुरुं वा तापसं वाऽपि ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ नातताविधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ गृहक्षेत्रापहर्तारं तथा पत्न्यभिगामिनम् । अग्निदं गरदं चैव तथा ह्यभ्युद्यतायुधम् ॥ अभिचारं च कुर्वाणं राजगामि च पैशुनम् । • एतान् हि लोके धर्मज्ञाः कथयन्त्याततायिनः ॥ भविष्यपुराणम् निभित्तविशेषे साहसानुज्ञा पुत्रः शिष्यस्तथा भार्या शासितश्चेद्विनश्यति । न शास्ता तत्र दोषेण लिप्यते देवसत्तम ॥ (१) दवि. ३१७. (२) अप. २।२६३ आ (नि) तु ( त ) ; व्यक. १२०; विर. ३५९ दवि. ३०७ दमम् ( दमः ) विष्णुः ; सेतु. ३०४. (३) दवि. ३०७. (४) बाल. २।२१. (५) दवि. २३४; बाल. २।२१ ( गृहक्षेत्राभिहन्तारस्तथा पत्न्यभिगामिनः । अग्निदो गरदश्चैव तथैवाभ्युद्यतायुधः ॥ अभिचाराणि कुर्वाणो राजगामि च पैशुनम् । एते हि कथिता लोके धर्मज्ञैराततायिनः ॥ ). (६) दवि. २३१. व्य. कां. २०८ १६५५ हत्वा तु प्रहरन्तं वै ब्राह्मणं वेदपारगम् । कामतोऽपि चरेद्वीर द्वादशाब्दाख्यमुत्तमम् ॥ *क्षिण्वानमपि गोविप्रं न हन्याद्वै कदाचन ॥ संग्रहकारः (स्मृतिसंग्रहः ) साहसनिरुक्तिः । निमित्तविशेषे साहसानुज्ञा । मैनुष्यमारणादीनि कृतानि प्रसभं यदि । साहसानीति कथ्यन्ते यथाख्यान्यन्यथा पुनः ॥ ननु पारुष्यद्वयस्य साहसविशेषत्वात् पदान्तरत्वेनोक्तिरयुक्ता । सत्यम् । सहसा क्रियमाणस्य साहसविशेपत्वं, छलेन पुनः क्रियमाणस्य पदान्तरत्वमेव, साहसलक्षणाभावात् । तथा चोक्तं तेनैव 'तस्यैव भेद: स्तेयं स्याद्विशेषस्तत्र तूच्यते । आधि: साहसमाक्रम्य स्तेयमाधिश्छलेन तु ॥' आधिः क्लेशः । स आक्रम्यार्थहरणद्वारा क्रियमाणः साहसम् । छलेन पुनरर्थहरणद्वारा क्रियमाणः स्तेयमित्यर्थः । नन्वनेन स्तेयस्य भेद उक्तो न पारुष्यस्य । सत्यम् । अपृथगुद्दिष्टस्यापि भेद उक्त पृथगुद्दिष्टस्य सुतरामेव भेदो लक्ष्यत इति स्तेयमात्रस्योक्त-इत्यविरोधः । अतः पदान्तरत्वेनाप्युक्तिर्युक्तैव । अत एव संग्रहकारः - ' मनुष्यमारणादीनि कृतानि प्रसभं यदि । साहसानीति कथ्यन्ते यथाख्यान्यन्यथा पुनः ॥ ' अन्यथा पुनः यद्यप्रसभं कृतानि तदा यथाख्यानि स्तेयस्त्रीसंग्रहणवाक्पारुष्यदण्डपारुष्याख्यानीत्यर्थः । नन्वेवं स्तेयस्त्रीसंग्रहणयोरपि साहसात् पृथगुद्देशनं कार्यम् । सत्यम् । अत एव मनुना - ' स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च' इति पृथगुद्दिष्टम् । नारदेन तयोः प्रायेण छलेनैव क्रियमाणत्वात् पदान्तरन्वं स्फुटमेवेति साहसान्तर्भाव एवोद्देशदशायां दर्शितः, पारुष्यद्वयस्य तु प्रायेण प्रसभं क्रियमाणत्वात् पदान्तरत्वमव्यक्तमिति पृथगप्युद्देशः कृत इति सर्वमनवद्यम् । स्मृच. ७ आततायिद्विजाग्र्याणां धर्मयुद्धेन हिंसनम् । कलौ युगे विमान् धर्मान् वर्ज्यानाहुर्मनीषिणः ।। (१) दवि. २३५; व्यप्र. १७ ; व्यउ १० ; सेतु. १०१ द्वीर ( द्वीरो ). (२) दवि. २४० ; व्यप्र. १८ व्यउ. ११. (३) स्मृच. ७; व्यप्र. २२३ ; समु. १४६. (४) व्यम. १०४ उत्तरार्धे ( इमान् धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिण: ) ; समु. १४७. அசிைமுடை Page #110 -------------------------------------------------------------------------- ________________ *वेदाः राजा स्तेनं बध्नाति ...म् धय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते । शृणु -- यथा सोम्य पुरुषं चौर्यकर्मणि संदिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तं आनयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्व आहु:-- अपहार्षीद्धनमस्यायम् । ते च आहुः—— किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने चौर्येण धनमपहार्षीत् इति । तेषु एवं वदत्सु इतर अपबन्धनप्रसङ्गात्; इत्युक्ताः पुनराहुः - स्तेयमकार्षीत् - - नाहं तत्कर्तेति । ते च आहु:- संदिह्यमानं वेत्सप्रिय वै भालन्दनमृषयोऽध्यवदन्त्स्तेना स्तेयमकार्षीः त्वमस्य धनस्येति । तस्मिंश्च अपह्नवाने इति स एतत्सूक्तमपश्यत्तेनाधिवादमपजायत्तेनाप- आहुः – परशुमस्मै तपतेति शोधयत्वात्मानमिति । स चितिमगच्छत् तदधिवादमेवैतेनापजयत्यपचितिमेव यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स एवंगच्छति । भूतः तत एवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरुते । स तथा अनृताभिसंधोऽनृतेनात्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तसं मोहात्प्रतिगृह्णाति स दह्यते, अथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसंधिदोषेण | अथ यदि तस्य कर्मण: अकर्ता भवति, तत एव सत्यमात्मानं कुरुते । स सत्येन तया स्तैन्याकर्तृतया आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स सत्याभिसंध: सन् न दह्यते सत्यव्यवधानात्, अथ मुच्यते च मृषाभियोक्तृभ्यः । तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्रकर्त्रीरनृताभिसंधो दह्यते न तु सत्याभिसंधः । छाशाम्भा. अव राजन् पशुपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् । हे राजन् राजमान वरुण पशुतृपं न तायुं स्तैन्यप्रायश्चित्तं कृत्वावसाने घासादिभिः पशूनां तर्पयितारं स्तेनमिव दाम्नो रज्जोर्बत्सं न वत्समिव च वसिष्ठं मां बन्धकात्पापादव सृज विमुञ्च । ऋसा. स्तेनत्वापवादः स्तेयस्य दुष्टत्वं शपथविभाव्यत्वं च अनेनसमेनसा सोऽभिशस्तादेनस्वतो वाऽपहरादेनः। एकातिथिमप सायं रुणद्धि बिसानि स्तेनो अप सो जहारेति +॥ स्तेनो हन्तव्यः र्पुरुषः सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते । अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसंधः सत्येनात्मानमन्तवेदेषु विविधस्तेनस्तेयदर्शकवचनानि परः शतानि उपलभ्यन्ते । परं तेषु दण्ड्यत्वदुष्टत्वबोधकनिर्देशाभावात् तेषामत्र संग्रहो न कृतः । *** + अस्य सायणभाष्यं दिव्यप्रकरणे (पृ. ४२९ ) द्रष्टव्यम् । (१) ऋसं. ७।८६ । ५. (२) मैसं. ३/२/२. (३) ऐबा. ५/३०।११. (४) छाउ ६।१६. गौतमः वर्णभेदेन स्तेयदण्ड: अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य । (१) साहसदण्डमुक्त्वा स्तेय इदानीमाह-- अष्टापाद्यमिति । स्तेयेन यदुपात्तमधर्मकारणात् तद्द्रव्यं (१) गौध. १२/१२; मिता. २।२७५ (); मभा. ; गौभि. १२/१२; दवि. ३६ विष्णुः ; विता. ७८८; समु. १५१. Page #111 -------------------------------------------------------------------------- ________________ "तेयम् किल्बिषशब्देनोच्यते, स्तेयकिल्बिषं स्तेयधनमित्यर्थः । तदष्टगुणं दण्डः, 'समप्रेप्सुर्दण्ड्यः' इत्यत्र दण्ड्यशब्दस्य नदीस्रोतोन्यायेनाधिकृतस्यात्र षष्ठयनुरूपार्थं दण्ड इत्येवं भवतीति । किल्बिषशब्देन वा दण्ड उच्यते । स्लेयकिल्बिषं स्तेयदण्ड इत्यर्थः । स गृहीतः स्यादष्टगुण इति । तत्र ब्राह्मणसुवर्णवर्ज द्रष्टव्यं तस्य महापातकमध्ये उपदेशाद्दण्डगौरवं भवतीति । मभा. (२) उक्तः साहसदण्डः । स्तेयदण्डमाह-- अष्टापाद्यमिति 1 स्तेयं चौर्यम् । स्तेयोपात्तं द्रव्यं किल्बिषनिमित्तत्वात्किल्बिषमुच्यते । स्तेयेनोपात्तं द्रव्यमष्टगुणमापादनीयं शूद्रस्य । कर्तरि षष्ठयेषा । स्तेयकिल्विषं शूद्रोऽष्टगुणमापादयेद्राज्ञे दण्डरूपेण प्रतिपादयेदिति । तत्रैको गुणः स्वामिने देयः, शेषो राज्ञे । उक्तं च 'चौरहृतमवजित्ये 'त्यादिना । गौमि. 'द्विगुणोत्तराणीतरेषां प्रतिवर्णम् । इतरेषां वैश्यादीनां स्तेयकिल्विषाणि प्रतिवर्ण द्विगुणोतण्यापादनीयानि । वैश्यस्य षोडशगुणं, क्षत्रियस्य द्वात्रिंशद्गुणं, ब्राह्मणस्य चतुःषष्टिगुणमिति । *गौम 'विदुषोऽतिक्रमे दण्डभूयस्त्वम् । (१) जात्युत्कर्षवद्विज्ञानोत्कर्षादपि दण्डभूयस्त्वं द्रष्टव्यं तत्स्वजातिविहितात् 'अध्यर्ध विदुषो ज्ञेयम्' इति स्मृत्य - न्तरदर्शनात् । उपपन्नं चैतत् यतोऽसौ ज्ञात्वाऽतिक्रामतीति । विदुषो दण्डभूयस्त्वमिति सिद्धे अतिक्रमग्रहणं नियमार्थं, चौर्यविषय एवेदं, न साहसविषये । प्रायश्चित्तविषयेऽपीति । एवं च ब्रुवता दण्डविधानात् प्रायश्चित्तस्यापि गुरुलघुभावकल्पनाऽस्तीति प्रदर्शितं भवति । साहसप्रकरणे च यदुक्तं ' श्रोत्रियस्यार्धदण्डः' इति तच्चोपपन्नम् । मभा. * मभा गौमिवत् । (१) गौध. १२/१३; मिता. २।२७५ (=); मभा.; गौमि. १२/१३; दवि. ३६ विष्णुः ; विता. ७८८; समु. १५१. (२) गौध. १२/१४; मेधा. ८ ३३७ क्रमे (क्रम ); मिता. २।२७५ (); मभा ; गौमि. १२/१४१ दवि. ३६ विष्णुः ; विता. ७८८; समु. १५१. १६५७ (२) कस्मादिदमेवमित्याह - विदुषोऽतिक्रम इति । यथा यथा वर्णोत्कर्षेण विद्योत्कर्षस्तथा तथा विहितातिक्रमे दण्डभूयस्त्वं भवति । निषेधदोषं ज्ञात्वाऽपि प्रवर्तमानस्य दोषाधिक्यं भवति । अजानतस्त्वन्धकूपपतनवदनुग्रहोऽस्ति । गौमि. फेल हरितधान्यशाकादाने पञ्चकृष्णलमल्पे | (१) अस्यापवादमाह फलेति । फलानामाम्रादीनां हरितधान्यस्य व्रीह्यादेः अपक्कस्येत्यर्थः, शाकस्य च मूलकादेरपहरणे माषमात्रदण्डः । कुतः 6 पञ्चकृष्णलको मात्र:' इति स्मृत्यन्तरदर्शनात् । अल्पे उदरपूरणमात्रे ॥ अधिके अन्यद्रव्ये वा अष्टापाद्यमित्येतदेव द्रष्टव्यम् । - मभा. कृष्णलं गुञ्जाबीज प्रमाणम् । 'माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य हि । कृष्णलस्तु चतुर्थांशो मास्यैव प्रकीर्तितः ॥ इति । *गौमि दण्डानम् गोऽग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम् । (१) ब्रह्मचारिप्रकरणे उक्तस्यादत्तादानप्रतिषेधस्य इदानीमपवादमाह -- गोऽग्न्यर्थ इति । गवार्थे तृणानि । अभिग्रहणेन श्रौतस्य स्मार्तस्यापि ग्रहणं न लौकिकस्य, तदर्थमेधान् काष्ठानि । वीरुधां करवीरादीनां पुष्पाणि । * शेषं भभावत् । (१) गौध. १२/१५; व्यक. ११५; मभा.; गौमि. १२।१५ ल्पे (ल्पम् ); विर. ३२५ लमल्पे ( लं मन्ये ); दवि. १४७ ( धान्य० ) मल्पे ( मन्ये ). (२) गौध. १२/२५; मेधा. ८ ३३९ ( गो ..तीनां च० ); गोरा. ८ ३३९ ( पुष्पाणि फलानि अपरिवृतानाम् ) एतावदेव; मिता. २।१६६ थें तृणमेधान् (र्थं तृणमेधांसि ); अप. २।१६६ थे ( थीं ); मभा ; गौमि. १२/२५; मवि. ८|३३९ (अपरिवृतानाम् ) एतावदेव ममु. ८/३३९ ( गो ....... धान् ० ) चपु (पु); विचि. १४७ ( फलानि चागृहीतानि ) एतावदेव दवि. ४१ थें रुद्र ( थं तृणमेधांस्तु वीरुधो व ); मच. ८ ३३९ ( गो...... धान् ० ) परिवृता ( नृता ); विता. ६६९ ( फलानि चापरिवृतानाम् ) एतावदेवः सेतु. २५० विचिवत्; समु. १५१ ( वीरुद् ० ). Page #112 -------------------------------------------------------------------------- ________________ १६५८ व्यवहारकाण्डम् वनस्पतिशब्दोऽत्र वृक्षपर्यायः । साक्षाद्वनस्पतीनां पुष्पा- । बुद्धिपूर्वविषय एवेदम् । अबुद्धिपूर्वकस्तेयं नोपपद्यत संभवात् । यथाह मनु:-- 'अपुष्पाः फलवन्तो ये ते इति । महत्यपहृते त्वेतद् द्रष्टव्यं, विशेषानारम्भात् । वनस्पतयः स्मृताः ।' इति । पुष्पाणि देवार्चनार्थानि प्रकीर्णकेशो मुक्तकेश: मृतसममात्मानं मन्यमानः । नानुभवानि, गोऽग्निसाहचर्यात् । चकारात्पत्राणि मुसली स्ववधसाधनमुसलहस्तो राजानं च गच्छेत् , कर्म ब्राह्मणभोजनार्थानि । वीरुद्वनस्पतिपुष्पाणि चेति वक्तव्ये कथयन् स्तेनोऽहमस्मीति । मभा. ओषधार्थ मूलादेरपि ग्रहणार्थमसमासः । स्ववत् यथा (२) 'आयस: खादिरो वा मुसल' इति स्मृत्यन्तरं तेषां पीडा न भवति तथा गृहीतव्यमिति । यथाह तद्वान् । 'असे मुसलमाधाय' इत्यापस्तम्बः। गौमि. व्यास:-- 'पक्कंपकं प्रचिन्वीत मूलच्छेदं तु वर्जयेत् । पूतो वधमोक्षाभ्याम् । मालाकार इवारामे न यथाऽङ्गारकारकः ॥' इति । फलानि चाम्रफलादीनि । आपत्सूचनार्थ पृथगभि तत एवमुपस्थितः-पूत इति । पूतः शुद्धो भवतीति । धानम् । चकाराच्छाकं च । अपरिवृतानामनारामीकृता वधान्मारणाद्वा मोक्षाद्वा । वधस्ताडनं, तदपि सकृदेव, नाम् । उभयविशेषणं चेदम् । एवं चारामे तृणादेरपि | स्मृत्यन्तरदर्शनात्, 'गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ।' इति । तत्र राज्ञा यदि निःशङ्केन ताडितो प्रतिषेधः सिद्धः। मभा. न म्रियेत ततोऽपि पूत एव भवतीति द्रष्टव्यम् । अ(२) एतानि तृणादीनि स्वामिभिरदत्तान्यपि स्ववदा ब्राह्मणविषयं चेदं ताडनं, 'न शारीरों ब्राह्मणदण्डः' इति ददीत । यथा स्वामी निःशङ्कमादत्ते तद्वदाददीत । ते वक्ष्यमाणत्वात् । तथा च मनु:- 'बधेन शुध्यति स्तेनो वीरुद्वनस्पतयोऽपरिवृताश्चेत्तेषां फलान्यपि स्ववदाददीत ब्राह्मणस्तपसैव वा।' इति । अत्रैवकारात् ब्राहाणस्तपन स्वाम्यपेक्षा। फलविषयमेतदपरिवृतत्वं न तृणादि सैवेति भाष्यकृता व्याख्यातम् । ततश्च अब्राह्मणस्य विषयम् । पृथग्वाक्यत्वात्। * गौमि. ताडनं, ब्राह्मणस्य मोक्ष इति द्रष्टव्यम् । तथापि ब्राझणस्य स्तेयमहापातकदण्डविधिः । दण्ड्योत्सर्गे राशो दोषः । ब्राह्मणे स्वयंगमनपक्षे मोक्ष: । यस्तु बलादानीयते तस्य मोक्ष: विशेषः। तपश्च द्रष्टव्यम् । एवं सर्वत्र स्वयंगमनपक्षे दण्ड एव, 'स्तेनः प्रकीर्णकेशो मुसली राजानमियात्कर्मा- बलादानयनपक्षे दण्डश्च प्रायश्चित्तं चेति द्रष्टव्यम् । चक्षाणः ।। तपस्त्वश्रोत्रियब्राह्मणस्य सान्तपनं द्रष्टव्यं अश्रोत्रियब्राह्मयदि चैषां पुत्रादीनां पित्र्यमृणं न प्रतिकुर्यात् | णस्य सुवर्णहरणं चेत् । तथाह मनु:-'चरेत्सान्तपनं कृच्छं कश्चित् , ततः स्तेनो भवतीति, अस्य 'अष्टापाद्यं निर्यात्यात्मविशुद्धये।' इति । निर्यात्येति सर्वस्तेयशेषत्वेस्तेयकिल्बिषं ' इति दण्डश्च विहित इत्यनेनैव प्रसङ्गेन | नान्वेतीति द्रष्टव्यम् । श्रोत्रियस्यापस्तम्बोक्तं द्रष्टव्यम्हिरण्यस्तेनस्यापि दण्ड उच्यते - स्तेन इति । स्तेनः । 'स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्महत्यामसुवर्णस्तेन:, अन्यद्रव्यापहारिणस्तु 'अष्टापाद्यं' इत्युक्त कृत्वा । चतुर्थकाला मितभोजिनः स्युः' इत्यादि । कथं त्वात्, स्मृत्यन्तरदर्शनाच--'सुवर्णस्तेनकृद्विप्रो राजानम- श्रोत्रियस्य गौरवमिति चेत् 'विदुषोऽतिक्रमे दण्डभूयस्त्वं' भिगम्य तु । स्वकर्म ख्यापयन् ब्रूयात् मां भवाननशा- इत्युक्तत्वात् । श्रोत्रियब्राह्मणसुवर्णहरणे त्वश्रोत्रियस्य स्त्विति ॥' दण्डप्रकरणे गमनोपदेशः प्रायश्चित्तार्थ:, चैतदेव । श्रोत्रियस्य षड्वर्षे द्रष्टव्यम् । यथाहोशनातथा च मन:--'राजभिभृतदण्डास्तु कृत्वा पापानि 'सुवर्णस्तेयकृत् षड्वर्षे ब्राह्मणो व्रतं चरेत्' इति । मानवाः। निर्मला: स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ क्षत्रियस्यापि यदा प्रायश्चित्तं समुच्चीयते तदा अश्रोत्रियइति । स्तेये कृते स्तनो भवति । स्तेयः परस्वापहारः। सुवर्णहरणे श्रोत्रियस्य भार्गवीयं द्रष्टव्यम्--'ब्राह्मणस्वं * गौमि. मभावत् । * गौमि. मभावत्। . (१) गौध. १२।४० मभा. मि (मी); गौमि. १२१४०.। (१) गौध. १२।४१; मभा. गौमि. १२।४१. Page #113 -------------------------------------------------------------------------- ________________ जास्तेयमा हरेद्यस्तु चरेच्चान्द्रायणादिकम् ।' इति । अश्रोत्रियस्य ..: चोरसाहाय्ये अधर्मसंयुक्तप्रतिग्रहे च दण्डः पूर्वमुक्तमौशनसं द्रष्टव्यम् । श्रोत्रियस्वहरणे त्वेतदेव द्विगुणं चोरसमः सचिवो मतिपूर्वे । 'श्रोत्रियस्वहरणे द्विगुणम्' इति कण्ववचनात् । वैश्य- चोरस्य सचिवः सहायः बुद्धिपूर्व प्रतिश्रयान्नादिदाने स्यापि क्षत्रियवद्रष्टव्यम्-'वैश्यस्य क्षत्रियवच्चोरदण्डः' चोरवन्निग्राह्यः। एवं चाबुद्धिपूर्वे न दोषः। *मभा. इत्यौशनसवचनात् । श्रोत्रियस्वहरणे-'तपसाऽपनुनुत्सुस्तु | ..प्रेतिग्रहीताऽप्यधर्मसंयुक्ते। सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेत् ब्रह्महणो अपिशब्दान्मतिपूर्व इत्यनुवर्तते । योऽन्यस्य द्रव्यमनेन व्रतम् ॥ इति मनुनोक्तं वा द्रष्टव्यम् । शद्रस्य प्रायश्चित्तं | चोरितमिति जानन्नेव ततः प्रतिगृह्णाति सोऽपि तस्मिन्नसर्वत्र 'निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्या- धर्मसंयुक्ते प्रतिग्रहे चोरसमः। प्रकरणादेव सिद्धेऽधर्मत्मानमवदाहयेत्' इति वसिष्ठोक्तं द्रष्टव्यम् । अपहृतद्रव्य- संयुक्तग्रहणमन्यत्रापि पापविषये प्रतिग्रहीतुस्तत्तत्पापं वशादपि प्रायश्चित्तस्य गुरुलधुभावः कल्प्यः। कुतः ? भवतीति ज्ञापनार्थम् । xगौमि. 'तथा परिमेयानां शतादभ्यधिके वधः' इति लिङ्गात् । स्तेयदोषप्रतिप्रसवः कार्षापणमूल्यादधिक एव राज्ञा ताडनम् । इतरत्र सर्वत्र ट्रॅव्यादानं विवाहसिद्ध्यर्थम । तु मोक्ष एव द्रष्टव्यः । कार्षापणमूल्यादधिक एव (१) यदा पित्रादिर्दद्यात् तदा आच्छाद्यालङ्कृतां समस्तप्रायश्चित्तप्रवेशः । 'अधे अर्ध पादे पादम्' इति दद्यादित्युक्तम् । तत्र द्रव्याभावे कथमित्यत आहच द्रष्टव्यम् । शूद्रस्य च वैश्यवत्कल्प्यम् 'अन्यूनभावे द्रव्यादानमिति । द्रव्यस्य परकीयस्यादानं अननुज्ञातस्य वैश्यवच्छद्रस्य कल्प्यम्' इति शङ्खवचनादिप्ति । स्वीकरण विवाहसिद्धये यावता विवाहो निर्वर्तते आत्मीमभा. याभावे तावदपहृत्य दद्यादित्यर्थः। मभा. अघ्नन्नेनस्वी राजा। (२) द्रव्यमननुज्ञातमपि शूद्राच्चैलादिकमादेयं, विवाहसिद्धयर्थ यावता विवाहः सिद्धथति तावत् । दयादियोगादनन् एनस्वी राजा भवति। चोरस्य अधिके दोषः । गौमि. यावत्पापं तावदस्य भवतीत्यर्थः। तथा च स्मृत्यन्तरम् धर्मतन्त्रसङ्गे च। . 'स्तेनस्याप्नोति किल्बिषं' इति । यथा वधार्हस्यावधे (१) धर्मतन्त्रस्यामिहोत्रादेः प्रवृत्तस्य विच्छेदः सङ्गः, दोषः एवं 'मोक्षार्हस्यामोक्षे दोषो द्रष्टव्यः। तथा च तस्मिंश्च सति परस्वापहरणं कुर्यात् । तन्त्रग्रहणं यत् वसिष्ठः-- 'एनो राजानमृच्छत्युत्सृजन्तं सकिल्बिषम्' प्रक्रान्तमवश्यकर्तव्यं तस्यैव सङ्गे, न त्वप्रवृत्तस्य प्रवृत्त्यइति । मभा. र्थम् । सिद्ध्यर्थमित्यस्यानुकर्षणार्थश्चकारः। यावता ने शारीरो ब्राह्मणदण्डः । निर्वर्तते तावदेव गृह्णीयात् न ततोऽधिकमिति । एवं कर्मवियोगविख्यापनविवासनाङ्ककरणानि । अ- चाधिकग्रहणे स्तेयमेव भवति । मभा. वृत्तौ प्रायश्चित्ती सः +। : गौमि. मभावत्। - मभा. गौमिवत्। * गौमि. मभावत्। (१) गौध. १२१४६; अप. २०२७६ पूर्वे (पूर्वम् ); + एतद्वचनत्रयव्याख्यासंग्रह: व्यवहारमातृकायां (पृ. ५६७- । मभा.; गौमि. १२१४६; व्यनि. ५०८ अपवत् ; समु. १५२. ५६८ ) द्रष्टव्यः । (२) गौध. १२१४७; अप. २७६ क्ते (क्तात् ); मभा.; (१) गौध. १२।४२; मभा. ; गौमि. १२१४२. गौमि. १२१४७; व्यनि. ५०८ ( अधर्मसंयुक्ते ० ); समु. (२) गांध. १२।४३; व्यक. ११६. [ अवशिष्ट स्थलादि १५२ (प्रतिग्राहिणश्च ) एतावदेव. निर्देशः व्यवहारमातृकायां (पृ. ५६७ ) द्रष्टव्यः । ] (३) गोध. १८।२५; मभा. ; गौमि. १८।२४. (३) गौध. १२।४४-५; व्यक. ११६. [अवशिष्टस्थलादि- (४) गोध. १८।२६; मभा. ; गौमि. १८२४ सङ्गे निर्देश: व्यवहारमातृकायां (पृ. ५६८ ) द्रष्टव्यः ।] (संयोगे). Page #114 -------------------------------------------------------------------------- ________________ १६६० व्यवहारकाण्डम् ... (२) तथा धर्मस्य पशुबन्धादेः प्रवृत्तस्य यत्तन्त्रमङ्ग-नाभुक्त्वा सप्तम्यां वेलायां यावता वृत्तिस्तावदननुमतममश्वादि तस्य संयोगेऽविच्छेदसिद्धयर्थे यावता तन्निवर्तते । प्यादेयम् । अनिचयः पुनस्तेन निचयो न कर्तव्यः । श्वो तावदननुज्ञातमप्यादेयम् । गौमि.| भोज्यमपि नादेयम् । ... .. गौमि. - शुद्रांत् ।। अप्यहीनकर्मभ्यः । कुतस्तदादेयमित्यत आहे-शूद्रादिति । यज्ञार्थ हि , अस्यामवस्थायामहीनकर्मभ्योऽप्यादेयम् । अपिशब्द: धनम् । न च शद्रस्य वैदिकेषु कर्मवधिकारः। अतः कथञ्चिदस्यानुज्ञातमिति दर्शयति । तेन प्राणसंशय एवेदं प्रथमं तावच्छूद्रादाददीत । 'मभा. | भवति । गौमि. -- अन्यत्रापि शूद्रात् । बहुपशोहीनकर्मणः । आचक्षीत राज्ञा पृष्टः। ___इतराभ्योऽपि दृश्यन्त इति पञ्चम्यास्त्रल् । शूद्राद | (१) यद्यसावेवं कुर्वन् स्वामिभिहीतो राजसकाशं न्यतोऽपि द्रव्यमादेयं स चेद्बहपशुस्तथा हीनकर्मा भवति नीतस्तेन पृष्टः किमित्थमकार्षीरिति तदा स्वामवस्थामातदनुरूपं कर्म न करोति निषिद्धं वा कर्म सेवते । शूद्र | चक्षीत । न तु मिथ्या वदेत् । गौमि. ग्रहणं विधिरयं यथा स्यादिति । तेन शूद्रालाभे वैश्यात् । (२) न तु स्वयं गत्वा कथयेत् । मभा. तदलाभे क्षत्रियात् । . गौमि. शैतगोरनाहिताग्नेः। .. तेन हि भर्तव्यः श्रुतशीलसंपन्नश्चेत् । . . ... अन्यकर्मकृतोऽपि शतगोः अग्न्याधानमकुर्वतः । - (१) हिशब्दो यस्मादर्थे । यस्मात्तेन हि भर्तव्यः | 'बिभृयात् ब्राह्मणान् श्रोत्रियान्' इति वचनात् । श्रुतशतग्रहणं द्रव्यपरिमाणोपलक्षणार्थ, शतनिष्कस्येत्यर्थः । शीलसंपन्नो यदि भवति । श्रुतेन वेदार्थविज्ञानेन, शीलेन एवं सर्वत्र । ... ... मभा. तच्चोदितकर्मानुष्ठानेनापि संपन्न: सम्यक् स्तुतः । 'बिभृ। सहस्रगोश्वासोमपात् । .... यात् ब्राह्मणान् श्रोत्रियान्मइति श्रोत्रियाणां भरणो.. यश्चाहिताग्निरपि सहस्रगुः सोमं न पिबति तस्माद पदेशात् भैर्नव्यवचनेनैव श्रुतिशीलसंपन्नता सिद्धेति चेत्, प्याददीत । चशब्दादन्यतोऽपि । यः प्रभूतधनत्वे सति उच्यते- अश्रोत्रियाणामपि भरणोपदेशात् 'निरुत्साहांश्च तदनुरूपं कर्म न करोति तस्मादप्याददीत । मभा. ब्राह्मणान्' इति । एवं च परस्वापहरणे अब्राह्मणो न ' सप्तमी चाभुक्त्वाऽनिचयाय । .. भर्तव्य इति प्रदर्शितम् । तेनेति वचनं राज्ञो धर्मार्थ(१) न केवलं निमित्तद्वयमेव परद्रव्यादाने। किंच- मेवास्य भरणं न वृत्त्यर्थमिति । मभा. सप्तमीमिति । सप्तमी वेलामभुक्त्वा धनक्षयात् , (२) हिश्वार्थे, तेन च राज्ञा स न केवलमदण्ड्यः परद्रव्यादानं कुर्यात् । तथाह मनु:-'तथैव सप्तमे भक्ते किं तर्हि तत आरभ्य भर्तव्यः तवेयमवस्था मया न भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीन ज्ञातेति सान्त्वयित्वा स चेच्छतवृत्तशीलसंपन्नो भवति । कर्मणः ॥' इति । हीनकाधिकारार्थश्चकारः। तथोदा श्रतं शास्त्रपरिज्ञानं शीलं तदनुकूल हृतं च मनुवचनम् । अनिचयाय उदरपूरणमात्रम् । आचारः । । इतरोऽपि न दण्ड्यो भरणं तु तस्य तादृशं न कार्यम् । मभा. (२) सप्तम्यर्थे द्वितीया । षटसु वेलासु भोज्यालाभे दण्डाभावः पूर्वयोरपि निमित्तयोः समानः । गौमि. (१) गौध. १८।२७ मभा.; गौमि. १८।२४. ) गौध. १८१२८-९; मभा,; गौमि. १८०२५. . * शेषं गौमिवत् । (३) गौध. १८।३०; मभा. ; गौमि. १८।२६. (१) गौध. १८६३३; मभा. ; गौमि. १८।२९. " (४) गौध.. १८६३१; मभा. ; गौमि. १८।२७. (२) गौध. १८।३४; मभा. ; गौमि. १८।३०. (५) गौध. १८१३२; मभा.; गौमि. १८।२८. ) (३) गौध. १८।३५; मभा.; गैमि. १८३१. Page #115 -------------------------------------------------------------------------- ________________ स्तेयम् १६६१ दशमं वाऽष्टमं वा, षष्ठं वा, अधममध्यमोत्तम भूभागक्रमेण व्यवस्थितविकल्पो द्रष्टव्यः । पशुहिरण्ययोरप्येके पञ्चाशद्भागः । मभा. * (१) ये पशुभिर्जीवन्ति ये वा हिरण्यप्रयोक्तारो वार्धुषिकास्तैः पञ्चाशत्तमो भागो राज्ञे देय इत्येके । तद्यथा यस्य पञ्चाशत्पशवः सन्ति स प्रतिसंवत्सरमेकं पशुं राज्ञे दद्यात् । यस्य वा पञ्चाशन्निष्कैर्वृद्धिप्रयोगः स प्रतिसंवत्सरमेकैकं निष्कं राज्ञे बलिरूपेण दद्यादिति । गौमि. धर्मतन्त्रपीडायां तस्य करणेऽदोषः । (१) यस्माद्भर्तव्यस्तस्मादस्य धर्मतन्त्रपीडायां -- धर्म - शब्देनाग्निहोत्रादय उच्यन्ते; तन्त्रशब्देन विवाहः, पीडाशब्देनात्मपीडा 'सप्तमीं चाभुक्त्वा' इत्यनेनोक्ता । धर्मविच्छेदे विवाहसिद्धये आत्मपीडायां चेत्यर्थः । तस्य चौर्य करणे अदोषः दण्डो नास्तीत्यर्थः । राज्ञ उपेक्षया धर्मतन्त्रपीडायां सत्यां चौर्य कृत्वा स्वदोषादागते चौर्य ब्राह्मणस्य दण्डपातनं न युक्तमित्यभिप्रायः । - केचिद्व्याचक्षते--श्रुतशीलसंपन्नश्चेत् भर्तव्यत्वादाचक्षीत । अश्रोत्रियोऽप्याचक्षीत । यस्मात्तस्मादश्रोत्रियस्यापि धर्मतन्त्रपीडायां दण्डो नास्ति इति । अपरे व्याचक्षते • बिभृयाच्छ्रोत्रियानिति योऽसौ भर्तव्यः सोऽस्मिन्नपराधेऽपि भर्तव्य एव । हिशब्द एवशब्दार्थे, तदनुरूपोऽर्थः अस्यापि दातव्य इत्यर्थः । अश्रोत्रियमपि न दण्डयेत् यतस्तस्यापि तस्मिन्नपराधे दण्डो नास्तीति। कुतः? धर्मतन्त्रपीडायामित्यस्य सूत्रस्याश्रोत्रियार्थत्वादारम्भस्येति । मभा. (२) यदि पशुबन्धादौ धर्मे प्रवृत्तस्य तदङ्गं पश्वादि केनचित्पीडितं भवति हतमपहृतं वा तस्मिन्निवेदिते तदैव तस्य प्रतिविधानं कार्य राज्ञा । अकरणे दोषो भवति । गौमि. प्रकाशचौर्यप्रसङ्गात् करशुल्कस्थापनाविधिः राज्ञे बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा । (१) कर्षकैः क्षेत्रे यल्लब्धं तस्य दशमभागोऽष्टमः षष्ठो वांऽशो राज्ञो बलिदानं कररूपेण देयः । अस्य राज्ञः कर्षकै: क्षेत्रे यल्लब्धं तद्रक्षणनिमित्ता वृत्तिरेषा । कृष्टाया भूमेरतिभोगमध्यमभोगाल्पभोगविषयोऽयं व्यवस्थितो विकल्प: । अतिभोगे दशमांशो मध्यमभोगेऽष्टमांशोऽल्पभोगे पष्ठांश इति । गौमि. (२) अधुना रक्षणनिमित्तामस्य वृत्तिमाह- राज्ञे बलिदानमिति । नियुक्ताय देयमिति राजग्रहणम् । प्रतिसंवत्सरं देयमिति बलिग्रहणम् । दानं कर्तव्यमिति शेषः । कर्पकैः यावन्तः कृषिजीविनः, न तु वैश्येनैव (१) गांध. १८/३६; मभा ; गौभि. १८/३२ तरय करणे दोषः ( तस्याकरणे दोषः ). (२) गौध. १०।२३ मभा ; गोमि. १०।२४. (२) पशुपालनेनोपजीवतः सकाशात्पशूनां पञ्चाशद्भागं गृह्णीयात् । हिरण्यं वार्धुषिकसकाशात् । 'समा धनमुद्धृत्य महार्घं यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥' इति वार्धुषिकस्य प्रतिषेधादेवास्याभावः प्राप्नोतीति चेत् – नैष दोष:, 'कामं परिलुप्तकृत्याय पापीयसे दद्याताम्' इति वसिष्ठेन प्रका- . रान्तरेणाभ्यनुज्ञानात् । एकेग्रहणान्न तु गौतमः, तत्र येषामप्रतिप्रसवः तेषु न गृह्णीयात् । येषां प्रतिषेधाभावादेव वार्धुषिकत्वं स्यात् तेषु गृह्णीयादित्येवं द्रष्टव्यम् । मभा. 'विंशतिभागः शुल्कः पण्ये । मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षाष्टः । तद्रक्षणधर्मित्वात् । तेषु तु नित्ययुक्तः स्यात् । (१) विंशतीति । यद्वणिग्भिर्विक्रीयते तत्पण्यं तत्र विंशतितमो भागो राज्ञे देयस्तस्यैव दीयमानस्य शुल्क (१) गौध. १०।२४; मभा. ; गौमि. १०।२५. (२) गौध. १०।२५-८; अप. २ २६१ भागः शुल्कः ( भागाः शुल्कं ) पाष्टः (षष्ठः ) ( तु० ); व्यक. १११ षाष्ट: ( पाष्ठम् ) ( तु० ) नित्यं ( नित्यं ); मभा षाष्ट: ( घाष्ट्य : ); गोमि. १०।२६ ९ पाष्टः (षष्ठ: ); उ. २।२६।९ षध (षधि ) पाट: ( पाष्टिक्यम्) (तद्रक्षस्यात् ० ); विर. ३०४ ( फल० ) पाष्ट: ( पाष्टं ) ( तु० ); विधि. १२९ ( फल० ) धमधुमांस (पधिमांसमधु ) षाष्ट: ( तु षष्ठः ) ( तद्रक्ष...... स्यात् ० ); दवि. ९४ ( विंशति... पण्ये० ) ( फल० ) पाट: (पष्टिः ) तद्रक्षण ( क्षण ) ( तु० ); सेतु. २९५ ( मूलफल० ) पधमधुमांस ( पविमांसमधु ) पाष्टः ( पष्ठ: ) ( तद्रक्ष ....... स्यात् ० ). Page #116 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् इति संज्ञा । शुल्कप्रदेशाः 'प्रतिभाव्यं वणिक्शुल्कमि'-। अधिके न वृत्तिः। --- स्यादयः। ::........... ... . (१) राज्ञोऽधिकं रक्षणमिति यदुक्तं तदद्वारेण यदा. मूलेति । मूलं हरिद्रादि । फलमाम्रादि। पुष्पमुत्प- | गतं धनं तदधिकं तेनात्मनः पोष्यवर्गस्य च हस्त्यश्वादीनां लादि । औषधं बिल्वादि । शिष्टानि प्रसिद्धानि । एतेषु च वृत्तिः स्यात् । न तु पूर्वैर्यत्संचित्य खातं कोशरूपेण पण्येषु षष्टितमो भागो राज्ञे देयो विक्रेत्रा। तेन जीवेत् । आपदि तु तेनापि जीवेत् । तथा च __ कस्मात्पुनरेवं राज्ञे देय इत्यत आह-तद्रक्षणेति ।। व्याघः--- 'कुटुम्बपोषण कुयोन्नित्यं कोशं च धारयेत् । तेषां करदायिनां रक्षणरूपेण धर्मेण तद्वत्त्वात्तेषामयं रक्षक आपदोऽन्यत्र कोशात्तु न गृह्णीयात्कदाचन ॥ इति । इति कृत्वेति । गौमि. तेष्विति । तेषु कर्षकादिषु नित्ययुक्तः स्याद्रक्षणे (२) स्यादिति शेषः। कुटुम्बपोषणादधिकं यत्कोशनित्यमवहितः स्यात् । अपर आह- तेषु बल्यादिषु रूपेणानुप्रविष्टं तस्मिन् कोशे वृत्तिर्न स्यात् , कुटुम्बनित्ययुक्तः स्यात् । तात्पर्येणाऽऽददीत शुल्कं ह्यस्यैतद्धन- पोषणार्थ, अन्यत्रापदः, तस्मिन् न गृह्णीयादित्यर्थः । मिति । गौमि. तथा च व्याघ्रः- 'कुटुम्बपोषणं कुर्यान्नित्यं कोशं च (२) विंशतीति । पण्यं पणनीयं यद्वणिग्भिर्विक्रीयते वर्धयेत् । अन्यत्रापत्तित: कोशं न गृह्णीयात्कदाचन ॥' हिंग्वादि तेषु विंशतिभागं गृह्णीयात् । शुल्कग्रहणं संज्ञार्थ, इति । केचिद्वयाचक्षते- अधिकेन रक्षणद्वारा आगतेन ततश्च 'प्रातिभाव्यवणिक्शुल्क' इत्यादौ व्यवहारसिद्धिः। जीवनं स्यादिति । तत्र 'राज्ञोऽधिकं' इत्यनेन पुनरुक्त | प्रसङ्गोऽस्ति उत नास्तीति निरूपणीयम् । मलेति । मूलं हरिद्रादि, फलं मरीचादि, पुष्पं कुमु मभा. म्भादि, औषधं अभयादि, तृणं यत्किञ्चित् कटादि । शिल्पिनो मासि मास्येकैकं कर्म कुर्यः । शेषाः प्रसिद्धाः । एकनाहा साध्यमेकं कर्म । शिल्पिनो लोहकारादयः । ___ कस्मात्पुनरेतद्राज्ञो देयमित्यत आह-- तद्रक्षणेति। तेऽपि प्रतिमासं राशे स्वीयमेकमहःकर्म कुयुः । एष एषां तेषां करदायिनां रक्षणं तद्रक्षणं, स एव धर्मः यस्यासौ | ॐगौमि. तद्रक्षणधर्मी, तस्य भावस्तद्रक्षणधर्मित्वं, तस्मात्तद्रक्षण- ऐतेनात्मोपजीविनो व्याख्याताः। धर्मित्वात् तच्छीलत्वादित्यर्थः । वचनगम्येऽर्थे हेतुवचनं (१) आत्मोपजीविनो ये शरीरायासेन जीवन्ति काष्ठदेशकालापेक्षया उक्तपरिमाणादप्यल्पतरभागग्रहणार्थ, वाहादयस्तेऽप्येते च शिल्पिषूक्तप्रकारेण व्याख्याता:, इतरथा सर्वमेव राजा रक्षतीति साधारणोऽयं हेत: । मासि मास्यकैकं कर्म कुर्यरिति । नर्तकादिष्वप्येषैव स्यादिति । तथा चाहोशना-- 'देशकाललाभानुरूपत: गतिः। गौमि. करान् प्रकल्पयेत्' इति। | (२) आत्मोपजीविनो नटनर्तकादयः, तेऽप्येकमहो तेष्विति । तेषु तु बल्यादानेषु सर्वदा सत्यपि कार्य राज्ञः कर्म कर्यरिति, शिल्प्यात्मोपजीविन इति वक्तव्ये व्यग्रत्वे तत्परो भवेत् । तुशब्दो विशेषवाची अन्येष्वपि पृथग्ग्रहणं आत्मोपजीविनामल्योपकारित्वादनित्यत्वार्थम् । द्रव्यार्जनोपायेषु धर्मादनपेतेषु तत्परो भवेत् , अत्र आत्मोपजीविनश्चेत्येवमपि न कृतं, स्मृत्यन्तरेऽपि विशेषत इति । मभा. * मभा. गौमिवत्। (३) पाष्टं षष्टितमं भागम् । तेषु मूलादिषु रक्षण- (१) गौध. १०।२९; मभा.; गौमि. १०।३० अधिक धर्मित्वाद्रक्षणे आगमधर्मित्वान्नित्ययुक्तः स्यान्नित्यावहितः न ( अधिकेन ). स्यादित्यर्थः । अत्र विंशतिभागः परदेशागतं द्रव्यमपेक्ष्य, (२) गौध. १०।३०; मभा.; गौमि. १०।३१. वस्तुविशेषापेक्षया तु षाष्टो भागो यथाश्रुत्यैव संकोचा- (३) गौध. १०।३१; मभा.; गौमि. १०।३२ नात्मोप भावात् । विर. ३०४-५ (नात्मनोप). शुल्कः । Page #117 -------------------------------------------------------------------------- ________________ स्तेयम् १६६३ शिल्पिनो यद्यदुक्तं तस्य सर्वस्याप्यनुप्रवेशार्थम् ।। चोरहृतं राशा वाभिने प्रदेयमलब्धेऽपि चौरे यथाहोशना- 'शिल्पिनो मासि मासि कर्मेकं प्रोक्तं, 'चौरहतमपजित्य यथास्थानं गमयेत् । तदभावे कार्षापणं वा दद्यात्' इति । मभा. (१) चौरैहृतं द्रव्यं तानपजित्य यथास्थानं गमयेत् । 'नौचक्रीवन्तश्च । स्वामिन एव दद्यात् । जेतुस्तु जयफलं किञ्चित् । (१) नौश्च चक्रं च नौचक्रे । चक्रशब्देन तद्वच्छकटं गौमि. लक्ष्यते । तद्वन्तो नोचक्रीवन्तः । 'आसन्दीवदष्ठीवदि'- (२) चौराद्यपहृतं तत आच्छिद्य स्वामिन एव त्यादिना कथंचिद्रपसिद्धिः । नौवन्तो नौजीविनः । प्रत्यर्पयेत् । न तु 'जेता लभेत सांग्रामिकम्' (गोध. चक्रवन्तः शकटजीविनः । तेऽपि राज्ञ एकमहस्तत्कर्म १०१९) इत्यनेन कण्टकमर्दनव्याजेन वा किञ्चिदुपकुर्युः। . गौमि. जीवेत् । आच्छिद्येति वक्तव्ये अपजित्येति वचनं (२) चक्रं शकटं, नौचक्राभ्यां य उपजीवन्ति । योऽप्यन्य आच्छिनत्ति असावप्यमुष्मै दापनीय इति । बहुवचनात् वर्धकिनापितादयः । चकारात् वन्यमृग- स्वामिने दद्यादिति वक्तव्ये 'यथास्थानं गमयेत्' इत्याघातकादयः । पूर्ववदनित्यता मा भूदिति पृथग्ग्रहणम् । रम्भः स्वाम्यभावेऽपि तद्भूत्येभ्यो यथाहतोऽपयेदिति । मभा. चोरग्रहणं बलात्करणादेरप्युपलक्षणम् । मभा. भक्तं तेभ्यो दद्यात्'। . कोशाद्वा दद्यात् । (१) 'शिल्पिनो मासि मासी'त्यारभ्य येऽनुक्रान्ता (१) यद्यन्विष्यापि चोरा न दृष्टास्त एव वा जित्वा स्तेभ्यः कर्म कुर्वद्भयो भक्तमन्नं दिवा भोजनं दद्याद्राजा।। गतास्तदा स्वकोशादादाय तावद्धनं स्वामिने दद्याद्यावदगौमि. पहृतं चौरैरिति । गौमि. (२) तेभ्यः शिल्पिप्रभृतिभ्यः भक्तं भोजनं शुल्क (२) अनपजये, दुर्गदेशादिषु गतत्वात् , यावन्मात्रदद्यात् । तद्ग्रहणमनन्तराणामेव मा भूदिति । मभा. मपहृतं तत्स्वधनाद्दद्यात् । कोशाद्वेति नोक्तं, यथास्थानं पण्यं वणिग्भिरर्धापचयेन देयम् । गमयेत् कोशाद्वा गमयेदिति मा भूदाशङ्केति। मभा. (३) प्रथमपक्षकरणासमर्थविषये द्वितीय: पक्षः । (१) मासि. मास्येकैकमित्यनुवर्तते । विंशतिभाग: शुल्कः पण्य इत्युक्तम् । ततः शुल्कादधिकमिदं मासि स्मृच. १३४ मास्येकं पण्यमर्थापचयेन प्राप्तस्य मल्यस्य किञ्चिन्न्यूनतां हारीतः राज्ये चौरदोषः कल्पयित्वा वणिजो राज्ञे दद्यः । तत्र बृहस्पतिः पापास्तु यस्य राष्ट्राद्वै वर्धन्ते दस्यवः सदा। 'शुल्कं ददुस्ततो मासमेकैकं पण्यमेव च । अर्धावरं च मूल्येन वणिजस्ते पृथक्पृथक् ॥' इति । गौमि. तत्पापमतिवृद्धं हि राज्ञो मूलं निकृन्तति ।। (२) अर्धापचयः अर्धावरमूल्यम् । मभा. (१) गौध. १०।४६; मिता. २०३६, २०२७२ मप (मव); अप. २।३६ तमपजिल्य (तं विजित्य); मभा.; (३) अर्घापचये मूल्यापचये। तेन मूल्यापचये | गौमि. १०।४६; स्मृच. १३४ जित्य (हृत्य); पमा. ४४९ पण्यमप्रयच्छन्नपि वणिक् न दण्ड्य इति तात्पर्यम् । मितावत् ; व्यउ. १२५; विता. ५६७, ७९५ मितावत् ; विर. ३०३ प्रका. ८४; समु. १५२ मितावत् . * मभा. गौमिवत् । (२) गौध. १०।४७; मिता. २०३६ कोशादा द (स्वको(१) गौध. १०।३२; मभा.; गौमि. १०॥३३. शाद्द) : २।२७२ कोशा (स्वकोशा); अप. २।३६; (२) गौध. १०।३३; मभा., गौमि. १०॥३४. मभा.; गौमि. १०।४७; स्मृच. १३४; पमा. ४४९ (३) गौध. १०।३४; व्यक. १११; मभा. ; गौमि. कोशा ( स्वकोशा); विता. ५६७ कोशाद्वा (कोशाद् ) : १०॥३५ रर्घा ( रा ); विर. ३०३ चयेन (चये न); दवि. ७९५ पमावत् ; प्रका. ८४; समु. १५२. १०० विरवत् . (३) व्यक. ११० राशो (राशां); विर. २९४. न्य. कां. २०९. Page #118 -------------------------------------------------------------------------- ________________ १६६४ व्यवहारकाण्डम् आपस्तम्बः चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य । तस्करभयरहितराज्यकरणं मुख्यो राजधर्मः । भूम्यादानं परक्षेत्रस्य बलात्स्वीकारः, पुरुषवधादिषु ... 'क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्कर- निमित्तेषु शद्रः सर्वस्वहरणं कृत्वा पश्चाद्वध्यः मारयिभयं न विद्यते । तव्यः । चक्षुनिरोध इति । ब्राह्मणस्य त्वेतेषु निमित्तेषु - यस्य राज्ञो विषये ग्रामेऽरण्ये च चोरभयं नास्ति चक्षुषो निरोधः कर्तव्यः । पट्टबन्धादिना चक्षुषी निरोस एव राजा क्षेमकृत् क्षेमङ्करः । न त्वन्यः शतं तुभ्यं द्धव्ये, यथा यावजीवं न पश्यति । न तूत्पाटयितव्ये 'न शतं तुभ्यमिति ददानोऽपि । उ. शारीरो ब्राह्मणदण्डः। अक्षतो ब्राह्मणो व्रजेत् ' इति __ ग्रामेषु नगरेषु चार्यान् शुचीन् सत्यशीलान् स्मरणात् । चक्षुनिरोध इति रेफलोपश्छान्दसः। उ. प्रजागुप्तये निदध्यात् । तेषां पुरुषास्तथागुणा नियमातिक्रमिणमन्यं वा रहसि बन्धयेत् । एव स्युः । सर्वतो योजनं नगरं तस्करेभ्यो आसमापत्तेः । असमापत्तौ नाश्यः । आचार्य रक्ष्यम् । क्रोशो ग्रामेभ्यः ।। ऋत्विक् स्नातको राजेति त्राणं स्युरन्यत्र तंत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् । वध्यात् । ग्रामेष्विति । आर्यान् शुचीन् सत्यशीलानिति स्तेनः प्रकीर्णकेशोऽसे मुसलमाधाय राजानं व्याख्यातम् । एवंभूतान् पुरुषान् ग्रामेषु नगरेषु च गत्वा कर्माऽऽचक्षीत । तेनैनं हन्याद्वधे मोक्षः । प्रजानां रक्षणार्थ निदध्यात् नियुञ्जीत । तेषामिति । स्तेनो ब्राह्मणस्वर्णहारी। अंसे स्वे स्कन्धे। मुसलतेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा माधाय आयसं खादिरं वा धारयन् । राजानं गत्वा आर्यादिगुणा एव स्युः । सर्वत इति । सर्वतः सर्वासु कर्माऽऽचक्षीत, एवंकर्माऽस्मि, शाधि मामिति । स दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्य- तेन मुसलेन एनं स्तेनं हन्यात् , यथा मृतो भवति । नित्यपपाठः । क्रोशो ग्रामेभ्य इति । ग्रामेभ्यस्तु वधेन स्तेयात् मोक्षो भवति । सर्वासु दिक्ष क्रोशो रक्ष्यः । ग्रामेभ्य इति 'यत- अनुज्ञातेऽनुज्ञातारमेनः स्पृशति । । श्वाध्वकालपरिमाणं तत्र पञ्चमी वक्तव्या' इति पञ्चमी। यदि राजा दयादिना तमनुजानीयात् गच्छेति, तदा तत्रेति । तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते तमनुज्ञातारं राजानमेव तदेनः स्पृशति । उ. ते नियुक्ताः स्वामिभ्यस्तत्प्रतिदद्यू राज्ञा तैस्तत् प्रतिदाप्यं | अग्निं वा प्रविशेत् । तीक्ष्णं वा तप आयच्छेत् । राजा तैः प्रतिदापयेदिति प्रायेण दन्त्योष्ठयं वकारं * व्याख्यासंग्रहः स्थलादिनिर्देशश्च व्यवहारमातृकायां पठन्ति (?) । उ. । (पृ. ५६९) द्रष्टव्यः। . शूद्रादीनां स्तेयादिमहापातकदण्डविधिः, ब्राह्मणे विशेषश्च (परदारानुप्रवेश ); अप. २०२७०; व्यक. ११६; विर. परुषवधे स्तेये भम्यादाने इति स्वान्यादाय वध्यः। ३३०; विचि. १४२ (पुरुषवधसेयभूम्यादानेषु) एतावदेव; (१) आध. २।२५।१५; हिंध. २।१८ यस्य (न दवि. ६५; सेतु. २४४ ( पुरुषवधस्तेयभूम्यादानेषु वधः). चास्य) (न०); व्यक. ११०; विर. २९४. (१) आध. २।२७।१७ क्षुनि (क्षुनि ); हिध. २।१९; (२) आध. २।२६।४-७; हिध. २।१९ (नगरेषु०) मिता. २।२६ धस्त्वेतेषु (धो); अप. २।२६ मितावत् : शीलान्+( धर्मार्थकुशलान् ); व्यक. ११८; विर. ३४३ / २२२७० धरत्येतेषु (धस्तु तेषु ); व्यक. ११६ रत्वेते (श्चैते ); चार्यान् ( आचार्यान् ); विचि. १४७ तथागुणा एव (एव स्मृच. १२४ मितावत् ; विर. ३३० स्वेतेषु (श्च तेषु ); तथागुणाः ); दवि. ८६ चार्यान् ( आर्यान् ); सेतु. २५०. दपि. ६५; विता. ८७ भितावत् ; सेतु. २४४ व्यकवत् ; (३) आध, २।२६।८; हिध. २।१९; व्यक. ११८ प्रशा. ७८ मितावत् ; समु. ६८ मितावत्. दाप्यम् ( दातव्यम् ); दवि. ८६ (अत्र यन्मुष्येत तैस्तु | (२) आध. १।२५।४; हिध. १।२३-४. प्रतिपाद्यम् ।). (३) आध. १।२५।५; हिंध. १।२४. . (४) आध. २०२७११६; हिंध. २०१९ भूम्यादाने+ (४) आध. १।२५।६-७; हिंध. १।२४. Page #119 -------------------------------------------------------------------------- ________________ स्तेयम् . तीक्ष्णं तपः महापराकादि । तद्वा आयच्छेत् आवर्त- फले गन्धे पासे शाक इति वाचा बाध्यः । येत् । उ. एधश्चोदकं च एधोदकम् । ग्रासो गवाद्यों यवभक्तापचयेन वाऽऽत्मानं समाप्नुयात् । सादिः। सर्वत्र विषयसप्तमी। यः परपरिग्रहोऽयमित्यभक्तमन्नम् । तस्यापचयो -हासः । प्रथमे दिने विद्वान् अजानन् एधादिकमादत्ते गृह्णाति, स तस्मिन् यावन्तो ग्रासाः ते एकेन न्यना द्वितीये। एवं तृतीया-विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा बाध्यः दिष्वपि आ एकस्माद् ग्रासात् । तत्रापि यदि न समाप्तिः | निवार्यः । उ. ततस्तत्रैव ग्रासपरिमाणापचयः कर्तव्यः । एवं भक्ताप 'विदुषो वाससः परिमोषणम् । चयेनात्मानं समाप्नुयात् समापयेत् । उ. यस्तु विद्वानेवादत्ते तस्य वाससोऽपहारः कर्तव्यः । कृच्छ्रसंवत्सरं वा चरेत् । अथ वा संवत्सरमेकं नैरन्तर्येण कृच्छांश्चरेत् । एषा- अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमेनस्सु गुरुषु गुरूणि, लघुषु लघूनीति व्यवस्था। उ. माददानः । अथाप्युदाहरन्ति । स्तेयं कृत्वा सुरां पीत्वा । तथाशब्दस्य भोजनमित्यनेन संबन्धः । प्राणसंशयगुरुदारं च गत्वा ब्रह्महत्यामकृत्वा । चतुर्थकाला दशायामेधोदकादेरादाने कामकृतेऽप्यदण्डयः । तथा मितभोजिनः स्युः अपोऽभ्यवेयुः सवनानुकल्पम् । भोजनमायाददानः प्राणसंशये न दण्ड्य इति । उ. स्थानासनाभ्यां विहरन्त एते त्रिभिर्वरप पापं प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः स्पृशति । नुदन्ते । प्राप्त दण्डनिमित्तं यस्य तस्मिन् पुरुषे दण्डाकर्मणि अस्मिन्नेव विषये पराणश्लोकमण्यदाहरन्तीत्यर्थः । दण्डस्याऽक्रियायां यदि दययाऽर्थलोभेन वा प्राप्तदण्ड ब्रह्महत्याव्यतिरिक्तानि स्तेयादीनि कृत्वा चतुथकाला- न कर्यात् तदा तदेनो राजानमेव स्पृशति । उ. चतुर्थों भोजनकालो येषाम् । यथा- अद्य दिवा रोयदोपे आपदनापत्कालद्रव्यविशेषादिविचारः भुङ्क्ते श्वो नक्तमिति, ते. तथोक्ताः। तथापि मित यथा कथा च परपरिग्रहमभिमन्यते स्तेनो ह भोजिनः न मृष्टाशिनः । अपोऽभ्यवेयुः भूमिगतास्वप्सु भवतीति कौत्सहारीतौ तथा काण्वपुष्करसादी। स्नानं कुर्युः । सवनानुकल्पं, यथा सवनानि प्रातःसव ___ यथा कथा च आपद्यनापदि वा भयांसमल्पं वा, नादीन्यनुक्लप्सानि अनुसृतान्यनुष्ठितानि भवन्ति तथा परपरिग्रहं परस्वमभिमन्यते ममेदमस्त्विति बुद्धौ कुरुते, त्रिषवणमित्यर्थः । तिष्ठेयुरहनि, रात्रावासीरन् । एवं सर्वथा स्तेन एव भवतीति कौत्सादयो मन्यन्ते । स्थानासनाभ्यां विहरन्तः कालक्षेपं कुर्वन्तः । एते उ. त्रिभिर्वस्तत्पापमपनुदन्ते । उ. सन्त्यपवादाः परपरिग्रहेष्विति वार्ष्यायणिः । दण्डाहनिहस्तेयविचारः । दण्ड्योत्समें राशो दोषः । वायायणिस्तु मन्यते केषुचित्परपरिग्रहेषु स्तेयस्यापपैरपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे | वादाः सन्तीति । (१) आध. १।२५।८; हिध. १।२४. (१) आध. २।२८।१२, हिध. २।२०; दवि. १५२ (२) आध. १।२५।९; हिध. १।२४. (विद्वांश्चेद्वाससः परिमोषणे). (३) आध. १२५।१०-११; हिध. ११२४ कल्पम् (२) आध. २।२८।१३; हिध. २०२०, दवि. १५२ ( कल्पयेत् ); मभा. १२१४१ (अथाप्युदाहरन्ति०) (अपो... अदण्ड्यः (न दण्ड्यः ). ...नुदन्ते०). (३) आध. २।२८।१४; हिध, २।२०. (४) आध. २।२८।११; हिंध. २।२० पुष्पे फले ( फले (४) आध. १।२८।१; हिध. ११२६ काण्वपुष्क (कण्वपुष्पे ) (गन्धे ग्रासे०); दवि. १५२ एधो ( एवो) पुष्पे फले पौष्क ). (फले पुष्पे ). (4) आध. १।२८।२; हिध. १२६ परपरि (पर). Page #120 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् सत्ययः। शम्योषा यग्यघासो न स्वामिनः प्रतिषेधयन्ति ।। स्यान्मिथ्या द्विर्दोषभाग्भवेत् ॥' इति द्वैगुण्यमाह । तद शमी बीजकोशी तस्यामुष्यन्ते दह्यन्ते कालवशेन भ्यासे द्रष्टव्यम् । 'स्तेनः प्रकीर्णकेश' इति वक्ष्यति । स पच्यन्ते इति शम्योषाः कोशीधान्यानि मुद्गमाषचणका- एव तृतीयस्य पादस्यार्थः । कर्तृभेदादपौनरुक्त्यम् । संकरः दीनि । युगं वहतीति युग्यः शकटवाही बलीवर्दः, तस्य प्रतिज्ञा प्रतिश्रवः । सत्यसंगर इति यथा। यः प्रतिश्रुत्य घासो भक्षः तृणादिः युग्यघास: । एते आदीयमानाः | न ददाति सोऽनृतसंकर इति । ककारस्तु छान्दसः । स्वामिनो न प्रतिषेधयन्ति स्वामिभिः प्रतिषेधं न तस्मिन् याचकः स्वयमेनो मार्टि । तस्मात्प्रतिश्रुतं देय कारयन्ति । एतेष्वादीयमानेषु स्वामिनो न प्रतिषेद्ध- | मिति । महन्तीत्यर्थः। स्वयंग्रहणेऽपि न स्तेयदोष इति यावत् । शुल्कस्थापना अत्र स्मृत्यन्तरे विशेषः - ‘चणकव्रीहिगोधूमयवानां धाय॑ शुल्कमवहारयेत् । मुद्गमाषयोः । अनिषिद्धग्रहीतव्यो मुष्टिरेकोऽध्वनि तत्र गौतमः-'विंशतिभागः शुल्कः पण्ये' इति स्थितैः ॥' इति । मनुस्तु-- 'द्विजोऽध्वगः क्षीण- (गौध. १०१२५ )। यदणिग्भिर्विक्रीयते हिङ्ग्वादि, वृत्तिभविष द्वे च मूलके । आददानः परक्षेत्रान दण्डं | तस्य विंशतितमं भाग राजा गृह्णीयात् । तस्य शुल्क दातुमर्हति ।। उ. इति संज्ञा । एष धार्म्यः धर्म्यः शुल्कः । तमधिकृतैअतिव्यवहारो व्युद्धो भवति । | रेवाऽवहारयेत् ग्राहयेदिति । मूलादिषु विशेषस्तेनैवोक्तः-- शम्योषादिष्वपि अतिव्यवहारो व्यद्धो दुष्टो भवति, । 'मूलफलपुष्पौषधिमधुमांसतृणन्धनानां षाष्टिक्यमिति अतिमात्रापहारे स्तेयदोषो भवतीत्यर्थः । । (गौध. १०।२६)। - उ. सर्वत्रानुमतिपूर्वमिति हारीतः। अकरः श्रोत्रियः । सर्वेषु द्रव्येषु सर्वास्ववस्थासु स्वाम्यनुमतिपूर्वमेव श्रोत्रियः करं न दाप्यः । अन्ये दाप्याः। उ.. ग्रहणमिति हारीत आचार्यों मन्यते। उ. सर्ववर्णानां च स्त्रियः । दण्ड्यादण्डने दोषः . अकराः। वर्णग्रहणात् प्रतिलोमादिस्त्रियो दाप्याः।उ. अन्नादे भ्रूणहा माष्टिं अनेना अभिशंसति । कुमाराश्च प्राक् व्यञ्जनेभ्यः । स्तेनः प्रमुक्तो राजनि याचन्ननृतसंकरे ॥ व्यञ्जनानि श्मश्वादीनि । यावत्तानि नोत्पद्यन्ते इति । तावदकराः। उ. षडङ्गस्य वेदस्याध्येता भ्रणः । तं यो हतवान् स "ये च विद्यार्थी वसन्ति । भ्रूणहा । सोऽन्नादे मार्टि लिम्पति । किं ? प्रकरणादेन विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्यइति गम्यते । भ्रूणघ्नो योऽन्नमत्ति तस्मिंस्तदेनः संक्रामति । समाप्तवेदा अकराः। तस्मात्तस्योद्यतमपि अभोज्यमिति प्रकरणसंगतः पादः। तपस्विनश्च ये धर्मपराः। - इतरत् पुराणश्लोके पठ्यमाने पठितम् । अनेनसं योऽभिशंसति मिथ्यैव ब्रूते ---- इदं त्वया कृतमिति । स तपस्विनः कृच्छचान्द्रायणादिप्रवृत्ताः । धर्मपरा:, तस्मिन्नभिशंसति तदेनो मार्टि। मनुस्तु --- 'पतितं अफलाकाङ्क्षिणः नित्यनैमित्तिकधर्मनिरताः । धर्मपरा पतितेत्युक्त्वा चोरं चोरेति वा पुनः। वचनातुल्यदोषः (१) आध. २।२६।९; हिंध. २।१९. (२) आध. २।२६।१०; हिध. २।१९. (१) आध. १।२८।३; हिध. १।२६. (३) आध. २।२६।११; हिध. २।१९ (च०). (२) आध. १।२८।४ ; हिध. ११२६. (४) आध. २।२६।१२; हिध. २।१९. (३) आध. १।२८।५; हिध. १।२६. (५) आध. २।२६।१३; हिध. २।१९. (४) आध. १।१९।१५; हिध. १.१. (६) आध. २।२६।१४; हिध. २०१९. Page #121 -------------------------------------------------------------------------- ________________ इति किम् ? ये अभिचारकामा मन्त्रसिद्धये तपस्तप्यन्ते ते अकरा मा भूवन्निति । श्यम् उ. शूद्रश्च पादावनेक्ता । यस्त्रैवर्णिकानां पादावनेक्ता स शूद्रोऽप्यकरः । अन्धमूकबधिररोगाविष्टाश्च । एतेऽप्यकराः यावदान्ध्यादि । ये व्यर्था द्रव्यपरिग्रहैः । ये च परिव्राजकादयः द्रव्यपरिग्रहैर्व्यर्था निष्प्रयोजनाः शास्त्रतो येषां द्रव्यपरिग्रहः प्रतिषिद्धः तेऽप्यकराः । तथा च वसिष्ठ: - 'अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो बालवृद्धतरुण प्रशान्ताः' इति । उ. उ. उ. बौधायनः स्तेयमहापातकदण्डविधिः । दण्ड्योत्सर्गे राज्ञो दोषः । स्तनः प्रकीर्य केशान् सैध्रकं मुसलमादाय स्कन्धेन राजानं गच्छेदनेन मां जहीति तेनैनं हन्यात् । वधे मोक्षो भवति । (१) आध. २।२६।१५; हिध. २।१९. (२) आघ. २।२६ । १६; हिध. २।१९. (३) आघ. २।२६।१७; हिध. २/ १९. (४) बौध २।१।१७. (५) बौध. २।१।१८-२०. ब्राह्मणस्वर्ण हरति बलेन वञ्चनया चौर्येण वा यो ब्राह्मणः स स्तेन इति गीयते । तस्यैतत्प्रायश्चित्तम्प्रकीर्य शानित्यादि । सैध्रको दृढदारुनिर्मितः । सैभ्रकं मुसलं स्कन्धेनादाय राजानं गच्छेदिति संबन्धः । बौवि. (पृ.११०) अथाप्युदाहरन्ति-स्कन्धेनादाय मुसलं स्तेनो राजानमन्वियात् । अनेन शाधि मां राजन् क्षत्त्रधर्ममनुस्मरन् ॥ शासने वा विसर्गे वा स्तेनो मुच्येत किल्बिषात् । अशासनात्तु तद्राजा स्तेनादाप्नोति किल्बिषमिति ॥ अथेदानीं स्तेनशासनमपि राज्ञ आवश्यकमित्येतत्प्रदर्शयितुं तदशासने दोषमाह-- अथाऽपीति । शासनं वधः । विसर्गो मोक्षः । किल्विषं पापम् । बौवि. (पृ. ११०) १६६७ शुल्कस्थापना सामुद्रः शुल्कः । वरं रूपमुद्धृत्य दशपणं शतम् । अन्येषामपि सारानुरूप्येणानुपहत्य धर्म प्रकल्पयेत् । (१) सामुद्र: समुद्रागतपण्यगोचरः शुल्कः, तत्र पण्येषु वरं रूपं मुक्ताफलादि उद्धृत्य गृहीत्वा शतपणमूल्ये दशपणं शुल्कं गृह्णीयात् । अन्येषामपि लाभभूयस्त्वप्रयोजकदेशान्तरागतानां सारानुरूपेण श्रेष्ठं वस्तू दृत्य गृहीत्वा धर्म्य धर्मादनपेतं शुल्कं प्रकल्पयेत् गृह्णीयादित्यर्थः । अनुपहत्येत्यनेनैव वणिजो द्रव्योपघातो न कार्य इत्युक्तम् । हलायुधस्तु उपहत्येति पठित्वा गृहीत्वेति व्याख्यातवान्, फलतो न विशेषः । विर. ३०५ (२) ' षड्भागभृतो राजा (बौध. १११८/१) इत्युक्तम् । तस्य क्वचिदपवादमाह -- सामुद्र इति । राज्ञो भवतीति शेषः । द्वीपान्तरादाहृतं सामुद्रं वस्तु तत्संबन्धी सामुद्रः शुल्कः पणद्रव्यम् । तस्मिन् भागः कियानित्यत आह-- वरमिति । गृह्णीयाद्राजेति शेषः । वरमुत्कृष्टद्रव्यरूपं रत्नादिद्रव्यं स्वामिने प्रदाय शेषं शतधा विभज्य दशपणं गृह्णीयात् । अनेन सामुद्रे दशभाग: शुल्क इत्युक्तं भवति । अन्येषामपीति । असामुद्राणामपि द्रव्याणां सारफल्गुत्वापेक्षया वरं रूपमनुपहत्यैव धर्म प्रकल्पयेदात्मार्थम् । तत्र सारफल्गुविभागो गौतमेनोक्तः - 'विंशतिभाग: शुल्कः पये । मूलफलपुष्पौषधमधुमांसतृणेन्धनानां पाष्ठयम्' इति । षष्ठतमं षाष्ठ्यम् । बौवि. (पृ.९१) वसिष्ठः स्तेयदुष्टलक्षणानि स्तेनोऽनुप्रवेशान्न दुष्यति शस्त्रधारी सहोढो व्रणसंपन्नश्च व्यपदिष्टस्त्वेकेषाम् । (१) बौध. १।१०।१५-६६ अप. २।२६१ सामुद्रः ( सामुद्र) रूप्येणा ( सारेणा ); व्यक. १११ रूपये (रूपे ) धर्मं ( धर्मे ); विर. ३०५ दशपणं शतम् ( शतपणमूल्ये दशपणं ) रूपये (रूपे ) धर्म (धर्म्य); दवि. ९४ पणं ( पलं ) धर्म ( धमें ). , (२) वस्मृ. १९।२६ ( क ) ष्यति ( ष्यते ) न्नश्च (नो), (ख) ( रतेनाभिशस्तदुष्टशस्त्रधारिसहोढव्रणसंपन्नव्यपदेष्टेष्वेकेषाम् ); व्यक. ११६; मभा. १२।४८ ध्यति ( ष्यते ); विर. ३३३ स्त्वे ( ). Page #122 -------------------------------------------------------------------------- ________________ १६६८ अनुप्रवेशः चोरानुगमनमात्रम् । कस्तर्हि दुष्यतीत्यत्राह शस्त्रधारी, शस्त्रग्रहणनिमित्तं विना तद्धारी, सहोट: सलोप्त्रः, चोरचिह्नत्रणसंपन्नश्च व्यपदिष्टश्चैकेषां शस्त्रग्रहणादिभिर्विनैव आप्तोपन्यस्तचौर्यः । विर. ३३३ व्यवहारकाण्डम् स्तेयमहापातकदण्डविधिः । दण्ड्योत्सर्गे राज्ञो दोषः । ब्राह्मणसुवर्णहरणे प्रकीर्य केशान् राजानमभिधावेत् स्तेनोऽस्मि भोः शास्तु मां भवानिति तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनाऽऽत्मानं प्रमापयेत् मरणात् पूतो भवतीति विज्ञायते । निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमभिदाहयेत् मरणात्पूतो भवतीति विज्ञायते । * दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् त्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं राजा । अथाप्युदाहरन्ति अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । गुरौ शिष्यश्च याज्यच स्तेनो राजनि किल्बिषम् ॥ राजभिर्वृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मला : स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ एनो राजानमृच्छति उत्सृजन्तं सकिल्बिषम् । तं द्धातयते राजा हन्ति धर्मेण दुष्कृतम् ॥ इति ॥ अर्धस्थापना शुल्कस्थापना च गार्हस्थ्याङ्गानां च मानोन्माने रक्षिते स्याताम् । अधिष्ठानान्निर्हारः सार्थानामर्घमानमानमूल्यमात्रं नैहरिकं स्यात् महामहयोः त्वनत्ययः स्यादभयं च । * व्याख्यानं स्थलादिनिर्देशश्च व्यवहारमातृकायां (पृ. ५७० ) द्रष्टव्यः । (१) वस्मृ. २०/४५ (ख) हरणे ( हरात् ) ( मां० ) दद्यात् ( दध्यात् ). (२) वस्मृ. २०|४६ ( ख ) मभि ( मति ); मभा. १२।४१ मभि ( मन ) ( मर... ... यते ० ). (३) वस्मृ. १९/९. (४) वस्मृ. १९।१० ( क ) न्निर्हारः ( न नीहारः ) साथ. हरिकं ( स्वार्थानां मानमूल्यमात्रं नैहारिकं ) वन ... ... यं च ( स्थानात्पथः स्यात् ? ), (ख) ( अधिष्ठानान्नो । अधिष्ठानात् पत्तनादेयों निर्धारः निष्कृष्य हरणम् । सार्थानां पण्यपूर्णानां हरणपक्षेऽर्घमानं मूल्यमात्र मानं भाण्डं तन्मूल्यं यत्तेन मात्रा परिमाणं यस्येति व्यधिकरणेऽपि बहुव्रीहिः । तेन भाण्डस्य पत्तनादेर्निहरपक्षे तन्मूल्यानुसारेण राजशुल्कं देयम् । नैहरिकं निहारसंबन्धि | महा महयोर्महोत्सवयोः राज्ञः पुत्रजन्मादीन्द्रमहादिरूपयोस्त्वित्थमपि निहीरं कुर्वतोऽनत्ययोऽदण्डः विर. ३०३-४ स्याद्भयमताडनं चेत्यर्थः । शुल्के चापि मानवं श्लोकमुदाहरन्ति----. न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रत्रजिते न यज्ञे ॥ भिन्नो न्यूनः कार्षापणो मुल्यं यस्य तद्भिन्नकार्षापणं पयं, शुल्कोऽपि भिन्नकार्षापणः तेन कार्षापणादर्वाग् यस्य मूल्यं तत्र वस्तुनि शुल्को न ग्राह्य इत्यर्थः । न शिल्पवृत्तौ न शिल्पिना शिल्पित्वात् प्राप्तवित्ते, शिशौ, विक्रय्य गवादि वत्सादौ, दूते दूतवस्तुनि कृतावशेषे वणिजः शेषवस्तुनि । यज्ञे यज्ञार्थमानीयमाने द्रव्ये | हलायुधस्तु शिशुशिल्पिदृतान् बुद्धिस्थीकृत्य एवं न शिशुप्रभृतिभ्यः वणिग्भ्यः क्वचिदपि शुल्कद्रव्यं ग्राह्यमित्यत्र वाक्ये प्राह । विर. ३०५.६ विष्णुः प्रकाशवञ्चकानां शुल्कपरिहर्तृकृ-तुलामानकर्त्रादीनां दण्ड: शुल्कस्थानमपंक्रामन् सर्वापहारमाप्नुयात् । नीहारसार्थानामस्मान्न मूल्यमात्रं नैहारिकं स्यात् महामहस्थ: स्यात्); व्यक्र. १११; विर. ३०३. .(१) वस्मृ. १९।२४- ५ ( क ) शुल्कं ( शुल्के ), ( ख ) ( शुल्के चापि ० ) भिन्न (रिक्त ) दूते ( धर्मे ) लब्धे ( वृत्तौ ); मिता. २।२६३ ( शुल्के... हरन्ति ० ); अप. २/ २६१ ( शुल्के... हरन्ति ० ) भैक्ष (भैक्ष्य ) हृता (हुता ); व्यक. ११२; विर. ३०५ हरन्ति ( हरति ) हृता ( कृता ); विश्वि. १३० ( मानवं ० ) भैक्ष ( भैक्ष्य ); दवि. ९५ वृत्तौ ( वित्ते ) भैक्षलब्धे ( भैक्ष्यसंधे) हृता ( कृता ); वीमि. २।२६३ मितावत् ; समु. ९१ ( शुल्के... हरन्ति० ) भिन्न ( हीन ) हृता (भृता ) स्मृत्यन्तरम्. (२) विस्मृ. ३।३१ (क) नमप ( नाप ); अप. Page #123 -------------------------------------------------------------------------- ________________ स्तेयम् अनाक्रामन् परिहरन् । सवापहारं, अयं च सर्वस्वापहारो वारंवार शुल्कस्थानपरिहारे । याज्ञवल्कीयस्त्वष्ट गुणदण्डोऽनभ्यासे परिहारस्येत्यविरोधः । विर. २९८ तुलामानकूटकर्तुश्च । तदकूटे कूटवादिनश्च । द्रव्याणां प्रतिरूपविक्रयिकस्य च । संभूयवणिजां पण्यमनर्घेणावरुन्धताम् । प्रत्येकं विक्रीणतां च । प्रतिरूपकं च कृतकमुक्तादि । संभूयवणिजामित्यादि, मिलित्वा वणिजामधिकमूल्यं पण्यमल्पमूल्येन क्रीणता - मल्पमूल्यं च वस्त्वधिकेन विक्रीणतां च एकैकस्योत्तम साहसं दण्ड इत्यर्थ: । विर. २९९ उत्तमं साहसं दण्डनीयो भिषमिथ्याचरन्नुत्तमेषु पुरुषेषु | मध्यमेषु मध्यमम् । तिर्यक्षु प्रथमम् । प्रैन्थिभेदकानां करच्छेदः । द्यूते कूटाक्षदेविनां करच्छेदः । उपधिदेविनां संदंशच्छेदः । २२६२ सर्वा (सर्वस्वा ); व्यक. १११ मप ( मपा ); विर. २९८ मप ( मना ); दीक. ५३ मपका ( मनाक ); विचि. १२७ व्यकवत् ; दवि. ९३ विरवत्; सेतु. २३१ दीकवत् (३२१ मा (मवा ). (१) विस्मृ. ५।१२२-६ मानकूट + ( कर्म ); व्यक. . १.११ मान (नाणक ) ( तदकूटे ० ) त्येकं (त्येकस्य ); विर. २९९ मान (नाक) तदकुटे कूट ( तदकूट) क्रयिक ( क्रायक ) -त्येकं (त्येकस्य ). (२) विस्मृ. ५/१७४-७; अप. २।२४२ मध्यमेषु - मध्यमम् ( मध्यमं मध्यमेषु); व्यक. ११२ अपवत् विर. ३०६ दण्डनीयो ( दण्ड्यो ); विचि. १३० ( पुरुषेषु० ) मध्यमेषु ...... प्रथमम् ( मध्यमं मध्यमेषु प्रथमं निर्यक्षु ) शेषं विरवत् दवि. १०५ ( पुरुषेपु० ) शेषं विरवत्; सेतु. २३२ विचिवत्. १६६९ याज्ञवल्क्यः- 'राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ।' विष्णुः--- 'कूटाक्षदेविनां करच्छेद उपधिदेविनां संदेशच्छेदः।” पूर्ववाक्ये चिह्नमपि यथायथं करसंदंशच्छेदात्मकमेव विवक्षितमेकमूलत्वानुरोधात् ! संदंशच्छेदश्च तर्जन्यङ्गुष्ठच्छेदः । एतच्चापराधातिशये विर. ३०८ (३) विस्मृ. ५/१३६. (४) विस्मृ. ५।१३४ -५; अप २।२०२ + (च) कूटा ( कपटा); व्यक. ११२ द्यते + (च ); विर. ३०८ ( द्यूते ० ) : ६१७; पमा. ५७६ उप ( उपा ); रत्न. १२४ यो + (च) (उप... च्छेद: ० ); विचि. २६० ( यूते ० ); व्यति. ४८२ व्यकवत्; दवि. १०८ विचिवत्; चीमि. २ २०३ कूटा ( कपटा ); व्यप्र. ३८८ व्यकवत्, ( उपधि... ...च्छेद:० ) : ५६७: व्यउ १२६ व्यप्रवत्; विता. द्रष्टव्यम् । ऐते दोषानुरूपत एव दण्ड्याः । कूटमानाः कूटतुलाः उत्कोचजीविनः कपटोपायाः कितवा: पण्ययोषितः प्रतिरूपकराः नैगमाद्याश्च भूरिधना अपि (न?) धनदण्ड्या अपि तु दोषानुसारेण । एते प्रकाशतत्कराः । न पुनर्धनानुरूपत इत्यर्थः । प्रतिरूपकराः मिथ्यानाणकादिकारिणः मङ्गलादेशवृत्तयश्चकारेण समुच्चिताः । सवि. ४६० अप्रकाशतस्कराणां पशुधान्यवस्त्रभक्ष्यपेयरत्नादिद्रव्यहारिणां दण्डविधि: गोऽश्वोष्ट्रगजापहार्येककरपादिकः कार्यः, अजाद्यपहार्येककरश्च । अजाद्यपहार्येककरः कार्य इत्यन्वयः । अत्र पूर्व व्यासेनाजाविहरणे अर्धत्रयोदशपणा इत्यभिधानादनेनाजाविहरणे एककरत्वस्योक्तेर्विरोधस्य प्रसङ्गे धनशून्यचौरत्वे यज्ञोपयुक्ताजाविहरणे वा विष्णुरिति परिहारः । विर. ३२० धान्यापहार्येकादशगुणं दण्ड्यः । सस्यापहारी च । सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन विकरः । तदूनमेकादशगुणं दण्ड्यः । ७४० (उपधि ....... च्छेद: ० ); सेतु. २९०; समु. १६५. (१) सवि. ४६०. (२) विस्मृ ५।७७--८ (क) पादिकः ( पादः ) द्यप (व्यप), (ख) करपादिकः ( पादकरः ) द्यप ( वाप ); व्यक. ११४; विर. ३२०; विचि. १३६ जापहार्येक ( जापहारक: एक ); व्यनि. ५१०-११ पादिकः ( पादः ) द्यपहार्येक ( व्यपहारे एक ); दवि. १३० ( अजाश्च० ) : १३२ ( गो ....... कार्य: ० ) द्यप ( व्यप ) करश्च ( कर: कार्य : ); सेतु. २३८ विचिवत्; समु. १५० करपादिकः ( पादः ) द्यप ( व्यप ) करश्च ( कर: ). (३) विस्मृ.५।७९--८२; व्यक. ११४ ( सुवर्ण ........ दण्ड्य: ० ); विर. ३२२ ( = ) व्यकत्रत्. Page #124 -------------------------------------------------------------------------- ________________ २६७० व्यवहारकाण्डम् । सूत्रकासगोमयगुडदधिक्षीरतक्रसृणलवणमृद्- ब्राह्मणे शतगुणो वा पूर्ण वाऽपि शतं भवेत् । भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृन्मयलोह- निकष्ट द्विगुणं कल्पयेत् । भाण्डानामपहर्ता मूल्यात् त्रिगुणं दण्ड्यः । निकृष्टो जात्या आचारेण धनेन वेति निबन्धनपकानानां च। पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे कारः । न च दिव्यमातृकायां 'द्विगुणार्थे यथाभिहिता पश्च समयक्रिया वैश्यस्य, त्रिगुणार्थे राजन्यस्य, चतुर्गुणार्थे कृष्णलान् । शाकमूलफलानां च । ब्राह्मणस्य' इति विष्णुवचने शूद्रवैश्यक्षत्रियब्राह्मणानारैनापहार्युत्तमसाहसम् । मेकद्वित्रिचतुःसंख्यया दिव्यक्रियायां तारतम्यमुक्तं; अवध्यसधनविषयमतत् । अत्रापि दण्डकल्पनमष्टमांशषोडशांशचतुर्विशद्वात्रिंशअनुक्तद्रव्याणामपहर्ता मूल्यसमम् । कल्पनया भाव्यमिति वाच्यम् । दण्डविधायकदिव्यविधाक्षुद्रद्रव्यापहारे मूल्याद् द्विगुणो दमः। यकशास्त्रयोर्वेदमूलत्वेन न्यायमूलत्वाभावात् · वाचनिकएतदल्पप्रयोजनशरावादिविषयमिति वेदितव्यम् । मिदं तारतम्यम् । . सवि. ४५६ सवि. ४५७ देशकुम्भीधान्यहरणे एकादशगुणं दाप्यः । उत्तममध्यमाधमद्रव्याणां हरणे मूल्यानुसारतो विंशतिद्रोणकं कुम्भी खारीपर्याय इति , चन्द्रिका दण्डः । उक्तो दण्डः शूद्रवैश्यक्षत्रियब्राह्मणानां विदुषां कारः । तद्विगुणापहारे एकादशगुणं तद्धनं दापयित्वा स्तेये द्विगुणोत्तराणि किल्बिषाणि । अङ्गच्छेदनवधरूपदण्डा योज्या यथायोगम् । अयमर्थ:---- यस्मिन्नपहारे यो दण्ड उक्तः स शूद्र सवि. ४५६ कर्तृके अपहार्यद्रव्यस्य अष्टगुण आपादनीयः । वैश्य- मणीनां प्राणकलञ्जापहारे हस्तच्छेदो वधः कर्तृके अपहारे षोडशगुणः । क्षत्रियकर्तृके अपहारे द्वा- कुकूलारोहणम्। : त्रिंशद्गुणः। ब्राह्मणकर्तृके अपहारे चतुष्षष्टिगुणो दण्ड । प्राणो नाम चतुर्माषात्मकः परिमाणविशेषः । आपादनीयः । एवं विट्छूद्रादिकर्तृकेऽपहारे दण्ड कलञ्जो नाम धरणम् । यथाह विष्णुगुप्तः------ 'पञ्चऊहनीयः । सवि. ४५५-६ गुञ्जलको माष: प्राणस्तेषु चतुर्गुणैः । कलञ्जो धरणं (१) विस्मृ.५।८३-४ (ख) भाण्डा (दण्डा); व्यक. ११५ प्राहुः मणिमानविशारदाः ।।' इति । अत्र केचिच्चतुर्गुणैः गुड ... ... तक (क्षीरतक्रगुड) पक्षिमत्स्य (मत्स्यपक्षि) इति पदसामर्थ्याविंशतिगुणात्मको माषो न भवति , (तैल.); विर. ३२७ गुड ... ... वेणु ( दधिक्षीरतक्रलवण- विधेयस्यैव प्राधान्यात् , प्रधानपरामर्षस्य न्याय्यत्वात् , गुडतृणमृद्भस्ममत्स्यपक्षितैलघृतमांसमधुवैणववेणु) त्रिगुणं (द्विगुणं); षोडशमाषात्मकः प्राण इत्याहुः । एतदेव सम्यक् । दवि. १४९ गुड ... ... तक (दधिक्षीरतक्रगुड ) पक्षि...वैदल तथा व्यवहारात् । कलजस्तु प्राणद्वितयं ' कलञ्जः (मत्स्यपक्षितैलघृतमांसमधुविदल) त्रिगुणं (द्विगुणं). प्राणयुग्यकम् ' इति लक्षणात् लोकाचारतो व्यवस्था । (२) विस्मृ. ५।८५-६. एतत्सर्व दण्डकथनं बलावष्टम्भे वेदितव्यम् । साहसं (३) विस्मृ. ५।८७; व्यक. ११४; विर. ३२४; विचि. प्रकृत्य मन्वादिभिरुक्तत्वात् । . सवि. ४५७ १३९; दवि. १४५ सम् (सः); वीमि. २।२७३; सेतु. २४१. दोषानुविद्धाः प्रच्छन्नाः गूढतस्कराः । उत्क्षेपकः (४) विस्मृ. ५।८८; व्यक. ११५; विर. ३२८; विचि. | संधिभत्ता पशुस्त्रीग्रन्थिभेदकाः परस्परं दण्ड्याः । १४१ समम् + (दमम् ); दवि. १५३ द्रव्या .........र्ता (द्रव्यहरणे); सेतु. २४३ विधिवत् . (१) सवि. ४५६. (२) सवि. ४५६. .. (५) सवि. ४५७. (३) सवि. ४५६. (४) सवि. ४५७. . (६) सवि. ४५५. (७) सवि. ४५५ शद्रवै (शद्रावै), (५) सवि. ४६... Page #125 -------------------------------------------------------------------------- ________________ स्वयम् सवि. ४६० दोषा रात्रिः । कूटशासनकर्तृश्च राजा हन्यात् । कूटलेख्यकारांश्च* । गरदाग्निदप्रसह्यतस्करान् स्त्रीबालपुरुषघातिनश्च* | ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः । धरिममेयानां शतादभ्यधिकम् * । प्रसह्यतस्करणां चावकाशभक्तप्रदांश्च '' अन्यत्र राजाशक्तेः। राज्ञश्वेच्चौरनिवारणे न शक्तिः, तदा ग्रामनिवासिनां आत्मत्राणाय चौररक्षणेऽपि न वध इत्यर्थः । वै. 'स्तनाः सर्व एवापहृतं धनिकस्य धनं दाप्याः । ततस्तेषामभिहितदण्डप्रयोगः । करशुल्कस्थापना प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः पृष्ठमंशमादद्यात्। सर्वसस्येभ्यश्च । द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च । मांसमधुघृतौषधिगन्धपुष्पमूलफल षष्ठ रसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैद्लेभ्यः भागम् | ब्राह्मणेभ्यः करादानं न कुर्यात् । ते हि राज्ञो धर्मकरदाः । राजा च प्रजाभ्यः सुकृतदुष्कृतषष्ठांशभाक् । स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् । परदेशपण्याच्च विंशतितमम् । स्वदेशपण्ये वणिज उत्पन्ने लाभे दशमांश राजा गृह्णीयात् । परदेशपण्ये च उत्पन्ने लाभे विंशतितममंशं गृह्णीयादित्यर्थः । विर. ३०४ * स्थलनिर्देशः साहसप्रकरणे (पृ. १६०९ ) द्रष्टव्यः । (१) विस्मृ. ५।८९-९० र्व एवाप ( र्वमप ) ( धनं० ); अप. २।२७५ ( धनं० ); व्यक. ११६ ( स्तेना: ० ) एवाप ( एव वाप ) ( धनं० ); स्मृच. ३१८ ( धनं० ) : ३१९ ( स्तेनाः सर्व एवापहृतं दाप्याः ) एतावदेव विर. ३३१; बिचि. १४३ ( = ); सेतु. २४४; समु. १५० अपवत् . (२) विस्मृ. ३।२२-२८. (३) विस्मृ. ३।२९-३०; व्यक. १११ ण्याच्च ( ण्यात् ); बिर. ३०४ ण्याच्च शुल्कांश ( ण्यात् शुल्कं ); विचि. १२९ म्यकवत् ; सेतु. २९५ व्यकवत् . ब. कां. २१० १६७१ चौरहृतं चौरेऽलब्वेऽपि स्वामिने प्रत्यर्पणीयम् चौहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् । अनवाप्य च स्वकोशादेव दद्यात् । शङ्खः शङ्खलिखितौ च मानार्घस्थापन विधिः तुलामानप्रतीमानव्यवहारार्घसंस्था नं देशद्रव्यानुरूपं प्रत्ययितपुरुषाधिष्ठितम् । प्रकाशवञ्चक- कूटतुलामानव्यवहर्त्रादिदण्डविधिः कूटतुलामानप्रतिमानव्यवहारे शारीरोऽङ्गच्छेदो वा । मानं प्रस्थादि । शारीरो मुण्डनादिरूपः । अङ्गच्छेदः कर्णादिच्छेदः । अर्थगौरवागौरवाभ्यां विकल्पव्यवस्थितिः । विर. २९८ प्रतिषिद्धभाण्डनिर्हारे । शारीरोऽङ्गच्छेदो वा दण्ड इत्यनुवृत्तौ शङ्खलिखितौ - प्रतीति । निर्हारे विक्रये । नाशितभाण्डमूल्यो यदि, तदैवमित्यविरोधः । एवञ्च राज्ञा निषिद्धमपि राजयोग्यमपि विक्रीय यदि मूल्यदानाशक्त एवं कश्चित् स्यात्, विर. ३०१ तदा तत्राप्ययं दण्डो न्यायतौल्यात् । अप्रकाशतस्कराणां पशुपुरुषभाण्डाद्यपहारिणां दण्डविधिः राजपुत्रापहारेऽष्टसहस्रं शारीरो वा दण्डः तत्कुलीनेष्वर्ध स्त्रीपुरुषयोश्च । अष्टसहस्रमष्टाधिकसहस्रं, तच्च कार्षापणानाम् । तत्कुलीनेषु राजकुलीनेषु राजपुत्रव्यतिरिक्तेष्वर्ध अष्टाधिकसहस्रार्धं, स्त्रीपुरुषयोश्च राजकुलीनयोरर्ध अष्टाधिकसहस्रार्ध, शारीरो वेति विकल्पे धनवत्त्वाधनवत्त्वाभ्यां व्यवस्थां । विर. ३१८ (१) विस्मृ. ३।६६-७; व्यक ११८ चौर ( चौराप ) ( च० ); विर. ३४५ चौर मवाप्य ( चौरापहृतं द्रव्यं ) ( च० ); दवि. ८८ व्यकवत्.. (२) व्यक. १११; विर. ३०२; दवि. ९७ संस्था ( स्था ). (३) व्यक. १११; विर. ३९८; विचि. १२७ शंखः; दवि. ९०६ सेतु. २३०. (४) विर. ३०१; दवि. ९२. (५) व्यक. ११४; विर. ३१८; दवि. १२७ अर्थ... ... श्च ( पुत्रेष्वर्ध स्त्रीपुरुषयोः ). Page #126 -------------------------------------------------------------------------- ________________ १६७२ हस्त्यश्वरथगोवृषयानेषु राजपुत्रापहारवद्दण्डः । अजाविकेष्वर्धत्रयोदशपणा नकुलबिडालाप हरणे कार्षापणाः । अत्र व्यासेन वाजिवारणहरणे सर्वस्वग्रहणमुक्तं अनेन त्वष्टसहस्रमुक्तमिति विरोधो वाजिवारणगौरवागौरवाभ्यां परिहार्यः । विर. ३१८ सुवर्णरजतापहारे शारीरोऽङ्गच्छेदो वा । शारीरो दण्डस्ताडनम् । अङ्गं कर्णादि । पञ्चाशदूनविषयं निर्धनविषयं चैतत् । विर. ३२४ अष्टशतं सीताद्रव्यापहरणे यथाकालम् । अष्टशतमष्टाधिकशतम् । सीता कृष्यमाणा तद्द्रव्यं हलकुद्दालादि, यथाकालं कर्षणसमये । भूमिः विर. ३२४ कृंतकाष्ठाश्मकौलालचर्मवेत्रदलभाण्डेषु मूल्यात्पञ्चगुणस्त्रयो वा कार्षापणाः । एकचक्रापहरणे चत्वारिंशत्, शकटे त्वशीतिशतम् । कृतकाष्ठं घटितकाष्ठ, कौलालं कुलालनिर्मितं मृन्मयमिति यावत् । भाण्डपदमश्मादिभिः संबध्यते । एकचक्रमेकं रथाङ्गम् । चत्वारिंशत् पणा एव, अशीतिशतमशीत्यधिकशतम् । विर. ३२७ ११४ रथगो ( गोरथ ) के (१) व्यक. (केऽर्धत्रयोदशं ) हरणे + ( त्रयः ); विर. ३१८ ( अजा... कार्षापणाः० ) : ३१९ ( हस्त्य ...... द्दण्ड: ० ); दवि. १३० ( रथ० ) वृषया (वृषाय ) ( अजाकार्षापणा : ० ) ; १३२ ( हस्त्य...... द्दण्ड: ० ) केष्वर्ध ( केऽर्ध ) हरणे + ( त्रयः ). ...... पणा (२) व्यक. ११४; विर. ३२४ रजता (रत्ना ); विचि. १३९ शंख:; दवि. १४५ विरवत् ; सेतु. २४१ शंख: (३) व्यक. ११५ हरणे... लम् ( हारे च ); विर. ३२४; विचि. १३९ प ( भि ) शंख; दवि. १४५ हरणे ( हारे ); सेतु. २४१ प ( धि ) शंख : . (४) व्यक. ११५ दल ( बिदल ) शतम् (तम:); विर. ३२७; दवि. १४७ ( कृत ....... कार्षापणाः ० ) पह (ह) शकटे त्वशी ( कटेऽशी ) : १४९ ( एक...... शतम् • ); सेतु. २४२ (दल०) टे त्वशी ( टेऽशी ). वर्णविशेषकृत चौर्यदण्डविधि: ' अब्राह्मणो ब्राह्मणस्य समिदाज्येध्माद्मिकाष्ठतृणोलपपुष्पफलमूलान्यपहरन् बलादविज्ञातो वा हस्तच्छेदनमाप्नुयात् । कुशकरकाग्निहोत्रद्रव्यापहारे प्रत्यक्षतोऽङ्गच्छेदः स्यात्, अप्रत्यक्षं यथाविदितोऽयं किल्बिषीति ब्राह्मणः खरयानमवाप्नुयात् । मूत्रमौण्ड्यमितरेषां खरयानमेव च । वक्ष्यमाणत्वात् । ब्राह्मणोऽत्र यागादिपरः । अग्रे ब्राह्मण एव कर्मवियोगविख्यापनविवासनाङ्ककरणानां समिदादीन्यत्र यागार्थमानीतानि, करकः कमण्डलुः । अग्निहोत्रद्रव्याणि हवनीयादीनि, किल्विषी चौरः प्रकरणात् । मूत्रमौण्ड्यं मूत्रेण मुण्डनम् । इतरेषां क्षत्रियादीनाम् । विर. ३२९-३० अन्यूनभावे वैश्यवत् शूद्रस्य कल्प्यम् । चौर्यशङ्कितशोधनदण्डौ असाक्षिप्रणिहिते दिव्यम् । अथवा मित्रैः सज्जनैरात्मानं ना शोधयेदेव । स चेद्दण्ड्योऽर्थिनां चार्थ दापयेत् । दण्ड्यादण्डने राजदोष: अन्नादे भ्रूणहा माष्टि पत्यौ भार्यापचारिणी । गुरौ शिष्यश्च राजनि याज्यश्च स्तेनो किल्बिषम् ॥ (१) मेधा. ८|३३३ ( कुशकरकाग्निहोत्रद्रव्याण्यपहरतोऽङ्गच्छेदः स्यात् ) शंखः, एतावदेव अप. २।२७५ पुष्प..... हरन् ( शष्पपुष्पधूपफलान्यपहरेत्) कुश + ( चर्मभाण्डं ) व्यापहारे ( व्याण्यपहरत: ) मूत्र ( सूत्र ) मेव च ( मेव ): व्यक. ११५ यथाविदितो ( यदा विदितो ) शेषे अशुद्धिबाहुल्यम्; विर. ३२९ तृणोलप ( तृणोपल ); विचि. १४३ ( ब्राह्मणस्य तु मौण्ड्यमितरेषां खरयानम् । ) शंखः, एतावदेव दवि. १५० तृणोलप ( तृणोपल ) न्यप ( थप ) बला ... वा ( वा बलादविज्ञातो ) व्यापहारे ( व्याण्यपहरेत् ) यथावि ( यदा वि ) मवाप्नु ( मानु ); सेतु. २४३ द्राज्ये ( धाद्ये ) तृणोलप ( तृण ) ज्ञातो ( शाते ) ( कुशमेव च० ). (२) मभा. १२/४१ शंखः. (३) अप. २/ २६९. : (४) चतुर्वर्गचिन्तामणि: Vol. III Part I Page 781. [ Dharmasutra of Shankhālikhita Page 46. edited by Prof. P. V. Kane ]. Page #127 -------------------------------------------------------------------------- ________________ स्वयम्. १६७३ कौटिलीयमर्थशास्त्रम्.. कार्यापदेशं कर्म कुर्यरिति वर्तते । अर्थाद् यद् बहुतर देशकालैकसाध्यं अनन्योल्लेख्यनानावैचित्र्ययोगकमनीय___ कारुकरक्षणम् तया स्वरूपतो निर्देष्टमशक्यं च भवति, तत् कर्म । कारुकरक्षणम् । प्रदेष्टारत्रयस्त्रयोऽमात्याः श्रीमू. कण्टकशोधनं कुर्युः। कालातिपातने पादहीनं वेतनं तद्विगुणश्च अर्थ्यप्रकाराः कारुशासितारः संनिक्षेप्तारः दण्डः । अन्यत्र भ्रषोपनिपाताभ्यां नष्टं विनष्टं स्ववित्तकारवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः ।. वाभ्यावहेयुः । कार्यस्यान्यथाकरणे वेतननाशस्तद्विपत्तौ श्रेणी निक्षेपं भजेत । निर्दिष्टदेशकालकार्य द्विगुणश्च दण्डः। च कर्म कुर्युः । अनिर्दिष्टदेशकालकार्यापदेशम् । तन्तुवाया दशैकादशिकं सूत्रं वर्धयेयुः। वृद्धि अथ चतुर्थ कण्टकशोधनं. नामाधिकरणमारभ्यते। च्छेदे छेदद्विगुणो दण्डः।। कण्टकानां, कण्टकाः प्रजापीडाकरत्वात् कण्टकतुल्याः सूत्रमूल्यं वानवेतनम् । क्षौमकौशेयानामध्यर्धकारुकवैदेहकादयः, तेषां शोधनं तेभ्यः प्रजापीडा यथा गणम । पत्रोर्णाकम्बलदुकूलानां द्विगुणम् । न भवेत् तथा तच्छमनं कण्टकशोधनम् । तदस्मिन्नधि- मानहीने हीनावहीनं वेतनं तद्विगुणश्च दण्डः। करणे प्रस्तुतम् । तत्र प्रथमं सूत्रं- कारुकरक्षणमिति । तुलाहीने हीनचतुर्गुणो दण्डः । सूत्रपरिवर्तने नाडिन्धमतक्षायस्कारादयः कारुकाः तेभ्यः प्रजानां मूल्यद्विगुणः । तेन द्विपटवानं व्याख्यातम् । रक्षणमिति सत्रार्थः। प्रदेष्टार इति । कण्टकशोधनाधि- ऊर्णातुलायाः पञ्चपलिको विहननच्छेदो रोमकृता: प्रदेष्टार इत्याख्यायन्ते । ते त्रयस्त्रयः, अमात्या: च्छेदश्च । जानपदत्वाद्यमात्यगुणयुक्ताः, कण्टकशोधनं कुर्युः । इह कालातिपातन इत्यादि । निर्दिष्टकालातिक्रमे पादहीनं वीप्सा काटकशोधनस्थानेषु सर्वेष्वपि प्रदेष्टुत्रित्वप्रति- वेतनं, तद्विगुणश्च दण्डः । अन्यत्र भ्रषोपनिपाताभ्यापत्त्यर्था । मिति । भ्रषो व्यालकृत उपप्लव: उपनिपातो दैवाग्न्याकीदृग्गुणा: कारवः निक्षेपं ग्रहीतुमर्हन्तीत्याह-- दिकृत: तदतिरिक्तेन निमित्तेन, नष्टं अत्यन्तनाशं गतं, अर्येत्यादि। अर्थ्यप्रकाराः अर्थानपेतप्रकाराः शुचि- | विनष्टं वा एकदेशलुप्तं वा, अभ्यावहेयुः निर्यातयेयुः । स्वभावा इत्यर्थः अर्थनीयस्वभावा वा, अप्रतीकारा कार्यस्य अन्यथाकरणे निर्दिष्टप्रकारातिरिक्तप्रकारेण करणे, इति वाचिके पाठे अनाशंसनीयप्रतिकारा इत्यर्थों | वेतननाशः तद्विगुणश्च दण्डः । वाच्यः । कारुशासितारः बहूनां कारूणामधश्चराणामुपरि । तन्तुवायकर्माह-- तन्तुवाया इति । कुविन्दकाः, स्थित्वा कर्तव्योपदेष्टार:, संनिक्षेप्तार: प्रातिवेशिकानु- | दशैकादशिकं सूत्रं वर्धयेयुः दशपलस्य सूत्रस्य वेशिकसाक्षिकं निक्षेपग्रहणप्रत्यर्पणव्यवहारः, स्ववित्त- | सकाश्चिकमेकादशपलाधिकमुतं सूत्रं दद्यः । वृद्धिच्छेदे कारव: स्वधनेनापि भूषणशिल्पकारिणः, एतेन भक्षित- छेदद्विगुणो, दण्डः। . निक्षेपनिष्क्रयार्पणशक्तत्वलक्षणां धनवत्तामाह । श्रेणी- वानवेतनमाह- सूत्रमूल्यं वानवेतनमिति । ऊतिप्रमाणाः श्रेणीविधेयाः, उक्तविशेषणपञ्चकयुक्ताः, निक्षेपं कर्मणो वेतनं सूत्रमूल्यं यावत् तावद् दातव्यम् । धौमगृहीयुः। विपत्तौ ग्रहीतृमरणदीर्घप्रवासादिना निक्षेप- कौशेयानां वानवेतनं अध्यर्धगुणं सूत्रमूल्यसार्धगुणम् । हानिसंभवे श्रेणी निक्षेपं भजेत भागशो दद्यात् । पत्रोर्णाकम्बलदुकलानां वानवेतनं द्विगुणं सूत्रमूल्यनिर्दिष्टदेशकालकार्य चेति । अयं देशोऽयं काल इदं च द्विगुणम् । कार्यवस्तुस्वरूपमित्येवं निर्दिष्टं व्यवस्थापितं देशादिकं | मानहीने इति । निर्दिष्ठायामविस्तारहानौ, हीनावयस्य तत् तथाभूतं, कर्म कुर्युः । अनिर्दिष्टदेशकाल-हीनं हीनस्यावहीनं ' अर्थादष्टहस्सायामचोदनायां सप्त(१) कौ. ४१. ' . . . . (१) को.४१. Page #128 -------------------------------------------------------------------------- ________________ १६७४ व्यवहारकाण्डम् हस्तायामवाने अष्टमांशहीनं वानवेतनं, देयम् । तद्धि- | दद्युः । तत्राद्यं मुकुलावदात्तमेकरात्रेणे प्रत्यर्पणीयं द्वितीयं गुणश्च दण्डः अयथोक्तवानकारिणो भवति। तुलाहीने द्विरात्रेण तृतीयं त्रिरात्रेण चतुर्थ चतूरात्रेणेति व्यवस्था । इति । अन्तरालसूत्रन्यूनतायां; हीनचतुर्गुणो दण्ड: । रञ्जनार्थान् दिवसानाह-- पञ्चेत्यादि । तनुरागं सूत्रपरिवर्तने दत्तं सूत्रमपहृत्यान्यस्य सूत्रस्य प्रतिनिधाने, | शोणशिलावृक्षत्वग्योगसाधितकषायरञ्जनीयं वस्त्रं, पञ्चमूल्यद्विगुणः, दण्डः। एष एवैकसत्रवानविधिसूित्र- रात्रिकं पञ्चरात्रेण देयम् । नीलं नील्या महारसया वानेऽपि ऊह्य इत्याह- तेन द्विपटवानं व्याख्यात- | रक्तं, पुष्पलाक्षामञ्जिष्ठारक्तं, पुष्पं कुङ्कुमकुसुम्भशेफालिमिति । | कादि, लाक्षा अलक्तः, मञ्जिष्ठा अञ्जनवल्लिकाख्या, ऊतुलाया इति । शतपलाया ऊर्णायाः पञ्चपलो | आभिः रञ्जितं, षडात्रिकम् । गुरुपरिकर्म बहुशिल्पं, विहननच्छेद: विहननं पिञ्जनं शोधनं तन्निमित्तश्छेदः । अत एव यत्नोपचार्य यत्नसंस्कार्य, जात्यं प्रशस्तं, वास: रोमश्छेदश्च पञ्चपलः, वाननिमित्तः। श्रीम् . नेत्रादि, सप्तरात्रिकं सप्तरात्रप्रत्यर्पणीयम् । तत: परं रंजकाः काष्ठफलकलक्षणशिलासु वस्त्राणि | विहितकालातिक्रमे वेतनहानि प्राप्नुयुः । नेनिज्युः । अन्यत्र नेनिजतो वस्त्रोपघातं षटपणं श्रद्धेया इति । आप्ता:, कुशलाः रागगुणपरीक्षाच दण्डं दधुः। निपुणा:, रागविवादेषु वेतनं कल्पयेयुः। श्रीमू . मुद्गराङ्कादन्यद् वासः परिदधानास्त्रिपणं दण्डं परार्ध्यानां पणो वेतनं मध्यमानामर्धपणः, दद्युः। परवस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो प्रत्यवराणां पादः । दण्डः । परिवर्तने मूल्यद्विगुणो वस्त्रदानं च । स्थूलकानां माषद्विमाषकं द्विगुणं रक्तकानाम् । मुकुलावदातं शिलापट्टशुद्धं धौतसूत्रवर्ण प्रमृष्टश्वेतं प्रथमनेजने चतुभोगः क्षयः । द्वितीये पञ्चभागः । चैकरात्रोत्तरं दद्यः। तेनोत्तरं व्याख्यातम् । - पश्चरात्रिकं तनुरागं, षडात्रिकं नीलं, पुष्प- रजकैस्तुन्नवाया व्याख्याताः । लाक्षामञ्जिष्ठारक्तं, गुरुपरिकर्म यत्नोपचार्य जात्यं सुवर्णकाराणाम् । अशुचिहस्ताद् रूप्यं सुवर्णवासः सप्तरात्रिकम् । ततः परं वेतनहानि प्राप्नुयुः। मनाख्याय सरूपं क्रीपतां द्वादशपणो दण्डः, श्रद्धेया रागविवादेषु वेतनं कुशलाः कल्पयेयुः। विरूपं चतुर्विंशतिपणः, . चोरहस्तादष्टचत्वारिंरजककर्माह-- रजका इत्यादि । ते, काष्ठफलक- शत्पणः । प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेयदण्डः । श्लक्ष्णशिलासु काष्ठ फलकेषु मसृणशिलासु च, वस्त्राणि कृतभाण्डोपधौ च। नेनिज्युः शोधयेयुः। अन्यत्र खरशिलादौ नेनिजतः | सुवर्णान्माषकमपहरतो द्विशतो दण्डः । रूप्यनेजनं कुर्वन्त:, णिजेरभ्यस्ताच्छतरि जसि रूपमिदम् । धरणान्माषकमपहरतो द्वादशपणः । तेनोत्तरं वस्त्रोपंघातं, षट्पणं दण्डं च दद्युः । व्याख्यातम् । . __मुद्गराङ्कादित्यादि । मुद्गरायुधप्रतिमोपरञ्जितात् । वर्णोत्कर्षमसाराणां योगं वा साधयतः पञ्चशतो शेषं सुबोधम् । अर्पितवस्त्रप्रत्यर्पणकालनियम तदतिक्रमे | दण्डः । तयोरपचरणे रागस्यापहारं विद्यात् । दण्डं चाह- मुकुलावदातमिति । मुकुलवन्मसृणसितं, | रागवेतनमाह ---- पराानामिति । प्रशस्तानां शिलापट्टशुद्धं शिलापट्टस्वच्छं, धौतसूत्रवर्ण क्षालित- | रागाणां, पणो वेतनं, मध्यमानां अर्धपण:, प्रत्यवराणां सूत्रधवलं, प्रमृष्टश्वेतं च अत्यन्तधवलं च, एवं चतु- अधमानां पादः पादपणः । प्रकारधावल्यं वस्त्रं, एकरात्रोत्तरं पूर्वपूर्वापेक्षया एक-: निर्णजनभृतिमाह---- स्थूलेत्यादि । स्थूलकानां निर्णेरात्राधिकप्रत्यर्पणकालमुत्तरोत्तरं यस्मिंस्तत् तथाभूतं जने माषद्विमाषकं माषकं द्विमाषकं वा वेतनं अधम(१) कौ. ४।१. ...... . । (१) को. ४।१. Page #129 -------------------------------------------------------------------------- ________________ मध्यमोत्तमानुसारेण कल्प्यम् । रक्तकानां द्विगुणं द्विमाषक ताम्रवृत्तकंसवैकृन्तकारकूटानां पञ्चकं शतं वेतचतुषिकादि पूर्ववत् । नेजनावृत्तिकृतमघक्षयमाह---नम् । ताम्रपिण्डो दशभागक्षयः । पलहीने हीनप्रथमनेजन इति । तत्र, चतुर्भागः क्षयः क्रयणकालिक- द्विगुणो दण्डः । तेनोत्तरं व्याख्यातम् । मूल्यस्य चतुर्भागो हीयते । द्वितीये नेजने, पञ्चभाग: ___ सीसत्रपुपिण्डो विंशतिभागक्षयः। काकणी चास्य क्षयः, अर्थात् प्रथमनेजनमूल्यस्य । तेनोत्तरं व्याख्यात- | पलवेतनम् । कालायसपिण्डः पञ्चभागक्षयः । काकमिति । अनया रीत्या तृतीयादौ नेजने द्वितीयादिनेजन- णीद्वयं चास्य पलवेतनम् । तेनोत्तरं व्याख्यातम्। मूल्यादेः षड्भागादिः क्षयो द्रष्टव्य इत्यर्थः । ___ रूपदर्शकस्य स्थितां पणयात्रामकोप्या कोपयतः रजकैस्तुन्नवाया व्याख्याता इति । तुन्नवाया: सौ- कोप्यामकोपयतो द्वादशपणो दण्डः । चिकाः। तैरपि वस्त्राणां सप्तरात्रेण प्रत्यपणं, विना- ___व्याजीपरिशुद्धा पणयात्रा । पणान्माषकमुपशितानां प्रथमनेजनाद्यनसारेण चतुर्भागादिहीनमल्यदानं जीवतो द्वादशपणो दण्डः । तेनोत्तरं व्याख्यातम् । च रजकवत् कर्तव्यमित्यर्थः। ___ कूटरूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा ___ सुवर्णकाराणामिति । संबद्धमभिधीयत इति शेषः। सहस्रं दण्डः । कोशे प्रक्षिपतो वधः। अर्थात् तत्प्रतारणपरिहारोपायोऽभिधीयते । अशुचिहस्ता- सरकपांसुधावकाः सारत्रिभागं लभेरन् । द्वौ दिति । अशुचयो दासकर्मकरादयः तवारेण, सरूपं राजा रत्नं च । रत्नापहार उत्तमो दण्डः । भूषणाद्याकारयुक्तं, रूप्यं सुवर्ण च, अनाख्याय सौव- खनिरत्ननिधिनिवेदनेषु षष्ठमंशं निवेत्ता लभेत। र्णिकमनिवेद्य क्रीणतां, द्वादशपणो दण्डः । विरूपं तत् द्वादशभंशं भृतकः । क्रोणता चतुर्विंशतिपणः । चोरहस्तात् क्रीणता, अष्ट- कर्मवेतनमाह---- माषको वेतनं रूप्यधरणस्येति । चत्वारिंशत्पणो दण्डः । प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेय | धरणप्रमाणस्य रूप्यस्य शिल्पकरणे रूप्यमाषक एको दण्ड इति । अन्याविदितं विनाशितरूपं रूप्यसुवर्ण वेतनम् । सवर्णस्य षोडशमाषकमितस्य स्वर्णस्य शिल्पे, हीनेन मल्येन क्रीणानस्य चोरदण्डः । कृतभाण्डोपधौ अष्टभागः सुवर्णमाषस्याष्टमांशः, वेतनम् । शिक्षाविच निर्मितभाण्डपरिवर्तने च, स्तेयदण्ड इति वर्तते । शेषेण शिल्पवैचित्र्येण, द्विगुणा वा वेतनवृद्धिः । तेनोसुवर्णादिति । तस्मात् , माषकं सुवर्णषोडशभागम् । त्तरं व्याख्यातमिति । अनेन प्रकारेण गुरुशिल्पकरणे अपहरत:, द्विशतो द्विशतपणो दण्डः। रूप्यधरणात् । वेतनवृद्धिः कल्पनीया।। धरणप्रमाणाद् रूप्यात् , माषकमपहरतः, द्वादशपणो ताम्रवृत्तकंसवैकृन्तकारकूटानामिति । ताम्रादीनां दण्डः । तेनोत्तरं व्याख्यातमिति । अनेन प्रकारेण पञ्चानां, पञ्चकं शतं तुलाप्रमाणस्य कर्मणि पञ्चपणं द्विमाषकाद्यपहारे दण्डद्वैगण्यादिकं कल्पनीयमित्यर्थः । वेतनम् । कर्मणि क्षयमानमाह---- ताम्रपिण्ड इति । वर्णेत्यादि । वर्णोत्कर्ष, असाराणां हीनवणीनां, साध- दशभागक्षयः कर्मकरणे दशभागहानिर्भवति । पलहीन यत:, योगं वा सारैरसारयोगं वा साधयतः, पञ्चशतो इत्यादि । कर्मण्येकपलहानौ, हीनद्विगुणो दण्डः । दण्डः । तयोरिति । कृत्रिमवोत्कर्षस्य असारयुक्तस्य एवं द्विपलादिहानौ दण्डविधिरूह्य इत्याह-- तेनोत्तरं चेत्येतयोः, रागस्य वर्णस्य, अपचरणे यथाविध्यग्निप्रक्षे व्याख्यातमिति । पेणापगमने, अपहारं विद्यात् । श्रीम . सीसत्रपुपिण्ड इत्यादि । सुबोधम् । माषको वेतनं रूप्यधरणस्य । सुवर्णस्याष्टभागः । रूपदर्शकस्येति । पणपरीक्षको रूपदर्शकः तस्य, शिक्षाविशेषेण द्विगुणा वेतनवृद्धिः। तेनोत्तरं स्थितां वर्तमानां, पणयात्रामकोप्यां अदूषणीयं पणव्यवव्याख्यातम् । .. .. हार, कोपयतः दूषयतः, कोप्यामकोपयतः दूषणीयामदू(९) कौ. ४१. षयतः, द्वादशपणो दण्डः। Page #130 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् व्याजीपरिशुद्धा पणयात्रेति। राजदेयं शते पञ्चभागं | वैद्यस्य तद्विपत्ती पूर्वः साहसदण्डः, चिकित्सादोषेम दत्त्वा पणयात्रां कुर्यात् । पणादिति । पणात् माषक | तद्विपत्तौ मध्यम इत्याह-भिषज इत्यादि । मर्मवेधउपजीवत: एकस्मिन् शुद्धे पणे माषमेकं हरत: लक्षणा- वैगुण्यकरण इति । मर्मणि शस्त्रक्रियान्यथाकरगे, ध्यक्षस्य, द्वादशपणो दण्डः। एवमुपजीवनबहुत्वे दण्ड- दण्डपारुष्यं विद्यात् तदाख्येन विवादपदेन भिषजमभिबहुत्वमूह्यमित्याह - तेनोत्तरमित्यादि । युञ्जीत, भिषक्रियादोषेण रोगिणो यदङ्गमुपहतं तद् __ कटरूपमिति । कपटनाणकं, कारयतः, प्रतिगृह्णत: | भिषज उपहन्यादित्यर्थः। श्रीम. स्वीकुर्वतः, निर्यापयतो वा निर्गमयतो वा, सहस्रं कुशीलवा वर्षारात्रिमेकस्था वसेयुः । कामदानपणसहस्रं, दण्डः। कोशे प्रक्षिपत: अकूटरूपैः सह मतिमात्रमेकस्यातिवादं च वर्जययः । तस्यातिक्रमे मिश्रयतः, वधः। द्वादशपणो दण्डः । कामं देशजातिगोत्रचरणमैथुनासरकेत्यादि । सरकपांसुधावका: सरकं रत्नं खनिषु | पहाने नर्मयेयुः । रत्नसंपृक्तपांसुधावनकर्मकराः, सारत्रिभाग तत्कर्मलब्ध- कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः । तेषासारवस्तुत्रिभागं लभेरन् । द्वौ सारत्रिभागौ, रत्नं च, मयश्शूलेन यावतः पणानाभवदेयुः, तावन्तः राजा लभेत । रत्नापहारे उत्तमो दण्डः, सरकपांसुधाव- शिफाप्रहारा दण्डाः। शेषाणां कर्मणां निष्पत्तिकानाम् । वेतनं शिल्पिनां कल्पयेत् । खनिरत्ननिधिनिवेदनेष्विति । खन्यादीनामनर्हहस्त- एवं चोरानचोराख्यान वणिक्कारुकुशीलवान् । गतानां राज्ञे निवेदनेषु, षष्ठं अंशं, निवेत्ता निवेदयिता, । भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशलभेत । भुतक: खन्यादिनिवेदनवृत्तिः, द्वादशमंशं पीडनात् ॥ लभेत । . श्रीम.] कुशीलवा इति । लङ्घनप्लवनगीतादिवृत्तयः , वर्षा शतसहस्रादूर्ध्व राजगामी निधिः । ऊने षष्ठमंशं रात्रिं वर्षाकालिकरात्री:, एकस्था वसेयुः एक स्थानमाबात। पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व- श्रित्य वसेयुः, न तु स्थानात् स्थानान्तरं गच्छन्त: करणेन समयं लभेत । स्वकरणाभावे पञ्चशतो स्ववृत्तिमनुतिष्ठेयुः, तदनुष्ठाने हि सति कर्षकाणां तदादण्डः । प्रच्छन्नादाने सहस्रम् । सङ्गात् कृषिकर्मणे (णो) वर्षाकालकरणीयस्योपघात: भिषजः प्राणाबाधिकमनाख्यायोपक्रममाणस्य स्यादिति । कामदानमतिमात्रमिति। प्रीतिवशात् केनचित् विपत्तौ पूर्वः साहसदण्डः । कर्मापराधेन विपत्तौ न्याय्यां मात्रामतिक्रम्य दीयमानं द्रव्यं, वर्जयेयुः न मध्यमः । मर्मवेधवैगुण्यकरणे दण्डपारुष्यं विद्यात्। स्वीकुर्युः । एकस्यातिवादं च बहुषु मध्ये एकस्यातिस्तुतिं निधिः कियद्रव्यमानादूर्व राजगामीत्याह---. शत- च, वर्जयेयुः। तस्यातिक्रमे द्वादशपणो दण्डः । काममिति। सहस्रादित्यादि । तावत्पणमानपर्यन्तस्तूपलब्धृगामीत्यर्थः। देशजातिगोत्रचरणमैथुनापहाने चरणः शाखाध्येता शेषं ऊने, षष्ठं अंशं, दद्याद् राखे । पौर्वपौरुषिकमिति । पितृ- प्रतीतं, देशजात्याद्यपहासादिपरिहारे सति, कामं नर्मयेयः पितामहादयः पूर्वपुरुषाः तैः स्थापितं, निधि, जानपदः, विनोदयेयुः प्रेक्षकान् । शुचिः सद्वृत्तः, स्वकरणेन साक्ष्यलेख्यादिभिः स्वत्व | कुशीलवोक्तमेव विधानं चारणानां भिक्षुकाणां च विभावनेन, समग्रं लभेत शतसहस्रातिगमपि । स्वकरणा- द्रष्टव्यमित्याह- कुशीलवैरित्यादि। चारणाः अङ्गभावे पञ्चशतो दण्डः । प्रच्छन्नादाने अप्रकाश्य स्वायत्ती- विक्षेपमात्रकारः। तेषां निर्धनानां दण्डे विशेषमाहकरणे, सहस्रं दण्डः । तेषामिति । तेषां, अयश्शूलेन हृदयतोदकत्वाद् अयश्शूल. प्राणबाधाकरं रोगमनिवेद्य राज्ञे रोगिणं चिकित्सतो तुल्येन परमर्मोद्धाटनेन निमित्तेन, यावतः पणान् , (१) कौ. ४।१. (१) कौ. ४।१. Page #131 -------------------------------------------------------------------------- ________________ .स्तेयम् १६७७ अभिवदेयः दण्डत्वेन विदध्यधर्मस्थाः, तावन्तः विहित-..,परिमाणीद्रोणयोरिति । तुलादण्डधान्यमानविशेषयोः पणतुल्यसंख्या:, शिफाप्रहारा: दण्डाः धनदण्डप्रति- अर्धपलहीनातिरिक्तं : अर्धपलन्युनत्वमर्धपलाधिकत्वं च, निधयः कार्याः । अदोषः दोषाभावः । पलहीनातिरिक्ते एकपलहानौ तदशिल्पिनामुक्तातिरिक्तकर्मविषयं निष्पत्तिवेतनमूहनी- तिरेके वा, द्वादशपणो दण्डः । तेन पलोत्तरा द्विपलयमुक्तदिशेत्याह- शेषाणामित्यादि । अध्यायान्ते हान्यतिरेके चतुर्विशतिपणो दण्ड इत्यादिरूपा, दण्डवृद्धिः श्लोकमाह-- एवमित्यादि । चोरान् अचोराख्यान् व्याख्याता । चोरकर्मकुर्वाणान् अपि अचोरसंज्ञान् । कुहकान् तुलाया इत्यादिस्तुलाया आढकस्येत्यादिराढकस्य ऐन्द्रजालिकान् । श्रीम. चार्धकईंककर्षन्यनातिरिक्तविषयविधानग्रन्थः स्पष्टार्थः । वैदेहकरक्षणम् अनुक्तानां तुलाविशेषमानविशेषाणां हीनातिरिक्त'वैदेहकरक्षणम् । संस्थाध्यक्षः पण्यसंस्थायां विषयं विधानमुक्तदिशानुमेयमित्याह ---- तुलामानपुराणभाण्डानां स्वकरणविशुद्धानामाधानं विक्रयं वा विशेषाणामित्यादि । श्रीम. स्थापयेत् । तुलामानभाण्डानि चावक्षेत, पौतवा तुलामानाभ्यामतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां पचारात् । | विक्रीणानस्य त एव द्विगुणा दण्डाः। गण्यपण्ये__ परिमाणीद्रोणयोरर्धपलंहीनातिरिक्तमदोषः । ष्वष्टभागं पण्यमूल्येष्वपहरतः षण्णवतिर्दण्डः । पलहीनातिरिक्ते द्वादशपणो दण्डः । तेन, पलोत्तरा काष्ठलोहमणिमयं रज्जुचर्ममृन्मयं सूत्रवल्करोममयं दण्डवृद्धिाख्याता। वा जात्यमित्यजात्यं विक्रयाधानं नयतो मूल्याष्टतुलायाः कर्षहीनातिरिक्तमदोषः । द्विकर्षहीना- गुणो दण्डः। तिरिक्ते षट्पणो दण्डः । तेन कर्णोत्तरा दण्डवृद्धि- सारभाण्डमित्यसारभाण्डं, तज्जातमित्यतज्जातं, र्व्याख्याता। राढायुक्तमुपधियुक्तं समुद्गपरिवर्तिमं वा विक्रयाधानं आढकस्यार्धकर्षहीनातिरिक्तमदोषः । कर्षहीना- नयतो हीनमूल्यं चतुष्पञ्चाशत्पणो दण्डः, पणमूल्यं तिरिक्ते त्रिपणो दण्डः । तेन कर्णोत्तरा दण्डवृद्धि- द्विगुणः, द्विपणमूल्यं द्विशतः । तेनार्घवृद्धौ दण्डाख्याता। .. वृद्धिाख्याता। तुलामानविशेषाणामतोऽन्येषामनुमानं कुर्यात् ।। कारुशिल्पिनां कर्मगुणापकर्षमाजीवं विक्रय वैदेहकरक्षणमिति सत्रम् । वैदेहका: वणिजः कण्टकेष क्रयोपघातं वा संभूय समुत्थापयतां सहस्रं दण्डः । प्रधानाः, तेभ्यो जनपदस्य रक्षणमभिधीयते इति तुलामानाभ्यामतिरिक्ताभ्यामिति । तुलाविशेषेण सूत्रार्थः । 'वणिक्कारुकुशीलवान्' इति वणिक्प्रस्तावात् भाजन्यादिना मानविशेषेण च प्रस्थकुडुबादिनातिरिक्तेन, तद्रक्षणप्रकारो व्युत्पाद्यते। संस्थाध्यक्ष इति । विपणि- क्रीत्वा, हीनाभ्यां ताभ्यां, विक्रीणानस्य, त एव द्वादशमार्गाध्यक्षः, पण्यसंस्थायां पण्यशालायां, पुराणभाण्डानां पणादय एव, द्विगुणा दण्डाः । गण्यपण्येष्विति । तेषु पुराणानां धान्यादिपण्यानां, पुराणत्वोक्तिः कालपरिवास- विषये, पण्यमूल्येषु अष्टभागं अपहरतः षण्णवतिर्दण्डः । संभावितगुणयोगार्था, स्वकरणविशुद्धानां विभावितस्वत्वा- काष्ठादिमयं पण्यं निकृष्टं श्रेष्ठव्यपदेशेन विक्रयमाधानं नां, एतच्च चोरितत्वपरिहारार्थम् । आदानं ग्रहणं च कुर्वतो मूल्याष्टगुणो दण्ड इत्याह काष्ठेत्यादि । प्रवेशनं, आधानपाठे निवेशनं, विक्रयं वा, स्थापयेत् । सारेत्यादि । सारभाण्डमित्यसारभाण्डं कर्पूरादिकमतुलामानभाण्डानि च परिमाण्यादीनि द्रोणाढकादीनि च, | कृत्रिम सारपण्यमित्यक्त्वा तत् कृत्रिमं, हीनमूल्यं अवेक्षेत परीक्षेत, पौतवापचारात् पौतवदोषं परिहर्तुम् । पणावरमूल्यं, विक्रयाधानं नयतः, तज्जातमित्यतज्जातं (१) कौ. ४।२. (१) कौ. ४।२. Page #132 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् तद्देशजमित्युक्त्वा अतद्देशजं, हीनमल्यं विक्रयाधानं । वैदेहकानां वेति । वणिजां च, संभूय ऐकमत्यन, नयतः, रादायुक्तं राढा शोभा तया गुणवद्रत्नलक्षणात् पण्यं अवरुन्धतां अन्यत्र विक्रेतुमविसृजतां, अनर्पण श्रेष्ठरत्नयुक्तं अर्थात् कृत्रिममौक्तिकादिकं, हीनमूल्यं अयुक्तेन मूल्येन, विक्रीणतां, क्रीणतां वा, सहस्रं विक्रयाधानं नयतः, उपधियुक्तं कृत्रिमपण्यमिश्र, | दण्डः प्रत्येकम् । हीनमूल्यं विक्रयाधानं नयत:, समुद्गपरिवर्तिमं समुद्गस्य | तुलेत्यादि । तुलामानान्तरं आयमान्यादितुलाभ्य संपुटस्य पूर्वदर्शितस्य परिवर्तेन कृतं कस्मिंश्चित् समुद्ने उत्पद्यमानो लाभविशेष: प्रस्थादिमानविशेषेभ्य उत्पद्यपण्यं प्रदर्थ्यान्यस्मात् समुद्गाद् उद्धृतमित्यर्थः, हीनमल्यं मानो लाभविशेषश्च, अर्घवर्णान्तरं वा मूल्यभेदनिमित्तो विक्रयाधानं नयत:, चतुष्पञ्चाशत्पणो दण्डः। पणमूल्यं लाभविशेषश्च, पुस्तके लेख्यं इति वाक्यशेषः। धरकस्य एकपणमूल्यं असारभाण्डादिकं, विक्रयाधानं नयत:, तुलाधारकस्य, मायकस्य वा, पणमल्यादष्टभागं एकपणद्विगुण: उक्तदण्डद्विगुणो दण्डः। द्विपणमल्यं विक्रया- मूल्यस्याष्टमांशप्रमाणं तुलामानान्तरं, हस्तदोषेण, आचधानं नयत:, द्विशतः। तेन उक्तप्रकारेण, अर्घवृद्धौ रत: कुर्वतः, द्विशतो दण्डः । तेन उक्तविधिना, त्रिपणचतुष्पणादिपण्यमूल्यवृद्धौ, दण्डवृद्धिः व्याख्याता। द्विशतोत्तरा चतुर्भागाद्याहरणे द्विगणादिका, दण्डवृद्धिः कारुशिल्पिनामिति । कारूणां शिल्पिनां च, कर्म- | व्याख्याता। गुणापकर्ष ‘एवंगुणकं भाण्डं निर्मातव्यमि'त्युक्ते | धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणामिति । धान्या'तादृग्गुणं मा कुरु' इति प्रतिषेधेन कर्मगुणहानि, दीनां, समवर्णोपधाने तुल्यवर्गहीनमल्यैर्धान्यादिभिसंभूय ऐकमत्येन, समुत्थापयतां, आजीवं लाभं, संभूय मिश्रणे, द्वादशपणो दण्डः। समुत्थापयतां एकपणवेतन कर्म पणद्वयवेतनं कल्पयतां, यन्निसृष्टमिति । यत निसृष्टं उपजीव्यत्वेनानुमतं विक्रयक्रयोपघातं वा विक्रयोपघातं वा स्वपण्यविक्रये उपजीवेयः विक्रेत्रादयः। तद् एषां दिवससंजातं प्रतिमल्यातिरेचनेनोपघातं वा क्रयोपघातं वा परपण्यस्वी- दिनोत्पन्नं, संख्याय संख्यया परिच्छिद्य, वणिक स्थापयेत् करणे मूल्यपातनेनोपघातं वा, संभूय समुत्थापयतां, संस्थाध्यक्ष: 'प्रकल्पयेत् । केतृविक्रेत्रोरन्तरपतितमिति । सहस्रं दण्ड: पणसहस्रं प्रत्येकं दण्डः । श्रीमू. क्रेतृविक्रेतृशब्दो क्रयविकृयोपलक्षको, क्रये विक्रये च 'वैदेहकानां वा संभूय पण्यमवरुन्धतामनर्पण पण्यानां संस्थाध्यक्षेण स्वयं क्रियमाणे अन्तरागतमधिकं विक्रीणतां क्रीणतां वा सहस्रं दण्डः । धनं, अदायादन्यं दायादनानह अन्याविभाज्यं भवति तुलामानान्तरमर्घवर्णान्तरं वा । धरकस्य माय- केवलराजग्राह्यमेव , भवतीत्यर्थः । आदायादन्यमिति कस्य वा पणमूल्यादष्टभागं हस्तदोषणाचरतो वृद्धपाठो मातृकासु चिन्त्यार्थः। अदायाद्यमित्येव वा द्विशतो दण्डः । तेन द्विशतोत्तरा दण्डवृद्धि- पाठः शुद्धः संभाव्यते। तेनेति । धान्यपण्यनिचयांश्च, याख्याता। तेन संस्थाध्यक्षेण, अनुज्ञाता: कुर्युः । एषां अन्यथाधान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां सम- निचितं अननुज्ञातनिचितं, पण्याध्यक्षो गृह्णीयात् । वर्णोपधाने द्वादशपणो दण्डः । तेनेति । तेन निचितेन, धान्यपण्यविक्रये विषये, __ यन्निसृष्टमुपजीवेयुः, तदेषां दिवससंजातं प्रजानां अनुग्रहेण व्यवहरेत प्रजानामुपकारो यथा स्यात् संख्याय वणिक् स्थापयेत् । क्रेतृविक्रेत्रोरन्तरपतित- तथा समाचरेदित्यर्थः। श्रीम. मदायादन्यं भवति । तेन धान्यपण्यनिचयांश्चानु- ___ अनुज्ञातक्रयादुपरि चैषां स्वदेशीयानां पण्यानां ज्ञाताः कुर्युः । अन्यथानिचितमेषां पण्याध्यक्षो पञ्चकं शतमाजीवं स्थापयेत् । परदेशीयानां गृहीयात् । तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहण | दशकम् । ततः परमर्घ वर्धयतां क्रये विक्रये वा प्रजानाम् । भावयतां पणशते पञ्चपणाद् द्विशतो. दण्डः । (१) कौ. ४।२. (१) कौ. ४२. Page #133 -------------------------------------------------------------------------- ________________ २६७९ तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता। श्लोकान्वयि । देशव्यवहितानां कालव्यवहितानां च संभूयक्रये चैषां अविक्रीते ना |पण्यानां, प्रक्षेपं वस्तुमूल्यं, पण्यनिष्पत्ति, इदमियता कालेन दद्यात् । पण्योपघाते चैषामनुग्रहं कुर्यात् पण्य-निष्पद्यत इत्यमुमर्थ, शुल्क, वृद्धिं, अवक्रयं शकटबलीबाहुल्यात् । वर्दादिभाटकं, अन्यान् व्ययांश्च, संख्याय, अर्धे, स्थापयेत् कल्पयेत् , अर्घवित् अर्घविधानाभिज्ञ: संस्थाध्यक्षः। श्रीमू. ___पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत । तेष्वविक्रीतेषु नान्ये विक्रीणीरन् । तानि दिवस गूढाजीविनां रक्षा वेतनेन विक्रीणीरन् अनुग्रहेण प्रजानाम् । गूढाजीविनां रक्षा । समाहर्तृप्रणिधौ जनपद रक्षणमुक्तम् । तस्य कण्टकशोधनं वक्ष्यामः । देशकालान्तरितानां तु पण्यानाम्--- समाहर्ता जनपदे .. सिद्धतापसप्रव्रजितचक्रप्रक्षेपं पण्यनिष्पत्ति शुल्कं वृद्धिमवक्रयम् । | चरचारणकुहकप्रच्छन्दककार्तान्तिकनैमित्तिकमौहूव्ययानन्यांश्च संख्याय स्थापयेदर्घमघुवित् ॥ तिकचिकित्सकोन्मत्तमूकबधिरजडान्धवैदेहककारु. किं तन्निसृष्टमित्याह---- अनुज्ञातक्रयादुपरि चेति । शिल्पिकुशीलववेशशौण्डिकापूपिकपाकमांसिकौद-- स्वीकरणकालिकादर्घादुपरि, एषां वणिजां, स्वदेशीयानां निकव्यञ्जनान् प्रणिदध्यात् । ते ग्रामाणामध्यक्षाणां खदेशभवानां, पण्यानां, पञ्चकं शतं आजीवं स्थापयेत् च शौचाशौचं विद्युः । यं चात्र गूढजीविनं शङ्केत, शते पञ्चपणिक लाभं व्यवस्थापयेत् । परदेशीयानां तं ..सत्रिसवर्णेनापसर्पयेत् । धर्मस्थं प्रदेष्टारं वा पण्यानां, दशकं शतं शते दशपणिकं लाभं स्थापयेत् । तत: विश्वासोपगतं सत्री ब्रूयात्--- असौ मे बन्धुरभिपरं उक्तलाभादधिकं, अर्धे मूल्यं, वर्धयतां, क्रये विक्रये युक्तः, तस्यायमनर्थः प्रतिक्रियतां, अयं चार्थः वा, भावयतां लाभमुत्पादयतां, पणशते पञ्चपणात् पण- प्रतिगृह्यतां इति । स चेत् तथा कुर्यात् , उपदापञ्चकमात्रलाभभावनादपि, द्विशतो दण्डः । तेनेति । ग्राहक इति प्रवास्येत । उक्तविधिना, अर्घवृद्धौ अर्घवर्धनेन लाभवर्धने, तेन प्रदेष्टारो व्याख्याताः । दण्डवृद्धि: व्याख्याता पणशते दशपणभावनाच्चतुश्शतो गूढाजीविनां रक्षेति सूत्रम् । गूढाजीविनः प्रच्छन्नदण्ड इत्यादिरीत्या दण्डस्य वृद्धिः व्याख्याता। लञ्चग्रहणजीवनाः कूटसाक्ष्यादयः तेषां रक्षा वारणं प्रति संभूयेत्यादि । एषां वणिजां, संभूयक्रये संभूयक्रीते, क्रियाभिधीयत इति सूत्रार्थः । प्रकटकण्टका: प्रच्छन्नअविक्रीते अकृतविक्रये सति, अन्यं संभूयक्रयं, न कण्टका इति द्विविधेषु कण्टकेषु कार्वादिप्रकटकण्टकरक्षणं दद्यात् अर्थाद् वणिगन्तरेभ्यः । पण्योपघाते च जला- पूर्वमुक्तं, प्रच्छन्नकण्टकरक्षणं त्वधुनोच्यते । समाग्न्यादिजनिते पण्यदूषणे, एषां संभूयक्रयकारिणां, अनु- हर्तृप्रचारे जनपदरक्षणस्योक्तत्वात् पुनरपि रक्षणप्रस्ताव: ग्रहं उपकारं, कुर्यात् , पण्यबाहुल्यात् पण्यानां बहुत्वे किमर्थ इत्याशक्य गूढकण्टकेभ्यो रक्षणस्यानुक्तस्याभिसति । इदमुत्तरवाक्येन वा संबध्यते । धानार्थ इत्यभिप्रायवानाह समाहर्तृप्रणिधावित्यादि। पण्याध्यक्ष इति । सः, सर्वपण्यानि, एकमुखानि गूढकण्टकपरिज्ञानार्थमपसर्पप्रणिधानमाह ----- समाविक्रीणीत एकविक्रेतद्वारेण विक्रीणीत । तेषु सर्वपण्येषु, हर्तेत्यादि । सिद्धतापसेत्यादिपदे चक्रचरः अश्वस्तनिकः, अविक्रीतेषु सत्सु, अन्ये पूर्वाङ्गीकृतविक्रयकर्मभ्योऽति-| प्रच्छन्दक: स्वच्छन्दचरः, वशो वेश्यावाटचरः, शेषाः रिक्ताः, न विक्रीणीरन् । तानि पण्यानि दिवसवेतनेन | प्रतीताः । त इत्यादि । ते सिद्धतापसादिव्यञ्जनाः। प्रणिदिवसवेतनदानेन, विक्रीणीरन् , प्रजानां, अनुग्रहेण हिताः, ग्रामाणां ग्राममुख्यानां, अध्यक्षाणां च, शौचाआनुकूल्येन। शौचं विद्युः । यं चेति । अत्र ग्राममुख्येषु अध्यक्षेषु देशकालव्यवहितपण्यविषयमाह - देशकालान्तरि- च, यं गूढजीविनं शङ्केत, तं, सत्रिसवर्णेन सत्रिणा तानां तु पण्यानामिति । इदं प्रक्षेपमित्यादिवक्ष्यमाण- (१) कौ. ४।४. ब.का. २११ Page #134 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् सवर्णेन, अपसर्पयेत् सापसर्प कुर्यात् । धर्मस्थं, 'प्रदे- यं वेत्यादि । यं वा पुरुषं, मन्त्रयोगमलकर्मभिः ष्टारं वेति प्रक्षिप्तं प्रतिभाति । विश्वासोपगतं विश्वस्तं, मन्बोपायैरौषधप्रयोगैश्च, श्माशानिकैर्वा श्मशानकरणीयसत्री प्रणिहितः, ब्रूयात् । वचनप्रकार:-असौ मे कर्मभिर्वा, संवननकारकं वशीकरणकारं मन्येत, तं बन्धुरित्यादि । स्पष्टार्थम् । सत्री ब्रूयात् , किमिति, अमुष्य भार्यामित्यादि । सुबो सत्री वयात तेनेति । उक्तेन धर्मस्थविधानेन, प्रदेष्टारः कण्टक- | धम् । शोधनाधिकृताः, व्याख्याता: उक्तविधाना बोद्धव्याः। तेनेत्यादि । कृत्याभिचारशीलौ कृत्याशीलः पिशा __ श्रीमू. | चावेशनकर्ता अभिचारशीलो मन्त्रप्रयोगेण मारणशीलः। ग्रामकूटमध्यक्षं वा सत्री ब्रूयात्--- असौ जाल्मः श्रीमू. प्रभूतद्रव्यः, तस्यायमनर्थः । तेनैनमाहारयस्वेति । 'यं वा रसस्य वक्तारं क्रेतारं विक्रेतारं भैषज्यास चेत् तथा कुर्याद् , उत्कोचकः इति प्रवास्येत । हारव्यवहारिणं वा रसदं मन्येत, तं सत्री ब्रूयात् __ कृतकाभियुक्तो वा कूटसाक्षिणोऽभिज्ञातानर्थ- असौ मे शत्रुस्तस्योपघातः क्रियतां अयं चार्थः वैपुल्येन आरभेत । ते चेत् तथा कुर्युः, कूटसाक्षिण प्रतिगृह्यतां इति । स चेत् तथा कुर्याद् , रसद इति प्रवास्येरन् । इति प्रवास्येत । तेन मदनयोगव्यवहारी व्याख्यातः। तेन कूटश्रावणकारका व्याख्याताः। ___यं वा नानालोहक्षाराणां अङ्गारभस्त्रासंदंशमुष्टि यं वा मन्त्रयोगमलकर्मभिः इमाशानिकैी काधिकरणीबिम्बटमषाणामभीक्षणं क्रेतारं मषीसंवननकारकं मन्येत, तं सत्री ब्रूयात्--- अमुष्य भस्मधूमदिग्धहस्तवस्त्रलिङ्गं कर्मारोपकरणसंवर्ग भायो स्नुषां दुहितरं वा कामये। सा मां प्रति- कूटरूपकारकं मन्येत, तं सत्री शिष्यत्वेन संव्यवकामयतां, अयं चार्थः प्रतिगृह्यताम् इति । स चेत् हारेण चानुप्रविश्य प्रज्ञापयेत् । प्रज्ञातः कूटरूपतथा कुर्यात् संवननकारक इति प्रवास्येत । | कारक इति प्रवास्येत । तेन कृत्याभिचारशीलौ व्याख्यातौ । तेन 'रागस्यापहर्ता कूटसुवर्णव्यवहारी च ग्रामकूटमिति । ग्राममुख्यं, अध्यक्षं वा, सत्री व्याख्यातः । ब्रूयात् , किमिति, असौ जाल्मोऽसमीक्ष्यकारी, प्रभूतद्रव्यः आरब्धारस्तु हिंसाया गूढाजीवास्त्रयोदश । प्रचुरधनः। तस्य अयं अनर्थ: आपतित इति शेषः । प्रवास्या निष्क्रयार्थ वा दार्दोषविशेषतः ।। तेन उपस्थितानपदेशेन, एनं धनिकं, आहारयस्व यं वा रसस्येत्यादि । रसस्य विषस्य । भैषज्याहारअर्थात् सर्वस्व, इति । स चेदित्यादि स्पष्टम् । व्यवहारिणं भेषजाभ्यवहार्ययोर्विषोपयोजनशीलम् । शेषं कुटसाक्षिपरीक्षणमाह.- कृतकाभियुक्तो वेति । सुगमम् । तेनेति । उक्तेन रसदविधानेन, मदनयोगमृषाभियुक्तः सत्री, कूटसाक्षिण: अभिज्ञातान् शङ्कि- व्यवहारी मदनयोग: मदजनकौषधदानोपायः तद्व्यवतान्, अर्थवैपुल्येन प्रभूतधनार्पणोपधया, आरभेत हारी, व्याख्यातः। प्रलोभयेत् । ते चेदित्यादि स्पष्टम् । यं वेति । यं वा, नानालोहक्षाराणां नानाजातीयानां तेनेति । उक्तेन कटसाक्षिविधानेन, कूटश्रावणकारकाः लोहाना क्षाराणां च, अङ्गारादीनां अङ्गारो निर्वाणाग्निकअगृहीत एव ऋणे 'ऋणममुकेन मत्सकाशादेतावद् मिन्धनं भस्त्रा ध्मानहतिः संदंशः कङ्कमुखः मुष्टिका गृहीतमित्येवं मृषार्थ प्रातिवेशिकानानुवेशिकांश्च कमारोपकरणभेदः अधिकरणी लोहाभिघाताधारः, बिम्बः साक्ष्याथें ये श्रावयन्ति त एते कुटश्रावयितारः, प्रतिमा, टङ्कः दारणः, मुषा ताम्राद्यावर्तनी, इत्येतासां, व्याख्याताः उक्तविधाना बोद्धव्याः । अभीक्ष्णं क्रेतारं, मषीभस्मधूमदिग्धहस्तवस्त्रलिङ्गं (१) कौ. ४१४. (१) कौ. ४।४. Page #135 -------------------------------------------------------------------------- ________________ स्तेयम् मप्याद्यपलिप्तहस्तवस्त्रचिह्न, कमारोपकरणसंवर्ग अयस्कार- सिद्धव्यञ्जना माणवाः, मागवविद्याभिः प्रस्वापनान्तकर्मसाधनसंपन्नं, कुटरूपकारकं मन्येत, तं सत्री र्धानादिकारिभिः कमन्त्रः, प्रलोभयेयुः, अर्थात् कण्टशिष्यत्वन, संव्यवहारेण च परस्परब्यवहरणेन च, अनु- कान् । तत्र विशेषमाह---- प्रस्वापनेत्यादि । प्रतिरोधप्रविश्य आश्रित्य, प्रज्ञापयेत् ईदृग्व्यापारोऽयमिति राजे कान् चोरान् । पारतल्पिकान् पारदारिकान् । निवेदयेत् । प्रज्ञात: तथा विदितः, कूटरूपकारक इति, तेषामित्यादि । तेषां प्रतिरोधकपारतल्लिकानाम् । प्रवास्येत । कृतोत्साहानां स्वव्यापाराकुतोभयानुष्ठानमार्गप्रदर्शकसिद्धतेनेति । उक्तेन विधानेन, रागस्यापहर्ता स्वर्णादिवर्ण- लाभजनितोत्साहानां, महान्तं संघं आदाय रात्रौ अन्य कस्य हानिकर्ता, कटसुवर्णव्यवहारी च, व्याख्यातः ग्रामं उद्दिश्य, प्रस्थिता इति शेषः, अन्यं उद्दिष्टग्रामाउक्तविधानो द्रष्टव्यः । ... दितरं, ग्राम, कृतकस्त्रीपुरुषं कृतकाः कृत्रिमाः स्वप्रवृ. आरब्धारस्त्विति । हिंसायाः लोकोपद्रवस्य, आरब्धारः त्यानुकल्याय दत्तसंकेताः स्वविधेयाः स्त्रीपुरुषा यस्मिस्तं कारः, गढ़ाजीवा: त्रयोदश धर्मस्थ: प्रदेष्टा ग्राममुख्यः तथाभूत, गत्वा ब्रूयुः। किमिति, इहैव अस्मिन्नेव ग्रामे, अध्यक्षः कृटसाक्षी कटश्रावक: संवननकर्ता कृत्याशील: विद्याप्रभावः प्रस्वापनादिमन्त्रमहिमा, दृश्यताम् । परअभिचारशील: रसदः .मदनयोगव्यवहर्ता कटरूपकर्ता ग्रामो गन्तुं कृच्छः श्रमवशाद् विदूरत्वाच्चाशक्यः इति । कटसवर्णव्यवहारीत्युक्तास्त्रयोदशसंख्याः, . प्रवास्याः ततो द्वारापोहमन्त्रेण द्वारार्गलापोहनमन्त्रेण, द्वाराण्यपोह्य नदेशान्निष्कासयितव्याः । दोषविशेषतो निष्क्रयार्थ वा पूर्वसंकेतापोहितागलेष्वेव द्वारेषु अर्गलापोहनमभिनीय दृयः अपराधतारतम्येन दण्डं च दद्युः। श्रीमू. प्रविश्यतामिति युः। अन्तर्धानमन्त्रेण, जाग्रतां सिद्धव्यअनर्माणवप्रकाशनम् जाग्रत्त्वेऽपि संकेतवशादपश्यन्तमिवात्मानमभिनयतां,आर'सिद्धव्यञ्जनैर्माणवप्रकाशनम् । सत्रिप्रयोग क्षिणां मध्येन, माणवान् अतिक्रामयेयुः। प्रस्वापनमन्त्रेण, सिद्धव्यञ्जना माणवा माणवविद्याभिः प्रलोभ- रक्षिणः, प्रस्वापयित्वा अस्वपत एव स्वापाभिनयं कारयेयुः । प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोध- यित्वा, शय्याभि: रक्षिशयनीयवर्मना, माणवैः संचारयेयुः। कान , संवननमन्त्रेण पारतल्पिकान् । । प्रस्वापयित्वेति ल्यवकरणं समासाविवक्षया । प्रतिरोधकतेषां कृतोत्साहानां महान्तं संघमादाय रात्रा- प्रत्यायकमुक्त्वा पारतल्पिकप्रत्यायकमाह--- संवननेत्यादि। वन्यं ग्राममुदिश्यान्यं ग्रामं कृतकस्त्रीपुरुष गत्वा संवननमन्त्रेण, परेषां भार्याव्यञ्जनाः परदारच्छलधारिणी: ब्रूयुः- इहैव विद्याप्रभावो दृश्यताम् । कृच्छ: पूर्वदत्तसंकेता एव वनिताः, माणवैः, संमोदंयेयु: वशीपरग्रामो गन्तुं इति । ततो द्वारापोहमन्त्रेण द्वारा- करणाभिनयद्वारेण सङ्गसुखमनुभावयेयुः । श्रीम. प्रयपोह्य, ' प्रविश्यताम् ' इति ब्रूयुः । अन्तर्धान- उपलब्धविद्याप्रभावानां पुरश्चरणाद्यादिशेयुरमन्त्रेण जाग्रतामारक्षिणां मध्येन माणवानतिक्राम- भिज्ञानार्थम । कृतलक्षणद्रव्येषु वा वेश्मसु कर्म येयुः। प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः कारयेयुः, अनुप्रविष्टान् वैकत्र ग्राहयेयुः । शय्याभिर्माणवैः संचारयेयुः । संवननमन्त्रेण कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसरामत्तान भार्याव्यञ्जनाः परेषां माणवैः संमोदयेयुः। वा ग्राहयेयुः । गृहीतान् पूर्वापदानसहायाननुसिद्धव्यञ्जनैर्माणवप्रकाशनमिति सत्रम् । सिद्ध युञ्जीत । पुराणचोरव्यञ्जना वा चोराननुप्रविष्टाव्यञ्जना: मुण्डजटिलादयः पूर्वोक्ता: तै: माणवानां स्तथैव कर्म कारयेयुः ग्राहयेयुश्च । चोरपारदारिकादीनां कुपुरुषाणां प्रकाशनमिति सूत्रार्थ: । कण्टकविशेपपरिज्ञानोपायः सत्रिप्रयोग उक्तः, अपर गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत---- इदानीमभिधीयते । सत्रिप्रयोगादिति । तत ऊर्च, चोरग्रहणीं विद्यामधीते राजा, तस्योपदेशादिमे (१) को. ४।५. (१) कौ. ४।५. Page #136 -------------------------------------------------------------------------- ________________ १६८२ चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो प्रत्यादिशेत् प्रज्ञापयेत् किं कृत्वा, एष राज्ञः प्रभाव वः स्वजनः पापाचारः इति । इति अत्यल्पविषयस्यापि चौर्यस्येदं परिज्ञानं राज्ञो माहात्म्यकृतमित्युक्त्वा । व्यवहारकाण्डम् उपलब्धविद्याप्रभावानामिति । एवं प्रत्यक्षदृष्टमन्त्रमहिम्नां पुरश्चरणादि पुरश्चरणप्रभृतिकं मन्त्रसिद्ध्यङ्गं कर्म, आदिशेयुः, अभिज्ञानार्थं स्मरणार्थम् । कृतलक्षणद्रव्येषु वेति । कृतस्वामिचिह्नद्रव्योपेतेषु, वेश्मसु, कर्म चौर्य, कारयेयुः, पूर्वोक्तान् गृहीतमन्त्रान् माणवान् । अनुप्रविष्टान् वा अन्तः प्रविष्टांश्च, एकत्र क्वचिद् गृहे, ग्राहयेयुः । कृतलक्षणद्रव्यक्रयविक्रयाधानेष्विति । कृतलक्षणद्रव्याणां मुष्टानां क्रयणविक्रयणाधीकरणावसरेषु, योगसुरामत्तान् वा भेषजयुक्तमद्यपानमत्तान् वा, ग्राहयेयुः । गृहीतान् तथाग्रहणं प्राप्तान् माणवान्, पूर्वापदानसहायान् पूर्वकृतानि चौर्याणि चौर्यसहायांश्च अनुयुञ्जीत पृच्छेत्। पुराणचोरव्यञ्जना वेति । पुरातनतस्करच्छद्मानो वा भूत्वा, चोरान् अनुप्रविष्टाः, तथैव पूर्वोक्तरीत्येव, कर्म कारयेयुः ग्राहयेयुश्च । गृहीतानिति । ग्रहणं प्राप्तांश्चोरान् समाहर्ता, पौरजानपदानां दर्शयेत् । किं कृत्वा, चोरग्रहणीं विद्यामधीते राजेत्याद्युक्त्वा । श्रीम. 'यं चात्रापसर्पोपदेशेन शम्याप्रतोदादीनामपहर्तारं जानीयात्, तमेषां प्रत्यादिशेद्— एष राज्ञः प्रभाव इति । पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकाननुप्रविष्टाः प्रभूतकूट हिरण्यकुप्यभाण्डेषु सार्थव्रज ग्रामेष्वेनानभियोजयेयुः । अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्यादनेन । अनुगृहीत लोप्त्रभारानायतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः । पूर्ववच्च गृहीत्वैनान् समाहर्ता प्ररूपयेत् । सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु ॥ यं चात्रेति । यं च जनं, अत्र पुरादौ, शम्याप्रतोदादीनां अपहर्तारं युगकीलकतोत्रादीनां चोरयितारं अपसर्पोपदेशेन जानीयात्, तं, एषां पौरजानपदानां, (१) कौ. ४१५. वनचोरग्रहणोपायमाह - पुराणचोरेत्यादि । पुराणचोरा: गोपालकाः व्याधा: श्वगणिनश्व राजपुरुषभूता इति शेषः, वनचोराटविकान् वनचोरान् अटवीचरान् पुलिन्दादींश्च, अनुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु प्रभूतानि प्रचुराणि कुटानि फालानि हिरण्यानि कुप्यभाण्डानि च येषु तेषु तथाभूतेषु, सार्थव्रजग्रामेषु वणिक्संघगतागतमार्गेषु गोष्ठेषु ग्रामेषु च एनान् वनचोराटविकान्, अभियोजयेयुः चौर्यायोद्योजयेयुः । अभियोगे आरब्धे सति, गूढबलैः गूढसैन्यैः, घातयेयुः । मदनरसयुक्तेन मोहजनकविषयुक्तेन, पथ्यादनेन वा पथिभोजनेन वा, घातयेयुः । अनुगृहीतलोपत्र भारान् उपगृहीतमुष्टद्रव्यभारान्, आयतगतपरिश्रान्तान् दीर्घाध्वगमनपरिखिन्नान्, अत एव प्रस्वपतः एनान्, ग्राहयेयुः। प्रहवणेषु तुष्टिभोजनदानेषु, योगसुरामत्तान् वीर्यवन्मद्यपानमत्तान् वा, ग्राहयेयुः । अध्यायान्ते श्लोकमाह पूर्ववच्चेति । समाहर्ता, पूर्ववत् पूर्वोक्तपुरराष्ट्रचोरवत्, एनान् वनचोराटविकानू, गृहीत्वा, राज्ञः सर्वज्ञख्यापनं 'चोरग्रहणीं विद्यामधीते राजा सर्वाश्चोरान् जानाति तत्प्रभावादिमे चोरा गृहीताः' इत्येवं सर्वज्ञत्वख्यापनं कारयन्, राष्ट्रवासिषु, प्ररूपयेद् दर्शयेत् । श्रीम. शङ्कारूपकर्माभिग्रहः शैङ्कारूपकर्माभिग्रहः । सिद्धप्रयोगादूर्ध्वं शङ्कारूपकर्माभिग्रहः । क्षीणदायकुटुम्बमल्पनिर्वेशं विपरीतदेशजातिगोत्रनामकर्मापदेशं प्रच्छन्नवृत्तिकर्माणं मांससुराभक्ष्यभोजनगन्धमाल्यवस्त्रविभूषणेषु प्रसतमतिव्ययकर्तारं पुंश्चलीघृतशौण्डिकेषु प्रसक्तमभीक्ष्णप्रवासिनमविज्ञातस्थानगमनमेकान्तारण्यनिष्कुटविकालचारिणं प्रच्छन्ने सामिषे वा देशे बहुमन्त्रसंनिपातं सद्यःक्षतव्रणानां गूढप्रतिकारयितारं अन्तर्गृहनित्यमभ्यधिगन्तारं कान्तापरं परपरि - (१) कौ. ४।६. Page #137 -------------------------------------------------------------------------- ________________ स्तेयम ग्रहाणां परस्त्रीद्रव्यवेश्मनाम भीक्ष्णप्रष्टारं कुत्सितकर्मशस्त्रोपकरणसंसर्गं विरात्रे छन्नकुड्यच्छायासंचारिणं विरूपद्रव्याणामदेशकालविक्रेतारं जातवैराशयं हीनकर्मजाति विगृह्यमानरूपं लिङ्गेनालिङ्गिनं लिङ्गिनं वा भिन्नाचारं पूर्वकृतापदानं स्वकर्मभिरपदिष्टं नागरिकमहामात्रदर्शने गूहमानमपसरन्तमनुच्छासोपवेशनमा विग्नं शुष्कभिन्नस्वरमुखवर्ण शस्त्रहस्तमनुष्यसंपातत्रासिनं हिंस्रस्तेननिधिनिक्षेपापहारप्रयोगगूढाजीविनामन्यतमं शङ्केतेति शङ्काभि ग्रहः । शङ्कारूपकर्माभिग्रह इति सूत्रम् । आत्मनः परान् प्रति परेषामात्मानं प्रति चेति शङ्का द्विरूपा रूपं लोप्त्रं कर्म संधिच्छेदादि एतैर्लिङ्गैरभिग्रह: चोराणां ग्रहणमभिधीयत इति सूत्रार्थ: । गूढाजीविनां रक्षा प्रक्रान्ता । तत्र सिद्धव्यञ्जनादिभिर्ग्रहीतुं • शक्यानां गूढ़ाजीविनां ग्रहणप्रकार उक्तः, तदग्राह्याणां शङ्कारूपकर्म - भिर्ग्रहणप्रकार इदानीमुच्यते । सिद्धप्रयोगाद्र्ध्वमिति । सिद्धव्यञ्जनप्रयोगात् परतः, शङ्कारूपकर्माभिग्रहः, वक्ष्यत इति क्रियाध्याहारः । शङ्काभिग्रहं तावदाह-क्षीणदायकुटुम्बमिति । दाय: कुल्कमागतं द्रव्यं कुटुम्बं कृषिः तदुभयं क्षीणं यस्य तं तथाभूतं, अल्पनिषैशं भक्तव्ययापर्याप्तभृतिं कर्माननुरूपनिहीनभृतिं वा, विपरीतदेशजातिगोत्रनामकर्मापदेशं अन्यथाकल्पितदेशजात्यादिव्यवहारं प्रच्छन्नवृत्तिकर्माणं अन्याविदितवृत्यर्थकर्माणं, मांससुरादिष्वष्टसु प्रसक्तं प्रकर्षेण सक्तं, अतिव्ययकर्तारं पुंश्चलीद्यूतशौण्डिकेषु प्रसक्तं, अभीक्ष्णप्रवासिनं पौनःपुन्यप्रवासशीलं अविज्ञातस्थानगमनं क्व तिष्ठति क्व गच्छतीत्यन्याविदितस्थानगमनं, एकान्तारण्यनिष्कुट विकालचारिणं विजने वने गृहारामे च विकाले चरणशीलं प्रच्छन्ने सामिषे वा देशे बहुमन्त्रसंनिपातं अन्यदर्शनागोचरे देशे सामिषे सद्रव्ये धनिकगृहनिकटदेशे वा बहुमन्त्रयन्तं बहुकृत्वो गच्छन्तं च, सद्यःक्षतव्रणानां गूहप्रतिकारयितारं व्रणकारणोद्भेदशङ्कया रहसि चिकित्सयितारं, अन्तर्गृहनित्यं गर्भगृहनित्योपविष्टं, अभ्यधिगन्तारं आगच्छतोऽभिमुखं झटिति गत्वा प्रतिनिवर्तमानं, कान्तापरं १६८३ स्त्रीलोलं, परपरिग्रहाणां परपरिजनानां परस्त्रीद्रव्यवेश्मनां अभीक्ष्णप्रष्टारं कुत्सितकर्मशस्त्रोपकरणसंसर्ग मारणचौर्यादिगर्हितकमोंपयोगिषु शस्त्रेषु उपकरणेषु परिचयवन्तं, शास्त्रेत्यपि पाठः । विरात्रे अर्धरात्रे, छन्नकुड्यच्छायासंचारिणं छन्नं यथा भवति तथा कुड्यच्छायायां संचरणशीलं, विरूपद्रव्याणां विनष्टस्वरूपाणां द्रव्याणां, अदेशकालविक्रेतारं अदेशे अकाले च विक्रयकारिणं, जातवैराशयं, हीनकर्मजाति, विगूह्यमानरूपं छाद्यमानस्वरूपं लिङ्गेनालिङ्गिनं अनुपात्तलिङ्गिचिह्नं लिङ्गि - व्रतेन युक्तं, लिङ्गिनं वा भिन्नाचारं उपात्तलिङ्गिचिह्न वा लिङ्गितरहितं पूर्वकृतापदानं पूर्वमन्यत्र कृतचौर्य, स्वकर्मभिरपदिष्टं परदारग्रहणादिभिः ख्यातं, नागरिकमहामात्रदर्शने नगररक्षिपुरुषस्य महामात्रस्य च दर्शने, गृहमानमपसरतं स्वरूपं छादयन्तं निलीय चरन्तं च, अनुच्छ्वासोपवेशिनं तूष्णीं बहिर्भूम्यादावुपवेशनशीलं, आविनं भीतं, शुष्कभिन्नस्वरमुखवर्ण शुष्कः क्षामः भिन्नः अयथाप्रकारश्च स्वरो मुखवर्णश्च यस्य तं तथाभूतं, शस्त्रहस्तमनुष्यसंपातत्रासिनं शस्त्रपाणिपुरुषागमनभीरुकं, एवम्भूतैर्विशेषणैर्यथासंभवं युक्तं जनं, हिंस्रस्तेनादीनां हिंस्रो घातुकः स्तेनश्वोरः निधिनिक्षेपापहारो निधिनिक्षेपयोरपहर्ता वरप्रयोगः वरः क्रोधस्तन्निमित्तः प्रयोगः शस्त्रप्रयोगो यस्य स तथाभूतः गूढाजीवी प्रतीत: इत्येतेषां अन्यतमं शङ्केत । 'वरो ना भूपजामात्रोदेवादेरीप्सिते क्रुधि' इति केशवः । इति शङ्काभिग्रह इति । व्याख्यात इति शेषः । श्री. रूपाभिग्रहस्तु । नष्टापहृतमविद्यमानं तज्जातव्यवहारिषु निवेदयेत् । तच्चेन्निवेदितमासाद्य प्रच्छादयेयुः, साचिव्यकरदोषमाप्नुयुः । अजानन्तोऽस्य द्रव्यस्यातिसर्गेण मुच्येरन् । न चानिवेद्य संस्थाध्यक्षस्य पुराणभाण्डानामाधानं विक्रयं वा कुर्युः । तच्चेन्निवेदितमासाद्येत, रूपाभिगृहीतमागमं पृच्छेत् कुतस्ते लब्धं इति । स चेद् ब्रूयाद्-दायाद्यादवाप्तममुष्माल्लब्धं, क्रीतं कारितमाधिप्रच्छन्नं अयमस्य देशः कालश्चोपसंप्राप्तः, अय(१) कौ. ४/६. ―― Page #138 -------------------------------------------------------------------------- ________________ १६८४ व्यवहारकाण्डम् | आकृतिसादृश्यं चिह्नसादृश्यं च, भवति । एवं स्थिते इति गमसमाधी मुच्येत। शेषः, एकयोनिद्रव्यकर्तृप्रसूतानां, कुप्याभरणभाण्डानां नाष्टिकश्चेत् तदेव प्रतिसंदध्यात्, यस्य पूर्वो कुप्यनिर्मितभषणपात्राणां, किमङ्गपुन: किम वक्तव्यं, दीर्घश्च परिभोगः शुचिर्वा देशस्तस्य द्रव्यमिति तेषां रूपलिङ्गसामान्यं सुतरां भवतीत्यर्थः । इति अत: विद्यात् । चतुष्पदानामपि हि रूपलिङ्गसामान्य कारणात्। ... श्रीम. भवति, किमङ्गपुनरेकयोनिद्रव्यकर्तृप्रसूतानां कुप्या- से चेद् ब्रूयात् --- याचितकमवक्रीतकमाहितकं भरणभाण्डानाम् इति । निक्षेपमुपनिधिं वैयापृत्यभर्म वामुष्येति, तस्यापरूपाभिग्रहस्त्विति । वक्ष्यत इति शेषः । नटापहृत- सारप्रीतसंधानेन मुच्येत । मिति । प्रमादभ्रष्टं चोरेणापहृतं द्रव्यं, अविद्यमानं, नैवं इत्यपसारो वा ब्रूयाद्, रूपाभिगृहीतः तज्जातव्यवहारिषु तज्जातिद्रव्यव्यवहारिषु, निवेदयेत् । परस्य दानकारणमात्मनः प्रतिग्रहकारणमुपलिङ्गनं निवेदितं आसाद्य प्रच्छादयेयुश्चेत्, साचिव्यकरदोषं वा दायकदापकनिबन्धकप्रतिग्राहकोपदेष्टभिरुपचौर्यसाहाय्यकारिदण्डं, आप्नुयः । अजानन्त: अमु- श्रोतृभिवो प्रतिसमानयेत् । कस्येदमित्यविदन्तः, अस्य द्रव्यस्य, अतिसर्गेण अर्पणेन, उज्झितप्रनष्टनिष्पतितोपलब्धस्य दशकाललाभोमुच्येरन् अपराधमुक्ताः स्युः । न चेति । संस्थाध्यक्षस्य पलिङ्गनेन शुद्धिः । अशुद्धस्तच्च तावच्च दण्डं पण्यसंस्थाधिकारिण: अनिवेद्य, पुराणभाण्डानां, दद्यात् । अन्यथा स्तेयदण्डं भजेत इति रूपाभिआधानं विक्रयं वा, न च कुर्युः। 'ग्रहः। तच्चेदिति । निवेदितं तद् नष्टापहृतं, आसाद्येत चेत्, स चेदिति । स रूपाभिगृहीत:, याचितकं याञ्चया रूपाभिगृहीतं जनं, आगमं पृछेत् -- कुतस्ते लब्धमिति। लब्धं, अवक्रीतकं भाटकगृहीतं, आहितकं आधित्वेन स चेढ्यात् , किमिति, दायाद्यादवाप्तं दायादभावा- गृहीतं, निक्षेपं भषणभाण्डनिर्माणार्थ निक्षिप्तं, उपनिधि लब्धं, अमुष्माल्लब्धं, क्रीतं, कारितं नवनिर्मापितं, रक्षणाय विश्वासाद् दत्तं, वैयापृत्यभर्म वा कर्मण: आधिप्रच्छन्नं आधीकरणवशादियन्तं कालमप्रकाशतया कृतस्य दत्तां भृतिं वा, अमुष्येति ब्रयाच्चेत् अमुकपुरुषस्थितं, अयं अस्य देशः अस्यार्थस्यायं साक्षी यद्वा संबन्धीत्येवं वदेच्चेत् , अर्थान्नाष्टिकार्थितं रूपं, तस्य अस्यायं प्रदेश:, उपसंप्राप्तः उपसंप्राप्तिमान् , द्रव्यस्य, अपसारप्रतिसंधानेन मदीयमेवेदं याचितकाअस्यायं कालश्च उपसंप्राप्तिमान् , अयं अस्य दीत्यपसारपुरुषकृतेनाभ्युपगमेन, मुच्येत, अर्थात् सः । अघों रूपमूल्यं, इदं प्रमाणं लक्षणं मुल्यं च नैवमित्यपसारो वा बृयादिति । न मे याचितकादीइदमस्य सुवर्णकर्षादिमानं इदमस्य चिह्न इदमस्य प्रकृ- त्यपसारो यदि वदेत् , रूपाभिगृहीतः, परस्य अपसारस्य, तिमल्यं, इति, तहीति शेषः, तस्य द्रव्यस्य, आगम- दानकारणं, आत्मनः प्रतिग्रहकारणं, उपलिङ्गनं वा समाधौ आगमसमर्थने सति, मुच्येत रूपाभिगृहीतः। लिङ्गैरभिज्ञापनं च, प्रतिसमानयेत् निरूपयेत् , कैः, अन्यथा तु तस्य चोरदण्ड इत्यार्थम् । दायकदापकनिबन्धकप्रतिग्राहकोपदेष्टुभि: उपश्रोतृभिर्वा, नाष्टिकश्चेदिति । नाष्टिकोऽभियोक्ता, तदेव प्रतिसंद- वाशब्दश्चार्थे । तत्र निबन्धको लेखकः, उपदेष्टा लेखध्याच्चेत् रूपाभिगृहीतप्रयुक्तमेव समाधानं यदि प्रतिसं. दधीत, यस्य रूपाभिगृहीतनाष्टिकयोरन्यतरस्य, पूर्वो, दी । उज्झितेत्यादि । उज्झितप्रनष्टनिष्पतितोपलब्धस्य घश्च, परिभोगः अनुभवः, शुचिर्वा देश: विश्वास्यवचन उज्झितं विस्मृतं वस्त्राभरणादि प्रनष्टं स्वयूथच्युतं श्च साक्षी, तस्य द्रव्यमिति, विद्यात् निर्णयेत् । न च गोमहिषादि निष्पतितं छन्नापसृतं दासीदासादि तस्योपतदीयत्वमसंभावितमित्याह ---- चतुष्पदानामपि हीति । तेषामपि हि भिन्नयोन्यादिप्रसूतानां, रूपलिङ्गसामान्य (१) कौ. ४।६. Page #139 -------------------------------------------------------------------------- ________________ " स्तेयम्। १६८५ लब्धस्य देशकाललाभोपलिङ्गनेन देशादीनां विभावनेन, भेदनं, आरोहणावतरणे च कुड्यस्य वेधं पदन्यासशुद्धिः अभियोक्तुः। अशुद्धः अविभावितदेशादि: सः, स्थानकरणं, गृढद्रव्यनिक्षेपग्रहणोपायं कुड्यगृहितस्य तच्च तावच्च दण्डं दद्यात् यत् स्वीयमित्युक्तं तत्सम द्रव्यनिक्षेपस्य ग्रहणं प्रत्युपायभतं, उपदेशोपलभ्यं उपदेअन्यच्च तत्समपरिमाणं दण्डं दद्यात् । अभियोक्ता। शैकविज्ञेयं, अभ्यन्तरच्छेदोत्करपरिमर्दोपकरणं अन्तर्गतअन्यथा स्तेयदण्डं भजेत देशाद्यपलिङ्गनेन स्वत्वस्या- कुड्यच्छेदपांसूत्करपरिमर्दनसाधनं, उपखननं वा कुड्यविभावने, चौर्यदण्डभाग् भवति । इति रूपाभिग्रह इति। समीपभखननं वा, अभ्यन्तरकृतं आभ्यन्तरजनकृतं, व्याख्यात इति शेषः। श्रीम. विद्याद् अभ्यहेत् । विपर्यये उक्तलक्षणवैपरीत्ये, बाह्यकृतं कर्माभिग्रहस्तु । मुषितवेश्मनः प्रवेशनिष्कसन- | विद्यात् । उभयत: उभयलक्षणसत्त्वे, उभयकृतं विद्यात्। मद्वारेण, द्वारस्य संधिना बीजेन वा वेधं, उत्तमा- । अभ्यन्तरकृतत्वशङ्कायां परीक्षणमाह-अभ्यन्तरकृत गारस्य जालवातायननीव्रवेधं, आरोहणावतरणे च इति । अभ्यन्तरजनकृतं चौर्यमित्यूहे सति, पुरुषं आसन्नं कुड्यस्य वेधं उपखननं वा गढद्रव्यनिक्षेपग्रहणो- आभ्यन्तरं, परीक्षेत, कथम्भूतं परीक्षेत, व्यसनिनं द्यूतमद्यपायमुपदेशोपलभ्यं अभ्यन्तरच्छेदोत्करपरिमर्दोप- प्रसक्तं, करसहायं क्ररास्त्यक्तात्मानस्तेषां सहायं, तस्करोकरणमभ्यन्तरकृतं विद्यात् । विपर्यये बाह्यकृतम् । पकरणसंसर्ग, स्त्रियं वा दरिद्रकुलां, अन्यप्रसक्तां स्त्रियं उभयत उभयकृतम्। वा, परिचारकजनं वा, तद्विधाचारं अन्यस्त्रीप्रसक्तं, अभ्यन्तरकृते पुरुषमासन्नं व्यसनिनं क्रूरसहायं अतिस्वप्नं मोषणानन्तरदिवसेऽतिमात्रनिद्रं, निद्राक्लान्तं तस्करोपकरणसंसर्ग स्त्रियं वा दरिद्रकुलामन्यप्रसक्तां स्वापाभावश्रान्तं, आधिक्लान्तं, आविमं भीतं, शुष्कभिन्नवा परिचारकजनं वा तद्विधाचारमतिस्वप्नं निद्रा- | स्वरमुखवणं, अनवस्थितं,अतिप्रलापिनं,उच्चारोहणसंरब्धक्लान्तमाधिक्लान्तमाविग्नं शुष्कभिन्नस्वरमुखवर्णम- गात्रं उच्चारोहणपरवशवपुषं, विलूननिघृष्टभिन्नपाटितनवस्थितमतिप्रलापिनमुच्चारोहणसंरब्धगात्रं वि- शरीरवस्त्रमित्यादि विशेषणसप्तकं स्फुटार्थम् । पांसुपिच्छिलूननिघृष्टभिन्नपाटितशरीरवस्त्रं जातकिणसंरब्ध- लेषु तुल्यपादपदनिक्षेपं पांसुषु पङ्किलेषु च स्वपाद विलूनभुग्नकेशनखं वा सदृशचरणन्यासं, प्रवेशनिष्कसनयोर्वा प्रवेशनिर्गमनयोर्वा, सम्यक्स्नातानुलिप्तं तैलप्रमृष्टगात्र सद्योधौतहस्त- तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविलेपनस्वेदं मुषितवेश्मगतेन पादं वा पांसुपिच्छिलेषु तुल्यपादपदनिक्षेपं प्रवेश- माल्यमद्यगन्धेन समानगन्धं वस्त्रच्छेदेन समानवस्त्रच्छेदं निष्कसनयोवा तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविले- विलेपनस्वेदेन तुल्यविलेपनस्वेदम् । चोरं पारदारिकं वा पनस्वेदं परीक्षेत । चोरं पारदारिकं वा विद्यात् । विद्यादिति । पूर्वोक्तविशेषणविशिष्टं परीक्ष्य तस्कर इति सगोपस्थानिको बाह्यं प्रदेष्टा चोरमार्गणम् । वा पारतल्पिक इति वा जानीयात् । कुर्यान्नागरिकश्चान्तर्दुर्गे निर्दिष्टहेतुभिः ॥ विधिशेषं श्लोकेनाह - सगोपस्थानिक इति । गोपो कर्माभिग्रहस्त्विति । उच्यत इति शेषः। चौर्य दशकुलीपञ्चकुलीरक्षक: स्थानिको दर्गजनपदचतुर्भागनाम त्रिविधं---- आभ्यन्तरकृतं बाह्यकृतं उभयकृत रक्षी ताभ्यां सहितः , प्रदेष्टा कण्टकशोधनाधिकृतः, बाह्यं मिति । तत्राभ्यन्तरचौर्यमाह--- मुषितवेश्मन इति । चोरमार्गणं कुर्यात् । नागरिकश्च, अन्तर्दुर्गे दुर्गान्तर्भागे, चोरितगृहस्य, अद्वारेण पश्चाद्वारेण प्रवेशनिष्कसनं निर्दिष्टहेतुभिः , चोरमार्गणं कुर्यात् । श्रीमू. प्रवेशो निर्गमनं च, द्वारस्य संधिना सुरुङ्गया बीजेन वाक्यकर्मानुयोगः वेधसाधनेन वा वेधं निर्माण, उत्तमागारस्य उपरि वाक्यकमानयोगः । मुषितसंनिधौ बाह्यानामभूमिकायाः जालवातायननीबवेधं आनायगवाक्षवलीक- भ्यन्तराणां च साक्षिणमभिशस्तस्य देशजातिगोत्र नामकर्मसारसहायनिवासाननुयुञ्जीत । तांश्चापदेशः (१) कौ. ४.६. (१) कौ. ४।८. Page #140 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् प्रतिसमानयेत् । ततः पूर्वस्याह्नः प्रचारं रात्रौ स्यात् । शुद्धं परिवांसयतः पूर्वः साहसदण्डः। निवासं च आ ग्रहणादिति अनुयुञ्जीत । तस्याप- शङ्कानिष्पन्नं उपकरणमन्त्रिसहायरूपवैयापृत्यसारप्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्मप्राप्तः । करान् निष्पादयेत् । कर्मणश्च प्रवेशद्रव्यादानांश- त्रिरात्रादूर्ध्वमग्राह्यः शङ्कितकः, पृच्छाभावा- | विभागैः प्रतिसमानयेत् । दन्यत्रोपकरणदर्शनात् । .. एतेषां कारणानां अनभिसंधाने विप्रलपन्तम__ अचोर चोर इत्यभिव्याहरतश्चोरसमो दण्डः, चोरं विद्यात् । दृश्यते ह्यचोरोऽपि चोरमार्गे चोरं प्रच्छादयतश्च । । यदृच्छया संनिपाते चोरवेषशस्त्रभाण्डसामान्येन __ वाक्याकर्मानुयोग इति सत्रम् । वाक्येन कर्मणा च गृह्यमाणो दृष्टः चोरभाण्डस्योपवासेन वा यथा शङ्काभिगृहीतस्य अनुयोगोऽभिधीयत इति सूत्रार्थः । हि माण्डव्यः कर्मक्लेशभयादचोरः 'चोरोऽस्मि' शङ्कादिलिङ्गानां व्यभिचारसंभवाद् वस्तुतोऽचोरस्यापि | इति ब्रुवाणः । दण्डभयादिनानृतवादित्वदर्शनाच्च चोरत्वनिर्णयाय | तस्मात् समाप्तकरणं नियमयेत् । वाक्यकानुयोगः प्रस्तूयते । मन्दापराधं बालं वृद्धं व्याधितं मत्तमुन्मत्तं मुषितसंनिधाविति । चोरहृतधनस्य जन मुत्पिपासाध्वक्लान्तमत्याशितमामकाशितं दुर्बलं वा बाह्यानां अभ्यन्तराणां च संनिधौ, साक्षिणं, अभिशस्तस्य न कर्म कारयेत् । शङ्काभिगृहीतस्य, देशं, जाति, गोत्रं, नाम, कर्म, चोरेणाभिशस्त इति । चोरेणान्यश्चोर इत्युक्तः, वैरसारं धनं, सहायं निवासं चेत्येतान् देशादीन् अष्टौ, द्वेषाभ्यां अपदिष्टकः वैरण द्वेषेण च निमित्तेन कृताभिअनुयुञ्जीत । तांश्चेति । अभिशस्तदेशादीन् , अपदेशैः शंसन इति विभावितश्चेत्, शुद्धः स्यात् । शुद्धं, निमित्तैरुपपत्तिभिः, प्रतिसमानयेत् पर्यालोचयेत् सुष्ठु परिवासयत: अमोचयतः प्रदेष्टुः, पूर्वः साहसदण्डः । न वेति । तत इति । पश्चात् , पूर्वस्य अह्नः प्रचारं, | शङ्कानिष्पन्नमिति । शङ्कागृहीतं, उपकरणादीन् रात्री निवासं च शयनं च, आ ग्रहणात् यावदभिशस्त पञ्च, निष्पादयेत् पृष्ट्वा साधयेत् । तत्र रूपं लोग्नं, ग्रहणकालं, इत्यनुयुञ्जीत अनुयोगोचितेन प्रकारेण शेषं प्रतीतम् । कर्मणश्च प्रवेशेत्यादि । चौर्यार्थ द्रव्यपृच्छेद् , अभिशस्तम् । तस्य अभिशस्तस्य, अपसार रक्षागृहे केन केन प्रवेशः कृतः केन द्रव्यं गृहीतं कस्य प्रतिसंधाने अपराधापसरणकारणोपलब्धौ, शुद्धः स्याद् , कियानंशविभागः इति प्रवेशादिप्रश्स्तत्त्वं विचारयेत् । अभिशस्त: । अन्यथा कर्मप्राप्तः कृतापराधः । ___एतेषां कारणानामिति । उक्तानां चोरत्वसाधकानां, त्रिरात्रायमिति । तिसूषु रात्रिषु अतीतासु, | अनभिसंधाने अपरिचिन्तने, विप्रलपन्तं भयादिना शङ्कितकः, अग्राह्यः ग्रहीतुं योग्यो न भवति, कस्मात् , विरुद्धवाचिनमपि, अचोरं विद्यात् । किमर्थ परीक्षापृच्छाभावात् मोषणदिवसपूर्वदिवसादिचरितस्य विस्मृति यत्नो महानुपदिश्यत इत्यत्राह - दृश्यते हीत्यादि । संभवेन प्रश्नायोगात्, अन्यत्रोपकरणदर्शनात् मोषण चोरभाण्डस्योपवासेन मुष्टद्रव्यस्य समीपस्थित्या। साधनानामचोरगृहेषूपलम्भसंभवाच्च । माण्डव्य: आणिमाण्डव्यो नाम महर्षिः। स किलाचोर अचोरमिति । तं, चोर इति अभिव्याहरतः एवं राजपुरुषताडनादिक्लेशभीत्या चोरमात्मानं वदन् प्रदेष्टादेः, चोरसमो दण्डः । चोरं प्रच्छादयतश्च तं अचोर | विनैव परीक्षां तं चोरं मन्यमानेन राज्ञा शूलमारोपित इत्यभिव्याहरतश्च, अथवा चोरं गहान्तरवस्थाप्याप्रकाश- इति महाभारते कथानुसंधेया । यतश्च, चोरसमो दण्डः । श्रीम. तस्मादिति अदण्ड्यदण्डप्रणयनं मा प्रसाङ्क्षीदिति चोरेणाभिशस्तो वैरद्वेषाभ्यामपदिष्टकः शुद्धः | हेतोः, समाप्तकरणं सम्यग् बहुप्रकारपरीक्षावधारितापराधं, (१) कौ. ४८. नियमयेत् दण्डयेत् । Page #141 -------------------------------------------------------------------------- ________________ स्तेयम् १६८७ मन्दापराधमित्यादि । अल्पापराधम् । अत्याशितं | उत्तमो दण्डः उत्तमसाहसः, कर्मणा, व्यापादनेन च अतिमात्र भुक्तान्नम् | आमकाशितं अजीर्णान्नम् । द्रोहचिन्तनेन च हेतुना । श्रीम. तुल्यशीलपुंश्चलीप्रावादिककथावकाशभोजनदातृभिरपसर्पयेत् । एवमतिसंदध्यात् । यथा वा निक्षेपापहारे व्याख्यातम् । आप्तदोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावर प्रजाताम् । स्त्रियास्त्वर्धकर्म । वाक्यानुयोगो वा । . ब्राह्मणस्य सत्रिपरिग्रहः श्रुतवतस्तपस्विनश्च । तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च कर्मणा व्यापादनेन च । व्यावहारिकं कर्मचतुष्कं--- षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च । चोरादीन् कथं जानीयादित्याह — तुल्यशीलेत्यादि । तुल्यशीलादिभिः तुल्यशीलाः समानवृत्ताः पुंश्चल्यो बन्धक्यः प्रावादिकाः प्रवदनचारिणः दक्षभाषा: कथावकाशभोजनदातारः कथादातारः कथकाः अवकाशदातारो भोजनदातारश्च इत्येतैः, अपसर्पयेत् अपसपैः कृतैर्जानीयात्, अर्थाच्चोरादीन् । एवमति "संदध्यात् उक्तेन प्रकारेण तान् वञ्चयेत् । ज्ञानोपायान्तरमन्यत्रोक्तं चेहातिदिशति—— यथा वेति । निक्षेपापहारे, यथा व्याख्यातं 'क्षीणदायकुटुम्बमित्यादिना निरूपितं, तथा वा जानीयादिति वाक्यशेषः । निश्चितापराधस्य दण्डमाह-- आप्तदोषमिति । निश्चितापराधं, कर्म कारयेत् । गर्भिण्याः स्त्रियाः प्रसूतायाश्चानतीतमासाया न दण्ड इत्याह- न त्वेवेत्यादि । स्त्रियास्त्वर्धकर्मेति । पुंसो यावद् दण्डकर्म विहितं तस्यार्ध स्त्रियाः । वाक्यानुयोगो वा वाचा परिभाषणं वा कर्तव्यं अर्धस्याप्ययोगे । ब्राह्मणस्येति । तस्य, श्रुतवतो विदुषः, तपस्विनश्च, सत्रिपरिग्रहः सत्रिभिः परिग्रहणं तथा परिग्रहणेन ततइतः पर्यटनक्लेशयोजनेति यावत्, अर्थाद् दण्डः । तस्यातिक्रम इति । उक्तदण्डातिरिक्तदण्डकरणे, कर्तुः, कारयितुश्च (१) कौ. ४/८. व्य. कां. २१२. व्यावहारिकं कर्मचतुष्कमिति । लोकव्यवहारप्रसिद्धानि चतुष्प्रकाराणि दण्डकर्माणि भवन्ति । षड् दण्डाः दण्डाघाताः षडित्येकः प्रकारः, सप्त कशाः कशाप्रहाराः इति द्वितीयः, द्वौ उपरिनिबन्धौ हस्तयोः पृष्ठतः कृत्वा संश्लेषितयोर्बन्धनं तेन सह शिरसो बन्धनं चेति द्विरूपं बन्धनमिति तृतीयः, उदकनालिका च नासायां सलवणोदकनिषेचनं च इति चतुर्थः । श्रीमू. परं पापकर्मणां नववेत्रलताद्वादशकं, द्वावूरुवेष्टौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत् तलाः, द्वौ वृश्चिकबन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागूपीतस्य, एकपर्वदहनमङ्गुल्याः स्नेहपीतस्य प्रतापनमेकमहः, शिशिररात्रौ बल्बजाग्रशय्या चेत्यष्टादशकं कर्म । तस्योपकरणं प्रमाणं प्रहरणं प्रधारणमवधारणं च खरपट्टादागमयेत् । दिवसान्तरमेकैकं च कर्म कारयेत् । पूर्वकृतापदानं, प्रतिज्ञायापहरन्तं, एकदेशदृष्टद्रव्यं, कर्मणा रूपेण वा गृहीतं, राजकोशमवस्तृणन्तं, कर्मवध्यं वा राजवचनात् समस्तं व्यस्तमभ्यस्तं वा कर्म कारयेत् । सर्वापराधेष्वपीडनीयो ब्राह्मणः । तस्याभिशस्ताङ्को लालाटे स्याद् व्यवहारपतनाय । स्तेये श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने मद्यध्वजः । ब्राह्मणं पापकर्माणमुघुष्याङ्ककृतव्रणम् । कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ।। अन्यत् पापकर्मणां चतुर्दशभेदं दण्डनकर्माह — परं पापकर्मणामिति । परं उक्तचतुष्कातिरिक्तं, पापकर्मणां, नववेत्रलताद्वादशकं नवहस्तदीर्घवन्यलतया द्वादश प्रहाराः, द्वौ ऊरुवेष्टौ द्वाभ्यां रज्जुभ्यां पादयोर्वेष्टनं तेन सह शिरसोऽपि वेष्टनमिति द्विप्रकारावूरुवेष्टौ, विंशतिर्नक्तमाललताः विंशतिः करञ्जलताप्रहाराः, (१) कौ० ४१८, Page #142 -------------------------------------------------------------------------- ________________ १६८८ व्यवहारकाण्डम् द्वात्रिंशत् तलाः चपेटाघाताः, द्वौ वृश्चिकबन्धौ वाम- मनुष्यवधे कबन्धः, गुरुतल्पे गुरुदारगमने, भगं योनिः, करस्य वामपादस्य च पृष्ठतः संयोज्य बन्धनमित्येको सुरापाने मद्यध्वजः। वृश्चिकबन्धः दक्षिणकरस्य दक्षिणपादस्य च तथा श्लोकमाह-- ब्राह्मणमित्यादि । उद्धृष्य पापकर्मासंयोज्य बन्धनमित्यपर इत्येवं द्वौ, उल्लम्बने च द्वे संयुक्त- मुक इति पुरग्रामादिषु सघोषणं दर्शयित्वा । निर्विषय बद्धकरद्वयस्य ऋजवलम्बनं संयुक्तबद्धपादद्वयस्योर्ध्व- कुर्यात् स्वदेशान्निष्कासयेत् । श्रीमू. लम्बनं चेति द्विप्रकारे उल्लम्बने, सूची हस्तस्य करस्य सर्वाधिकरणरक्षणम् नखे सूचीप्रवेशनं, यवागपीतस्य यवागपानस्य कारणे(ने)ति सर्वाधिकरणरक्षणम् । समाहर्तृप्रदेष्टारः पूर्वशेषः, यवागू पाययित्वा मूत्रनिरोधनेनावस्थापनमित्यर्थः। मध्यक्षाणामध्यक्षपुरुषाणां च नियमनं कुर्यः । अगुल्या एकपर्वदहनं, स्नेहपीतस्य प्रतापनमेकमहरिति ___ खनिसारकर्मान्तेभ्यः सारं रत्नं वापहरतः शुद्धपायितसर्पिष आतपेऽनौ वैकदिनप्रतापनं, शिशिररात्रौ वधः । फल्गुद्रव्यकर्मान्तेभ्यः फल्गु द्रव्यमुपस्कर बल्बजाग्रशय्या च जलसिक्तबल्बजाग्रशय्याशायनं च, वा पूर्वः साहसदण्डः । इत्यष्टादशकं पूर्वोक्तचतुष्केण सहाष्टादशावयवकं, कर्म । ___पण्यभूभिभ्यो वा राजपण्यं माषमूल्यादूर्ध्वमा .. तस्येति । उक्तस्य कर्मणः, उपकरणं रज्ज्वादि, पादमूल्यादित्यपहरतो द्वादशपणो दण्डः । आ प्रमाणं दण्डकशाद्यायामः, प्रहरणं वेत्रनक्तमालादि, द्विपादमूस्यादिति चतुर्विशतिपणः । आ त्रिपादप्रधारणं दण्डनीयस्य स्थापनप्रकारः, अवधारणं च मूल्यादिति षट्त्रिंशत्पणः । आ पणमूल्यादित्यष्टशरीरानुगुणदण्डप्रकारनिर्धारणं च, खरपट्टात् कर्तृनाम चत्वारिंशत्पणः । आ द्विपणमूल्यादिति पूर्वः प्रसिद्धान्चौर्यशास्त्राद् , आगमयेद् अधीयीत । साहसदण्डः । आ चतुष्पणमूल्यादिति मध्यमः । दिवसान्तरमित्यादि । दण्डितं दिवसव्यवधानेनैकैकं आ अष्टपणमूल्यादित्युत्तमः । आ दशपणमूल्याकर्म कृच्छ्रव्यापारं, कारयेत् । इत्युत्सर्गः । दिति वधः । विशेषविधिमाह -- पूर्वेत्यादि । पूर्वकृतापदानं ___सर्वाधिकरणरक्षणमिति सूत्रम् । सर्वेषां अधिकरणानां पूर्वकृतचौर्य, प्रतिज्ञायापहरन्तं अपहरिष्यामीति प्रति धनोत्पत्तिस्थानानां अधिकरणस्थानां वा समाहादीनां श्रुत्यापहरन्तं, एकदेशदृष्टद्रव्यं नष्टद्रव्यैकदेशयुक्ततयोप रक्षणं धनहरणाद् वारणं सर्वाधिकरणरक्षणं, तदुच्यत लब्धं, कर्मणा गृहीतं अद्वारप्रवेशनिर्गमसंधिच्छेदनादि इति सूत्रार्थः । जानपदादिकण्टकशोधनमुक्तम् । राजकर्मयुक्तत्वेन दृष्टं, रूपेण वा गृहीतं लोप्त्रयुक्तं गृहीतं, धनापहारिशोधनमधुनाभिधीयते । राजकोशं अवस्तृणन्तं राजधनमवच्छादयन्तं, कर्मवध्यं समाहर्तृप्रदेष्टार इति । समाहर्तारः प्रदेष्टारश्च, पूर्व वा कृतमहापराधं वा, राजवचनात् , समस्तं समुदितं, कार्यारम्भात् प्राक्, अध्यक्षाणां, अध्यक्षपुरुषाणां च, ताविपरीत अभ्यस्त वा आवत्तं वा. कर्म कारयेट नियमनं व्यवस्थापनं कुर्युः। यावत्प्राणवियोगम् । स एष क्षत्रियादीनां दण्डविधिः। खनिसारकर्मान्तेभ्य इति । खनिकर्मान्तेभ्यः रत्नस्वर्ण ब्राह्मणस्य विधिमाह -- सर्वापराधेष्वित्यादि । रजतादिकर्मस्थानेभ्यः सारकर्मान्तेभ्यः चन्दनाग,दिकर्मवधताडनादिना दण्डेन न योज्यः । कस्तर्हि तस्य स्थानेभ्यः, सारं रत्नं वा, अपहरतः, शुद्धवध: धनदण्डस्तत्राह-- तस्येति । ब्राह्मणस्य, अभिशस्ताङ्कः, दण्डामिश्रो घातदण्डः। फल्गुद्रव्यकर्मान्तेभ्य इति । ललाटे स्यात् कर्तव्यः, किमर्थ, व्यवहारपतनाय व्यव कार्पासादिद्रव्यकर्मान्तेभ्यः, फल्गु द्रव्यं, उपस्करं वा हारात् पतनाय प्रच्युतये अज्ञानात् तेनान्यः सहव्यवहारं वेशवारं वा, अपहरत इति वर्तते। पूर्वः साहसदण्डः । मा कार्षीदित्येतदर्थमित्यर्थः । अपराधभेदेनाङकभेदा पण्यभूमिभ्यो वेति । जीरकाजमोदाद्युत्पत्तिभूमिभ्यः, नाह-- स्तेय इति । तत्र, श्वा अभिशस्ताकः कर्तव्यः, (१) कौ. ४।९. Page #143 -------------------------------------------------------------------------- ________________ स्तेयम् १६८९ राजपण्यं, माषमूल्यादृव, आ पादमल्यात् पादः पण- विषये, एत एव द्वादशपणादयो, दण्डाः । कोशभाण्डाचतुर्भागश्चतुर्माषाः आ चतुर्माषमल्यात् , इत्येवं अप- गाराक्षशालाभ्य इति । ताभ्यः, चतुर्भागमूल्येषु काकणीहरतः द्वादशपणो दण्डः । आ द्विपादमूल्यादिति । चतु- मूल्येषु माषमूल्यान्तेषु अपहृतेषु विषये, एत एव द्विगुणा उपमल्यादृवमष्टमाषमल्यान्तं, अपहरतः, चतुर्विंशति- दण्डाः चतुर्विंशतिपणाष्टाचत्वारिंशत्पणादयः । पणः । आ त्रिपादमूल्यादिति षट्त्रिंशत्पण इत्यादि आ चोराणामभिप्रधर्षणे इति । स्वयमपहृतवतामेव राजदशपणमल्यादिति वध इत्येतदन्तं सुबोधम् । श्रीमू. पुरुषाणां चोरापहरणच्छलकल्पने, चित्रो घातः क्लेशवधः। ___ कोष्ठपण्यकुप्यायुधागारेभ्यः कुप्यभाण्डोपस्कराप- इति अनेन प्रकारेण, राजपरिग्रहेषु राजकीयेषु प्रदेशेषु, हारेष्वर्धमूल्येष्वेत एव दण्डाः । कोशभाण्डागा- | व्याख्यातम् । राक्षशालाभ्यश्चतुर्भागमूल्येष्वेत एव द्विगुणा दण्डाः। ___ बाह्येषु त्वित्यादि । बाह्येषु राजकीयातिरिक्तेषु पौर चोराणामभिप्रधर्षणे चित्रो घातः । इति राज- जानपदक्षेत्रादिषु । शेषं सुगमम् । चोरस्य निर्धनत्वे परिग्रहेषु व्याख्यातम् । । दण्डप्रकारमाह-गोमयप्रदेहेन वेति । गोशकृदुपलेपेन, बाह्येषु तु प्रच्छन्नमहनि क्षेत्रखलवेश्मापणेभ्यः प्रलिप्य देहं प्रकर्षेण लिप्त्वा, अवघोषणं पटहघोषणकुप्यभाण्डमुपस्करं वा माषमूल्यादूर्ध्वमा पादमूल्या- पुरस्सरं नगरमभितः संचारणम् । आ द्विपादमल्यादितीदित्यपहरतस्त्रिपणो दण्डः । गोमयप्रदेहेन वा त्यादि । स्पष्टम् । शरावमेखलया वेति । अवघोषणमिति प्रलिप्यावघोषणम् । आ द्विपादमूल्यादिति षट्पणः, वर्तते, शराबो मृद्भाण्डविशेषः, प्रोतशरावां रशनां कण्ठे गोमयभस्मना वा प्रलिप्यावघोषणम् । आ त्रिपाद- बद्ध्वा पूर्ववन्नगरमभितः संचारणं गोमयभस्माभावपक्षे मूल्यादिति नवपणः, गोमयभस्मना वा प्रलिप्याव- दण्ड इत्यर्थः । आ पणमल्यादिति द्वादशपण इत्यादि घोषणं, शरावमेखलया वा। आ पणमूल्यादिति आ पञ्चाशत्पणमूल्यादिति वध इत्यन्तं वाक्यजातं द्वादशपणः, मुण्डनं प्रव्राजनं वा । आ द्विपण- स्पष्टार्थम् । यदत्र चतुर्विंशतिपणदण्डासामर्थ्य मुण्डीमूल्यादिति चतुर्विंशतिपणः, मुण्डस्येष्टकाशकलेन कृत्येष्टकाखण्डप्रक्षेपेण देशाद् बहिनिष्कासनमुक्तं, तत् प्रव्राजनं वा । आ चतुष्पणमूल्यादिति षट्- षट्त्रिंशत्पणादिसहस्रपणान्तदण्डासामथ्र्य दण्डापूपिकात्रिंशत्पणः। आ पञ्चपणमूल्यादिति अष्टचत्वारिं- न्यायेन सिद्धं द्रष्टव्यम् । शत्पणः । आ दशपणमूल्यादिति पूर्वः साहसदण्डः । प्रसह्येति । बलात्कारेण, दिवा रात्रौ वा, अन्तर्याआ विंशतिपणमूल्यादिति द्विशतः। आ त्रिंशत्पण मिकं यामान्तरालकालरक्षाव्यापृतं, अपहरतो मुष्णतः, मूल्यादिति पञ्चशतः । आ चत्वारिंशत्पणमूल्यादिति अर्धमूल्येषु माषमूल्यादूर्ध्वमित्याद्युक्तमूल्यापेक्षयार्धमूल्येषु साहस्रः । आ पञ्चाशत्पणमूल्यादिति वधः । अर्थादर्धमाषमूल्यप्रभृतिषु द्विमाषमूल्यान्तेषु विषये, ___प्रसह्य दिवा रात्री वान्तयामिकमपहरतोऽध- एत एव पूर्वोक्तास्त्रिपणादय एव वधान्ताः, द्विगुणाः मूल्येष्वेत एव द्विगुणा दण्डाः । प्रसह्य दिवा रात्रौ अर्थात् षट्पणादयः, दण्डाः। इह द्विगुणा इति पाठो वा सशस्त्रस्यापहरतश्चतुर्भागमूल्येष्वेत एव दण्डाः । नास्तीति भाषास्वरसतो गम्यते । अन्तर्यामिकमेव दिवा ___ कुटुम्बिकाध्यक्षमुख्यस्वामिनां कूटशासनमुद्रा- रात्रौ वा प्रसह्य शस्त्रपाणेर्मुष्णतो माषचतुर्भाग (काकणी) कर्मसु पूर्वमध्यमोत्तमवधा दण्डाः। यथापराधं वा। मल्यादिषु माषमूल्यान्तेषु विषयेऽपि यथोक्ता एव दण्डा कोष्ठपण्यकुप्यायुधागारेभ्य इति । कोष्ठागारात् पण्या- इत्याह-- प्रसह्य दिवा रात्रौ वा सशस्त्रस्येत्यादि । गारात् कुप्यागाराद् आयुधागाराच्च, कुप्यभाण्डोपस्करा कुटुम्बिकाध्यक्षमुख्यस्वामिनामिति । कुटुम्बिनः पहारेषु, अर्धमूल्येषु अर्धमाषमूल्यादिद्विमाषमूल्यान्तेषु सुवर्णाध्यक्षादेाममुख्यस्य समाहर्तुश्चेत्येतेषां चतुर्णा, (१) कौ. ४।९. कटशासनमुद्राकर्मसु कपटलेख्यकर्मसु कपटलक्षणकर्मसु Page #144 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् च. पर्वमध्यमोत्तमवधाः दण्डाश्चत्वारो यथाव.मं भवन्ति। निष्पतनं प्रयोजयतश्च, मध्यमः साहसदण्डः; अभियोगयथापराधं वा अपराधानुगुण्येन वा दण्डाः । श्रीम. दानं च अभियुक्तदेयद्रव्यदानं च । बन्धनागारात् *धर्मस्थीयाञ्चारकान्निस्सारयतो बन्धनागाराच्छ- | प्रदेष्टकारागृहात् , अभियुक्तं मुञ्चत इति वर्तते, सर्वस्वं य्यासनभोजनोच्चारसंचारं रोधबन्धनेष त्रिपणोत्तरा सवस्वहरणं, वधश्च दण्डः । . दण्डाः कर्तुः कारयितुश्च । संरुद्धं जनं बन्धनागाराध्यक्षाननुज्ञया चारयतश्चतुचारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः विंशतिपणो दण्डः, तद्विगुणः कर्म कारयत इत्याहसाहसदण्डः अभियोगदानं च । बन्धनागारात् बन्धनागाराध्यक्षस्येत्यादि । स्थानान्यत्वमित्यादि । सर्वस्वं वधश्च । स्थानान्यत्व स्थान दम् (?)। परिक्लेशयतः ताडनाबन्धनागाराध्यक्षस्य संरुद्धकमनाख्याय चारयत दिना दुन्वतः । उत्कोचयतः उत्कोचधनं दापयतः । शेषं स्पष्टम् । श्चतुर्विंशतिपणो दण्डः । कर्म कारयतो द्विगुणः । स्थानान्यत्वं गमयतोऽन्नपानं वा रुन्धतः षण्णव परिगृहीतामिति । क्रयाधिगतां, दासी, आहितिकां तिर्दण्डः । परिक्लेशयत उत्कोचयतो वा मध्यमः वा, संरुद्धिका बन्धनागाररुद्धा, अधिचरतो गच्छतः, पूर्वः साहसदण्डः । चोरडामरिकभार्या चोरभार्या डमरसाहसदण्डः । नतः साहस्रः । गतकभार्यो च, अधिचरतः, मध्यमः । संरुद्धिकां, परिगृहीतां दासीमाहितिकां वा संरुद्धिकामधि आर्या कुलस्त्रियं, अधिचरतः, उत्तमः । तत्रैव संरुद्धस्य चरतः पूर्वः साहसदण्डः। चोरडामरिकभायों वा बन्धनागार एव संरुद्धस्य च अर्थात् पूर्वोक्ताः मध्यमः । संरुद्धिकामार्यामुत्तमः । संरुद्धस्य वा स्त्रीरधिचरतः, घातः वधः । तदेवेति । वधरूपं विधानतत्रैव घातः । तदेवाध्यक्षेण गृहीतायामार्यायां मेव, अध्यक्षेण, गृहीतायां अधिचरितायां, आर्यायां, विद्यात् । दास्यां पूर्वः साहसदण्डः । विद्यात् । दास्यां, अध्यक्षेण गृहीतायामिति वर्तते, पूर्वः चारकमभित्त्वा निष्पातयतो मध्यमः । भित्त्वा साहसदण्डः, अध्यक्षस्य ।। वधः । बन्धनागारात् सर्वस्वं वधश्च । चारकमिति । धर्मस्थीयसंरोधागारं, अभित्त्वा एवमर्थचरान पूर्व राजा दण्डेन शोधयेत् । निष्पातयतः अर्थात् संरुद्धं, मध्यमः साहसदण्डः । शोधयेयुश्च शुद्धास्ते पौरजानपदान दमैः ।। भित्त्वा निष्पातयतः, वधः । बन्धनागारात् निष्पातयतः, बन्धनाध्यक्षशोधनमाह-- धर्मस्थीयादिति । धर्म- सर्वस्वं सर्वस्वहरणं, वधश्च दण्डः । स्थपरिकल्पितात् , चारकात् संरोधागारात् , निस्सारयतः अध्यायप्रान्ते श्लोकमाह- एवमिति । अनेन लञ्चग्रहणेन तद्गतान् बहिः संचारयतः, बन्धनागारात् प्रकारेण, अर्थचरान् राजार्थव्यवहाराधिकृतान् , राजा, कारागृहात् निस्सारयतः, रोधबन्धनेषु रोधागारेषु दण्डेन शोधयेत् । ते च अर्थचराश्च, शुद्धाः, भत्वेति बन्धनागारेषु च शय्यासनभोजनोच्चारसंचारं शयनीया- शेषः, पौरजानपदान् , दमैः दण्डैः, शोधयेयः। श्रीम. सनभोजनानि मूत्रपुरीषोत्सर्गस्थानं च, कर्तुः, कारयि मनुः । तुश्च, त्रिपणोत्तराः उत्तरोत्तरत्रिपणाधिकाः, दण्डाः । __ स्तेयविवादपदप्रतिज्ञा चारकादिति । धर्मस्थीयसंरोधगृहात् , अभियुक्तं एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः । . मुञ्चतः, निष्पातयतो वा निष्पतनप्रतिकूलानाचरणा- स्तनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ।। * धर्मस्थीयादित्यस्य प्राक् वर्तमानः 'धर्मस्थश्चेदि'त्यारभ्य (१) मस्मृ. ८१३०१ [ विधि ... ... र्णये ( त्रिविधं 'तदष्टगुणं दण्डं दधादि'त्यन्तो भागः सभाप्रकरणे दण्डनिर्णयम् ) Noted by Jha ]; व्यक. १०९ स्यातः (पृ. २७-२८) द्रष्टव्यः । ( स्याथ ) ये (र्णयम् ); विर.. २८६ स्यातः ( स्याथ ); (१) कौ. ४।९. सेतु. २२७. . Page #145 -------------------------------------------------------------------------- ________________ स्तेयम् १६९१ 1 एप निःशेषेणोक्तो दण्डपारुष्यनिर्णयो, 'निर्णयो दण्ड- | इति, तदपि स्तेयमेव । विद्ययाऽन्यत्र संप्राप्त्या किं न व्यवस्था । दण्डशब्दो हि साधनोपलक्षकतया विवाद- तच्चौर्य ? किं तर्हि, स्यात्साहसं अन्वयवत् आरक्षकपदेऽन्वितार्थी नामधेये पूर्वपदम् । स्तनस्य चोरस्य प्रदेशे प्रसभं प्रसह्य प्रकाशं कृतम्] [संज्ञाभेदी दण्डइण्डभेदानतः पर वक्ष्यामीति उपसंहारोपन्यासार्थः भेदोर्थः कर्म यत्कृतं परपीडाकर वस्तू पाटनाग्निदाहलोकः । मेधा. द्रव्यापहरणादि । अग्निदाहे यद्यपि द्रव्यापहरणं नास्ति, तथापि चीर्यमेय रहसि करणादपह्नवाच्च मन्यन्ते । ची हि द्रव्यविशेषाश्रयो दण्डः सोऽत्र न स्यात् । एवमर्थमेव स्तेयप्रकरणे लक्षणं प्रसभं कर्म ' इति । कर्मग्रहणात् द्रव्यापहारादन्यदप्येवं कृतमयुक्तं साहसमेव । कस्तर्हि अभिदादादी अप्रसभं कृते दण्डः १ कण्टकशुद्धी वक्ष्यामः । अत एव संधिच्छेदे सत्यपि द्रव्यापहरणे कण्टकशुद्धी दण्डमामनन्ति, अन्यथा स्तेय एवावक्ष्यत् । मेथा. स्तेदसाहसयोनिरुक्तिः स्वात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं कृत्वापव्ययते च यंत् ।। (१) परद्रव्यापहरणं स्तेयमुच्यते । धात्वर्थप्रसिद्धया चायैव तां स्तेनः । तस्य कर्तव्येत्वेन इह तु विशेषेगाय व्यवहार इष्यते, तदर्थोऽयं लोकः। न परद्रव्या दानमात्रं स्तेयं, ऋणादाननिक्षेपादिष्वपि स्तेयदण्डप्रसङ्गात् । [ ँकिं तर्हि, निरन्वयं आरक्षकपुरुषवर्जितमवसरं अभिज्ञाय यत् क्रियते तच्चौर्यम् तथा सान्वयमनवसरे प्रसह्य कृतमपि अपह्नुते च यत् 'कृतमिदं न मया ' ****** (१) मस्तु, ८।३३२ क... कृत्वा (हवा), ग., कृत्वापव्ययते ( हृत्वापहूयते ), [ कृत्वापव्ययते च यत् ( कृत्वा चापछुतो भयात्, कृत्वा चापह्नुते च यः, कृत्वा चापहु च यत्) Noted by Jha ]; गोरा. कृत्वापव्ययते ( हृत्वामिता. २९६६ व्यय ( दुवते ) [ कृत्वा कृत्वा यन्त्रिते भयात्) Noted by Jha ]; शवित्या यत्परधनहरणं तदुच्यते व्यक. १०९ च यत् ( च यः ) ; स्मृच. ३१६ उत्त.; विर. २८६, ३५० पमा. ४३५ कृत्वा यत् ( हत्वापन्वते यदि ) ट्रीक ५२ रन्वयं ( रन्वये ) ला ... 6 (२) यत्कर्म धान्यापहारादि द्रव्यस्वामिसमक्षमेव प्रसह्य कृतं तत्साहसं स्यात् । अतस्तत्र लेयदण्डो न कार्य इत्येतदर्थः स्तेयप्रकरणेऽस्योपदेशः । यत्पुनः परोक्षं कृतं तत्स्तेयं भवेत् । यदपि च हत्याऽपते तदपि स्तेयमेव । * गोरा. (३) अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत्परधनहरणादिकं क्रियते तत्साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यस्वाम्याद्यसमक्षं यच सान्वयमपि कृत्वा न मयेदं कृतमिति भयात् निहुते तदपि स्तेयम् । मिता. २२६६ च (तु); व्यनि ५०० ५०१ स्यात्साहसं ( साहसं स्यात् ); दवि. ८०; सवि. ४५७ कृत्वा ... यत् ( वञ्चयित्वाऽपकर्षणम् ); व्यप्र. ३८५ वा... तू ( कृत्वा पनि भयात्); व्यउ १२३ मितावत्; विता. ३५ मितावत् : व्ययते ( हृयते ); सेतु. २२७; समु. १४८; नन्द. ७७५ ८/३०१. (४) अत्र साहसे सहसा अविविच्य दोषगुणी यदि कृतं तदा, स्तेयमपि तथैवेत्याशङ्कां प्रसङ्गादपनयति - स्पादिति । नैव तावन्मात्रं साहसं किन्तु प्रसभं इठात्स्वामिसमक्षं बलवदन्वयवदनुबन्धि उत्तरकालमपि यत्र न तद्गोप्यते साहसं तदित्यर्थः । निरन्वयं उत्तरकालनिह्नवयत्नसहितं यच्च कृत्वा स्वामिनोऽपव्ययते तदैव १ ( निर्णयो० ). २ व्येन. ३ किं तहिं न च त्वयं निह्नवाय यतते तद्द्रव्याहरणं स्तेयम् । एवं च युद्धाआरक्षिपुरुपेण वर्जितमनिशातेन यः क्रियते तचौर्यम् । दघथा कृत्वापि चेन्तापहते यत्तेत्कृतमिदं तन्मयेति विद्यायान्यत्र संकिप्या इति । न तचौर्य किं तर्हि स्यान्न साहसं अन्वयवत् मारक्षप्रदेशे प्रसभं प्रसप्तप्रकाशं तथा कृतमध्यमपह्नुते चेत्सेयमेव संज्ञाभेदो दण्डभेदामहि । ( आदर्शपुस्तके पापियां लिखितोऽयं ग्रन्थः परि संशोध्य समुद्धतिः ). दिना यत्परस्वहरणं परमारणादि तत्साहसं नियप्रयत्नबता तु यत् परस्वमादीयते तत् स्तेयमित्यर्थः । तथा * ममु., मच, नन्द, भाच. गोरावत् । १दार्थः । वत्तेन मया कृतमित्याह कर्म. २ क्षणं ' स्तेयं प्रसभं . ३ एवमन्विच्छेदला. Page #146 -------------------------------------------------------------------------- ________________ १६९२ व्यवहारकाण्डम् अनिहवेन चायत्तकलहादिनिमित्तकं ताडनादि क्रियते | मासि मास्यकैकं कर्म कुर्युः' (गौध. १०।३०) इति तद्दण्डपारुष्यमित्युक्तम् । मवि. वृत्त्यर्थं शिल्पं कुर्वाणा राज्ञा कर्म कार्यन्ते करग्रहणाय, राज्यकण्टकाः प्रकाशाप्रकाशतस्कराः । कण्टकशुद्धिः, तदर्थ एवं राजाऽपि वृत्तियुक्तः प्रजापालनप्रवृत्तो नित्यकर्म___ चाराद्यन्वेषकविधिः । वदार्यपरिपालनं कार्यते शास्त्रेण । यथैव हि कामश्रुतितोसम्यनिविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः । ऽग्न्याहितो नित्यान्यनुतिष्ठति न स्वर्गादिलाभाय । न हि कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम् ।। तानि फलार्थतया नोदितानि, अथ च क्रियन्ते, (१) देशनिवेशो दर्गकरणं च यत्सप्तमाध्याये उक्तं तद्वदेतद्रष्टव्यम् । अतो यावती काचित्फलश्रतिः सा तत्कृत्वा कण्टकोद्धरणं, तेनापि राष्टरक्षा क्रियते । सर्वाऽर्थवाद इति कोवर(?) विष्णुस्वामी। यदत्र तत्त्वं कण्टकशब्दः पीडाहेतुसामान्यात्तस्करादिषु प्रयुक्तः। तद्दर्शितमधस्तात् । मेधा. मेधा. (२) यस्मात्साध्वाचाराणां रक्षणाचोरादीनां च (२) निविष्टदेशो जनाध्युषितदेशः । शास्त्रतः शासनात्प्रजापालनयुक्ता राजानः स्वर्ग गच्छन्ति । शास्त्रोक्तविधिना । कण्टकानां क्षुद्रशत्रूणां तस्करादीना- | तस्मात्कण्टकोद्धरणे यत्नं कुर्यात् । . .. ममु. मुद्धरणे । मवि. अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । (३) 'जाङ्गलं सस्यसंपन्नम्' इत्युक्तरीत्या सम्यगा तस्य प्रक्षुभ्यते राष्ट्र स्वर्गाच्च परिहीयते ।। श्रितदेशस्तत्र सप्तमाध्यायोक्तप्रकारेण कृतदुर्गश्चौरसाह- (१) शासनं यथाशास्त्रं वधादि, दण्डमन्तरेण सिकादिकण्टकनिराकरणे प्रकृष्टं यत्नं सदा कुर्यात् । तस्कराणां निग्रहो रक्षा च न शक्यते । अतो वृत्ति ___ममु. गृहीत्वा यस्तस्करवधाज्जुगुप्सते तस्योभयो दोषः । इह . रक्षणादार्यवृत्तानां कण्टकानां च शोधनात । | राष्ट्रकृतोऽमुत्र, स्वर्गपरिहानिः । युक्ता च बलिपरिगहीतस्य नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ तन्निष्कृतिमकुर्वतो दोषवत्ता। मेधा. (१) एतदेव ( कण्टकोद्धरणं ) दर्शयति । आर्यवृत्तं (२) यश्च पुनर्नृपतिश्चौरादीननिराकुर्वन् षड्भागाशास्त्रचोदितं, कर्तव्येतरानुष्ठानेनिषेधौ, तद्वृत्तं येषा- युक्त का द्युक्तं करं गृह्णाति तस्मै राष्ट्रवासिनो जनाः कुप्यन्ति । . मित्युत्तरपदलोपी समासः । तेन दीनानाथश्रोत्रिया कर्मान्तरार्जिताऽप्यस्य स्वर्गप्राप्तिरनेन दुष्कृतेन प्रतिअकरशुल्कदा गृह्यन्ते । तद्रक्षणाद्धि त्रिदिवगमनं युक्तम्। बध्यते । ममु. अन्येषां त वृत्तिपरिक्रीतत्वादकरणे प्रत्यवायो यथोत्तरत्र (३) अशासन् अरक्षन् । भाच. वक्ष्यते-- 'स्वर्गाच्च परिहीयते' इति । रक्षणे तु वृत्ति 'निर्भयं तु भवेद्यस्य राष्ट्र बाहुबलाश्रितम् । निष्क्रयणेन प्रत्यवायाभावमात्रं न तु स्वर्गः। अथवा तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः ।। वृत्तिनियमापेक्षं त्रिदिवप्राप्तिवचनं, यथोक्तं प्राक् । (१) प्रसिद्धमेवैतच्छ्लोके तस्करवंधविधिशेषतया अन्ये त वृत्तिपरिक्रीतत्वदर्शनादर्थवादमात्रं राज्ञः स्वर्ग- अनद्यते । वचनं, अवृत्तिदपरिपालनमपि वृत्तिप्रयुक्तं स्वराज्यभाग (१) मस्मृ. ९।२५४ [ तस्य ( यस्य ) र्गाच्च (र्गात्स ) स्थानीयास्ते राज्ञः । यथैव च शिल्पिजीविनः 'शिल्पिनो Noted bv Jha m. व्यक. ११०. विर... विचि (१) मस्मृ. ९।२५२ ग., शास्त्रतः ( शाश्वतः) द्धरणे नि १२४; दवि. ४ अशा ......रान् ( अंशांशं तस्कराद् ); ( द्धारणैनि ) [ देशस्तु (देशेषु ) दुर्गश्च (दुर्गस्तु) Noted विव्य. ५१ यस्तु ( यो हि ). by Jha]. (२) मस्मृ. ९।२५५ [तस्य ... ते ( तस्याभिवर्धते ) (२) मस्मृ. ९।२५३. | सिच्य (सेव्य ) Noted by Jha ]; व्यक. ११० तु १ (च० ). २ ननिषेधस्तद. ३ रक्षानुवृ. ४ अन्येषां (वा); विर. २९४ तु ( हि). . तु. ५ त्वादर्शनमर्थ. १ ग्रहरक्षा न. २ धर्मविशेष. मेधा. Page #147 -------------------------------------------------------------------------- ________________ स्तेयम् (२) यस्य राशो बाहुवीर्याश्रयेण राष्ट्रं चीरादिभयरहितं भवति तस्य नित्यं तदृद्धिं गच्छति । उदकसेकेनेव वृक्षः । "विक्रोशन्त्यो यस्य राष्ट्राद्भियन्ते दस्युभिः प्रजाः । संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ ममु. (२) तेषां पुनश्रीरादीनां मध्याचे तुलाप्रतिमानोप (१) पूर्वोक्तयुक्तताऽप्रमादयोरन्यथात्वे दोषमाह । यदि सम्यग्गुल्मस्थानानि प्रति न जागर्ति तदा छिद्रा - वेषिभिर्दस्युभिः चीरैः प्रजा न्हियन्ते । तामु किं करिष्यति । अतस्तादृशो राजा मृत एव । जीवितं मरणमेव । अतोऽप्रमत्तेन भवितव्यम् । विक्रोशन्त्यः | चयापचयादिना हिरण्यादिपण्यविक्रयिणः परधनमनुचितेन गृह्णन्ति ते प्रकाशवञ्चकाः। तेनाधीराः सद्मविच्छेदादिना गुप्ताटव्याश्रयाश्च परधनं गृह्णन्ति ते ममु. प्रच्छन्नवञ्चकाः । आक्रन्दन्त्यः । न्हिंयन्ते संपश्यतः सभृत्यस्य निर्दिष्टं । द्रक्ष्यते । केवलं च भृत्यास्तदीयाः पश्यन्ति नानुधावन्ति मोक्षयन्ति। सर्वे ते मृतकल्पाः । मेथा. (२) यस्य राज्ञः सभृत्यस्य पश्यत एव राष्ट्रादाक्रन्दन्त्यः प्रजाः शत्रुप्रभृतिभिः अपन्यिन्ते स स्वजीवितकार्याभावात् मृत एव न तु जीवति । गोरा. द्विविधांस्तस्करान् विद्यात्परद्रव्यापहारिणः । प्रकाशांचा प्रकाशां चारचक्षुर्महीपतिः ।। (१) उत्कोचका ये कस्यचित्कार्ये कस्यचिद्राजामात्यादेः प्रवृत्ती अर्धग्रहणेन कार्यसिद्धी प्रवर्तन्ते । औपचिकाः उद्मव्यवहारिणः । अन्यद् ब्रुवन्ति अन्यदा(१) चाराः प्रच्छन्ना राष्ट्रे राजकृत्यशानिनस्ते | चरन्ति प्रत्यक्षं प्रीति दर्शयित्वा अपकारे वर्तन्ते । विनाऽप्यर्थग्रहणेन निमित्तान्तरतः अन्यतोऽपरस्य कार्यसिद्धिमवश्यं विज्ञाय मया तवैतत्क्रियत इति परं " चक्षुषी · इव यस्य स चारचक्षुः । प्रकाशतस्कराणां नौस्ति तस्करव्यवहारो यथा लोकेऽन्येषामटवीरात्रिचराणामन्ति तैः सामान्योपादानं तद्वन्निग्रहार्थं क्रियते । मेधा. (२) चार एवं चीरज्ञानहेतुत्वाच्चक्षुरिव यस्यासी राजा चरिरेव प्रकटतया गूढतया द्विप्रकारन्यायेन परधनग्राहिणो जानीयात् । ममु. (१) मस्मृ. ७।१४३ [ मृत: स ( मृतस्तु ) न तु ( न स, न च, स न ) Noted by Jha ]; व्यक. ११० न तु ( च न ); विर. २९४ न तु ( न हि ). (२) मस्मृ. ९/२५६ हारिण: ( हारकान् ); व्यक. १०९; स्मृच. ३१७; विर. २८९; व्यनि. ५०१; सवि. ४६० द्या ( न्द्या ); विता. ७७७ त्पर ( त्सर्व ); सेतु. २२७; समु. १४९. २ (न० ). ३ शस्तरक ४ नातित. १ योरप्रमा. ५ मातस्तै १६९३ प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ॥ (१) तंत्र से क्राध मानतुल्लादिना मुष्णन्ति, द्रव्याणामागमस्थाननिर्गमनाक्षेपं कुर्वन्ति ते प्रकाशवञ्चका वाणिजकाः । प्रच्छन्नास्तु ये रात्री मुष्णन्ति ते खेनाः, आटविका विजने प्रदेशे वसन्ति । अपरे तु प्रसह्य हारिणो न केवलमेत एव किं तर्हींमे चान्ये, यानूर्ध्व वक्ष्यामः । मेघा. उत्कोचकाचौपधिका वञ्चकाः कितवास्तथा । मङ्गलादेशवृत्ताश्च भद्राश्वेक्षणिकैः सह ।। (१) मस्मृ. ९।२५७ [ स्तेषां ( स्त्वेषां ) स्त्वेते ... दयः ( त्वेवं स्तेनाटव्यादयो जनाः, सेनाम्यादयो जनाः, स्त्वेते व सेना अविका जनाः स्वेषां ये तेनाविवा) Noted by Jha ]; व्यक. १०९ कास्त्वेते ( का ज्ञेया ); विर. २९१ स्त्वेते... दयः ( स्तेषां स्तेनाटव्यादयो जनाः ); दवि. ११८ पू. : १२१ विरवत्, उत्त; समु. १४९ ये स्तेना ( स्तेना आ ). उत्कोचकाश्चोपधिकान् (२) स्मृ. ९।२५८ [ पूर्वार्धे ( वञ्चकान् कितवांस्तथा ), वृत्ताश्च ( वृत्तांश्च ), भद्रा... सह ( भद्रश्य प्रेक्षणिकैः सह भद्राश्रेक्षणिकास्तथा मद्राक्षेक्षणिकास्तथा, भद्राश्चेक्षणिकांस्तथा ) Noted by Jha ]; व्यक. १०९ काचौं ( का: सो ); विर. २९१ चे ( श्चै ) शेषं व्यकवत् दचि. ११८ अकोच ( औत्कोचि) थे (क्षे ); समु. १४९ चे ( चै ). १२ वृत्तो महणातिकार्यसिद्धौ ३ वर्तते ॥. Page #148 -------------------------------------------------------------------------- ________________ १६९४ गृह्णन्ति, भीषिकाप्रदर्शनं वा उपधिः । वञ्चकाः कितवा धनग्रहणार्थे सदा देविन इत्यर्थः । पृथगर्थे वा पैदं वञ्चकाः, विप्रलभ्भकाः । इद कार्ये वयमेव करिष्यामस्तव नौन्येऽत्रस्था इत्युक्त्वा न कुर्वन्ति, उपेत्य नानाकरैर्नानाविधैरुपायैग्रमीणान् मुष्णन्ति । शिवमाधवादयः शिवमादित्यं उपजीवन्ति । मङ्गलादेशवृत्ताः शान्त्युपदेशिका ज्योतिषिकादयः । अथवा एतां देवतां त्वदर्थेनाहं प्रीणयामि दुर्गा मार्तण्डं चेति तथा आढ्यानां धनमुपजीवन्ति । अथवा मङ्गलं तवास्त्विति वादिनः मङ्गलादेशवृत्ताः । अभद्रा भद्राः । प्रेक्षणिकाः सर्वस्य करदर्शनेन प्रशंसन्ति पुरुषलक्षणानि । मेधा. व्यवहारकाण्डम् (२) उत्कोचका उत्कोचग्राहिणः । औपधिकाः स्तुत्यादिकृतेनोपधिना छलेन गृह्णन्तः । वञ्चका वेषा न्तरेण भ्रममुत्पाद्य आदातारः । कितवा द्यूतकृतः । मङ्गलादेशो मङ्गलस्तुतिपाठः वृत्तं चरितं येषाम् । भद्राः सुरूपतामात्मनो विधाय स्त्र्यादिव्यामोहकाः । ईक्षणिकाः प्रेक्षणीयकर्तारो नटादयः । मवि. (३) उत्कोच का ये कार्यिभ्यो धनं गृहीत्वा कार्यमयुक्तं कुर्वन्ति । औपाधिका भयदर्शनाद्ये धनमुपजीवन्ति । वञ्चका ये सुवर्णादि द्रव्यं गृहीत्वा परद्रव्यप्रक्षेपेण वञ्चयन्ति । कितवा द्यूतसमाह्वयदेविनः । धनपुत्रलाभादिमङ्गलमादिश्य ये वर्तन्ते ते मङ्गलादेशवृत्ताः । भद्राः कल्याणाकारप्रच्छन्नपापा ये धनग्राहिणः । ईक्षणिका हस्तरेखाद्यवलोकनेन शुभाशुभफलकथनममु. जीविनः । असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः । शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥ (१) महामात्रा मन्त्रिपुरोहितादयो राजनैकटिकास्ते चेदसम्यक्कारिणः । चिकित्सका वैद्याः । शिल्पोपचार (१) मस्मृ. ९।२५९ [पचार ( पकार ) Noted by Jha ]; व्यक. १०९; विर. २९१; दवि. ११८ पचार ( पकार ); समु. १४९. ४ १ उपधावनग्रहणाथें. २ पादवञ्चकाः . ३ नान्यत्र. कुर्वत उ. ५ कारणनाना. ६ ( उप०) ७ यान्त्यु. ८ तथाऽस्त्विति. ९ सर्वस्य करवर्धने अभद्रा भद्राप्रेक्षणकाः प्रशंसिपुरुषलक्षणाः । . युक्ता चित्रपत्रच्छेदरूपकारादयः । उपचार उपायनं, अनुपयुज्यमानस्वशिल्पकौशलं दर्शयत्वाऽनुष्ठाय धनं नयन्ति, एवं पण्ययोषितो निपुणाश्चोपचारेणासत्प्रीतिदर्शनेन । असम्यक्कारिण इति सर्वत्रानुयुज्यते । मेघा. (२) महामात्राः अमात्या राज्ञः, तथा चिकित्सका भिषजः । असम्यक्कारिणोऽयुक्तकारिणः । शिल्पयुक्ताः चित्रकारादयः । उपकारयुक्ताः केशादिसंस्कर्तारः । निपुणाः स्वस्ववृत्तिकुशलाः । पण्ययोषितो वेश्याः । मवि. (३) महामात्रा हस्तिशिक्षाजीविनः । चिकित्सकाः चिकित्साजीविनः । असम्यक्कारिण इति महामात्रचिकित्सकविशेषणम् । शिल्पोपचारयुक्ताः चित्रलेखाद्युपायजीविनः तेऽप्यनुपजीव्यमानशिल्पोपायप्रोत्साहनेन धनं गृह्णन्ति । पण्यस्त्रियश्च परवशीकरणकुशलाः । ममु. (४) शिल्पोपकारयुक्ताः छत्रतालवृन्ताद्युपकारकारिणः । नन्द. एवमाद्यान् विजानीयात्प्रकाशाँल्लोककण्टकान् । निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ (१) एवमाद्यान्ं, न शक्यते धूर्तानां परद्रव्यापहीरिणां प्रकारान् संख्यातुमित्याद्यग्रहणं, तथा ह्यासक्तं कथयन्ति अवधीरयन्तीमनुरागिणीं, तथाऽभृत्यो भृत्यवदात्मानं दर्शयित्वा नयति हिरण्यं ऋजुप्रकृतेर्न चार्थभृत:, त्वं ब्रह्मा त्वं बृहस्पतिरित्युक्त्वा मूर्खाढ्यान्नयन्ति देहि प्रसादेन कतिपयैर्वाऽहोभिः प्रत्यर्पयामीति सिद्धे प्रयोजने तनुतरो भवति, प्रियवाद्यप्रियवादी संपद्यते । निगूढचारिणः । मेधा. (२) विजानीयात् किमन्याय्यं कुर्वन्तीति । प्रकाशान् धनिनः समक्षं ग्रहीतॄन् । निगूढकारिणो निह्नवेनाहर्तॄन् । आर्यलिङ्गिनो ब्रह्मचर्यादिवेषान् । मवि. (३) एवमादीन् प्रकाशं लोकवञ्चकान् चारैर्जानीयात् । (१) मस्मृ. ९।२६० माद्यान् ( मादीन् ) [ विजानीयात् (विजातीयान् ) Noted by Jha ]; व्यक. १०९; मवि चारि ( कारि ); विर. २९१; दवि. ११८; समु. १४९ विरवत्. १ हाराणां. २ ह्यशक्यं क. भृत्यो. ३ वधार. ४ तथा Page #149 -------------------------------------------------------------------------- ________________ स्तेयम् । १६९५ अन्यानपि प्रच्छन्नचारिणः शूद्रादीन् ब्राह्मणादिवेष- | ये पारमार्थिका दोषाः संधिच्छेदादयस्तान् लोके प्राप्य धारिणो धनग्राहिणो जानीयात् । ममु. तद्गतधनशरीरादिसामर्थ्यापेक्षयाऽपराधापेक्षया च राजा तान् विदित्वा सुचरितैर्गुडैस्तत्कर्मकारिभिः। दण्डं कुर्यात् । ममु. चारैश्वानेकसंस्थानैः प्रोत्साह्य वशमानयेत् ॥ (३) अभिख्याप्य लोकैः कथयित्वा । सारशब्दोऽप(१) तत्कर्मकारिभिः तुल्यकर्मकाशिभर्विद्यापर्व ये हृतधनपरः तेनापहृतधनानुसारिणा अपराधेन तान् दण्डयेदित्यर्थः । तत्कर्म कृतवन्तः । अथवा संप्रत्येव तत्कर्म कार्यन्ते विर. २९३ अन्तर्भावसिद्धयर्थ लब्धान्तरा आगत्य कथयिष्यन्ति । (४) सारापराधतः, सारतश्च अपराधतश्च । नन्द. तान्यैरपि चारैरनेकसंस्थानैः। - मेधा. ने हि दण्डाहते शक्यः कर्तु पापविनिग्रहः । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ।। (२) सुचरितैः सम्यक्चरद्भिः, तत्कर्मकारिभिः चोरत्वेन तेष्वात्मानं प्रकाशयद्भिः गदैश्चारैः अनेकसंस्थानैः (१) पापविनिग्रहः पापानिवृत्तिः स्तेनानाम् । मवि. अनेकवेशैः प्रोत्साह्य चौर्यादिकरणे प्रवर्त्य वशमानयेत् (२) यस्माच्चौराणां पापाचरणबुद्धीनां विनीतवेषेण गृह्णीयात् । . .. मवि. पृथिव्यां चरतां दण्डव्यतिरेकेण पापक्रियायां नियम कर्तुमशक्यमत एषां दण्डं कुर्यात् । (३) तानक्तान् वञ्चकान् सभ्यैः प्रच्छन्नैः तत्कर्म ममु. कारिभिः वणिजां स्तेये वणिग्भिरित्येवमादिभिः पुरुषैरेत ___ तस्करादिकण्टकान्वेषणविधिः द्व्यतिरिक्तैः सप्तमाध्यायोपदिष्टकापटिकादिभिश्चारैरनेक- संभाप्रपापूपशालावेशमद्यान्नविक्रयाः । स्थानस्थैर्ज्ञात्वा प्रोत्साद्य स्ववशान् कुर्यात् । ममु. चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ 'तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः । जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥ शून्यानि चाप्यगाराणि वनान्युपवनानि च । एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः । (१) दोषान् स्तेयादीन् अभिख्याप्य लोके लोकानु तस्करप्रतिषेधार्थ चारैश्चाप्यनुचारयेत् ।। द्वेगार्थम् । स्वे स्वे कर्मणि वित्तग्रहणघातनादौ कृते । (१) सभा ग्रामनगरादौ नियतं जनसमूहस्थानं, प्रपा सारापराधत इति, मुषितवस्तुनः सारतां ज्ञात्वा सम्यक् च चौरापराधं ज्ञात्वेत्यर्थः। जलदानगृहं, अपूपविक्रयवेश्म, पण्यस्त्रीगृहं, मद्यान्न ‘मवि. (२) तेषां प्रकाशाप्रकाशतस्कराणां स्वकर्मणि चौयादी (१) मस्मृ. ९।२६३ [ निभृतं (निगूढं ) Notel | by Jha ]; व्यक. ११० पापवि (न्यायवि ); विर. (१) मस्मृ. ९।२६१ त्साह्य (त्साद्य) [त्साह्य (च्छाद्य, २९३ शक्यः कर्तु ( कतुं शक्यः ): सार्य ) Noted by Jha ]; व्यक. ११० सुच ( तु च) कारि ( वेदि ); विर. २९३ मुच ( तु च ) गूढे ( स्तैस्तै); (२) मस्मृ. ९।२६४; अप. २१२६८ मनुनारदौ; व्यक. 'म्यनि. ५०४ मुच (तु च ) कारि (चारि) प्रोत्साह्य । ११७; विर. ३३६; व्यनि. ५०५ पूप ( चूत ) वेश ( प्रमह्य ); समु. १४९ व्यनिवत् . ( वेश्म ) याः ( या ) उत्तरार्धे ( चतुष्पथं चैत्यवृक्षः समाज प्रेक्षणादि च ); समु. १४९ जाः ( जः). (२) मस्मृ. ९४२६२ [ ख्याप्य ( ज्ञाप्य ) Noted by Jha ]; व्यक. ११० पानभिख्याप्य (षमभिख्याय); विर. (३) मस्मृ. ९४२६५, अप. २१२६८ जी (शी ) चाप्य २९३ प्य (य); विचि. १२३ त्वतः ( त्ततः ); व्यनि. ( वाप्य ) मनुनारदौ; व्यक. ११७; विर. ३३६; व्यनि. ५०४; दवि. ८१ पराधतः (नुसारतः ); सेतु. २२९ ५०५; समु. १४९. दविवत् ; समु. १४९. (४) सस्मृ. ९।२६६; अप. २।२६८ श्चाप्य (रप्य) १ ( तत्कर्मकारिभिः .). २ थायैरपि चारैस्तत्कर्म- मनुनारदौ; व्यक. ११७; विर. ३३६; व्यनि. ५०५ ल्मैः कारिभिरने. ! स्था (ल्मस्था ); समु. १४९: य. का. २१३ Page #150 -------------------------------------------------------------------------- ________________ १६९६ विक्रग्रस्थानांनि, चतुष्पथा, प्रख्यातवृक्षमूलानि, जनसमूहस्थानानि, जीर्णवाटिकाः, अटव्यः, शिल्पगृहाणि, शून्यगृहाणि, आम्रादिवनानि, कृत्रिमोद्यानानि । एवंप्रकारान् देशान् सैन्यैः पदातिसमूहैः स्थावरजङ्गमैरेकस्थानस्थितैः प्रचारिभिश्चान्यैः चारैः तस्करनिवारणार्थ चारयेत् । प्रायेणैवंविधे देशेऽन्नपानस्त्रीसंभोगस्वप्रहत्रीद्यन्वेषणार्थे तस्करा अवतिष्ठन्ते । व्यवहारिकाण्डम् ममु. (२) अपूपशाला कन्दुकशाला । वेशो वेश्यागृहं, मद्यान्नविक्रया मद्यान्नविक्रयस्थानानि । चैत्यवृक्षाः प्रौढपादपाः । सभाया उपात्तत्वात्तदन्यमेलके समाजपदं, कदाचित्तत्रापि चौरसंभवात् । प्रेक्षणानि प्रेक्षणीयनृत्यादिस्थानानि । कारुकावेशनानि शिल्पिगृहाणि । गुल्मैः पदातिसमूहैः अस्यैव विशेषणं स्थावरजङ्गमैः । तेन स्थितैः संचरद्भिः पदातिसमूहैः चारैश्च तस्करप्रतिषेधार्थ संभविचौराणि स्थानान्यनुचारयेदित्यर्थः । विर. ३३६-७ तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः । विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ॥ (१) तत्सहायैस्तेषामेव तस्कराणां सहायतां गतैः । सम्यक् तेषामनुगतैः । नानाकर्मप्रवेदिभिः तत्कर्मप्रवेदिभिः । नानाकर्मप्रचारिभिरिति क्वचित्पाठः । उत्साहयेत् चौर्य कुर्म इत्युक्त्वा उद्यमं कारयेत् । पूर्वतस्करैः अन्यराष्ट्रे कृतचौर्यैः । मवि. (२) तेषां साहाय्यं प्रतिपद्यमानैस्तच्चरितानुवृत्तिभिः संधिच्छेदादिकर्मानुष्ठानवेदिभिः पूर्वचौरैः चाररूपैः चारमायानिपुणैस्तस्करान् जानीयात् उत्सादयेच्च । ममु. (३) स्वानुगतैः आत्मवशैः । भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैव कुर्युस्तेषां समागमम् ॥ नन्द. (१) मस्मृ. ९ । २६७; गोरा. [ त्साद (त्साह ) Noted by Jha ]; अप. २।२६८ तत्स ( तान् स ) वेदि ( वादि ) त्साद ( त्साह ) क्रमेण मनुनारदौ; मवि . ' प्रचारिभि:' इति कचित्पाठः, त्साद ( त्साह ); व्यनि. ५०५ यैरनु ( यैः स्वानु ); समु. १४९ यैरनु ( यै: सहानु ) त्साद (त्साह ); नन्द. त्साद ( त्साह ) शेषं व्यनिवत्. (२) मस्मृ. ९।२६८ [ ज्योपदे ( ज्यप्रदे) Noted (१) ते पूर्वचौराश्चरभूताः आगच्छतास्मद्गृहं गच्छामस्तत्र मोदकपायसादीन्यभीम इत्येवं भक्ष्यभोज्यव्याजेन, अस्माकं देशे ब्राह्मणोऽस्ति सोऽभिलषितार्थसिद्धिं जानाति तं पश्याम इत्येवं ब्राह्मणानां दर्शनैः, कश्चिदेक एक बहुभिः सह योत्स्यते तं पश्याम इत्येवं शौर्यकर्मव्याजेन, तेषां चौराणां राज्ञो दण्डधारकपुरुषाः समागमं कुर्यु - ग्रहयेयुश्च । ममु. नन्द. (२) समागमे राजपुरुषैर्ग्रहणयोग्ये देशे । 'ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये । तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥ (१) नोपसर्पेयुर्जातशङ्काः । मूलप्रणिहिता: स्वराष्ट्रस्थितप्रकृत्यादिप्रेषिताः । प्रसह्य तत्र गत्वा बलात् । मवि. (२) ये चौरास्तत्र भक्ष्यभोज्यादौ निग्रहणशङ्कया नोपसर्पन्ति ये च मूले राजनियुक्तपुराणचौरवगं प्रणिहिताः सावधानभूताः तैः सह संगतिं भजन्ते तांश्चैौरान् तेभ्य एव ज्ञात्वा तदेकतापन्न मित्रपित्रादिज्ञातिस्वजनसहितान् बलादाक्रम्य राजा हन्यात् । ममु.. (३) तत्र समागमे ये यदृच्छया नोपसर्पेयुरिति । मूलप्रणिहिताः प्रणिहितमूला: ज्ञातकारणाः । भक्ष्यभोज्यापदेशेनात्मवधं जानन्त इति यावत् । नन्द. ने होढेन विना चौरं घातयेद्धार्मिको नृपः ॥ सहोढं सोपकरणं घातयेदविचारयन् ।। धार्मिको राजा हृतद्रव्यसंधिच्छेदोपकरणव्यतिरेकेण अनिश्चितचौरभावं न घातयेत् किन्तु द्रव्येण चौर्योपकरणेन च निश्चितचौरभावमविचारयन् घातयेत् । ममु. by Jha ]; अप. २।२६८ ज्योप ( ज्याप ) क्रमेण मनुनारदौ; व्यनि ५०५ र्मा ( मों ) कुर्यु.... गमम् ( कुर्यात्तेषां समागतम् ); मच. अपवत्; समु. १४९ ज्योप ( ज्याप ) शौ ( चौ) कुर्युस्ते ( कुर्यात्ते ); नन्द ज्योप ( ज्याप ) गमम् ( गमे ). (१) मस्मृ. ९/२६९ [ मित्र ( पुत्र ) Noted by Jha ]; व्यनि. ५०५ पूर्वार्धे (ये तत्र नोपसर्पन्ति मूलप्रणिहितान् जनान् ) सह्य ( गृह्य ); समु. १४९. (२) मस्मृ. ९।२७०; अप. २।२७५; व्यनि. ५०५ समु. १४९. Page #151 -------------------------------------------------------------------------- ________________ स्तेयम्... १६९७ (५) किञ्च अनिदानिति । भक्तं भक्तसंयुक्तं गरदादि दातॄन् । शस्त्रावकाशदान् शस्त्रैः शरीरस्याववकाशदातॄन् तच्छेदकान् । संनिधातॄन् मोस्य, मुष्ट ज्ञात्वापि क्रयादिकारिणो वा भक्तदायकादीनामुक्तत्वात् । ईश्वर इत्यनेन समर्थ: । सामन्ता अपि तथा कुर्युरिति ध्वनितम् । मच.. (६) मोषस्य मोषितद्रव्यस्य समोषसाधनस्य वा । नन्द. स्तेनातिदेशः प्रामेष्वपि च ये केचिच्चौर राणां भक्तदायकाः । भाण्डावकाशदाचैव सर्वास्तानपि घातयेत् ॥ (१) भाण्डं मूलधनं शस्त्रादिक्रयणार्थम् । अवकाशः शयनादिस्थानम् । एतच्च चौरताज्ञाने सति । मवि. (२) ग्रामादिष्वपि ये केचिच्चौराणां चौरत्वं ज्ञात्वा भक्तदा:, चौर्योपयुक्तभाण्डादि गृहावस्थानं ये ददति तानपि नैरन्तर्याद्यपराधगोचरापेक्षया घातयेत् । ममु. अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान् । संनिधातॄंश्च मोषस्य हन्याच्चौरानिवेश्वरः ॥ (१) शीतापनोदनाद्यर्थं येऽमिं ददति, शस्त्रं कर्तरि - कादि, मोषस्य संनिधातारः सर्वे चौरवत् ज्ञेयाः । शस्त्रावकाशदग्रहणं प्रागुक्तमप्युपसंहारार्थमुच्यते । मेधा. (२) अग्निदानं गृहदाहाद्यर्थं ततः करिष्यतीति ज्ञात्वाऽपि । संनिधातॄन् मोषस्थानसमीपनेतॄन् । मोषस्य चोरस्य । वि. (३) ग्रन्थिभेदादिकारिणो विज्ञाय अभिभक्तशस्त्रावस्थानप्रदान् मुष्यत इति मोषश्चौरधनं तस्यावस्थापकान् चौरवद्राजा निगृह्णीयात् । ममु. (४) एकं भक्तपदं सिद्धान्नपरं, अपरं भक्तपदं तद्व्यतिरिक्ताशनीयपरं भाण्डं शस्त्रान्यचौर्योपकरणं, अवकाशोऽवस्थानदेशः; अग्निश्चौर्यानुकूलः संनिधातॄंश्च . मोस्य, मोषणीयस्य द्रव्यस्यापहारानुकूलसंनिधानकारकान् । एतच्च भयाज्ञानविरहेण नेयम् । विर. ३३९ (१) मस्मृ. ९।२७१; अपु. २२७/५२ वकाश (रकोश); अप. २।२७६ दाचै (दांचै ); व्यक. ११७; विर. ३३९ घात ( ताड ); रत्न. १२६; व्यनि. ५०७ अपवत्, याज्ञवल्क्यः विता ७९३ भाण्डा ( भक्ता) उत्त; बाल. २।२७६; समु. १५२. (२) मस्मृ. ९।२७८ रानि ( रमि ) [ मोषस्य ( मोक्षस्य ) Noted by Jha ]; अप. २।२७६; व्यक. ११७; विर. ३३९ निवे (नरे ); विचि. १४४; व्यनि. ५०९ इन्यात् ( शिष्यात् ); दवि. ८२; बाल. २।२७६ रानिवे'श्वर: (रमिवेश्वरम् ); सेतु. २४७; समु. १५८ भक्त (गर) विधा ( विधा ) यमः; विव्य. ५२. "१ मोक्षस्य. २ तारः + ( कर्तारः ), (७) मोषस्य मुषितस्य वस्तुनः, संनिधातॄन् समीपवर्तिनः, ईश्वरः चौरानिव शिष्यात् क्षिपेत् । भाच. 'योऽदत्तादायिनो हस्तालिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ (१) अतिदेशोऽयम् । यो ब्राह्मणचौरानुपजीवति स चोरवद्दण्ड्यः । याजनाध्यापनेनापि । अपिः क्रियान्तरसूचकः । तेन प्रतिग्रहप्रीतिदाया अपि गृह्यन्ते । क्षत्रियादीनामन्यथैव वार्त्तादिस्वकर्मणा चोरधनं गृह्णताम् । ब्राह्मणग्रहणं तु मया किल धर्मेणार्जितं याजयतेत्यभिमाननिवृत्त्यर्थम् | अदत्तमादत्ते गृह्णातीत्यदत्तादायी चोरः । लिप्सेत लब्धुमिच्छेदग्रहीतास्वपि दक्षिणासु तत्संबन्धादेव चौरनिग्रहः । मेधा. (२) अदत्तग्राहिणचौरस्य ब्राह्मणो याजनाध्यापनप्रतिग्रहैरपि परकीयं धनमण्वपि गृह्णाति सोऽपि चौरो विज्ञेयः । अतश्वासौ चौरवद्दण्ड्यः । * गोरा. (३) अदत्तादायिनश्चौरस्य हस्ताद्यो ब्राह्मणो याजनाध्यापनप्रतिग्रहैरपि परकीयधनं ज्ञात्वा लब्धुमिच्छेत् स चौरवच्चौरतुल्यो ज्ञेयः, अतः स इव दण्ड्यः । ममु. (४) अदत्तादायिन श्चोरस्य लिप्सेतेति ग्रहणपरं * मवि., भाच. गोरावत् । (१) मस्मृ. ८|३४०; मिता. २।११४ नेना (नाद्वा ); अप. २।२७६ योऽत्र ( अद ); व्यक. ११८ नापि (नैव ); विर. ३४०; पमा. ४८२ ( = ); विचि. १४४; दवि. ८४; सवि. २८७ योऽद ( अद ) नो हस्ता ( नश्चोरा ) ब्रा ( ब ) स्मृत्यन्तरम् ; व्यप्र. ४१५- ६; विता. २७९ ( = ); राकौ ४४२; बाल. २।२७६; सेतु. २४७; समु. ९८१ विव्य. ५२. Page #152 -------------------------------------------------------------------------- ________________ १६९८ व्यवहारकाण्डम् सनप्रयोगस्य निदिध्यासनादिवदार्षत्वेनाविवक्षितत्वात् ।। यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः । धनमिति परकीयमिति ज्ञात्वेति शेषः। दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम् ।। इहापि मनुष्यमारणप्रकरणपरिसमाप्तिनिरुक्तन्यायाद् ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । यथा तथेति श्रवणाच्च स्तेनद्रव्यकेतुस्तत्परिग्रहीतुश्च शक्तितोऽनभिधावन्तो निर्वास्याः सपरिच्छदाः ।। स्तेनत्वातिदेशमात्रमेव, वास्तवस्य स्तेयस्याभावात् । -(१) शक्तौ सत्यामालस्यादिना । ते निर्वास्याः । तदपि तदुक्तदण्डप्राप्त्यर्थमेव प्रकरणात्, न तु प्राय- ये तु चौरैः कृतसंकेतास्तेषां पूर्वत्र वध उक्तो घातयेदिति। श्चित्ताद्यतिदेशपरम् । अतः स्तेनहस्ताद्ब्राह्मणस्वमपि परिच्छदो गवाश्वादिः । तदपि निर्वास्येनापहर्तव्यं, नाससुवर्ण क्रीत्वा गृहीत्वा वा महापातकित्वं न भवतीति परिच्छदः हर्तव्यो धनं तु हर्तव्यम् । मेधा. ध्येयम् । दवि. ८४ (२) तटाभने सेत्वादिभने। हिताभङ्ग इति (५) अदत्तमादातुं शीलं यस्य सोऽदत्तादायी तस्य क्वचित्पाठः । हिता नदीमध्यसेतुः। पथि मोषादि य ज्ञाद्यर्थधनखत्वानुत्पत्तेरिति भावः । मच. चौर्यसाहसादि तेषां मर्षणे सहने। . . मवि. (६) अदत्तादायीति स्तेनसाहसिकयोर्ग्रहणम् । नन्द. (३) ग्रामलुण्ठने तस्करादिभिः क्रियमाणे, हिताभङ्गे राष्टेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् । जलसेतभङ्गे जाते । 'क्षेत्रोत्पन्नसस्यनाशने वृतिभङ्गे च' अभ्याघातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम् ॥ इति मेधातिथिः । पथि चौरदर्शने तन्निकटवर्तिनो (१) कृतौ (१) सामन्तान् समीपवासिनः, चोदितान् यथाशक्ति ये रक्षां न कुर्वन्ति ते शय्यागवाश्वादिआहूतान् । अभ्याघातेषु चोरैः क्रियमाणेषु घातेषु । परिच्छदसहिता देशानिर्वासनीयाः। ममु. मध्यस्थान् उदासीनतया स्थितान् । . मवि. रोज्ञः कोषापहर्तश्च प्रतिकूलेषु च स्थितान् । (२) ये राष्टेषु रक्षानियुक्ताः, ये च सीमान्तवासिनः __ घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ।। क्रूराः सन्तः चौर्योपदेशे मध्यस्था भवन्ति तान् चौरवत् क्षिप्रं दण्डयेत् । ___ * व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. ममु. (३) राष्ट्राधिकृतान् ग्रामवासिनः, देशितान् प्रामा 1 १६२०) द्रष्टव्यः । दिरक्षार्थमादिष्टान् , प्रजानां चौरादिभिरुपहतेषु क्रिय । (१) मस्मृ. ९।२७४ 'तोऽन (तो ना ) [हिताभङ्गे । ( इडाभङ्गे, तडागभङ्गे, सेतुभङ्गे ). Noted by Jha ]; माणेषु मध्यस्थान् उपेक्षकान् चौरबद्दण्डयेदिति अप. २१२७६ हिता ( हिडा); व्यक. ११८; मवि. वाक्यार्थः । विर. ३४१ हिता ( तटा ) भिदर्शने ( दिमर्षणे ); विर. ३४१; विचि. (४) अभ्याघातेषु चोरादपहृतद्रव्येषु चोरघातकेषु १४६: बाल. २१२७६ तोऽन (तो ना); सेतु. २४९ वा, मध्यस्थान् चोरोऽपि न चोरोऽयमिति वादिनः । उनभि ( न हि); समु. १५२ हिता (हिडा) मोपाभिद मच. (चोराभिम ) शक्तितोऽन ( शक्तास्त्वन ); विव्य. ५३ षाभि (१) मस्मृ. ९।२७२ [राष्टेषु रक्षाधि ( राष्टे पुरे वाधि) | (पादि). द्रुतम् ( द्रुतान् ) Noted by Jha ]; अपु. २२७।५२ (२) मस्मृ. ९।२७५ [ प्रतिकूलेषु च (प्रातिकूल्येष्वव, ( राष्टेषु राष्ट्राधिकृतान् सामन्तान् पापिनो हरेत् ) एतावदेव प्रतिकूलेषु वा, प्रतिकूल्येष्वव ) घात.....कान् ( अरीणामुपअप. २।२७६ रक्षा (राष्ट्रा ) ध्याच्चौ (ष्यांश्चौ ); व्यक. धावतो घातयेद्विविधैर्वधैः) Noted by Jha ]; मिता. ११८ रक्षाधिकृतान् (राष्ट्राधिकामान् ); विर. ३४१ रक्षा २३०२ जाप ( कार); अप. २।२८२; व्यक. १२२ घु (राष्ट्रा) चोदि (देशि) घाते (गते); विचि. १४६ चोदि | च (ऽथवा ) चोप ( चाप ); विर. ३६७ हर्तृ (हन्तुं) षु च ( देशि ) घाते ( गते ) रानिव ( रमवि); दवि. ८३ चोदि । ( ष्वव ) [ ररीणां (वीराणां ) Noted by Jha ]; ( देशि) निव द्रुतम् (निवेश्वरः ); बाल. २।२७६, सेतु. | पमा. ५८१ रराणा....कान् (हरत् सवस्वमव पमा.५८१ ररीणां....कान् (हरेत् सर्वस्वमेव च ); विचि. २४९ चि ( दि ) चोदि ( देशि ) रानिव ( रमिव ); समु. १६० राश ( राज ) हर्तृ ( हनूं) षु च ( वव ); व्यनि. १५२ रक्षा ( राष्ट्रा ) श्चैव चोदि (श्च यथोदि); विम्य. ५२. । १ कर्तव्यो. Page #153 -------------------------------------------------------------------------- ________________ १६९१ (१) कोशो राज्ञां धनसंचयस्थानं, तत्रापहर्तारो प्रयोगतया शास्त्रे परिचितेऽपि वाऽतत्परतयाऽर्थलिप्सया। द्रव्यजातिपरिमाणानपेक्षमेव वध्याः । ये च प्रातिकूल्येन अमानुषेषु गवाश्वहस्त्यादिषु प्रथमः साहसदण्डोऽनुषवर्तन्ते, यद्राज्ञां देशान्तरादानेतुमभिप्रेतं तद्देशदुर्लभम- क्तव्यः। एवं मानुषेषु तु मध्यम इति । तथाप्रचारेण जाविकावादि, प्राच्यानामुदीच्यानां कलिङ्गदेशोद्भव- । यद्याश्वेव विपद्येत तदा महान् दण्डः कल्पनीयः। हस्त्यादि तदानयनप्रतिबन्धे ये वर्तन्ते, तथा यानि । मेधा. मित्राणि तानि शत्रन् कुर्वते कृत्वा शत्रुभिः संयोज- (२) सर्वेषां कायशल्यादिभिषजां दुश्चिकित्सां कुर्वतां यन्ति । अरीणामपजापकाः प्रोत्साहकास्तान् घातयेत् . दण्डः कर्तव्यः । तत्र गवाश्वादिविषये दुश्चिकित्सायां स्वतन्त्रप्रयोजनत्वान्नावश्यं घातनमित्युक्तम् । - मेधा. प्रथमसाहसदण्डो मानुषविषये पुनर्मध्यमसाहसः । ममु. (२) अरीगां संबन्धिन उपजापकान् स्वप्रकृति- चौरादिकण्टकनिग्रहो राशो धर्मः। भेदकान् । मवि. परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः । (३) राज्ञो धनगृहाद्धनापहारिणः, तथा तदाज्ञा- स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ व्याघातकारिणः, शत्रणां च राज्ञा सह वैरवृद्धिकारिणोऽप- (१) कश्चित् करुणावान् 'करं हिसाकर्म' इति राधापेक्षया करचरणजिह्वाच्छेदनादिभिर्नानाप्रकारदण्डै- मन्यमानो न प्रवर्तते । अतस्तत्प्रवृत्त्यर्थ स्तेननिग्रहधांतयेत् । . ममु. स्तुत्यर्थवादः प्रक्रम्यते। नात्र हिंसादोषोऽस्ति प्रत्युत दृष्टा(४) उपजापकान् तत्पक्षपातिनो भत्वा राज्ञश्छिद्र- दृष्टापकारहतुत्वात्स्तनाहसव श्रेयस्करा। वेदतुल्यता च प्रकटकान् । मच. ख्यापयितुमर्थवादा भूयांसस्तत्र हि प्रायेण सार्थवादका (५) अरीण त्राण्यरयो यथा भवेयुस्तथा । विध्युद्देशा इति तत्प्रतीत्यनसरणेन वैदिकोऽयमर्थ इति प्रसिद्धिः । भवन्ति चात्र केचित्प्रतिपत्तारो ये स्तुतिभेदकान इत्यर्थः । कृतसन्धीनामरीणामुपजापकानिति भिरतितरां प्रवर्तन्ते । परमं यत्नं प्रकृष्टमतिशयबत्तात्पर्य वा। नन्द. आश्रयेत् चरैश्चारयेत् साक्षात्प्रकाशं चातिप्रयत्नतः । "चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः। स्तेनाः चौराः। निग्रहो नियमनवधबन्धनादि । एवं अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ कते यशः ख्यातिर्भवति । निरुपद्रवोऽस्य राज्ञो देश:, (१) चिकित्सका भिषजस्तेषां मिथ्याप्रचाराणा- स्तेना नाभिभवन्ति, निशा दिवा तुल्या तत्र, इति मौषधदानमुभयथा संभवति । यदि वाऽविज्ञातशास्त्र- सर्वत्र स्थितं भवति । राष्टं वर्धते । राष्ट्र जनपदस्त५०८ ( राशः कोशापहर्तृश्च हन्यादेवाविचारयन् ) नारदः, स्मिन्निवासिनश्च पुरुषाश्चौरैरनपद्रयमाणा वर्धन्ते । श्रीभिः एतावदेव : ५०८ प्रतिकूलेषु च (प्रातिकूल्येष्वव ) उत्तरार्धे प्रमोदमाना बहुपर्यन्तैदेशान्तरस्था अपि निरुपद्रवं राष्ट्र.( अरीणामुपजाश्च शातयेद्विविधैर्वधैः ); दवि. ३१६ विरवत् ; माश्रयन्ते । ततो वर्धते । मेधा. सवि. ४९३ (= ) मितावत् ; वीमि. २।३०२ षु च (२) चौरनियमे प्रकृष्टमाभियोगं राजा कुर्यात् । ( व्यव ) जाप ( जाय ); व्यप्र. ५६९ षु च (वव ) शेषं । यस्मात्तन्निग्रहात् राज्ञः प्रजा निरुपद्रवतया च देशो पमावत् ; व्यउ. १६५ जाप ( जीव ) क्रमेण याज्ञवल्क्यः ; जनधनबाहुल्येन वृद्धिमेति । व्यम. ११० षु च (वव ); विता. ८२७; बाल. २।२७६; सेतु. ३०६ पूर्वार्धे ( कोषाणामपहन्तुंश्च प्रतिकूले- । * ममु. गोरावत् ।। ववस्थितान् ) याशवल्क्यः ; समु. १६५ व्यमवत् ; भाच. (१) मस्मृ. ८।३०२ [ हाद ( हाचा) Noted by जाप ( याज). Jha ]; गोरा. यशो (प्रजा ); व्यक. ११० राष्ट्र च (१) मस्मृ. ९।२८४; व्यनि. ५१० बृहस्पतिः; समु. (राज्यं वि ); विर. २९३; विचि. १२४; स्मृचि. २५; १५८ क्रमेण यमः. सेतु. २२९; विव्य. ५१ हाद ( हेणा ). १माजानेयाश्वादि. । १ शब्दोऽनु. २ रिति. ३ न्ते दे. *गोरा. Page #154 -------------------------------------------------------------------------- ________________ १५१ व्यवहाण्डम् अभयस्य हि यो दाता स पूज्यः सततं नृपः । । युक्तम् । उक्तं दीनानाथपरिव्रजितादयः सन्त्यकरप्रदाः। -सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ।। परिपूर्णस्वधर्मपालने च न काप्यनुपपत्तिः।। मेधा. (१) अभयं चोरादिभ्योऽधिकृतेभ्यश्चासद्दण्डनिवा- | (२) सर्वतो भृतिप्रदानव्यतिरिक्ताच्च श्रोत्रियादीनां रणेन यो ददाति स सर्वदैव पूज्यो भवति स्वैरकथास्वपि साधूनां सकाशाद्धर्मषड्भागो राज्ञः प्रजारक्षणाद्भवति । राज्याच्च्युतो वनस्थोऽपि । सत्रं क्रतुविशेषो गवामय- अरक्षतश्च अधर्मादपि लोके चर्यमाणात् षड्भागोऽस्य नादि, तदस्य वर्धते निष्पद्यते। सर्वाङ्गमुत्पन्नं एवंगुण भवति । तस्माद्यत्नतः स्तेननिग्रहेण प्रजासंरक्षणं कुर्यात् । मित्येतद्धत इत्यनेनाह । अहरहः सत्रफलं प्राप्नोतीत्यर्थः। न च वृत्तिपरिक्रीतत्वाद्राज्ञो धर्मप्राप्तिरयुक्ता । वृत्तिपरिअभयं यत्र दक्षिणा । अन्येषु सत्रेषु दक्षिणा नास्ति । क्रयवद्धर्मभागपरिक्रयस्यापि शास्त्रीयत्वात् । गोरा. इदं तु सर्वेभ्योऽपि विशिष्टं यद्दक्षिणा। क्त्सगवाश्वादिभिः (३) प्रजा रक्षतो राज्ञः सर्वस्य भृतिदातुर्वणिगादेः (१) दक्षिणा विलक्षणा इत्यर्थवान् सत्रव्यतिरेकः। मेधा. भृत्यदातुश्च श्रोत्रियादेः सकाशाद्धर्मषड्भागो भवति । (२) चौरपापस्य निग्रहणेन साधूनामभयं ददाति स * ममु. सदा सर्वस्य पूज्यो भवति । यस्मात् सत्रं ऋतुविशेषवत् यदधीते यद्यजते यहदाति यदर्चति । । स्तननिग्रहः संपद्यते । स्तेननिग्रहाख्यं तस्यान्यसत्रविल तस्य षड्भागभागाजा सम्यग्भवति रक्षणात् ॥ क्षणमतिशयेन संपद्यते । अन्यत् किल सत्रं नियतकालं (१) यदुक्तं सर्वत इति तस्य प्रपञ्चोऽयम् । अध्ययभवति, इदं सदैव भवति च, अदक्षिणं च अन्यत् नादयो धर्मार्थतयाऽन्यत्र ज्ञापिताः. प्रसिद्धरूपाश्च । सत्रं, इदं पुनरभयं दक्षिणा यस्य तदभयदक्षिणम् । अर्चनं देवगुरूणां पूजनम् । तस्येति कर्मणोऽध्ययनादेः * गोरा. पदार्थस्येति योजनीयम् । क्रियायाः स्त्रीलिङ्गत्वात् । ने सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।। च षड्भाग इति वचनात् कर्तुः पञ्च कर्मफलांशाः षष्ठो अधर्मादपि पड्भागो भवत्यस्य ह्यरक्षतः ॥ नृपतेः, समग्रकर्मफलभोक्तृत्वस्याधिकारतः कर्तुरवगत(१) सर्वतः सेकाशाद्यज्ञादेः तथा ग्रामवासिभिः वन त्वात् । अपि तु सम्यग्रक्षणात्स्वकर्मानुष्ठानात् तावन्मात्रं वासिभिश्च कृताद्धर्मात् षड्भागं राजा लभते । एवम राज्ञः फलमुत्पद्यत इति । नान्यकृतस्य शुभस्याशुभस्य धर्मादपि चौरैः प्रछन्नकृताद्राज्ञः षड्भागो भवति, न वा अन्यत्र गमनं, नाकर्तुः फलमस्तीति स्थितम् । मेधा. केवलं स्तेनैर्ये मष्यन्ते तदरक्षातो राज्ञामधर्मो, यावद्ये हरन्ति तेषामपि चौरभावेनाधर्मोदयस्तदंशेनापि राजानः (३) यः कश्चिदध्ययनयजनयाजनदेवतार्चनादि करोति संबध्यन्ते। तान् निगृह्णतां अदृष्टदोषसंबन्धनिवारणमपि । तस्य यत्फलं तस्य फलस्य राज्ञा सम्यक् प्रजापालनात् रक्ष्याणां रक्षण अधिकृतस्य राज्ञस्तदकरणाद्युक्तः प्रत्य षड्भागः प्राप्यते । गोरा. वायः । ननु च भृतिपरिक्रीतत्वाद्धर्मषड्भागवचनम- रेक्षन धर्मेण भूतानि राजा वध्यांश्च घातयन् । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ ___ * ममु. गोरावत् । (१) मस्मृ. ८१३०३; व्यक. ११० सत्रं हि वर्धते (१) भूतानि स्थावरजङ्गमानि चौरेभ्यो रक्षन् , ( वृत्तं हि वर्तते ); विर. २९३-४ हि व (विव); विचि. वध्यांश्च शास्त्रतो वधार्दास्तांश्च घातयन् सहस्रशतदक्षि१२४ हि यो (तु यो); स्मृचि. २५; सेतु. २२९ विचिवत् . * शेषं गोरावत् । (२) मस्मृ. ८।३०४ [ भवत्यस्य ( भवत्येव ) Noted by Jha]; विचि. २६३ राज्ञो भवति ( भवत्यस्य हि ) पू.; (१) मस्स. ८।३०५ [ यद्ददाति ( यज्जुहोति ) Noted दवि. ५ ह्यरक्षतः (ह्यरक्षणात् ). by Jha ]; विचि. २६३. ... १. श्वादिभिः+ (ये मुष्यन्ते तदरक्षातो राशामधमों यावचे. (२) मस्मृ. ८।३०६; विचि. २६३-४; स्मृचि. २५ हरन्ति ।). २ प्रका. ३ चौर्यभा. ४ तानि निगृह्णणतः यजतेऽ ( यजेता ). ५ रक्षेव । तत्राधि. .. १ पालेनकानुप. २ (न च०). ३ वचनं क शात् ष. Page #155 -------------------------------------------------------------------------- ________________ देवम् १७०१ णानां पौण्डरीकादीनां ऋतूनां फलमन्वहं राजा प्राप्नो- / दण्डं व्यवहारादौ गृह्णाति स मृतः सन् सद्य एव तीति स्तुतिः । मेधा. नरकं याति । ममु. . (२) भूतानि स्थावरजङ्गमानि शास्त्रव्यवस्थया अरक्षितारं राजानं बलिषड्भागहारिणम् । राजा रक्षन् वध्यान् स्तेनादीन् यथाशास्त्रं घातयन् तमाहः सर्वलोकस्य समग्रमलहारकम् ।। लक्षदक्षिणानां यज्ञानां संबन्धि फलं प्रत्यहमर्जयति । पूर्वस्य शेषोऽयं निन्दार्थवादः। न रक्षति, अत्तोपतत्र महाप्रयासकर्मसंबन्धि फलं कथमल्पप्रयासात्कर्मणः जीविता प्रजानां राजभागग्रहणेन । एतदेव स्पष्टयति । प्राप्यते । तथा सति को नाम प्रयासेषु वर्तेत इति बलिषडभागहारिणं तं तादृश राजानमाहः शिष्टाः सर्वचोदनीयम् । फलोपभोगकालाल्पभूयस्त्वे च विशेष- लोकस्य सर्वस्याः प्रजायाः समग्रं मलं पापं तस्य हारकं संभवात् । एवमन्यत्रापि द्रष्टव्यम् । गोरा. स्वीकारं, सर्वेण प्रजापापेन दृष्यत इत्यर्थः । मेधा. योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः । अनपेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् । प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ।। (१) बलिप्रभृतीनि राजग्राह्यकरनामानि देशभेदेषु मर्यादा शास्त्रशिष्टसमाचारनिरुढा धर्मव्यवस्था या यानि माणवकवत्प्रसिद्धानि, तत्र बलिर्धान्यादेः षष्ठो साऽनवेक्षिताऽतिक्रान्ता येन । नास्ति परलोको नास्ति भागः, करो द्रव्यादानं, शुल्कं वणिक्प्राप्यभागः, प्रति-! दत्तं नास्ति हुतमिति नास्तिकः । प्रथमो रागादिना त्यक्तभाग फलाभरणिकाद्युपायनम् । राजैतद् गृह्णाति चौरे- धर्मो, 'द्वितीयो वस्तुविपरीतनिश्चयः । विलुम्पति हरति भ्यश्च न रक्षति, स सद्य आयःक्षयान्नरकं गच्छेत् । धनान्यसद्दण्डैः प्रजानां, तत्तल्योऽरक्षिता। तमधोगतिं गृहीत्वा राजभागं रक्षा कर्तव्या। नरकायुःक्षयभयादिति विद्यान्नरकपतितमधोगतं विद्यान्नरकपतितमेवाचिरात् । श्लोकतात्पर्यम् । मेधा. पाठान्तरं, 'असत्यं च नृपं त्यजेत् ।' अन्यदुक्त्वा (२) यो राजा प्रजासंरक्षणमकुर्वन् धान्यादेः षड्- | अन्यत्करोति यस्तं त्यजेत्तद्विषये नासीत । भागादिकं करं गुल्मदास्यादिकं स्थलपथादिजीविभ्यो मेधा. गतागतिभ्यो भूते गं फलं फलकुसुमाद्युपायनं शुल्कं अधार्मिकं त्रिभिायैर्निगृहीयात् प्रयत्नतः । -दण्डं व्यवहारादौ गृह्णाति स आयुःक्षयेण सत्यमेव नरकं निरोधनेन बन्धेन विविधेन वधेन च ।। याति । गोरा. निग्रहेण च पापानां साधूनां संग्रहेण च । (३) प्रीतिभोगमिति क्वचित्पाठः, तत्र प्रीत्योप द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः * ॥ दौकितं फलादीत्यर्थः। मवि. क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । (४) यो राजा रक्षामकुर्वन् , बलिं धान्यादेः बालवृद्धातुराणां च कुर्वता हितमात्मनः ।। षड्भाग, ग्रामवासिभ्यः प्रतिमासं वा भाद्रपौषनियमेन ग्राह्यं (कर), शुल्क स्थलजलपथादिना वणिज्याकारितेभ्यो * अनयोख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकायां नियतस्थानेषु द्रव्यानुसारेण ग्राह्यं दानमिति प्रसिद्धं, (पृ. ५७७ ) द्रष्टव्यः । (१) मस्मृ. ८।३०८ ख., राजानं ( अत्तारं ) [हारकम् प्रतिभागं फलकुमुमशाकतृणाद्युपायनं प्रतिदिनग्राह्य, | (हारिणम् ) Noted by Jha ]; मेधा. राजानं (१) मस्मृ. ८।३०७ [ प्रतिभागं ( सूतिभागं, प्रतिभोगं, (अत्तारं ); मवि. मेधावत्. प्रीति भोगं) Noted by Jha ]; गोरा. प्रतिभागं । (२) मस्मृ. ८।३०९ [ प्रलुम्प ( प्रलोप ) विद्याद ( भूतिभोगं ); मवि. भागं ( भोगं) 'प्रीतिभोगमिति (गच्छेद ) Noted by Jha ]; मेधा. पेक्षि ( वेक्षि) क्वचित्पाठः; स्मृचि. २५ मविवत् ; दवि, ५ मविवत् ; मच. नपं ...... तिम् ( असत्यं च नपं त्यजेत् ) इति पाठान्तरम् । प्रतिभागं ( प्रीतिभोगं); नन्द. मचवत् ; भाच. मचवत्. भाच. पेक्षि ( वेक्षि ). १ सूपे मा. २ लभ. १ (द्वितीयो०). Page #156 -------------------------------------------------------------------------- ________________ १७०२ व्यवहारकाण्डम् - यः क्षिप्तो मर्षयत्यातस्तेन स्वर्गे महीयते। मयोमयं वा दण्डं स्कन्धेन गृहीत्वा राजसमीपं गन्तव्यम् । - यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ गत्वा च ब्राह्मणसुवर्णापहारी चाहं, अनेन मुसलादिना स्तेयमहापातकदण्डविधिः । दण्ड्यस्य मोक्षे राजा दोषभाक्। मां जहीत्येवं राशे वक्तव्यम् । राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता। । सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु। आचक्षाणेन तत्स्तेयमेवंकर्माऽस्मि शाधि माम्॥ स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ।। स्कन्धेनादाय मुसलं लगुडं वाऽपि खादिरंम् । गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ।। वधेन शुद्धथति स्तेनो ब्राह्मणस्तपसैव तु ॥ (१) अविशेषोपादाने सुवर्णहारी स्तेनो द्रष्टव्यः । तैपसाऽपनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । .. तस्यैव शास्त्रान्तरे गमनविधानात् । न चेदमागमनपर चीरवासा द्विजोऽरण्ये चरेद्ब्रह्मणो व्रतम् ।। विधिशास्त्रं दण्डविधित्वात् । उक्तं हि 'स्तेनस्यातः एतैर्ऋतैरपोहेत पापं स्तेयकृतं द्विजः ।। प्रवक्ष्यामि विधिं दण्डविनिर्णये' इति (मस्मृ.८१३०१)। शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अतोऽनवादमात्रं राजसकाशं सुवर्णचौरेण गन्तव्यमिति। अशामिन्यात गजा मनम्यायोतिलिसिस मुक्तकशेन धीमता धैर्यवता । धावतेति पाठान्तरम् । (१) शासनान्मुसलादिभि: प्रहरणात् ,श्वत्रियादिः आचक्षाणेन कथयता पथि तत्पातकमेवंकर्माऽस्मि पापान्मुच्यते । विमोक्षादुत्सर्गात् । गच्छ क्षान्तमिति । ब्राह्मणस्य मयेयत्सुवर्ण हृतमिति कुरु निग्रहं मे। 'ब्राह्मणस्तपसैव' इति वधतपसी विहिते । तत्र वधस्तावत् ___ स्कन्धेनेति । वर्णानामनुक्रमेण मुसलादीनामुपदेशं । ब्राहाणस्य नास्ति, तपस्तु प्रायश्चित्तम् । न च तपसि मन्यन्ते । तदयुक्तम् । वाशब्दो न समर्थित: स्यात् ।। इच्छातो राजाभिगमनमस्ति । तस्मात् क्षत्रियादीनामेष, न च ब्राह्मणस्येदं प्रायश्चित्तमिच्छन्ति, तत्प्रायश्चित्तेषु विमोक्ष: । स च धनदण्डं गृहीत्वा । यत आह अशा.. निरूपयिष्यामः । खदिरजातिलगुड एव, न मुसलेना- सित्वेत्यादि । न च विमोक्षणात् शुद्धौ सत्यां राज्ञस्तद. नुषक्तव्यः । मेधा. (२) 'सुवर्णस्तेयकृद्विप्रः' (मस्मृ. १०९९) इत्या * एषां व्याख्यासंग्रहः प्रायश्चित्तकाण्डे संग्रहीष्यते । दिना प्रायश्चित्तप्रकरणे वक्ष्यमाणस्तेनकर्तव्यः (१) अनेन - (१) मस्मृ. १११९९; अपु. १६९।२०, गौमि. श्लोकद्वयेन अस्मिन् दण्डप्रकरणेऽनुद्यते सुवर्णस्तेनं १२।४०. [अवशिष्टरथलादिनिर्देशः प्रायश्चित्तकाण्डे संग्रहीष्यते।। प्रति दण्डाख्यराजकर्तव्यस्योपदेशार्थः । ब्राह्मणसवर्ण (२) मस्मृ. ११।१००: मस्मृ. ८०३१५ इत्यस्योपरिष्टात् चौरेण मुक्तकेशेनादराद्वेगगतिना ब्राह्मणसुवर्णमियन्मया प्रक्षिप्तत्वेनायमेव श्लोकः समुद्धृतः; ति ( ते ) व तु ( व वा ) अपु. १६९।२१ त्तु तं स्वयम् (त्स्वयंगतम् ) द्धयति ( यते) ऽपहृतं इत्येवं तत्स्तेयं ख्यापयता मुसलाख्यमायुधं व तु ( व वा); मिता. ३१२५७ व तु ( व वा ); मभा. खदिरमयं वा लगुडं शक्त्याख्यं चायुधं तीक्ष्णोभयप्रान्त त- १२॥४१ मितावत् ; गौमि. १२।४१ पू., स्मरणम् : १२।४३ * अनयोाख्यासंग्रहः स्थलादिनिर्देशश्व दर्शनविधौ वतु (व च ) उत्त. [ अवशिष्टरथलादिनिर्देशः प्रायश्चित्तकाण्डे (पृ. ७८ ) द्रष्टव्यः । संग्रहीष्यते । (३) मस्मृ. ११।१०१ [ णो ( हणि, हति) Noted (१) मस्मृ. ८१३१४ ख., धावता (धीमता); मेधा. by Jha ]; मभा. १२१४१. [अवशिष्टस्थलादिनिर्देशः प्रायधावता ( धीमता ); अप. ३।२५७ पू. (२) मस्मृ. ८।३१५ [ वाऽपि ( वाऽथ ) Noted by श्चित्तकाण्ड संग्रहीष्यते। Jha ]; मिता. ३२५७ लगुडं (लकुटं ) शक्ति...... क्षणा (४) मस्मृ. ११।१०२. ( असि चोभयतरतीक्ष्ण ); अप. ३२५७ शक्तिं ......क्ष्णा (५) मस्मृ. ८।३१६; गोरा. अशासित्वा ( प्रशाधित्वा ); (अभिं वोभयतस्तीक्ष्ण). मभा. १२।४२ चतुर्थपादः, रमृत्यन्तरम्. १ दमगमनस्यात्र रा. २ व्यम् ।. १ तप इ. २ क्षणशु. Page #157 -------------------------------------------------------------------------- ________________ प्रस्तेयम् । शासनात् दोषोपपत्तिः । न च शासनमपि विहितं तत्र यदि राजा शासनदोषमात्मन्यङ्गीकृत्य मुश्चेत् मुच्येमोक्षोऽपि विहितः तत्र यस्मिन्पक्षे शासनं तदपेक्षं दोष- तैवैनसः । एवं ब्राह्मणस्यापि स्वयमागतस्य वध: शुद्धिवचनम् । पाक्षिकं हि तथा कल्पेत । न च नित्य- हेतु: 'लक्ष्यं वा स्याजन्ये शस्त्रभृतामिति (गौध.२२।२) वच्छतस्य पाक्षिकत्वं युक्त कल्पयितुम् । तथा च सामा वचनात् । 'न शारीरो ब्राह्मणदण्डः' इति (गौध.१२।४३)। न्येन वसिष्ठादय आह:-'एनो राजानमृच्छति उत्सु- 'तेन राजा यदि प्रतिषेधातिक्रमेण हन्यात् ब्राह्मण: शुध्येजन्तं सकिल्बिषम् । तं चेत् घातयते गजा नन् धर्मेण देव । अशासित्वा मुसलादिभिरहत्वा स्तेनस्य यत्पापं न दुष्यति ॥' (बस्मृ. १९।३१)। नायं विकल्पो युक्तः। तेन युज्यते । मेधा. क्वचिदियं हिंसा प्रतिषिद्धा 'न हिंस्यादभतानि (२) राजसंबन्धिहननेन परित्यागेन वा स चौरस्तइति रागादिना पुरुषार्थतया प्राप्ता । वचिद्विहिता क्रत्व स्मात्पापात् प्रमुच्यते । तं पुनः स्तेनं 'न जात ब्राह्मणं थत्वेन 'यो दीक्षितो यदनीषोमीयमिति । इयं तु हन्यात्सर्वपापेष्वपि स्थितम्' इति (मस्मृ.८।३८०) वक्ष्यशासनविमोक्षणवचनात् न हि नाम प्रतिषिद्धा उक्ते माणत्वात् ब्राह्मणतस्करहन्ता राजा तस्य संबन्धि यत्पापं सति विधौ। कथं न प्रतिषेधो, 'न हिंस्याद्भुतानी'ति | प्राप्नोति तस्मादसौ राज्ञा न हन्तव्यः । इत्येवम्परमेतसामान्यतः प्रतिषेधो विधिविशेषमन्तरेण न शक्यो त्सव सर्वमिहाभिधानम् । गोरा. बाधितुम् । (३) सकृन्मुसलादिप्रहारेण प्राणपरित्याजनान्मृतकअर्थाच्यते । नैवायं प्रतिषेधस्य विषयः । कर्मार्थत्वात्। | कल्पस्य जीवतोऽपि परित्यागाद्वा स चौरस्तस्मात्यापात् कथं पुनरन्तरेण विधि कर्मार्थता शक्याऽवगन्तम् । प्रमुच्यते । अत एव याज्ञवल्क्य:--'मृतकल्प: प्रहारा” लोकत इति चेल्लौकिकी तर्हि प्रवृत्तिः । कथं तर्हि (न) जीवन्नपि विशुध्यति' इति । तं पुनः स्तेनं करुणादिभि रहत्वा स्तनस्य यत्पापं तद्राजा प्राप्नोति । ममु. प्रतिषेधस्तत्रावतरेत् । ननु च प्रधाने प्रवृत्तिनिरूप्यताम् । यदि तावद्वैदिकी प्रवृत्तिस्ततस्तदङ्गे हिंसायामपि (४) किल्विषं पापं सहस्रदण्डं वा। *मच. तत एव, एका हि प्रवृत्तिरङ्गप्रधानयोः । अथ अन्नादे भ्रूणहा माष्टिं पत्यौ भार्याऽपचारिणी । लिप्सातोऽङ्गेऽपि तत एव प्रवृत्तिः । सुतरां तर्हि हिंसेयं गुरौ शिष्यश्च याज्यश्च स्तेनोराजनि किल्बिषम् ।। लौकिकी । जीविकार्थिनो हि प्रजापालनाधिकारनियमोऽत्र (१) अन्नमत्तीत्यन्नादो भ्रूणहा ब्रह्महा तदीयमन्नं यो वैधः । तेनेयमङ्गस्थाऽपि हिंसा श्येनेन तुल्यत्वात्प्रतिषेध- भुङ्क्ते तस्मिस्तदब्रह्महत्यापापं मार्टि निरस्य न्यस्यति विषयः । न च लौकिकमस्या नियतमङ्गत्वम् । न श्लेषयति । यथा मलिनं वस्त्रमदके मृज्यते तन्मलं तत्र हिंसामन्तरेण प्रजापालनमशक्यम् । निरोधादिनाऽपि संक्रामत्येवं, अर्थवादश्चायम् । तस्य तत्पापमुत्पद्यते, न शक्यत्वात् । नैष नियम एकरूपाङ्गप्रधानयोः प्रवृत्तिरिति । पुनर्ब्रह्मघ्नो नश्यति । पत्यौ भर्तरि, भार्याऽपचारिणी श्येनाग्नीषोमीययोरनेन न विशेष: स्यादतो लिप्सालक्षणेऽ- जारिणी, स चेत्क्षमते। अत्रापि भर्तुरुत्पद्यते पापं, न पि प्रधानेऽङ्गे विधिलक्षणमभ्युपेतव्यम् । न चैषां हिंसा तत्र तस्या अपैति । गुरौं शिष्यश्च याज्यश्च, शिष्यः विधिलक्षणा शक्याऽभ्यपगन्तुं, स्वरूपस्य कार्यस्य च सूर्याभ्यदितादिभिरपराध्य तु गरौ क्षममाणे तत्पापं प्रक्षिलौकिकत्वात्पालनस्य हिंसायाश्च । अथ विधिलक्षणा, पति । एवं याज्यो याजके । सोऽपि गुरुरेवेत्यतो याजकषोडशिग्रहणवद्विकल्पितुमर्हति शासनवचनेन प्रतिषिद्धा। ग्रहणं न कृतम् । एवं चौरो राजनि । न चेद्राज्ञा । अन्ये तु मन्यन्ते । द्वे एते वाक्ये । शासनादिति निगृह्यते । याज्योऽपि कर्मणि प्रवृत्ते विधिमपक्रामति स्तेनस्य शुद्धिरुच्यते । परेणार्धन राशरतदशासने दोषः । __ * शेष ममुवत् । १ वञ्चना न. २ युक्तो स. ३ तत्र प्र. ४ नो (१) मस्मृ. ८।३१७. हिं. ५ स्यान्नानी. ६. ( न० ). ७ चैध हिं. . . १ न रा. २ रस्यति. ३ नम्रनो विशिष्यति. व्य.कां. २१४ Page #158 -------------------------------------------------------------------------- ________________ १७०४ व्यवहारकाण्डम् चेद्याजकवचने नावतिष्ठते तदा त्याज्यो न पनस्तस्य नैवोत्पद्यते। एषामुत्पन्नो निग्रहणेन विनाशित इति ताडनादि शिष्यवत्कर्तव्यम् । अन्नादादिष सर्वेष्वन्यत्र प्राक्प्रध्वंसाभावयोर्विशेषः। मानवग्रहणं तु प्रकरणाविधिरस्तीति नासिद्धिरतोऽर्थवादोऽयम्। +मेधा. च्चौराणामेव । दण्डशब्दस्तु शारीरनिग्रहविषयो न हि (२) स्तेनश्च राजनि सहमाने सति । असति तस्मात् प्रकरणमतिक्रामति । धनदण्डो हि राजार्थः। वृत्तिर्हि राज्ञा वक्तव्यः । *गोरा. सा राज्ञः । शारीरे तु दण्डे दण्ड्यमानार्थता न (३) स्तनस्य परस्य पापेन राजा तजातीयपापवान् शक्यते निहोतुम् । त्वक्संस्कारो हिंसा । अथेयं बुद्धिः, भवतीति स्तेनदृष्टान्तेनान्येषामपि परपापवत्त्वमाह पालननेव हिंसामन्तरेण न निष्पाद्यते, तच्च राजार्थअन्नाद इति । अन्नादे तदन्नभोक्ता भ्रूणहा स्वकिल्बिषं मिति कुतो मार्यमाणार्थता मारणस्य । अथ किम् । मार्टि संक्रामयतीत्यन्वयः। पतिपदमपलक्षणं येन येन पालनं न पाल्यमानार्थदृष्टमेवापढ्यते । न हि तद्राष्टसंगता तं तमपि । अत एवोक्तं 'नि:श्वासाद्गात्रसंस्पर्शादि' मुपादेयं, राजैव स्वरक्षार्थ करशुल्कादिभृत्या उपादीयन्ते। अतः सुतरां रक्षोपयोगित्वं हिंसायां हिंस्यमानार्थता त्यादि। याज्यश्च याजक इति शेषः । एतेनान्यपापेनान्य सिद्धिः। कथं वा हिंसया विना न रक्षानिवृत्तिर्यदि स्यापि तज्जातीयपापजन्म विवक्षितं न तु पापिनः पाप तावदेवमर्थ निगृह्यन्ते, पुनरकार्यमावर्तयिष्यते, तन्निरोनाश इति केचित् । तत्र 'दानेनाकार्यकारिणः' (मस्मृ. धनादपि शक्यते नियन्तुम् । अथ तान्निगृहीतान् दृष्टा ५।१०७) इति वचनात् शुध्यन्त्येव ते सर्वदा, अन्यथा बहुवित्तव्ययायासप्रायश्चित्तादौ तादृशे कोऽपि न प्रवर्तेत। भयादन्ये न प्रवर्तयिष्यन्त इति । धनदण्डेनापि अत एव यो यस्यान्नं समश्नाति स तस्याश्भाति किल्बि शक्यते दु:खयितुम् । हन्यमानेष्वपि सहस्रशः प्रवर्तन्ते । पमिति संगतम् । अत्र भ्रूणहेत्यादित्रयं सिद्धवत्कृत्य तस्मादियं हिंसा रक्षा सती हिंस्यमानसंस्कार इति राजनि पापसंक्रान्तिरुक्ता, अतश्चतुर्णा परस्परदृष्टान्तता मन्तव्यम् । अतश्च केरणादिच्छेदने नियमो हस्त्यादितेन पापिनोऽन्नं न भोक्तव्यं भार्यादिकं च शासनीय विधिश्च दण्ड्येऽदृष्टमाधास्यति न राजार्थो भविष्यति ।। मिति भावः । तस्माच्छारीरद्रण्डे पापान्मुक्तिन धनदण्ड इति स्थितम् मच. ___ चौरस्य पापस्य च दण्डेन प्रायश्चित्तवच्छुद्धिः तथा च महापातकिनां हृतसर्वस्वानामप्सु प्रवेशितराजभिधृतदण्डास्तु कृत्वा पापानि मानवाः। दण्डानां संव्यवहारपरिहारार्थमङ्कनं वक्ष्यति । यदि च निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा। धनदण्डेन शुध्येयुः पुनरङ्कनमनर्थकं स्यात् । अत्र च स्वयमागतस्य नानीतस्य च विशेषो य: स्तेन एव (१) यदुक्तं पापकारिणो निग्रहेण कर्मकृतो रक्षन्त विशेषो भवतु । इदं तु सर्व शारीरदण्डविषयम् । मेधा. इति तत्स्फुटयति । धृतो विनिपातितो दण्डो येषां राज. भिस्ते कृत्वा पापानि कृतपापा राजनिग्रहेण निर्मला (२) ते समुद्धृता: पापानि कृत्वा, पूर्वार्जनं तथा निरस्तपापा भवन्ति । अपगते च पापे यदेषां स्वर्गारो क्रतुवरान् कृत्वा, स्वर्गमपापाः सन्तः शिष्टा इव हकं कर्म तेन स्वर्ग प्राप्नुवन्ति । महद्धि पापं शुद्धस्य शुभकारिणो व्रजन्ति, ये तत्पापनिमित्तं राजभिः कर्मणः फलस्य प्रतिबन्धकम् । सुकृतिनो नित्यं सुकृत कृतदण्डा भवन्ति । इह पापानीति बहुवचनात् हिरण्य कर्मकारिणः । यथा सन्तो धार्मिकास्तद्वत्। असतामधर्मों स्तेनविषय एव दण्डेन न कार्यनिष्कृतिः अपि तु सकलैनस्विविषयेत्यवसीयते । न च स्वयमागतविषयैव । + ममु. मेधावत्। * शेषं मेधावत् । दण्डेन पापनिष्कृतिः, न हठदण्डितविषये इति मन्त(१) मस्मृ. ८१३१८ क., घ., भिघृत (भिः कृत), व्यम् । हठदण्डितस्यापि 'यदि संसाधयेत्तच्चे'त्यादिग., भिधृत ( निर्धूत ), [ भिधृत ( निहत, निधूत ) Noted by Jha ]; मभा. १२१४०; उ. २०२९६९; विचि. १८९ निष्कृतेर्दर्शितत्वात् । याम्ययातनाभिर्वा कथं परवशस्य (=); दवि. ११. निष्कृति: स्यात् । गोरा. १ नाशुद्धि. २ पातिते द. १ हणानु प्र. २ कार. ३ (च० ). Page #159 -------------------------------------------------------------------------- ________________ ममु. ग्रम् . . (३) सुवर्णस्तेयादीनि पापानि कृत्वा पश्चाद्राज-। (४) समैः सममूल्यदातृभिः सहोत्कृष्टापकृष्टद्रव्यसितिनिटाटा मनष्याः सन्तः प्रतिबन्धकटारिताभावा- दानेन यो विषमं व्यवहरति, सममूल्यं द्रव्यं दत्त्वा पूर्वार्जितपुण्यवशेन साधवः सुकृतकारिण इव स्वर्ग | यः कस्यचिद्बहुमूल्यं कस्यचिदल्पमूल्यमिति विषमं गच्छन्ति । एवं प्रायश्चित्तवद्दण्डस्यापि पापक्षयहेतुत्व- ( मूल्यं गृह्णाति, सोऽनुबन्धविशेषापेक्षया प्रथमसाहस मुक्तम्। मध्यमसाहसं वा दण्डं प्राप्नुयात् । ममु. प्रकाशतस्करदण्डाः (५) समैः सममूल्यदातृभिः नानापुरुषैः सह सैमैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा। उत्कृष्टापकृष्टविषमद्रव्यदानेन यो व्यवहरति असौ पूर्व | साहसं प्राप्नोति । समैर्वा द्रव्यैः केतव्यैर्मल्यतो विषम स प्राप्नुयाद्दमं पूर्व नरो मध्यममेव वा ॥ चरन् योऽधिकमूल्यं गृह्णन् मध्यमसाहसं प्राप्नोतीत्यर्थः । (१) येषां द्रव्याणां समत्वेन विनिमय उक्तो यथा हलायुधस्त विनिमयप्रवृत्तयोरेकतरस्यार्थित्वं ज्ञात्वा 'तिला धान्येन तत्समाः' इति (मस्मृ.१११९४)। अल्पमल्येन बहुमल्यस्य विनिमयव्यवहारं विषम तत्र यदि विषममाचरति, व्यवहारार्थ तिल दत्त्वा यश्चरति, यो वा क्रेतुरर्थिताविशेषं ज्ञात्वा अल्पमूल्यं बहुधान्यं व्रीह्यादि गृह्णीयात् , असति वा विनिमये वस्तु बहुमल्येन विक्रीणीते, स धनापेक्षया प्रथमं साहसं मूल्यत: क्रयव्यवहारेण व्रीह्यादिधान्येभ्योऽधिकेन मूल्येन मध्यमं साहसं वा दण्ड्य इत्याह । विर. २९६ कीणाति । अथवा कस्यचिदुत्तरीयमुपबहणमस्ति विक्रेतव्यं, (६) समैः साधारणैर्वस्तुभिर्विषमं विलक्षणं वस्तु कस्यचिदन्तरे शाटका:, तत्र यस्योपबहणमस्ति तस्यान्तर परिवर्तेन मूल्येन वा गृह्णन् षष्ठभागहानौ सार्धपणशतद्वयं, उपयुज्यन्ते, उपबर्हणेन च ते सममूलाः, तत्र तदीयां पञ्चमादिभागहानौ तु पञ्चपणशतं दमं दाप्य इत्यर्थः । कार्यवत्तां ज्ञात्वा समत्वेन न ददात्यधिकमूल्यं गृह्णाति, विचि. १२५ स उच्यते समैर्विषमं चरति मूल्येन, तयोः केतुर्विक्रेतुश्च (७) द्वयोः सकाशात् समं मूल्यं तयोरेकस्योत्कृष्टतौ दण्डौ, चरति मूल्यत इत्येकार्थः, तथैव वाशब्दोऽ मन्यस्यापकृष्टं पण्यं वैषम्येण ददान: पूर्वसाहसं दाप्य: । स्मिन्पक्षे पादपूरण एव । प्रथममध्यमोक्त्या क्रयविक्रयौ समे द्रव्ये केतव्ये कचिदधिकं मूल्यं वैषम्येण गृह्णन् विकल्पिती द्रव्यसारापेक्षया । मेधा. मध्यमसाहसं दाप्य इत्यर्थ इति रत्नाकरः । (२) समैः सममूल्यदातृभिः सहोत्कृष्टापकृष्टविषय विनिमयप्रवृत्तयोः क्रयप्रवृत्तयोर्वा द्वयोरेकतरस्यार्थित्वं द्रव्यदानेन यो व्यवहरत्यसौ पूर्वसाहसं प्राप्नोति । समे ज्ञात्वाऽल्पमूल्येन बहुमल्यं परिवर्तयन् अल्पमूल्ये विक्रेये च द्रव्ये बह्वल्पं च मूल्यमाददानो मध्यमसाहसमित्यर्थः । बहुमल्यं गलन् पूर्वसाहसं मध्यमसाहसं वा धनापेक्षया अप. २।२४४ दाप्य इत्यर्थ इति हलायुधः । (३) समैजुशीलैः विषमं वक्रं विचरेत् व्यवहारं __ अत्र पूर्वव्याख्याने पूर्वमध्यमसाहसयोर्या विषमकुर्यात् । मल्यतो विषमं चरेत् अधिकं गृह्णीयात् । | व्यवस्था श्रूयते साऽपहृतद्रव्यन्यूनाधिकभावमादाय व्यवहारमात्रे पूर्व दमम् । मूल्यतो मध्यमम् । मवि. समर्थनीया अन्यथा अदृष्टार्थत्वापातात् । (१) मस्मृ. ९।२८७ स प्रा ( समा ) [ ममेव ( म एव ) दवि. ९०-९१ Notel by Jha ]; अपु. २२७१५६-७ ( समैश्च विषमं (८) समपण्ये मानतुलादिना यो विषमं चरेत् , यो यो दा चरते मूल्यतोऽपि वा। समाप्नुयान्नरः पूर्व दमं मध्यममेव वा मूल्यतो विषमं चरेत् , पूर्व दमं प्रथमं साहसम् । वा॥); अप. २०२४४; व्यक. ११०; विर. २९६ द्वै (द्वा); विचि. १२५ मेव वा ( मेव च ); दवि. ९० हिं (श्च ) नन्द. यस्तु ( यत्र ) द्वै ( द्वा ); सेतु. २३०; समु. १५९ चरेद्वा अंबीजविक्रयी चैव बीजोत्क्रष्टा तथैव च । ( कारयेत् ).. मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ।। (१) मस्मृ. ९।२९१ ग., घ., बीजोत्क्रष्टा ( बीजोत्कृष्टं ) Page #160 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १७०६ स्वरूप (१) अबीजं बीजमित्युक्त्वा विक्रीणीते लोपेन, धान्यशाकादीनां बीजानि 'चिरप्रोक्षितानि क्षेत्रे प्ररोहन्ति न च तानि शक्यन्ते वन्ध्यानीति । क्षेत्रात्तु बीजमुत्कर्षति शोभनं यद्वीजं क्षिप्रं प्ररोहति तदुत्कृष्य तदाभासं प्रतिधान्यादि क्षिप्त्वा विक्रीणीते । अथवा न्युप्तं बीजं क्षेत्रादेवोद्धृत्य नयन्ति । मर्यादा शास्त्रदेशाचारनिरूढा स्थितिः । विकृतं कर्णनासादिकर्तनम् | मेधा. (२) अवीजविक्रयी बीजमेतदित्युक्त्वा । बीजस्योकष्टा बीजकाले महर्घताकामोत्कर्षकारी । मर्यादाया ग्रामादिसमयस्य भेदकः । विकृतं कुत्सितं नासाच्छेदादि । मवि. (३) अबीजं बीजप्ररोहासमर्थ व्रीह्यादि प्ररोहसमर्थमिति कृत्वा यो विक्रीणीते, तथाऽपकृष्टमेव कतिपयोत्कृष्टप्रक्षेपेण सर्वमिदं सोत्कर्षमिति कृत्वा यो विक्रीणीते, यश्च ग्रामनगरादिसीमां विनाशयति स विकृतनासाकर चरणकर्णादिरूपं वधं प्राप्नुयात् । ममु. (४) अबीजविक्रयी, अबीजं बीजतया यो विक्रीणीते; बीजोत्कर्षी, उप्तं बीजं बलेन योऽपहरति; मर्यादाभेदकः, देशजातिकुलशास्त्रराजलोकस्थित्यतिक्रमकारी । विर. २९६ (५) यश्च परोतं क्षेत्रं बलेन वहति स बीजोत्क्रोष्टेति मिश्राः । दवि. ९२ [ बीजोत्क्रष्टा ( बीजात्क्रष्टा, वीर्यात्क्रष्टा, बीजोत्कृष्ठयः, बीजोरकृष्टः, बीजोत्कृष्टाः, बीजोत्कृष्टो : ) विकृतं ( विविधं ) Noted by Jha ]; अप. २।२४४. चैव ( यश्च ) कश्चै ( नाच्चै ) द्वधम् (द्दमम् ); व्यक. ११० क्रष्टा (त्कृष्टा ); विर. २९६ चैव ( यस्तु ) कष्टा ( त्कर्षी ); विचि. १०२ - ३ क्रष्टा ( कष्टी ) विकृतं प्रामुयात् ( प्रायाद्विकृतं ) : १२५-६ चैव ( यस्तु ) विकृतं प्रामुयात् ( प्राप्नुयाद्विकृतं ); दवि. ९१ चैव ष्टा ( यस्तु बीजोत्कोष्टा ) : २६१ चैव ( यस्तु ) ऋष्टा (त्कृष्टा ) विकृतं ( विचित्रं ); सेतु. १९६ क्रयी ( क्रये ) त्क्रष्टा ( कृष्टी) चैव ( स्यैव ) विकृतं प्राप्नुयात् ( प्राप्नुयाद्विकृतं ) : २३१ विरवत्; समु. १५९; विव्य. ४८ ऋष्टा (कृष्टा ). १ चिरप्रोषिता राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । तानि निर्हरतो लोभात् सर्वहारं हरेन्नृपः ॥ (१) राज्ञः संबन्धितया प्रख्यातानि यानि भाण्डानि राजोपयोगितया यथा प्राच्येषु हस्तिनः, काश्मीरेषु क्रुङ्कुमं पर्णादीनि प्रतीच्येष्वश्वाः, दाक्षिणात्येषु मणिमुक्तादीनि, यद्यस्य राज्ञो विषये सुलभं अन्यत्र दुर्लभं तत् तत्र प्रख्यातं भवति । तेन हि राजान इतरेतरं संदधते । प्रतिषिद्धानि यानि राज्ञा मदीयादेशान्नैतदन्यत्र नेयं अत्रैव वा विक्रेयं यथा दुर्भिक्षे धान्यमित्येवमादीनि । लोभान्निर्हरतो देशान्तरं नयतो विक्रीणानस्य वा सर्वहारं हरेत्, सर्वहरणं सर्वहारः । अयं धनलोभान्नयतो दण्डः । राजान्तरोपायनार्थ त्वधिकतरः शारीरोऽपि दुर्गावरोधादिः । ** मेघा. (२) तानि लोभादन्यत्र देशे विक्रीणानस्य वणिजो राजा सर्वहारं कुर्यात्, यत्किञ्चित् भाण्डेनार्जितं तत्सर्वं हरेदित्यर्थः । विर. ३०१ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ (१) क्रयविक्रयी वाणिजक उच्यते । शुल्कस्थानं परिहरन् उत्पथेन गच्छन्नकाले वा रात्रौ शुल्काध्यक्षेषु गतेषु । संख्याने मिथ्यावादी न्यूनं कथयति गणनायाम् । उपलक्षणं चैतत्संख्यानं तेन प्रच्छादनेऽप्येष एव विधिः । दाप्योऽष्टगुणमत्ययं दण्डं यावदपहु तावदष्टगुणं, यावान्वा तस्यापह्नुतस्योचितः शुल्कस्तमष्टगुणं दाप्यः । आद्यमेव युक्तम् । अत्ययशब्दो हि तत्र समञ्जसः तद्धेतुत्वाद्द्रव्ये । अन्ये त्वकाले क्रयविक्रयी इति संबन्धं कुर्वन्ति । अकालश्चागृहीते शुल्के रहसि वा, * व्याख्यानान्तराणि मेधावत् । (१) मस्मृ. ८|३९९ [ हरेन्नृपः (नृपो हरेत् ) Noted by Jha ]; अप. २२५० निर्हरतो ( निक्षिपतो ) : २।२६१ राशः (राज्ञा) हारं हरे ( स्वं हारये ); व्यक. १११ ; विर. ३००१ विचि. १२९६ दवि. ९२; बाल. २।२६१; सेतु. ३०२ राश: ( राज ); समु. १५९. (२) मस्मृ. ८|४००; व्यक. ११० ख्याने ( स्थाने ); विर. २९७; दवि. ९३; बाल. २३/२६२; समु. १५९. १ दण्डो या. २ क्रय इ. Page #161 -------------------------------------------------------------------------- ________________ pष्टस्तेयम् प्रतिषेधोऽयम् । मेधा (२) शुल्कमोषणायोत्पथेन गच्छति । अकाले रात्र्यादौ वा क्रयविक्रयं करोति । शुल्कखण्डनार्थ विक्रेयद्रव्यस्याल्पां संख्यां वक्ति । राजदेयमपलंपितमष्टगुण दण्डरूपतया दाप्यः । EL ममु. प्रकाशतरकरप्रकरणे प्रसङ्गात् अर्धमानादिव्यवस्थाविधिः आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ | (१) आपणभूमौ ये विक्रेतारस्ते न स्वेच्छया मूल्यं कर्तुं लभेरन् नापि राजा क्रींणीयात् स्वरुचिकृतेन -मूल्येन । कथं तहींदमिदं निरूप्य, आगमं, किं प्रत्यागच्छति देशान्तरादुत न, तथेयतो दूरादागच्छति । एवं निर्गमस्थाने, किं संप्रत्येव विक्रीयत उत तिष्ठति । संप्रति निष्क्रामतो द्रव्यस्य स्वल्पोऽपि लाभो महाफलः तदुत्थितेन मुल्येन द्रव्यान्तराविषयेण पुनर्लाभो स्थानात् । वृद्धिक्षयौ, कियत्यस्य वृद्धिस्तिष्ठति कीदृशो वां क्षय इति एतत्सर्वे परीक्ष्य स्वदेशे क्रयविक्रयौ कारयेत् । यथा न वणिजां पीडा भवति नापि क्रेतॄणां, तथाऽर्धे व्यवस्थापयेत् । मेधा. (२) आगममेतावता व्ययेनागमनमत्रेति । एवं . निर्गमश्चकारात् स्थानमेतदवशिष्टं तिष्ठतीति । वृद्धिमेतावदूत इति । क्षयमानीयमानद्रव्यस्यैवापचय इतस्ततः पातेन । मवि. (३) आगमं देशान्तरीयस्य विक्रय्यस्य दूरदुर्गमासन्नसुगमदेशादेशवर्तिन आगमनम् । निर्गमं निर्गमनं स्वदेशीयपण्यस्य तादृशदेशे गमनम् । स्थानं चिरमचिरं वा कालमेतस्मिन् क्रीते इयान् भक्तादिव्ययो वृत्त इत्यवस्थानम् । तथा वृद्धिक्षयौ एतावान् लाभ उपक्षयो या भवति इति विचार्य परामृष्य यथा क्रयकर्तॄणामनुचिते लाभहानी न भवतः, तथा राजा क्रयविक्रयौ कारयेत् । विर. ३०१-२ १७०७ : (४) शस्यपदमुपलक्षणमाद्यर्थं वा, बहुवचनं कडारा इतियत् । तेन पञ्चविधपण्यपरिग्रहः । दवि. ९८ पचरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥ (१) आगमनिर्गमनादेर्द्रव्यस्यानित्यत्वादुपचयापचिया वर्धस्यानेकरूपौ । ततोऽर्घसंस्थापनं पञ्चरात्रे पञ्चरात्रे प्रत्यक्षीकार्य, न सकृत्कृतं मन्तव्यं, नापि वणिजो विश्वसितव्याः । किं तर्हि, स्वयं प्रतिजागरणीयम् । यद्रव्यं चिरेण निष्क्रामति तत्र पक्षेऽर्घगवेषणमन्यत्र पाञ्चरात्रिकम् । (१) मस्मृ. ८४०१ [ विचार्य (विज्ञाय ) Noted by Jha ]; अप. २।२५१ निर्गमं ( निगमं ) सर्व (सर्व ); व्यक. १११; विर. ३०१ पण्या ( शस्या ); दवि. ९८ विरवत्; बाल. २।२५३; समु. ९०. मेधा. ममु. (२) आगमनिर्गमोपाययोगादेः पण्यानामनियतत्वादस्थिरार्घादीनां पञ्चरात्रे पञ्चरात्रे गते, स्थिरप्रायार्घाणां पक्षे पक्षे गते वणिजामर्घविदां प्रत्यक्षं नृपतिराप्तपुरुषै: व्यवस्थां कुर्यात् । तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ (१) तुला प्रसिद्धी, मानं प्रस्थो द्रोग इत्यादि । प्रतीमानं सुवर्णादीनां परिच्छेदार्थे यत्क्रियते, सेव तत्सुंलक्षितं राजचिह्वैरङ्कितं कार्य, स्वयं प्रत्यक्षेण परिच्छिद्य स्वमुद्रया । परीक्षयेत् षट्सु षट्सु मासेषु पुनः परीक्षां कारयेदाप्तैरधिकारिभिः यथा न विचालयन्ति केचित् । * मेघा. * गोरा., ममु., मच., भाच. मेधावत् । (१) मस्मृ. ८|४०२; मिता. २२५१ पक्षेऽथवा ( माते तथा); अप. २।२५१ पूर्वार्धे ( पञ्चरात्रे सप्तरात्रे पक्षे मासे तथा गते ); व्यक. १११; विर. २०१; पमा. ४६१; दवि. ९८; नृप्र. २६९ पक्षेऽथ ( मासेऽथ ) चैषां (चैत्र ); चीमि. २५१ मितावत् ; विता. ७७३ मधे ( मर्ध्य ) शेषं नितावत् ; राकी. ४९३ मितावत्; समु. ९१ अपवत् . (२) मस्मृ. ८ ४०३ [ सर्व च स्यात्सुलक्षितम् ( स तु स्यात्सुलक्षितम्, सर्वं तत्स्यात्सुलक्षितम्, सर्व स्यात्सुपरीक्षितम्, सर्वतः स्यात्सुलक्षितम् ) Noted by Jha ]; अप. २।२४४ च स्यात्सुल ( तत्स्यात्सुर ); व्यक. १११ अनवत् ; मवि. च स्यात्सुल ( पार्थिवल ); विर. ३०१; दवि. ९७६ मच. च स्यात्सुल ( तत्स्यात्स्वल); बाल. २।२५१ सुल ( स्वल ); समु. ९१ मविवत्. १द्धमा. २ सर्वतोभागे त. Page #162 -------------------------------------------------------------------------- ________________ १७०८ व्यवहारकाण्डम् . . (२) तलामानं कार्पासादितुलारूपं मानम् । प्रती- (५) एवं राजकीयदण्डस्य राजसूयवत्प्राकरणिकत्वामानं माषकादिप्रतिकृत्प्रमाणम् । पार्थिवेन लक्षितं मुद्रि- च्छल्कादेरपि तदन्तर्गतत्वं प्रकटयन्नाह-शुल्केति । क्रयतम् । मवि. स्थानेषु जलस्थलव्यवहर्तृभ्यो ग्राह्यो भाग: शुल्क: । अयं शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः। तु मूल्यनिर्णयनिमित्त: । सर्वपण्यविचक्षणा: तत्साराकुर्युरर्घ यथापण्यं ततो विशं नृपो हरेत् ॥ सारज्ञाः । अर्घ मल्यम् । यथापण्यं, पण्यं विक्रयद्रव्यं (१) येषु प्रदेशेषु शुल्कमादीयते तानि शुल्कस्थानानि तदनुरूपम् । ततो लाभधनाविंशतिभागं हरेदित्यन्वयः । राजभिर्वणिग्भिश्च प्रतिदेशनियतानि कल्पितानि । मच. तेषु स्थानेषु ये कुशलाः शौल्किका: ये धृतेन च शक्यन्ते प्रकाशतरकरदण्डाः ( पर्वतोऽनुवृत्ताः ) वञ्चयितु, तथा सर्वेषां पण्यानामागमःयक्रयसारासारादि- सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । विधिज्ञाः विचक्षणारते भाण्डस्यागतस्य देशान्तरे नीय- प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः +।। मानस्य वाऽधं कुर्युः । ततो विंशतिभाग राजा गृह्णी- (१) यावन्त: केचन कण्टका: पूर्वमुक्तास्तेषां पाप यात् । किं पुनरर्घकरणेन, एतावदेव वक्तव्यं, पण्यानां | तमः सुवर्णकारः । यदि निर्धारणे षष्ठी । कथं न 'न विंशतिभागमिति । सत्यम् । यदा स्वरूपेण द्रव्यं राजा निर्धारण' इति (व्यासू . रारा१०) समासाभावः । तस्य न गृह्णाति, स्वरूपकान्युपयुज्यन्ते शाटकादीनि, विंशति- च पापतमत्वं स्वल्पेनैवापहरणेन महत एनम उत्पत्तिविंशतिभाग: प्राग्विशतेन पाटनमन्तरेणोपपद्यत इत्येव- ब्राह्मणस्वर्णापहरणे च महापातकं अतस्तमन्याये प्रवर्तमर्थमर्घकरणम् । अविक्रयाणामात्मोपयोगिनां नास्ति मानं छेदयेत्खण्डश: । परिवर्तनतलान्तरतापच्छेदादिभिः शुल्क इति ज्ञापयितुं यथापण्यम् । एवं कालानुरूप्येण, अपहरन्ति, गृह्णते । न चात्र व्हियमाणद्रव्यपरिमाणापेक्षा, न सर्वपण्यं सर्वदा विक्रीयत एकरूपेणार्पण, अतो देश.न स्वामिजात्यपेक्षा । अभ्यासस्त्वपेक्ष्यत इति, महत्त्वाकालापेक्षया पण्यानामर्घव्यवस्था न नियतोऽर्घ इति । द्दण्डस्य । अन्याये तु प्रवृत्तौ धनदण्डेन क्षुरमांसलव मेधा. च्छेदो विनिमातव्यः । शारीरनिग्रहे निगृह्यमाणानां पाप(२) शुल्कस्थानेषु पण्यविक्रयस्थानेषु । अर्घ मुल्यं मपैतीति प्रतिपादितम् । मेधा. कुर्युर्व्यवस्थापयेयुः नियुक्ताः । विशं विंशतिभागैकभागं (२) तद्देवब्राह्मणराजस्वर्णविषयं द्रष्टव्यम् । हरेदर्घकरणनिमित्तम् । . मवि. * मिता. २९७ (३) स्थलजलपथव्यवहारतो राजग्राह्यो भाग: (३) तब्राह्मणसुवर्णापहारिसुवर्णकारविषयम् । शुल्कम् । तस्यावस्थानेषु ये कुशलाः तथा सर्वपण्यानां __अप. २।२९६ सारासारज्ञास्ते पण्येषु यमर्घ मूल्यमनुरूपं कुर्युस्ततो - (४) सर्वेभ्यः कण्टकेभ्य: क्षुद्रशत्रुभ्य: पापिष्ठम् । लाभधनाविंशतिभागं राजा गृह्णीयात्। ममु. मवि. (४) एतच्च परदेशपण्याभिप्रायं विष्ण्वनुसारात् ।। (५) सर्वकण्टकानां मध्येऽतिशयेन पापतमं सुवर्ण विर. ३०४ कारं तुलाच्छद्मकषपरिवर्तापद्रव्यप्रक्षेपादिना हेमादिचौर्ये * गोरा. ममुवत् । गोरा. व्याख्यानं अशुद्धिसंदेहान्न सं- ___ + भाच. व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् । गृहीतम् । * सवि. मितावत् । (१) मस्मृ. ८।३९८ [ नृपो हरेत् ( हरेन्नृपः) Noted (१) मस्मृ. ९।२९२; मिता. २।२९७; अप. २२९६; by Jha ]; अप. २०२६१; व्यक. १११; विर. ३०४; व्यक. ११२; विर. ३०९; रत्न. १२४; विचि. १३१; विचि. १२९; बाल. २।२६१; समु. ९१. व्यनि. ५१२; दवि. १०१; सवि.४९३; वीमि. २।२९७ १ ग्भिः स्वप्र. २ क्रयविक्रयसारसादि. ३ स्यान्यदे. (=); व्यप्र. ३८८ प्रवर्त ( अवते); व्यउ. १२६ व्यप्रवत् । ४ न्तरानी. ५ साट. . . विता. ७८०; सेतु. २३३; समु. १५९.. Page #163 -------------------------------------------------------------------------- ________________ --स्तेयम् - १५०९ मेधा. प्रवर्तमानमनुबन्धापेक्षया अङ्गाविशेषेण सर्वदेहं वा (४) शाल्मल्यादिवृक्षसंबन्धिफलके अंपरुषे रजकः खण्डशश्छेदयेत् । ममु. शनैः शनैः वासांसि प्रक्षालयेन परकीयैर्वस्त्रैरन्यवस्त्राणि (६) कण्टकः प्रकाशतस्करः। + विर.३०९ नयेन्न चान्यवासांस्यन्यपरिधानाथ दद्यात् । यद्येवं (७) प्रवर्तमानमिति नित्यप्रवृत्तौ लट। तेनाभ्यासे कुर्यात्तदाऽसौ दण्ड्यः स्यात् । +ममु. शास्तिरियमित्याहुः। विचि. १३१ (५) वासयेदाच्छादयेत् अन्यं स्वं वा। मच. शाल्मलीफलके श्लक्ष्णे नेनिज्यानेजकः शनैः।। (६) न निर्हरेत् न मेलयेत् । ४व्यप्र. २८९ न च वासांसि वासोभिर्निर्हरेन च वासयेत् * ॥ । दशपलं दद्यादेकपलाधिकम् । (१) शाल्मली नाम वृक्षस्तद्विकारे फलके । स हि अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ।। प्रकृत्यैव दृढो भवति । न च वाससोऽपि पातैरवयवा (१) तन्तन् वयति तन्तुवाय: कुविन्दः, शाटकादेः अस्य च्यवन्ते । ते हि च्युतावासः पाटयेयुः। न पटस्य कर्ता । स सूत्रपलानि दश गृहीत्वा शाटकं चायं जातिनियमोऽदृष्टाय । तेनान्यदपि यत्काष्ठमेवं- वयनैकपलाधिकं वस्त्रं दद्यात् । अनया वृद्धया सर्व स्वभावं तत्फलके न दोषः। श्लक्ष्णेऽपरुषे च । वासांस्य- दद्यात् । स्थूलसूक्ष्मादिवाससां रोमवतां च कल्पना न्यदीयानि अन्यदीयैर्वासोभिन निर्हरेत् , बद्ध्वोपरिवेष्टय कर्तव्या । अन्यथा द्वादशपणो दण्डः। वृद्धयदानेऽयं तीथे प्रक्षालयितुं न नयेत् । बन्धनाद्वाससां विनाशो | दण्डो, मूलच्छेदे तु सूत्राणि गणोक्तः । एवं विंशतिपलं मा भत् । अधिकं हि तानि पीडितानि भवन्ति । न च यदि न ददाति वृद्धिं, द्विगुणो दण्डः । एवं कल्पना वासयेत् अन्यदीयानि वासांस्यन्यस्मै ने प्रयच्छेत् , कार्या त्रिगुणश्चतुर्गुण इत्यादि । अन्ये तु दण्डं राजभागबसनार्थ न दद्यात् । एतद्धि वासनं वस्तेऽपरस्तं रजको मित्याहुः। वासयति । अश्रुतत्वाद्दण्डस्य प्रकृतमाषकयोजना कर्तव्या। (२) द्वादशकार्षापणपरिमाणो दण्डो द्वादशकः । मेधा. अप. २।१८१ (२) वासोभिर्बद्ध्वा वासांसि न नयेत् । न वासये (३) तन्तूनां दशपलं गृहीतमेकपलाधिकं समाय स्वगहे न स्थापयदित्यर्थः। धनमादायाच्छादनार्थ न स्वामिने पटादीन् कृतान् प्रयच्छेत् । एवं गणनयैव दद्यादित्यर्थः। . अप. २।२३८ सर्वत्र संख्यानम् । द्वादशकं तस्य तन्तोादशं भागम् । मवि. (३) नेनिज्यात् क्षालयेत् । नेजकश्चैलनिणेजकः । निर्हरेत् परिवर्तयेत् । वासयेत् चिरं स्थापयेत् । - मवि. (४) तन्तवायो वस्त्रनिर्माणार्थ दश पलानि सूत्रं गृहीत्वा पिष्टभक्ष्याद्यनुप्रवेशादेकादशपलं वस्त्रं दद्यात् । ___ + शेषं मेधावत् । * मिता. व्याख्यानं यदि ततो न्यूनं दद्यात् तदा द्वादश पणान् राज्ञा दाप्य: ‘वसानस्त्रीन् पणान् दण्ड्य' इति याशवल्क्यवचने द्रष्टव्यम् । स्वामिनश्च तुष्टिः कर्तव्यैव । *ममु. x भाच. मविवत्। (५) स्थूलसूत्रविषयमेतदग्रिमानुसारात् । याज्ञवल्क्यः(१) मस्मृ. ८।३९६; मिता. २।२३८ ली (ले ) नेनि ......शनैः (निज्यादासांसि नेजकः); अप. २।२३८ मिता 'शते दशपला वृद्धिरौणे कार्यासिके तथा । मध्ये पञ्चपला वत् ; व्यक. ११३ न च ( न वि ); विर. ३१३ नेनिज्या ___ + गोरा. ममुवत् । x शेषं नितावत् । ( निर्णिज्या ); पमा. ४५६; दीक. ५३ उत्त.; दवि. ११२ * भाच. ममुवत् । ली (ले) श्लक्ष्णे ( सूक्ष्मे ) नेनिज्या (निर्णिज्या) निह (१) मस्मृ ८।३९७ वायो दशपलं (वायः पलं दत्त्वा) (निह ) च वास (विवास ); व्यप्र. २८९ मितावत् ; विता. पलं......पलाधि ( फलं ...... फलादि ) Noted by ५७०, ७६४ मितावत् ; समु. ८९ ली (ले) नेनि ...... | Jha ]; अप. २।१८१; व्यक. ११३; विर. ३१२; शनैः ( मृज्यादासांसि नेजकः ) निर्ह (र्न ह ). व्यनि. ५१३ पलं ( पलात् ); समु. ९०. १ प्रयच्छन् वस. १ शाकटका. Page #164 -------------------------------------------------------------------------- ________________ १७१० व्यवहारकाण्डम् तौले सूक्ष्मे तु द्विपला स्मृता ॥ (यास्मृ. २।१७९)। क्षपणकादिपाषण्डाश्रिताः । विकर्मस्थां अत्यन्तविरुद्धस्थूलमध्यमयोर्विशिष्योपादानेन 'शते दर्शपला बृद्धिरि कर्मशीलाः । शौण्डिका अत्यन्तमद्यपानप्रसक्ताः । त्यत्र तदतिरिक्तं स्थूलं सूत्रं लगति । । विर. ३१२ , ... विर. ३१५ ...(६) पटकृद्दशपलाद्दशभ्यो लाभेभ्यः एकफलाधिक (५) एवञ्च कुशीलवादीनां वञ्चनादिभिरापहारित्वं मेकमधिकं लाभं राशो दद्यात् । द्वादशकं फलद्वादश- अपेक्षितम् । पूर्वापरनिबन्धेषु स्तेयप्रकरणे पाठस्वरसात् भागम् । . . नन्द. शौण्डिकादेव तादृशस्यैवायं दण्डो न च तत्तजाति'कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मात्रस्य अदृष्टार्थत्वापातात् । १.. . मानवान् । कुल्लकभन तु वाक्यस्यास्य द्यूतप्रकरणान्त:पातिविकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात्॥ त्वात् कितवप्रसङ्गेनान्येषामभिधानमित्युक्तम् । . (१) कितवान् द्यूतसमाह्वयकर्तृन् । कुशीलवान् । नारायणेन तु निर्वासयेत् बहिरेव वासयेत् इति नटान् । केरानतिवक्रचेष्टितान् । पाषण्डान् बौद्धादीन् । व्याख्यातम् । अत: कुशीलवान्नटानित्यादिव्याख्यानाच्च विकर्मस्थानधर्महेतुकर्मकर्तृन् । पतितानन्त्यजादीन् । प्रकाशतस्करत्वमेषामेव न मन्यत इति गम्यते । अथ. शौण्डिकान् मद्यवि निर्वासयेत् बहिरेव वासयेत् । येषु प्रकाशतस्करत्वेनोपदिष्टेj विशिष्य दण्डो नोपदिष्ट मवि. स्तषु कृय तानण स्तेषु कृथं तन्निर्णयो दोषानुसारादिति प्राञ्च:1 . (२) कितवानों नीचकारित्वप्रख्यापनायात्रं कुशील. तथाहि सर्वानेतानभिधाय- 'नैगमाद्या भूरिधना वाद्यनेकनीचसाहचर्यकरणमिति मन्तव्यम् । दास ने दण्ड्या दोषानुसारतः । यथा ते नातिवतन्ते तिष्ठन्ति कुमार्गित्वं अविलम्बेन प्रजानामापद्यत इति क्षिप्रग्रहण समये यथा ॥' इति व्यासवचनं निबन्धेषु पठितम् । कृतम् । स्मृच. ३३० तत्र प्रतिभाति, समभिव्याहृतानामेकत्र यो दण्डः श्रुतः (३) द्यतादिसविनो, नर्तकगायकान् , वेदविद्विषः, स एवान्यत्रापि बोद्धव्यः साहचर्यात् । तेषु द्वित्राणां श्रतिस्मृतिबाह्यव्रतधारिणः, अनापदि परकर्मजीविनः, यत्र दण्डभेदश्रुतिस्तत्रापराधस्य . गौरवलाघवाभ्यामशौण्डिकान् मद्यकरान् मनुष्यान् क्षिप्रं राजा राष्ट्रा भ्यासानभ्यास्मभ्यां वा दण्ड्यस्य धनवत्वाधनवत्त्वादि भिर्व्यवस्था । निर्वासयेदिति । कितवप्रसङ्गेनान्येषामप्यभिधानम् । यत्र तु एकत्रापि दण्डश्रृंतिर्नास्ति तत्र तुल्यन्यायतया - ममु. दोषानुसारेण वा तत्कल्पनमिति । सोऽयं प्रकार एवं(४) कितवा वञ्चका: इतकाराः। कुशीलवाः जातीयेऽन्यत्रापि द्रष्टव्यः । दवि. ११५-६ स्वकौशलबलेनानिच्छतोऽपि पुरुषान् ये वञ्चयन्ति ते एते राष्टे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ।। मताः । केराः परस्त्रीपुरुषसंकेतकारिणः । पाषण्डस्था: विकर्म क्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ * शेषं ममुवत् । • (१) एते कितवादयः तथा प्रच्छन्नतस्करा वेषान्तर. (१) मस्मृ. ९।२२५ [ कुशीलवान् ( शीलवान् ) करान् धराश्चौरा विकर्मक्रियया सजनेष्वपि द्यूतादिक्रियाप्रवर्त( केतान् ) Noted by Jha ]; व्यक. ११३; मवि. | नेन बाधन्ते बाधां कुर्वन्ति । भद्रिकाः सवृत्ताः । अत्र क्ररान् ( केरान् ) निर्वा ( न वा ); स्मृच. ३३० कितवान् कितवप्रसङ्गादप्युक्तम् ।। मवि. कुशीलवान् करान् (कुशीलवांश्च कितवान् ); विर. ३१५ (२) एते कितवादयो गूढचौरा राष्ट्र वसन्तो नित्यं ऋरान् (केरान् ); पमा. ५७९ करान् ( कोलान् ) ण्डस्थांश्च ( ण्डानपि); दवि. ११५ विरवत् : १५५ विरवत् , प्रथम वञ्चनात्मकक्रियया सजनान् पीडयन्ति । ममु. चतुर्थपादौ; मच. . विरवत् ; बाल. २१२०३ शीलवान् ___* भाच. ममुवत् । ( शीलान् ) क्रूरान् ( चौराम् ); समु. १६४ रमृचवत् ; नन्द. (१) मस्मृ. ९४२२६; स्मृच. ३३०; विर. ३१५; करान् (फैलान् ); भाच. करान् ( चौरान् )... बाल. २१२०३; समु. १६४ राष्ट्र (राज्ये ) .. उपत्। Page #165 -------------------------------------------------------------------------- ________________ ममु. (३) प्रच्छन्नतस्करास्तत्तुल्याः। विर. ३१५ / पुरुषाणां कुलीनानां नारीणां च विशेषतः । (४) अत एषां निरासे यत्नाधिक्यं सचयति- एत । मुख्यानां चैव रत्नानां हरणे वधमर्हति + ॥ इति । वर्तमानाः स्वस्वकर्मणा विकर्मक्रियया विकर्मणा (१) सत्कुले जतिाः विद्यादिगणयोगिनः कलीनाः, चौर्यादिना क्रियया देहधारणादितया बाधन्ते साधुभिः नारीणां च विशेषतो गुणरूपसौभाग्यसंपन्नानामित्यर्थः । संगमय्य स्वदोषैस्तान् दूषयन्तीति भावः । भद्रिका भद्रेण | चशब्दात् कुलीनानामित्येव । परस्परापेक्षाणि नारीणां साधुना धनपुत्रादिसूचककर्मणा जीवतीः । मच. विशेषणानि । मुख्यानि उत्तमानि । रत्नानि वज्रवैडूर्य(५) भद्रिकाः सुशीला: बाधन्ते दुःशीला: कुर्वन्ति । | मरकतप्रभृतीनि । अत्रापि सुवर्णशततुल्यानीत्यपेक्ष्यं - नन्द. अन्यथोत्तमत्वमापेक्षिकमिति दण्डो न व्यवतिष्ठेत । वधअप्रकाशतस्करदण्डाः महत्यनुबन्धाद्यपेक्षया सर्वत्रार्हत्यों योजनीयः । अकुली नानामविशिष्टानाममुख्यानां च हरणे त्वेकादशगुण 'संधि भित्त्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः। इत्येव । मेधा. तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ (२) वधः उत्कृष्टापकृष्टापेक्षया मारणाङ्गछेदादिः । (१) संधिः गृहवास्तुगर्भः । मवि. मवि. (२) यतो हस्तश्छिन्नस्तत्र शूलद्वयं निवेशयेदित्यर्थः । (३) महाकुलजातानां मनुष्याणां विशेषेण स्त्रीणां अप. २०२.७३ महाकुलप्रसूतानों श्रेष्ठानां च रत्नानां वज्रवैर्यादीनाम(३) तानिति शेषः । स्मृच. ३१८ पहारे वधमर्हति । " (४) ये रात्रौ संधिच्छेदं कृत्वा परधनं तस्करा (४) नारीणां विशेषतः कुलजानाम् । कपिञ्जलानिमुष्णन्ति तेषां राजा हस्तद्वयं छित्त्वा तीक्ष्णे शूले ताना- | तिवत् त्रित्वं विवक्षितम् । मच. रोपयेत् । ममु. (५) हियमाणहरणयोर्जातिगणाद्यपेक्षया वधशब्दार्थः (५) तानिति विभक्तिव्यत्ययेनानुषङ्गः। विर. ३१६ । कल्पनीयः छेदनरूपो मारणरूपो वा। नन्द. (६) संधि भित्तिम् । मच. असंदितानां संदाता संदितानां च मोक्षकः । दासाश्वरथहतो च प्राप्तः स्याञ्चोरकिल्बिषम् ॥ (७) संधिः कपाटयन्त्रादिकम् । नन्द. + मिता. व्याख्यानं क्षुद्रमध्यमहाद्रव्य ' इति याज्ञवल्क्यमिता. व्याख्यानं 'क्षुद्रमध्यमहाद्रव्य ' इति याज्ञवल्क्य- | वचने द्रष्टव्यम् । बचने द्रष्टव्यम् । (१) मस्मृ. ८१३२३; मिता. २१२७५ च वि (वा वि) (१) मस्मृ. ९।२७६ क., घ., भित्त्वा ( छित्त्वा ), ग., मुख्या...त्नानां ( रत्नानां चैव सर्वेषां); व्यमा. ३१६ भित्त्वा (छित्त्वा ) तीक्ष्णे ( तीक्ष्ण); अपु. २२७१५३-४ | मुख्या......त्नानां (रत्नानां चैव सर्वेषां ) उत्त.; अप. भित्त्वा ( कृत्वा ); मिता. २।२७५ ( क ) तीक्ष्णे ( तीक्ष्ण ) २।२७५; व्यक. ११३-४ : ११५ उत्त.; विर.३१७ : ( ख ) भित्त्वा ( छित्त्वा ) तीक्ष्णे ( तीक्ष्ण ); अप. २०२७३; . ३२४ उत्त.; पमा. ४४३ मुख्या...त्नानां, ( रत्नानां चैव व्यक. ११३ अपुवत् ; स्मृच.. ३१८; विर. ३१६ मुख्यानां); दषि. १२५ : १४५ उत्त.; नृप्र. २६५ अपुवत् ; रत्न. १२४; विचि. १३३-४ ती (तीक्षा) व्यमावत् ; सवि. ४५६ व्यमावत् ; व्यप्र. ३९०; व्यउ. शेष अपुवत् ; व्यनि. ५०८ मित्त्वा ( छित्त्वा ); दवि. १२८ क्रमेण व्यासः; व्यम. १०२ उत्त.; विता. ७८३ १२४ तीक्ष्णे ( तीक्ष्ण ) शेषं व्यनिवत् ; नृप्र. २६५ दविवत् , उत्त, : ७८४ ( 3 ) व्यमावत् ; सेतु. २३६ : २४१ उत्त. स्मरणम् ; सविः ४६१ तीक्ष्णे ( तीक्ष्ण ); व्यप्र. ३८८ समु. १५० पमावत् . सविवत् ; व्यउ. १२७ सविवत् ; व्यम. १०२ सविवत् ; (२) मस्मृ. ८।३४२ ग., पूर्वाधे ( असंधितानां संधाता विता. ७८२ सविवत् ; सेतु. २३५ अपुवत् ; समु. १५० संधितानां च मोक्षकः ), [ संदाता ( संध्याता) Noted by विव्य. ५१ विधिवत् . १ विशेषे त्वे. व्य. कां. २१५ Page #166 -------------------------------------------------------------------------- ________________ १७११ व्यवहारकाण्डम् (१) पश्वादयो विमुक्तशृङ्खलादिबन्धना मुस्तादियव- रोधाचणरबुद्धया मोक्षकः । दासाश्वरथहर्ता कथञ्चित् भूयिष्ठेषु विजनेषु वार्यन्ते । ततश्चेन्निद्रायति स्वामिनि प्रतारणादिना तैः स्वकर्म कारयन् । तेन तदस्तेयेऽपि पाले वा कश्चित् संदानवतः कुर्यात् । खलीनकबन्धा- | तत्कर्मस्तेयात्तत्स्तेयातिदेशः। मवि. दिना.. नूनं निनीषत्यसाविति शङ्कया चौरवद्दण्ड्यः। (३) अबद्धानामश्वादीनां परकीयानां यो दर्पण यस्तु स्वामिगृहच्युतं यूथभ्रंशागतं वा -रक्षितुमेव वा | बन्धयिता, बद्धानां मन्दुरादौ मोचयिता, यो दासाबनीयान्न तस्य दोषः, एवं गवादीनामपि गले दामादि- श्वरथापहारी स चौरदण्डं प्राप्नुयात् । स च गुरुलघ्वसंदाने एष एव दमः । ये च संदिताः पादस्थशृङ्खला- पराधानुसारेण मारणाङ्गच्छेदनधनाद्यपहाररूपो बोद्धव्यः। दिना, तेषां मोक्षकः। दासांश्च रहसि प्रोत्साह्य * ममु. भक्तदासादीनपहरति 'अहं ते बहु ददामि किमेतं भजसे' (४) संधाता, हरणहेतुबन्धनकारी, मोक्षकोऽपि इति । कुलीनानां हरणे वध उक्तः 'पुरुषाणामि'त्यत्र पुरुषाणाम त्यत्र हरणहेतुमोक्षणकारी विवक्षितः । चौरकिल्बिषं चौरदण्डं (मस्मृ. ८३२३), अनेन दासानामुच्यते । यत एव | नाना । _ विर. ३१९ तत्रैव कुलीनानामित्युक्तं, एवं प्रोत्साह्य नयनग्रहणं न महापशूनां हरणे शस्त्राणामौषधस्य च । कर्तव्यम् । तँच्च बलादिना चौर्येण वेति । अश्वरथहर्तेति । कालमासाद्य कार्य च राजा दण्डं प्रकल्पयेत् ।। अश्वानां रथानां च। महापशूनामित्यत्र राजसंबन्धिनो (१) महापशवा हस्त्यश्वादयः, तेषां हरणे, काल. ऽश्वा, हमे तु जानपदानाम् । तत्र राजेच्छया दण्डः । कार्यापेक्षा दण्डप्रक्लप्तिः । ननु च सर्वत्रैव कालाद्यइह तु नियतो वधः। यद्यपि बहवश्वोरदण्डास्तथापि पेक्षोक्ता । तथा च 'कालदेशवयःशक्तीश्चिन्तयेद्दण्डस्मृत्यन्तरे ‘बन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः । कर्मणी'ति । सत्यम् । विज्ञाते दण्डस्वरूपे न्यूनाधिकप्रसह्य घातिनश्चैव शूलमारोपयेन्नरान् ॥' इति (यास्मृ. भावोऽनुबन्धाद्यपेक्षः । यथा वधविधी ताडनमारणादि२।२७३)। इहापि सामान्यदण्डो येन येनेत्युपक्रम्य कल्पनापेक्ष्या। इहात्यन्तविलक्षणो दण्डः। तथाहि तत्तदेव हरेदिति । अन्ये त्वश्वयुक्तो रथ इति सामान्य विंशतिपणोऽपि खड्गः शत्रोरुद्यतशस्त्रस्य संनिधौ यदि मन्यन्ते प्रदर्शनाच्चाश्वगोरथादीनाम् । तत्र केवला व्हियते तेन कार्यातिशयेन तेन च कालेन मारणं नामश्वानां रथस्य च दण्डश्चिन्त्यः । स्मृत्यन्तरे केवला दण्डः। अन्यदा द्विगुण एकादशगुणो वा। तथौषधनामश्वानां चोरदण्डस्योक्तत्वात् रथयुक्तानामपि सिद्धः। मलभ्यत्वेन महाप्रयोजनं तदुपयोगवेलायां हियते । ये तु प्रोत्साह्य नयनं हरणं मन्यन्ते तेषामश्वरथशब्देन लभ्यमानमपि काथाद्यपेक्षं कालातिक्रमणेन महदातुरस्य रथकारो लक्ष्यते, रथकतेति। तच्च सर्वशिल्प्यर्थम् । दुःखं जनयतीति । तत्र महान् दण्डः। अन्यदा तु शिल्पिनां हरणे चौरदण्डः। अश्वानामपि प्रोत्साहनं स्वल्प इति । न तत्रान्तरमन्तरेणेदृशं वैषम्यं लभ्यते । वडवादर्शनेन । अन्यथा स एवैकः श्लोको दण्डावधौ पठितव्यः स्यात् । (२) असंदितानां अबद्धानां अस्वामिकतयोत्सृष्टानां तस्माद्वक्तव्यमिदं विग्रहकालेऽश्वादीनां राजापेक्षो दण्डः । संवाहनादिकर्ता संदाता। संदितानामन्यपशूनां तद्वि शस्त्राणां राजोपयोगिनां कदाचित् क्षमा कदाचित् Jha ]; व्यक. ११४; विर. ३१९ पूर्वार्धे ( असंधितानां महान् दण्डः । गोमहिष्यादीनां तु प्रजासंबन्धिनां न संधाता संधितानां विमोक्षकः ); विचि. १३६ च मो ___* गोरा. ममुवत्। गोरा. व्याख्यानं अशुद्धिसंदेहान्नोध्दृतम् । ( विमो ) हर्ता ( हन्ता ); दवि. १२८ उत्त. : १२९ च मो ___(१) मस्मृ. ८१३२४ राजा दण्डं ( दण्डं राजा); अप. ( विमो ); समु. १५७ पूर्वार्धे ( असंहितानां संधाता २।२७५; ब्यक. ११४; विर. ३१९; विचि. १३५ राजा संहितानां च मोक्षकः). दण्डं ( राजदण्डं ); दवि. १२९ रणे ( रणात् ) शेषं मस्मृ१ संजात ए. २ च्यन्ते ।. यद्येवं तत्रैव कुलीन- वत् ; सेतु. २३७. मित्युक्तमेवं प्रो. ३ तत्र प्रबला. १ राज्यापे. मेधा. Page #167 -------------------------------------------------------------------------- ________________ १७१३ परव. राशा क्षन्तव्यं, कार्य च यदश्वादिभिः कर्तव्यं तदप्य दुःखयति, अवश्यमयं दण्ड इत्येवान्ये पठन्ति । अन्ये पेक्ष्यम् । विग्रहोऽपि यदि पर्वतादौ भवति तत्र | तु पादस्य पश्चाद्भागं चतुर्थ (१) खरिकामाहुः । नातीवाश्वैः प्रयोजनं, भवन्त्येव दण्डादयः। कालमासाद्य खरिकेति या प्रसिद्धा। पलायनशीलायाः पालोऽधज्ञात्वा निरूप्य, दण्डं कल्पयेत् । स एवात्र प्रभवति पादिकः कार्यः । अन्ये त्वधिकरणसप्तमी मत्त्वा गोसंस्थ. न शास्त्रम् । । मेधा. दध्यादीन्यध्याहरन्ति । तदयुक्तम् । श्रुतपदसंबन्धसंभके (२) हस्त्यश्वगोमहिष्यादीनां महतां पशूनां हरणे कृतोऽध्याहारः। मेधा. खड्गादीनां कल्याणघृतादेश्च, कालं विग्रहदुर्भिक्षात्मकं, (२) ब्राह्मणसंस्थासु ब्राह्मणसंबन्धिनीषु । स्थरपृष्ठेन कार्य चापहारप्रयोजनं द्यूतवैररज्ज्ववसादादिरूपं | भारवोढा वृषः तद्भारः स्थूरिका तस्या भेदने पाटयित्वा पालोच्य राजा न्यूनाधिकं दण्डं प्रकल्पयेत् । अनुबन्धं तद्गतधान्यादरपहार इत्यर्थः । पशूनां महिषादीनाम् । परिज्ञाय । अनेनैतल्लाघवार्थमपि सादरार्थमुच्यते । अर्धपादिकः छिन्नार्धपादद्वयः । मवि. शस्त्रौषधहस्ताद्यपहारे विग्रहादौ स्थलानर्थोत्पादनात् । (३) ब्राह्मणसंबन्धिनीनां गवामपहारे वन्ध्यायाश्च गोरा. गोदिया गोर्वाहनार्थ नासाच्छेदने पशूनां चाजैडकादीनां दण्ड . (३) महापशूनामश्वादीनां हरणे वधः। शस्त्राणा- भूयस्त्वाद्यागाद्यर्थानां हरणेऽनन्तरमेव छिन्नार्धपादिकः मौषधस्य च हरणे तदेकादशगुणमित्यादिः कार्यबहत्वाल्प- कार्यः। ममु. त्वमपेक्ष्य दण्डः । तथा शस्त्रादीनां युद्धकालादौ हरणे (४) स्फुरिका वन्ध्या, भेदनमिह वाहनार्थ नासाततो द्विगुणमित्याइन्नेयमित्यर्थः। मवि. भेदनम् । पशवश्चात्र अविबिडालनकुलव्यतिरिक्तक्षुद्रगोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने। पशवः । विर.३२० पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ (५) तूलिका नासा, भेदनं रन्ध्रकरणम् । . (१) ब्राह्मणसंस्था ब्राह्मणाश्रिता ब्राह्मणवामिकाः । विचि. १३५ वासा हरणे षष्ठयथें सप्तमी । पशूनां चाजैडकादीनाम् । (६) पशवोऽत्राजाविकबिडालनकुलव्यतिरक्ताः क्षुद्रबहुवचनं सर्वत्रात्र विवक्षितम् । सद्यस्तत्क्षणादविचार्य । पशव इति रत्नाकरः। मध्यमाः पशव इति प्रति. पादस्यार्धमर्धपादं तदस्यास्तीत्यर्धपादिकः । तच्च संभवति भाति । ब्राह्मणस्वामिकया गवा साहचर्यात् पशूनां यदि पादधि छिद्यते, तेन स्तेनार्धपादच्छेदनं कर्तव्यमिति महिषादीनामिति नारायणव्याख्यानाच्च । न च नारदीयवास्यार्थः। खरिका यया गोरथक्षेत्रादौ वाह्यते बलीवर्दः। स्फुराच्छेदनविरोधः । तन्मतेऽपि तुल्यत्वात् ।। भेदने, वाह्यमानायाः प्रतोदेन पीडोत्पादनं भेदनं, वस्तुतस्तु नारदवचने गोपदमुत्कृष्टगवीपरं, मनुवचने वाहनोपलक्षणार्थ व्याचक्षते । पूर्वोऽवश्यं वाहयन् त्वप्रकृष्टगवीपरं, पशुपदं चात्राब्राह्मणस्वामिकाप्रकृष्ट गवादिपरमिति न विरोधगन्धः । अर्धपादिकः छिन्नार्ध* ममु., मच., नन्द., भाच. गोरावत् । पादद्वय इति नारायणः। . दवि. १३१ (१) मस्मृ. ८१३२५ [ छूरिका (खरिका, खुरिका ) कोष्ठागारायुधागारदेवतागारभेदकान् ।। Noted by Jha ]; गोरा. छूरि (नासि ); व्यक. हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥ ११४ छूरि ( स्थरि ) हरणे चैव (चैव हरणे); मवि. छरि ( स्थरि ); ममु. गोरावत् ; विर. ३१९ छरि ( स्फुरि) अगुली प्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे। हरंग चैव (चैव हरणे); विचि. १३५ धरि ( तूलि ); द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ पदि. १३१ घिरवत् : १३९ मविवत् ; मच. मविवत् ; * गोरा., मच. ममुवत् । संतु. २३७ विचिवत् ; समु. १५१ पादि (पाद) शेष ___ + व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. मविवत् ; विम्य. ५२ रणे ( रतः ) शेषं विचिवत् . १६२९) द्रष्टव्यः । ...१क्षम् । . २. दार्थ सेन छिचते. तेना. (१) मस्मृ. ९।२७७ ली (लीः); मिता. २।२७४ Page #168 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १७१४ मवि. (१) ग्रन्थि भिनत्तीति ग्रन्थिभेदः । भेदनं मोक्षो | क्षेत्रिकाज्ञाने पालमात्रदोषात्तन्नाशे ग्राह्यस्वभागात्पञ्चगुणो भन्थेः, वस्त्रप्रान्तादौ ग्रन्थिः । यद्वा यद्द्रव्यं गृहीतं भागो भृत्यानां पालानां दण्डः । भृत्येन च क्षेत्रिकाय तत्केनचिच्छलेन ग्रन्थिमवमोच्य ये निनीषन्ति ते ग्रन्थि- सदो देयस्तुल्यन्यायत्वात् । भेदाः । तेषां प्रमथावां प्रवृत्तौ अङ्गुलीनां छेदः, द्वितीयस्यां प्रवृती हस्तचरणयोस्तृतीयस्यां मारणम्। ●मेघा. (२) अङ्गुली अंगुष्ठतर्जन्यो अन्थिभेदस्य ग्रन्थि विस्रस्य सुवर्णादि हरत: प्रथमे ग्रहे प्रथमवारे । एवं द्वितीय इत्यादौ । एतेनान्यत्रापि पुनः पुनः करणे दण्डाधिक्यं द्रव्यम् । मवि 'क्षेत्रिकस्यात्यये दण्डो भागाद्दशगुणो भवेत् । ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥ (१) क्षेत्रस्वामिन: · स्वक्षेत्रेऽत्ययोऽतिक्रमोऽपराधो यदि भवेत्स्वकृतः, अकाले वापनं निदाघे अयोग्य वीजवाप:, स्वपशुभिर्भक्षणं, हे वाऽविदितफलप्रवेश इत्यादि, तदा राशी यावान् भाग आगच्छति तं दशगुणं दण्डनीयः । अथ तस्याज्ञातमेतत्प्रयुक्त्यैः क्षेत्रजागनियुक्तैर्वा अपरावं तदा अर्धदण्डो भृत्यानामत्यवे क्षेत्रिकस्य दण्ड इति संबन्ध: । क्षेत्रप्रसादन] (स्वामिपालविवादे) इदमुक्तम् | मेथा (२) क्षेत्राधिकृतस्यैव पशुभिः सस्यात्यये कृते राज्ञो ग्राह्यस्वभागाद्दशगुणोऽन्योऽपि भागो दण्डत्वेन ग्राह्यः । ', , * ममु., मच., नन्द. मेधावत् । (ख) ली ( ली: ); अप. २।२७४; स्मृच. ३१८; विर. ३२१; पमा ४४० मितावत्; रत्न. १२५; विचि. १३६ ली (लीं) मे ग्रहे (मागमे ) [ मे ग्रहे ( मागसि ) Noted by Jha ]; व्यनि ५०८-९ ली ग्रन्थि (लिं संधि ); दवि. १३२ चरणौ ( पादौ च नृप. २६४० सवि. ४६२ छेदयेत्प्रथमे ( भेदयेत्प्रथम ); व्यप्र. ३८९; व्यउ. १२७; व्यम. १०२ ( = ); विता. ७८२ ली . ( लीं ); समु. १५०. (१) मस्मृ. ८।२४३ क., घ, कस्या ( यस्या ); व्यक. ११४; विर. ३२२ ततो ( अतो ); विचि. १३७-८ ( = ); दवि. १३९६ सेतु. २१९ नाक्षेत्र (नात्कर्ष ); समु. ११८. १ कृते अ. - प्रायश इत्यादि. २ निदानं अ. २ गिरणं या विदितफलके ४ क्षेत्रक (३) क्षेत्रकर्षकस्यात्मपशुसस्यभक्षणेऽयथाकालं वपनादी वाऽपराधे सति वाचतो राजभागस्य तेन हानिः कृता ततो दशगुणदण्डः स्यात् । क्षेत्रिकाविदिते भृत्यानामुक्तापराधे क्षेत्रिकस्यैव दशगुणार्धदण्डः। क्षेत्रस्व प्रसङ्गाच्चेदमुक्तं (स्वामिपालविवादे) | *ममु. (४) मनुः -- 'धान्यं दशभ्यः कुम्भेभ्यो हरतो अधिको वधः शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् || क्षेत्रिकल्पात्यये दण्डो भागाद्दशगुणो भवेत् । अतोऽर्धदण्डो ल्यानामशानात्क्षेत्रिकस्य तु ॥ कुम्भो विशतिः प्रस्थाः, शेषे दशकुम्भाधिकन्यूने । तस्य च तद्धनं स्वामिनी वदपहृतं तदाप्यः । क्षेत्रिकस्यात्यये कृषीवलभागापहरणे 'धान्यापहायकादशगुणं दण्ड्यः शस्ापहारी च' ( विस्मृ. ५१७९-८० ) । मन्तधान्यापहारे एकादशगुणदण्डाभिधानं स्वामिने च हृतधान्यदानं च प्रथमधान्यचौर्यविषयम् बार्हस्पत्यं तु स्वामिने एकादशगुणधान्यदानं राशश्च तद्विगुणधनदानं चीयांभ्यासविषयमित्यविरोधः । हलायुधस्तु द्वितीये लोके क्षेत्रस्वामिनो ऽत्ययेन दोषेण यदा शस्यनाशो भवति, तदा राज्ञा स्वग्राह्यभागाद्दशगुणं दण्डनीयः । एतज्ज्ञानाच्च । भृत्यदोषेण शस्यनांशे भृत्य एव तदर्धन दण्ड्य इत्यर्थमाद । विर. २२२-३ - धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । :शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् + ॥ । (१) कुम्भशब्दः परिमाणविशेषे वर्तते न घटमात्रे । क्वचिद्विंशतिप्रस्थाः क्वचिद्वाविंशतिरिति देशभेदात् व्यवस्था । दशभ्योऽधिकं हरतो वधविधिरुक्तार्थोऽनु* गोरा, मच., भाच. ममुवत् । गोरा, नन्द अशुद्धिसंदेहान्नोद्धृतम् । . + विर. व्याख्यानं ' क्षेत्रिकस्यात्यये दण्डो' इति पूर्वलोके द्रष्टव्यम् । ...... (१) मस्मृ. ८।३२०; अपु. २२७/३५-६ दाप्यस्त. नम् ( तस्य दण्डं प्रकल्पयेत् ); मिता. २२७५ शेषेऽप्ये ( शेषेष्वे ); अप. २।२७५; व्यक. ११४ धिकं ( धिको ); Page #169 -------------------------------------------------------------------------- ________________ हास्यम् अन्धादिना नियम्यते । शेषेषु दशसु प्राकृत एकादशगुणो प्रतिभाति, तथाऽपि "स्तेनाः सर्व एवापहृतं दाप्या:' दण्डः । तस्य च तद्धनमिति सर्वत्र स्तेये योज्यम् । इति विष्णुस्मरणात सर्वत्र कृते स्तेये योज्यम् । स्मृच.३१९ धान्यं व्रीहियवादिसप्तदशानीति स्मयते। मेधा. (६) द्विपलशतं द्रोणो विंशतिद्रोणश्च कुम्भः, दश. (२) विंशतिद्रोणक: कुम्भः । * मिता. २।२७५ संख्येभ्यः कुम्भेभ्योऽधिकं धान्यं हरतो वधः । स हर्तृ (३) कुम्भो द्रोणद्वयम् । तदुक्तम्-'पलद्वयं तु प्रसृतं स्वामिगुणवत्तापेक्षया ताडनाङ्गच्छेदमारणात्मको ज्ञेयः । द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्था- शेषे पुनरेकस्मादारभ्य दशकुम्भपर्यन्तहरणे निद्भुतैकादशश्चत्वार आढकः ।। आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितो | गुणं दण्डं दाण्यः । स्वामिनश्चापहृतं दाप्यः ।ममु. बुधैः । कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु पोडश ।' | (७) प्रमाणस्थपुरुषस्य प्रमाणस्थकरचरणस्य द्वादइति । दशभ्यः कुम्भेभ्योऽधिकधान्यहारिणो बधः । शभिः प्रसूतिभिः कुडवो भवति । चतुर्भि: कुडवैः शेषेऽनधिके हृते यत्र धान्यापहारे यो दण्डस्तमेकादश प्रस्थो भवति । विशतिप्रस्थैः कुम्भ इति रत्नाकरादयः । गणं दण्डं दाप्यः । यावदपहृतं तावच्च स्वामिने । ईदृशदशकुम्भाश्च पुरुषाहारमानेन खारीति मैथिलाः । अप. २।२७५ | इतोऽप्यधिकं धान्यमपहरन् । मारणीयः । न्यनं (४) कुम्भः पलशतद्वयम् । वधस्ताडनादि । ब्राह्म- त्वपहरन् तत्समं धान्यं स्वामिनि तदेकादशगुणं च णादिद्रव्ये त्वङ्गच्छेदादिः । शेषे तत: प्राक् तस्य तद्धनं राजनि दण्डत्वेन दाप्य इत्यर्थः । अन्ये तु– 'पलं च दाप्य इत्युभयत्र। . 'मवि. कुडवः प्रस्थ आढको द्रोण एव च । धान्यमानेन (५) शेषशब्दो यद्यप्युक्तसंख्यातिरिक्ते न्यूनाधिक- बोद्धव्याः क्रमशोऽमी चतुर्गुणाः ।। द्रोणैः षोडशभिः संख्याके वर्तितुमर्हति, तथाऽपि लघुदण्डाभिधानान्न्यून- खारी विंशत्या कुम्भ उच्यते । कुम्भैस्तु दशभिर्वाहो संख्याक एव वर्तते इति मन्तव्यम् । कुम्भशब्दः खारी- धान्यसंख्या प्रकीर्तिता ॥' विंशत्या द्रोणैरित्यन्वयः । पर्यायः, तत्र क्वचिद्देशे कुम्भशब्दप्रयोगात् । खार्याः पुन- एतद्वाक्यानुसारेण च कुम्भमाहुः। विचि. १३७ रियत्ता स्मृत्यन्तरे दर्शिता--- 'अगुल्यग्रत्रयग्राह्या (८) कम्भों विंशतिः प्रस्था इति रत्नाकरः । शाणमित्यभिधीयते । शाणं पाणितलं मुष्टिः प्रसूतिश्च विंशतिद्रोण इति मिताक्षराकारः। कल्लकभट्टोऽप्याह तथाऽञ्जलिः ।। कुडपश्च .तथा प्रस्थ आढको द्रोण एव द्विपलशतं द्रोणः, विंशतिद्रोणः कुम्भ इति । यत्तु च। मानी खारी च विज्ञयाः संख्यायाश्चतुरुत्तराः ॥' घुतद्रोणेन परिमितः कुम्भ इति गोपथब्राह्मणं तद्र्वइति । 'दाप्यस्तस्य च तद्धनम्' इत्यनेन यद्यपि प्रकृतं द्रव्यविषयम् । माषकं पञ्चकृष्णलम्- 'माषकाणि धान्यात्मकमेव धनं तत्स्वामिने स्तेनापहृतं दाप्य इति चतुःषष्टिः पलमेकं विधीयते । द्वात्रिंशत्पलिकं प्रस्थं - x शेष क्षुद्रमध्यमहाद्रव्य ' इति याज्ञवल्क्यवचने द्रष्टव्यम् । स्वयमुक्तमथर्वणा | आढकस्तु चतःप्रस्थैश्चतर्भिद्रोण स्मृच. ३१९; विर. ३२२ ऽभ्यधिकं (यधिको); पमा. आढकैः ॥' स्कन्दपुराणे-- 'पलद्वयं हि प्रसृतिस्तद्वयं ४४२, रत्न. १२५ धिकं (धिके); विचि. १३७ भ्यधि | कडवं स्मृतम् । चतर्भिः कुडवैः प्रस्थमाढकैश्च चत(प्यधि) बृहस्पतिः; स्मृचि. २५ रत्नवत् ; दवि. ३८ कं गुणैः ॥ चतुर्गुणो भवेद्रोण इत्येतद्रव्यमानकम् ॥' वधः ( को दमः) पू. : १३४ भ्यधि (प्यधि); नृप्र. २६४ तमेनं द्रोणं पूर्णपात्रं व्यवहरन्ति । चतुर्वर्गचिन्तामणौ भ्यधिक (प्यधिको ); व्यप्र. ३९० शेषेऽप्ये (शेषेष्वे ) द्धनम् द्रवद्रव्यविषये स्कन्दपुराणमिति कृत्वा वचनमिदमव(द्धनात् ); व्यउ. १२८ रत्नवत् ; व्यम. १०२ भ्याधिक • ( प्यधिके) शेषेऽप्ये ( शेषेष्वे); विता. ७८३ धिकं (धिके) तारितम् । एवमेव प्रसृतिप्रभृति द्रोणान्तमुक्त्वा भविष्यशेषेऽप्ये ( शेषेष्वे ); बाल. २१२७५ शेषे त्वे, इति पाठ पुराणे- 'कुम्भो द्रोणद्वयं सूर्यः खारी द्रोणास्त षोडश।' सेतु. २३८ (=) भ्यधि (प्यधि); समु. १५१; विन्य. सूर्य इति द्रोणस्य नामान्तरं, केचित्सूर्प इति पठन्ति । ऽभ्यधि (यधि ) क्रमेण याज्ञवल्क्यः . विष्णुधर्मोत्तरे कुडवप्रभृति द्रोणान्तमुक्त्वा- 'द्रोणैः १ तत्तस्य. * मच. ममुक्त्। Page #170 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् षोडशभिः खारी विंशत्या कुम्भ उच्यते । कुम्भैस्तु | दाप्यम् । ब्राह्मणधान्यहरणे क्षत्रियादीनामयमेव दण्डोदशभिः खारी धान्यसंज्ञा प्रकीर्तिता ॥' इत्युक्तम् । ऽवगन्तव्यः। नन्द. विंशत्येति द्रोणैरित्यनुषङ्गः । धान्येति यवादीनामपि । (१०) अभ्यधिकं हरतः वधः ताडनादि। एत. द्रवद्रव्याणामपि चोपलक्षणं स्कन्दपुराणीयसामान्याभि- द्विप्रविषयम् । क्षत्रियादाववगच्छेदित्यर्थः। भाच. धानस्वरसादिति महार्णवकारः। तथा धरिममेयानां शतादभ्यधिके वधः । बालभूषणे चण्डेश्वरः- 'कुडवाद्या वेदगुणा प्रस्थाद- सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥ द्रोणमानकाः खार्यः । कुम्भो विंशतिखार्या दृष्टो (१) धरणं धरिमा, तुला, तेन मीयन्ते परिच्छिद्यन्ते लोके यथाक्रमशः ॥' लोके मिथिलादौ । तदेवं द्रोणद्वयेन तानि धरिममेयानि । घृतादीनां द्रवाणां प्रस्थादिमेयताऽविंशत्या द्रोणैरिति च द्विविधः कुम्भः। दानविवेके तु स्तीति, कठिनानां परिमेयता भवतीति, तदर्थमाह पणसहस्रपरिमितः कुम्भ इत्युक्तम् । एवं च नानार्थ एव सुवर्णरजतादीनाम् । आदिग्रहणादेव रजते लब्धे कुम्भशब्दः । वराहपुराणे-- 'पलद्वयं तत्प्रसूतिर्मुष्टिरेक पुनरुपादानात्तुल्यग्रहणार्थात् प्रवालादीनि गृह्यन्ते । न तु पलं स्मृतम् । अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च ताम्रलोहादीनि । तेषां शतादूर्व हरणे वधः । किं पुष्कलम् ॥ पुष्कलानि च चत्वारि आढकः परि- पुनरेतच्छतं, पलानामुत कर्षाणामेव कार्षापणानां वा। कीर्तितः। चतुराढको भवेद्रोण इत्येतन्मानलक्षणम् ॥' केचिदाहुः पलानामिति । न त्वत्र विशेगे हेतुरस्ति, तथा- 'चतुर्भिः सेरिकाभिश्च प्रस्थ एकः प्रकीर्तितः॥ तस्माद्यस्मिन् देशे धरिममानकाल यया संख्यया व्यवतत्र हेमाद्रिः- सेरिका कुडवः। तथा कल्पतरु:- हारः । शतमिदं सुवर्णस्य, कचित्तोलके क्वचित्पलेषु, सेरिका कुडवः स च द्वादशप्रसूतिपरिमितः । द्वादश- यथादेशं व्यवस्था । उत्तमानां च वाससां कौशेयपट्टादीप्रसूतिभिः सेरिका तच्चतुष्टयं प्रस्थ इति समयप्रकाश- नामिति । शतादभ्यधिके वैध इत्यनुषङ्गः । अत्रापि रत्नाकर-स्मृतिसागरेष्वप्युक्तम् । शाटकयुगमेकमिति संख्यायते । पुष्पपटाद्युपबर्हणं त्वेकतथा भूपालपद्धतौ प्रमाणस्थपुरुषस्य प्रमाणस्थकर- मेवेति । नमु च सुवर्णरजतादीनामित्येव सिद्धे परिमेयचरणस्य द्वादशप्रसूतिभिः कुडव उत्तरोत्तरं चतुर्गुणाः | ग्रहणमनर्थकम् ? नानर्थक, कर्पूरागरुकस्तूरिकादीनां प्रस्थाढकद्रोणा भवन्ति । ततश्चतुःषष्टया कुडवैद्रोण ____ * दण्डविवेके उक्तानां ग्रन्थानामनुवादः। इत्युक्तम् । एवमेव कल्पतरुकारः। यत्तु पठन्ति (१) मस्मृ. ८१३२१; गोरा. उत्तमानां (महार्घाणां ); 'पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम् । द्वात्रिंशता मिता. २।२७५ तथा धरिममेयानां (रत्नानां चैव सर्वेषां); पलैः प्रस्थो मागधेषु व्यवस्थितः ॥ आढकस्तैश्चतुर्भिस्तु अप. २।२७५; ग्यक. ११४; मभा. १२१४१ (= ) द्रोणः स्याच्चतुराढकः ॥' तथा-- 'सर्वेषामेव मानानाधरिममेयानां (परिमेयानां) पू. स्मृच्च. ३१९ धरिम मागधं श्रेष्ठमुच्यते ॥' तदेतन्मागधमात्र इत्याहुः । (गणिम); विर. ३२३; पमा. ४४२ तथा ... ... वध: तन्न, गोपथब्राह्मणसंवादित्वेन साधारण्यौचित्यात् माग- (रत्नानां चैव सर्वेषां शतादप्यधिकं वधः ); रत्न. १२५ उत्त.; घेष्विति व्यवहरणपरम् । एवञ्च श्रेष्ठतापि न परिमाणा. विचि. १३८ तथा (तुला ) भ्यधि (प्यधि); स्मृचि. २५, धिक्यात् , अपि तु वेदमूलकत्वादिति ध्येयम् । दवि. १४३ के वधः (को दमः); नृप्र. २६४ मितावत् ; . दवि. १३४-६ सवि. ४६२ वाससाम् (साहसाः) शेषं मितावत् ; व्यप्र. ३९. उत्त.; व्यउ. १२८ उत्त., क्रमेण व्यासः, ग्यम. . (९) कुसूलात् किञ्चिन्न्यूनं धान्यभाजनं कुम्भः, १०२ उत्त.; सेतु. २४१ तथा धरिम (तुलापरिम) भ्यधि दशभ्यः कुम्भेभ्य इत्येकपुरुषस्य संवत्सरभोजनपर्यन्त. | (प्यधि); समु. १५०. [मिता., पमा., सवि., नप्र. एषु धान्यग्रहणं, ततोऽभ्यधिके हरणे दण्डः स्यात् । दशभ्यः ग्रन्थेषु श्लोकाचौं व्यत्यासेन पठितौ ]. कम्भेभ्यो न्यने हरणे हृतादेकादशगुणं धान्यं हर्ता १ वधः केचिदाहुः। पलानामिति। न तंत्र विशेषहेतुदण्डत्वेन दाप्यः । धान्यस्वामिने तद्भुतं . धान्यं च | रित्यनु. Page #171 -------------------------------------------------------------------------- ________________ SHELBASNASE. 1 महाघाणी ग्रहणार्थम् । आदिग्रहणाद्धि तैजसानि गृह्यन्ते, निष्कादिपरिमाणव्यपदेश्यानि वा । न हि कर्पूरादीनां कर्षादिव्यपदेशोऽस्ति । यद्यपि सुवर्णवद्र शतसंख्या तथापि प्रायश्चित्तभेदवद्दण्डभेदोऽपि युक्तो विषमसमीकरणस्य न्याय्यत्वादतो यावत्सुवर्णगतस्य मूल्यं तावति रूपे गृहीते वधः । कर्पूरादीनां तु पलानामेव शतसंख्या । xमेधा. (२) धरिमेण तुल्या मीयन्त इति धरिममेयानि, -तान्येव सुवर्णरजतादीनामित्यनेन विशेषितानि । यदि सुवर्णरजतादीनामित्येतावन्मात्रमुच्यते ततो लोहानामेव ग्रहणं स्यात् । अथ धरिममेयानामित्येवोच्येत, तदा दीपगृह्येरन् । उभयोपादाने तु लोहव्यतिरिक्तानामपि मुक्ताप्रवालादीनां तुलामेयानां परिग्रहः । -महार्घत्वेन सुवर्णरजतप्रकारत्वात् । प्रकारवचनश्वायमादिशब्दः । अत एव गुडादीनां धरिममेयत्वेऽपि निवृत्तिः । अमहार्घत्वेन सुवर्णतुल्यताविरहात् । तेन लोहानामपि त्रपुसीसादीनामसाराणां नेह ग्रहणम् । उत्तमानि च वासांसि पत्तो (त्रो )र्णनेत्रपटीप्रभृतीनि । अप. २।२७५ (३) धरिमा तुला तन्मेयानां सुवर्णरजतव्यतिरिक्तानां ताम्रादीनां शतात् निष्कशतात् । एतच्च षोडशमाषकरूपसुवर्णचतुष्ट्यरूपनिष्कव्यवस्थया ग्राह्यम् । अत्रापि वधो मारणं ब्राह्मणद्रव्यत्वे अन्यत्र त्वङ्गच्छेदादि । सुवर्णेति । सुवर्णरजतोत्तमवाससामल्पानामपि हरणे वध एवेत्यर्थः । #मवि. (४) यथा धान्येन वध उक्तस्तथा तुलापरिच्छेद्यानां - सुवर्णरजतादीनामुत्कृष्टानां च वाससां पट्टादीनां पलशताधिकेऽपहृते वधः कर्तव्य एव । विषमसमीकरणं चात्र देशकालापहर्तृद्रव्यस्वामिजातिगुणापेक्षया परिहर - णीयम् । एवमुत्तरत्रापि ज्ञेयम् । +ममु. (५) हेम्नो रजतस्य वा शतकर्षाधिकस्य तथा वाससो वा शताधिकमूल्यस्य हर्ता वध्यः । विचि. १३८ (६) धरिमेति, धरणं तुला तेन परिच्छेद्यानां कार्पासादिद्रव्याणां पलशतादधिकेऽपहृते वधः । ÷मच. x गोरा., स्मृच. मेधावत् । * भाच मविवत् । + मेधावद्भावः । ÷ शेषं ममुवत् । ड १७१७ पेचाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ (१) सुबोधोऽयम् । मूल्यादिति नापहृतमेव द्रव्यं देयं, क्वचित्तज्जातीयं नैव प्राप्यते । अतो रूपकैर्धान्यादिना वा विनिमेयम् । मेघा. (२) पञ्चाशत इति ताम्रादिविषयम् । शेषे पञ्चाशत Xमवि. (३) पूर्वोक्तानां पञ्चाशदूर्ध्व शतं यावदपहारे कृते हस्तच्छेदनं मन्वादिभिरभिहितम् । शेषेष्वेकपलादारभ्य पञ्चाशत्पलपर्यन्तापहारे अपहृतगुणादेकादशगुणं दण्डं ऊने । दाप्यः । +ममु. सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्य च राजा दण्डं प्रकल्पयेत् ॥ (१) कृष्यमाणा भूमिः सीता, तद्द्द्रव्याणि लाङ्गलकुद्दालकादीनि, तदपहरणे दण्ड: प्रकल्प्यः । किं इच्छयैव ? नेत्याह । कालमासाद्य कार्य च, कर्षणकाले प्रत्यासने महान् दण्डः । अकृष्टे च यदा तस्मिन् महत: फलस्य नाशस्तदा भूयानेव । आसाद्यासन्नं ज्ञात्वेत्यर्थः । अन्यदा तु द्रव्यजात्याद्यनुरूपः । एवं शस्त्राणां च खङ्गादीनां युद्धकाले, औषधस्य भेषजार्थमुपयोगकाले, ते चौषधेन हृतेनानुपयुक्तेन यद्यातुरस्य महती पीडा. X भाच मविवत् । + गोरा, मच., नन्द ममुत्रत् । (१) मस्मृ. ८।३२२ ष्वेका ( त्वेका ) [ मिष्यते (मुच्यते ) ब्वेका ( चैका) Noted by Jha ]; मिता. २।२७५; अप. २।२७५ ध्वेका ( स्वेका ); व्यक. १४४ ल्याइ ( ल्यं द ); स्मृच. ३१९; विर. ३२३ ष्वेका ( ऽप्येका ); पमा. ४४३ अपवत् ; रत्न. १२५ विरवत्; विचि. १३८ विरवत्; स्मृचि. २५ ल्याइ ( ल्यद ) शेषं बिरवत्; दबि. १४३ विरवत् ; नृप्र. २६४-५; सवि. ४६२ शेषे ( शते ); ब्यप्र. ३९०; व्यउ. १२८ विरवत् क्रमेण व्यासः; व्यम. १०२ द्दण्डं (द्दण्डः ); विता. ७८४ नारदः; सेतु. २४१ विरक्त्; समु. १५०. (२) मस्मृ. ९।२९३ [ प्रकल्पयेत् ( प्रवर्तयेत् ) Noted by Jha ]; मवि. शस्त्राणां (शष्पाणां ); विर. ३२४ हरणे ( हारे तु ); दवि. १४६ हरणे ( हारे तु ) काल .....च ( का [ फालो ] माषोदकानां च ); समु. १५१. Page #172 -------------------------------------------------------------------------- ________________ १७१८ व्यवहारकाण्डम् जायतेऽन्यच्च तस्मिन् काले न लभ्यते तल्लभ्यमपि बाध- 'वेणुवैणवभाण्डानां लवणानां तथैव च । कादिसंस्कारापेक्षया चिरेणोपयोगार्थमेवमाद्यपेक्षा राज- मृन्मयानां च हरणे मृदो भस्मन एव च ॥ दण्डप्रकल्पनायै प्रभवेत् । शस्त्राणां राजोपकरणानाम् । मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । अन्यथाऽपि जनपदस्य भ्रातृव्यतस्कराशङ्किनस्तदा मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ।। महान् दण्डः । स्वल्ये स्वल्पः। मेधा. अन्येषां चैवमादीनां मद्यानामोदनस्य च । (२) सीताद्रव्यं हलादि । शष्याणां औषधिद्रव्याणाम् । पक्वान्नानां च सर्वेषां तन्मूल्याद्विगुणो दमः ।। शस्त्राणामिति क्वचित् । कालं कृषिसमयादि, कार्य (१) सत्रमूर्णासणादि । लवणानि सैन्धवबिडलवणादीनि । दुर्भिक्षादिना बहुप्रयोजनतां ज्ञात्वा दण्डतारतम्यं यच्चान्यत्पशुसंभवमामिषादि । अन्येषामपूपमोदकादी. कुर्यात् । मवि. नाम् । आदिशब्दः प्रकारे, प्रकारः सादृश्यं तुल्यता (३) कृष्यमाणभृमिद्रव्याणां हलकुद्दालादीनामपहरणे, सदृशकार्यकरणोपयोगादिरूपा। तथा च सर्पिमण्डेक्षुखड्गादीनां च शस्त्राणां, औषधस्य च कल्याणघृतादे- खण्डशर्कराकिलाटकूर्चिकाद्या अपूपा गृह्यन्ते । पशुसंभवं श्रौर्ये सत्युपयोगकालेतरकालापेक्षया प्रयोजनापेक्षया च राङ्कवाजिनाद्यपीच्छन्ति केचित् । आदिग्रहणात्प्रकृतेराजा दण्डं कुर्यात् । ममु. विकृतिरपि । यच्चोभयोपादानं दध्नः क्षीरस्य चेति यस्तु रज्जु घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । तदुदाहरणार्थम् । एवं सत्रग्रहणेन सूत्रमय वासोऽपि स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥ गृह्यते । नलिकादीनां सत्यपि सत्रमयत्वे पशुसंभवत्वे (१) प्रपिबन्त्यस्यामिति प्रपा, जलाधारस्थानं उद्धत- उत्तमत्वादत्तमानां चेति अयमपवादविषयः। प्रकृत्यन्तरे जलनिधानं वा । माषस्य जातिर्न निर्दिष्टा । सा मरु. पमा. ४४४; विचि. १४०, दवि. १४८; व्यप्र. ३९१; जाङ्गलानपभेदा द्रष्टव्या । तच्च रज्ज्वादि समाहरेद्दद्या व्यउ. १२९ क्रमेण नारदः; सेतु. २४१-२ : ३२३, त्तस्मिन् स्थाने न राजनि। मेधा. किण्वानां (क्लिन्नानां ); समु. १५१. (२) कूपसमीपे रज्जुघटयोर्जलोद्धारणाय धृतयो रज्जु (१) मस्मृ. ८।३२७ वैणव (वैदल); अप. २।२७५; घट वा हरेत । यो वा पानीयदानगृहं विदारयेत् स व्यक. ११५; विर. ३२६; पमा. ४४४, विचि. १४०% सौवर्ण मापं दण्डं प्राप्नयात् । 'यन्निर्दिष्टं तु सौवर्ण | दवि. १४८; व्यप्र. ३९१; व्यउ. १२९ (= ); सेतु. माषं तत्र प्रकल्पयेत्' इति कात्यायनवचनात् । तच्च | २४२, ३२३; समु. १५१. रज्ज्वादि तस्मिन् कूपे समर्पयेत् । ममु. (२) मस्मृ. ८।३२८, अप. २।२७५; व्यक. ११५ सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।। यच्चा (यद्वा); विर. ३२६; पमा. ४४४ मत्स्यानां (अजानां); विचि. १४०; दवि. १४८; व्यप्र. ३९१ दनः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ तैलस्य च (लवणस्य ) शेषं पमावत् ; व्यउ. १२९ पमावत् ; * गोरा., मवि., मच., नन्द., भाच. ममुवत् । सेतु. २४२, ३२३; समु. १५१ मांस ( माष ) शेप (१) मस्मृ. ८।३१९ क., घ., द्भिन्या (द्भिद्या), ग., पमावत्. तच्च (तं च); अपु. २२७।३४-५ यः प्रपाम् (तां प्रपाम्) | (३) मस्मृ. ८।३२९ नाम (नाम); अप. २०२७५; उत्तरार्धे (स दण्डं प्राप्नयान्मासं दण्ड्यः स्यात्प्राणिताडने); | व्यक. ११५ षां चैव (षामेव ); विर. ३२६ नानां च ( नां अप. २१२७५ स दण्डं (दण्डं स); व्यक. ११५, विर. चैव शेष व्यकवत् : मम. श्लोकव्याख्याने 'नां मद्यानां ३२८; विचि. १४१ रज्जु घटं (रज्जुघर्ट); स्मृचि. २५ इति पाठः स्वीकृतः; पमा. ४४४; विचि. १४० पां चैव विचिवत् ; दवि. १५०; सेतु. २४३ रज्जु घटं ( रज्जुघर्ट) (षामेव ) उत्तरार्धे (फलानां चैव सर्वेषां हरणे द्विगुणो दमः।); प्रपाम् (प्रपा ) तच्च (तं च ); समु. १५१. दवि. १४८ व्यकवत् ; ब्यप्र. ३९१; व्यउ. १२९ मद्याना (२) मस्मृ. ८।३२६ [गोमयस्य (आयसस्य ) Noted (माषागा); सेतु. २४२, ३२३ विधिवत् ; • समु. १५१% by Jha]; अप. २१२७५; व्यक. ११५; विर. ३२६ । नन्द. नां मद्या (नामाद्या ); भाच. नां मद्या (नामया). Page #173 -------------------------------------------------------------------------- ________________ १७१९ तैलंशब्दः स्नेहवाची, न तिलविकार एव । तेनातसी-। (४) पुष्पेषु, हरिते क्षेत्रस्थे धान्ये, गुल्मलतावृक्षेष्वप्रियङ्गुपञ्चागुलतैलादयोऽपि गृह्यन्ते । मेधा. | परिवृतेषु अनपावृतवृक्षेषु, वक्ष्यमाण श्लोके ' (२) ऊर्णादिसूत्रस्य कार्पासिकस्य च किण्वस्य | निर्देशात्परिपवनसंभवाच्च धान्येषु अन्येषु समर्थपुरुषभारसुराबीजद्रव्यस्य च, सूक्ष्मवेणुखण्डनिर्मितजलाहरणभाण्डा- हार्येषुः हृतेषु देशकालाद्यपेक्षया सुवर्णस्य रौप्यस्य वा दीनां, यदप्यन्यत्पशुसंभवं च मृगचर्मखड्गशङ्गादि, पञ्चकृष्णलमाषपरिमाणो दण्डः स्यात् । ममु. अन्येषामप्येवंविधानामसारप्रायाणां मन:शिलादीनां, । (५) हरिते धान्ये क्षेत्रस्थघासरूपे धान्येऽपहृते । मद्यानां द्वादशानां, पक्वान्नानामोदनव्यतिरिक्तानामप्य- नगो वृक्षः। अल्पेषु एकपुरुषोद्वाह्यादपि न्यनेष । अपरिपूपमोदकादीनां च कार्पासादिशब्दार्थानां प्रसिद्धानां | पतेषु अनपहृतकल्केषु । धान्येष्विति वचनविपरिणामेचापहारे कृते मूल्याद्विगुणो दण्ड: कार्यः। ममु. नान्वयः। *विर. ३२५ (३) किण्वं सुराप्रकृतिद्रव्यम् । आद्यानां भक्ष्या- (६) सुवर्णमाष: ‘पञ्चकृष्णलको माष' इत्युक्तेः, न णाम् । - नन्द. तु रूप्यमाषकः। ४मच. (४) अद्यानां अदनीयानाम् । भाच. परिपूतेषु धान्येषु शाकमूलफलेषु च। पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च। निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ अन्येष्वपरिपूतेषु दण्डः स्यात्पश्चकृष्णलः॥ (१) मूलं इक्षुः, फलं द्राक्षादि। निरन्वये द्रव्यहरणे । (१) नवमालिकादीनि पुष्पाणि । हेरितं' धान्यं अन्वयोऽनुनयः स्वामिनः प्रीत्यादिप्रयोगः। यत्त्वदीयं क्षेत्रस्थं अपक्वम् । नगा वृक्षाः । अन्येष्वपरिपूतेषु बहु तन्मदीयमेवेत्यनया बुद्धयाऽहं प्रवृत्तो न चेदेवं तद्गृहाणेवचनात्परिपवनस्य च धान्येष्वेव तुषपलालादिविमोक्ष त्येवमादिवचनं, तद्यत्र न क्रियते तन्निरन्वयम् । साहसरूपस्य संभवादुत्तर श्लोके धान्यग्रहणमेवाकृष्यते । गुल्मा प्रकारत्वादधिको दण्डः । अन्वयेन सह सान्वयः । येन दीनां हि सत्यपि पलाशव्यामिश्रत्वे पुष्पाणां च, ने परि सह कश्चिदपि संबन्धो नास्त्येकग्रामवासादिस्ततः पूतव्यवहारः । सप्तमी हरणापेक्षा । तत्तु पूर्वस्मादनुवर्तते। शतं दण्ड्यः । अथवा अनारक्षं निरन्वयम् । सति तु अत्र पञ्चकृष्णलो दण्डः । कृष्णलानां द्रव्यजातिः अल्प रक्षके उभयांपराधादल्पो दण्डः। खलस्थेषु धान्येष्वयं दण्डः । तत्र हि परिपूयन्ते । गृहस्थेषु त्वेकादशगुण: त्वमहत्त्वप्रयोजनापेक्षा । सुवर्णस्येति पूर्वे। मेधा. प्रागुक्तः । +मेधा. (२) पुष्पेषु नीलीक्षेत्रेषु धान्येषु गुल्मलतावृक्षेषु पुरुषभारप्रायेषु वक्ष्यमाणात् श्लोकात् परिपवनसंभवाच्च धान्येषु __(२) अपासितेषु शेषेषु शाकादिषु वाऽपहृतेषु स्वामिना सह सग्रामेऽपहारे पणशतं दण्डः। संगतेषु खलवासितापहृतेषु, देशकालापेक्षया सुवर्णस्य रूप्यस्य वा पञ्चकृष्णलपरिमाणो दण्डः स्यात् । गोरा. पुनः पञ्चाशतं दण्डः । गोरा. (३) हरिते माषादौ शमीधान्ये, धान्ये शूकधान्ये । (३) परिपूतेष्वपास्तबुसेषु । . शाकमलफलेषु बहुएष्वल्पेषु तथाऽपरिपृतेष्वपृथक्कृतबुसेषु। . मचि. मूल्यात्यन्तोपयुक्तेषु । निरन्वये तद्व्यसंबन्धयोग्यता * दवि. विरवत् मचवच्च । x शेषं ममुवत् । (१) मस्मृ. ८१३३० [ पुष्पेषु ( लतासु) Noted by ____ + विर. भेधावत् । भाच. मेधातिथ्युक्तद्वितीयपक्षवत् । Jha]; गोरा. [अन्ये ( अल्पे ) Noted by Jha]; (१) मस्मृ. ८।३३१; व्यक. ११५ मनुयमौ; विर. व्यक. ११५ अन्ये ( अल्पे ) लः (लाः); मवि. अन्ये (अल्पे); | ३२४; विचि. १३९; दवि. १३७, १४६ दण्डः (दण्ड्यः ); विर. ३२५ व्यकवत् ; विचि. १३९ पुष्पे... धान्ये (पुप्पे सेतु. २३९ उत्तरार्षे ( निरन्वयः शतं दण्ड्यः सान्वयोsहरितधान्ये च ) शेष व्यकवत् ; दधि. १३८ मविवत् : १४६ र्धशतं दमम् ); समु. १५१ उत्तरार्थे (निरन्वयः शतं दण्ड्यः न्यकवत् ; सेतु. २३९ व्यकवत् ; समु. १५१. सान्चयो द्विशतं दमम् ). १ हरन्ति धा. २ शे व्या. ३ (न०). १ मूलमिक्षुद्राक्षादि ।. छ. कां. २१६ Page #174 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् पादकज्ञानोपाधिकोऽन्वयो यस्तमभिधाय यत्र हरणं न । नानिरुपहृत्य परिमाण उत्पद्यते यावतीभिर्दक्षिणाभिस्तभवति तत्र । तद्विपरीतं सान्वयम् । मवि न्मूल्याद्विगुणो दण्डः संभवति, शक्यते व्यपदेष्टुं, (४) निष्पुलाकीकृतेषु वृक्षेषु धान्येषु शाकादिषु तुष्टयुत्पत्तिश्च स्वामिनः स्थितैव । अतस्त्रेताग्निहरणे चापहृतेषु, अन्वयो द्रव्यस्वामिनां संबन्ध:, येन सह यावत्पुनराधाने गच्छति प्रायश्चित्तेष्टौ च तावदग्निमते कश्चिदपि संबन्धो नास्त्येकग्रामवासादिस्तत्र शतं दाप्यः । अतोऽयमग्नेर्दण्डः शालाप्रणीताग्निविषय एव, दण्ड्यः । सान्वये तु पञ्चाशत्पणो देयः । खलस्थेच स्वल्पत्वात् । त्रेतायां तु तन्मूल्याद्विगुण इति । तथा च धान्येष्वयं दण्डस्तत्र हि परिपूयन्ते । गृहेष्वेकादशगुणो | सुलभेष्वधिकारनिवृत्तिमकुर्वत्सु यागाङ्गद्रव्येष्वपहियमादण्डः प्रागुक्तः । णेषु 'कुशकरकाग्निहोत्रद्रव्याण्यपहरतोऽङ्गच्छेदः स्यात् ' इति शङ्खः । अग्निषु तु हृतेष्वधिकार एव निवर्तते । तंत्र कथं महान् दण्डो न स्यात् ? मेधा. १७२१ ममु. X मच. (५) तद्विशेषेषु धान्यादिचतुष्टयेषु व्यवस्थया शतमर्धशतं वा दमं दापयन् तान् उद्दिशति —— परीति । परिपूतेषु यज्ञाद्यर्थं संस्कृतेषु अपसारिततुषेषु वा । निरन्वये संपूर्णहृते, द्रव्यस्वामिना एकग्रामवासाद्यसंबन्ध इति केचित् । येश्चैतान्युपक्लृप्तानि द्रव्याणि स्तेनयेन्नरः । तं शतं दण्डयेद्राजा यश्चानिं चोरयेद्गृहात् * ॥ ( १ ) एतानि सूत्रादीनि उपक्लृप्तानि प्रत्यासन्न - दानोपभोगादिकार्यकालानि, अथवा संस्कृतानि कृतसामर्थ्याधानानि । यथा तदेव सूत्रं तन्तुवायहस्ते वायनार्थ दत्तं किञ्चिद् द्विगुणीक्रियते, किञ्चित्परिवर्त्यते, एवं दधि मन्थनमरीचशर्करादिसंस्कृतं क्षीरं घृतमित्यदे: संस्कार:, तत्र शतं दण्डः। आद्यमिति पाठे प्रथमसाहसः । अग्निं गृहात्, परिगृहीतं शालाग्निहोत्रेत्याद्यर्थे, हेमन्ते वा शीतार्दितानां दरिद्राणामप्रणीतमपि, अग्नेरुपकल्पनं पाककले शीतादिनिवृत्त्यर्थं वा तापनकाले । अविशेषेणायमग्भेर्दण्डः स्वल्पस्य बहोरुपक्लृप्तस्यानुपक्लृप्तस्य च । सत्यपि सूत्रादिदण्डे आदिग्रहणेनाग्नेस्तन्मूल्यादि नै संभवति । क्रयविक्रयव्यवहाराप्रसिद्धेः । यावता वेन्धने X नन्द मचवत् । * दण्डविवेके गोविंदराजसर्वशनारायणकुल्लूकरत्नाकराणामनुवादः । (१) मस्मृ. ८|३३३ यश्चै ( यस्त्वे ): क., ग, घ, तं शतं ( तमाद्यं ); अपु. २२७ ३७; अप. २।२७५ यश्चैता ( यज्ञार्था ); विर. ३२६; विचि. १४०६ दवि. १४८; सेतु. २४२ उत्त. : ३२३; समु. १५१ यश्चै ( यरत्वे ) तं शतं । ( तमाद्यं ). १ त्यादि सं. २ अग्निगृ. ३ दिकं हे. ४ काल: शी. ५ कालः । अ. ६ ( न० ).. (२) एतानि सूत्रादीनि द्रव्याणि उपभोगार्थमुद्यमितानि यो मनुष्यश्चोरयेत्, यश्चाग्निं लौकिकमपि `चोरयेत् तं प्रथमसाहसं राजा दण्डयेत् । अश्व मूल्यव्यवहाराप्रसिद्धेस्तन्मूल्यात् द्विगुणो दम इत्येतदसंभवे सति सूत्रादिभ्यः पृथग्ग्रहणम् । गोरा. (३) उपक्लप्सानि भोजनादिप्रयोजनार्थ सजितानि । आद्यं प्रथमसाहसम् । अग्निं त्रेतामिमाधानादिसंस्कृतम् । मवि. (४) यः पुनरेतानि सूत्रादिद्रव्याण्युपभोगार्थं कृतसंस्काराणि मनुष्यश्चोरयेत् यश्च त्रेतानिं गृह्यामं वाऽग्निगृहाच्चोरयेत्तं राजा प्रथमं साहसं दण्डयेत्। अग्निस्वामिनश्चाधानोपक्षयो दातव्यः । गोविन्दराजस्तु लौकिकाग्निमपि चोरयतो दण्ड इत्याह, तदयुक्तम् । अल्पापराधे गुरुदण्डस्यान्याय्यत्वात् । ** ममु. (५) उपक्लतानां कार्यार्थ संनिधापितानाम् । अग्निरिह लौकिकः । ' विषये लौकिकं स्यादिति नयात्, विषये संशये । विर. ३२६ अप्रकाशचौर्याभ्यासे शारीरो दण्डः 'येन येन यथाङ्गेन स्तनो नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ (१) भूयोभूयः प्रवृत्तस्यायं दण्ड: । यो धनेन दण्डितोऽपि न मार्गे अवतिष्ठते तस्य त्रिचतुर्दण्डितस्या* विचि, मच., भाच. ममुवत् । (१) मस्मृ. ८ ३३४; मेधा. ८।२९. पू. समु. १५१. १ दातव्यः अ. BASAR Page #175 -------------------------------------------------------------------------- ________________ "स्तेयम् । १७२१ नवतिष्ठमानस्य द्रव्यजातिपरिमाणानपेक्षः संधिच्छेदाद्य- (१) 'तद्दोषगुणविद्धि स' इति हेत्वभिधानाद्विदुषां नपेक्ष: चौर्यक्रियामात्राश्रितोऽङ्गच्छेदः । यस्य यस्याङ्गस्य दण्डोऽयम् । यत्र खलु जन एकं कार्षापणं दाप्यते तत्र बलमाश्रित्यावतिष्ठते स्तेनश्चौर्ये प्रवर्तते तत्तदस्य हरेत् विद्वान् शूद्रोऽष्टगुण, अष्टाभिः आपाद्यते संबध्यते छिन्द्यात् । यथा कश्चित्पादबलमाश्रित्यावष्टभ्य पलायते | यत्किल्बिषं पापं, तदेवमुच्यते। अष्टभिर्वा आपाद्यत न मामनुगन्तं कश्चिदपि शनोतीति तस्य पादच्छेदः । आहन्यते गुण्यत इति यावत्, उभयथाऽप्यष्टगुणस्य अन्यः संधिभेदशोऽहमिति, तस्य हस्तच्छेदः । प्रत्या- वाचकोऽष्टापाद्यशब्दः । एवं तदेव द्विगुणं वैश्यस्य, स देशाय प्रतिरूपफलदर्शनाय । स्वावष्टम्भेन साभिमानं हि साक्षादध्ययनज्ञानयोरधिकृतः । शूद्रस्तु कथञ्चिद् सक्रोधं सावशं न्यक्करणं वा प्रत्यादेशः । य एवं करोति ब्राह्मणापाश्रितस्तत्संगत्या कियदपि ज्ञास्यति । क्षत्रियस्तु तस्य तस्याहमवं कर्तेति व्याख्यापनं प्रत्यादेशः । मेधा. रक्षाधिकारदोषेण समाने विद्वत्त्वे ततोऽपि द्विगुणं दण्ड्यते। • (२) यच्च येन हस्तपादादिकाङ्गेन येन प्रकारेण ब्राह्मणे तु दण्डविधौ न तृप्यति । चतु:ष्टिः शतमष्टग्रन्थिच्छेदनिःश्रेण्यारोहणादिना चोरो मनुष्येषु विरुद्ध विंशाधिकशतमिति वा । तस्य हि प्रवचनमुपदेष्टुत्वं वा, धनापहारादि कर्तुमीहते तत्तदेवाङ्गं तस्याभ्यासप्रवृत्तौ अधिकं च रक्षा ततो भवेत् । प्राकृतजनस्य तिर्यक्प्रख्यस्य सत्यां तदपराधच्छेदनाय राजा छेदयेत् । गोरा.| कोऽपराधः । अविद्वांसो गुणदोषानभिज्ञा अकार्ये (३) विचेष्टते विरुद्धं चेष्टते द्रव्यं हरति । हरेदपनये प्रवर्तन्ते । विद्वानपि तथैव चेद्वर्तेत, हन्त हतं जगत् , दतिशयितापराधे । प्रत्यादेशायान्यस्यापि निषेधाय । तृतीयस्य शिक्षितुरभावात् , तदुक्तं 'द्वौ लोके धृतव्रतौ .. मवि. राजा ब्राह्मणश्च बहुश्रुतः' इति (गौध. ८११)। राज्ञः . (४) येन येनाङ्गेन हस्तपादादिना येन प्रकारेण पूर्वेण दण्डाधिक्यमनेन ब्राह्मणस्य, आधिक्यमात्रसंधिच्छेदादिना चौरो मनुष्येषु विरुद्धं धनापहारादिक विधिश्चायं न यथाश्रुतसंख्याविधि: ब्राह्मणदण्डेऽनवस्थाचेष्टते तस्य तदेवाङ्गं प्रसङ्गनिवारणाय राजा छेदयेत् । श्रवणात् , अयं वा अयं वेति, न च विकल्पो युक्तो तत्र धनस्वाम्युत्कर्षापेक्षया अयमङ्गच्छेदः। *ममु. व्यवस्थाहेतुत्वाभावात् । तुल्यबलस्यैव विषयस्या_ वर्णतः स्तेयदोषतारतम्यम् नपपत्तेः । को हि राजा द्विगुणमुत्सृज्य चतुःषष्टिं अष्टापायं तु शूद्रस्य स्तेये भवति किल्बिषम् । ग्रहीष्यति । यदि परमदृष्टार्थे दण्डे विकल्पः, उपपद्येत । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु॥ न चादृष्टार्थोऽयमित्युक्तम् । तथा च गौतमो (१२।१४) ब्राह्मणस्य चतुःषष्टिः पूर्ण वाऽपि शतं भवेत् । 'विदुषोऽतिक्रमे दण्डभूयस्त्वम्' इत्याह । तस्मादनवस्थाद्विगुणा वा चतुःषष्टिस्तदोषगुणविद्धि स: x॥ विधित्वं व्याहरन्ति । न च गुणापेक्षो विकल्पो युक्तो अष्टादिश्लोकेनैव सिद्धत्वात् । अर्थवादाच्चात्र विध्यवगतिः * मच., नन्द., भाच. ममुवत् । - मिता. व्याख्यानं 'क्षुद्रमध्यमहाद्रव्य' इति याज्ञवल्क्यवचने द्रष्टव्यम् ।। ( वेदिनः ); अप. २।२७५ विद्धि ( वद्धि ); व्यक. ११८ (१) मस्मृ. ८१३३७ स्य तु (स्य च ) [व तु (व च) वाऽपि ( चाऽपि) विद्धि सः (विद्विषः); पमा. ४४२ [ वाऽपि Noted by Jha ]; मिता. २०२७५; अप. २।२७५(चाऽपि ) होवगुणविद्धि सः ( द्दानगुणवेदिनः) Noted by ब्बक. ११८ अष्टापाचं तु (अष्टपादं हि); विर. ३४२ j Jha ]; विचि. १४४; व्यनि. ५१४; दवि. ३७ भितातु (चं हि) स्य तु (स्य च); पमा. ४४२ स्य तु (स्य च); वत् ; नृप्र. २६४ दोषगुणविद्धि सः (देशगुणवेदिनः ); विचि. १४४ द्यं तु (चं च) शैव (शास्य ) याज्ञवल्क्यः ; व्यप्र. ३९०मितावत् ; व्यउ. १२८ मितावत् ; विता.७८८ म्यनि. ५१४ यं तु (चं हि); दवि. ३७ त्रि (वि); नृप्र. पू.; सेतु. ३२८ पूर्ण (पूर्व) णा (णं) याज्ञवल्क्यः ; समु. २६४ षम् (षी); व्यप्र. ३९०; व्यउ. १२८; पिता. १५१ मितावत् . ७८८ सेतु. ३२८ याज्ञवल्क्यः ; समु. १५१. ..' १ लज़.. २ गुणामष्ट, ३ चष्टिशतमष्टविशं वा शत(२) मस्मृ. ८।३३८, मिता. २२७५ विद्धि, स: मिति । त. . ४ हन्त अ... ५ मात्रावि.... ...६-चेति. १ हं त. ७ नष्टा. ८ ध्यगतिः. Page #176 -------------------------------------------------------------------------- ________________ १४२२ व्यवहारकाण्डम् स चाधिक्याविधौ लब्धालम्बन इति न यथाश्रुतपरि- .. ब्राह्मणस्येति । ब्राह्मणस्य चतुःषष्टिगुणं ज्ञतमत्वात् । कल्पने विकल्पने समर्थः । . ... . मेधा. ब्राह्मणविषये विज्ञानतारतम्याभिप्रायेणोक्तं पूर्ण वाऽपी. . (२) यस्मिंस्स्तेये यो दण्ड उक्तः स गणदोषज्ञस्य त्यादि, तद्दोषगुणवित्तस्य स्तेयस्य करणं दोषोऽकरणं गुण शूद्रस्याष्टभिरापाद्यते गुणतोऽष्टगुणः कार्यः । षोडशगुणो इत्येवं वेत्ति । यद्वा गुण आवर्तनमुत्तरोत्तराधिक्यं विदुषो वैशस्य, द्वात्रिंशद्गुणः शास्त्रोक्तस्य क्षत्रियस्य, वेत्तीति तद्दोषगुणविद्धि यस्मात् स ब्राह्मणः तस्मात्तस्य चतुःषष्टिगुणो ब्राह्मणस्य द्विचतुःषष्टिगुणो वा पूर्ण वा दण्डो देय इति । एवं हेतुवचनबलादेवैष ज्ञानवैषम्यशतं गुणातिशयापेक्षया, यस्मादसौ ब्राह्मणः स्तेयगुण प्रयुक्तो दण्डे वैषम्यविधिः क्षत्रियादिष्वपि कल्पनीयः । दोषज्ञः । xगोरा. अन्ये त्वाहुः । किल्बिषशब्दोऽयं दोषवचनः नार्थदण्ड(३) अष्ट दण्डा आपाद्या येन किल्बिषेण स्तेयेन वचनः, तत्र हेतुर्वाग्दण्डपारुष्ययोर्जात्युत्कर्षवशेन दण्डतदष्टापाद्यम् । +अप. २।२७५ लाघववचनमिति । *नन्द. ।- (४) अष्टापाद्यमष्टगुण, यदपहृतं द्रव्यं तन्मूल्यादष्ट (८) शद्रस्य अष्टभिर्भागो ग्राह्यो भवति । वैश्यस्य गणितो दण्डो ग्राह्य इत्यर्थः । एतच्च प्रागुक्तप्रतिनियत | षोडशो भाग: हरेत् । किल्विषं दण्डनिमित्तापराधम् । दण्डरज्जुघटादिस्तेयव्यतिरेकेण, किंविषयस्यापराधस्याष्ट भाच. गुणत्वं, अष्टगुणदण्डापनोद्यतैव । स्तेयदोषप्रतिप्रसवः . ब्राह्मणस्येति । ब्राह्मणस्य पक्षत्रयं निर्गुणगुणवदति- वानस्पत्यं मूलफलं दार्वग्न्यर्थ तथैव च । गुणापेक्षया । अत एव तृतीये हेतुतया ज्ञानमुक्तम् । तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ।। दोषः पापः गुणः पुण्यम् । केचित्त दोषगुणित्वं सर्व (१) वनस्पतिरेव वानस्पत्यं वृक्षाः । स्वार्थे प्रत्ययः। विशेषणम् । तथा च तदज्ञस्य शूद्रस्य स एवाष्टगुणः, ग्रासार्थ गृह्यमाणमस्तेयं वंशाङ्कुरादि । मूलफलं एवं क्षत्रियादेरपीत्याहुः। अन्ये तु शूद्रादिपदानि वनस्पतीनां, अन्यत् बिससस्यादि। सूत्रादिगणे ('सूत्रराजसेवकशूद्रादिपराणि, अत्र तेषामितरशूद्राद्यपेक्षयाऽ- कार्पास' मंस्मृ. ८।३२६) अग्रासार्थ मलफलाहरणे दण्ड ष्टगुणत्वादित्याहुः। मवि. उक्तः । अस्तेयवचनं, ग्रासार्थ, मात्रार्थमक्षीणवृत्तेरपि (५) तद्दोषगुणविद्धि स इति सर्वत्र संबध्यते । कथञ्चिजातलौल्यस्य स्मृत्यन्तरदर्शनात्स्वापरिवृत्तेश्च ममु. दण्डः। तथा च गौतमः -- 'पुष्पाणि स्ववदाददीत (६) ब्राह्मणस्य तु चतुःषष्टयादिविकल्पस्तपोविद्यादि- फलानि चापरिवृतानाम् (गौध.१२।२५) इति । दार्वक्रमापेक्षया । ब्राह्मणस्य दण्डाधिक्ये हेतुस्तद्दोषेत्यादि । ग्न्यर्थ, आहिताग्नेरसंनिहिते वनस्पतावुद्वात्यमौ तद्धारअन्येषां तद्वत्त्वं विप्रोपदेशादिति भावः। विदुषि विप्रेणार्थ काष्ठमदोषं, पालाशीर्वा समिधो व्यादध्यात् । चतुःषष्टिं, तपोयुक्त तस्मिन् शतं, तपोऽग्नियुक्ते तस्मिन् अप्रचुरपलाशे च ग्रामे कथं स्यादिति यदि गृह्येरन् न अष्टाविंशत्त्युत्तरशतमित्युन्नेयम् । मच. | दोषः । तृणं च गोभ्यः । तादर्थं चतुर्थी । गोग्रहणात् (७) ज्ञानतारतम्यतश्च दण्डतारतम्यं श्लोकद्वयेनाह- प्रस्तारार्थ दोष एव। ये तु ग्रासार्थपदेन गवामाभिअष्टापाद्यं त्विति । स्तेये कृते आपाद्यमापादयितव्य ___* दण्डविवेके नन्दनावतरणवद्भावः । किल्बिषं दण्डः शूद्रस्याष्ट भवति अपहृतद्रव्याष्टगुणं (१) मस्मृ. ८।३३९; विचि. १४७ रन्यर्थ ( ग्न्यर्थे ); भवतीत्यर्थः अज्ञत्वात् । वैश्ये तु षोडशगुणमल्पज्ञत्वात् । व्यनि. ५१५ दा (द); बाल. २।२७५ मूलफलं ( फलं क्षत्रियस्य द्वात्रिंशद्गुणं ज्ञत्वात् । मूलं); सेतु. २५० ग्न्यर्थ (न्याथें) थैम (र्थ न ); समु * विर. मेधावत् । - विचि., व्यप्र. गोरावत् । । १५२; विम्य. ५३. + शेषं मेधावत् । शेषं गोरावत् । १ स्पत एव वा. Page #177 -------------------------------------------------------------------------- ________________ प्रास्तेयम् पर संबन्धमिच्छन्ति तेषां गोभ्य इति नोपपद्यते । षष्ठी हि | मुद्गादिशमीधान्यानाम् । तथा च 'शमीत्रपुसयुग्यघासेषु तत्र युक्ता। मेधा. च न प्रतिषेधः' इति स्मृत्यन्तरम् । परक्षेत्रात् परकीय(२) 'पुष्पाणि फलानि अपरिवृतानाम्' इति | स्थानादित्यर्थः परिवृतादपि । . मेधा. गौतमस्मरणात् अपरिवृतवनस्पत्यादिसंबन्धि मूलफलं, (२) द्विजातिः पथिकः क्षीणपाथेय: द्वाविक्ष द्वे गवाग्निसाहचर्य दृष्टार्थ, शास्त्रिताग्न्यर्थ च दारु, च मूलके त्रपुसादि परक्षेत्रात् गृह्णन् दण्डं दातुं गत्यन्तराभावे च गोग्रासाथै तृणं परकीयमपि अस्तेयं | योग्यो न भवति । *गोरा. मनुराह, अतश्चात्र दण्डाद्यभावः । गोरा. (३) आददानो अनुक्त्वाऽपि । मवि. (३) वानस्पत्यं वनस्पतिवृक्षमात्रं तद्भवम् । तेनौषधी- (४) इक्षुमूलयोर्ग्रहणं प्राणधारणार्थानां फलादीनाममात्रव्यवच्छेदः । एतच्चारण्यगतं, 'अपरिवृतानाम्' | प्युपलक्षणार्थम् । नन्द. इति गौतमस्मरणात् । अपरिवृताऽपरिगृहीता अत्रेष्टा । चणकत्रीहिगोधूमयवानां मुद्गमाषयोः । अग्न्यर्थ वैतानिकाग्न्यर्थम् । एवं च वृक्षास्तृणकाष्ठादीनि अनिषिद्धग्रहीतव्यो मुष्टिरेकः पथि स्थितैः ।। च गृहाच्छादनाद्यर्थमरण्यादपि राजाऽननुमत्या नीतानि यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः । स्तैन्यनिमित्तान्येवेत्युक्तम् । मवि. ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥ (४) तस्मान्न दण्डो नाऽप्यधर्मः। * ममु. यो वैश्यः स्याद्बहुपशुहीनक्रतुरसोमपः । (५) उपसंहारस्य फलवादेन राज्ञो. महत्कार्य दण्ड कुटुम्बात्तस्य तद्व्यमाहरेद्यज्ञसिद्धये ॥ मित्यत्र सूचितस्य प्रतिप्रसवमाह-- वानस्पत्यमिति । (१) अत्राङ्गग्रहणान्न केवलं सर्वासां दक्षिणानामवानस्पत्यं वनस्पत्युद्भवम् । 'ग्राम्येच्छया गोप्रचारो भमी संपत्तौ । वैश्यानामिदमाहरणं विधीयते । अपि च राजवशेन वा । द्विजस्तृणधःपुष्पाणि सर्वतः स्ववदा तस्मिन्नपि पश्वादावाहरेदिति तत्स्वीकारोत्पत्तिमात्रमुच्यते। हरेत् ॥' इति याज्ञवल्क्योक्तेः (यास्मृ. २११६६ )। नोपायविशेषः। अतश्च याञ्चया विनिमयेन चौर्येण वाऽगोप्रचारः गोचरणार्था भूमिः । ववदात्मीयवत् । तथा पहर्तव्यम् । ननु च चौर्येण स्वाम्यं नोत्पद्यत इत्युक्तम् । गौतमोऽपि--'वीरुदनस्पतीनां च पुष्पाणि स्ववदाददीत नैष दोषः । इह स्वशब्देनैवोक्तं हर्तव्यमिति । एवं ह्याह, फलानि चापरिवृतानाम्' (गौध. १०।२५)। मच. 'हर्तव्यं हीनकर्मणः' इति (मस्मृ.११११६) अयं चापहारः (६) बनस्पतयो वृक्षवल्यादयस्तत्र भवः वानस्पत्यः प्रागारब्धयागस्य सर्वाङ्गोपेतस्यैकाङ्गासंपत्तौ प्रारिप्स्यमूलफलादिरहित इति शेषः, अग्न्यर्थ, गोभ्यो गवाम् । मानस्य वेति न विशेषहेतुरस्ति, ब्राह्मणस्य विशेषेणेति वचनात् क्षत्रियवैश्ययोरप्यस्ति, तदेकाङ्गग्रहणमस्मि'द्विजोऽध्वगः क्षीणवृत्ति विक्षु द्वे च मूलके। निमित्ते । ननु 'न क्षत्रियो याचेदिति क्षत्रियस्य याञ्चा आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ प्रतिषिद्धा। अत्यल्पमिदमुच्यते । ब्राह्मणस्यापि चौर्य (१) द्विजग्रहणं शूद्रप्रतिषेधार्थम् । अध्वगो निषिद्धम् । तस्मात्तस्मिन्निमित्ते नास्त्यर्जनोपायनियमः। नैकग्रामवासी । तत्रापि क्षीणवृत्तिः क्षीणपथ्योदनः। धार्मिके सतीत्यनुवादोऽयम्। यो हि धर्मज्ञो राजा द्वाविष दण्डौ, मूलके, प्रदर्शनार्थ चैतत्परिमितहरीतक * ममु. गोरावत् । * शेषं गोरावत् । (१) मिता. २१२७५, पमा. ४४४ कः (का); दवि.. (१) मस्मृ. ८।३४१; मिता. २१२७५; पमा. ४४४, ४१ व्यो ( व्या ) कः ( का ); नृप्र. २६५, सवि. ४६५ विचि. १४६; नृप्र. २६५, सवि. ४६५, व्यप्र. ३९१; दविवत् ; व्यप्र. ३९१ पमावत् ; व्यउ. १२९; विता. ग्यट. १२९; बिता. ७९६, सेतु. २४९, समु. १५२; । ७९६, समु. १५२. . विग्य. ५३.. । (२) मस्मृ. १११११. (३) मस्मृ. ११:१२. नन्द. Page #178 -------------------------------------------------------------------------- ________________ १७२४ व्यवहारकाण्डम् गोरा. तस्मिन्निमित्ते चौर्य विहितमिति । अन्यस्य तु निगृहीत- । (६) अथ वर्षत्रयपर्याप्तभृत्यवृत्तिना वक्ष्यमाणेन त्वात्कृतः प्रवृत्तिः । बहुपशुग्रहणं धनमात्रोपलक्षणार्थम् । किञ्चिन्न्यूनधनेन स्नातकेन निवेदितस्य कोशहीनस्य राज्ञः (हीनक्रतुरित्युपलक्षणार्थ) कुतः, कर्मयोगादन्यदपि कर्तव्यमाह-- यज्ञश्चेत्प्रतिरुद्धः स्यादिति। श्लोकद्वयमेकं दानादि न करोति । (आहितानौ) सत्यप्यसोमपे। वाक्यं, सति राजनि दानशीले राजनि विद्यमानेऽपि कुटुम्बात् गृहादित्यर्थः। गृहाद्धि चौर्य दोषवत्तरमत- एकनाङ्गेनैकाङ्गवैकल्येन यज्ञः प्रतिरुद्धश्चेद्विन्नितश्चेत् स्तदनुज्ञायते । न पुनरप्येवमेव नियमोऽन्यतोऽपि यत् । राज्ञः कोशाभावादिति भावः । खलादेः संपद्यते तत्कर्तव्यमेव । वक्ष्यति च 'खलाक्षेत्राद- य इति । हीनक्रतुः अनग्न्याधानादिकान्तस्य वैश्यस्य गारांद्वा' (मस्मृ. ११४१७) इति । मेधा. कुटुम्बात् गृहाद्यज्ञसिद्धये एकाङ्गहीनयज्ञस्य समाप्तये (२) क्षत्रियादेयजमानस्य यदि यज्ञ इतराङ्गसंपत्ती यावता द्रव्येण स यज्ञः सिद्ध्यति तावद्रव्यमाहरेत् सत्यामेकेनाङ्गेन विना निरुद्धः स्यात्तदा यो वैश्यो । प्रसह्य गृह्णीयात् , स राजेति विपरिणामः । राजैव कर्ता बहपश्वादिधनः तस्य प्राक् यज्ञसिद्धयर्थ चौर्यणाहरेत् । न यज्वा, कुत एतत् ? राज्ञ एवाहरणबलोपपत्तेः । महाएतच्च धर्मप्रधाने राजनि सति कार्यम् । स हि शास्त्र- भारतेऽप्यस्य वचनस्य चतुर्थः पादो 'यज्ञार्थ पार्थिवो मनुतिष्ठन्तं उपेक्षते। . हरेत्' इति पठ्यते । तेनापि सजैव कर्ता व्याख्येयो न (३) यज्वनः क्षत्रियस्य विशेषेण तु ब्राह्मणस्य । | यज्वेति । - नन्द. एकनाङ्गेनाप्राप्तेन आज्यस्य पशोर्वस्त्रादीनां वा दक्षिणा- आहरेत् त्रीणि वा द्वे वा कामं शद्रस्य वेश्मनः । नामन्यतमस्याभावेन प्रतिरुद्धः प्रतिबद्धः । धार्मिके न हि शद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ।। सतीत्यधार्मिकस्य राज्ञो यज्ञसंपत्त्यनुरोधेन वैश्यधनापहर (१) वैश्यासंभवे शूद्रादप्याहर्तव्यम् । त्रीणि वा द्वे णानुपपत्तेरुक्तम् । वेत्यङ्गप्रकरणादङ्गानि वेदितव्यानि । अत्रार्थवादो न हि य इति । हीनक्रतुरकृतपञ्चमहायशः । असोमपः शुद्रस्येति । यद्यपि पूर्वमनेकोपायकृतमाहरणं विहितं अपीतसोमः । एतेन सोमपस्य पञ्चयज्ञाकरणेऽपि श्रेष्ठ- तथापि भिक्षणमत्र नास्ति । न यज्ञार्थ धनं शूद्राद्विप्रो तोक्ता। तस्य वैश्यस्य कुटुम्बात् कटुम्बार्थधनादाकृष्यै- भिक्षेतेति । ननु च स्मृत्यन्तरेऽविशेषेण शूद्रधनेन यागः कमंशं राजा ब्राह्मणाय दद्यात् । मवि. प्रतिषिद्धः । अस्योपदेशस्य सामर्थ्याच्छद्रात्प्रतिगृह्णीतेति (४) क्षत्रियादेर्यजमानस्य विशेषतो ब्राह्मणस्य यदि द्रष्टव्यम् । अन्ये त्वाहुः । ब्राह्मणेन स्वीकृतत्वान्नैव यज्ञ इतराङ्गसंपत्तौ सत्यामेकेनाङ्गेनासंपूर्णः स्यात्तदा यो | तच्छद्रधनमिति । यस्तु प्रतिषेधः स शद्रस्य शान्तिकवैश्यो बहपश्वादिधनः पाकयज्ञादिरहितोऽसोमयाजी तस्य पौष्टिकादि येन धनेन, करोति ऋत्विग्वत्तत्र द्रष्टव्यः । गृहात्तदङ्गोचितं द्रव्यं बलेन चौर्येण वाहरेत् । एतच्च इह तु भूतपूर्वगत्या शुद्रधनव्यपदेशोऽस्य स्यात् । धर्मप्रधाने सति राजनि कार्यम् । स हि शास्त्रार्थमनु- सांप्रतिकत्वाभावे च सा। मेधा. तिष्ठन्तं न निगृह्णाति । . ममु. (२) यज्ञस्य द्वित्राङ्गकवैकल्ये सति, तानि त्रीणि - (५) विहितदक्षिणा तु शुद्रादिप्रतिग्रहेणापि देयेत्याह वाऽङ्गानि द्वे वाऽङ्गे, निर्विकल्पं शूद्रगृहाच्चौर्येण आहरेत् , 'यज्ञश्चेति पञ्चभिः । प्रतिरुद्धः असमाप्तकल्पः। एकेन यस्मात् शद्रस्य यज्ञसंबन्धो मनागपि नास्ति । यज्ञार्थ दक्षिणारूपेण । धार्मिक इति विशेषणाद्वलादपि वैश्या च धनम् । तथा च 'यज्ञाय सृष्टानि धनानि धात्रा' दिभ्यो दक्षिणा ग्राह्येति शेषः । ब्राह्मणस्य विशेषेणेति इति स्मर्यते । भिक्षितशूद्रधनस्य प्रतिषेधो भविष्यति विशेषणं दक्षिणार्थ क्षत्रियस्यापि भिक्षासूचकम् । 'न यज्ञार्थ धनं शूद्रादिति। . गोरा. किञ्च य इति । कुटुम्बात् गृहादपि ग्राह्यम् । यज्ञ- । । (३) यदि तु यज्ञाङ्गद्वयत्रयस्यासंपत्तिस्तदा शूद्रस्यैव सिद्धये यज्ञसमाप्तये । तद्व्यं दक्षिणारूपमिति भावः । 'मच. । (१) मस्मृ. ११।१३. Page #179 -------------------------------------------------------------------------- ________________ मेधा. mस्नेयम् । १७२५ तथाविधंस्य धनादित्याह-- आहरेदिति । यज्ञेषु परि- रित्ययागशीलस्यापि द्रष्टव्यम् । ग्रहो यज्ञनिमित्तधनपरिग्रहो, यज्ञार्थता धनस्य । मवि. (२) प्रतिग्रहादिना आदानं धनग्रहणं नित्यं (४) यज्ञस्य द्विव्यङ्गवैकल्ये सति तानि त्रीणि | यस्यासौ आदाननित्यो ब्राह्मणस्तस्मादिष्टापूर्तदानरहितात् चाऽङ्गानि द्वे वाऽङ्गे वैश्यादलाभे सति निर्विशङ्क यज्ञाङ्गयाञ्चायां कृतायामददन् चौर्येण हरेत् । एवंकृते शद्रस्य गृहालेन चौयण वाहरेत् । यस्माच्छद्रस्य अस्यापहर्तुः ख्यातिः प्रकाशते धर्मश्च वृद्धिमेति । क्वचिदपि यज्ञसंबन्धो नास्ति । 'न यज्ञार्थ धनं शद्राद्विप्रो * गोरा. भिक्षेत' इति वक्ष्यमाणप्रतिषेधः शूद्राद्याचनस्य न तु ... (३) अदातुरदानशीलादादाननित्यान्नित्यार्जकात् अबलग्रहणादेः। ममु. प्रयच्छतः तदा तद्धनमददतोऽपि त्रैवर्णिकादाहरेत् । (५) कश्चिदिति यज्ञोद्देशेन 'न यज्ञार्थं धनं' एकमङ्गं द्वयं त्रयमित्यन्येषूक्तमतस्तु बह्वपि ग्राह्यम् । इत्यादिवचनविरोधात् तत्समाप्त्यर्थं तु न दोषः । मच. ब्राह्मणस्य त्वयज्वनोऽपि धनमनादेयमिति वक्ष्यति । (६) वैश्याभावे राजा किं कुर्यादित्यपेक्षायामाह एतच्च राजा स्वकोशे सत्यपि गृहीत्वा दद्यादिति ग्राह्यम् । आहरेत् त्रीणि वा द्वे वेति । न केवलमङ्गं राजा शद्रस्य मवि. (४) आदाननित्यात् प्रतिग्रहपरात् । अदातुः स्वरगृहादाहरेत् किन्तु त्रिभिरङ्गैः। यज्ञप्रतिग्रहहेतरुत्तरार्धे सतः। अप्रयच्छतः अनिषेधकात् । अस्य अयज्वनो नोक्तः, परिग्रहः संबन्धः। - नन्द. यज्वनो वा। यशोऽमुकस्य धनेनास्मद्यागः समाप्त इति योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः । | वर्धते परधर्मोत्पादकत्वोपकारात्। मच. तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् । (५) एवं कुर्वतो राज्ञः फलमाह-- आदाननित्या(१) ब्राह्मणक्षत्रियाभ्यामप्येवंविधाभ्यां आहर्तव्यमिति चादातुरिति । अदातुरित्यप्रयच्छतोऽदातुः कदर्यादिति श्लोकार्थः । गोग्रहणं तावत्परिमाणधनोपलक्षणार्थम् । यावत् । तद्रव्यमाहरेत्तथा कर्वतो राज्ञो यश: प्रथते । अयज्वाऽसोमयाजी। मेधा. नन्द. (२) योऽनाहितानिगाँशतपरिमाणधन आहिताग्निरपि तथैव सप्तमे भक्ते भक्तानि षडनभता । वा असोमयाजी गोसहस्रपरिमाणधनस्तयोरपि गृहाभ्यां अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ प्रकृतमङ्गद्वयं त्रयं वा क्षिप्रमाहरेत् । वैश्यादपहरण (१) आत्मकुटुम्बावसादेऽपि पूर्ववत्परादानं कर्तस्योक्तत्वात् ब्राह्मणाच्च वक्ष्यमाणत्वात् इदं क्षत्रिय व्यम् । अश्वस्तनग्रहणादेकदिननिवृत्त्यर्थमेवानजानाति xगोरा. नाधिकम् । हीनकर्मण इति 'किमर्थम् ? स्मृत्यन्तरे-- (३) द्वित्राणामाहरणे तेषां क्लेशाभावात् । मच. 'हीनादादेयमादौ स्यात्तदलाभे समादपि । असंभवे आदाननित्याच्चादातुराहरेदप्रयच्छतः। त्वाददीत विशिष्टादपि धार्मिकात् ॥' सप्तमे भक्ते, त्र्यह - तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते । येन न भुक्तं चतुर्थेऽहनि प्रातर्भोजनार्थ परादाने प्रव(१) अयं सर्ववर्णविषयः श्लोकः । आदाननित्यो तेत । 'सायंप्रातर्भुजीते'त्यहन्यहनि भक्तद्वयं विहितम् । यः सर्वकालं कृषिप्रतिग्रहकुसीदादिभिर्धनमर्जयति, न मेधा. च ददाति, तत उपायान्तराण्याश्रयणीयानि । अदातु * ममु. गोरावत्। * ममु., मच., नन्द,, भाच. मेधावत् । - (१) मस्मृ. ११।१६; मिता. २।२७५ क्ते (क्तं ); x मवि. गोरावत् । पमा. ४४४, दवि. ४१; नृप्र. २६५ मितावत् ; व्यप्र. - (१) मस्मृ. ११:१४ [ तयोरपि (द्वयोरपि ) Noted ३९१ भक्ता (नक्ता ) कर्मणः ( कर्मणा) : ४२४; व्यउ. by Jha ]; व्यनि. ५१६; समु. १५२. १२९ श्नता (श्नतः ) पू.; विता. ७९७; समु. १५२; (२) मस्मृ. ११।१५ [ तथा ( यथा ) प्रवर्धते ( विवर्धते, नन्द. विधा ( निधा ). प्रवर्तते ) Voted by Jha]. . १ कर्मार्थम्. विषयम् । Page #180 -------------------------------------------------------------------------- ________________ २७२६ व्यवहारकाण्डम् ' (२) सायंप्रातभोजनोपदेशात् त्र्यहमभुक्ते चतुर्थे | अपि अरक्षितादाने कुतः प्राप्तमिदमिति पृष्टेन नाक्षेप्तव्यं, प्रातः सप्तमे भक्ते यागादिकर्मरहितादाह्निकमात्रपर्याप्तं | तथा पत्युरित्यर्थः। . मवि. यथैव यज्ञाप्रतिरोधस्तथैव हर्तव्यम् । । * गोरा. (४) अश्वस्तननिधानाय भक्तं द्रव्यं कुतो हर्तव्य(३) हीनकर्मणः पतितादेरपि। मवि. मित्यपेक्षायामाह--खलात्क्षेत्रादगाराद्वेति । यतो वाऽप्युप नन्द. (४) अनश्चता चातुर्वण्येन । हीनकर्मणः कदा- पद्य लभ्यते ततो हर्तव्यमित्यनुषञ्जनीयम् । दपि। मच. | ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन । (५) एवं यशापदि राज्ञः कर्तव्यमुक्तमधुना क्षुत्पी- दस्युनिष्क्रिययोस्तु स्वमजीवन हर्तुमर्हति ॥ डापदि पुरुषेण कर्तव्यमाह--तथैव सप्तमे भक्त इति । (१) क्षत्रियेणेति क्षत्रियग्रहणं वैश्यशद्रयोरपि प्रदर्शसप्तमे भक्तानि षडनश्नता व्यहमभुञ्जानेन सप्तमे भक्ते नार्थम् । कदाचनेति महत्यामापदीत्यर्थः । दस्युनिष्क्रियसप्तम्यां भुक्तं तु चतुर्थेऽहनि हीनकर्मणः स्वस्माद्धीन- योर्ब्राह्मणयोरेव । दस्युस्तस्करो निष्क्रियस्त्वकर्मानाश्रमी। कर्मणः पुरुषात् , अश्वस्तननिधानाय श्वो भवं श्वस्तनं - मेधा. निधानं न्यासः श्वस्तनं च तन्निधानं चेति श्वस्तन- (२) उक्तेष्वपि निमित्तेषु ब्राह्मणधनं क्षत्रियेण न निधानं तदभावायाश्वस्तननिधानाय, एवमापद्विषये हर्तव्यम् । अर्थाच्च वैश्यशद्राभ्यामपि न हर्तव्यम्। प्रतिपरस्वहरणं यथोक्तं कुर्वन् राज्ञा न दण्ड्यः। नन्द. षिद्धकृद्विहिताननुष्ठानयोः . पुनर्ब्राह्मणयोरत्यन्तापदि (६) हीनकर्मणः शूद्रात् । भाच. क्षत्रियो हर्तुमर्हति । * गोरा. खलात्क्षेत्रादगाराद्वा यतो वाऽप्युपलभ्यते । (३) दस्युः शूद्रः, निष्क्रियौ क्षत्रियविशौं, तेषां आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥ वित्तमजीवन् क्षत्रियो राजा गृह्णीयात् । मवि. (१) यतो वाऽपीति, आरामादेरपि, आख्यातव्यं । (४) तत्र प्रतिप्रसवमाह- ब्राह्मणेति । क्षत्रियेणपृच्छत इत्येव । यदि पृच्छतीति वचनं, न हठात्पुनः त्युपलक्षणं वैश्यशद्रयोः दस्युनिष्क्रिययोः अजीवन वृत्त्यप्रेषणादिना प्रश्नमसौ कारयितव्यः । अथवा पृच्छते न्तराभावात् । निष्क्रियो धर्महीनः । . मच. धनस्वामिने। यदि पृच्छति राजेति । राजपुरापनीत । (५) तद्व्यं तस्मै स्वामिने जात्या स्वस्मादपकृष्टाएव विषयभेदो दर्शयितव्यः। तथा च गौतमः- द्धर्तव्यं नोत्कृष्टादित्याह-- ब्राह्मणस्वं न हर्तव्यमिति । 'आचक्षीत राज्ञा पृष्ट' इति (गौध. १८।३४)। ब्राह्मणक्षत्रियग्रहणमुत्कृष्टापकृष्टजात्युपलक्षणार्थम् । अस्याभक्तच्छेदे यज्ञप्रतिबन्धतः प्रकरणविशेषादुभयत्रायं पवादेनोत्तरार्धेनोक्तं दस्युः सहिंसः निष्क्रियस्त्यक्तनिजविधिज्ञेयः। मेधा. धर्मक्रियः, दस्यनिष्क्रिययोर्ब्राह्मणयोरिति विपरिणामः, (२) धान्यादिक्षोदनात् क्षेत्राद्वा यतो वाऽन्यस्मा- | अजीवन् वृत्तिहीनः । नन्द. द्देशाद्धीनकर्मसंबन्धेन लभ्यते ततो हर्तव्यं, यदि वाऽसौ | (६) दस्यति यः स दस्युः निष्क्रियः तस्करानाधनस्वामी पृच्छति तदा तस्य पृच्छतः तच्चौर्य श्रमिणौ तयोः वं द्रव्यं क्षत्रियः अजीवन् हतु स्वीकर्तु सनिमित्तकम्। *गोरा. अर्हति । भाच. (३) खलादेरपि राक्षतात् स्वयमेवाहर्तव्यं प्रार्थनेन योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति । वा ग्राह्यम् । न तेनास्य पतितग्रहणदोषः। दिने वार स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥ द्वयभोजननियमाद्भोजनद्वयं भवतीति व्यवस्थया सप्तमे (१) प्लवः समुद्रतरगः । उभौ यस्यापहरति यस्मै भक्त इत्युक्तम् । आख्यातव्यमिति । तस्मै तथाऽन्यस्मा * ममु. गोरावत्। . * ममु. गोरावत्। (१) मस्मृ. ११।१८; व्यनि. ५१६; समु.-१५२, (१) मस्मृ. ११।१७; ग्यप्र. ४२४ तु (च). . (२) मस्मृ.११.१९, व्यनि. ५१६; समु. १५२. Page #181 -------------------------------------------------------------------------- ________________ स्तेयम् र १७२७ त्वात् । च प्रयच्छति । शेषोऽर्थवादः। - मेधा. अतस्तदपहृत्य यागसंपादनेन देवस्वं कर्तव्यम् । (२) यो हीनकर्मादिभ्यः संप्रयच्छति स कृत्वा प्लव xगोरा, मात्मानमुक्तेभ्यो विहितेषु निमित्तेषु उक्तरूपं यज्ञाङ्गादि । (३) यज्वाऽयज्वनोधनेषु देवासुरस्वदृष्टिमारोपयतिधनं हत्वा साधुभ्य ऋत्विगादिभ्यो ददाति स यस्याप- | यदिति । मच. हरति तं धनसंरक्षणदुःखाद्यस्मै ददाति तं दौर्गत्यादेरि- । (४) अत्रोपपत्तिमाह--यद्धनं यज्ञशीलानामिति । त्येवं द्वावपि तौ नौरूपमात्मानं कृत्वा दुःखान्मोचयति । नन्द. गोरा. न तस्मिन् धारयेद्दण्डं धार्मिकः पृथिवीपतिः । (३) आत्मानं प्लवं कृत्वेत्यात्मनस्तरणं तारणं पर- क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा ॥ स्येति दर्शयति । तथा च राज्ञा दस्युनिष्क्रिययोर्द्रव्यं (१) अस्मिन्निमित्ते चौरत्वेनानीतेभ्यो राज्ञा दण्डो गृहीत्वाऽपि देयमित्यर्थः । तावुभावित्यर्थलाभेन साधून- न कर्तव्यो यतस्तस्यैव बालिश्यान्मौात् क्षुधाऽवन्यांश्च तद्वित्तविनियोगेन । मवि. सीदन्ति । क्षुधेत्यविवक्षितम् । उभयोः प्रकरणादर्थवाद(४) यो हीनकर्मादिभ्य उत्कृष्टेभ्योऽभिहितेष्वपि मेधा. निमित्तेषूक्तानुरूपं यज्ञाङ्गादि साधनं कृत्वा साधुभ्य (२) तस्मिन्निमित्तेषु चौर्य कुर्वाणे ब्राह्मणे धर्मप्रधानो उत्कृष्टेभ्य ऋत्विगादिभ्यो धनं ददाति स यस्यापहरति राजा दण्डं न कुर्यात् । यस्माद्राजमौात् ब्राह्मणः तदुरितं नाशयति यस्मै तद्ददाति तदौर्मत्याभिधातादि- क्षुदवसादं प्राप्नोति । xगोरा. त्येवं द्वावप्यात्मानं उडुपं कृत्वा दुःखान्मोचयति । (३) आरोपस्य फलमाह---- नेति । मच. Xममु. स्तेनप्रकरणोपसंहारः (५) चातुर्वर्ण्यस्य बलबुद्धिमतः उपायान्तरमाह-- अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । य इति । असाधुभ्यो दस्वादिभ्यः। साधुभ्यो यागादि यशोऽस्मिन् प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् ।। शीलेभ्यः । उभौ दातृप्रतिग्राहकौ । प्लवं प्लवस्थानीयम् । अनेनानन्तरप्रक्रान्तेन मार्गेण चौरनिग्रहं कुर्वाणो, मच. यश: सकलजनसाधुवादो, अस्मिँल्लोके यावजीवं, प्रेत्य मृतश्चानुत्तमं स्वर्गाख्यं सुखमश्नुते इति । प्रकरणोप(६) अपरमपि परस्वादानविषयमाह-योऽसाधुभ्योऽर्थमादायेति । असाधुभ्योऽयज्ञशीलेभ्यः, तो उभौ संहारोऽयम् । मेधा. करग्रहणविचारः तानुभयान् । नन्द. अन्धो जडः पीठसी सप्तत्या स्थविरश्च यः । यद्धनं यज्ञशीलानां देवस्वं त श्रोत्रियेषूपकुर्वश्च न दाप्याः केनचित्करम् ।। अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते ॥ (१) सप्तत्या स्थविरः, प्रकृत्या विरूप इतिवत्तृतीया । (१) अयमस्यार्थवाद एव । गुणवद्भयो नापहर्तव्यं सप्ततिवर्षाणि यस्य जातस्य स एवमुच्यते । श्रोत्रियेषु निर्गुणेभ्यस्तु न दोषः। मेधा. वेदाध्यायिषूपकुर्वन् पादशुश्रूषादिना कारुकर्मणा वा, (२) यजनस्वभावानां संबन्धि यद्रव्यं तद्यागादौ एते न कर्मवत्कारुशिल्पिनो, 'मासि मासीत्यादि दाप्याः। विनियोगाद्देवस्वं विद्वांसो मन्यन्ते । यागशन्यानां x ममु. गोरावत् । यत्पुनद्रव्यं तद्विकर्मविनियोगाद्धाभावादसुरसंबन्धि । (१) मस्मृ. ११।२१. (२) मस्मृ. ८।३४३; व्यनि. ५१६. X भाच. ममुबत्। (३) मस्मृ. ८१३९४ [दाप्याः केनचित्करम् (दाप्यः (१) मस्मृ. ११२०व्यनि. ५१६ तु (च) मासु केनचिद्दमम् ) Noted by Jha]; मच. दाप्याः (दाप्यः). (मसु ); समु. १५२ मासु ( मसु ). १ त्वाच्च. २ नान्त. व्य.कां. २१७ Page #182 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् क्षीणकोशेमापि न दायाः इति कनधिग्रहणमामिघा. (५) पुनर्वृद्धग्रहणं आदरातिशयाधम् ।निन्द. २) अन्धबधिरपङ्गवः सप्ततिवर्षात्प्रभृति च वृद्धः -IFE कोल्याज्ञवल्क्यो । श्रोत्रियाणां च मुश्रूषादिनोपकारक: केनचिदपि क्षीण लक्षणम् कोशेनापि राज्ञा धान्यषड्भागं शुल्कदानादिकं राजदयं दानीं स्तवं प्रस्तूयते। तल्लक्षणं च मनुनाऽभिहिन दाती ....... .गोरा. मात्साहवस कर्म यवत। .. (३) जडः विकलवागादिः । पीठसपी पीठद्वयन निरवायं भवेत्स्तेयं कृत्वाऽपहवते च यत् ।।' इति गच्छन् खुचः। श्रोत्रियेषूपकुर्वन, तेषां परिचर्यापरः (मस्मृ. ८।३३२) । अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिशूद्रादिः । कर निवासतिमित्तकम् ।। 1... मषि. समक्ष प्रस- बलावष्टम्भेन .“यसरधनहरणादिकं (४) दण्डप्रसङ्गेन करादानं बुद्धिस्थं कृचिन्निवर्तयति | क्रियते तत्साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यअन्ध इति । जुडो बधिरः, पीठसपी पङ्गुः परायत्त- स्वाम्याद्यसमझ कञ्चयित्वा यत्परधनहरणं तदुच्यते । गमनेन पीवत्सप्तुं शीलमस्येति, सप्तत्या स्थविरः यच्च सान्वयमपि कृत्वा न मयेदं कृतमिति - भयान्निहृते सप्तत्युत्तरवया: एतांश्चतुरः शुश्रूषया धनैवोपकुर्वन् न तदपि स्तेयम् । नारदेनाप्युक्तम् -- ‘उपायैर्विविधैरेषां करं दाप्य इत्यन्वयः । श्रोत्रियेष्विति विषयसप्तमी । छलयित्वाऽपकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः, स्तेयमाहुर्मनीकेनचिद्राज्ञा, करपदं दण्डशुल्कयोरुपलक्षणम् । मच. षिणः ॥' इति । .... .. . मिता. ___(५) पीठसी पङ्गुः, सप्तत्या वयसा सप्तत्या, भी प्रकाशतरकरदण्डाः अब्राह्मणा अप्येते करं न दायाः । नन्द. मानेन तुळ्या वाऽपि योऽशमष्टमकं हरेत् । श्रोत्रियं व्याधितातौ च बालवृद्धावकिञ्चनम् । दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ।। महाकुलीनमार्य च राजा संपूजयेत् सदा ॥ (१). अकूटेनैव कौशलातू.--- 'मानेन तुलया वाऽपि (१) संपूजनमनुग्रहः । अनेकार्थत्वाद्धातूनां न हि योऽशमष्टमकं हरेत् । दण्डं स दाप्यो द्विशतं वृद्धौ बालादीनामन्या पूजोपपद्यते । श्रोत्रियोऽत्र ब्राह्मण एवेति हानौ च कल्पितम् ॥' एतदपि स्तेयद्रव्यसारतापेक्षया स्मरन्ति । आर्तः प्रियवियोगादिना । अकिञ्चनो दुर्गतः । | व्यवस्थापनीयम् । स्पष्टमन्यत् । विश्व. २।२५० महाकुलीनः ख्यातिधनविद्याशौर्यादिगुणे कुले जातो (२) यः पुनर्वणिक् व्रीहिकार्पासादेः पण्यस्याष्टममंशं महाकुलीनः । आर्यः ऋजुप्रकृतिरवक्रः । एतेषां दान कूटमानेन कूटतुलया वा अन्यथा वा परिहरति असौ मानादिभिरनुग्रहः कर्तव्यः। केचिदकिञ्चनं महाकुलीन पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर्वृद्धौ विशेषणं व्याचक्षते। मेधा. हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये। मिता. (२) अध्ययूनानुष्ठानवन्तं ब्राह्मणं रोगिणं प्रियवियोगाक्रान्तं बालवृद्धदरिद्रमहाकुलीनोत्पन्नार्जवोपेतान् | (३) मानेन कुडवादिना। +अप. राजा दानमानप्रियकरणेन सर्वदा पूजयेत् । गोरा. (४) मानं प्रस्थद्रोणादि, तुला सुवर्णादितुलनदण्डः। (३) आर्य आर्यप्रधानम् । मवि. _* विर., पमा., विचि. मितावत् ।+ शेषं मितावत् । (४) न केवलमनादानं यदि ते निःस्वास्तेभ्यः ___(१) यास्मृ. २।२४४; अपु. २५८।३८ दण्डं...... शतं प्रत्युतान्धादिद्वादशेभ्यो दानमेवेत्याह-श्रोत्रियमिति । ( द्वाविंशतिपणान् दाप्यो ); विश्व. २।२५०; मिता. ; अप.; व्यक. ११०; विर. २९५ योऽशमष्टमकं ( यो योऽशमष्टमं ); आर्तः पुत्रादिनाशेन । अकिञ्चनः निःस्वः। आर्योऽ पमा. ४५८, विचि. १२४-५ मकं ह (ममाह); दवि. ८९ वक्रबुद्धिर्व्यवहारेऽपि । मच. योऽश ... रेत् ( यो हरेदंशमष्टमम् ) स (प्र); वीमि. * ममु. गोरावत् । विता. ७६८ राकौ. ४९३ विरवत् ; सेतु. २३. विचि(१) मस्मृ. ८।३९५ [ व्याधितातौं (व्याधितात ) दत्; समु. १५९ मकं ह ( ममाह ) च (प्र); चिव्य. Noted by Jha]. | ५१ शमष्टमकं ( शादधिकमा ).. Me Page #183 -------------------------------------------------------------------------- ________________ ६५२९ एतच्च प्रतिमानस्याप्युपलक्षणम् । दकि.८९ स्वासमवायादिति प्रतिभाति । -- दवि. १०१ (६) अपिशब्देन गणनावश्चनादिपरिग्रहः । (७) तुशब्देन द्विशतादिपूर्वोक्तदण्डव्यवच्छेदः । कारान्मूल्यविशेषापाहतद्रव्यस्य न्यूनाधिकभावः। समुः। OTP चीमि. च्चीयते । FATEST वीमि तुलाशासनमानानां कूटकृन्नाणकस्य च 'भेषजस्नेहलवणगन्धधान्यगुडादिषु । ¥Fify if "IF | एभिश्च व्यवहता यः स दाप्यो दममुत्तमम् ॥ पण्येषु प्रक्षिपन हीनं पणान दाप्यस्तु षोडश ।। (१) स्वाभिप्रेतव्यवहारसिद्धयर्थ-"" तुलाशसिन (१) सादृश्यादिना केतुभ्रंमं चिकीर्षुः-- भैषजे- मानीनां कूटकृन्नाणकस्य च । एभिश्च व्यवहती य: स स्नेहलवणगन्धधान्यगुलादिषु । पंण्येषु हीनं क्षिपतः । दाप्यो दममुत्तमम् ॥' सासनग्रहणं सर्वलेख्यलक्षणार्थम् । पणान् दाप्यस्तु षोडश ॥' हीन हीनमूल्यम् । 'ऋज्व- मानानि सेतिकाप्रस्थप्रभृतीनि । स्पष्टमन्यत् । TFT न्यत् । FI विश्व. २२५१/ विश्वः रास्४६ (२) भेषजमोषधद्रव्यम् । स्नेहो घृतादिः । लवणं (२) तुला तोलनदण्डः शासन पूर्वोक्तम् । मानं प्रसिद्धम् । गन्धद्रव्यमुशीरादि । धान्यगुडी प्रसिद्धौ | प्रस्थद्रोणादि । नाणकं मुद्रादिचिह्नित द्रम्मनिष्कादि । आदिशब्दाद्धिगुमरीचादि । एतेष्वसारद्रव्यं विक्रयार्थ एतेषां यः कूटकृत् देशप्रसिद्धपरिमाणादन्यथा न्यूनत्वमिश्रयतः षोडशपणो दण्डः। * मिता. माधिक्यं वा द्रम्मादेरव्यवहारिकमुद्रात्वं वा ताम्रादि(३) हीनं अल्पमूल्यम् । । अप. गर्भत्वं वा करोति, यश्च तैः कूटैर्जानन्नपि व्यवहरति, (४) हीनमपद्रव्यं, एतच्च विक्रेतव्ये प्रक्षेपमात्रेण तावुभौ प्रत्येकमुत्तमसाहसं दण्डनीयौ। xमिता. बोद्धव्यम् । बृहस्पतिस्तु तादृशे विक्रीते सति द्विगुण- । (३) शासनं 'दत्त्वा भूमि निबन्धं च' इत्यत्रोक्तम् । पण्यदानं दण्डं च वदतीत्यविरोधः। विर. २९७ . : अप. (५) यथोक्तं द्रव्यं विक्रीणन्परद्रव्येण विमिश्रित्य यो | (४) शासनं राजनिबद्धचिह्नमुद्रा। विर.२९९ विक्रीणीते तस्य षोडशपणा दण्ड इत्यर्थः । गुरुमूल्यक- (५) आद्यचकारेण कूटकारयितुर्द्वितीयचकारेण कूटद्रव्येषु बृहस्पत्युक्ता लघुमूल्यकेषु याज्ञवल्क्योक्ता | व्यवहारयितुः संग्रहः। वीमि. व्यवस्था इत्यविरोधः। विचि. १२६ अकूट कूटकं ब्रूते कूटं यश्चाप्यकूटकम् । (६) अत्राऽपद्रव्यप्रक्षेपस्य विक्रयपर्यन्ततायां दोष- | स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ।। त्वमन्यथाऽदृष्टार्थत्वाभिपातः । अभिसंधिमात्रस्याऽपि : शेषं मितावत् । x पमा. नितावत् । दण्डप्रयोजकत्वकल्पनायामतिप्रसंगश्च स्यात् , अतो (१) यास्मृ. २।२४०; अपु. २२७१६०-६१ मानानां वचनमिदमल्यव्यामिश्रणपरं श्रुतभेषजादिमात्रविषयं वा।(कर्ता च ) णकस्य (शकस्य): २५८१३४ दम ( दण्ड ); तस्य कस्यचित् स्वरूपेणैवाल्पत्वात् क्वचिदपकर्षस्याल्प- विश्व. २२२४६; मिता.; अप.; व्यक. १११; विर. - शेषं भितावत् । * पमा. मितावत् । २९९, पमा. ४५७ श्च (स्तु ); विचि. १२७ नाण (१) यास्मृ. २।२४५; अपु. २५८।३९; विश्व. (त्कान ); दवि. ९६ दम (दण्ड ); नृप्र. २६९ नाण २२५१ प्रक्षिपन् हीनं (हीनं क्षिपतः ); मिता.; अप. (नाण [श ]) श्च (स्तु); वीभिःविता. ७६८ कृन्ना उत्तरार्धे ( पण्येषु हीनं क्षिपत: पणा दण्डस्तु पोडश); व्यक. (कं ना); राको. ४९२ दविवत् ; सेतु. २३१; सम. ११० उत्तराधे ( पण्येषु हीनं क्षिपतः पणा दण्डस्त्रयोदश ); १५९ दविवत् . विर. २९७ अपवत् ; पमा. ४५८ दाय ( दण्ड्य ); विचि. (२) यास्मृ. २१२४१; अपु. २५८।३५क्षी तु (क्षायां) १२६ अपवत् ; व्यनि. ५११ अपवत् ; 'दवि. १०० उत्तम (प्रथम); विश्व. २१२४७ उत्तम (प्रथम); मिता.; अपवत् ; पीमि.; विता. ७६८; राकौ. ४९३ गन्ध अप.; व्यक. १११; विर. २९९ अकूटं ( न कूटं ); पमा. ( हिगु); समु. १५९ धान्य (द्रव्य). | ४५७; विचि. १२७ नाण (कान ); दवि. ९७ अकूट Page #184 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् *अप. : (१) जानन्नपि तु लोभादिना- 'अकूट कूटकं. (१) एवं तावत् प्रत्येकव्यतिक्रमेऽनुशासनमुक्तम् । ब्रूते कूटं यश्चाप्यकूटकम् । स नाणकपरीक्षी तु, दाप्यः | इदानीं कारुकादीनां संभूयव्यतिक्रमेऽनुशासनमाह-- प्रथमसाहसम् ॥' तुशब्दः सुवर्णमाणिक्यादावतिरिक्त- संभूषेति। संभयैकमत्येन कारुशिल्पिनां साबाधं पीडादण्डज्ञापनार्थः। विश्व. ०२४७ | करमन्यशिल्पिजनस्य तन्निष्पादितद्रव्यस्य वा कुर्वतां (२) नाणकपरीक्षिणं प्रत्याह-- अकटमिति । कार्षापणसहस्त्रं दण्डः शिल्पाघस्य हानौ वृद्धौ वा यः पुनर्नाणकपरीक्षी ताम्रादिगर्भमेव द्रम्मादिकं सम्यगिति | कर्तव्यः । ये हि भाजनादीनि द्रव्याणि स्वयमेव कृत्वा ब्रूते, सम्यक् वा कूटकमिति असावुत्तमसाहसं दण्ड्यः । विक्रीणन्ति, ते शिल्पिनः कांस्यकारादयः। ये तु परकी +मिता. | यान्येव गृहादीनि निष्पादयन्ति, ते कारवः । तेषामा(३) यो नाणकस्य द्रम्मादे: परीक्षया जीवति स | गन्तुकाशाल्यजनस्यानवकाशाथ कारयितृजनाथितातिचेदकूटं समीचीनमसमीचीनमिति ब्रूयात्कूटं चाकूट | शयादा अर्घस्य हानि वृद्धिं वा यदा कुर्युः, तदाऽयं मिति । तदैव स उत्तमसाहसं दण्ड्यः । एतच्च तत्त्व दण्ड इत्यवसेयम् । विश्व. २।२५५ बेदिनो रागद्वेषादिवशादन्यथा अवतो दमविधानम् । (२) वणिज: प्रत्याह--संभूयेति । राजनिरूपिता घस्य -हासं वृद्धिं वा जानन्तोऽपि वणिजः, संभय (४) कानको मुद्रापो मुद्रापरीक्षकः । विचि. १२८ मिलित्वा, कारूणां रजकादीनां, शिल्पिनां चित्रकारा(५) इदं आशयापराधे, तव्यतिरेके तत्तमादल्प दीनां, सबा, पीडाकरमर्घान्तरं लाभलोभात् कुर्वन्त: महतीत्याहुरिति रत्नाकरः । अत्र यद्यप्याशयापराधाभावे | पणसहस्रं दण्डनीयाः। . xमिता. दण्डाभाव एव उचितस्तथापि परीक्षणासमर्थस्य तत्र (३) पण्यानां राजकृतमधं विदित्वा ततोऽन्यथाभूतप्रवृत्तिरेव दोष इत्यभिसंधाय दण्डाभिधानमिति प्रति | मर्घ वाणिज्याजीविनां कारुशिल्पिप्रभृतिजनस्य संबाधं भाति । दवि.९७ पीडाकर कुर्वतां राजकृतार्घापेक्षयाऽर्घस्य हासे वृद्धौ ... (६) चकारेण कूटं जानन्नपि न जानामीति ब्रूते । वा पणसहसपरिमितो दण्डः कार्यः। *अप. इति समुच्चीयते । (४) कारवोऽत्र प्रतिमाघटकादयः, शिल्पिनश्चित्र'संभूय कुर्वतामर्घ सबाधं कारुशिल्पिनाम् ।। कारादयः। तेषां साबाधमतिपीडाकरमधं ये वणिजः अर्घस्य -हासं वृद्धिं वा जानतां दम उत्तमः ॥ संभूय कुर्वन्ति, ये वा राजस्थापितस्य मूल्यस्य -हासं वृद्धिं च संभूय कुर्वते तेषां सहस्रपणात्मको दण्ड + पमा. मितावत् । * विर. अपवत् । इत्यर्थः । +विर. ३०० x शेषं अपवत् । शेषं मितावत् । 'संभय वणिजां पण्यमनघेणोपरुन्धताम् । ( अकूटे) कूट ( कूटे); वीमि. प्यकूटकम् (प्यकूटकृत् ); विक्रीणतां वा विहितो दण्ड उत्तमसाहसः॥ विता. ७६८; राकौ. ४९३ अकूटं ( अकूटे ) दाप्य ( दण्ड्य ); | सेतु. २३२; समु. १५९. x पमा., वीमि., विता. मितावत् । * मितावद्भावः । (१) यास्मृ. २।२४९; अपु. २५८।४० उत्तरार्षे ___+ विचि., दवि. विरवत् । ( अर्थस्य -हासं वृद्धि वा सहस्रो दण्ड उच्यते ); विश्व. | उच्यते ); पमा. ४५८, विचि. १२८ व्यकवत् ; दवि. २।२५५ सवा ( साबा ) उत्तरार्धे ( अर्घस्य हानौ वृद्धौ वा ९७ तामधू सबा ( तां सर्व साबा ) उत्तरा? व्यकवत् ; वीमि.; साहस्रो दण्ड उच्यते ); मिता. नतां (नतो ); अप. सबा |विता. ७६९ -हासं वृद्धिं ( वृद्धि -हासं) नतां ( नतो); ( संबा ) उत्तरार्धे ( अर्घस्य -हासे वृद्धौ वा साहस्रो दण्ड राकौ. ४९३ सबा ( साबा ); सेतु. ३०१-२ उत्तरार्धे उच्यते ); व्यक. १११ सबा ( सावा ) उत्तरार्धे ( अर्घस्य (अर्घस्य हानि वृद्धिं च सहस्रो दण्ड उच्यते );' समु. ९१ हानि वृद्धिं च साहस्रो दण्ड उच्यते); विर. ३०० सवा | सबा ( साबा ). ( साबा) उत्तरार्धे ( अर्घस्य हानि वृद्धिं च साहसं दण्ड (१) यास्मृ. २।२५०; विश्व, २१२५६, मिता.; अप. वीमि. Page #185 -------------------------------------------------------------------------- ________________ .. स्तेयमा १७३१ (१) उक्तादेव हेतो:-- 'संभय वणिजां पण्यमनघे- (२) केन पुनरर्पण पणितव्यमित्यत आह-राजनीति । णोपरुन्धताम् । विक्रीणतां वा विहितो दण्ड उत्तम-राजनि संनिहिते सति यस्तेनार्घ: स्थाप्यते निरूप्यते साहसः॥ विश्व. २।२५६ तेनार्पण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गत: . (२) ये पुनर्वणिजो मिलित्वा देशान्तरादागतं पण्य- स्रवो निःस्रवो विशेषस्तस्माद्राजनिरूपिता_द्यो निःस्रवः मनर्धेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति, महार्पण स एव वणिजां लाभकारी न पुन: स्वच्छन्दपरिकल्पिया विक्रीणते, तेषामुत्तमसाहसो दण्डो विहितो मन्वा- | तात् । मनुना चार्घकरणे विशेषो दर्शित:---- 'पञ्चरात्रे दिभिः । मिता. | पञ्चरात्रे पक्षे मासे तथा गते । कुर्वीत चैषां प्रत्यक्षमर्घ(३) राजनिर्मितमघमगणयित्वा स्वयं कल्पितेन संस्थापनं नृपः ॥' इति । +मिता. महताऽर्पण वणिजां मिलितानां वणिगन्तरैराहृतं पण्य- (३) राजभिर्योऽर्घः स्थापितो निर्मितस्तेन वणिग्भिः मुपरुन्धतां विरुद्धं विक्रय कुवतां, तथा राजकृतादर्घा- | प्रत्यहं विक्रयः क्रयश्च कार्यः। तस्मादर्घाद्यो निःसवो द्विहीना_पादनेन स्वकीयस्य पण्यस्य निर्गम(म) द्रव्योत्कर्ष: स एव वणिजां प्रशस्तो लाभः। नान्यथा । कुर्वतामुत्तमसाहसो दण्डः । अप. *अप. (४) अनर्पण अनुचितमूल्येन। दवि. ९२ | (४) राजनि राजविषये राज्ञे वा योऽर्घः स्थापित: ___ प्रकाशयप्रकरणे प्रसंगतः अर्घस्थापनाविधिः तेनैव क्रयविक्रयौ, तस्मात्क्रयाद्विक्रयाद्वा यो निश्चयो राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः। लाभ: स एव तेषां लाभकृत् उपचयकृत् नान्यो क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत् स्मृतः ॥ दण्डापादकत्वादिति द्वितीयश्लोकार्थः। *विर. ३०३ (१) केन तर्पण पण्यानां विक्रय इति । उच्यते- (५) अथैवं दण्डवर्जनं वृत्तिश्च तेषां कथं स्यादत 'राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो | आह---- राजनीत्यादिना । राजसंनिधौ तदनुमत्या वा।' कार्य इति शेषः। यश्चासौ राजकुलाधिष्ठितनिपुण- वणिग्भियोऽधा व्यवस्थाप्यते, प्रत्यहं तैनाघण विक्रयः वणिनिरूपितो दिवसाघ:, तेन क्रीतानां पुनर्विक्रय: क्रयश्च वणिजां कार्यः। तस्मात् क्रेयविक्रेयाद्यो निर्गत: कस्मात् , यस्माच्च--- 'विक्रयो वाऽपि वणिजां लाभतः । स्रवोऽवशेषः वृद्धिभाग इति यावत् स एव लाभकृद्वणिजां स्मृतः ॥' स्मृत इति वचनाल्लाभेनापि विक्रयो धर्म | वृत्तेहेतुरित्यर्थः । *वीमि. इति ज्ञायते । विश्व. २५७ स्वदेशपण्ये तु शतं वणिग् गृहीत पश्चकम् । ___* विर., पमा., विचि., दवि., वीमि., विता. मितावत् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ (१) लाभकल्पना तु वणिजां किं यदृच्छयैव । तां वा वि ( तामभि ); व्यक. १११ सः (सम् ); विर. ३०० णोप ( णाव ) वा वि ( वाभि ); पमा. ४५८ जां नेत्युच्यते । कथं तर्हि-- 'स्वदेशपण्ये तु शतं वणिग् ( जा ) वा (च); विचि. १२८ णोप (णाव ); दवि. गृह्णीत पञ्चकम् । दशकं पारदेश्ये तु य: सद्यः क्रय९२ विरवत् ; वीमि.; विता. ७६९; सेतु. ३०२ जां विक्रयी ॥' इति । यो यस्य पण्यस्य सद्यः क्रयविक्रयी, (जः ) णोप ( णाप ); समु. ९१. स तस्य दशकं पञ्चकं वा गृह्णीयादित्यर्थः । (१) यास्मृ. २०२५१; अपु. २५८।४१ र्घः (र्थः) विश्व. २।२५८ निःस्रव (विक्रय ); विश्व. ०२५७ निःस्रवस्तस्माद + पमा. मितावत् । * मितावद्भावः । (विक्रयो वाऽपि व) कृत् (तः); मिता.; अप. राजनि स्थाप्यते (१) यास्मृ. २०२५२, अपु. २५८।४२; विश्व. (राजभिः स्थापितो) कृत् ( कः); व्यक. १११ जां (जो) २२५८; मिता.; अप. श्ये (शे); व्यक. १११; विर. कृत् ( कः ); विर. ३०२ निःस्रब ( निश्चय ) जां (जो ); ३०२; पमा. ४५८; दवि. ९९, सवि. ३१२ शतं वणिग् ‘पमा. ४५८ ; दवि. १०० राजनि स्था (राशा संस्था ) पू. ( वणिक् शतं ) उत्तरार्धे ( परदेशे तु दशकं यः सद्यः पण्यवीमि.; विता. ७७० निःस्र (विस्र ); राकौ. ४९३ प्यते विक्रयी ); वीमि.; विता. ७७०; राकौ. ४९३; समु. ९१ (पितें); समु. ९१ राजनि स्थाप्यते (राजभिः स्थापितो). देश (देश्य ) पार ( पर). Page #186 -------------------------------------------------------------------------- ________________ १७३२ व्यवहाण्डम् SH (२) स्वदेशप्राप्तं पण्यं गृहीत्वा यो विक्रीणीते असौ .-प्रकाशस्तेयदण्डप्रकरणानुवृत्तिः .... पञ्चकं शतं पणशते पणपञ्चकः लाभं गृह्णीयात् । पर- 'भिषडिअथ्याचरन् दाप्यस्तिर्यक्षु प्रथमं दमम् । देशात्प्राप्ते पुन: " पण्ये शतपणमूल्ये दशपणान् लाभं मानुषे मध्यमं राजपुरुषेषूत्तमं दमम् ॥ गृह्णीयात् । यस्य पण्यस्य ग्रहणदिवस एव विक्रयः (१) अज्ञानाद् विपर्ययतो वा-- 'भिषमिथ्यासंपद्यते। य: पुन: कालान्तरे विक्रीणीते तस्य कालो चरन् दाप्यस्तिर्यक्षु प्रथमं दमम् । मानुषे मध्यमं दाप्य त्कर्षवशालाभोत्कर्षः कल्प्यः । एवं च यथाघे निरूपिते उत्तमं राजमानुषे ॥ पशवो वर्णापशदाश्च तिर्यञ्चः । पणशते पञ्चपणो लाभो भवति तथैवाघों राज्ञा स्वदेश विट्छद्राः मानुषम् । क्षत्रिया ब्राह्मणाश्च राजमानुषम् । पण्यविषये स्थापनीयः । - *मिता. एवं मिथ्याचरतो वैद्यस्य प्रथमसाहसार्दयों दण्डाः । पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।। उदाहरणार्थ चैतत् । सर्वथा चिकित्स्यस्वरूप पीडाविशेष अर्घोऽनुग्रहकृत्कार्यः केतुर्विक्रेतुरेव च ॥ | च वैद्यकृतमालोच्य यथार्ह दण्डकल्पनेत्यवसेयम् । (१) राज्ञा तु किं यदृच्छयैवार्घ: स्थाप्यः। नेत्याह र विश्व. २।२४८ 'पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्कोऽनु- (२) चिकित्सकं प्रत्याह-- भिषमिथ्याचरनिति । ग्रहकृत्कार्य: क्रेतुर्विक्रेतुरेव च ॥ विश्व. २०२५९ यः पुनर्भिषक मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थ (२) पारदेश्यपण्येऽर्घनिरूपणप्रकारमाह-- पण्यस्यो चिकित्सितज्ञोऽहमिति तिर्यङ्ननुष्यराजपुरुषेषु चिकित्सापरीति देशान्तरादागते पण्ये देशान्तरगमनप्रत्यागमन- माचरत्यसौ यथाक्रमेण प्रथममध्यमोत्तमसाहसान् भाण्डग्रहणशुल्कादिस्थानेषु यावानुपयुक्तोऽर्थस्तावन्तमर्थ दण्डनीयः । तत्रापि तिर्यगादिषु मल्यविशेषेण वर्णविशेपरिगणय्य 'पण्यमूल्येन सह मेलयित्वा, यथा पणशते षेण राजप्रत्यासत्तिविशेषेण दण्डानां लघुगुरुभावः दशपणों लाभः संपद्यते तथा केतृविक्रेत्रोरनग्रहकार्यों कल्पनीयः। मिता. राशा स्थापनीयः । सापनीयः । मिता. (३) 'तिर्यक्षु गवादिषु मिथ्याचिकित्सामाचरन् वैद्यः (३) क्रयदिनाद्दिनान्तरविक्रयविषयमाह-- पण्यस्यो प्रथमसाहसं दण्डं दाप्यः । मानुषे मध्यमसाहसं, परीति । स्वदेशपरदेशादागतस्य पण्यस्योपरि तत्प्रतिबद्धो राजसंबन्धिमानुषे तु पुनरुत्तमसाहसं दाप्यः । अयथाव्ययः 'संस्थाप्यः, पण्येनैव तन्निबन्धनं सकलं व्ययं | शामिया +अप. परिशोध्य केतुर्विक्रेतुश्च तुल्यानुग्रहहेतरों राज्ञा परि कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी। कल्पनीयः । अप. व्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ (४) दूरदेशस्थत्वादिना चिरविक्रयविलम्बे तु दत्त + वीमि. अपवत् । । पण्यमूल्योपरि पण्यानयनरक्षणादिसमुद्भवं व्ययं व्ययितं (१) यास्मृ. २०२४२; अपु. २५८।३६ पुरुषे...दमम् धनं संस्थाप्य मेलयित्वा मूल्यव्यययोर्मिलितयोः शतपण (मानुषेषूत्तमं तथा ); विश्व. २।२४८ उत्तरार्धे (मानुपे मूल्यकयोस्तु देशविदेशभेदेन पञ्चदशपणो यो निःस्रवो मध्यमं दाप्य उत्तम राजमानुषे); मिता. दाप्य (दण्ड्य ); भवति, तथा केतुर्विक्रेतुश्चाऽनुग्रहकृदुपकारी अर्को राज्ञा अप. पुरुषेषू (मानुषे तू); व्यक. ११२ अपुवत् ; विर. कार्यः । चकारात्पौरजनस्य समुच्चयः । एवकारेण ३०६ अपुवत् ; पमा. ४५७ मितावत् ; दवि. १०४ पुरुषे... राज्ञाऽर्घकरणे उपेक्षा व्यवच्छिद्यते। वीमि. दमम् (मानुषे तूत्तमं तथा ); वीमि. मितावत् ; राकौ. ४९३ - * अप., विर., पमा., दवि., वीमि., विता. मितावत् । | अपवत् ; विता. ७६८; समु. १५८ पुरु (मानु). (१) यास्मृ. २०२५३; अपु. २५८।४३; विश्व. (२) यास्मृ. २।२९७, अपु. २५८।७५-६ स्वर्णव्यव २१२५९; मिता. अप. ग्रहकृत् (ग्राहकः); व्यक. १११; (वादी स्वर्ण) व्यङ्गहीनस्तु ( अनहीनश्च ); विश्व. २।३०० विर. ३०२, पमा. ४५९; वीमि.; विता. ७७३ (); नस्तु ( नास्तु) व्यो ( व्या) प्य (प्या); मिता. (ख) न्य समु. ९१. । (अ); अप. २।२९६; व्यक. ११२ न्य (अ) शेष विश्व Page #187 -------------------------------------------------------------------------- ________________ १७३३ (१) प्रच्छन्नतास्कर्ययोगात्तु"-"कूटस्वर्णव्यवहारी | (१) केतुः पण्यस्वरूपाशत्वमभिप्रेत्य - 'मृच्चर्ममणिविमासस्य च धिक्रयी। 'व्यङ्गहीनास्तु कर्तव्या दाप्या- सूत्राय:काष्ठवल्कलवाससाम् । अजातेर्जालिकरणाद् विक्रयेश्चसिमसाहसम् ॥' धूपितरञ्जितादि कूटस्वर्णम् । श्व- ऽष्टगुणो दमः ॥' मृदादीनामजात्यं जात्यमिति कृत्वा सृगालादिप्रभवं विमांसम् । तद्विशेषापेक्षयैव धनदण्ड । विक्रीणन्नक्तषोडशपणादष्टगुणं दण्ड्यः । स्पष्टमन्यत् । व्यङ्गहीनत्वं च व्यस्तसमस्ततया योज्यम् । द्वौ हस्ता- . . ... विश्व. २।२५२ वेकश्च पादस्यङ्गानि । स्पष्टमन्यत्। विश्व. २॥३०० (२) न विद्यते बहमल्या जातियस्मिन्मृच्चादिके (२) रसवेधाद्यापादितवर्णोत्कः कूटैः स्वर्णैर्व्यवहार तदजाति, तस्मिन् जातिकरणे, विक्रयार्थ, गन्धवर्णरसाशीलो य: स्वर्णकारादिः, यश्च विमांसस्य कुत्सितमांसख्य न्तरसंचारणेन बहमुल्यजातीयसादृश्यसंपादनेन । यथा क्षदिसंबद्धस्य विक्रयशीलः सौनिकादिः । चशब्दयत्कूट-मल्लिकामोदसंचारेण मृत्तिकायां सुगन्धामलकमिति । रजतादिव्यवहारी च । ते सर्वे · प्रत्येकं नासाकर्णकरै- मारिचर्मणि वर्णोत्कर्षापादनेन व्याघ्रचर्मेति । स्फटिकस्त्रिभिरङ्गैहीनाः कार्याः । चशब्दात्त्र्यङ्गच्छेदेन समुच्चित- मणौ वर्णान्तरकरणेन पद्मराग इति । कासिके सूत्रे मुत्तासाहसं दण्डं दाप्याः। यत्पनर्मनुनोतं-'सबैकण्टक- गुणोत्कर्षाधानेन पट्टसूत्रमिति । कालायसे वोत्कर्षापापिठं हेमकारं तु पार्थिवः । प्रवर्तमानमन्याये छेदये- धानेन रजतमिति । बिल्वकाष्ठे चन्दनामोदसंचारणेन ल्लवशः. क्षुरैः ॥ इति (मस्मृ, ९१२९२)। तद्देव- चन्दनमिति । कङ्कोले त्वगाख्यं लवङ्गमिति । ब्राह्मणराजस्वर्णविषयम् । ... * मिता. कासिके वाससि गणोत्कर्षाधानेन कौशेयमिति । (३) असुवर्णे सुवर्णबुद्धिं परस्योत्पाद्य यो व्यवहरति, विक्रेयस्यापादितसादृश्यमृच्चादेः पण्यस्याष्टगुणो दण्डो यश्च विरुद्धं विड्वराहादिमांसं समीचीनमांसबुद्धिमुत्पाद्य वेदितव्यः । *मिता. विक्रीणीते, स त्रिभिरङ्गैर्नासाकर्णहस्तैहीनः कार्यः ।। (३) मृदादीनां मध्ये किंचिदनुत्कृष्टजातीयमपि तदुउत्तममाहसं च दण्ड्यः । +अप. त्कृष्टजातीयद्रव्यसादृश्यमापाद्य क्रेतारं प्रति समीचीनमे.. (४) त्रिभिर्वासादन्तकरैः। विर. ३०९ तदिति भ्रान्त्यापादनेनासमीचीनं द्रव्यं दत्वा यः ...(५) आयेन चकारेण ब्राह्मणस्य शरीरदण्डानहस्य समीचीनद्रव्यमूल्यमादत्ते, तस्य तत एव मूल्यादष्टगुणो निर्वासनादि समुच्चिनोति । द्वितीयेन मिलितस्य दण्ड दण्डः । +अप. द्वयस्य कर्तव्यत्वमभिप्रैति । तुशब्देन- 'सर्वकण्टकपापिएमिति देवब्राह्मणस्वर्णपरमन्यत्र व्यवच्छिनत्ति । समुद्गपरिवर्त च सारभाण्डं च कृत्रिमम् । वीमि. आधानं विक्रयं वाऽपि नयतो दण्डकल्पना ॥ मृच्चममणिसूत्रायःकाष्ठवल्कलवाससाम् । * विर., विचि., दवि., वीमि., विता. मितावत् । अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ।। + मितावद्भावः । विचि. अपवत् । - * दवि. मितावत् । + मितावद्भावः । विचि. अपवत् । तेर्जातिकरणाद् विक्रयेऽष्टगुणो दमः); मिता.; अप. क्रेया वत् ; विर. ३०९ नस्तु (नाश्च ) व्यो (व्या) प्यश्चो | (क्रयेऽ); व्यक. ११२; विर. ३०९ क्रेया (शेयोऽ) कात्या(प्यास्तू ) कात्यायनः; विचि. १३१ त्र्य (अ) नस्तु (नः यनः; पमा. ४५८, विचि. १३२ विरवत् , उत्त.; व्यनि. प्र); व्यनि. ५१२ विमां (कुमां); दवि. १०२, ३०८ ५१२ त्रायः (त्राणां ) तौ जा (तेर्जा ) क्रेया (क्रयेऽ); दवि. नस्तु ( नास्तु) व्यो (व्याः) दाप्य (शास्या ); सवि. ४९२ १०२ वल्कल (पाषाण) के (क्री); वीमि.; विता. ७६८% व्यनिवत् ; वीमि.; व्यउ. १६४, व्यम. १०९ मितावत् ; सेतु. २३३ सूत्रा (मुद्रा) जाति (जात) क्रेया (शेयोऽ) वितमः ७६३ मितावत् ; राकौ. ४९४ व्य (अ) दाप्य कात्यायनः; समु. १५९. ( दण्ड्य); सेतु. २२४, २३३ विचिवत् ; समु. १५९ (१) यास्मृ. २१२४७; विश्व. २०२५३; मिता. मितावत् ; विव्य. ५१ विमा ( अमां ) नस्तु (नः प्र). . (ख) मुद्ग (मुद्र); अप.; व्यक. ११२ वा (चा); विर. (१) यास्मृ. २।२४६; विश्व. २०२५२ उत्तरार्षे (अजा- | ३१० विश्ववत् , कात्यायनः; पमा. ४५८ वा (चा); Page #188 -------------------------------------------------------------------------- ________________ १७३४ वा भिन्ने पणे तु पचाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ (१) यदि तु समुद्गकादिस्थं दर्शयित्वा समुद्रकान्तरपरिवर्तनेन कर्पूरादिसारद्रव्यं कृत्त्रिमकरणेन कश्चिदाधानं विक्रयं वा कुर्यात्, तस्यापि व्याजव्यवहारिणः - 'समुद्रपरिवर्त च सारभाण्डं च कृत्रिमम् आधानं विक्रयं वाऽपि नयतो दण्डकल्पना ।' उक्तार्थः श्लोकः । व्यवहारकाण्डम् किं स्वमत्यैव दण्डकल्पना नेत्याह 'भिन्ने पणे तु पञ्चाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ तु पुद्धिमान् ।' अनिर्दिष्टविषये तु द्रव्ये मूल्यानुसारिणी दण्डकल्पनेत्यभिप्रायः । - विश्व. २।२५३-४ (२) मुद्रं पिधानम् । मुद्रेन सह वर्तत इति समुद्रं करण्डकम् । परिवर्तनं व्यत्यासः योऽन्यदेव मुक्तानां पूर्ण करण्डकं दर्शयित्वा हस्तलाघवेनान्यदेव स्फटिकानां पूर्ण करण्डकं समर्पयति, यक्ष सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधिं वा नयति, तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेर्मूल्यभूते पणे भिन्ने न्यूने न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्त्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनः शतम् । द्विपणमूल्ये द्विशतो दण्डः इत्येवं मूल्यवृद्धौ दण्डवृद्धिरुया | + मिता. + पमा, विधि, वीमि बिता. मितायद । विचि. १३२ ( = ) विश्ववत्; दवि. १०३ वीमि विश्ववत्; विता. ७६९; सेतु. २३४ कात्यायनः; समु. १५९. (३) मुद्रया द्वारबन्धेन सह वर्तत इति समुद्रम् । तदन्यत्समीचीनं प्रदर्श्यान्यत्ततोऽपकृष्टं त्रे चोत्तमणांय वा कौशलेन भ्रान्ति जनयन्नर्पयति । वधासारमव्यमूल्य (२) दोह्यादिपरीक्षाप्रसंगेन स्वर्णादेरपि परीक्षामाहअभी सुवर्णमक्षीणमिति। वही प्रताप्यमानं सुवर्ण न अग्नौ वह्नौ क्षीयते । अतः कटकादिनिर्माणार्थं यावत्स्वर्णकारहस्ते प्रक्षितं तावन्तुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दण्ड्याश्च रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीसे च । शते इत्यनुवर्तते । त्रपुणि स च शतपले प्रताप्यमानेऽष्टौ पलानि लीयन्ते। 'ता पञ्च दशायसि ताम्रे शतपले पञ्चपलानि । अयसि दशपलानि क्षीयन्ते। अत्रापि शत इत्येव । कांस्यस्य तु ताम्रयोनित्वात्तदनुसारेण क्षयः कल्पनीयः विश्ववत् ; विश्ववत्, मृदादिकं सारभाण्डतया कस्तूरिकादिमहार्घपण्यतया परं प्रत्याधानकृते नयति विक्रीणीते वा तस्य दण्डकल्पनोंच्यते । भिन्ने पणे पणादल्पमूल्ये द्रव्य आहिते विक्रीते वा पञ्चाशत्पणो दण्डः । पणमूल्ये तु पणशतम् । द्विगुणमूल्ये तु द्वे पणशते । इत्थं यावन्तः पणा मूल्यस्य वर्त(भं) न्ते तावन्ति पणशतानि दण्डे वर्धनीयानि Xअप (४) समुद्रं संपुटं, कृत्वेति पूरणीयम् । ऊनसुवर्णादि पूर्णसंपुटपरिवर्त कृत्वा आधानं धारणं नक्तः, सार भाण्डं च कस्तूरिकादि कृत्रिमं कृत्वा विक्रयं नयतः, दण्डकल्पना कार्या । * विर. ३१० सुवर्णमक्षीणं रजते द्विपलं शते । अष्टौ त्रपुणि सीसे च ताम्रे पश्च दशायसि ॥ (१) आवर्तनायामी शितं सुवर्णमक्षीणं, तावदेवेत्यर्थः रजतादौ पलशताद् द्विपलादिकः क्षयः । अनेन प्रकारेगोपक्षीणं सुवर्णकारादयो न दापनीयाः । विश्व. २।१८२ (१) यास्मृ. २।२४८१ विश्व. २।२५४ च ( तु ); मिता. (क) तुप (चप); अप. विश्ववत् ; व्यक. ११२; विर. ३१० द्विपणे ( द्विगुणो ) कात्यायनः; पमा. ४५८ भिन्ने (हीने) च (तु); विधि. १२२ दिने ( द्विगुणी वि. १०३ वीमि विचित् दिता. ७६९सेतु २३४ कात्यायनः समु. १५९ पमावत् . । -x मितावद्भावः । * शेषं मितावत् । दवि. विरवत् । (१) यास्मृ. २।१७८; अपु. २५७/२९ रजते द्विपलं ( द्विपलं रजते ); विश्व. २।१८२ रज... शते ( द्विपलं रजते शतम् ) त्रपुणि (तु त्रपु ); भिता.; अप; व्यक. ११३ त्रपुणि सीसे च (तु त्रपुसीसेषु ) शेषं अपुवत्; विर. ३११ रज.... शते ( द्विपलं रजते शतम् ) त्रपुणि सीसे च ( तु त्रपुसीसेषु ); विचि. १३३ रजते द्विपलं ( द्विपलं राजते ) त्रपुणि सीसे च ( हि त्रपुसीसे तु ); व्यनि. ५१३ पूर्वार्धो विश्ववत्, ताम्रे (ताम:); मच. ८ १९७ ते द्विप ( अष्टोतु सीतेषु ताम्र पत्र २८९; व्यम. ८५; विता. २३४ अपुवत् ; समु. ९०. (पिसं रजने) उत्तराधे दशानि तु श्रीमि ध्यम. ५७१३ राकौ ४७३; सेतु. Page #189 -------------------------------------------------------------------------- ________________ । स्तेवम् ततोऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः । * मिता. कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । (३) दशायसि शुद्धे । विर. ३१२ न भयो न च वृद्धिश्च कौशेये वल्कलेषु च ॥ (४) चकारेण कांस्यस्य त्रपताम्रयोनिकस्य तदंशानु- (१) अस्य विशेषेऽपवाद:- चार्मिक इति । सारेण क्षयः समुच्चीयते । xवीमि. | चमत चामिक कुरुण्ठादि । | चर्मकृतं चार्मिकं कुरुण्ठादि। रोमबद्धं दृष्यपटादि । तत्र हि छेदनात् त्रिंशद्भागः क्षयः । कौशेयवाल्कलयोस्तु शैते दशपला वृद्धिरौर्णे कार्पाससौत्रिके । साम्यमेव । कौशेयं त्रसरीमयम् । स्पष्टमन्यत् । मध्ये पश्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता॥ विश्व.२।१८४ (१) तौलिकादिभिस्तु वस्त्रनिर्माणायार्पिते सूत्रे । (२) द्रव्यान्तरे विशेषमाह- कार्मिक इति । 'शते दशपला वृद्धिरौणे कासिके तथा । मध्ये पञ्चपला कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे हानि: सूक्ष्मे तु त्रिपला मता ॥' पलशते दशपलान्यौर्ण चक्रस्वस्तिकादिकं चित्रं सत्रैः क्रियते तत्कार्मिककासिकयोवद्धिः स्थूले सूत्रे स्यात् । मध्यमे तक्तवृद्धितः मित्यच्यते । यत्र प्रावारादौ रोमाणि बन्ध्यन्ते स पञ्चपलहान्या वृद्धिरित्यर्थः । सूक्ष्मे तु त्रिपला वृद्धिः । | रोमबद्धः, तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः । तथा च नारदो दशपलां वृद्धिमुक्त्वाह- 'स्थूलसूत्र- कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वनिर्मितेषु वसनेषु वतामेषां मध्यानां पञ्चकं शतम्। त्रिपलं तु सुसूक्ष्मा वृद्धि हासौ न स्तः किन्तु यावद्वयनार्थ कुविन्दादिभ्यो णाम्...॥' इति । विश्व. २।१८३ | दत्तं तावदेव प्रत्यादेयम् । मिता. (२) क्वचित्कम्बलादौ वृद्धिमाह-शते दशपलेति । (३) चकारैर्गोधूमादीनां बहूनामनुक्तानां पेषणादौ स्थलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् शतपले क्षयवृद्धयोरभाव: समुच्चीयते । xवीमि. दशपला वृद्धिर्वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् । येदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनिर्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धि द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ बेदितव्या । एतच्चाप्रक्षालितवासोविषयम् । (१) वृद्धयनुसारेणैव क्षयमालोच्य रजकादिभिर्वस्त्रा+ मिता. दीनाम्---'देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् । द्रव्याणां कुशला ब्युर्यत् तद् दाप्यमसं* अप. मितावत् । x शेषं मितावत् । शयम् ॥' स्वदेशोत्पन्नं परदेशोत्पन्नं चिरन्तनमल्पकालिक + अप., विर., वीमि. मितावत् । * अप. मितावत् । x शेषं मितावत् । (१) यास्मृ. २११७९; अपु.२५७।३० ससौत्रिके ( सिके तथा ) वृद्धिः सू (शेया सू); विश्व. २।१८३ ससौत्रिके (१) यास्मृ. २।१८०; अपु. २५७।३१ श्च (स्तु); (सिके तथा ) वृद्धिः सू ( हानिः सू); मिता.; अप. विश्व. २११८४ का (चा ) वृद्धिश्च ( वृद्धिः स्यात् ) वल्कलेषु च ससौत्रिके ( सिके तथा); व्यक. ११३ ससौत्रिके ( सिके तथा) (वाल्कले तथा ); मिता. (क) वल्क (वाल्क); अप. वृद्धिश्च वृद्धिः सू ( सौत्र सू); विर. ३१२ ससौत्रिके (सिके तथा) (वृद्धिः स्यात् ) वल्क (वाल्क); व्यक.११२ त्रिंशद्भागः (विंशवृद्धिः ... ... मता ( तौले सूक्षे तु द्विपला स्मृता); विचि. भागः ) शेषं अपवत् ; विर. ३१३ वृद्धिश्च ( वृद्धिः स्यात् ); १३३ मता ( स्मृता) शेष व्यकवत् ; व्यनि. ५१४ ससौत्रिके मच. ८१३९७ द्धे च (द्धे तु) वृद्धिश्च (वृद्धिस्तु) वल्क (सिके तथा ) वृद्धिः सू ( सूत्रे सू); मच. ८।३९७ व्यानवत् ; (वाल्क); वीमि.; व्यप्र. २८९-९० द्धे (न्धे) वल्क (वाल्क); बीमि. वृद्धिः सू ( सौत्र सू); व्यग्र. २८९ सौत्रि ( सूत्र); व्यम. ८६; विता. ५७१ द्धे (न्धे ); समु. ९० वितावत् . ग्यम. ८६ रौणे ( रौर्ण ); विता. ५७१ व्यप्रवत् ; राकौ. । (२) यास्मृ. २।१८१; अपु. २५७।३२; विश्व. ४७३ दश ( दशा ) रौणे (रौर्ण) वृद्धिः सू (सूत्रे सू); सेतु. | २।१८५; मिता.; अप. प्यम (प्या अ); व्यक. ११३; २३५ कार्याः ( कर्पा ) शेषं विचिवत् ; समु. ९० रौणे विर. ३१४; व्यनि. ५१४; दवि.११३ भोगं च (विज्ञाय ; (रूर्णा ) सौत्रि ( सूत्र ) सूक्ष्मे तु ( सुसूक्ष्मे ). | सवि. ४९५ (= ); वीमि.; राकौ. ४७३, समु. ९०. व्य. कां. २१८ Page #190 -------------------------------------------------------------------------- ________________ १७३६ व्यवहारकाण्डम् भुक्तमभुक्तं दुर्लममदुर्लभं वेत्येवं नष्टे द्रव्ये बलाबलं | दण्डमाह-- वसानस्त्रीनिति । नेजको वस्त्रस्य धावक: ज्ञात्वा द्रव्याणां बलाबलज्ञानकुशला यन्मूल्यं ब्रूयुः, स यदि निणेजनार्थ समर्पितानि वासांसि स्वयतन्निर्विचारं नाशयिता दद्यात् । राज्ञा चाददद दाप्यः। माच्छादयति तदा असौ पणत्रयं दण्ड्यः । यः पुनस्तानि एवं परीक्ष्य क्रीते ऋतुर्यभिचारतो राजदण्डादिप्रसङ्गः । विक्रीणीते, अवक्रयं वा, एतावत्कालमुपभोगार्थ वस्त्रं न च विक्रेता व्यभिचरन्नपि विक्रीतं प्राप्नुयादिति दीयते मह्यमेतावद्धनं देयमित्येवं भाटकेन यो ददाति, स्थितम् । तथा च स्वायम्भुवम् – 'परेण तु दशाहस्य आधित्वं वा नयति, स्वमुहृद्भ्यो याचितं वा ददाति, न दद्यान्नापि दापयेत् । आददानो ददच्चैव दण्ड्यो राज्ञा असौ प्रत्यपराधं दशपणान् दण्डनीयः । तानि च शतानि षट् ॥' इति (मस्मृ. ८।२२३)। विश्व.२।१८५ वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनीयानि न पाषाणे, न च व्यत्यसनीयानि, न च स्वगृहे वासयितव्यानि, (२) द्रव्यानन्त्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तेः इतरथा दण्ड्यः । 'शाल्मलीफलके श्लक्ष्णे निज्याद्वासांसि सामान्येन व्हासवृद्धिज्ञानोपायमाह--- देशं कालमिति । शाणक्षौमादौ द्रव्ये नष्टे -हासमुपगते द्रव्याणां कुशलाः नेजकः । न च वासांसि वासोभिनिहरेन च वासयेत् ॥' इति मनुस्मरणात् (मस्मृ. ८।३९६)। यदा द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपभोग तथा नष्टद्रव्यस्य पुनः प्रमादात्तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम्बलाबलं सारासारतां च परीक्ष्य यत्कल्पयन्ति तदसंशयं शिल्पिनो दाप्याः। 'मूल्याष्टभागो हीयेत सकद्धौतस्य वाससः । द्विः ___ + मिता. पादस्त्रिस्तृतीयांशश्चतुतेऽर्धमेव च ॥ अर्धक्षयात्तु परतः (३) चकारेण -हासयोग्यस्थाने हासनीयमिति पादांशापचयः क्रमात् । यावत्क्षीणदशं जीण जीर्णस्यासमुच्चीयते । * वीमि. नियमः क्षये ॥' इति । अष्टपणक्रीतस्य सकृद्धौतस्य वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् । वस्त्रस्य नाशितस्याष्टमभागपणोनं मूल्यं देयम् । द्वितस्य विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ तु पादोनं पणद्वयोनं, त्रिौतस्य पुनस्तृतीयांशन्यूनम् । (१) प्रक्षालनार्थमर्पितम्-'वसानस्त्रीन् पणान् | चतुधौतस्यार्धं पणचतुष्टयं देयम् । ततः परं प्रतिदाप्यो रजकस्तु परांशुकम् । विक्रयापक्रयाधानयाचितेषु निर्णजनमवशिष्टं मूल्यं पादाद्यपचयेन देयं यावजीर्णम् । पणान् दश ॥' परांशुकमुत्कृष्ट वस्त्रम् । तत्परिधाने | जीर्णस्य पुनर्नाशितस्येच्छातो मूल्यदानकल्पनम् । रजकस्य त्रिपणो दमः । एवं मध्यमाधमेषु पणापचय *मिता. कल्पना। तथाऽभ्यासापेक्षया व्यतिरेककल्पना। विक्रयादि- । (३) अवक्रयोऽत्र भाटकम् । आधानं बन्धकम् । करणेषु तु स्वामिनो मूल्यं, राजे दण्डश्चेत्यवसेयम् । याचितं सुहृदे याचितस्य दानम् । xविर.३१४ भाण्ड(ट) केनार्पणमपक्रयः । आधमनमाधानम् । __ अप्रकाशतस्करदण्डाः स्पष्टमन्यत् । विश्व. २।२४४ बैंन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः । (२) साहसप्रसङ्गात्तत्सदृशापराधेषु निणेजकादीनां |. प्रसह्य घातिनश्चैव शूलमारोपयेन्नरान् । + अप. मितावद्भावः। * शेषं मितावत् । • * अप., वीमि. मितावत् । - विचि., दवि. विरवत् । (१) यास्मृ. २।२३८; अपु. २५८।३३ याव (याप); | (१) यास्मृ. २।२७३; अपु. २५८।६१-२; विश्व. विश्व. २।२४४ दण्ड्यो ने (दाप्यो र ) याव ( याप ); २।२७७, मेधा. १३४२; मिता. शूलमा (शूलाना ); अप.; मिता.; अप. दण्ड्यो (दाप्यो); व्यक. ११३ अपवत् ; व्यक. ११४; स्मृच. ३१२ मितावत् , रमृत्यन्तरम् ; विर. विर. ३१३ अपवत् ; पमा. ४५५, दीक. ५३ नेज ( रज); ३२० ग्रा (ग्र); पमा. ४४१ घातिन (घातकां ) रान् विचि. १३१ अपवत् ; दक्षि. ११३ अपवत् ; नृप्र. (रः) शेषं मितावत् ; रत्न. १२६ मितावत् ; विचि. १३५ २७०, वीमि. अपवत् ; व्यप्र. २८९; व्यम. ८५; विरवत् ; व्यनि. ५०९ नश्चै (नं चै); दवि. १३० विरविता. ५६९ परां (वरां) : ७६४, राकौ. ४९२ दण्ड्यो वत् ; नृप्र. २६३, सवि. ४५८ बन्दिया (बन्दीय) वाजि ने (दाप्यो र); सेतु. २३२-३ राकौवत् ; समु. ९०. | ( राज) शेषं मितावत् : वीमि. व्यप्र. २८९ रान् ( रः) Page #191 -------------------------------------------------------------------------- ________________ स्तेयम् । १७३७ (१) चोरादिविशेषे तु वधप्रकारमाह - बन्दिग्राहां- (१) द्रव्यादिविशेषापेक्षया तु- 'उत्क्षेपकग्रन्थिभेदौ स्तथेति। तथाशब्दः प्रकारार्थः । नरवचनमब्राह्मणा- करसंदंशहीनको । कार्यों द्वितीयेऽपराधे करपादैकर्थम् । स्पष्टमन्यत् । विश्व. रा२७७ हीनकौ ॥' उत्क्षेपकः पटाक्षेपकः । ग्रन्थिभेदको ग्रन्थि(२) अपराधविशेषेण दण्डविशेषमाह- बन्दि- भेत्ता । तावुभावपि करसंदंशहीनौ प्रथमेऽपराधे कार्यों । . ग्राहांस्तथेति । बन्दिग्राहादीन् बलावष्टम्भेन घातकांश्च करसंदंशोऽगुलयः, तद्धीनौ। यद्वा करसंपुट: करनरान् शूलानारोपयेत् । अयं च वधप्रकारविशेषोपदेशः। संदंशः, तद्धीनौ। अन्यतरहस्तच्छेदनमित्यर्थः। द्वितीये. . 'कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्तश्च | ऽपराधे त्वेको हस्तः पादश्च । स्पष्टमन्यत् । हन्यादेवाविचारयन् ॥' इति मनुस्मरणात् (मस्मृ. विश्व. २।२७८ ९।२८०)। मिता. | (२) वस्त्राद्युत्क्षिपति अपहरतीत्युत्क्षेपकः । वस्त्रादिडालारोपण नवपर्यन्तम । प्रससा घातिनो | बद्धं स्वर्णादिकं विस्रस्योत्कृत्य वा योऽपहरति असौ जनसमक्षं मनुष्यादिहन्तारः। ग्रन्थिभेदः। तौ यथाक्रमं करेण संदंशसदृशेन तर्जन्या(४) मिताटीका-- ननु 'शूलानारोपयेन्नरान्' इत्य ङगुष्ठेन च हीनौ कार्यो। द्वितीयापराधे पुनः, करश्च नेन बन्दिग्राहादीनां शूलारोपणमात्रं प्रतीयते न वधः । पादश्च करपादं तच्च तदेकं च करपादैकं तद्धीनं ययोस्तौ ततश्च 'श्रोत्रियायोपकल्पयेत्' इत्यत्र यथा विधिसिद्धि- करपादैकहीनको कार्यो । उत्क्षेपकग्रन्थिभेदकयोरेकमेकं स्तथा शूलारोपणमात्रेणैव विधिसिद्धेस्तन्मात्रमेव कृत्वा | करं पादं च छिन्द्यादित्यर्थः। एतदप्युत्तमसाहसप्राप्तिपुनरुत्तरणीया न वध्याः स्युरित्यत आह । अयं च योग्यद्रव्यविषयम् । 'तदङ्गच्छेद इत्युक्तो दण्ड उत्तमवधप्रकार इति । अग्न्यगारेति मनवचनेनैवैतेषामपि साहसः' इति नारदवचनात् । तृतीयापराधे तु वध वधसिद्धौ केन प्रकारेण वध इत्याकाङ्क्षायां शूलारोपण- एव । तथा च मनु:---- 'अङ्गुलीम्रन्थिभेदस्य छेदयेरूपवधप्रकारविशेषोऽस्मिन् वचने विधीयत इत्यर्थः।। प्रथमे ग्रहे। द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥' * सुबो. इति (मस्मृ. ९।२७७)। * मिता. (५) बन्दीकृत्य धनवत: पुरुषान् गृहन्ति तान् । (३) योऽङ्गुष्ठागुलिभ्यां परस्वमुत्क्षिपति अपहरति, बन्दिग्राहान् अश्वगजान्यतरारिणो बलान्मनुष्यघातिनश्च यश्च ग्रन्थि भिनत्ति, तौ करसंदंशेनागुष्ठागुलिभ्यामचौरान् नरान् शूले वधार्थमारोपयेत् । । बीमि. पराधहेतुभूताभ्यां हीनौ कार्यों । द्वितीयेऽपराध एकेन उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।। करेणैकेन च पादेन हीनौ कायौं । अप. कार्यों द्वितीयापराधे करपादैकहीनको ।। (४) करसंदंशः करागुष्ठप्रदेशिन्यौ, करसंदंशस्य * बाल. सुबोवत् । भेदो ययोस्तौ तथेति व्यधिकरणेऽपि बहुव्रीहिः। शेषं मितावत् ; व्यउ.१२७ व्यप्रवत् ; व्यम. १०३ मितावत् ; विर. ३२१ विता. .७५१ ग्रा (ग्र) शेषं मितावत् ; सेतु. २३७; (५) यश्चौरार्थ परपशूनभ्याजयति बन्धनविमोक्षं समु. १४६ मितावत् , स्मृत्यन्तरम् ; विव्य. ५२ रिणः | वा तेषां करोति तस्याङ्गुष्ठतर्जन्यौ छेद्ये इत्यर्थः। (रकः) धातिन (ग्राहिण ). . . विचि. १३७ । (१) यास्मृ. २।२७४; अपु. २५८।६२-३; विश्व. (६) अत्र मिताक्षराकार:- एतद्वचनमुत्तमसाहस२०२७८ या (येs); मिता.; अप.; व्यक. ११४ संदंश प्राप्तियोग्यापहारविषयम् । 'तदङ्गच्छेद इत्युक्तो दण्ड ( नासावि ); विर. ३२१ दंशहीन (दंशभेद ) या (ये); उत्तमसाहसः' इति नारदवचनादित्याह । तच्चिन्त्यं, रत्न. १२४; विधि. १३७ दंशहीन (दंशभेद ) पू., दवि. 'तन्मूल्याद्विगुणो दण्ड' इत्यादौ साहसप्रकरणीये वाक्ये १३३ विश्ववत् ; नृप्र. २६३ दैक ( देन ); सवि. ४६१ पू. वीमि.; व्यप्र. ३८८; व्यउ. १२६, व्यम. १०२ प्रथमसाहसादिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयपादैक ( पादवि ); विता. ७८२; समु. १५०. . * वीमि. मितावत् । Page #192 -------------------------------------------------------------------------- ________________ १७३८ व्यवहारकाण्डम् मिति स्वोक्तिविरोधात् । । च द्रव्यं विशेयमुत्तमम् ॥ त्रिप्रकारेष्वपि द्रव्येष्वौत्सर्गिक: विमांसविक्रयादावसाहसेऽपि याज्ञवक्ल्येन करादि प्रथममध्यमोत्तमसाहसरूपो दण्डनियमस्तेनैव दर्शितः-- च्छेदस्य विधानात् । नारदवचनस्य विषयान्तरेषु 'साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः। स एव चरितार्थत्वात् तस्य सामान्यमुखप्रवृत्तत्वेन दण्डविशेषा- दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति । नवरुद्धविषयकत्वाच्च ।। . मृन्मयेषु मणिकमल्लिकादिषु गोवाजिव्यतिरिक्तेषु च तथा हि तदनं साहसकरणभूतमङ्गमिति सर्वेषु निब महिषमेषादिपशुषु ब्राह्मणसंवन्धिषु च कनकधान्यादिषु न्धेषु व्याख्यातम् । न चोत्क्षेपकग्रन्थिभेदौ संदंशमात्र तरतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां साध्यौ न वा पादस्य तत्रोपयोगो दण्डसमुच्चयश्च वचना | मूल्याद्यनुसारेण दण्डः कल्पनीयः । भावेऽनुबन्धगौरवाद्यभावे च दुर्वच एव प्रमाणाभावात् ।। | तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशसंदंशादिच्छेदविधेरुपस्थितेन ग्रन्थिभेदोत्क्षेपलक्षणेन निमि- कालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच्च जातितेनान्वये निमित्तान्तरानपेक्षितत्वाच्च । दवि.१३३-४ द्रव्यपरिमाणपरिग्रहादीनामुपलक्षणम् । तथाहि-- 'अष्टा (७) अङगुष्ठतर्जन्योग्रन्थिमोचने साधकतमत्वेनात्र पाद्यं स्तेयकिल्बिषं शूद्रस्य । द्विगुणोत्तराणीतरेषां प्रतिसंदंशशब्देन तयोर्ग्रहणम् । व्यप्र. ३८८ वर्णम् । विदुषोऽतिक्रमे दण्डभूयस्त्वम् ।' इति (गौध. स्तेये दण्डविवेकसाधनो न्यायः, सेयप्रकाराश्च १२।१२-१४)। अयमर्थ:--किल्बिषशब्देनात्र दण्डो क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः । लक्ष्यते । यस्मिन्नपहारे यो दण्ड उक्तः स विद्वच्छूद्रदेशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ कर्तृकेऽपहारेऽष्टगुण आपादनीयः । इतरेषां पुनर्विट्(१) यश्चायमुक्तः शारीरो दण्डः, यश्च स्मृत्यन्त क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिरोक्तो धनदण्डः, तत्र सर्वत्र साधारणोऽयं न्यायबीज षाणि षोडशद्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः। संक्षेप:- क्षुद्रमध्येति । अन्यत्रापीति शेषः। यस्माद्विद्वच्छद्रादिकर्तृकेष्वपहारेषु दण्डभूयस्त्वम् । मनुविश्व. २।२७९ नाऽप्ययमेवाथों दर्शितः- 'अष्टापाद्यं तु शद्रस्य (२) जातिद्रव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंकल्पनीय इति जातिद्रव्यपरिमाणपरिग्रहविनियोगवयः शक्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वाऽपि शक्तिगुणदेशकालादीनां दण्डगुरुलघुभावकारणानामान- शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणवेदिनः॥' न्त्यात्प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनोपाय- | इति (मस्मृ. ८३३३७-८)। तथा परिमाणकृतमपि माह- क्षुद्रमध्येति । क्षुद्राणां मध्यमानामुत्तमानां च | दण्डगुरुत्वं दृश्यते । यथाह मनु:-- 'धान्यं दशभ्यः द्रव्याणां हरणे सारतो मूल्याद्यनसारतो दण्डः कल्पनीयः । कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेष्वेकादशगणं क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् - 'मृद्भाण्डासन दाप्यस्तस्य च तद्धनम् ॥' इति (मस्मृ. ८।३२०)। खट्वास्थिदारुचर्मतृणादि यत् । शमीधान्यं कृतान्नं च विंशतिद्रोणकः कुम्भः । हर्तुढियमाणस्वामिगुणापेक्षया क्षद्रं द्रव्यमुदाहृतम् ॥ वासः कौशेयवर्ज च गोवर्ज पशव- सुभिक्षदुर्भिक्षकालाद्यपेक्षया ताडनाङ्गच्छेदनवधरूपा स्तथा। हिरण्यवर्जे लोहं च मध्यं व्रीहियवा अपि॥ दण्डा योज्याः। तथा संख्याविशेषादपि दण्डविशेषो हिरण्यरत्नकौशेयस्त्रीपुङ्गोगजवाजिनः । देवब्राह्मणराज्ञां | रत्नादिषु-- 'सुवर्णरजतादीनामुत्तमानां च वाससाम् । रत्नानां चैव सर्वेषां शतादभ्यधिके वधः ॥ पञ्चाशत(१) यास्मृ. २१२७५, विश्व. २०२७९; मिता.; अप.; व्यक. ११५ उत्तरार्धे (देशं कालं वयः शक्ति संचिन्त्य दण्ड स्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं कर्मणि ); विर. ३२८ व्यकवत् ; स्मृचि. २५ देश ... ...क्ति मूल्याद्दण्डं प्रकल्पयेत् ॥' (मस्मृ. ८।३२१-२)। (देशं कालं वयः शक्तिः ); दवि. १४२ व्यकवत् ; वीमि.; तथा द्रव्यविशेषादपि 'पुरुषाणां कुलीनानां नारीणां वा विता. ७८४ क्ति ( क्तिः ) न्त्यं (न्त्य ); समु. १५१. विशेषतः। रत्नानां चैव सर्वषां हरणे वधमर्हति ॥' Page #193 -------------------------------------------------------------------------- ________________ स्तयम् १७३९ (मस्मृ. ८।३२३)। अकुलीनानां तु दण्डान्तरम् - विनियुक्ता तस्या हरणे ततोऽप्यधिको दण्ड इति विनि'पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः। स्त्र्यपराधे तु योगोऽप्यधिकदण्डकारणम् । एवंविधपरिग्रहविनियोगसर्वस्वं कन्यां तु हरतो वधः ॥ इति । क्षुद्रद्रव्याणां तु योरभावो न्यूनदण्डकारणं इत्यवबोद्धव्यम् । 'साहसत माषतो न्यूनमल्यानां मूल्यात्पञ्चगुणो दमः। 'काष्ठभाण्ड- य एवोक्त' इत्यनेन नारदवचनेन क्षुद्रमध्यमोत्तमद्रव्यातृणादीनां मृन्मयानां तथैव च । वेणुवैणवभाण्डानां पहारेवविशेषेण यथाक्रमं प्रथममध्यमोत्तमसाहसदण्डतथा स्नायवस्थिचर्मणाम् ॥ शाकानामामूलानां हरणे. प्राप्तौ विशेषप्रापकं मूलवचनं पूर्वाधं तात्पर्यतो व्याचष्टे । फलमूलयोः। गोरसेक्षुविकाराणां तथा लवणतैलयोः॥ मृन्मयेषु मणिमल्लिकादिष्विति । अत्र मृन्मयेष्वितीति पक्वान्नानां कृतान्नानां मत्स्यानामामिषस्य च ।' सर्वेषां क्षुद्रस्य द्रव्यस्योपलक्षकम् । 'गोव्यतिरिक्तेष्वि'ति मध्यमल्यभतानां मूल्यात्पञ्चगुणो दमः।।' इति नारदस्मरणात्। मस्य, 'ब्राह्मणसंबन्धिष्वि'ति उत्तमस्येति विवेकः । मल्या यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः पञ्चशत- | द्यनुसारेण दण्डः कल्पनीय इत्युक्तम् । तत्रादिशब्दपर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं वाच्यान् प्रदर्शयिषुमलवचनस्योत्तरार्ध व्याचष्टे । तत्र व्यवस्थापनीयः। यत् पुनर्मानवं क्षद्रद्रव्यगोचरवचनं दण्डकल्पनायामिति । 'तन्मूल्याद्विगुणो दम' इति तदल्पप्रयोजनशरावादि- । नन्वत्र वचन उपात्ता देशकालवयःशक्तय एव किं विषयम् । तथाऽपराधगुरुत्वादपि दण्डगुरुत्वम् । यथा-- दण्डकल्पनायां हेतव इत्याशङ्काय नैवमपि तु हेत्वन्तरा'संधि भित्त्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः। तेषां । ण्यप्यनेन देशादिकेनोपलक्ष्यन्ते इत्याह । एतच्च जातिछित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥' इत्येवं | द्रव्येति। जात्यपेक्षया गुणापेक्षया च दण्डविधि दर्शयति । सर्वेषामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेर्जातिपरिमाणादिभिः तथा ह्यष्टापाद्यमिति । विटक्षत्रियब्राह्मणादीनामिति । कारणैर्दण्डगुरुलघुभावः कल्पनीयः । पथिकादीनां अत्र 'विदुषामित्येतत् विटक्षत्रियादिविशेषणम् । शद्रपुनरल्पापराधे न दण्डः । यथाह मनु:- 'द्विजोऽश्वगः | त्वद्विजात्यपेक्षया विद्वत्त्वरूपगुणापेक्षया च दण्डविधानक्षीणवृत्ति विक्ष द्वे च मूलके । आददानः परक्षेत्रान्न | मिति जातिगुणापेक्षा। दण्डं दातुमर्हति ॥' (मस्मृ. ८१३४१)। तथा - ननु 'हरतोऽभ्यधिकं वध' इति मनुना वधदण्डोs'चणकव्रीहिगोधूमयवानां मुद्गमाषयोः । अनिषिद्धैर्ग्रही- भिहितः । वधशब्देन च ताडनादिप्राणवियोजनान्ता तव्यो मुष्टिरेकः पथि स्थितैः॥ तथैव सप्तमे भक्तं भक्तानि | व्यापाराः कथ्यन्ते । ते सर्वत्र समुचिता एव प्रयोक्तव्या षडनश्नता। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥' | इत्यत आह । हर्तुर्हियमाणेति । हर्तुर्गुणापेक्षया हियइति (मस्मृ. ११।१६)। xमिता. माणस्य द्रव्यस्वामिनो गुणापेक्षया चेत्यर्थः । (३) क्षुद्रद्रव्याणि मृद्भाण्डादीनि, मध्यमानि वस्त्रा- द्विजोऽध्वगः क्षीणवृत्तिरिति । क्षीणवृत्तिः क्षीणपाथेयः। दीनि, महाद्रव्याणि हिरण्यादीनि, तेषां सारतो यथासारं अध्वगः पथिकः । द्विजो द्विजातिः। अध्वगक्षीणदमो धनापहाराङ्कनगावच्छेदवधात्मा चौराणां कल्प्यः। वृत्तिपदे द्विजविशेषणे । हीनकर्मण इति । हीनकर्मणोऽदेशश्च कालश्च वयश्च शक्तिश्च देशकालवयःशक्ति ।। ल्पाचाराद्धर्तव्यम् । न पुनरुत्कृष्टादित्यर्थः। *सुबो. एतत्सर्व दण्डे कार्ये ब्राह्मणैः सह नृपेण चिन्तनीयम् । चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः । अप. सचिह्न ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ।। (४) मिताटीका-- परिग्रहविनियोगेति । 'ब्राह्मण- * बाल. सुबोवद्भावः । परिगृहीतायाः गोर्हरणेऽधिको दण्डः' इति । ब्राह्मणपरि- (१) यास्मृ. २।२७०अपु. २५८।५९; विश्व. ग्रहो अधिकदण्डकारणं तथा सा गौर्दोहाय, यद्यग्निहोत्रे | २१२७४; मिता.; दा. २२४ पू.; अप. २०२७० : २।२७४ पू.; व्यक. ११६; विर. ३३१; पमा. ४४५ उत्त.; x वीमि. मितावद्भावः। * मितावद्भावः । रत्न. १२५ पू., विचि. १४३; व्यनि. ५०७ विप्र (दि प्र); Page #194 -------------------------------------------------------------------------- ________________ .१७४० व्यवहारकाण्डम् महापराधिनमपि ब्राह्मणं नैव घातयेत् ॥ 'प्रायश्चित्तं तु कुर्वाणा: सर्वे वर्णा यथोदितम् । (१) लोत्रादिभिश्चौर्ये स्पष्टीकृते---- 'चोरं प्रदाप्या- | नाक्या राशा ललाटे तु दाप्यास्तूत्तमसाहसम् ॥' इति पहृतं घातयेद् विविधैर्वधैः।' स्मृत्यन्तरोक्तदण्डै: शारी- | (मस्मृ. ९।२४०)। *मिता. रैश्च नेत्रायद्धारलक्षणैः प्राणहरणशूलारोपणादिभिश्चेत्य- (३) इदं मध्यविधब्राह्मणपरम् । विचि. १४३ भिप्रायः । चौरान्वेषणम् ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा । एवमब्राह्मणम् । ब्राह्मणं तु कथं कुर्यात्- 'सचिह्न __ पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ।' सचिह्न श्वपदाद्यङ्कितम् । स्पष्टमन्यत् । विश्व. २।२७४ (१) यदि पुन: प्रत्येकं प्रतिग्रहादिना संभ्यार्विज्या दिना वा कृच्छार्जितं द्रव्यं कश्चिदपहृत्य गच्छेत् स (२) चौरे दण्डमाह-- - चौरमिति । यस्तु प्रागुक्त कथं ज्ञातव्यः । ज्ञातस्य वा किं तस्य कर्तव्यमित्यपेक्षिते परीक्षया तन्निरपेक्ष वा निश्चितचौर्यस्तं स्वामिने अपहृतं स्तेनस्वरूपनिरूपणायाह---- ग्राहकैरिति । अपहृतद्रव्यधनं स्वरूपेण मल्यकल्पनया वा दापयित्वा विविधै स्वामिभिश्चोरत्वप्रतिपादनेन ग्राहकैाह्यते चोरः । अथवा र्वधैर्घातर्घातयेत् । एतच्चोत्तमसाहसदण्डप्राप्तियोग्योत्तमद्रव्यविषयम् । न पुनः पुष्पवस्त्रादिक्षुद्रमध्यमद्रव्यापहार लोप्त्रेण अपहृतद्रव्येण, अपहरणदेशाद्वा निपुणैरुन्नीय मानेन पदेन, यद्वा पूर्वकर्मणा संभावितचौर्यापराधात् . विषयम् । 'साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । तथाऽन्यैरपि स्मृत्यन्तरोक्तचोरत्वप्रतिपादकैर्वक्ष्यमाणैरस एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति शुद्धवासकादिभिः । अशुद्धो वासो यस्यासौ अशुद्धवासकः नारदवचनेन वधरूपस्योत्तमसाहसस्योत्तमद्रव्यविषये कुतस्त्योऽयमित्यविज्ञायमानो लुब्धवेश्यादिगृहनिवासी। व्यवस्थापितत्वात् । यत्पुनर्वृद्धमनुवचनम्--- 'अन्यायोपात्त विश्व. २।२७० वित्तत्वाद्धनमेषां मलात्मकम् । अतस्तान् घातयेद्राजा (२) तत्र तस्करग्रहणपूर्वकत्वाद्दण्डस्य ग्रहणस्य नार्थदण्डेन दण्डयेत् ।। इति, तदपि महापराधविषयम् । ज्ञानपूर्वकत्वात् ज्ञानोपायं तावदाह- ग्राहकैरिति । चौरविशेषेऽपवादमाह---. सचिह्नमिति । ब्राह्मणं यश्चौरोऽयमिति जनैर्विख्याप्यते असौ ग्राहकै राजपुरुषैः पुनश्चौरं महत्यप्यपराधे न घातयेदपि तु ललाटेऽङ्क स्थानपालप्रभृतिभिर्ग्रहीतव्यः । लोप्त्रेणापहृतभाजनादिना यित्वा स्वदेशान्निष्कासयेत् । अङ्कनं च श्वपदाकारं वा चौर्यचिह्न नाशदेशादारभ्य चौर्यपदानुसारेण वा कार्यम् । तथा च मनुः-- 'गुरुतल्पे भगः कार्य: ग्राह्यः। यश्च पूर्वकर्मापराधी प्राक् प्रख्यातचौर्यः ।। सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः अशुद्धोऽप्रज्ञातो वासः स्थानं यस्यासावशुद्धवासक: पुमान् ॥ इति (मस्मृ. ९।२३७)। एतच्च दण्डोत्तर सोऽपि ग्राह्यः। +मिता. कालं प्रायश्चित्तमचिकीर्षतो द्रष्टव्यम् । यथाह मनु:--- * अप., वीमि., व्यप्र., व्यम., विता. मितावत् । नृप्र. २६१ पू., २६२ उत्त.; सवि. ४६७ प्रवा ( निवा) . + व्यप्र., व्यउ., विता. मितावत् । उत्त., मनुः; वीमि.; व्यप्र. ३९०; व्यउ. १२७ पू., (१) यास्मृ. २।२६६; अपु. २५८।५५ च तथा चा १२८ उत्त.; व्यम. १०२; विता. ७९० पू., ७९२ उत्त.; (वा तथैवा); विश्व. २०२७० धीच तथा चा (धाद्वा बाल. २८१ उत्त.; सेतु. २४४; समु. १५० पू., १५७ तथैवा); मिता.; अप.; व्यक. ११६.धी च तथा चा (धात उत्त. तथा वा ); स्मृच. ३१८ पू., विर. ३३४; पमा. ४३६ (१) पमा. ४४५. [ ( इदमुत्तरार्ध मुद्रितयाशवल्क्यस्मृति- रत्न. १२५, स्मृचि. २५ तथा चा (यथा वा); नृप्र. २६१ पुस्तकेषु नोपलभ्यते । मत्संगृहीतताडपत्रविलिखितपुस्तके तु वर्तते (=) धी च (धाच्च); सवि. ४५९ धी (धे); वीमि. तथा चा एव । व्याख्यातं चैतत् विज्ञानेश्वरेण । तस्य नासंमतमिति । (तथैवा ); व्यप्र. ३८५; व्यउ. १२३; विता. ७९० चा प्रतिभाति । मुद्रितमिताक्षरायां पुनर्नोपलभ्यते )-इयं टिप्पणी | (वा); राकौ. ४८२ न वा ( न च ); सेतु. २४६ वीमिवत् ; पराशरमाधवे ४४५ पृष्ठे द्रष्टव्या ]. समु. १४९ वीमिवत् . Page #195 -------------------------------------------------------------------------- ________________ स्तेयम् । (३) चौरस्य दण्डनायें परिज्ञानोपायमाह ग्राहकैरिति । ग्राहकै वीरग्रहणाधिकृत लोप्त्रादिना चौरो गृह्यते अवगम्यते । लोप्त्रमपहृतद्रव्यैकदेशः । पांसुकदमा । दिवर्ती पादाकः पदं तस्य पुरुषस्य पादेन संमितम् । यस्य गृहं प्रति नष्टदेशादारभ्य पदपरम्परा जाता सोऽपि चौरः । अपहृतस्य गयादेः पदपरम्परा यस्य गृहं प्रति | प्रवृत्ता सोऽपि चीरः । एतब चौर्याम्पभिचारिधर्म एतच्च जातस्य प्रदर्शनार्थम् । तेन यन्नष्टावशिष्टं तण्डुलादि परस्परगृहे दृश्यते तस्यैकप्रकारकत्ये परस्परचौरत्वं श्रूयते । यश्च पूर्व पूर्व कृतेन चौर्यकर्मणाऽपराधीति ज्ञातः, यश्वाशुद्धवासको, न विद्यते शुद्धः समीचीनो वास निवासस्थानं यस्य सोऽशुद्धवासकः सोऽपि चौर: ः । अप. (४) अशुद्धवासकः अपरिचितदेशवासः । | + वि. १३५ (५) यश्चानिश्चितवासस्थलः सोऽपि गृह्यते चीर्य कारित्वेन शक्यते । +वीमि अन्येऽपि शङ्कया माह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ॥ परद्रव्यगृहाणां च पृच्छका गूढचारिणः । : निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ॥ + शेषं मितावत् । (१) यास्मृ. २।२६७; अपु. २५८/५६; विश्व. २।२७१; मिता.; अप. जातिनामा ( नामजात्या ); व्यक. ११६ शुवभिन्न ( निन्नशुष्क ) शेषं अपवत् विर. ३३४ - व्यकवत् ; पमा. ४३६; रत्न. १२५; स्मृचि. २५; नृप्र. २६१ ( = ); सवि. ४५९ न्ये (न्यो ) ह्या ( ह्य: ); वीमि अपवत् ; व्यप्र. ३८५; व्यउ. १२३; विता. ७९० शङ्कया ( शङ्किता ); सेतु. २४६ व्यकवत्; समु. १४९. (२) यास्मृ. २१२६८; अपु. २५८/५७; विश्व. २।२७२ णां (णा ); मिता. ( क ) पृ ( प्र ); अप. ; व्यक. ११६; विर. ३३५ पृ ( प्र ) या व्य ( यव्य ); पमा. ४३६ (प्र); रत्न. १२५ या व्य ( यव्य ); स्मृचि. २५; नृप्र. २६१ णां च ( णां वा ) पृ ( प्र ); सवि. ४५९ णः (भिः ); वीमि ; व्यप्र, ३८५ रत्नवत् ; व्यउ. १२३; विता. ७९० • रत्नवत्; सेतु. २४६ रत्नवत्; समु. १४९ विरवत् . १७४१ इति अन्येऽपि शकया श्राह्मा प्रमाणान्तरमूलत्वादस्याः स्मृतेस्तदनुसारेणैव विविच्य व्याख्या कार्या । पदार्थास्तु निगदोक्ता एव । । विश्व २२७१-२ (१) लोप्त्रादिवच्च । । (२) न केवलं पूर्वोक्ता ग्राह्याः किन्तु अन्येऽपि वक्ष्यमाणैर्लि शकवा प्रायाः जातिनिह्नवेन नाहं शूद्र इत्येवंरूपेण, नामनिहवेन नाहं पित्य इत्येवंरूपेण, आदिग्रहणात्स्वदेशग्रामकुलायपापेन च लक्षिता प्रायाः । द्यूतपण्याङ्गनामचपानादिव्यसनेष्वतिप्रसक्तास्तथा 'कुतत्योऽसि त्वमिति चौरमादिभिः पृष्ठो यदि शुकमुखी भिन्नस्वरो वा भवति तसावपि मयः । बहुवचनात् स्विचललाटादीनां ग्रहणम् । तथा ये निष्कारणं कियदस्य धनं किं वाऽस्य गृहमिति पृच्छन्ति ये च वेषान्तरधारणेनात्मानं गूहयित्वा चरन्ति ये च आयाभावेऽपि बहुव्ययकारिणः, ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनामविज्ञातस्वामिकानां विक्रायकास्ते सर्वे चोरसंभावनया प्रायाः । 1 एवं नानाविधचौर्यलिङ्गान् पुरुषान् गृहीत्वा एते चौराः किं वा साधव इति सम्यक् परीक्षेत न पुनर्लङ्ग दर्शनमात्रेण चौर्यनिर्णयं कुर्यात् । अचौरस्यापि खोप्त्रादिचौर्यलिङ्गसंबन्धसंभवात् । यथाह नारदः- -'अन्यहस्ता-. त्परिभ्रष्टमकामादुत्थितं भुवि। चीरेण वा परिक्षिसं लोप्वं यत्नात्परीक्षयेत् ॥' तथा संकाशाः सत्याभासत्यसंनिभाः । भावास्तस्मादुक्तं परीक्षणम् ॥' ( ३ ) विनष्टद्रव्यविक्रयाः विक्रयकर्तारः । ―― 'असत्याः सत्यदृश्यन्ते विविधा ● मिता. हृतद्रव्यैकदेशभूतद्रव्य विर. ३३५ गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा तं द्रव्यं चौरदण्डेन दण्डयेत् ।। * अप, वीमि, व्यप्र., व्यउ., विता. मितावत् । (१) यास्मृ. २।२६९; अपु. २५८।५८; विश्व. २।२७३; मिता. हृतं ( गतं ); अप. ये नात्मानं चेद्वि ( र्य आत्मानं चेन्न ); व्यक. ११७ नात्मानं चेद्वि ( आत्मानं चेन्न ); विर. २३८ में नात्मानं द्रि ( रो यथात्मानं न इ ( दण्डं ); रत्न. १२५; दवि. ८४ चौर्ये चेद्वि ........ Page #196 -------------------------------------------------------------------------- ________________ १७४२ व्यवहारकाण्डम् (१) उक्तन्यायानुसारेण च---- 'गृहीतः शङ्कया | आत्मनश्चौर्याद्यभावमिति । अत एव शङ्खः--- 'असाक्षिचौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा हृतं द्रव्यं | प्रणिहिते दिव्यम्' इत्युक्त्वा 'अथवा मित्रैः सजनैचोरदण्डेन दण्डयेत् ॥' स्मृत्यन्तरानुसारेण यथार्ह | रात्मानं ना शोधयेदेव । स चेद्दण्ड्योऽर्थिनां चार्थ दण्डकल्पना। विश्व. २।२७३ | दापयेत् ।' इत्युक्तवान् । अप. (२) एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय । (४) तत्र न चौरत्वातिदेशः, अपि तु संसर्गादिइत्याह--- गृहीतः शङ्कयेति । यदि चौर्यशङ्कया दर्शनेन चौरतया अभियुक्तस्य विचारवैमुख्यं चौरतामेव गहीतस्तन्निस्तरणार्थमात्मानं न शोधयति तर्हि वक्ष्यमाण- निश्चाययतीति युक्तं ततो हृतदापनम् । दवि. ८४ धनदापनवधादिदण्डभाग् भवेत् । अतो मानुषेण (५) अथशब्देन लोप्त्रलाभानन्तर्यार्थकेन तदसत्त्व तदभावे दिव्येन वा आत्मा शोधनीयः। ननु नाऽहं एव पदचिह्नाद्यनुसरणमिति सूचयति । चकाराच्चौरप्रीतं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति । तस्याभाव- तथाशब्देन निश्चितकुलादिकं च समुच्चिनोति । एवकारः रूपत्वात् । उच्यते । दिव्यस्य तावद्भावाभावगोचरत्वं पूर्वार्धेऽन्वितोऽन्यकोटिव्यवच्छेदार्थकतया निश्चयबोध. 'रुच्या वाऽन्यतरः कुर्यात्' इत्यत्र प्रतिपादितम् । मानुषं नार्थः। अपिकारेण चकारैश्च चौरभक्ताश्रयदानादिपुनर्यद्यपि साक्षाच्छुद्धमिथ्योत्तरे न संभवति तथापि कारिणो नानास्मृत्युक्तान् बहून् समुच्चिनोति । *वीमि. कारणेन संसृष्टे भावरूपमिथ्याकारणसाधनमुखेनाभावमपि स्तेनातिदेशः गोचरयत्येव । यथा नाशापहारकाले अहं देशान्तरस्थ भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् । इत्यभियुक्तैर्भाविते चौर्याभावस्याप्यात्सिद्धेः शुद्धिर्भव दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तमः ।। त्येव । मिता. (१) चौरोऽयं साहसिको वा प्रसह्य हन्तीत्येवं (३) शङ्कया संदेहेन चौर्यविषयेण गहीतोऽभियुक्तो जानतश्चोरसाहसिकयोभक्तादिदानं कुर्वतो दण्ड उत्तमयद्यात्मानं दिव्येन मानुषेण वा प्रमाणेन न शोधयेद् साहसः । स्पष्टमन्यत् । विश्व. २।२८० व्यपेतचौर्यशङ्क न कुर्यात् , तदाऽपहृतं द्रव्यं दापयित्वा (२) अचौरस्यापि चौरोपकारिणो दण्डमाह-भक्तेति । वक्ष्यमाणेन चौरदण्डेन दण्डनीयः। न चात्र वाच्यं भक्तमशनम् । अवकाशो निवासस्थानम् । अग्निश्चौरस्य चौरत्वेन आशकितस्य प्रमाणानर्हता मिथ्यावादित्वा शीतापनोदाद्यर्थः। उदकं तृषितस्य । मन्त्रः चौर्यप्रकादिति । यतो न मिथ्यावादित्वमात्रं साधनानर्हत्वे प्रयोज रोपदेशः । उपकरणं चौर्यसाधनम् । व्यय: अपहारार्थ कम् । किन्तु प्रथमवादिनोऽवष्टम्भाभियोक्तृत्वे सति । देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर्वा अतोऽत्र युक्तं यच्छङ्कितः प्रमाणं कुर्यादिति । न च दुष्टत्वं जानन्नपि यः प्रयच्छति तस्योत्तमसाहसो दण्डः। चौर्याद्यभावे प्रमाणाभावः । तथा हि सति 'महाभियोगेवेतानि' 'रुच्या वाऽन्यतरः कुर्यात्' 'राजभिः शकि- ... * ' ग्राहकैर्गृह्यते' इत्यारभ्य प्रकृतश्लोकपर्यन्तं व्याख्यानतानां च' इत्यादिवचनानि नैवाऽऽरभ्येरन् । न च वाच्यं मिदम् । मानुषप्रमाणानामभावो न साध्य इति । यस्माचौर्याद्य- (१) यास्मृ. १२७६; अपु. २५८।६३-४ वा हन्तुर्जा भावाव्यभिचारिणं भावविशेषं साधयतां सिध्यत्येवाभाव- | (हन्तुर्वा शा); विश्व. २०२८० वा हन्तुर्जा (हन्तुर्वा जा) दम (दण्ड); मिता.; अप. व्ययान् (व्ययम् ) वा हन्तुर्जा (हर्तुर्वा साधकत्वमपि । यथा यत्र कालेऽस्य द्रव्यं केनाप्यपहृतं जा); व्यक. ११७ दत्त्वा (कृत्वा) शेषं विश्ववत् ; विर. ३३९ तदा ततोऽपहारप्रदेशादतिदूरेऽहं व्यवस्थितो महता व्यकवत् ; पमा. ४४६ मन्त्रो (शस्त्रो); विचि. १४५ व्यकवत् ; व्याध्यादिना क्लान्त इत्यादि भावयन् साधयत्येव दवि. ८१ विश्ववत् ; सवि. ४६४ वा (चा); वीमि. (यस्तु स्वमात्मानं न); नृप्र. २६१ द्रव्यं (दण्डं); वीमि. थे। विश्ववत् ; व्यप्र. ३९१; व्यउ. १२९ भक्ता (भुक्ता) रण ...... चेदि (र आत्मानं चेन्न); विता. ७९२; राकी. (रणे); विता. ७९४ हन्तु (हतु); सेतु. २४८ दत्त्वा ४८२; समु. १५०. (कृत्वा) दम (दण्ड) शेषं अपुवत् ; समु. १५२ विश्ववत् . Page #197 -------------------------------------------------------------------------- ________________ चौपेक्षिणामपि दोषः-- 'शक्ताश्च यं उपेक्षन्ते तेऽपि तद्दोषभागिनः । इति नारदस्मरणात् । * मिता. स्तेनालाभ्रे हृतदानम् घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते । विवीतभर्तुस्तु पथि चौरोद्धर्तुरवीतके ॥ (१) प्रयत्नेनान्विष्यमाणघातकचोराद्यनुपलब्धौ तु कथमिति — 'घातितापहृते दोषो ग्रामभर्तुरनिर्गते । पदादौ प्रयातचिह्न इति शेषः । 'विवीतभर्तुस्तु पथि ।' विवीताद्युपकण्ठ इति शेषः । तुशब्दोऽन्यस्यापि समर्थस्य यथासंनिधानं दोषवत्त्वज्ञापनार्थः । ' 'चोरोद्धर्तुरवीतके ।' पूर्वोक्ताद्यभावे चोरोद्धर्तुरेव दोषः । सर्वथा चाऽपहृतं द्रव्यं प्रयत्नेनान्विष्य राज्ञा लब्धव्यमित्यभिप्रायः । यद्वा अपहृते द्रव्ये घातिते च सद्रव्यके चोरे द्रव्यानुपलब्धौ कस्य दोष इत्यपेक्षिते ग्रामभर्तुरनिर्गत इत्यादि समानम् । विश्व. २।२७५ (२) चौरादर्शने अपहृतद्रव्यप्राप्त्युपायमाहघातित इति । यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेरेव चौरोपेक्षादोषः तत्परिहारार्थं स एव चौरं गृहीत्वा राज्ञेऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्यदि चौरस्य पदं स्वप्रामान्निर्गतं न दर्शयति । दर्शिते पुनस्तत्पदं यत्र प्रविशति तद्विषयाधिपतिरेव चौरं धनं वाऽर्पयेत् । तथा च नारदः - ' गोचरे यस्य लुप्येत तेन चौर: प्रयत्नतः । ग्राह्यो दाप्योऽथवा शेषं पदं यदि न निर्गतम् ॥ निर्गते पुनरेतस्मान्न चेदन्यत्र पातितम् । सामन्तान् मार्गपालांश्च दिक्पालांश्चैव दापयेत् ॥' इति । विवीते त्वपहारे विवीतस्वामिन एव दोषः । यदा त्वध्वन्येव तद्धृतं भवत्यवीतके वा विवीतादन्यत्र क्षेत्रे तदा चौरोद्धर्तुर्मार्गपालस्य दिक्पालस्य वा दोषः । + मिता. * अप, वीमि मितावत् । + वीमि मितावत् । (१) यास्मृ. २।२७१; अपु. २५८/६० पू.; विश्व. २१२७५ तेप ( ताप ); मिता; अप; व्यक. ११८ तेऽपहृ ( तेऽथ हृ ); विर. ३४३ पूर्वाधें (ग्रामेषु च भवेद्दोषो ग्रामभर्तुरबीक्षिते । स्तु (श्च ) रोद्ध ( रघ) ; पमा. ४४७; व्यउ. १२५; विता. ७९४-५; समु. १५२. व्य. कां. २१९ १७४३ (३) विवीतं तृणादिप्रयोजनभूः । ÷अप. (४) ग्रामः ग्रामाध्यक्षः । ग्रामग्रामबहि: सीमाभ्यन्तरतद्बहिःसीमाभ्यन्तरतद्बहिर्भूतदेशेषु चोरिनं राज्ञा ग्रामरक्षकबहि: सीमारक्षकेभ्यो दापयितव्यम् । विर. ३४४ स्वीनि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथवा पुनः ॥ (१) असंनिहिते तु ग्रामभर्तरि - 'स्वसीनि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहि: कृष्टाद् दशग्राम्यपि वा तथा ॥ स्वशब्दो धनज्ञात्यर्थ: । यत्र द्विपदचतुष्पदाद्यनवरतं संचरति, सा वसीमा । स्पष्टमन्यत् । विश्व. २।२७६ " (२) यदा पुनर्ग्रामाद्बहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तद्ग्रामवासिन एव दद्युः, यदि सीम्नो बहिश्चौरपदं न निर्गतम् । निर्गते पुनर्यत्र ग्रामादिके चौरपदं प्रविशति स एव चौरार्पणादिकं कुर्यात् । यदा त्वनेकग्राममध्ये क्रोशमात्राद्बहिः प्रदेशे घातितं मुषितं वा, चौरपदं च जनसंमर्दादिना भनं, तदा पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो दशग्रामीं वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्यपहृतधनप्रत्यर्पणादिकं कुर्यादित्येवमर्थम् । त्वन्यतोऽपहृतं द्रव्यं दापयितुं न शक्नोति तदा स्वकोशादेव राजा दद्यात् । 'चौरहृतमवजित्य यथास्थानं गमयेत् स्वकोशाद्वा दद्यात्' इति गौतमस्मरणात् (गौध. १०।४६-७) । मुषितामुषितसंदेहे मानुषेण दिव्येन वा निर्णयः कार्यः । 'यदि तस्मिन् दाप्यमाने भवेन्मो संशयः । मुषितः शपथं दाप्यो बन्धुभिर्वाऽपि साधयेत् ॥' इति वृद्धमनुस्मरणात् । मिता. यदा (३) ग्रामसीम्न्येव यदि मोषों भवति, तदा स एव ग्रामो मुषितं दद्यात् । यदि तु पदं चौरमार्गे ग्रामसीनो ÷ शेषं मितावत् । (१) यास्मृ. २।२७२; अपु. २५८।६०-६१ म्यथ ( म्योऽथ ); विश्व. २।२७६ क्रोशा पुन: ( कृष्टाद् दशग्राम्यपि वा तथा ); मिता; अप; विर. ३४४ क्रोशाद ( कृष्टा द ); पमा. ४४७; नृप्र. २६३ ग्रामस्तु (द्भूयस्तु ) क्रो ( को ); व्यउ १२५; व्यम. १०२; विता. ७९५ क्रमेण नारदः; समु. १५२. Page #198 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १७४४ बहि: कंचन ग्रामं प्रति यायात्तदा स एव ग्रामो दद्यात् । यदा तु क्रोशमात्रव्यवस्थितानामनेकेषां ग्रामाणां मध्ये चौर्य भवति, तदा तुल्याध्वानः पञ्च ग्रामाः समाहृता मोषं दद्युः । यदा पुनर्दश ग्रामा मोषस्थानात्तुल्या न्तराला भवन्ति तदा दशाऽपि समाहृता हृतं दद्युः । अप. (४) यदि पदं वा गच्छति, यदि तु पदमेव गच्छति, तदा तत्स्वामिभ्य एव यदा तु बहि: सीमायां चौरोद्धर्ता न कृतः, समन्ततश्च तस्यां वधश्चोरण वा कृतं, तदा तत्संनिहितग्रामे समाधेयं तत्, तत्र पञ्चत्वदशत्वयो: प्रायिकतयाऽनुवादः । विर. ३४४ (५) मिताटीका - विकल्पवचनं तु यथा तत्प्रत्यासत्तीति । अपहृतभूप्रदेशाद्ये ग्रामाः संनिहिता त एव दर्न पुनः पञ्चग्राम्येव दशग्राम्येवेत्येवं नियम इति । नियमनिवृत्त्यर्थं अथवेति विकल्पवचनमित्यर्थः । सुबो स्तेयदोषप्रतिप्रसवः 1 बुभुक्षितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥ (१) दुस्तरत्वादेव चापदाम् - 'बुभुक्षितस्त्र्यहं स्थित्वा धनमब्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥' स्वरूपपरिमाणाद्यविप्रतिपत्त्येत्यर्थः । विश्व ३४३ (२) यदा कृष्यादीनामपि जीवनहेतूनामसंभवस्तदा कथं जीवनमित्यत आह— बुभुक्षित इति । धान्याभावेन त्रिरात्रं बुभुक्षितोऽनन् स्थित्वा अब्राह्मणाच्छूद्रात्तदभावे वैश्यात् तदभावे क्षत्रियाद्वा etaकर्मण एकreपर्याप्तं धान्यमाहरेत् । यथाह मनुः'तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ इति (मस्मृ. ११।१६) । तथा च प्रतिग्रहोत्तरकालं यदपहृतं तद्धर्मतो यथावृत्तमाख्येयम्, यदि नाष्टिकेन स्वामिना त्वयेदं किं नामापहृतमित्यभियुज्यते । यथाह मनुः – 'खलात्क्षेत्रादगाराद्वा यतो वाऽप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥' इति (मस्मृ. ११।१७ ) । मिता. (१) यास्मृ. ३\४३; विश्व. ३।४३ धान्य ( धन ); मिता; अप. ३।४२ तदा ( तथा ); वीमि. (३) बुभुक्षितोऽनस्त्र्यहं त्रिरात्रं यावदास्थाय ब्राह्मणव्यतिरिक्तस्य स्वामिनो धान्यं हरेच्चोरयेत्तच्च धान्यं प्रतिगृह्योपादाय, किमिति त्वयैतदस्मदीयं धान्यं गृहीतमित्याक्षिप्तेन धर्मतस्तथ्यमेव तस्य कथनीयम् । मया त्रिरात्रमभुञ्जानेन स्थितवता प्राणधारणार्थं भवदीयं धान्यमपहृतमिति । X अप. पुष्पे शाकोदके काष्ठे तथा मूलफले तृणे । अदत्तादानमेतेषामस्तेयं तु यमोऽब्रवीत् ॥ तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरन् द्विजः । गोब्राह्मणार्थ गृह्णन् वै न स पापेन लिप्यते ॥ नारदः स्तेयलक्षणं स्तेयप्रकाराश्च सहसा क्रियते कर्म यत्किचिद् बलदर्पितैः । तत् साहसमिति प्रोक्तं सहो बलमिहोच्यते * ।। तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र तूच्यते । आधिः साहसमाक्रम्य स्तेयमाधिश्छलेन तु ॥ तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः । क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्षणात् ॥ (१) अपकर्षणमपहरणम् । दवि. १४० (२) तदपि स्तेयं द्रव्यापेक्षं त्रिविधं ऊनमध्यमोतमम् । क्षुद्रद्रव्यापकर्षणादल्पं, मध्यमद्रव्यापकर्षणान्मध्यमं, उत्तमद्रव्यापकर्षणादुत्तमम् । नाभा. १५/१२ (पृ. १६१ ) x वीमि अपवत् । ** व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहस प्रकरणे (पृ. १६४१ ) द्रष्टव्यः । (१) व्यनि. ५१५; समु. १५२ पुष्पे ( पुष्प ) नारदः . (२) व्यनि. ५१५; समु. १५२ हरन् ( हरेत् ) स्मृत्य - + न्तरम्. (३) नासं. १५।१२ नीषि (हर्षि ); नास्मृ. १७/१३; व्यक. १०९; स्मृच. ८ प्रोक्तं ( शेयं) कर्षणात् ( हारत: ); विर. २८८-९; पमा. ४३६ प्रोक्तं (ज्ञेयं ) उत्तरार्धे ( क्षुद्रमध्यममुख्यानां द्रव्याणामपहारतः ); रत्न. १२३; व्यनि. - ५०२ उत्त; दवि. १४० द्रव्या ( सर्वा) तु (च ); व्यप्र. : ३८६ प्रोक्तं ( शेयं ); व्यउ १२३ व्यप्रवत्; विता. ७७७ त्रि ( द्वि ) शेषं व्यप्रवृत्; समु. १४८ स्मृचवत् . Page #199 -------------------------------------------------------------------------- ________________ १७४५ मृद्भाण्डासनखवास्थिदारुचर्मतृणादि यत् ।. .. उपायैर्विविधैरेषां छलयित्वाऽपकर्षणम् । शमीधान्यं कृतान्नं च क्षुद्रद्रव्यमुदाहृतम् ॥ .. सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः ॥ वासः कौशेयवर्ज च गोवर्ज पशवस्तथा। (१) शमीधान्यं शिम्बिधान्यं माषमुद्गादि । कृतानं हिरण्यवर्ज लोहं च मध्यं श्रीहियवा अपि ॥ | सिद्धान्नम् । कौशेयमतसीमयम् । हिरण्यं सुवर्ण रजतं 'हिरण्यरत्नकौशेयस्त्रीपुंगोगजवाजिनः। अप. २।२७५ (२) शमीधान्यं शिम्ब्यां भवं मुगादि। लोहशब्दो देवब्राह्मणराज्ञां च विज्ञेयं द्रव्यमुत्तमम् ॥ धातुपरः । मध्यमिति मध्यमद्रव्यमित्यर्थः । उपायैः कट(१) नासं. १५/१३ शमीधान्यं (फलं चान्य); नास्मृ.| तुलनसंधिभेदनादिभिः। छलयित्वा गोपयित्वा । अप१७.१४; मिता. २।२७५ (क) क्षुद्र (क्षुद्रं ); अप. कर्षणं अपहरणम् । . . विर. २८८ २।२७५ खट्वास्थिदारु (खड्गादि चार ); व्यक. १०९; (३) मृद्भाण्डेति । मृन्मयं घटादि, आसनं पीठिका, स्मृच. ८; विर. २८८ यत् (कम् ); पमा. ४३६ दारु खट्वा, अस्थि कङ्कतादि, काष्ठचर्मतृणादि, माषादिफलं, (तन्तु) क्षुद्र (क्षुद्रं ) हारीतः; रत्न. १२३; व्यनि. ५०२; स्मृचि. २५; दवि.१४० खट्वा (खर्वा ) यत् ( कम् ); सवि. पक्वान्नादि, क्षुद्रद्रव्याणि । एषामपहरणे प्रथमं स्तेयम् । ४५५ शमीधान्यं (शिबिरानं) मनुः; बीमि. २।२७३ क्षुद्र वास इति । कौशेयादन्यद् वस्त्रम् । कौशेयपर्युदासात् (क्षुद्रं ); व्यप्र. ३८५ क्षुद्र (क्षुद्रं ); ग्यउ. १२३, व्यम. तत उत्कृष्टपत्रपट्टोर्णादिव्युदासोऽर्थात् । गोवर्जमजादयः १०१; विता. ७७५ स्थि (दि); समु. १४६ दारु पशवः । गोवर्जनाद् हस्त्यादिवर्जितम् । हिरण्यवर्जितानि (चारु). ताम्रायस्त्रपुसीसादीनि । अत्रापि मण्यादिपर्युदासो (२) नासं. १५।१४ वर्ज च ( वर्ज यद् ); नास्स. द्रष्टव्यः । व्रीहियवादि द्रव्यं, तेषां हरणे मध्यमस्तेयम् । १७।१५; मिता. २।२७५ वर्ज (वयं); अप. २।२७५ | हिरण्येति । गतार्थ: श्लोकः । एतदपहरणादुत्तमवा अपि (वं तथा ); व्यक. १०९; स्मृच. ८ वर्ज च स्तेयम् । (वर्ज तु) अपि (दि च); विर. २८८ अपि (द्यपि); पमा. ४३६ वर्ज च ( वर्ज तु) मध्यं...अपि (मद्यव्रीहियवा उपायैरिति । उपायैर्विविधैः संदेशकूटलेख्यसंधिदिकम् ) हारीतः रत्न. १२३. अपि (दि च); व्यमि. च्छेदग्रन्थिभेदाद्यैरेषां त्रिप्रकाराणां च वञ्चयित्वा ५०२; स्मृचि. २५, दवि. १४०, सवि. ४५५ मध्य... स्वामिनोऽपहरणं सुप्तमत्तप्रमत्तेभ्यश्च त्रिप्रकारं स्तेयअपि (मध्यमं व्रीहयस्तथा) मनुः; बीमि. २०२७३ गोवर्ज | माहुः। नाभा. १५।१३-६ (पृ. १६१-२) (गोचर्य ); ग्यप्र. ३८५ रस्नवत् ; म्यउ. १२३ रत्नवत् ; तस्करप्रकाराः म्यम. १०१ रत्नवत् ; विता. ७७५ रत्नवत् ; समु. १४८ 'द्विविधास्तस्करा ज्ञेयाः परद्रव्यापहारिणः । स्मृचवत्. (३) नासं. १५।१५ नः (नाम् ) किशेयं द्रव्य (द्रव्यं प्रकाशाश्चाप्रकाशाश्च तान् विद्यादात्मवान् नृपः ॥ . विशेय); नास्मृ. १७११६, मिता. २२७५ (क) विशेयं | (शेयं); विता. ७७५ ण्य (ण्यं) शेय (शेयं); सम. द्रव्य (द्रव्यं विशेय), (ख) शेय (शेय) विशेयं द्रव्य (द्रव्यं विशेय); १४८ गो (स). अप. २।२७५ विशेयं द्रव्य (द्रव्यं विशेय); म्यक. १०९ | (१) नासं. १५।१६; नास्मृ. १७११७ धैरेषां छल (धैः शेय ( शेयं) गो (सौ); स्मृच. ८; विर. २८८ शेय | सर्वेः कल्प) मत्तप्र (प्रमत्त); मिता. २१२६६, ग्यक. (शेयं) गो ( सौ) शेषं अपवत् ; पमा. ४३६ गो (स) १०९ त्तेभ्यः (त्तेषु ); स्मृच. ८ छल ( वञ्च ); विर. २८८ हारीतः; रत्न. १२३ ण्यरत्न (ण्यं रक्त) शेय ( शेयं); षां ( वं ); पमा. ४३५, रत्न. १२३; व्यनि. ५०२ म्यनि. ५०२ ण्य (ण्यं) शेय ( शेयं); स्मृचि. २५, स्मृचवत् ; स्मृचि. २५, नृप्र. २६० छल ( कल्प); व्यप्र. दवि. १४० विरवत् ; सवि. ४५५ गो (सा) नः (भिः) ३८५, व्यउ. १२३; विता. ७७५, राको. ४८२ रेषां शेषं अपवत् , मनुः; वीमि. २।२७३ अपवत् ; व्यप्र. ३८५ (स्तेषां); समु. १४८. ण्य (ण्यं); व्यउ. १२३ शेय (शेयं); व्यम. १०१ शेय | (२) नासं. १९३५३; नास्मृ. २१११. विद्या ( विन्द्या ). Page #200 -------------------------------------------------------------------------- ________________ १५४६ व्यवहारकाण्डम् परद्रव्यापहरणशीला द्विप्रकाराश्चोराः प्रच्छन्नाश्च | लोकचोराः । तत्र यत्नः कर्तव्यः प्रतिमासतुलाद्यवेक्षणाप्रकाशाश्च । ते राज्ञा ज्ञेयाः। दिना। नाभा. १९।५४-५ (पृ. १८१) नाभा. १९४५३(पृ.१८१) अप्रकाशास्तु विज्ञेया बहिरभ्यन्तराश्रिताः । प्रकाशवश्चकास्तत्र कूटमानतुलाश्रिताः। सुप्तमत्तप्रमत्तार्तान मुष्णन्याक्रम्य ये नराः ॥ उत्कोचकाः सोपधिकाः कितवाः पण्ययोषितः॥ 'देशग्रामगृहघ्नाश्च पथिना ग्रन्थिमोचकाः । प्रेतिरूपकराश्चैव मङ्गलादेशवृत्तयः । इत्येवमादयो ज्ञेया अप्रकाशास्तु तस्कराः ॥ इत्येवमादयो ज्ञेयाः प्रकाशास्तस्करा भुवि ॥ अप्रकाशास्त्विति । प्रच्छन्नचोरास्तु बहिामाद(१) नैगमादिच्छद्मना परद्रव्यापहारिणश्चेत प्रकाश- टव्याद्याश्रिता: ग्रामजनपदनगरपथ्यन्तराश्रिताश्च, सुप्तातस्करा न स्वरूपत इत्यवगन्तव्यम् । स्मृच.३१७/ दाना काचच्छद्मना, प्रसह्य काचत् । तान् विदित्वा (२) सोपधिकाः ये भयमाशां वा दर्शयित्वा निहायात् ।। परस्य धनमपहरन्ति । कितवाः छद्मनाऽर्थहराः । देशेति । देशघातका ग्रामघातका गृहघातकाच मङ्गलादेशकारिणः अनादेश्यमङ्गलादेशद्वाराऽर्थहराः। मार्गमुषः ग्रन्थिच्छेत्तार एवम्प्रकारा: प्रच्छन्नचोराः । इत्येवमादय इत्यादिपदेन वाक्यान्तरस्थप्रकाशतस्कर नाभा. १९५६-७ (पृ. १८१-२) ग्रहणम् । विर. २९० तान् विदित्वा तु कुशलैश्चारैस्तत्कर्मवेदिभिः । (३) प्रकाशेति । तत्र द्विप्रकाराणां मध्ये प्रकाश- अनुसृत्य तु गृहीयाद्गूढप्रणिहितैश्वरैः ॥ चोरा एते वक्ष्यमाणाः। कूटमानाश्रिताः कूटतुलाश्रिताश्च तानेवम्प्रकारान् बुद्ध्वा कुशलैश्चोरैः तत्कर्मकारिभिवणिजः, उत्कोदका उत्कोचभक्षाः राजकुलाद्याश्रिताः, श्चोरव्यञ्जनैः पुराणचोरैश्चानुसृत्य गृह्णीयात् । अमुत्रासत सोपधिका विप्रलम्भकाः, कितवाश्च, वेश्याश्च । इति तैश्चारयित्वा गृह्णीयात् । अथवा चोरव्यञ्जनास्तैः प्रतिरूपेति । कूटशासनकार्षापणविवर्णादिकरा:, सहैकार्थीभूताश्चोराः कस्मिंश्चिद् गृहे फल्गु द्रव्यं तत्र ज्योतिषनैमित्तिकक्षणिकादयः । एवमादयः प्रकाशा निधान तान् नीत्वा मोषयित्वा प्रत्ययमुत्पाद्य पुनः ग्रामान्तरेषु मनुष्यान् , गूढान् निधाय तत्र प्रवेश्य (१) नासं. १९।५४ चकाः सो (दकाः सो); नास्मृ. २११२ ग्राहयेयुः। . नाभा. १९५८ (पृ.१८२) स्तत्र (स्तु ते) सोपधि (साहसि); व्यक. १०९ कितवाः प्रकाशतस्करदण्डाः ( वञ्चकाः); स्मृच. ३१७ लाश्रि (लाः स्मृ); विर. लोहानामपि सर्वेषां हेतुरग्निः क्रियाविधौ । २९०; पमा. ४३८; रत्न. १२४ व्यकवत् ; व्यनि. ५०३ वञ्चका (तस्करा) शेषं व्यकवत् ; ददि. ११८” “उत्कोच क्षयः संस्क्रियमाणानां तेषां दृष्टोऽग्निसंगमात् ॥ (औत्कोचि); सवि. ४६० श्रिताः (स्तथा ); "व्यप्र. (१) नासं. १९।५६ उत्तरार्धे (सुप्तान् मत्तान् प्रमत्तांश्च ३८६-७ व्यकवत् ; व्यउ, १२४ व्यकवत् ; व्यम. १०१ मुष्णन्त्याक्रम्य चैव ये); नास्मृ. २११४ स्तु (श्च ) उत्तरार्थे कितवाः पण्य (वञ्चकाः पाप) स्मृत्यन्तरम् ; विता. ७७८ ('मुष्यां प्रसक्ताश्च नरा मुष्णन्त्याक्रम्य चैव ते); व्यक. १०९ व्यकवत् ; सेतु. २२८; समु. १४८ स्मृचवत् . त्तार्तान् (त्तांश्च); विर. २९२; व्यनि. ५०३ व्यकवत् ; (२) नासं. १९।५५ शास्तस्करा भुवि (शा लोकवञ्चकाः); सेतु. २२८ सुप्त (सम ) मुष्णन्स्या ( संतुष्या); समु. १४८. नास्मृ. २११३ शास्तस्करा भुवि (शलोकतस्कराः); व्यक. (२) नासं. १९।५७; नास्मृ. २११५ पथि (यश) १०९, स्मृच. ३१७, विर. २९० वृत्तयः (कारिणः); स्तु (श्च). पमा. ४३८, रत्न. १२४; व्यनि. ५०३, सवि. ४६० (३) नासं. १९१५८ ( तान् विदित्वा सुनिपुणैश्चोरैपू.; व्यप्र. ३८७; व्यउ. १२४, व्यम. १०१ स्मृत्य- स्तन्कर्मकारिभिः । अनुसृत्य ग्रहीतव्या गढेः प्रणिहितैनरैः ।।): न्तरम् ; विता. ७७८, सेतु. २२८ शास्त (शत) शेष व्यक. ११० श्चरैः (नेरैः); विर. २९२. विरवठ; समु. १४६. (४) नासं, १०१०; नास्मृ. १२।१०; निः क्रियाविधी Page #201 -------------------------------------------------------------------------- ________________ सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् । शतमष्टपलं ज्ञेयं क्षयस्तु त्रपुसीसयोः ॥ ताम्रे पञ्चपलं विद्याद्विकारा ये च तन्मयाः । तद्धातूनामनेकत्वादयसोऽनियमः क्षये ॥ (१) क्रियाविधौ घटनकर्मणि, लोहानां धातूनां, सुवर्णशब्दोऽत्र शुद्धपर: अन्यादृशे तत्रापि क्षयात् । रजते द्विपलं शतं, पलशते ध्मायमाने पलद्वयं क्षयो भवति, एवमुत्तरत्रापि । तन्मयास्ताम्रमयाः कांस्यादयः, तद्धातूनामयोहेतुभूतानां पाषाणमृत्तिकादीनामनेकत्वाद्वाहुल्यादनियमः क्षये न नियमः कर्तुं शक्यते, अयः शब्दोऽपि शुद्धायोव्यतिरिक्तायः परः । शुद्धे तु नियमोऽग्रत एव उक्तः । उक्तक्षयादप्यधिकक्षये सुवर्णकारादयो दण्ड्याः, तद्दाप्याश्वेति परिगणनफलम् । विर. ३११ (२) लोहानामपीति । लोहानामपि न वस्त्राणामेव । सुवर्णादीनां सर्वेषां हेतुरग्निः कटकादिक्रियाविधौ । न ह्यग्निसंयोगमन्तरेणाविलीनानां कटकादयः शक्याः कर्तुम् । ततोऽग्निसंगमात् संस्क्रियमाणानां यः क्षयो दृष्टः स उच्यते क्रमेण । सुवर्णस्येत्यादि । सुवर्ण न क्षीयते । रजतं पलशते द्वे पले क्षीयते । पात्रादिकरणे त्रपुसीसयोः क्षयः शतेऽष्टौ पलानि । शते पञ्चपलं ताम्रे क्षयः । ताम्रविकारेषु सर्वेष्वेवम् । अयसो लोहस्य न क्षयनियमः तन्निमित्तानां येभ्यो लोहमुत्पद्यते तेषामनेकत्वात् कुतश्चिदुत्पन्नस्य कश्चित् क्षय इत्यनियमः । नाभा १०।१०-१२ (पृ. ११२-३ ) (निक्रिया विधौ ); व्यक. ११३; विर. ३११; व्यनि. ५१३ झि: (झि ) षां दृ ( पामि ); नृप्र. १८४ झि: (झि ) क्षय...... णानां ( संक्षयः स्तूयमानानां ); समु. ९० नामपि ( नां चैव ) झि: (झि ) षां दृ ( षामि ). (१) नासं. १०।११ ते ( तं ) यस्तु ( यः स्यात् ); नास्मृ. १२।११ रज ( राज ); व्यक. ११३ र्णस्य (र्णेषु ) रज ( राज ); विर. ३११ र्णस्य ( र्णे तु ); व्यनि. ५१३ शतमष्ट ( शते त्वष्ट ) यस्तु ( यं तु ); नृप्र. १८४ यस्तु ( यः स्यात् ); समु. ९० लं शतम् (लं शते ) शेषं व्यनिवत् . .. (२) नासं. १०/१२ तद्धा (तद्धे); नास्मृ. १२।१२ दय ( दाय); व्यक. ११३; विर. ३११ विद्या ( दद्या) च (तु); १७४७ तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते । तत्र कार्पासिकोर्णानां वृद्धिर्दशपला शते ॥ तन्तुविकारस्य वस्त्रकम्बलादेः संस्कारे कार्पासोर्णसूत्रयोः दशभिः पलैः कृतमेकादशपलं भवति । एवं शतपलस्य दशोत्तरं शतं भवति । तन्तुविकाराणामेषा वृद्धिरुक्ता । नाभा १०।१३ (पृ. ११३ ) स्थूलसूत्रवतामेषां मध्यानां पञ्चकं शतम् । त्रिपलं तु सुसूक्ष्माणामतः क्षय उदाहृतः ॥ स्थूलसूत्रपटादीनामेषा वृद्धिरुक्ता — दशपलं शते । मध्यानां शते पञ्चपला वृद्धि: । सूक्ष्माणां शते त्रीणि पलानि सत्रिभागानि । एतेनान्तरालावस्थानामनुपातेन कर्तव्यो विभागः । क्षयमुदाहृतं वक्ष्यामः । नाभा. १०।१४ (पृ. ११३ ) त्रिंशांशो रोमबद्धस्य क्षयः कर्मकृतस्य च । कौशेयवल्कलानां तु नैव वृद्धिर्न च क्षयः ॥ (१) उक्तादधिकक्षये शिल्पी दण्ड्यः । अप. २।१८० (२) रोमबद्ध: कम्बलादिः । कर्मकृतः कृतकर्मनिष्पन्न एव कृतचित्रादिः । विर. ३१३ 3 व्यनि. ५१३ ऽनियमः (नियम); नृप्र. १८४ विद्यात् (ज्ञेया [ये ] ); समु. ९० याः (लाः). (१) नासं. १०।१३ तत्र ( यत्र ) ला ( लं ); नास्मृ. १२।१३ तत्र (सूत्र) ला शते (लं शतम् ); अप. २।१८० च (तु); व्यक. ११३ च (तु); विर. ३१२; नृप्र. १८४-५ वस्य च (वानां तु) द्धी उदाहृते ( द्विरुदाहृता) तत्र ( सू [त] त्र) नां (नि) पला शते (पलं श [ स्मृ] तम् ). (२) नासं. १०।१४ षां (षा) शतम् (शते) मतः (मन्त:); नास्मृ. १२।१४ तामे (ब्रां ते) सुसू (ससू) मतः ... ...हृतः (मेषा वृद्धिरुदाहृता ); विश्व. २।१८३ चतुर्थपादं विना; अप. २।१८० शतम् (शते ) लं (ला); व्यक. ११२; विर. ३१३ कं शतम् (विंशतिः) ; नृप्र. १८४ सूत्र (स्तन्तु) पलं (शतं). (३) मासं. १०/१५ बद्ध (विद्ध); नास्मृ. १२/१५ स्थ (स्तु) नै (सै); अप. २।१८० नां तु ( दीनां ); व्यक. ११३ स्य च (स्य तु) शेषं अपवत्; विर. ३१३ पू.; व्यनि. ५१४ बद्ध (बन्ध) कर्म (चर्म) नां तु (दीनां); नृप्र. १८५ तु (च). Page #202 -------------------------------------------------------------------------- ________________ १७४४ व्यवहारकाण्डम् (३) पुष्पपट्टानी , रोमविद्धस्य छेदकृतः क्षयः अर्धेति । पञ्चमादारभ्याष्टमो भागोऽपचीयते । पञ्चमे त्रिंशांशः । उत्पादितशिल्पविशेषाणां तु कौशेयानां साष्टभागमर्धम् । षष्ठे सपादम् । एवं यावत् क्षीणदशं वल्कलानां च न वृद्धिर्न च क्षयः समान्येव सूत्राण्येतानि | जीर्णम् । ततः क्षयनियमो नास्ति । इच्छातः क्रयः । मवन्ति । नाभा. १०।१५ (पृ. ११३) नाभा. १०८-९ (पृ.११२) मूल्याष्टभागो हीयेत. सुकृद्धौतस्य वाससः । अप्रकाशतस्करदण्डाः द्विः पादस्त्रिस्त्रिभागस्तु चतुधौतेऽर्धमेव च ॥ स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः । अर्धक्षयात्तु परतः पादांशापचयः क्रमात् । तेषां सर्वस्वमादाय राजा शूले निवेशयेत ॥ * जीर्णस्यानियमः क्षये ॥ (१) यस्य राज्ञो देशे चौरा वसन्ति, तद्राजदेशः (१) सकृद्धौतस्य वासस: अष्टपणमूल्यवाससः तेषां चौराणां स्वदेशः, तद्धातिनः, स्वदेशघातिनः, मल्याष्टमभागमपनीय सप्तपणान् रजको दाप्यः । द्वि:- एतेन परदेशघाते चौरैः क्रियमाणे तेषां सर्वस्वग्रहां - कृत्वो धौतस्य पादश्चतुर्थों भागः, त्रि:कृत्वो धौतस्य कर्तव्यं तद्राजानुकूलत्वात् , परेण तु करणीयमेव सामर्थ्य तृतीयो भागः, चतु:कृत्वो धौतस्यार्धम् । अर्धक्षयात्त | सतीति भावः । विर. ३१७ परत: यावत्क्षीणदशं वस्त्रं, तावत् क्रमेण पादस्यां- (२) अत्र वाक्यस्यास्य. रत्नाकरादौ पान्थमुषमुपशस्यापचयः। जीर्णे त्वनियमः, तत्र मध्यस्थैरुक्तानु- क्रम्यावतारणेऽपि तत्र परिसंख्यायकस्य स्वदशीयमार्गसारेणोहः कर्तव्य इत्यर्थ:। xविर. ३१४ निरोधस्य समभिव्याहारदर्शनेऽपि परदेशीयद्विचतुष्पद(२) मल्येति । सकृद्धौतस्य दीनारमूल्यस्य पादाध हारिणोऽपि दण्डाभावो न्यायसाम्यादिति प्रतिभाति ।। हीयेत । तन्मूल्याधैकादशभिग्राह्यम् । द्विोतस्येत्येवं एवञ्च 'परदेशाहृतं द्रव्यमित्यादिकात्यायनपचनेन सर्वत्र । द्विधौतस्य पाद ऊनः, त्रिर्धातस्य त्रिभागोनः, | सममेकमूलकत्वमेवेति । दवि. १२५ एवं चतुर्धातमधमल्यं भवति । (३) स्वदेशं नन्ति ये मार्ग च, तेषां सर्वस्वं * श्लोकद्वयस्य मिता.व्याख्यानं " वसानस्त्रीन् पणान् | गृहीत्वा धनं भूयो हस्तपादादिच्छेदनं, मरणं न विद्यते दण्ड्यः ' इति याज्ञवल्क्यवचने (पृ. १७३६) 'द्रष्टव्यम् । द्रष्टव्यम् । । । निन्दा यस्यां क्रियायामिति (तां) प्रवर्तयेत् । " दवि. विरवत्। नाभा. १९/६७ (पृ. १८४), (१) नासं. १०८ स्तु (श्च); नास्मृ. १२१८ चतुधौंते .. अप्रकाशस्तेये दण्डविवेकसाधनो न्यायः । (चतुःकृत्वो); मिता. २।२३८ स्त्रिभागस्तु (स्तृतीयांशः); प्रथमे प्रन्थिभेदानामगुल्यगुष्ठयोर्वधः । अप. २११८१ व च (व तु) शेष नास्मृवत् ; व्यक. ११३ द्वितीये चैव यच्छेषं तृतीये वधमर्हति ।। अपवत् ; विर. ३१४ चतुः......च (चतुःकृत्वाऽर्षमेव तु); पमा. ४५६ मितावत् ; दवि. ११३ नास्मृवत् ; नृप्र. १८५ (१) अगुल्यगुष्ठयोर्वधः छेदनम् । शेषमत्र अपवत् ; व्यप्र. २८९ मितावत् ; म्यम. ८५ गो (गे) शेषं (१) नासं. १९।६७ मार्गनिरोधकाः (मार्गोपरोधिनः) मितावत् ; विता. ५६८ पू. : ५६९ मितावत् , उत्त. : ७६७ राजा ... ...येत् (भूयो निन्दा प्रवर्तयेत्); नास्मृ. २११७ मितावत् ; राकौ. ४९२ मितावत् ; समु. ८९ मितावत्.. मार्गनिरोधकाः (यशावरोधिनः) राजा ... ...येत् (भूयो निन्दा (२) नासं. १०१९; नास्मृ. १२१९; मिता. २२२३८ प्रकल्पयेत्); व्यक. ११३ रोधकाः (रोधिनः); विर. ३१७ (क) क्षये (क्षयः); अप. २।१८१ जीर्ण (वस्त्रं) क्षये (क्षयः); नारदकात्यायनी, व्यनि. ५०८ व्यकवत् , नारदकात्यायनौ; व्यक. ११३ दांशाप (दशोऽप) जीर्ण (वस्त्रं); विर. ३१४ दवि. १२५ नारदकात्यायनौ; सेतु. २३६ नारदकात्यायनौ. जीर्ण (वस्त्र); पमा. ४५६ क्षये (क्षयः); दवि. ११३ जीर्ण (२) नासं. १९।९०-९१ तृती......ति ( दण्डः पूर्वश्च जीर्णस्या (वस्त्रं जीर्णः स्यात्); नृप्र. १८३-४; व्यप्र. २८९ साहसः); नास्मृ. २१।३२ यच्छे......ति (तज्ज्ञेयं दण्डः यू.; ब्यम. ८५ पू.; विता. ५६९ पू., ७६७, राकौ. ४९२ पूर्वस्तु साहसः); विर. ३२२; पमा. ४४१, रत्न. १२५ विरवत् ; समु. ८९ पू.: ९० पमावत्, उत्त. | पू.; व्यप्र. ३८९ ल्यङ्गुष्ठ (छहस्त) पू.; व्यउ. १२७. Page #203 -------------------------------------------------------------------------- ________________ PS पूर्ववाक्यानुसारात्, तृतीये वधं ०५. विर ३२२ (२) ग्रन्थिच्छेदानां प्रथमे ग्रहणे अङ्गुल्यङ्गुष्ठयोः छेद: दक्षिणहस्तस्य । द्वितीये पुनरपि ग्रहणे शेषस्याङ्गुलित्रयस्य छेदः । नाभा. १९।९०--९१ (पृ.१८८) गोषु ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत् । दासी तु हरतो नित्यमर्धपादावकर्तनम् ॥ . (१) ब्राह्मणसंस्थासु ब्राह्मणस्वामिकासु । पाणैरुपरिभागः । स्फुरा विर. ३१९ एवञ्च करचरणरूपमेव (२) ब्राह्मणसंस्थासु ब्राह्मणस्वामिकासु । दासीषु ब्राह्मणस्वत्वेन गौरवाद्दण्डाधिक्यदर्शनाद्दासेष्वपि ब्राह्मणस्वामि चौरदण्डः शारीरमार्थे वाऽधिकं वाच्यमन्यस्वामिकेष्वल्पमिति प्रतिभाति । दवि. १२८ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ हस्तादीनां येनाङ्गेन चौर्य करोति, तदेव छेत्तव्यम् । नाभा. १९९२ (पृ. १८८) गैरीयसि गरीयांसमगरीयसि वा पुनः । स्तेने निपातयेद्दण्डं न यथा प्रथमे तथा । महति महान्तमल्पमल्पे दण्डं निपातयेत् चोरे । - सर्वत्र द्वितीयादिषु ततोऽधिकं, न तुल्यम् । नाभा. १९।९३ (पृ. १८८) अप्रकाशतस्करदण्डप्रकरणानुवृत्तिः महापशून् स्तेनयतो दण्ड उत्तमसाहसः । मध्यमो मध्यमपशून् पूर्वः क्षुद्रपशौ हृते ॥ dard (१) नासं. १९।९१; नास्मृ. २१।३३ दाव (दवि); व्यक. ११४ उत्तरार्धे ( दासीं च हरतो मध्यस्तथा पादस्य छेदनम् ); बिर. ३१९ स्थू (स्फु) उत्तरार्धे (दासीषु हरतो मध्यस्तथा पादस्य छेदनम् ); दवि. १२८ स्थू (स्फु) उत्तरार्धे ( दासीं तु हरतो मध्यस्तथा पादस्य छेदनम् ) : १३१ स्थू ( स्फु ) पू. (२) नासं.. १९/९२; नास्मृ. २१।३४ छेत्तव्यं तत्तदेवास्य ( तत्तदेवास्य छेत्तव्यं ); व्यक. ११५ नास्मृवत्. (३) नासं. १९९३; नास्मृ. २१।३५... (४) नास्मृ. २१।२९ शून् स्ते (शंस्तु) उत्तरार्धे ( मध्यमो १७४९ (१) मध्यमं मध्यमसाद्द्रसम् । पूर्वे प्रथमसाहसम् । .. स्मृच. ३१९ מירון (२) अत्रापि महापशवो विरुद्धदण्डा अनवरुद्धा विवक्षिता: । ... विर. ३२१ १ (३) महापशवो हस्त्यश्वादयः ॥ विचि. १३५ (४) महान्तः पशवो हस्त्यादयः, मध्यमा वृषादयः । एतद्विशेषविहितेतरविषयम् । दवि. १२९ ``काष्ठभाण्डतृणादीनां मृन्मयानां तथैव च । वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥ शोकानामार्द्रमूलानां हरणे फलपुष्पयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ मध्यमपशुं पूर्वः क्षुद्रपशुं हरन् ); अप. २।२७५ क्रमेण मनुः; व्यक. ११४ सः (सम्) मो (मं); स्मृच. ३१९ पूर्व : (पूर्व) शेषं व्यकवत् ; विर. ३२१ मपशून् (मपशौ); रत्न. १२५ शौ हृते पशुं हृतः ) शेषं स्मृचचत्; विवि. १३५; व्यनि. ५१० शौ हृते (शोर्हतौ); दवि. १२८ क्षुद्र (क्षुद्रे); सवि ४६२ शून् रते ( शुं स्ते) उत्तरार्धे ( मध्यमं मध्यमपशौ पूर्व शूद्रपशौ हृते ); व्यप्र. ३८९ शौ हृते ( शून् हृत: ); ब्यृड. १२७ शी हृते ( शून् हृतः ) शेषं स्मृचवत् ; व्यम. १०२ण्ड उ (ण्डमु) शौ हृते (शून् कृते) शेषं स्मृचवत् ; विता. ७८३ स्तेन ( श्वोर ) शेषं व्यंप्रवत् सेतु. २३७; समु. १५० मो (मं) पूर्व : (पूर्व). .....३) ना. १९/८२ भाण्ड ( काण्ड ); नास्मृ. २१।२२ भण्ड (ड) तथा .....णाम् ( वेतसस्यास्थिचर्मणोः ); मिता. २।२७५; अप. २।२७५ क्रमेण मनुः; व्यक. ११५; विर. ३२७; पमा. ४४३; विधि. १४०-४१; दवि. १४९ चर्म (चर्मि); सवि. ४५६-७; ब्यप्र. ३९१; ब्यंउ. १२८; विता. ७८४ था स्नाय्वस्थि (थाऽस्त्राय स्थि); सेतु. २४२ तथ स्लाय्ब (तथान्नाथ); समु. १५१. (२) नासं. १९।८२-३ नामाई (हरित); नास्मृ. २१।२३ कानामाद्वै ( कहरित ) फल ( तृण ); मिता. २।२७५ पुष्प (मूल); अप. २।२७५ नामाई ( नां साई ) क्रमेण मनुः; व्यक. ११५; विर. ३२७; पमा. ४४३ मितावत् ; विचि. १४१ क्षुवि ( तद्वि ); दवि. १४९ मितावत्; सवि. ४५७ शाका (शाखा) पुष्प (मूल); व्यप्र. ३९१ मितावत्; व्यउ. १२८ मितावत्; विता ७८४ मितावत् सेतु. २४२ विचिवत्; समु. १५१ मितावत् . हा Page #204 -------------------------------------------------------------------------- ________________ १७५० व्यवहारकाण्डम् पक्कान्नानां कृतान्नानां मद्यानामामिषस्य च । । धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः। सर्वेषामल्पमूल्यानां मूल्यात्पश्चगुणो दमः ॥ न्यूनं वैकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः ॥ (१) इदं प्रचुरकाष्ठादिविषयम् । विचि, १४१ धान्यं दशभ्यः कुम्भेभ्योऽभ्यधिकं हरतो वधः। पुण्ड (२) काण्डशब्देन पूर्वाधन्व(?)शरादय उच्यन्ते। वर्धनश्रीवर्धनादीनामेकादशगुणमित्येव। समं मुषितस्य, तृणशब्देन दर्भमुञ्जादय उच्यन्ते । हरितशब्देन घास शेषं राज्ञः। नाभा. १९८५-६ (पृ.१८७) उच्यते यवसादिः । मूलं कन्दादि । पक्वान्नं मोदकादि । सुवर्णरजतादीनामुत्तमानां च वाससाम् । कृतान्नं सक्तुपृथुकलाजादि । रत्नानां चैव सर्वेषां शतादभ्यदिके वधः ।। नाभा. १९८२-४ (पृ.१८७) रत्नानां वज्रमणिमुक्तादीनां शतादभ्यधिकं हरतो तुलाधरिममेयानां गणिमानां च सर्वशः । नाभा. १९८६-७ (प.१८७) एभ्यस्तूत्कृष्टमूल्यानां मृल्याद्दशगुणो दमः ॥ परुषं हरतः पात्यो दण्ड उत्तमसाहसः । (१) तुलाधरिमं कर्पूरादि, मेयं व्रीह्यादि, गणिमं ___सर्वस्वं स्त्री तु हरतः कन्यां तु हरतो वधः ।। पूगादि । एभिः काष्ठादिभिः। विर. ३२३ (१) हस्ताविति छित्त्वेति शेषः । कामधेनौ- दृष्ट. (२) तुलाधरिमं कर्पूरादि । मेयं ब्रीह्यादि । गणिमं मिति पठितम् । सर्वस्वमिति नारी हरतः सर्वस्त्रग्रहण पूगैलाप्रभृति । एभिः काष्ठादिभिः । तेन पूर्वोक्तकाष्ठाद्य दण्ड इत्यर्थः। . 'दंवि. १२६ पेक्षयाऽधिकमूल्यानां धरिममेयगणिमानामन्यतमस्यापहारे (२) पुरुषस्त्वविशिष्टः । हरत उत्तमसाहसः । स्त्रियं तन्मूल्याद्दशगुणो दण्ड इत्यर्थः। विचि. १३८ हरतः सर्वस्वम् । कन्यां तु वधः । (३) तुलाधारिमं कार्पासादि । मेयं व्रीह्यादि । नाभा. १९८७-८ (पृ. १८७) गणिमं हरीतकीविभीतकादि । एतेषां हृतानां यन्मूल्यं, साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । तस्य पञ्चगुणो दण्डः । एभ्यः काष्ठादिभ्यः उत्कृष्ट . स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ।। मूल्यानां वस्त्रकुङ्कुमचन्दनादीनां हरणे मूल्याद् दशगुणो दण्डः । दीनारमूल्ये हृते दश दीनारा दाप्याः, (१) नासं. १९८५-६ न्यूनं वै (घृते त्वे ); नास्मृ. एको मुषितस्य, नव राज्ञः । २११२६. . नाभा.१९८४-५ (पृ. १८७) (२) नासं. १९८६-७ सुवर्ण (हिरण्य) सर्वेषां (१) नासं. १९८३-४; नास्मृ. २१।२४; मिता. (मुख्यानां ); नास्मृ. २११२७ सर्वेषां (मुख्यानां ); अपु. २।२७५ मद्या ( मत्स्या ) षामल्पमूल्यानां (षां मूल्यभूतानां ); २२७।३६ (सुवर्णरजतादीनां नृस्त्रीणां हरणे वधः) एतावदेव; अप. २१२७५ मद्या ( मधू) क्रमेण मनुः; ब्यक. ११५ व्यक. ११४; विर. ३२४, रत्न. १२५, दवि. १४४; मामिष ( मोदन); विर. ३२७-८ व्यकवत् ; पमा. ४४३ नृप्र. २६४ (=); व्यम. १०२; विता. ७८३-४. मद्या ( मत्स्या); विचि. १४१ व्यकवत् ; दवि. ३७ उत्त.: (३) नासं. १९८७-८ पात्यो दण्ड उ (वासो दण्डस्तू) १५० षामल्प (षां स्वल्प ) शेष व्यकवत् ; सवि. ४५७ हर...वधः ( कन्यां तु हरतो वध एव च); नास्मृ. २१।२८; पमावत् ; व्यप्र. ३९१ थानामामिष (त्स्यानामौषध ); व्यउ. व्यक. ११४ पात्यो ( हस्ती) स्त्री तु हरतः (हरतो नारी); १२८ व्यप्रवत् ; विता. ७८४ व्यप्रवत् , पू.; सेतु. २४२ रत्न. १२५ स्त्री तु हरतः ( हरतो नारी) उत्त.; दवि. ल्यात्पञ्चगुणो (ल्यात्स्यात् षड्गुणो) शेषं व्यकवत् ; समु. १२६ व्यकवत् ; व्यप्र. ३८९ रत्नवत् , उत्त.; व्यउ. १२७ १५१ न्नानां (नां तु) शेषं पमावत्. रत्नवत् , उत्त.; व्यम. १०२ रत्नवत् , उत्त.; विता. ७८३ (२) नासं. १९८४-५ धरि ( धारि ); नास्मृ. २११२५ तु (च) शेषं रत्नवत् , उत्त.; बाल. २।२७५ (सर्वस्वं शः (त:) दश (दष्ट ); अप. २।२७५ क्रमेण मनुः; व्यक. | हरतः स्त्री तु कन्यापहरणे वधः ।) उत्त., कात्यायनः; समु११४ धरि ( धारि) एभ्य ( एभि ); विर. ३२३ एभ्य | १५० रत्नवत् , उत्त. (एमि); विचि. १३८, दवि. १४३ भ्यरतू (भिरु); (४) नासं. १५२२०; नास्मृ. १७२१; मिता. २।२७०, सेतु. २४० धरि (परि ) शेषं विरवत्. | २७५, अप. २।२७५ द्रव्येषु त्रि ( त्रिषु द्रव्ये); Page #205 -------------------------------------------------------------------------- ________________ TOPR (१) त्रिषु प्रथममध्यमोत्तमेषु, द्रव्येषु त्रिषु क्षुद्र- चोरस्तेनापापो भवति । दुष्टमुत्सृजन्तं तत्कृतं पापं मध्यमहत्सु, एष प्रथममध्यमोत्तमसाहसदण्डातिदेशः । राजानं गच्छति । स तत्फलं भुङ्क्ते । क्षुद्रमध्यमहत्सु द्रव्येषु विरुद्धदण्डानवरुद्धेषु द्रष्टव्यः । बिर. ३२९ (२) यथैव साहसेषु प्रथममध्यमोत्तमेषु क्रमेण प्रथममध्यमोत्तमसाहसदण्डाः प्रोक्ताः, तथा क्रमेण क्षुद्रमध्यमोत्तमानि द्रव्याणि मृद्भाण्डवासोहिरण्यादीनि, क्षुद्रमध्यमोत्तमद्रव्यापहारेषु प्रथममध्यमोत्तमसाहसदण्डाः, देशकालपुरुषापराधान् परीक्ष्य सर्वत्र । नाभा. १५/२० (पृ. १६३) ने त्वोढान्विताश्वौरा वध्या राज्ञा हानागसः । सहोढान् सोपकरणान् क्षिप्रं राजा प्रवासयेत् ॥ (१) सहोढान् सलोप्त्रान् सोपकरणान् ससंधिभेदनादीन् । विर. ३३१ (२) लोप्त्रादिरहिता अनागममविचार्य न वध्याः । चोरा ये तु सहोढाः संधिच्छेदाद्युपकरणयुक्ताश्च, क्षिप्रमेव हन्तव्याः पूर्वोक्तेन न्यायेन । यदि शिष्यते अथ मुच्यते सर्वथा स्तेनः शुद्धो नाभा. १९।६६ (पृ. १८७ ) भवति । अशासत् तेन कृतं पापं राजा आप्नोति । पश्चात्तप्तस्तेनदण्डः तस्मादवश्यं धर्मार्थमधर्मनिवृत्त्यर्थं दृष्टार्थ चोरार्थं च शासयेदिति बहुफलत्वमनुशासनस्योक्तम् । नाभा. १९।१०७ (पृ. १९० ) गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । अतः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ इहाशिष्टा यमेन शास्यन्ते, शिष्टास्तु न यमेन । तस्मादिह शासनं सुष्ठु दृष्टार्थमिति तेषां वृत्त्यर्थमेव । शास्तेति । 'अनित्यमागमशासनमित्येतत् ज्ञापितं 'युवोरनाक' इत्यादिना । रोजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । आचक्षाणेन तत्स्तेयमेवंकर्मास्मि शाधि माम् ॥ पश्चात्तापेनैवं कर्तव्यम् । इदं मयामुष्य हृतं, शाधि मामिति । नामा. १९/१०४ (पृ. १९० ) अनेन भवति स्तेनः स्वकर्मप्रतिवेदनात् । राजानं तत्स्पृशेदेन उत्सृजन्तं सकिल्बिषम् ॥ व्यक. ११५; विर. ३२८ येsपि ( येषु ); पमा. ४४२ एवोक्तस्त्रि ( एवास्ते त्रि); रत्न. १२५; विचि. १४१ विरवत्; दवि. १४३ विरवत् ; नृप्र. २६२; सवि. ४५५ मनुः; व्यप्र. ३८९; व्यउ. १२७; विता. ७७७; राकौ. ४८२ अपवत् मनुः; सेतु. २४३ विरवत्; समु. १५१. (१) नासं. १९६६ पूर्वार्धे ( लोप्त्रादिरहिताश्वोरा राज्ञा( sध्या नागमम् ) क्षिप्रं राजा प्र ( चोरान् क्षिप्रं वि ); नास्मृ. २१।६ पना ( अना ) उत्तरार्थे ( सहोढान् स्तेय कारणात्क्षिप्रं चोरान्प्रशासयेत् ); व्यक. ११६ गसः ( गमाः ) वास ( माप ); विर. ३३१ गसः ( गमाः ). (२) नासं. १९/१०४ धावता ( धीमता ); नास्मृ. . २१।४६. . (३) नासं, १९/१०५ नास्मृ. २१/४७ स्तेन: ( तेन ) व्य. का. २२० नाभा. १९/१०५ (पृ. १९० ) राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ (१) दण्ड्यास्तु तेन दण्डेन क्षीणपापा भवन्तीत्याह नारद:-- राजभिरिति । स्मृच. १२८ (२) तत् प्रायश्चित्तदण्डरूपदण्डपरम् । प्रकरणात् । अत एव कल्पतरौ सुवर्णस्तेयमुसलाघातप्रकरणे एव तल्लिखितमिति । विचि. १८९ (३) एतत् प्रतिपाद्यते - न शासनं शिष्टपरिपालनार्थमेवादृष्टार्थमपि । तेऽप्येवमनुगृहीता भवन्ति । सर्वहितत्वमेव राज्ञ इति । नाभा. १९/१०६ (पृ. १९०) शासनाद्वाऽपि मोक्षाद्वा स्तेनो मुच्येत किल्बिषात् । अशासत् तमसौ राजा स्तेनस्याप्नोति किल्बिषम् ॥ नाभा. १९/१०८ (पृ. १९०) वेद (पाद) उत्तरा ( राजा ततः स्पृशेदेनमुत्सृजेत्तु किल्बिषम् ). (१) नासं. १९१०६; नास्मृ. २१।४८; १२८; विचि. १८९; प्रका. ८१; समु. ७०. (२) नासं. १९१०७ नास्मृ. २१/४९ नाद्वाऽपि ( नाद्वा वि) मुच्येत ( मुच्यति ) सत् तमसौ राजा ( सनान्तु. तद्राजा ). स्मृच. (३) नासं. १९।१०८ अत: ( अथ ); नास्मृ. २१/५० राजा शास्ता ( शास्ता राजा ). Page #206 -------------------------------------------------------------------------- ________________ व्यवहारलाण्डम् विदुषः स्तनस्य वर्णभेदेन दण्डतारतम्यात् असजनैर्मद्यप्ताना सतत ऐकाथ्यात् एकंप्रयोअष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम्। जनकका अनायथ्ययतस्तथा शङ्केति प्रथम- व्यष्टापाद्यं तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥ श्लोकार्थः। .... विर. ३३४ - ब्राह्मणस्य चतुष्पष्टिं मनुः स्वायम्भुवोऽब्रवीत् ।। (२) लोप्त्रेणापहृतद्रव्यैकदेशेन सह ग्रहणादवसरा विद्यापि च विशेषेण विद्वत्स्वभ्यधिकं भवेत् ॥ 'भावे स्तेयम् । लोत्राभावे अतिभोगात् पूर्वावस्थाया महृतस्याष्टगुणं शद्रस्य स्तेये दण्ड इति केचित् ।। गन्धमाल्यवस्त्रादीनाम् । शङ्कया सर्व दृष्ट्वा शङ्कित अन्येऽष्टगुणोऽधर्म: तस्य हृतस्य य उक्तः स्तेय इति । इवोद्विग्न इव भवति, तत्रापि स्तेयं संभाव्यम् । शङ्कापूर्वपूर्वाद् द्विगुणमुत्तरोत्तरस्य । शूद्रादीनां वा स्वहरणे भावे न निश्चयः तदन्वसजनैzतकदासीपत्या दिदुष्टजनैएवमेव धर्म इति । हृतं वा दापयित्वा ततोऽष्टगुणं दण्डः | रेककार्यत्वात् संभाव्यं स्तेयम् । न विद्यते (आयः) शूद्रस्य, षोडशगुणं वैश्यस्य, द्वात्रिंशद्गुणं क्षत्रियस्य, आगमो यस्य सोऽनायः । अनायस्य व्ययोऽनायव्ययः । चतुष्पष्टिगुणं ब्राह्मणस्य इति । अनायव्ययाच्च संभाव्यमेवम् । नाभा. १९।१०९-१०(पृ.१९१) नाभा. १५।१७ (पृ. १६२) स्तेयदोषप्रतिप्रसवः । अन्यहस्तात्परिभ्रष्टमकामादुत्थितं भुवि । समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् * ॥ चौरेण वा परिक्षिप्तं लोप्नं यत्नात् परीक्षयेत् ॥ वर्तमानोऽध्वनि श्रान्तो गृह्णन्नेकाशनः स्वयम्। । तस्माच्चौरत्वनिश्चयो दृष्टेनादृष्टेन वा प्रमाणेनैवेति ब्राह्मणो नापरानोति द्वाविष पञ्च मूलिकान् ४॥ स्थितम् । ....... दवि. ८१ चौरान्वेषणम् . अहोढान् विमृशेञ्चौरान गृहीत्वा परिशङ्कया । सहोढग्रहणास्तेयं होढेऽसत्युपभोगतः । . भयोपधाभिश्चित्राभिर्ब्रयुस्तथ्यं यथा हि ते ॥ शङ्का त्वसज्जनैकार्थ्यादनायव्ययतस्तथा ॥ (१) अहोदान् होढरहितान् , तथा गृहीतपरि(१) सहोढग्रहणात् सलोत्रग्रहणात् होटेऽसत्युप- शङकया उपधाभिश्चित्राभिर्व्याजैर्नानाविधैः देशादिक योगतः असति होढे लोप्त्र उपयोगतः अन्यथालभ्यकर्पूरा प्रष्टव्यास्ते यथातथ्यं बयुरित्युत्तर श्लोकार्थः । विर.३३४ छुपयोगतः स्तेयं शेयम् । शङ्का तु स्तेयस्य असजनैका | (२) सलोप्त्रानपि चोरान् सहोढा दृष्टा इत्येतावता * व्याख्यान स्थलादानदशश्च दण्डातृकाप्रकरण न शासितव्याः, विचारयेदेव अचोरशङ्कया। माण्डव्य(पृ. ५९१) द्रष्टव्यः । । x व्याख्यानं दण्डमातृकाप्रकरणे (पृ. ५९१) द्रष्टव्यम् । । (१) मिता. २।२६७, पमा. ४३७ ण वा (णापि ); (१) नासं. १९।१०९; नास्मृ. २११५१ द्यष्टापाचं तु | दवि. ८१ त्थितं भुवि (द्धृतं पथि) परि (प्रति ); नृप्र. (द्विरष्टापाद्यं ). | २६१ दुत्थितं ... दन्वितं ) परि (प्रति) लोप्वं यत्नात् (२) नासं. १९।११० पूं.; नास्मृ. २११५२ चतुष्पष्टिं (लोचयन् तत् ); सवि. ४५९ भुवि (तु वा ) चौरेण वा मनुः (चतुष्षष्टीत्येवं ).. . ' परि (चौरैर्वापि प्रति ); ग्यप्र. ३८६ परि ( प्रति ); व्यउ. (३) व्यनि. ५१५ नेकाशनः ( ननशनं ) पञ्च मूलिकान् | १२४ व्यप्रवत् ; विता. ७९१ व्यप्रवत् ; समु. १४९. । (द्वे च मूलके ). [ अवशिष्टस्थलादिनिर्देशः दण्डमातृकाप्रकरणे : , (२) नासं. १९६८ अहो ( सहों.) युस्तथ्यं ( युः सत्यं); (पृ. ५९१) द्रष्टव्यः ]. । नास्मृ. २११८ वा परि (तान् यदि ) उत्तरार्धे ( भयो(४) नासं. १५:१७ त्युप ( त्यति ); नास्मृ. १७१८ पधाभिश्चिन्ताभिर्बयुस्तथा यथा कृतम् ); अप. २।२६८ त्वा . होऽस (होढम) काादनाय ( कत्वादन्याय ); अप. परिशङ्क ( तान् परिसंख्य ); व्यक. ११६, अहो ( सहो) २।२६८ णात्स्ते (णे स्ते ) ढेऽस (ढे स); व्यक. ११६ वा प (तप) भयो ( नयो ); विर. ३३४ त्वा प (तप ) भयो भोग ( योग ) स्तथा ( स्तदा); विर. ३३३ भोग (योग); (तथो); व्यनि. ५०६ (= ) उत्त.; सेतु. २४५ गृहीत्दा सेतु. २४५ ढेऽस (ढे स ) भोग (योग). . . (गृहीत ) भयो ( तथो) समु. १४९ उत्त., स्मृत्यन्तरम् . Page #207 -------------------------------------------------------------------------- ________________ हातेय वदचोरस्यापि होढसंभवात् यावदव्यभिचांसरि लिङ्गं असद्ययात् द्यूतपानदास्यादिधुं व्ययात् । पूर्वचौर्यात् दृष्टमिति । तदभाव भयोत्पादनश्चित्रैस्ताडननिर्भर्त्सनषुत्र- पूर्वकाले चोरत्वेनोपलब्धत्वात् संदिग्धत्वेऽपि संभाव्यते। दारच्छेदनागस्तिप्रदानरूपाभि (१)र्यथा ते संत्रस्ताः | दुष्टैः सह संसर्गात् । एतैर्लिङ्गैलेंसैरपि ग्राह्याः। न सत्यं वदन्ति तथा । नाभा. १९।६८ (पृ. १८४) | लोपत्रेणैव, लोप्त्राभावे एतैर्लिङ्गैर्ग्रहीयात् । 'देशं ग्रामं दिशं नाम जाति वा संप्रतिश्रयम् । . नाभा. १९१७१(पृ. १८५) कृतं कार्य सहायाश्च प्रष्टव्याः स्युर्निगृह्य ते ॥ दस्युवृत्ते यदि नरे शङ्का स्यात् तस्करेऽपि वा । देशं कुतस्त्या यूयमिति, कस्मिन् काले इहागता:, यदि स्पृश्येत लेशेन कार्यः स्याच्छपथं नरः ॥ कस्यां दिशि कस्मिन् देशे कुतो वा प्रविष्टाः, जातिर्भवतां (१) लेशेन युक्तिलेशेन मुखशोषणादिना। का, किं नाम रूपं च, केन वेषेण प्रविष्टा इहेति, प्रति , विर. ३३८ श्रयश्चेह क्कासीदागच्छतां वेति, चौर्येण चेहत्या भक्त (२) अशुभवृत्ते मनुष्ये चोरो न वेति शङ्का दानोपकरणप्रच्छादनादिना साहाय्यं के कृतवन्त इति स्याद् यदि, स यथोक्तानामन्यतमेन लेशेन युक्तः स्यात् , निगृह्य प्रष्टव्याः । नाभा. १९६९ (पृ. १८४) गोबीजकाञ्चनपुत्रमस्तकादिभिः दिव्यैर्वा शपथं कारवर्णस्वराकारभेदात् ससंदिग्धनिवेदनात् । यितव्यः । 'तस्करेऽपि चेति पाठे दस्युवृत्ते शङ्कायां अदेशकालदृष्टत्वान्निवासस्याविशोधनात् ॥ मानुषः शपथः, तस्करे दिव्य इति । वर्णभेदात् पृष्टः सन् विवों भवति । स्वरभेदात् ___ नाभा. १९।७२ (पृ. १८५) सगद्गदो भवति । आकारभेदात् त्रासविषादादियोगास्पृष्टः गेवादिषु प्रनष्टेषु द्रव्येष्वपहृतेषु वा। स्पष्टं ब्रवीति । अदेशे च विविक्ते शून्ये, अकाले च पदेनान्वेषणं कुर्युरा मूलात्तद्विदो जनाः ॥ राज्यादौ दृष्टे, क्वोषित इति तस्य स्पष्टं निर्णयावचनात् (१) गवादिषु द्रव्येषु प्रनष्टेषु स्वयमेवापभ्रष्टेषु परिच्छिद्यते चोर इति । नाभा. १९।७० (पृ.१८४) | केनापि हृतेषु वा तत्पादेनान्वेषणं कार्यम् । विर. ३३६ असद्वययात्पूर्वचौर्यादसत्संसर्गकारणात् । (२) गवादिषु गोऽजाविमहिषाश्वादिषु प्रनष्टेष. लेशैरप्यवगन्तव्या न होढेनैव केवलम् ॥ द्रव्येषु वा संधिच्छेदनादिनाऽपहृतेषु गवादिषु, मनुष्य(१) नासं. १९१६९ पूर्वार्धे (देशं कालं तथा आतिं नाम | पदेन यतोऽपहृतं द्रव्यं तत आरभ्य यत्र प्रविष्टं गच्छेत् रूपं प्रतिश्रयम् ) कृतं......याश्च (कृत्यं कर्म सहायांश्च); नास्मृ. | घोषे वा तावदन्वेषणं कुर्युः अपूर्वमानुषादिपदज्ञान२११९ ग्राम (कालं) नाम जाति (जाति नाम) उत्तरार्थे (कृत्यं कुशलाधिष्ठिताः। नाभा. १५।२१ (पृ. १६३) कर्मकरा वा स्युः प्रष्टव्यास्ते विनिग्रहे ); अप. २।२६८ कृतं कार्य (कतकार्य) नि (वि): व्यक. ११६ वा सं (वास) कृतं | व्यक. ११६ प्यव (प्यनु, विर. ३३४ व्यकवत् ; व्यनि. कार्य (कृतकार्य); विर. ३३४ याश्च (यास्तु) शेषं व्यकवत् ; ५०६ (= ) लेशै (एतै) व्या (व्यो) ढेनैव केवलम् (द्वैरपि व्यनि. ५०६ (= ) नि (वि); सेतु. २४५ विरवत् ; समु. केवलैः); सेतु. २४५ लेशैरप्यव ( शेषैरप्यनु ); समु. १४९ १४९ सहायाश्च (सभायां च) स्मृत्यन्तरम्. लेशै ( एतै) ढेनैव केवलम् (तैरेव केवलैः) स्मृत्यन्तरम् . (२) नासं. १९।७० निवासस्या (दासस्याप्य ); नास्मृ. (१) नासं. १९७२ रेऽपि (रो न); नास्मृ. २१।१२ २१११० ससंदिग्ध (संसदि त्व) शेषं नासंवत् ; अप. २१२६८ | नरः (ततः); व्यक. ११७, विर. ३३८ शङ्का स्यात् (शङ्कते) दृष्टत्वान्निवासस्या (दष्ट्रत्वान्निवेशरय); व्यक. ११६ काल (काले) श्येत (शति) पथं नरः (पथस्तथा). स्यावि (स्य वि); विर. ३३४ ससंदिग्ध ( संदिग्धवि ) दृष्ट । (२) नासं. १५।२१; नास्मृ. १७१२२ पदेना (पदस्या); (वृत्त); व्यनि. ५०६ स्यावि (स्य वि); सेतु. २४५ विरवत् ; . अप. १२६८ वा (च); व्यक, ११६ अपवत् , पू.; विर. समु.. १४९ कर्णस्वरा (स्वरवर्णा) शोध (रोध) स्मृत्यन्तरम्.. ३३५ वा (च) पदे (पादे); सेतु. २४६-७ षु प्र. (प्वप) (३) नासं. १९७१, नास्म,२१११ लेशै (लेख्य प्वपह (धूपह) वा (च). Page #208 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् ग्रामे व्रजे विवीते वा यत्र तन्निपतेत् पदम।। निःसत्यशोचो जनः पूर्वकार्य एव संभावितः निषाद___वोढव्यं तद्भवेत्तेन न चेत्सोऽन्यत्र तन्नयेत् ।। दासीपतिद्यूतकरशौण्डिकादिभिः संसृष्टः, तत्र पातये (१) ततो यस्य ग्रामे व्रजे विवीते वा तत्पदं निप- दित्येव । तत्र हि संभाव्यते चोरत्वम् । तथाभूतो जनः तेत् , तेन ग्रामादिमता तद्वोढव्यं, अपगतं गवादि देय- शक्तोऽत्यनार्यप्रायः । तस्मिन् सत्यनार्यप्राये न्याय्यं त्वेन स्वीकार्यम् । विर. ३३६ पातयितुम् । .. . नाभा. १५।२४ (पृ. १६४) (२) ग्रामादौ यत्र तत्पदं प्रविष्टं, तेन ग्रामादिना ग्रामेष्वन्वेषणं कुर्युश्चण्डालवधकादयः । चोरदोषोऽनुभवितव्यः, स प्रामादिस्ततो प्रामानिर्गत्या-(रात्रिसंचारिणो ये च बहिः कुर्युबहिश्वराः ॥ न्यत्र न नयेच्चेत् । अन्यत्र स मुच्यते यो नयेत् । इतर - ग्रामेषु चोरान्वेषणं कुर्युः । ग्रामग्रहणे नगरस्यापि स्याप्येषैव गतिः। नाभा. १५।२२ (पृ.१६३) द्रष्टव्यम् । चण्डालाश्च वधकाश्च चेटिकागोमलिका पैदे प्रमूढे भने वा विषमत्वाजनान्तिके। शौण्डिकादयश्वराः, रात्रिसंचारिणो ये च भाण्डवाहि- यस्त्वासन्नत्तरो ग्रामो व्रजो वा तत्र पातयेत् ॥ कुभिण्डिकपुरुषाः, ग्रामादिषु बहिरन्वेषणं कुर्युरित्येव । (१) पदे कियदृष्टेऽग्रे, तथाऽपरिचिते तत्संनिहित - नाभा. १५/२५ (पृ. १६४) ग्रामे पातयेत् । विर. ३३६ नैवान्तरीक्षान्न दिवो न समुद्रान्न चान्यतः । (२) ग्रामाद् बहिरटव्यां प्रमूदं न ज्ञायते तत्पदमत- दस्यवः संप्रवर्तन्ते तस्मादेवं प्रकल्पयेत् ।। श्वेतश्च पदबहुत्वात् । भमं वोपर्युपरि गमागमवैषम्यात् । सभाप्रपापूपशालावेशमद्यान्नविक्रयाः । यत्र पदं भमं प्रनष्टं प्रमूढं वा, तस्य देशस्य संनिकृष्टतरे • चतुष्पथाश्चैत्यवृक्षाः समाजप्रेक्षणानि च ॥ ग्रामे व्रजे वा तच्चौर्य पातयेत् । तथा सति त एव शून्यागाराण्यरण्यानि देवतायतनानि च । रक्षिष्यन्ति तद्भयात् । एवं कृते चोराणां प्रवेशनिर्गमा- चारैर्विचेयान्येतानि चोरग्रहणतत्परैः॥ भावान्निश्चोरता भवति । नाभा. १५।२३ (पृ.१६३) सभादीनि नित्यं चारैः परीक्ष्याणि तेऽत्र चोरचिहैः सेमेऽध्वनि द्वयोर्यत्र स्तेनप्रायोऽशुचिर्जनः। ग्रहीतव्याः, तदन्वेषणतत्परैः परीक्ष्य एतैर्ग्रहीतव्यास्ते । पूर्वापराधैर्दुष्टो वा संसृष्टो वा दुरात्मभिः ॥ नाभा. १९।५९-६० (पृ. १८२) (१) संनिहितग्रामद्वैधे यत्र ग्रामे स्तेनप्रायो दुर्जनो | तथैवान्ये प्रणिहिताः श्रद्धेयाश्चित्रवादिनः । वसति तत्र पातयेत् । .. ... विर. ३३६ चोरा हथुत्साहयेयुस्तांस्तस्करान् पूर्वतस्कराः ॥ (२) यत्र तत्पदं भमं प्रमूढं वा तस्य देशस्य तुल्या- तथाऽन्ये प्रणिहिताश्चोराः तैः संहत्य दर्शितप्रत्ययाः ध्वानौ ग्रामौ यदि स्यातां, यस्मिन् देशे चोरप्रायो | 'अन्तर्धानमन्त्रोऽयं अनेन मन्त्रेणापिहितो न दृश्यते (१) नास. १५।२२ तन्नि (संनि); नास्मृ. १७॥२३ वीते • (१) नासं. १५।२५; नास्मृ. १७।२६; अप. २।२६८; (विक्ते) तन्नि (संनि); अप. २।२६८; विर. ३३५, सेत. व्यक. ११७; विर. ३३६ श्चण्डा (श्चाण्डा). २४७ वोढव्यं (बोद्धव्यं). (२) अप. २।२६८; विर. ३३५; सेतु. २४७ वः संप्र (२) नासं. १५/२३; नास्मृ. १७१२४; अप. २।२६८; (वश्च प्र). व्यक. ११६ पदे (पादे); विर. ३३५ प्रमू (प्रगू); सेतु. | (३) नासं. १९।५९; अप. २१२६८ जप्रेक्ष (जाः प्रेक्ष) २४७ जना (जला) पात (यात). मनुनारदो. (३) नासं. १५।२४ स्लेन (स्तेय ) राधैर्दु ( दानैर्दु ); (४) नासं. १९१६०; व्यक. ११७ चारै...... तानि नास्मृ. १७२५ स्तेन (तेन ) राधै (वाद); अप. २१२६८ (विचित्रैश्चारयेच्चारैः ) उत्त.; विर. ३३७ व्यकवत् , उत्त. ब्यक. ११७; विर. ३३५ समे (सीमा) ई (ई); सेतु. २४७ (५) नास. १९।६१; ब्यक. ११७, विर. ३३७ समे (सीमा) पू. तथैवा ( तथा चा) चोरा (चारा ) हये ( दये ). Page #209 -------------------------------------------------------------------------- ________________ मनुष्यः' इति पूर्व राजा संकेतिते गृहे दिवस एव | शासितव्याः। विचार्य शासयेदित्यर्थः। ...... प्रविश्य भाजनादि गृहीत्वा निष्कामन्ति । गृहजनश्च नाभा. १९।६४ (पृ. १८३) तूष्णीमास्ते । ततोऽपरस्मिन् गृहे गूढमनुष्ये प्रवेश्य ते यास्तत्र चोरान् गृहीयात्तान् विताड्य निबध्य च। तथोत्पादितप्रत्ययाः चित्रवादिनः 'इदं चेदं चास्मिन् | अवघष्य च सर्वत्र हन्याञ्चित्रवधेन तु ॥ गृहेऽस्ति पर्याप्तमेतदस्माकमिति प्रोत्साह्य प्रवेश्य तथा गृहीतान् चोरान् ताडयित्वा लगुडादिना, ग्राहयेयुः। नाभा. १९।६१ (पृ. १८२) गर्दभादिना च भ्रामयित्वा, अवघुष्य च सर्वत्र चतुष्पथ. अन्नपानमहादानैः समाजोत्सवदर्शनैः। . . चत्वरशृङ्गाटकेष्वेवंकर्माण इति छेदनताडनदहनादिभितथा चौर्यापदेशैश्च कुर्युस्तेषां प्रसर्पणम् ॥ारयितव्यास्ते अन्ये मैवं कुरुतेति प्रत्यादेशार्थम् । श्रद्धेयवाक्याः पुराणचोराः तैः सहकीभूता भोजनं नाभा. १९६५ (पृ.१८३) चोद्दिश्य पानं वा 'यूयं निमन्त्रिताः आगच्छतास्मद्गृहे स्तेनातिदेशः भोक्तुमि' ति दारकस्य बहुदण्डनमिति निमित्तेवद्दिश्य, चोराणां भक्तदा ये स्युस्तथाप्युदकदायकाः । महादानं वा अहमस्मिन् देशे वस्तुमुत्सहे देशान्तरं आवासदा देशिकदास्तथैवान्तरदायकाः ॥ यास्यामि यन्ममास्ति तद् युष्मभ्यं दास्यामि अमनुष्यायां 'क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च । वेलायामागच्छतेति, समाज वा पुत्र वा पश्यामः उत्सवं समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान्॥ वेति, रात्रावागच्छत अदो गृहं तन्मुष्याम इति, एवंमेषां (१) आहायकाचौराणां प्रेरकाः तेषामादेशकारिणः । समागमं कारयेयुः। समागतान् ग्राहयेयुः। अथवा आदेशकरास्तेषां प्रेरकाः। अन्तरदायकाचौराव.. नाभा. १९।६२ (पृ. १८३) ये तत्र नोपसर्पन्ति चारैः प्रणिहितैरपि। . (१) मासं. १९१६५ विताड्य ( आताड्य ) हन्याच्चि (बध्याश्चि) तु (ते); अप. २०२६८ यात्ता (युस्ता) निबध्य तेऽपि स्युः संग्रहीतव्याः सपुत्रज्ञातिबान्धवाः।। ( विडम्ब्य ) घुष्य (घोष्य) मनुनारदौ; व्यक. ११७ निबध्य ये तथा प्रणिहिता अपि तस्मिन् समागमे नोपसर्पन्ति, (विडम्ब्य); विर. ३३७ यां (तां) ताड्य निबध्य (भाव्य ये गताः तेऽप्यनुगत्य सपुत्रदाया(?) ग्रहितन्याः । । विलोभ्य); पमा. ४४९ ड्य निबध्य (ड्याभिवन्ध्य) घुष्य .. नाभा. १९६३ (पृ. १८३)| ( कृष्य ); व्यनि. ५०६ निवध्य (विलुप्य); समु. १४९ बध्य अचौरा अपि दृश्यन्ते चौरैः सह समागताः। ( बन्ध्य ) घुष्य (जित्य). यदृच्छया नैव तु तान् नृपो दण्डेन संस्पृशेत् ॥ (२) नासं. १९७३; नास्मृ. २१।१३ प्यु ( ग्न्यु) अचोरा अपि यदृच्छया चौरैः समागता दृश्यन्ते । कदास्त (काश्च त) बान्तर (वोत्तर); ब्यक. ११७ (आहायका. देशकारास्तथा चान्तरदायकाः) उत्त.; विर. ३४० (आहायकातान् विचार्य राजा मुञ्चेत् । न तावता अविचार्यैव देशकरास्तेषामन्तरदायकाः) उत्त.; रत्नं. १२६ (आहापकादेशशासितव्याः, चोरैः सह दृष्टा इत्येतावता नाविचार्य करास्तथैवान्तरदायकाः) उत्त.; विचि. १४५ (आह्वापकादेश(१) नासं. १९।६२, व्यक. ११७ चौ (शौ) प्रसर्पणम् करास्तथा चान्तरदायकाः) उत्त.; दवि. ८३ (आहायकादेश(समागमम् ); विर. ३३७ अन्नपान (अर्थदानैः) र्या (रो) | करास्तथा चान्तरदायकाः) उत्त., कात्यायनः; वीमि. २।२७३ प्रसर्पणम् (समागमम् ). व्यकवत् , उत्त.; विता. ७९४ (आहायकादेशकरास्तथा (२) नासं. १९।६३ चारैः (सृताः) तैरपि (ता अपि) पि चान्नप्रदायकाः) उत्त.; सेतु. २४८ दविवत् , उत्त. स्युः सं (भिसृत्य) शाति (पशु); अप. २।२६८ सर्पन्ति । (३) नासं १९।७४; नास्मृ. २१।१४ ताः सर्वे ( तास्तु (सर्पेयुः) पुत्र (मित्र); व्यक. ११७; विर. ३३७. .. ते); अप. २१२७६; व्यक. ११७ उत्त.; विर. ३४० उत्त.; . (३) नासं. १९।६४ उत्तरार्धे (यादृच्छिकान् नैव तु तान् । रत्न. १२६ सर्वे (ते) उत्त.; विचि. १४५ उत्त.; दवि. राजा दण्डेन शासयेत्); अप. २०२६८ मनुनारदौ; व्यक. ८३ उत्त., कात्यायनः; वीमि. २।२७३ उत्त.; विता. ७९४ ११७, विर. ३३७, व्यनि. ५०६ समु. १४९-५०. रत्नवत् , उत्त.; सेतु. २४८ रत्नवत् , उत्त. Page #210 -------------------------------------------------------------------------- ________________ २७५६ व्यवहारकाण्डम् काशदायकाः । समदण्डाश्चौरेण । तान् चौरान् । राष्ट्रेष्वधिकृताः प्रत्यन्तेषु च निवेशिताः अयुक्त विर. ३४० चौरैर्धरणिकादयः(१) प्रतिवेशाश्चाभिधावतेति चोदिताः . (२) देशिकदा मार्गदेशिकं ददति । अन्तरदाः | अभ्याघातेषु यदि नाभिधावन्ति, चोरवत् ते विशेयाः। छिद्रदाः। क्रेतारश्चाप्रकाशं द्रव्याणाम् । चोरहस्ताद- | अवश्यं तेषां चौरैः सह संविदस्तीति गम्यते । मुल्येन प्रतिग्राहिणश्च, चोरैरानीय स्थापयन्ति । चोरान् नाभा. १९७५ (पृ.१८५) ये प्रच्छादयन्ति च । एते सर्वे चोरतुल्या निग्राह्याः । स्तेनालाभे हृतदानम् नाभा. १९७३.४ (पृ. १८५)| गोचरे यस्य मुष्येत तेन चौरः प्रयत्नतः । भक्तावकाशदातारः स्तनानां ये प्रसपताम् । ग्राह्यो दाप्योऽथवा मोषं पदं यदि न निर्गतम् ।। शक्ताश्च ये उपेक्षन्ते तेऽपि तद्दोषभागिनः॥ । - (१) गोचरे विषये। विर. ३४४ स्तेनानां मुषितुं गच्छता, मुषित्वा वोपसर्पतां, ये (२) यस्य वसत्यां मुषितं ग्रामस्य ग्रामण्यो वा, तेन भक्तदाः ज्ञानपूर्वकमवकाशदातारश्च प्रच्छादनार्थ मोष प्रयत्नतः चोरा मृग्याः। अन्यथा मोषं दाप्यः । पदं निधानार्थम् । 'जनिकर्तुः प्रकृतिः ' (व्यासू. १।४।३०) चिह्न ततो ग्रामात् निर्गतं यदि न दर्शयेत् । अथान्यस्य इति ज्ञापकात् तृजन्तेन समासः । अभिधावतेत्युद्धोषिते गोचरं प्रविष्टनष्टं चोरलिङ्गं दर्शयेत्, शुद्धो भवति । त्रातुं शक्ताः सन्तो ये चौदासीन्येन आसते, ते सर्वे नाभा. १९४७६ (पृ. १८५) चोरतुल्याः । नाभा. १५/१८ (पृ. १६२) निर्गते तु पदे तस्मात् न चेदन्यत्र पातितम् । उत्क्रोशतां जनानां च हियमाणे धने तथा । श्रुत्वा ये नाभिधावन्ति तेऽपि तदोषभागिनः॥ सामन्तान् मार्गपालांश्च दिक्पालांश्चैव दापयेत् ।। (१) पदे चौरमार्गे तस्माद्नामान्निर्गते, तद्यदिन अपि चेति न पूर्व एव एतेऽपीति समुच्चयार्थः ।. उत्क्रोशतां धनं गृहीत्वा चोरा गच्छन्ति परित्रायध्वं ग्रामान्तर पातित चौरेण तदा सामन्तादीन् दापयेत् । अप. २।२७१ परित्रायध्वमिति, धने हियमाणे आह्वानं कुर्वतां ये न धावन्ति शक्ता अशक्ता वा. तेऽपि तद्दोषेण संबध्यन्ते। (तु मध्यस्था ). (१) नासं. १९।७६ मुध्येत ( मुषितं ) ग्राह्यो ( गृह्य ) ... नाभा. १५।१९ (पृ.१६२-३) थवा (न्यथा ); नास्मृ. २१।१६ चौरः (चौराः ) ग्राह्यो रोष्टेषु राष्ट्राधिकृताः सामन्ताश्चैव चोदिताः । ( मृग्या) थवा (न्यथा ); भिता. २।२७१ मुष्ये ( लुप्ये ) अभ्याघातेषु विज्ञेया यथा चोरास्तथैव ते ॥ मोषं ( शेष ); अप. २।२७१; ब्यक. ११८ थवा ( न्यथा ); - (१) नासं. १५/१८ शक्ताश्च (शक्तौ च ); नास्मृ. विर. ३४४. मुष्यत ( दृश्येत ) ग्राह्यो दाप्योऽथ ( मृग्यो १७११९; मिता. २।२७६ उत्त.; म्यक. ११७; विर. ३३९ - वाप्यथ ); पमा. ४४८ मोषं (द्रव्यं); नृप्र. २६२ गोचरे नां ये ('नां तु); पमा. ४४७ उत्त. रत्न. १२६, विचि. | (गोपदे) मोषं ( शेषं): २६६ पमावत् ; व्यउ. १२५, १४५ नां ये ( नां च ); दवि. ८३; नृप्र. २६६ उत्त. ; | व्यम. १०२ पमावत् ; विता. ७९५, समु. १५२ पमावत् . सवि. ४६४ उत्त.; वीमि. २१२७३; ग्यप्र. ३९२ ये उ | (२) नासं. १९७७ न चेद ...... तम् (नष्टेऽन्यत्र ( यदु ) उत्त. ; व्यउ. १२९ उत्त.; व्यम. १०२, विता. निपातिते); नास्मृ. २१।१७ पूर्वार्धे ( निर्गते तु यदा यस्मि७९४ स्तेनानां ( चौराणां ); सेतु. २४८ नां ये ( नां च) नष्टेऽन्यत्र न पातयेत् ); भिता. २१२७१ तु पदे ( पुनरे ); ये उ ( यदु); समु. १५२; विव्य. ५२ विचिवत् . अप. २।२७१; व्यक. ११८; विर. ३४४; पमा. ४४८ (२) नासं. १५।१९ ने तथा (नेऽपि च ); नास्मृ. गते (गतं.) पातितम् ( याति तत् ) शेषं मितावत् ; नृप्र. १७१२०; अप. २०२७६ धने ( जने ); पमा. ४४७ च २६२ तु पदे तस्मात् (पुनरेतत्स्यात् ) : २६६ तु पदे तस्मात् (तु. व्यनि. ५०८ च (तु); व्यप्र. ३९२ च (तु ); (पुनरेतस्य ); व्यउ. १२५ चेद (तद) शेषं मितावत् ; व्यउ. १९९ नाभि (नापि ); समु. १५२ तथा (तदा). यम. १०२ मितावत् ; विता, ७९५ गते. (तं) शेफ, (३) नासं. १९१७५, नाम, २१।१५ पु विशेया मितावत् ; समु. १५२ मिताबत् . Page #211 -------------------------------------------------------------------------- ________________ (२) तस्मान्निर्गते तु पदै तत्र पदं याति, तत्स चौरः हृतं द्रव्यं मुषितं. प्रयत्नेन सरूप, यथाभूतं दद्यात् , न चेद्गतिर्दृश्यते तदा. सामान्तादयो दद्यु- सथाभूतं प्रतिपादयेद् इदं द्रव्यं दीनारादि यच्च न रित्यर्थः। .... . विर..३४४ चास्मादासमादिपुरादि(१) चेति । अप्रतिपादनेनानीते __(३) नष्टेऽन्यत्र निपातिते निर्गते तस्माद् गोचराद- मोषे विसंवदिते मूल्यं चोरसमं दण्ड्यः । न्यगोचरं प्राप्य नष्टे, अन्यत्र तु निपातिते तस्य पूर्वैव नाभा. १९८१ (पृ. १८६) गतिः,' अनिपातिते. नष्टे सामन्तादयो दाप्याः । . स्तेनेष्वलभ्यमानेषु राजा दद्यात् स्वकाद्धनात् । ....... नाभा. १९।७७ (पृ. १८६) उपेक्षमाणो ह्येनस्वी धर्मादर्थाच्च हीयते ॥ गृहे वै मुषिते राजा चौरग्राहांस्तु दापयेत् ।। चोरेष्वलभ्यमानेषु राजा स्वधनाद् दद्यात् तद्धनं, आरक्षकान् राष्टिकांश्च यदि चौरो न लभ्यते॥ नास्ति तस्य रक्षितव्यस्यारक्षणात् स्वदोषान्नष्टत्वात् । - यदि वा दाप्यमानानां तस्मिन् मोषे ससंशये। उपेक्षमाणोऽददत् स्वधनाच्चोरमन्विष्यादापयंश्च मषित: शपथं कार्यो मोषवैशोध्यकारणात ॥ स्वार्थात् तन्निमित्ताद्धीयते । तस्माद यथोक्तं कर्तव्यम् । तेषां दाप्यमानानां दण्डवासिकादीनां च यदि मोषे _ नाभा. १५।२६ (पृ. १६४) संशय: स्यात् नाल्पं मोष इति, : मुषितः शपथ वाता त्रयीमप्यथ दण्डनीति कारयितव्य: मोषविशोधननिमित्तप्रत्ययकारणात् । कृते राजाऽनुवर्तेत सदाऽप्रमत्तः । दापथे, दाप्याः । अथ न संशयस्तेषां, दाप्या एव । हन्यादुपायैर्विविधैर्गृहीत्वा नाभा. १९७९ (पृ.१८६) पुरे च राष्ट्र च विघुष्य चोरान् ।। " अचोरे दापिते मोषे चोरान्वेषणकारणात्। वार्ता कृषिगोरक्षवाणिज्यलक्षणां, त्रयीमृग्यजुस्सामउपलब्धे लभेरंस्ते द्विगुणं तत्र दापितात् ॥ लक्षणां, दण्डनीतिं च सदा राजा अनुवर्तेत । कुटुम्बिनो अचोरे अविद्यमानचोरे मिथ्याभियोगान्मोषे दापिते ब्राह्मणादीन् न पीडयेदित्यर्थः। अर्थशास्त्रं च मनसा चोरान्वेषणार्थमुपलब्धे मिथ्याभावे अभियोक्ता तेभ्यो नित्यमवेक्षतेत्यर्थः। अथवा कृष्यादि सदा कुर्यात् द्विगुणं दाप्यः । राजकुले च यथार्ह दण्डयः । अन्य | तेनोक्तानि च कर्माणि नित्यं कुर्यात् । अर्थशास्त्रे च आह—- अनुपलभ्यभाने चोरे मिथ्यादापिते मोरे यदि यथोक्तं तथा कुर्यात् । किञ्च उपायैर्यथोक्तैरनेकप्रकारैचोरमन्विष्यानयेयुः, चोरो द्विगुणं तेभ्यो दाप्यः। मोषं श्चोरान् गृहीत्वा पुरे च राष्ट्र च चकाराद् ग्रामे च च मुंषितस्य, राजकुले च दण्डमिति । विधुष्य प्रकाश्यान्यमोषत्रासजननार्थ हन्यादित्युपनाभा. १९८० (पृ. १८६) संहारार्थः। नाभा. १९।११९ (पृ. १९२) चौरैर्हतं प्रयत्नेन सरूपं प्रतिपादयेत् ।। बृहस्पतिः तदभावे तु मूल्यं स्याद् दण्डं दाप्यश्च तत्समम्।। स्तेनप्रकाराः ." (१) नासं. १९१७८ वै (तु) चौर... येत् ( दापये प्रकाशाश्चाप्रकाशाश्च तस्करा द्विविधाः स्मृताः । इण्डवासिकान् ) आर...कांश्च (आरक्षिकान् बाहिकांश्च ); / प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास्ते सहस्रधा। नास्मृ. २१११८. (चौरहृतं प्रपद्यैव ); विव्य. ५३. सरू ( स्वरू). । (२) नासं. १९१७९; नास्मृ. २१:१९ दाप्यमानानां (१) नासं. १५।२६; नास्मृ. १७१२७ द्धनात् (द्गृहात्); ( दोषकतैव ) ससं (तु सं) कार्यों मोषवैशोध्य (शाप्यो व्यनि. ५१४ काद्ध (तो ध); समु. १५२ स्तेने (चोरे) काद्ध मोषे वै शुद्धि).. . (तो ध). .: (३) नासं. १९८०; नास्मृ. २१।२० (अचौरो बोधितो (२) नासं. १९११९, नास्मृ. २११६१ त्रयीम (तु मोषं चौरो वै शुद्धयकारणात् । चौरे लब्धे लभेयुस्ते द्विगुणं यां चा ) तेत सदाऽप्र (तेन्मतताप्र) हन्या ... ... ... चोरान् प्रतिपादिताः ॥)... (हन्यादुपायैनिपुणैहीतान् तयैव शास्तेव निगृह्य पापान् ). (४) नासं. १९८१, नास्मृ. २१॥२१ चौरैईत प्रयत्नेन । (३). म्यक.१०९, स्मृच. ३१७ तस्करा द्विविधाः Page #212 -------------------------------------------------------------------------- ________________ १७५४ व्यवहारकाण्डम् प्रज्ञा परद्रव्यहरणानुकला, माया परव्यामोहनम् । । इति रत्नाकरः । ये सुवर्णादिद्रव्यं गृहीत्वाऽपद्रव्यप्रक्षेपण वञ्चयन्ति इति मनुटीका । दैवं भाग्यमृत्पातोद्भुतं तद्विदो नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः । मिथ्योक्त्या अर्थहारिण इति रत्नाकरः। हलायुधस्तु दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥ 'तथैवोत्पातविद' इति पठित्वा ये मिथ्यैवोत्पातदर्शनेन अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः। गृह्णन्तीत्याह । भद्राः शान्तिनियुक्ताः शान्तिमकृत्वै वार्थहरा इति रत्नाकरः । कल्याणाकारतया प्रच्छन्नपापा प्रकाशतस्करा ह्येते तथा कुहकजीविनः ।। धनग्राहिण इति मनुटीकायां कुल्लूकभट्टः। स्वरूपतामा(१) के पुन: प्रकाशतस्करा इत्यपेक्षिते स्वयमेवाह त्मनो निधाय स्न्यादिव्यामोहका इति सर्वज्ञः । शिल्पज्ञाः नैगमा इति । प्रतिरूपकाः प्रतिरूपकराः । कूटशिल्पेनार्थहराः प्रतिरूपकाः कटशिवाकादिद्वारा स्मृच. ३१७ (२) नैगमा अत्र कपटतुलादिधारणद्वारा अर्थहारिणः। अर्थहरा इति रत्नाकरः । मिथ्याश्रमणलिङ्गदण्डादिधारिण इति हलायुधः। *दवि. ११७ वैद्या रोगं प्रकोप्यार्थहारिणः । कितवा कुटदेवनद्वारा अर्थहारिणः । सभ्याः पार्षदाः अर्थलोभेनान्यायवादिनः। 'संधिच्छिदः पान्थमुषो द्विचतुष्पदहारिणः । उत्कोचकाः कार्याधिकृताः सन्त: उत्कोचग्राहकाः । उत्क्षेपकाः शस्यहरा ज्ञेयाः प्रच्छन्नतस्कराः ॥ वञ्चकाः संभूयोद्यतानां प्रच्छायेतरार्थग्राहिणः। दैवं उत्क्षेपकाः रक्षकस्याग्रत एवानवहितस्य दृष्टिं वञ्चभाग्यमुत्पातोद्भूतं तद्विदो मिथ्योक्त्याऽर्थहराः। भद्राः यित्वा अर्थहारिणः। शस्यहरशब्देन एतद्वाक्यपूर्वोक्तशान्तिनियुक्ताः शान्तिमकृत्वैवार्थहराः । शिल्पज्ञाः कूट- प्रच्छन्नहारकमात्रं विवक्षितम् । विर. २९२ शिल्पेनार्थहराः । प्रतिरूपकाः कूटशिवाङ्कादिद्वारा अर्थ प्रकाशतस्करदण्डाः .. हराः । अक्रियाकारिणो भृतका भृतिं गृहीत्वा अक्रिया- शुल्कं दद्युस्ततो मासमेकैकं पण्यमेव च । कारिणः । मध्यस्था मूल्यव्यवस्थापकाः कूटमूल्यव्यवस्था अर्धावरं च मूल्येन वणिजस्ते पृथक् पृथक् ।। पनेनार्थहराः । कूटसाक्षिणोऽयथावादेन परव्यवहार- प्रच्छांद्य दोषं व्यामिश्य पुनःसंस्कृत्य विक्रयी। साक्षिणः । कुहकजीविन इन्द्रजालादिनार्थहारिणो पण्यं तद्विगुणं दाप्यो वणिग्दण्डं च तत्समम् ।। विवक्षिताः । विर. २८९-९० * शेषं विरवत् । x दवि. विरवत् । (३) वञ्चकाः संभूयोद्यतानां प्रच्छायैकतरार्थहारिण (१) विर. २९२ पान्थ (प्रान्त ); पमा. ४३८; व्यनि. ( द्विविधास्तस्कराः); विर. २८९ तस्क ... ... स्मृताः ५०३ पद (पाद); दवि. १२१ व्यनिवत् ; सेतु. २२८; ( द्विविधास्तस्करा मताः) स्रधा (स्रशः); पमा. ४३७; | | समु. १४८ नारदः. , रस्न. १२४; सवि. ४६०, व्यप्र. ३८६, व्यउ. १२८ (२) मभा. १०।३४ दधुस्त (दद्यात्त ) अर्धावरं च स्रधा (स्रशः); विता. ७७७ उत्त.; सेतु. २२७ स्रधा | ( अर्धार्धावर ); गौमि. १०॥३५. (स्रशः) शेषं स्मृचवत् ; समु. १४८. . (३) अप. २।२४४ पूर्वार्षे ( प्रच्छन्नदोषव्यामिश्रं पुनः (१) व्यक. १०९; स्मृच. ३१७; विर. २८९; पमा. संस्कृतविक्रयी) पण्यं (पण्ये); विर. २९७ पण्यं तदद्धि ४३८, रत्न. १२४, दवि. ११६ भ्योत्को (भ्या उ) रूप (पण्यं तु द्वि) पूर्वार्ध अपवत् ; पमा. ४३९ श्य (अं) ग्दण्ड (रूपि); व्यप्र. ३८६; व्यउ. १२४; व्यम. १०१ विदो (ग्दण्ड्यः ); रत्न. १२४; विचि. १२६ च्छाद्य (च्छन्न) श्य भद्राः ( कराः क्षुद्राः) क्रमेण नारदः; विता. ७७८, सेतु. (अं) त्य (त); व्यनि. ५१३ प्रच्छा...श्य ( अभिन्नदोष२२७; समु. १४८. व्यामिश्रं ) वणि...मम् ( मणिगण्डश्च तत्समः); दवि. १०० (२) व्यक. १०९; स्मृच. ३१७ येते ( एते ) जीवि तद्धि ( च द्वि) शेषं अपवत् ; व्यप्र. ३८७; व्यउ. १२६; (जीव); विर. २८९; पमा. ४३८, रत्न. १२४; दवि. व्यम. १०१ ग्दण्डं (ग्दत्तं); विता. ७७९ पण्यं (पण्यान्); ११७; व्यप्र. ३८६; ब्यउ. १२४; व्यम. १०१ क्रमेण सेतु. २३१ पूर्वार्धे ( प्रच्छन्नदोषव्यामिश्रपुनःसंस्कृतविक्रयी-); नारदः, विता. ७७८; सेतु. २२८; समु. १४८. | समु. १५०. Page #213 -------------------------------------------------------------------------- ________________ . स्तेयम् १७५९ (१) प्रच्छन्नदोषो गोपितदोषः । व्यामिश्रमनभि- अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः । . मतद्रव्येण । पुन: संस्कृतं पुरातनमेव संभावनादिना विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥ नवीकृतम् । विर. २९७ सभ्याः पार्षदाः। अर्थालाभेनान्यायवादिनः। विस्रब्ध(२) संगुप्तदोषमपद्रव्यमिश्रितं वा शाणादिना | वञ्चकाः सम्यनिर्णयानुकूलवञ्चनव्यतिरिक्तवञ्चनकर्तारः। पुनर्नवीकृतं वा यो विक्रीणीते स कृतभाजनाद्विगुणं उत्कोचादायिनो द्विविधाः-- उत्कोचग्राहिणस्तदाभाजनादिकं क्रेतरि क्रीतद्रव्यसमं च दण्डं राजनि दाप्य | जीविनश्च । दवि. १०५ इत्यर्थः । विचि. १२६ कूटाक्षदेविनः क्षुद्रा राजभागहराश्च ये। अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् । गणका वश्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः ॥ स्त्रीबालकान् वञ्चयन्ति दण्ड्यास्तेऽर्थानुसारतः॥ ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् । 'हेममुक्ताप्रवालाद्यान् कृत्रिमान कुर्वते तु ये । श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः ॥ क्रेतुर्मूल्यं प्रदाप्यास्ते राज्ञा तद्विगुणं दमम् ॥ अर्थलोभेनेति वचनादर्थानुसारी दण्डः। द्विगुणं विक्रीततादृगद्रव्यमूल्यापेक्षया । . दवि. ११२ विर. ३११ देण्डाजिनादिभिर्युक्तमात्मानं दर्शयन्ति ये। अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् । हिंसन्ति छद्मना नृणां वध्यास्ते राजपूरुपैः ।। रोगिभ्योऽर्थ समादत्ते स दण्ड्यश्चौरवद्भिषक् ॥ मध्यस्था वञ्चयन्त्येकं स्नेहलोभादिना यदा । (१) अप. २०२४६ सारतः (रूपतः); व्यक. ११२ साक्षिणश्चान्यथा ब्युर्दाप्यास्ते द्विगुणं दमम् ।। अपंवत् ; विर. ३१० ण्ड्यास्तेऽ ( ण्ड्या अ); पमा. ४३९; रत्न. १२४; विचि. १३२ अल्प ( खल्ल ) ण्ड्यास्तेऽर्था * व्याख्यासंग्रहः स्थलादिनिर्देशश्च द्यूतसमाह्वये द्रष्टव्यः । नुसारतः (ण्ड्या अर्थानुरूपतः); व्यनि. ५१३; दवि. १०१:शातौ (ज्ञानी); व्यम. १०१; विता. ७७९, सम. १५०. व्यप्र. ३८८; व्यउ. १२६; व्यम. १०१ अल्प ( स्वल्प ) (१) व्यक. ११२; विर. ३०७ श्वस्त (श्रब्ध ); पमा. स्त्रीबालकान् ( ये चाज्ञकान् ); विता. ७७९-८० अल्प (स्वल्प) ४३९, रत्न. १२४ विचि. १३०-३१ विरवत् ; दवि. १०५ स्त्री (ये); सेनु. २३४ ण्ड्यास्तेऽर्थानुसारतः (ण्ड्या अर्थानु विरवत् : ३३८ (अन्यायवादिनः सभ्या निर्वास्याः सर्व एव ते) रूपतः); समु. १५०. . . एतावदेव; व्यप्र. ३८७; व्यउ. १२६, व्यम. १०१; (२) अप. २।२४६ थान् कृत्रिमान् (चं कृत्रिमं ) ऋतुर्मू । विता. ७७९; सेतु. २३२ विरवत् . (क्रेत्रे मू); व्यक. ११२ अपवत् ; विर. ३१०-११ द्यान्... (२) व्यक. ११२; विर.३०८ प्रयत्नतः (ऽपि यत्नतः); ... वैते ( द्यं कुर्वते कृत्रिमं ) ऋतुर्मू (क्रेत्रे मू) शा तद्वि (शे च | पमा. ४३९; रत्न. १२४; दवि. ११२ विरवत् ; व्यप्र. द्वि ); पमा. ४४० मुक्ता ( रत्न ); रत्न. १२४ पमावत् ; ३८७; व्यउ. १२६; व्यम. १०१ तु ये ( तथा ) श्रावविचि. १३३ विरवत् ; व्यनि. ५१३ द्यान् कृत्रिमान् (नां | यन्त्यर्थलोभेन ( शकुनादि च ये युः ); विता. ७७९; सेतु. कृत्रिमं ) केतु...स्ते (ते तन्मूल्यं प्रदाप्यास्तु); दवि. १०१ २३२ विरवत् . विरवत् ; व्यप्र. ३८८ पमावत् ; व्यउ. १२६ पमावत् ; (३) व्यक. ११२ दिभियु ( दिना यु); स्मृच. ३२५ व्यम. १०१ मुक्ता ( रत्न ) तद्वि ( च द्वि); विता. ७८० दिभिर्यु (दिना यु) नृणां ( शून्ये); विर. ३०८-९ व्यकवत् ; पमावत् ; सेतु. २३४ विरवत् ; समु. १५० मुक्ता ( रत्न ) पमा. ४३९ न्ति छ (न्तश्छ ); रत्न. १२४; विचि. १३१ शा (शे). पूर्वार्षे ( दण्डादियुक्तमात्मानं दर्शयन्ति मृषा तु ये) नृणां (३) अप. २१२४२ पूर्वार्धे ( अजानन्नौषधं तन्त्रं यश्च (नन् ये ); दवि. ११५, ११७ दिभिर्यु ( दिना यु) नृणां व्याधेरतन्त्रवित् ) समा ( उपा); व्यक. ११२ शातौषधि (चार्थ ); व्यप्र. ३८८; व्यउ. १२६; विता. ७७९ नृणां (जातौषध ); विर. ३०६ षधि (षध ); पमा. ४३९; रत्न. (मुंश्च ); समु. १५० दिभियु (दिना यु) हिंस (गृह) १२४; व्यनि. ५१० षधि (षध) यश्च ( यस्तु) ऽर्थ समा नृणां (चार्थ). (बर्थमा); दवि. १०४ मनुः; व्यप्र. ३८७; व्यउ. १२६ । (४) व्यक. ११३ यदा ( यतः); विर. ३१४, पमा. व्य. कां. २२१ Page #214 -------------------------------------------------------------------------- ________________ १७६० व्यवहारकाण्डम् मन्त्रौषधिबलात्किञ्चित्संभ्रान्तिं दर्शयन्ति ये । मूलकर्म च कुर्वन्ति निर्वास्यास्ते महीभुजा || यावन्ति वञ्चयन्ति तद्विगुणं, मूलकर्म वशीकरणमत्र । विर. ३१५ अप्रकाशतस्करदण्डाः संधिच्छेदकृतो ज्ञात्वा शूलमाग्राहयेत् प्रभुः । तथा पान्थमुषो वृक्षे गले बद्ध्वाऽवलम्बयेत् ॥ ऐकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां भवति क्षेमस्तस्य पुण्यप्रदो वधः ॥ मनुष्यहारिणो राज्ञा दग्धव्यास्तु कटाग्निना । गोहर्तुर्नासिकां छित्त्वा बद्ध्याऽम्भसि निमज्जयेत् ॥ कटेन वेष्टया तत्प्रभवेणामिना दाया इत्यर्थः । विर. ३१७ प्रथमे ग्रन्थिभेदानां अङ्गुल्यङ्गुष्ठयोर्वधः । द्वितीये हस्तपच्छेदं तृतीये वधमर्हति ॥ ४४०; रत्न. १२४; दवि. १०६ यदा ( तथा ); व्यप्र. ३८८; व्यउ. १२६; व्यम. १०१ वञ्चयन्त्येकं स्नेह ( वञ्चका: स्युचेदाग ); चिता ७८० वा यन्त्येकं (स्पो लोकं ); समु. १५० स्नेह ( राग ). (१) व्यक. ११३; स्मृच. ३२६; विर. ३१५ त्संभ्रान्ति दर्श ( यावन्ति वञ्च ); दवि. ११५; सवि. ४७५ भ्रा ( श्रा) दर्श (जन ); समु. १५८. (२) अप. २।२७३ पूर्वार्धे ( संधिच्छिदो हृतं त्याज्याः शूलमारोपयेत्ततः ); व्यक. ११३; स्मृच. ३१८ उत्त; विर ३१७ पूर्वी ( संधिच्छिदों हृतं त्याज्याः शूलमारोहयेत्तत: ); पमा ४४० गले (गलं ); रत्न. १२५ उत्त.; दवि. १२४ पूर्वार्ध (संधिच्छिदो हतं दाप्याः शूलमारोपयेत्ततः सवि ४५१ पमावत्, उत्त; व्यप्र. ३८८ वृक्षे ( वृक्षं ); व्यउ. १२७; व्यम. १०२ उत्त.; विता. ७८२ Sवल ( च ल ) उत्त; सेतु. २२५ चिच्छरोऽसकृये तान् शूलमारोपयेत्ततः) पू. २३६ उत्त; समु. १५०. (३) स्मृच. ३१८; समु. १५०. (४) व्यक. ११४ द्ध्वाऽम्भसि नि (दूध्वा चाम्भसि ); स्मृच. ३१८ उत्त.; विर. ३१७ पू.; पमा. ४४० स्तु (स्ते) छिरवा......नि (छिन्यात् बद्ध्वा वाऽम्मति) एन. १९५ उत्त विधि. १२४६ वि. १२५ पू. सेतु. २२६ पू. समु. १५० व्यास्तु ( व्या वै ); विव्य. ५१ पू. . (५) स्मृच. ३१८ दानां ( दान्तं ) पू. सवि. ४६२ .पू.; समु. १५०. उत्क्षेपकस्य संदंशश्छेत्तव्यो राजपूरुपैः । धान्यहर्ता दशगुणं दाप्यः स्याद्विगुणं दमम् ॥ तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छय तु गृहानो हस्तच्छेदनमर्हति ॥ (१) तृणमिति, तद्विजव्यतिरिक्तविषयमनापद्विषयं वा गवादिव्यतिरिक्तविषयं वेति । मिता. २०१६६ (२) तृणमिति बृहस्पतिवचनमप्यतिप्रसङ्गविषयमेव । तृणाद्यपहारविषयेण मुख्यद्विपञ्चगुणदण्डेन समं हस्तच्छेदस्य वैषम्येण विकल्पायोगादिति द्रष्टव्यम् । दवि. १४२ वृत्तस्वाध्यायवान् स्तेयी बन्धनात् श्यिते चिरम् । स्वामिने तद्धनं दाप्यः प्रायश्चित्तं च कार्यते ॥ इष्टकापूर्णसंयुक्तो रक्तमाल्यविभूषितः । घोषितस्तेन चौर्येण स्तेनो राज्ञा निहन्यते ॥ अन्नप्रदाता स्तेनानां स्तेन एव स उच्यते । तस्य हत्वा तु सर्वस्वं श्वपदं तु मुखेऽङ्कयेत् ॥ भित्त्वा गृहं गृहीत्वा स्वं कृत्वा संस्कारमेव च । राजा साहसिकं राष्ट्रात् - त्यजेत् ॥ चौराम्म् "संसर्गचिह्नलोप्त्रैश्च विज्ञाता राजपूरुषैः । प्रदायापहृतं शास्या दमैः शास्त्रप्रचोदितैः ॥ (१) स्मृच. ३१८ संदेश ( संदेशः ) पू.; विर. ३२२ हर्ता] ( हारा ) यः स्या ( ध्यास्त ) उत्त; पमा ४४० स्य संदेश (तु संदर्भे); रन १२४ पू. व्य. ३८८ पू व्यउ. १२६ पू., व्यास:; विता. ७८२ पू.; समु. १५०. (२) मिता. २।१६६ (=) पृच्छ्य तु ( पृच्छन् हि ); अप. २।१६६ पृच्छ्य ( पृष्टं ) स्मृत्यन्तरम् : २।२७५ पृच्छ्य तु (पृच्छंस्तु ) स्मृतिः ; व्यक. ११५६ विर. ३२९; विचि. १४२ दवि. ४२ ( ) तु (हि) : १४२; विता. ६६९ ( = ) तु (हि ); सेतु. २४३-४ पृच्छय ( पृष्टं ); समु. १५१ स्मृत्यन्तरम्. (३) अप. २।२७० नातू क्लि ( ने क्ले ); विर. ३३१ च कार्यते ( तु कारयेत् ); विचि. १४३-४ च ( स ); दवि. .६७; सेतु. २४५ वृत्त ( व्रत ) च ( न ). (४) व्यनि. ५०७. (५.) व्यक. १.१०; स्मृच. ३१८ सर्ग . ( सगै: ) ता (तो) Page #215 -------------------------------------------------------------------------- ________________ .... स्तेयम् १७६१ १.nca (१) संसर्गः कुत्सितसंसर्गः। चिह्न चौर्यसाधन- (१) प्रतिमानं परिमाणमिति प्रसिद्धम् । तुलामानसंग्रहवत्त्वादिकम् । लोत्रं स्तेयावाप्तं धनम् । प्रदाप्य: | प्रतिमानैः प्रतिरूपकैराभासलक्षितैर्वा चरन् व्यवहरन् स्वामिन इति शेषः। स्मृच. ३१८ | पूर्वसाहसं प्राप्नुयात् । एतच्चाष्टमांशाधिकहरणपक्षे. तेन (२) संसर्गो निर्णीतचौरैः सह मिलनम् । चिह्नम-न पूर्वयाज्ञवल्क्येन विरोधः। विर. २९५-६ साधारणं चौर्यादिचिह्नलिङ्गम् । लोप्नं मुषितद्रव्यम् । | (२) तच्च सुवर्णादिमाननिश्चयार्थ राजचिह्नाङ्कितं विर. २९३ | शिलाशकलादि, प्रतिमानेति प्रसिद्धम्। दवि. ८९ (३) संसर्गः प्रमितैश्चौरैः सह मिलनम् । चिह्न चौर- अविद्वान् याजको वा स्यात् प्रवक्ता चानवस्थितः। त्वलिङ्गं संधिखनित्रादि । लोत्रं चोरितद्रव्यम् । एषाम- तावुभौ चोरदण्डेन विनीय स्थापयेत्पथि ।। न्यतमेनापि चौरमवधार्य चोरितद्रव्यं तद्द्वारा द्रव्य- उत्कोचजीविनो मत्तान् शोधयित्वा स्वमण्डलात्। स्वामिने प्रदाप्य राजा शास्त्रदृऐन दण्डेन तं शमये- सर्वस्वहरणं कृत्वा राजा विप्रान् विवासयेत् । दित्यर्थः। विचि. १२४ इतरानपि तत्कृत्वा वधाचैरेव योजयेत् ॥ (४) इह संसर्गादिकं राजपुरुषाणां ग्रहणनिमित्तं न अप्रकाशतस्करदण्डाः तु निश्चायकमविनाभावाभावात् । दवि. ८१ स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः । स्तेयदोषप्रतिप्रसवः तेषां सर्वस्वमादाय राजा शूले निवेशयेत् * ।. पुषे वारुके द्वे तु पञ्चानं पञ्चदाडिमम् ।. "येन येन परद्रोहं करोत्यङ्गेन तस्करः । खजूरवदरादीनां मुष्टि गृह्णन्न दुष्यति ॥ छिन्द्यात्तत्तु नृपस्तस्य न करोति यथा पनः । कात्यायनः । इति कात्यायनवचनं तद्व्यक्तमेवातिप्रसङ्गविषयं 'न स्तेयसाहसयोर्लक्षणम् करोति यथा पुनरित्यभिधानात् । एवञ्च यत्र दण्डे प्रेच्छन्नं वा प्रकाशं वा निशायामथवा दिवा। विशेषो न श्रूयते तत्रैव तद्व्यक्तव्यवस्थानुसारेणैव यत्परद्रव्यहरणं स्तेयं तत्परिकीर्तितम् ।। तत्कल्पनमिति प्रतिभाति । दवि. १४२ सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् । साहसं च भवेदेवं स्तेयमुक्तं विनिह्नवः ॥ सर्वस्वं हरतः स्त्री तु कन्यापहरणे वधः । प्रकाशतस्करदण्डाः वाजिवारणबालानां चाददीत बृहस्पतिः ।। तुलामानप्रतीमानप्रतिपरूकलक्षितैः । * व्याख्यासंग्रहः नारदे अस्मिन्नेव प्रकरणे (पृ. १७४८ ) चरन्नलक्षितैर्वाऽपि प्राप्नुयात्पूर्वसाहसम् ॥ द्रष्टव्यः । * व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. १२५; दवि. ८९ प्रतीमान ( प्रतिमानैः); विव्य. ५१ पूर्व१६४८) द्रष्टव्यः । | साहसम् (त्स शतद्वयम् ). (१) विश्व. ३१२५२; कात्यायनस्मृतिसारोद्धारः (By प्या (प्योऽ) स्या ( स्यो ); विर. २९३; पमा. ४३९ लोप्चै Prof. P. V. Kane ) Page 100 Verse 828. ( रूपै ) शास्या ( दण्ड्या ); रत्न. १२५ ता (तो) स्या ( स्यो); विचि. १२३-४; व्यनि. ५०४ शाता ( शेयो) (२) समु. १६५. प्या (प्योs) शास्या ( राज्ञा ); दवि. ८० चिह्नलोप्चै (लोत्र- । (३) अप. २।२७३, विर. ३१७ नारदकात्यायनी; व्यनि. चिहै) चोदि ( देशि ); विता. ७९० स्या ( स्यो ) उत्त.; | ५०८ धकाः ( धिनः ) नारदकायायनौ; दवि. १२५ नारदसेतु. २२९ वितावत् ; समु. १५० चिह्नलोप्न (लोप्नचिहै ). | कात्यायनी; सेतु. २३६ नारदकात्यायनौ. (१) कात्यायनस्मृतिसारोद्धारः (By Prof. P. V. (४) अप. २।२७४ त्यझेन (त्यंशेन ) तत्त (दङ्ग); Kane ) Page 99 Verse 822 A. गृहस्थरत्नाकर. व्यक. ११५ त्तत्तु (त्तं तं ); विर. ३२९; विचि. १४१-२ (२) दा. २२४; दात. १८२ उत्त.; विच. ९६ उत्त. तु नृ (त्तन्नू ); दवि. १४२ त्त नृपरतस्य (त्तत्य नपति। (३) व्यक. ११०; विर. २९५ प्रती ( प्रति ); विचि. (५) व्यक. ११४; विर. ३१८ उत्त.; रत्न. १२५ Page #216 -------------------------------------------------------------------------- ________________ १७६२ व्यवहारकाण्डम् - सर्वस्वमित्यनुषङ्गः, हरणे इत्यपि पूरणीयम् । वैदेशेन देशान्तरादागतेन इति हलायुधः । तदेतद विर. ३१८ साधारणनिमित्तकमपि सर्वजातिसाधारणमुक्तम् । मानवाः सद्य एवाहुः सहोढानां प्रवासनम् । दवि. ४२ गौतमानामनिष्टं यत्प्राण्युच्छेदाद्विगर्हितम् ॥ 'येन दोषेण शूद्रस्य दण्डो भवति धर्मतः । सेहोढमसहोढं वा तत्त्वागमितसाहसम् । तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥ प्रगृह्य चिह्नमावेद्य सर्वस्वैर्विनियोजयेत् ॥ अविद्वच्छूद्रापेक्षया विदुषः शूद्रस्याष्टगुणो यो दण्डः अयःसंदानगुप्ताश्च मन्दभक्ता बलान्विताः । . तादृशामेव विक्षत्रियविप्राणां तेन द्विगुणो द्विगुणः कुर्युः कर्माणि नृपतेरामृत्योरिति कौशिकः ॥ षोडशगुणद्वात्रिंशद्गुणचतुःषष्टिगुणो दण्ड इत्यर्थः । (१) अत्र कात्यायनवाक्ये वृत्तस्वाध्यायवतः प्रवा विर. ३४२ सनं, तच्छ्रन्यस्य धनवतः सर्वस्वहरणं, निर्धनस्य तु - चौरान्वेषणम् तथाविधस्य बन्धनादिकमभिप्रेतं ब्राह्मणविषयं चैतत् । अन्यहस्तात्परिभ्रष्टमकामादुद्धृतं भुवि । तत्त्वागमितसाहसं तत्त्वेन आगमितं ज्ञापितं साहसं चौरेण वा परिक्षिप्तं लोत्रं यत्नात् परीक्षयेत् ।। चौर्य यस्य स तथा । पूर्व बलान्विताः सन्तः अयः स्तेनातिदेश: संदानगुप्ता लौहनिगडबद्धाः मन्दभक्ताः कर्ममात्रौप- चौराणां भक्तदा ये स्युस्तथाग्न्युदकदायिनः । यिकबलजनकभोजनभाजः कर्माणि कुर्युरामृत्योरिति क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च । योजना । विर. ३३२ समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान ।। . (२) सहोटं लोत्रम् । सर्वस्वेनेति । इदं तु वृत्त- (१) भाण्डानां चोरितद्रव्याणां, प्रतिग्राहिणः तेषां स्वाध्यायरहितधनवब्राह्मणपरम् । निगडबन्धनफिञ्चि- मुषितधनप्रतिग्रहकर्तारः। विर. ३४० द्भक्ष्यदानराजदास्याचरणं तु तादृशनिर्धनब्राह्मणपरम् ।। (२) चोरितद्रव्याणां तथा ज्ञातानां क्रेता ग्रहीता विचि. १४३ संगोप्ता च चौरसमदण्ड्य इत्यर्थः। विचि. १४५ परदेशाद्धृतं द्रव्यं स्वदेशे यः समाहरेत् । स्तेनालाभे हृतदानम् गृहीत्वा तस्य तद्रव्यमदण्डं तं विसर्जयेत् ॥ गृहेषु मुषितं राजा चौरग्राहांस्तु दापयेत् । बाला ( लोहा ) चाद ( वाद ) उत्त.; दवि. १३० उत्त., आरक्षकांस्तु दिक्पालान् यदि चौरो न लभ्यते॥ व्यासः ; व्यप्र. ३८९ बाला ( लोहा ) उत्त., नारदः; व्यउ. विर. ३३३, दवि. ४२ स्वदे...रेत् ( वैदेशेन यदा भवेत् ). १२७ व्यप्रवत् , नारदः ; व्यम. १०२ व्यप्रवत् , नारदः; विता. ७८३ रत्नवत् , नारदः; बाल. २।२७५, सेतु. (१) विर. ३४२ चेत् ( विट् ) अवशिष्टस्थलादिनिर्देश: २३७; समु. १५० व्यप्रवत् , नारदः. दण्डमातृकाप्रकरणे (पृ. ५९५) द्रष्टव्यः । (१) व्यक. ११६ पू.; विर. ३३२; दवि. ६६ पू. . (२) अप. २१२६८; विर. ३३७. (२) अप. २।२७५ ह्य चिह्न (ह्याऽऽच्छिन्न ) विनियो (३) व्यक. ११७ दायिनः (दायकाः) ह्येते (सर्वे); विर. ( विप्रयो ); विर. ३३२ प्रगू ( संगृ ); विचि. १४३ तत्त्वा ३४० ह्येते ( सर्वे ) अन्त्यार्धद्वयम् ; पमा. ४४६ दायिनः ( मत्वा ) ह्य चि ( ह्याच्चि ) स्वैर्विनि ( स्वेन वि); दवि. ( दायकाः ); दीक. ५४ विरवत् , अन्त्यार्धद्वयम् ; विचि. ६६ (सहोढमसहोढं वा सर्वस्वैविप्रयोजयेत् ) एतावदेव; सेतु. १४५ श्चैव (श्चौर ) अन्त्याद्वियम् ; व्यनि. ५०७ विरवत् , अन्त्यार्धद्वयम् ; दवि. ८३ विरवत् , अन्त्यार्धद्वयम् ; व्यप्र. (३) अप. २।२७५ दान (धान) श्च (स्तु ); विर. ३९२ क्रेता ( छेत्ता ); व्यउ. १२९ व्यप्रवत् ; सेतु. २४८-९ ३३२; विचि. १४३ बला ( गुणा ); दवि. ६६ बलान्विताः अन्त्यार्धद्वयम् ; समु. १५२, विव्य. ५२ ता लेते ( ताश्चैव ) ( महाबलाः ); सेतु. २४४-५ दानगुप्ता (धानयुक्ता ). अन्त्यार्धद्वयम् . (४) अप. २।२७५ स्वदे...हरेत् (वैदेश्येन यदा भवेत् ); (४) अप. २।२७१ पु (तु) आरक्षकांस्तु ( अरक्षकांश्च ); २४४. Page #217 -------------------------------------------------------------------------- ________________ स्तेियम् . १७६३ - (१) चौरग्राहश्चौरान्वेषणे विशिष्य नियुक्तः । आर- लब्धे तु चौरे यदि च मोषस्तस्मान्न लभ्यते । क्षको ग्रामरक्षानियुक्तः। दिक्पालो दिक्षु नियुक्तो, देश- दद्यात्तमथवा चौरं दापयेत्तु यथेष्टतः ॥ पतिर्यस्य प्रसिद्धिः । अत्र च गृहेष्विति उपलक्षणं यथा- (१) चौरं वा धनं वेति विकल्पः। विर. ३४५ संभवमुषितदातृत्वम् । विर. ३४३ (२) मोषो मुषितद्रव्यं स यत्र चौरसकाशान्न लभ्यते (२) गृहेष्वित्युपलक्षणम् । यदि चौरोऽन्विष्यमाणो तत्र मूल्यं वा राजा स्वयं स्वामिने दद्यात् चौरमेव वा न लभ्यते तदा तदनुसंधायकद्वारा वा देशपतिद्वारा वा तस्मिन् विसृजेत् । इच्छया तु तथा कुर्याद्यथा चौरस्तचोरितं धनं राजा दापयेदित्यर्थः । आरक्षकः कोटवार मस्मै ददातीत्यर्थः । दवि. ८६ इति प्रसिद्धः। देशपतिस्तद्देशरक्षाधिकृतः । स्तेयदोषप्रतिप्रसवः विचि. १४७ पुषे वारुके द्वे तु पञ्चानं पञ्चदाडिमम् । (३) दिक्पालो दिक्षु नियुक्तः स च स्थानपाल खर्जूरबदरादीनां मुष्टि गृहन्न दुष्यति । इति मिताक्षरा । देशपतिरिति प्रसिद्धो देशपाल इति व्यासः रत्नाकरः। यत्र ग्रामे विशिष्टरक्षानियुक्तो नास्ति तद्विष . स्तेनप्रकाराः यमिदम् । *दवि. ८६-७ प्रकाशाश्चाप्रकाशाश्च द्विविधास्तस्कराः स्मृताः। अचौराहापितं 'द्रव्यं चौरान्वेषणतत्परैः । स्वचिंहैरेव विज्ञेयाश्चारैस्तस्करवेदिभिः ॥ उपलब्धे लभेरस्ते द्विगुणं तत्र दापयेत् ॥ स्वचिह्नः चौरचिह्नर्मोषादिभिः। विर. २८९ ग्रोमान्तेपु हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।। प्रकाशापणसंस्थाश्च नानापण्योपजीविनः । विवीते स्वामिना देयं चौरोद्धर्ता त्ववीतके ॥ प्रकाशवञ्चका ज्ञेया भिपप्रभृतयोऽपरे ॥ विवीते अरण्ये । स्वामिना राज्ञा चौरोद्धा चौरा- आपणः पण्यवीथी। विर. २९१ श्रयभूतेनाविवीते क्षेत्रादौ। विचि. १४८ तुलामानविशेषेण लेख्येन गणनेन च । स्वदेशे यस्य यत्किञ्चित् हृतं देयं नृपेण तत् । अर्थस्य वृद्धि हासेन मुष्णन्ति वणिजो नरान् ॥ गृह्णीयात्तत्स्वयं नष्टं प्राप्तमन्विष्य पार्थिवः ।। | विर. ३४५ तु (ऽपि ) नृपः ( नरः); विचि. १४८ पाद चौरैहृतं प्रयत्नेन स्वरूपं प्रतिपादयेत्। । (दाप ) नृपः ( नरः ); दवि. ८६; सेतु. २५१. तदभावे तु मूल्यं स्यादन्यथा किल्बिषी नृपः ॥ । (१) अप, २१२७१ ब्धे तु (ब्धेऽपि ) च (तु ); व्यक. * शेषं विरवत् । ११८ च ( वा ); विर. ३४५ ब्धे तु ( ब्थे च ) येत्तु यथेव्यक. ११८ षितं ( पिते ) कात्यायननारदौ; विर. ३४३ ष्टतः ( येद्वा यथेच्छतः ); दवि ८६ ब्धे तु (ब्धे च ); सेतु. विचि. १४७ हांस्तु ( हांश्च ); दवि. ८६; सेतु. २५०. २५१ मथवा ( दर्थ वा ) येत्तु यथेष्टतः ( येद्वा यथोदितः ). (१) व्यक. ११७; विर. ३३८, दवि. ८४ स्ते (२) कात्यायनस्मृतिसारोद्धारः ( By Prof. P. V. Kane ) Page 99 Verse 822 A. गृहस्थरत्नाकर. (स्तत्). (२) अप. २१२७१ न्तेषु (न्तरे ) त्ववी (विवी ); व्यक. (३) व्यक. १०९ द्विविधास्तस्कराः ( तस्करा द्विविधाः) ११ तेष ते त । त्वती । विवी. र विन ख (सु); विर. २८९; रत्न. १२५ व्यकवत् ; सेतु. २२७ १४८ द्धर्ता ( द्धा ) त्ववी ( विवी ); दवि. ८७ पू.; सेतु. उत्त., मनुः. २५० विचिवत् . (४) व्यक. १०९; विर. २९१. । (३) अप. २।२७१ ण तत् (ण तु ); व्यक. ११८; (५) व्यक. ११०; विर. २९५, विचि. १२४ अर्थ विर. ३४५ यत्कि ( वा कि); विचि. १४८; सेतु. २५१ (अर्घ ) नरान् ( जनान् ); दवि. ९० गणनेन ( गणितेन ) मन्विष्य ( मन्यस्य ). पू.; सेतु. २२९ नरान् ( जनान् ); विव्य. ५१ नरान् (४) अप. २।२७१; व्यक. ११८ नारदकात्यायनी (परान् ). Page #218 -------------------------------------------------------------------------- ________________ १७६४ व्यवहारकाण्डम् तद्द्द्रव्यसदृशैरन्यैर्हीनमूल्यैर्विमिश्रणम् । कुर्वन्त्योपधिकाचान्ये पण्यानां परिवर्तने ।। अनिच्छन्तमभूमिशं संयोज्य व्यसने नरम् । अपकर्षन्ति तद्द्रव्यं वेश्याकितवशिल्पिनः ॥ अनिच्छन्तं प्रवृत्यनुन्मुखम् । अभूमिशं कार्याकार्य ज्ञानहीनम् । एतेनैषां विश्रब्धवञ्चकत्वमुक्तम् । विर. ३०७ न्यायस्थाने येऽधिकृता गृहीत्वार्थं विनिर्णयम् । कुर्वन्त्युत्कोचकास्ते तु राजद्रव्यविनाशकाः ॥ विनिर्णयं विरुद्ध निर्णयम् । विर. ३०७ स्त्रीपुंसो वञ्चयन्तीह मङ्गलादेशवृत्तयः । गृहन्ति छद्मना चार्धमनार्यस्त्वार्थलिङ्गिनः ॥ उत्क्षेपकः संधिभेत्ता पान्थमुद् ग्रन्थिभेदकः । स्त्रीपुंगोऽश्वपशुस्तेयी चौरो नवविधः स्मृतः ॥ (१) व्यक. ११० अगम् (वितम् नम् ) विर. २९५ (पाधि ) विथि १२४ द्रव्यसदृशैरन्यै ( द्रव्यं सदृशैर्द्रव्यै ) पधि (पयि ) र्तने ( र्तनम् ); सेतु. २३० रन्यै ( ) पधि ( पवि ); विव्य. ५१ पधि (पयि ) . (२) व्यक, ११२; विर. ३०७१ विचि. १३०; दवि. १०५; सेतु. २३२. (३) व्यक. ११२; स्मृच. ३३२; विर. ३०७ येऽधि (अपि); पमा. ५८० चि....... (गृहीत्वार्थ अमे) उत्तराकरोत्तरकार्याणि राजन्यविनाशक दवि. १०५ येsधि ( वधि ); व्यप्र. ५६९ येऽधित्वार्थ (गृहीत्वार्थमधर्मेण ); समु. १६५ न्याय ( न्यास ). (४) व्यक. ११२ र्यास्त्वा ( र्याश्चा ); स्मृच. ३१७ सौ ( सो ); विर. ३०८ र्यास्त्वा ( र्या आ ); रत्न. १२४; दवि. ११९ वृत्तयः ( कारिणः ) स्त्वा ( श्वा ); सवि. ४६० चा ( ह्य ) ङ्गिन: ( ङ्गका: ); व्यप्र. ३८७३ व्यउ. १२५० समु. १४९. (५) व्यक. १०९ गोऽश्व ( सोश्च ); स्मृच. ३१८; विर. २९२ गोऽश्व ( सयो: ); पमा. ४३८ मुद् ग्रन्थिभेदक: (उद्मन्यिकादयः) उत्तरायें (श्रीपुंसयोः पशुस्तेदी चोरा नवविधाः स्मृताः); व्यनि ५०३ मुद् ग्रन्थि (उद्द्मन्धि ); रत्न. १२४; सवि. ४६१ गोऽश्व ( सोश्च ) नारदः; दवि. १२१ संधिभेत्ता ( च संधिज्ञो ) गोऽश्व ( मोष: ); व्यप्र. ३८७; व्यउ. १२४; व्यम. १०१ भेदकः ( मोचक: ); उत्क्षेपको धनिनामनवधानमवधार्यान्तिकस्थं धनमुद्धृत्य ब्राहकः । संधिभेत्ता गृहाणां विच्छेदाय कृतसंचरस्थाने पृष्ठसंधाववस्थाव तत्रत्यभित्तिभेत्ता । पान्थमुद् उत्कट कान्तारादौ पथिकानां धनापहारकः । ग्रन्थिभेदकः परिधानादिग्रथितधनं ग्रहीतुं तद्मन्धिमोचक: । 'स्त्रीपुंगो श्रपशुस्तेषी 'ति द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यते । अत एव नवविध इत्युक्तम् । स्मृच. ३१८ साधनाङ्गान्विता रात्रौ विचरन्त्यविभाविताः । अविज्ञातनिवासाच ज्ञेयाः प्रच्छन्नतस्कराः ॥ (१) रात्राविति प्राधिकाभिप्रायेणोक्तम् दियाऽप्यरण्यादावविभाषितानां विचरतां संभवात् । स्मृच. ३१८ ( २ ) साधनाङ्गान्विताः स्तेयंकरणखनिषान्विताः । अविज्ञातनिवेशाः अनवगतप्रवेशकाः । विर. २९२ प्रकाशतस्करदण्डाः 'नैगमाथा भूरिधना दण्ड्या दोषानुरूपतः । यथा ते नातिवर्तन्ते तिष्ठन्ति समये तथा ॥ दोषानुरूपतो दण्ड्या न पुनर्धनानुरूपतः इत्यर्थः । दोषानुरूपतोऽस्मिन् दोघे ग्राह्य एतावान् दण्ड इति विध्यनुरूपत इत्यर्थ: । ते च विधयो विस्तारभयान्न प्रदर्शिताः ग्रन्थान्तरे द्रष्टव्याः । स्मृच. ३.१७ विता. ७८१ संधि ( कुड्य ) गोऽश्व (सोश्च ) नव (नाना ); समु. १४९. (१) व्यक. १०९ निवासा (विशेषा) तस्कराः ( वञ्चकाः ); स्मृच. ३१७ नाङ्गा ( नाद्य ) तस्करा ( वञ्चका: ); विर. २९२ वासा ( वेशा ); पमा. ४३८; व्यनि. ५०३; दत्रि. १२१ साध ( शोध ) विच ( ये च ) वासा ( वेशा ); सवि. ४६१ नाङ्गा ( नाथ ) नारदः; व्यप्र. ३८७; व्यउ. १२४; व्यम. १०१ पूर्वार्धे ( साधनाद्यन्विता रात्रौ यदि प्रच्छन्नचारिणः ); बिता. ७८१ पूर्व साधनाद्यन्विता रात्री विरता भविता दिवा ); समु. १४९. (२) व्यक. ११३; स्मृच. ३१७; विर. ३१५ तथा ( यथा ); रत्न. १२४; दवि. ११६ रूपतः ( सारतः ) तथा ( यथा ); व्यप्र. ३८७ नाति ( न नि ); व्यउ १२६; समु. १४९. Page #219 -------------------------------------------------------------------------- ________________ -: स्तेयम् १७६५ अप्रकाशतस्करदण्डा: एतच्च विशिष्टाश्वहरणे, सामान्याश्वहरणे विष्णुना 'संधिच्छेत्ताऽनेकविधं धनं प्राप्नोति वै गृहात् ।। एककरपादिकत्वप्रतिपादनात् । एतदपि (पशुहर्तुरिति) प्रदाप्यः स्वामिने सर्व तीक्ष्णशूले निवेशयेत् ॥ विरुद्धदण्डनमनवरुद्धहरणे । विर. ३२१ (१) य: प्राप्नोति तं प्रदाप्य पश्चा च्छले निवेशये उत्क्षेपकग्रन्थिभेदौ संदंशेन वियोजयेत ॥ दित्यर्थः। स्मृच. ३१८ मध्यहीनद्रव्यहारी पुष्पमूलफलस्य च । (२) तस्य हृतदापनमात्रे तात्पर्यमनेकधनलाभाभि दाप्यस्तु द्विगुणं दण्डमथवा पञ्च कृष्णलान् । धानं तु पक्षप्राप्तानुवाद एव। दवि. १२४. मध्यहीनद्रव्यं लवणादि । पञ्च कृष्णलान् कृष्णलस्त्रीहर्ता लोहशयने दग्धव्यो वै कटाग्निना। शब्देन त्रियवमितद्रव्यमभिप्रेतम् । विर. ३२५ नरहर्ता हस्तपादौ छित्त्वा स्थाप्यश्चतुष्पथे ॥ . अल्पधान्यापहरणे क्षीरे तद्विकृतौ तथा । पुरुषं हरतः प्रोक्तो दण्ड उत्तमसाहसः। स्वामिने तत्समं दाप्यो दण्डं च द्विगुणं नृपे । सर्वस्वं हरतो नारी कन्यां तु हरतों वधः ॥ अत्र पञ्चगुणदण्डावरुद्धक्षीरादितोऽल्पे क्षीरतद्विकृती (१) अत्र चैकवस्तुहरणे परस्परविरुद्धशारीरार्थ- ग्राह्ये इत्यविरोधः। विर. ३२८ दण्डानां हारकोत्कृष्टापकृष्टजातीयत्वधनवत्त्वाधनवत्त्व चौरान्वेषणम् कार्योत्कर्षापकर्षर्व्यवस्था कार्या। विर. ३१८ "ते पदेनानुगन्तव्या विभाव्या लोप्त्रदर्शनैः । (२) इदं ( नरहर्तेति ) मध्यविधपुरुषापहरण । इदं द्यूतस्त्रीपानसक्त्त्या च निरायव्ययकर्मभिः ॥ (सर्वस्वमिति) अपकृष्टनार्यपहरणे । विचि. १३५ स्तेनालाभे हृतदानम् अश्वहर्ता हस्तपादौ कटिं छित्त्वा प्रमाप्यते। प्रेत्याहर्तुमशक्तस्तु धनं चौरैर्हृतं यदि । पशुहर्तुस्त्वर्धपादं तीक्ष्णशस्त्रेण कर्तयेत् ॥ स्वकोशात्तद्धि देयं स्यादशक्तेन महीक्षिता ।। स्तेयदोषप्रतिप्रसवः (१) स्मृच. ३१८ संधिच्छेत्ता (संधि भित्त्वा); विर. पक्कंपकं प्रचिन्वीत मूलच्छेदं तु वर्जयेत् । ३१६ तीक्ष्ण (हृतं); विचि. १३४ दाप्यः (दाप्य) मालाकार इवारामे न यथाऽङ्गारकारकः ॥ तीक्ष्ण (हृतं); 'दवि. १२४ शूले (नृपे) शेषं विचिवत् ; सवि. ४६१ संविच्छेत्ता (संधि छित्त्वा) दाप्यः (दाप्य ); | वत् ; रत्न. १२५ उत्त.; विचि. १३५ पू., १३६ उत्त. , सेतु. २३५ (=) तीक्ष्ण ( कृतं); समु. १५० स्मृचवत् ; स्त्व (श्चा) तीक्ष्णशस्त्रेण ( अतीक्ष्णे शस्त्रे ); दवि. १३० विम्य. ५१ विरवत्. पू. : १३२ स्त्वर्धपादं (श्चार्धपादः) उत्त.; सवि. ४६२ (२) व्यक. ११४; स्मृच. ३१८ नर (नृ) दौ+(च); प्यते ( पयेत् ) र्ध ( अ ) शेष स्मृचवत् ; व्यप्र. ३८९ उत्त.; विर. ३१७-८; रत्न. १२५, विचि. १३४ बृहस्पतिः; व्यउ. १२७ उत्त.; व्यम. १०२ उत्त.; विता. ७८३ दवि. १२५, सवि. ४६२ दग्धव्यो वै (दह्यते वा); व्यप्र. | उत्त.; सेतु. २३७ पू. : २३८ स्त्व (श्चा) उत्त.; समु. ३८९; व्यउ. १२७; ग्यम. १०२; विता. ७८२; सेतु. १५० स्मृचवत् ; विव्य. ५२ प्यते ( पयेत् ) उत्त. २३६ विचिवत् ; समु. १५० स्मृचवत् ; विव्य. ५१ विचिवत्. (१) व्यक. ११४; विर. ३२१; दवि. १३२ वि (नि). (३) मिता. २०२७५ (D) तः प्रोक्तो दण्ड ( तो दण्डः | (२) व्यक. ११५, विर. ३२५, दवि. १४७ स्तु प्रोक्त ) सर्व...री (स्त्र्यपराधे तु सर्वस्वं ); अप. २१२७५ ( =) ( स्तद् ); सेतु. २४१ दविवत् . प्रोक्तो ( हस्तौ ); विर. ३१८; विचि. १३५, सवि. ४५६ (३) व्यक. ११५; विर. ३२८ धान्या ( मूल्या ); तः प्रोक्तो दण्ड (तो दण्ड उक्त) शेषं मितावत् , मनुः ; विचि. १४०; सेतु. २४१, २४३. . विता. ७८४ (= ) मितावत् ; सेतु. २३६; समु. १५० (४) व्यनि. ५०६, समु. १४९. सविवत् , स्मृत्यन्तरम् ; विव्य. ५१. (५) व्यम. ८८ क्षिता ( भृता) कृष्णद्वैपायनः; विता. (४) अप. २।२७३ स्त्व (श्चा); व्यक. ११४ अपवत् ; ५६७ रैर्ह ( रह); समु. १५२-३. स्मृच. ३१९ श्वहर्ता हस्त ( श्वापहरणे); विर. ३२१ अप- (६) मभा. १२।२५. Page #220 -------------------------------------------------------------------------- ________________ ક્ર उशना अप्रकाशतस्करदण्ड: सुवर्णस्तेयकृत् षड्वर्षं ब्राह्मणो व्रतं चरेत् । वैश्यस्य क्षत्रियवच्चोरदण्डः । यमः अप्रकाशतस्करदण्ड: ....... हरिते धान्ये शाकमूले ससिजे । अल्पेषु परिपूतेषु दण्डः स्यात् पञ्चकृष्णलाः ॥ स्तेयदोषप्रतिप्रसवः व्यवहारकाण्डम् अस्तेयमग्नये काष्टमस्तेयं च तृणं भवेत् । " कन्याहरणमस्तेयं यावरा याऽनलङ्कृता ।। अन्यस्मै दातुमलङ्कृतां नाहरेत् । व्यनि ५१५ पॅथिकः क्षीणवृत्तिस्तु द्वाविभू द्वे च मूलके । आददानः परक्षेत्रात् न दण्डं दातुमर्हति ॥ लोकाक्षिः ( लौगाक्षः ? ) अप्रकाशतस्करदण्ड: अनुभूतचिह्नानि मुषित्वा गृहतः पूर्वसाहसं दण्डः, तद्द्द्रव्यद्विगुणं च राजा हरेत् । कण्वः अप्रकाशतस्करदण्ड: श्रोत्रियस्वहरणे द्विगुणम् । वृद्धमनुः अप्रकाशतस्करदण्ड: अन्यायोपात्तवित्तत्वाद्धनमेषां मलात्मकम् । ततस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥ (१) मभा. १२/४ १. (२) व्यक. ११५. (३) व्यनि. ५१५; समु. १५१ भवेत् ( गवे ). (४) व्यनि. ५१५. (५) मभा. १०।४२. (६) मभा. १२/४ १. (७) मिता. २।२७० तत ( अत ); व्यक. ११६ मितावत्, बृहस्पतिः ; विर. ३३२ नमे ( नं ये ); दीक. ५४ तत ( अत ) शेषं विरवत् ; विचि. १४२-३ नमे ( नं ते ) नारदः; दवि. ५९; वीमि. २।२७३ मितावत् मनुः समु. १५० मितावत्, स्मृत्यन्तरम्. (१) इति, तदपि महापराधविषयम् । मिता. २।२७० (२) एतत् ब्राह्मणेतरचौरविषयम् । विर. ३३२ स्तनाला हतदानम् तस्मिंश्चेद्दाप्यमानानां भवेन्मोषे तु संशयः । मुषितः शपथैः शाप्यो बन्धुभिर्वा विशोधयेत् ॥ येस्मादपहृताल्लब्धं द्रव्यात्स्वल्पं तु स्वामिना । तच्छेषमाप्नुयात्तस्मात्प्रत्यये स्वामिना कृते ।। (१) मुषितामुषित संदेहे मानुषेण दिव्येन वा निर्णयः कार्यः । मिता. २।२७२ ( २ ) इयन्मुषितं इद्वेति मुषितः शपथं कारयितव्यो निर्णयार्थ बन्धुभिर्वा विशोधयेत् । इयन्मुषितं मयेति मुषितेन प्रत्यये कृते, तदेकदेशे चौरालब्धे, तस्मादेव शेषो ग्राह्यः यद्यसौ बलवत्प्रमाणं स्वकर्तृक शेषानपहारे दर्शयतीत्यर्थः । विर. ३४६ अग्निपुराणम् प्रकाशतस्करदण्डः द्रव्यमादाय वणिजामनर्घेणावरुन्धताम् । राजा पृथक्पृथक् कुर्याद्दण्डमुत्तमसाहसम् ॥ द्रव्याणां दूषको यश्च प्रतिच्छन्दकविक्रयी । मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमम् ॥ स्तेयदोषप्रतिप्रसवः ब्राह्मणः शाकधान्यादि ह्यल्पं गृह्णन्न दोषभाक् । गोदेवार्थं हरं वाऽपि हन्यादुष्टं वधोद्यतम् ।। (१) मिता. २।२७२ तस्मिंश्चेद्दाप्यमानानां ( यदि तस्मिन् दाप्यमाने ) थै: शा ( थं दा ) विशो ( ऽपि सा ); अप. २।२७१ न्मोषे ( दोषे ) थै: शा ( थं दा ) कात्यायनः ; व्यक. ११८ थै: शा ( थान् दा ) र्वा वि (र्वाऽपि ); विर. ३४५; पमा. ४४९ मितावत् ; दवि. ८८ : शा ( थान् दा ); विता. ७९२ विशोध ( ऽपि दाप ) शेषं मितावत्; समु. १५२ मितावत्. (२) अप. २।२७१ क्रमेण कात्यायनः ; व्यक. ११८१ विर. ३४६; विचि. १४८; सेतु. २५१. (३) अपु. २२७/५७-५९. (४) अपु. २२७/३८. Page #221 -------------------------------------------------------------------------- ________________ स्तेयम् मत्स्यपुराणम् | चतुःशतांशं रजतं तानं न्यूनं शतांशकम् । प्रकाशतस्करदण्डः वङ्गं च जसदं सीसं हीनं स्यात्षोडशांशकम् ॥ वासांसि फलके सूक्ष्मे निर्णेज्यानि शनैः शनैः। अयोऽष्टांशं त्वन्यथा तु दण्ड्यः शिल्पी सदा नृपैः। अतोऽन्यथा यः कुर्वीत दण्डः स्याद्रूप्यमाषकम् ॥ सुवर्ण द्विशतांशं तु रजतं च शतांशकम् ॥ स्तेयदोषप्रतिप्रसवः हीनं सुघटिते कार्ये सुसंयोगे तु वर्धते । पुषोर्वारुके द्वे द्वे तावन्मानं फलेषु च। षोडशांशं त्वन्यथा हि दण्ड्यः स्यात्स्वर्णकारकः ।। णेन गढानो नैव दुष्यति ॥ . संयोगघटनं दृष्ट्वा वृद्धि हासं प्रकल्पयेत् । शुक्रनीतिः | स्वर्णस्योत्तमकार्ये तु भृतिस्त्रिंशांशकी मता ॥ कूटपण्यविक्रेतृदण्डः, रतेयप्रसङ्गेन शिल्पिनां विविधभृति- षष्ट्यंशकी मध्यकार्ये हीनकार्ये तदर्धकी। . विचारश्च तदर्धा कटके ज्ञेया विद्रुते तु तदर्धकी ॥ कूटपण्यस्य विक्रेता स दण्ड्यश्चौरंवत्सदा ॥ | उत्तमे राजते त्वर्धा तदर्धा मध्यमा स्मृता । दृष्टवा कार्याणि च गुणान् शिल्पिनां भृतिमावहेत् । हीने तदर्धा कटके तदर्धा संप्रकीर्तिता ॥ पञ्चमांशं चतुर्थाशं तृतीयांशं तु कर्षयेत् ॥ पादमात्रा भृतिस्ताने वङ्गे च जसदे तथा । अर्ध वा राजताद्राजा नाधिकं तु दिने दिने । | लोहेऽर्धा वा समा वाऽपि द्विगुणा त्रिगुणाऽथवा ॥ वित्तं न तु हीनं स्यात्स्वर्ण पलशतं शुचि ॥ धातूनां कूटकारी तु द्विगुणो दण्डमर्हति । - (१) दवि. ११२... (२) दवि. ४०. लोकप्रचारैरुत्पन्नो मुनिभिर्विधृतः पुरा ॥ (३) शुनि. ४।८१५-२६. व्यवहारोऽनन्तपथः स वक्तुं नैव शक्यते ॥ 8800 Page #222 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् वेदाः ज्ञापयति । वाक्पारुष्ये वाक्छेदनम् । हस्तादिना ब्राह्मणं प्रति अकुशलोक्तिनिषेधः दण्डपारुष्ये तदङ्गछेदनमिति द्रष्टव्यम् । चशब्दादुभयाने त्वेवान्यत्कुशलाब्राह्मणं ब्रूयादतिद्युम्न एव पराधे उभयं मोच्यः। *मभा. ब्राह्मणं ब्रूयान्नातिधुनेन च ब्राह्मणं ब्रूयान्नमोऽस्तु वेदाध्याथिशूद्रदण्डः ब्राह्मणेभ्य इति शौरवीरो माण्डुकेयः । अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रपूरणगौतमः मुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः। . शूदकृतवाग्दण्डपारुष्यदण्डसामान्यविधिः पञ्चवर्षादूर्ध्वमयं, अथशब्दोपादानात् । तथा च शूद्रो द्विजातीनभिसंधायाभिहत्य च वाग्दण्ड- स्मृत्यन्तरम् - 'वेदं श्रुत्वा तु पञ्चाब्द: · शूद्रश्चेद्दण्डपारुष्याभ्यामङ्गं मोच्यो येनोपहन्यात् । भाग्भवेत् । अप्राप्तपञ्चवर्षो न दण्डमर्हति कुत्रचित् ।' 'दण्डो दमनादित्याहुस्तेनादान्तान् दमयेत्' इति इति । हशब्दो बुद्धिपूर्वसूचनार्थः । न गोप्तुरेवेत्येवमर्थसामान्येनाभिहितम् । तत्र कापराधे कियान् दण्ड इति मस्यशब्दस्योपादानम् । वेदं साङ्गम् । कुतः ? 'साङ्गो तद्वक्तव्यमित्याह -- शूद्र इति । शूद्र उक्तः । स द्विजा वेदः स्त्रीशूद्रसकाशे नाध्येतव्यः' इति गृह्यस्मृतिदर्शनात् । तीनुपनीतान् ब्राह्मणादीनतिसंधाय बुद्धिपूर्वमतिक्रम्य न उपशब्देन समीपवाचिना अक्षरश्रवण एव दोष इति तु परिहासादिना । अभिहत्य च अभिशब्दो बुद्धिपूर्व दर्शयति । ततश्च ध्वनिमात्रश्रवणे न दोषः । हशब्देन ज्ञापनार्थः। अभिहत्य ताडयित्वा । क्रमेण वाग्दण्ड बुद्धिपूर्व एव दण्डविधानात् प्रमादात् कदाचिदक्षरपारुष्माभ्याम् ।तत्र वाक्पारुष्येणातिसंधाय दण्ड श्रवणेऽपि दोषाभावो द्रष्टव्यः । त्रपुजतुभ्यां त्रपुणा पारुष्येणाभिहत्येति क्रमो द्रष्टव्यः । वाक्पारुष्येणाति जतुना चेति द्रष्टव्यम् । तप्ताभ्यामिति च द्रष्टव्यं, क्रमणमतिक्रम्य परुषादिवचनम् । परुषशब्द उग्रपर्यायः।। | पूरणोपदेशसामर्थ्यात् । श्रोत्रद्वयपरिग्रहार्थः प्रतिशब्दः उग्रया वाचा अतिक्रम्य उग्रेण च दण्डेनाभिहत्य उदाहरणे द्विजातिभिः सह जिह्वाच्छेदः कर्तव्यः। धारणे चेत्यर्थः । ततश्च उपलादिना न दोषः। अङ्गं स्वयमेवोदाहरण इत्यर्थः । परशुना शरीरभेद: कर्तव्यः । शरीरावयवः मोच्यः छेद्यः येन हस्तादिना उपहन्यात् xमभा. पीडयेत् । एवञ्च विनाऽपि दण्डेन दण्डपारुष्यं भवतीति . * गौमि., विर., व्यप्र. मभावत् । X गौमि. मभावत् । (१) शाआ. ७९,१०,११. | (१) गौध. १२।४; अप. २१२०७ थ हा (था) णे जि (२) गौध. १२११; अप. २१२०७ तीनभि (तिमभि) (णाज्जि); व्यक. १०३ थ हा (था ); मभा. श्रोत्र+ च्यो येनोप (च्यं यो नाभि ); व्यक. १०३ यामि (य नि); (प्रति); गौमि. १२।४ मभावत् ; विर. २५४ य हा (था) मभा. नभि (नति); गौमि. १२।१ मङ्गं (मङ्ग); श्रोत्र ( कर्ण); विचि. १११ थ हा ( था) भ्यां (ना); उ. २।२७।१४ मभावत् ; विर. २५२ नभि (न्वाचाऽभि) व्यनि. ४८८ थ हा (था) शेषं मभावत् ; दवि. ३२१ च वाग्दण्डपारुष्याभ्यामङ्ग (दण्डेनाङ्ग); विचि. १११ थ हा (था ) ण्वत (णुत) श्रोत्र ( कर्ण) धारणे+(च) भेदः व्यकवत् ; व्यप्र. ३८२, व्यउ. १२१; सेतु. २१२ याभि (च्छेदः); सेतु. २९७ भेदः (च्छेदः ). शेषं व्यकवत् ; (य नि) नोप (नाप ). समु. १६१ व्यनिवत्. Page #223 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् १७६१ त्रैवर्णिककृतवाक्पारुष्ये दण्डः यत् ब्राह्मणक्षत्रिययोः परस्पराक्रोश उक्तं तत् क्षत्रियशतं क्षत्रियो ब्राह्मणाक्रोशे। वैश्ययोरपि द्रष्टव्यम् । क्षत्रिये शतं वैश्ये पञ्चाशदिति । क्षत्रियश्चेद ब्राह्मणमाक्रोशेद्वाचा परुषया निन्देत् तत: । एवमन्तरजानामपि द्रष्टव्यम् । तथाह जमदग्निः--- शतं दण्ड्यः । दण्डप्रकरणे सर्वत्र ताम्रिकस्य कार्षापणस्य 'मातृतुल्यमनुलोमानां पितृतुल्यं प्रतिलोमानाम्' इति । ग्रहणमिति स्मातों व्यवहारः । शतं कार्षापणानि दण्ड्यः। मभा. दण्डपारुष्ये द्विगुणम् । अथाह बृहस्पतिः- 'वाक्पारुष्ये हारीतः कृते यस्य यथा दण्डो विधीयते । तस्यैव द्विगुणं दण्डं असमवर्णकृतवाक्पारुष्यदण्डसामान्यविधिः कारयेन्मरणादृते ॥' इति । X गौमि. अधोवर्णानामुत्तमवर्णाक्रोशाक्षेपाभिभवे अष्टो अध्यधं वैश्यः। पुराणाः +। वैश्यस्तु ब्राह्मणाक्रोशेऽध्यर्ध शतं दण्ड्योऽर्धाधिकं ! अनृताभिशंसने तदङ्गच्छेदः पञ्चशतं वा । पञ्चाशदधिकं शतं दण्ड्यः । . गौमि. आद्येषु पादो न वा किञ्चित् । स्वामित्वादादिब्राह्मणस्तु क्षत्रिये पञ्चाशत् । वर्णत्वाच्च । उत्तमानामीशानतमो ब्राह्मणः + । आक्रष्टे इति वर्तते । ब्राह्मणेन क्षत्रिये आऋष्टे ब्राह्मण वेदाध्यायिशूद्रदण्ड:अश्रोत्रियश्चेत् कुत:? तुशब्दोपादानात्, पञ्चाशद्दण्ड्यः। तस्माद्वेदश्रुतिश्रवणे शूद्रस्य त्रपुसीसौ विप्लाव्य समवर्णेषु द्वादश वा कल्प्यं अवचनीयेषु .द्विगुणं | कर्णौ पूरयेत् । कल्प्यम्। मभा. विप्लाव्य द्रवीकृत्य । विर. २५४ तदर्ध वैश्ये। मिथ्यावाक्पारुष्ये दण्डसामान्यविधिः वैश्ये आक्रुष्टे ब्राह्मण: पञ्चविंशतिर्दण्ड्यः। मभा. मिथ्यादूषिणां मेलकानां च राजा जिह्वां शंद्रे न किञ्चित । छिन्द्यात् दण्डयेद्वा सहस्रम् । आष्टे न किञ्चिद् ब्राह्मणो दण्ड्यः । अवचनादेव मिथ्यादूषिणां मिथ्यावाक्पारुष्यकारिणां, मेलकानां सिद्धमिति चेत् न, क्षत्रियवैश्ययोर्दण्डप्रापणार्थत्वात् ।। वाक्पारुष्यमेलयितुणां, क्वचित्पाठो मिथ्यादृष्टीनामिति, एवञ्च तद्विषये दण्डः कल्प्यः, क्षत्रिये चतुर्विंशतिपणं, तत्रापि स एवार्थो विवक्षितः । विर. २५९ षट्त्रिंशतं वैश्य इति । तथाह उशना -'शूद्रमाक्रुश्य क्षत्रियश्चतुर्विशतिदण्डभाग वैश्यः षट्त्रिंशत्' इत्यादि । आपस्तम्बः शूद्रकृतवाक्पारुष्ये दण्डः - मभा. ब्राह्मणराजन्यवत्क्षत्रियवैश्यौ । । 'जिह्वाच्छेदनं शूद्रस्य आर्य धार्मिकमाक्रोशतः । मभा. गौभिवत् । * गौमि. मभावत् । * गौमि. मभावत् । (१) गौध. १२२६; मभा.; गौमि. १२१६. + व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे (२) गौध. १२।७; मभा.; गौमि. १२१७. द्रष्टव्यः । (३) गौध. १२१८; मभा. गौमि. १२१८. (१) विर. २५४; दवि. ३२१. (४) गौध. १२१९; मभा.; गौमि. १२१९. (२) व्यक. १०४ (च०) छिन्यात् (छित्त्वा); विर. (५) गौध. १२११०; मभा.; गौभि. १२।१० शद्रे न २५८ (च राजा०) 'मिथ्यादृष्टीनां' इति क्वचित्पाठः, दवि. (न शूद्रे ). २१५ षिणां (षितानां ) (च राजा०) सह ( साह); व्यप्र. (६) गौध. १२।११; मेधा. ८।२६८; मिता. २१२०७ ३८४ (सहस्रम्०); व्यउ. १२२ च्यप्रवत्. श्यौ (श्ययोः); मभा.; गौमि. १२।११; नृप्र. २७७ (३) आध. २।२७।१४; हिध. २।१९; ब्यक. १०३; (वत्० ) श्यौ (श्ययोः); विता. ७२७ मितावत्. विर. २५३ आर्य (अति); व्यप्र. ३८२, व्यउ. १२१. Page #224 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १७७० शूद्रो द्विजातीनामन्यतमं धार्मिकं स्वकर्मस्थं यद्याक्रोशति निन्दति गर्हते, तदा तस्य जिह्वा छेत्तव्येति । उ. वसिष्ठः पातकाभिशंसने दण्डः पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः । वचनात्तुल्यदोषः स्यात् मिथ्या द्विर्दोषतां व्रजेत् ॥ विष्णुः हीनवर्णकृतवाक्पारुष्ये दण्डः हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात् तदेवास्य शातयेत् । * अप. २।२१०-११ आक्रोशयिता च विजिह्नः । (२) तत्त्वं याथार्थ्य, सगुणातिदरिद्र विषयमेतत् । विर. २४८ एतदपि व्यङ्गता शक्ते बोद्धव्यम् । बाह्लादयश्चाविर. २५० उत्तमसाहसंमित्यनुषङ्गः, दर्पेण धर्मोपदेशकारिणो राजा तप्तमासेचयेत्तैल- ङ्गानि । मास्ये । त्रैविद्यवृद्धानामित्यत्र द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य जातिपूगानामित्यत्र मध्यममित्यनुषङ्गः । विर. २५६ शङ्कुर्निखेयः । (३) उपपातकं गोवधादि, पूगानां सभ्यादिसंघानाम् । न्यङ्गमश्लीलम् । वै. काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनाऽपि वदन् दाप्यो दण्डं कार्षापणावरम् ॥ ( इण्ड्यः काण ); विचि. ११० ( काणखआदीनां तथा ) एतावदेव, बृहस्पतिः; व्यनि. ४८६ द्वयम्+ ( दण्ड: ); दवि. २१० विरवत् व्यप्र. ३८४ तत्त्ववाधपि ( तथावाच्यपि ); व्यउ १२२ व्यप्रवत् ; सेतु. २१० ( काणखआदीनाम् ) एतावदेव; समु. १६० द्वयम् + ( दण्ड्यः ). उत्तमवर्णस्य धर्मोपदेशकारिणाम् । अस्य हीनवर्णस्य मुखे ज्वलन्नयोमयः शङ्कुः । वै. प्रातिलोम्येन पारुष्ये द्विगुणो दमः । अयमर्थ:- द्विगुणास्त्रिगुणा दमाः ब्राह्मणाक्षेपकारिणोः क्षत्रियवैश्ययोः पञ्चाशत्पणापेक्षया द्विगुणाः शतं पणा:, त्रिगुणाः सार्धशतं पणा दण्डो वेदितव्य इति । सवि. ४७८ वाक्पारुष्यविशेषाः, तत्र दण्डाश्च श्रुतदेशजातिकर्मणामन्यथावादी कार्षापणशतद्वयं दण्ड्यः । ..काणखञ्जादीनां तत्त्ववाद्यपि कार्षापणद्वयम् । * स्थलादिनिर्देशः दण्डपारुष्यप्रकरणे द्रष्टव्यः । (१) वस्मृ. २०।४०. (२) विस्मृ. ५।२३. (३) विस्मृ. ५।२४. (४) विस्मृ. ५/२५. (५) सवि. ४७८. (६) विस्मृ. ५/२६; अप. २।२०७ शतद्वयं ( शतं ); व्यक. १०३; विर. २५५ ( शत० ). गुरूनाक्षारयन् कार्षापणशतम् । परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम् । उपपातकयुक्ते मध्यमम् । त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च । ग्रामदेशयोः प्रथमम् । न्यङ्गतायुक्ते क्षेपे कार्षापणशतम् । मातृयुक्ते तूत्तमम् । (१) परस्येति । उत्तमवर्णाक्षेपविषयमेतत् । त्रैविद्येति । अल्पाशयदोषविषयमेतत् । (७) विस्मृ. ५।२७ तत्त्व ( तथा ); व्यक. १०२ काण ( दण्ड: "काण ) तत्त्व ( तथा ) बृहस्पतिः विर. २४८ काण (१) विस्मृ. ५/२८, क्षारयन् ( क्षिपन् ); अप. २।२०५ णश (णं श ); व्यक. १०३; विर. २५०; व्यप्र. ३८२; व्यउ. १२१; सेतु. २१४. (२) विस्मृ. ५।२९-३२ थमम् ( थमसाहसम् ); अप. २।२१०-११ नीया ( नीये) क्षेपे जाति ( जाति ); व्यक. १०४; विर. २५६ तूत्त ( उत्त); दवि. २०८ तूत्त (उत्त); व्यप्र. ३८४ परस्य ( परस्परं ) युक्ते + ( तु ); व्यउ. १२२ व्यप्रवत्. (३) विस्मृ. ५।३३ ( ख ) युक्ते ( युक्ता ); व्यक. १०२ न्यङ्ग ( व्यङ्ग ); विर. २५० न्यङ्गतायु ( व्यङ्गता उ ). (४) विस्मृ. ५। ३४; व्यक. १०३ त्तमम् (त्तमसाहसम् ); विर. २५२. (५) विर. २४७-८ मनुनारदविष्णवः. Page #225 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् १७७१ कार्षापणावरं कार्षापणद्वयं कार्षापणोऽवरः कनिष्ठो तत्प्रसादो वाक्पारुष्यकृता कार्यः, दण्डो राज्ञस्त्रयो यस्येति व्युत्पत्त्या। विर. २४८ वा कार्षापणा देयाः । वाशब्दः समुच्चये । शुक्तं परुषं रूक्षयोः सम एव दण्डः । परुषवाक्येऽतिदेशात्तदन्यवाक्पारुष्यपरः । उत्तमवर्णासमासमवर्णाक्रोशक्षेपादिषु दण्डाः क्षेप इत्यत्राक्षेपशब्दः यथारूपविशिष्टस्य जात्या दिमतोसमवर्णाक्रोशने द्वादश पणान् दण्ड्यः । हीन ऽविशिष्टेन जात्यादिहीनेनाक्षेपे कृते तस्य चतुर्विशति: वर्णाक्रोशने षट् । पणाः । अविशिष्टस्य विशिष्टेनाक्षेपे कृते वाक्पारुष्ये यथाकालमुत्तमसवर्णाक्षेपे तत्प्रमाणो दण्डः । तदर्धमित्यर्थः । विर. २४८ त्रयो वा कार्षापणाः । शुक्तवाक्याभिधाने त्वेवमेव । वर्णभेदेन आक्रोशदण्डाः (१) अल्पधनविषयमेतत् । अप. २०४ आक्रोशे ब्राह्मणस्य क्षत्रियः पणशतं दण्ड्यः , (२) समवर्णाक्रोशने समवर्णमात्राक्रोशने । | शताधे वैश्यस्य, पञ्चविंशतिं शूद्रस्य । विर. २४७ अधिकृतविप्रगुरुभर्सने दण्डाः (३) कालोऽत्राक्षेपकालस्तमनतिक्रम्येति यथाकालम् । तथाऽधिकृतान् विप्रान् गुरूंश्च निर्भर्त्सनं तत्प्रमाणः षट्कार्षापणप्रमाणो दण्डः कार्यः। वै. मुण्डनं ताडनं वा, गोमयानुलेपनं खरारोहणं शङ्खः शङ्खलिखितौ च | दर्पहरो दण्डो वा। समासमवर्णाक्षेपातिक्रमादिषु दण्डाः, - (१) आक्रोश इत्यधिकृत्याहतु: शंखलिखितौ-- यथाकालमुत्तमवर्णाक्षेपे तत्प्रसादो दण्डस्त्रयो तथेति । अप. २।२०५ वा कार्षापणाः । शुक्तवाक्याभिधानेऽप्येवमेव । (२) क्रोशत इत्यनुवृत्तौ शङ्खलिखितौ-- तथेति । सवर्णव्यतिक्रमे द्वादश कार्षापणाः । यथारूप- अपराधतारतम्यमपेक्ष्यात्र व्यवस्थितविकल्पः । विशिष्टाक्षेपे.ह्यविशिष्टस्य चतुर्विंशतिरविशिष्टातिक्रमे विर. २५० च विशिष्टस्य ततोऽर्धम् । कौटिलीयमर्थशास्त्रम् (१). सवि. ४७७. वाक्पारुष्यम् - (२) विस्मृ. ५३५-६ षट्+( दण्ड्यः ); अप. २।२०४ वाक्पारुष्यम् । वाक्पारुष्यमुपवादः कुत्सनषट् (तु घट ); व्यक. १०२ (सम...... दण्ड्यः०); विर. : मभिभर्त्सनमिति । २४७; विचि. ११० ( सवर्णाक्रोशने सार्धद्वादशपणो दण्डः । शरीरप्रकृतिश्रुतवृत्तिजनपदानां शरीरोपवादेन हीनवणे काकिण्यधिकषट्पणो दण्डः ।) बृहस्पतिः; व्यप्र. ३८० (हीन......षट०); व्यउ. ११९ व्यप्रवत् ; व्यम. ९९ काणखञ्जादिभिः सत्ये त्रिपणो दण्डः । मिथ्योपव्यप्रवत् ; सेतु. २१० समव (सव ) पणान् (पणा ); समु. वादे षट्पणो दण्डः। १६० शने (शे) शेषं व्यप्रवत्. (३) विस्मृ. ५।३७-९ (ख) शुक्त (शुष्क); अप. (१) व्यक. १०३, विर. २५१ णस्य (णः) यः २।२०४ सव (समव) शुक्त (शुल्क ). पणशतं ( यस्य शतं ); व्यप्र. ३८१; व्यउ. १२०. (४) व्यक. १०२ वर्णा ( सवर्णा ); विर. २४८ . (२) अप. २१२०५ सनं (र्ल्सयतो) (ताडनं वा०) (५) अप. २।२०४ ; व्यक. १०२ ष्टाक्षेपे नुले (ले) रोह (रोप ) हरो (हारो); व्यक. १०२ ताडनं (टे क्षेपे ) ष्टातिक्रमे + (च); विर. २४८ (ह्य०) वा ( ताडनं ) नुले (ले) दर्पहरो (द्रव्यहारो); विर. २५० ( अविशिष्टांतिक्रमे ... ... ... ... धम्०); व्यप्र. ३८० विप्रान् गुरूंश्च ( गुरून् विप्रांश्च ) मुण्डनं ताडनं वा (ताडनं ); सवर्ण ...... पणाः (समवर्णव्यतिक्रमे दादशपणाः ) दवि. २१२ नुले (प्रले) शेषं विरवत् ; व्यप्र. ३८२ भर्स धतिक्रमे (त्यातिक्रमे ); व्यउ. १२० (कार्षा) ष्टातिक्रमे (सि) हरो दण्डो (हरणं वाग्दण्डो); व्यउ. १२१ व्यप्रवद. (ष्टस्यातिक्रमे). (३) कौ. ३११८. Page #226 -------------------------------------------------------------------------- ________________ १७७२ व्यवहारकाण्डम् शोभनाक्षिदन्त इति काणखञ्जादीनां स्तुति- | दिरीत्या स्तुतिनिन्दायां च द्वादशपणोत्तराः उत्तरोत्तरनिन्दायां द्वादशपणो दण्डः । द्वादशपणाधिकाः द्वादशपणश्चतुर्विंशतिपणः षट्त्रिंशत्पणः इत्येवंरूपा: दण्डा भवन्ति, तुल्येषु समानेषु विषये । विशिष्टेषु गुणाधिकेषु विषये, द्विगुणः दण्ड: । हीनेषु अर्धदण्डः । परस्त्रीषु विषये द्विगुणः । प्रमादमदमोहादिभिः कुत्सायां अर्धदण्डाः उक्ताः सर्वे दण्डा अर्धहीनाः । वाक्पारुष्यमिति सूत्रम् । वक्तव्यवचनं वाक्पारुष्यम् । तच्च तद्दण्डश्चाभिधीयत इति सूत्रार्थ: । तत् त्रिधा विभजते-- वाक्पारुष्यमित्यादि । उपवादोऽङ्गवैकल्यादिवचनं, कुत्सनं कुष्ठोन्मादादिवचनं, अभिभर्त्सनं घातादिभयोपदर्शनम् । शरीरेत्यादि । शरीरं प्रकृतिः स्त्रीपुरुषादिलक्षणा श्रुतं वृत्तिर्जनपद इति पञ्च विषया वाक्पारुष्यस्य, तेषां शरीरादीनां मध्ये, काणखञ्जादिभिः काण एकदृक् खञ्जः कोलः आदिना कुणिदन्तुरादिग्रहणं एतैः काणखञ्जकुणिशब्दैः शरीरोपवादेन, सत्ये काणत्वादौ यथार्थे सति त्रिपणो दण्डः । मिथ्योपवादे षट्पणो दण्डः । शोभनाक्षिदन्त इतीति । शोभनाक्षः शोभनदन्त इति रीत्या काणखञ्जादीनां स्तुतिनिन्दायां स्तुतिव्याजेन निन्दायां कृतायां, द्वादशपणो दण्ड: । श्रीम. कुष्ठोन्माद क्लैब्यादिभिः कुत्सायां च । सत्यमिथ्यास्तुतिनिन्दा द्वादशपणोत्तरा दण्डास्तुल्येषु । विशिष्टेषु द्विगुणः। हीनेष्वर्धदण्डः । परस्त्रीषु द्विगुणः । प्रमादमदमोहादिभिरर्धदण्डाः । कुष्ठोन्मादयोश्चिकित्सकाः संनिकृष्टाः पुमांसश्च प्रमाणम् । क्लीबभावे स्त्रियः मुत्रफेनः अप्सु विष्ठानिमज्जनं च । प्रकृत्युपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण पूर्वस्य त्रिपणोत्तराः दण्डाः । पूर्वेणापरस्य द्विपणाधराः । कुब्राह्मणादिभिश्च कुत्सायाम् । तेन श्रुतोपवादो वाग्जीवनानां, कारुकुशीलवानां वृत्त्युपवादः, प्राग्घूणकगान्धारादीनां च जनपदोपवादा व्याख्याताः । कुत्सनविषयमाह — कुष्ठोन्मादक्लैब्यादिभिः कुत्सायां चेति । कुष्ठी उन्मत्तः क्लीब इत्यादिप्रकारेण कुत्सने च, द्वादशपणो दण्डः इति वर्तते । सत्यमिथ्यास्तुतिनिन्दासु कुष्ठादिसत्यत्वे तन्मिथ्यात्वे कुष्ठयादीन् प्रति कल्य इत्या(१) कौ. ३।१८. कुत्सनस्य सत्यासत्यविषयत्वनिर्णयप्रमाणापेक्षायामाह —कुष्ठोन्मादयोश्चिकित्सका इत्यादि। क्लीबभावे, स्त्रियः, मूत्रफेन: अनुपलभ्यमानो मूत्रे फेनः, अप्सु विष्ठानि - मज्जनं च, प्रमाणम् । प्रकृतिविषयस्योपवादस्य दण्डमाह- प्रकृत्युपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण पूर्वस्येत्यादि । अन्तावसायिना चण्डालेन शूद्रस्य, शूद्रेण वैश्यस्य, वैश्येन क्षत्रियस्य, क्षत्रियेण ब्राह्मणस्य, चोपवादे, उत्तरोतरत्रिपणाधिका: दण्डाः । पूर्वेण अपरस्य उपवादे द्विपणाधराः उत्तरोत्तरद्विपणावराः दण्डाः । कुब्राह्मणादिभिश्च कुत्सायां द्विपणाधरा इत्येव । प्रकृत्युपवाददंण्डविधानं श्रुतोपवादादिष्वतिदिशति-तेनेति । उक्तेन प्रकृत्युपवादेन, वाग्जीवनानां श्रुतोपवादः विद्याकुत्सनं, कारुकुशीलवानां वृत्त्युपवाद: जीविकाकुत्सनं, प्राग्घुणकगान्धारादीनां हूणका नाम जनपदविशेष: कामगिर्युत्तरतोवृत्तिरुदीच्यः तस्य पूर्वावयवः प्राग्घूणकाः भाषायां तु 'चण्डा (ल) राष्ट्रमित्युक्तम् । गान्धाराः प्रसिद्धाः तदादीनां जनपदोपवादाश्च जनपददोषोद्भावनेन कुत्सनानि च व्याख्याताः । प्राग्घूणकेति चायं भाषापाठः । अर्थशास्त्रस्यादर्शे तु क्वचित् प्राकारणकारयोर्मध्ये वर्णस्यैकस्य लेखनस्थानमुत्सृष्टम् । कचित् प्राणकेति पाठः । श्रीम. ' यः परं 'एवं त्वां करिष्यामि' इति करणेनाभिभर्त्सयेदकरणे, यस्तस्य करणे दण्डः ततोऽर्धदण्डं दद्यात् । अशक्तः कोपं मदं मोहं वाऽपदिशेत्, द्वादशपणं दद्यात् । (१) कौ. ३।१८. Page #227 -------------------------------------------------------------------------- ________________ • वाक्पारुष्यम् १७७३ जातवैराशयः शक्तश्चापकर्तुं यावज्जीविकावस्थं । वागर्थोऽप्युपात्त इति कः क्रमभेदः। तथा च यथासख्यदद्यात्। सूत्रारम्भो महाभाष्यकारेण समर्थितः एतदेव दर्शनस्वदेशग्रामयोः पूर्व मध्यमं जातिसंघयोः। माश्रित्य, संज्ञासमासनिर्देशादिति । मेधा. आक्रोशाद् देवचैत्यानामुत्तमं दण्डमर्हति ॥ । (२) एषोऽनन्तरोक्तो धर्मादनपेतः सीमाविनिर्णयो अभिभर्त्सनविषयमाह- य इति । यः परं अन्य, निःशेषेणोक्तः। अनन्तरं परुषभाषणविषयनिर्णय ‘एवं त्वां करिष्यामि' इति 'तव पादं भक्ष्यामि भुजं प्रकर्षेण वक्ष्यामि, दण्डपारुष्यतो वाक्पारुष्यस्य प्रायेणाभक्ष्यामि' इत्येवं, करणेन शरीरावयवेन, अभि- | सहत्वम् । प्रथमं वाक्पारुष्यविचारः अनुक्रमण्यां पुनः भर्सयेत् तर्जयेत्, अकरणे उक्तस्याक्रियायां, तस्य अभि | 'पारुष्ये दण्डवाचिके' इति, वृत्तानुरोधाद्दण्डशब्दस्य भर्त्सकस्य, करणे यो दण्डः 'पाणिपाददन्तभङ्गे' इत्यादिना पूर्वाभिधानम् । गोरा. दण्डपारुष्ये वक्ष्यमाणः, ततोऽधंदण्डं दद्यात् । (३) एष सीमानिश्चये धर्मों निःशेषेणोक्तः । अत __ अशक्त इति । उक्तपादभङ्गादिकरणाशक्तः, कोपं ऊध्व वाक्पारुष्यं वक्ष्यामि । दण्डपारुष्याद्वाक्पारुष्यमदं मोहं वा, अपदिशेत् पादभङ्गादेरुक्तिकारणं प्रवृत्तेः पूर्वमभिधानम् । अनुक्रमश्रुत्यां तु 'पारुष्ये दण्डवदेच्चेत्, द्वादशपर्ण दण्डं स दद्यात् । शक्तस्य वचिके' इति दण्डशब्दस्य अल्पस्वरत्वात्पूर्वनिर्देशः । कोपाद्यपदेशो न स्वीकार्य इत्यभिप्रायः ।। ममु. __जातवैराशय इति । तथाभूतः, अपकर्तुं शक्तश्च शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । जन:, उक्तविधमभिभर्त्सनं कुर्वन्निति शेष:, यावज्जी वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ विकावस्थं यावज्जीवस्थेयं आस्वमरणप्रतिभुवं, दद्याद (१) परुषवचनमाक्रोशः । स च बहुधा, नृशंसाधर्मस्थेभ्य इत्यार्थम् । श्लीलभाषणात् मर्मणि तोदः, अभिशापः अकारणं 'हन्त अध्यायान्ते श्लोकमाह- स्वदेशग्रामयोरिति । तयोः, वृषलो भूयाः', असता दुःखोत्पादनं 'कन्या ते गर्भिआक्रोशात् निन्दनात्, पूर्व दण्डं पूर्वसाहसं अर्हति । णी'ति, पातकोपपातकैयोजनमिति । तत्र द्वयोर्ब्राह्मणाक्रोशे जातिसंघयोः अर्थात् स्वीययोः, आक्रोशात् मध्यम क्षत्रियवैश्ययोरयं दण्डः। अन्यत्र 'पतनीये कृते क्षेपे मध्यमसाहसं दण्डं, अर्हति । देवचैत्यानां आक्रोशात् दण्डो मध्यमसाहसः' इत्यादिः (यास्मृ. २।२१०) स्मृत्य न्तरोक्तः । तस्य शूद्रस्य च वधः । ताडनजिह्वाच्छेदनउत्तमं उत्तमसाहसं दण्डं, अर्हति । श्रीमू. मारणादिरूपः आक्रोशभेदात् वेदितव्यः । मेधा. मनुः (१) मस्मृ. ८।२६७ ध्यर्ध (प्यर्ध) [ऽध्यर्ध (सार्ध, वर्ध) समासमवर्णानां परस्पराक्रोशे दण्डाः Noted by Jha ]; अपु. २२७।२३ माक्रुश्य (मानस्य) एषोऽखिलेनाभिहितो धर्मः सोमाविनिर्णये ।। उत्तरार्थे (वैश्यश्च द्विशतं राम शूद्रश्च बन्धमर्हति); मिता. अत ऊर्ध्व प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ।। २।२०७; अप. २।२०७ मस्मृवत् ; व्यक. १०३ मनुनारदौ; (१) पूर्वोपसंहारोऽपरसंक्षेपोपन्यासः श्लोकार्थः । विर. २५० ध्यर्ध ( ध्यर्ध ); पमा. ४३१ मस्मृवत् ; रत्न. दण्डवाचिके इत्युक्तौ क्रमभेदो लाघवात् , वाक्पारुष्यं १२०; व्यनि. ४८६ र्धशतं द्वे वा (र्ध शतं चैव ) मनुनारदौ; स्यात्ततो दण्डव्यापारः। द्वन्द्वे चेतरेतरयोगात् व्यस्तक्रम स्मृचि. २४ विरवत् : दवि. २०५ द्वे वा (त्वेव ); नृप्र. २७७ मस्मृवत् ; सवि. ४७८ मस्मृवत् ; व्यप्र. ३८१; समासार्थप्रतिपत्तेरेकैकस्योभयार्थप्रतिपादनात् दण्डशब्देन व्यउ. १२०; व्यम. ९९; विता. ७२७ द्वे वा (विद्यात् ) (१) मस्मृ. ८१२६६; विर. २४२ धर्मः (धर्म्यः ) ये शेषं विरवत् ; सेतु. २११ ऽध्य (य) द्वे वा (द्वेधा ); समु. (र्णयः ) त ऊर्ध्वं ( तः परं ); सेतु. २०२ "ये ( र्णयः) १६० द्वे वा (चैव). ल ऊर्ध्व (तः परं ); समु. १५९ उत्त. १ अकरणहन्ता वृषलभूयाः । असतां दु:खो. २ पक्रो. १ इत्युक्त्वा क्र. ३ यावै. Page #228 -------------------------------------------------------------------------- ________________ १७७४ व्यवहारकाण्डम् . (२) 'वादेष्वि'ति (मस्मृ. ८।२६९) वक्ष्यमाणत्वात् (१) अभिशंसनं सर्वप्रकार आक्रोशः । पतनीमातृभगिन्याद्यश्लीलपत्नीयवर्जे परुषं, ब्राह्मणमाक्रुश्य यादन्यः । तत्र दण्डान्तरविधानात् । निमित्तसप्तमी पणशतं क्षत्रियो, वैश्योऽध्यर्धशतं द्वे वा, शूद्रस्तु वध- चैषा । वैश्य इति विषयसप्तमी। ब्राह्मणस्याक्रोष्टुराक्रुश्यमर्हति । पुनराक्रोशविशेषापेक्षया ताडनजिह्वाकर्तनाद्य- मानस्य च दण्ड उक्त: । क्षत्रियादीनां वितरेतरं मर्हति । गोरा. स्मृत्यन्तरमन्वेषणीयम् । तथा च गौतमः-'ब्राह्मण(३) आक्रुश्य 'त्वं पापिष्ठोऽसि' इत्यादिना। अध्यर्ध- राजन्यवत् क्षत्रियवैश्यो' (गौध. १२।११) परस्पराक्रोशे । शतं सार्धशतं अल्पाक्षेपे। द्वे वेत्यतिशयिते । एते सर्वे । क्षत्रियश्चेद्वैश्यमाक्रोशेत् पश्चाशतं दण्ड्यः । वैश्यः क्षत्रिय, पणाः। वधस्ताडनम् । मवि. शतम् । एवं क्षत्रियः शूद्रमाक्रोशेत् पञ्चविंशति... (४) द्विजस्य चौरेत्याक्षेपरूपं परुषमुक्त्वा क्षत्रियः दण्ड्यः । वैश्यः पञ्चाशतम् । शूद्रस्य तु तदाक्रोशे पणशतं दण्डमर्हति । एवं सार्धशतं द्वे वा शते लाघव गुणापेक्षिको दण्डो वक्ष्यते । मेधा. गौरवापेक्षया वैश्यः। शद्रोऽप्येवं ब्राह्मणाक्रोशे ताडनादि- (२) ब्राह्मणेन क्षत्रियवैश्यशद्रेषु उक्ताद्याक्षेपे कृते रूपं वधमर्हति । ममु. पञ्चाशत् पञ्चविंशतिः द्वादश पगान् यथाक्रमं ब्राह्मणो (५) आक्रुश्य मध्यमेन वाक्पारुष्येणेति शेषः, इति | दण्ड्यः । * गोरा. प्रारिजातः । अध्यर्ध सार्ध शतं, द्वे वेति आक्रोशगौरवा- | ___ (३) अभिशंसने आक्रोशे । वैश्ये . आक्रुश्यमाने पेक्षया । वधस्ताडनजिह्वाच्छेदाद्यात्मकः । | विप्रेण । एवं शूद्र इत्यत्रापि । मवि. विर. २५०-५१ 'विप्रक्षत्रियवत्कार्यो दण्डो राजन्यवैश्ययोः । (६) इदमत्र चिन्त्यं वाक्यस्यास्य मध्यपारुष्यविषय- वैश्यक्षत्रिययोः शूद्रे विप्रे यः क्षत्रशूद्रयोः । त्वेनान्तरोक्तं वैश्यमित्यादि बृहस्पतिवचनं प्रथमपारुष्य- समुत्कर्षापकर्षाभ्यां विप्रदण्डस्य कल्पना । विषयं प्राप्तं दण्डलाघवदर्शनात् । तथा च शूद्रस्योत्तमे राजन्यवैश्यशद्राणां वधवर्जमिति स्थितिः ॥ पारुष्ये को नाम दण्डोऽस्तु न तावजिह्वाच्छेद एव | समुत्कर्षेति । क्षत्रादीनामपि स्वावरवर्णेष्वाक्रोशे विप्रमध्यमेनावरोधात् । नान्यः- अनभिधानादिति । । स्येव दण्डक्लप्तिरित्यर्थः। मवि.. अत्र उत्तमे ब्राह्मणाक्षेपे जिह्वाच्छेदो द्रष्टव्य औचि समवर्णाक्रोशे तदत्यन्तनिन्दायां च दण्डः त्यात् , 'अनृताभिशंसने तदङ्गच्छेदः' इति हारीतवाक्ये समवणे द्विजातीनां द्वादशैव व्यतिक्रमे । रत्नाकरकृतैव तीव्राक्रोशे जिह्वाच्छेदव्याख्यानाच्चेति । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ।। दवि. २०६ * ममु., मच., नन्द. गोरावत् । (७) द्वे वेति गुणवद्राह्मणापेक्षया । वधं ताडनादि | पञ्चाशतं); दीक. ५१ रत्नवत् ; व्यनि. ४८७ पञ्चाशद्रूपं, हुङ्काराद्यल्पाक्रोशे, उत्तरत्र जिह्वाच्छेदस्य वक्ष्य ब्राह्मणो दण्ड्यः (विप्राः पञ्चशतं दण्ड्याः ) मनुनारदौ; स्मृचि. माणत्वात् । *मच. | २४ को (मो); सवि.४७८ श्ये स्यादर्ध (श्यस्य त्वर्ध); पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । व्यप्र. ३८१ रत्नवत् ; व्यउ. १२० रत्नवत् ; विता. ७२७; वैश्ये स्यादर्धपश्चाशत् शूद्रे द्वादशको दमः ॥ सेतु. २११ रत्नवत् ; समु. १६० णो दण्ड्यः (णे दण्डः ). _* नन्द., भाच. मचवत् । (१) मस्मृ. ८१२६९ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । (१) मस्मृ. ८।२६८, अपु. २२७१२४ दण्ड्यः (दम्यः ) (२) मस्मृ. ८।२६९ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् , स्याद (वाऽप्य); मिता. २।२०७; अप. २१२०७ श्ये स्याद र्षाभ्यां ((स्तु) वध (धन); स्मृचि. २४. (श्यस्याऽप्य); व्यक. १०३, विर. २५१ पञ्चाशद्ब्राह्मणो (३) मस्मृ. ८।२६९; अप. २१२०४ ( = ) णें (f); .(विप्रः पञ्चाशतं ) श्ये स्यादर्थ (श्यस्य त्वर्ध) द्वादशको (तु व्यक. १०२ मनुनारदौ; स्मृच. ३२६ णें द्विजातीनां (र्णास्तु दादशो) पमा. ४३१, रत्न. १२० पञ्चाशद्ब्राह्मणो (विप्रः । सर्वेषां ) मे (मः ) पू. विर. २४९ मनुनारदौ; Page #229 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् (१) द्विजातिग्रहणमतन्त्रम् । समवणे द्वादश व्यति शूद्रकृत उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः क्रमे परस्पराक्रोशे दण्डः । साम्यं च जातिवित्तबन्धुवयः- एकजातिर्द्विजातींस्त वाचा दारुणया क्षिपन् । कर्मविद्याभिः, विशेषानुपदेशात् । तत्र समानजातीये जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ।। वित्ताधिके द्विगुणं, तस्मिन्नेव बन्धुत्वाधिके त्रिगुणं, | (१) एकजातिः शूद्रः । स त्रैवर्णिकान् क्षिपन् आयावत्सर्वगुणातिगुणस्य षड्गुणम् । वादा आक्रोशा क्रोशन् दारुणया पातकादियोगिन्या वाचा नृशंसादिअवचनीया अत्यन्तनृशंसा: मातृभगिनीभार्यादिगताः । रूपया जिह्वाच्छेदं लभते । जघन्यप्रभव इति । पादाभ्यां तदेव द्विगुणं दण्डपरिमाणम् । नपुंसकलिङ्गात् । ब्रह्मण उत्पन्न इति । हेत्वभिधानं प्रतिलोमानामपि ग्रहसर्वशेषोऽयं न समवर्णविषय एव । अथवा तदेव | णार्थम् । तेऽपि जघन्यप्रभवा एव 'नास्ति पञ्चमः' इति शतमिति योजना । लिङ्गसामर्थ्याच्छतस्य च प्रथमश्लोके वर्णान्तरनिषेधात् । मेधा. श्रतत्वात् । अतोऽवचनीयेषु समवर्णेष्वपि द्विशतो (२) अत्यन्ताभ्यासे एतत् । अप. २।२०७ दमः । लिङ्गोपपत्त्यर्थ परिमाणपदमश्रुतमध्याहर्तव्यम् । (३) शूद्रो द्विजातीन् पातकाभियोगिन्या वाचा शते तु व्यवहितकल्पना ज्यायसी । . मेधा. | आक्रश्य जिह्वाच्छेदं लभेत । यस्मादसौपादाख्यान्निकृष्टा(२) द्विजातीनां समजातिविषये उक्तरूपे आक्रोशे ङ्गाजातः । *ममु. कृते व्यतिक्रमे सति द्वादशैव पणान् दण्ड्यः । अवच- (४) एकजातिरिह शूद्रः उपनयनाभावात् , दारुणया नीयेषु वादेषु मातृभगिन्याद्यश्लीलरूपेषु 'शतं ब्राह्मण- मर्मस्पृशा पातित्यादिबोधिकया, जघन्यप्रभवः श्रुतौ माक्रुश्य' इत्यादि यदुक्तं तदेव दण्डं द्विगुणं दण्डात् पद्भ्यामुत्पन्नत्वेन बोधितत्वात् । एतेन संकरजातानामपि भवति । *गोरा. द्विजातिं प्रति दारुणाक्षेपे अयं दण्डः, तेषामपि जघन्य(३) द्विजातीनां त्रयाणां व्यतिक्रमे आक्रोशे । जातत्वात् । विर. २५४ अवचनीयेष्वश्लीलेषु 'त्वं स्वसृगामी'त्यादिषु आक्रोश- (५) सः द्विजातिः जघन्यस्य शूद्रस्य प्रभवः । भाच. मात्रतात्पर्येणोक्तेषु समवर्णेषु । . मवि. नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः । . (४) द्विजातिपदमत्रातन्त्र, व्यतिक्रमे वाक्पारुष्ये निक्षेप्योऽयोमयः शङ्कुचलन्नास्ये दशाङ्गुलः ॥ अप्रकाशनीयप्रकाशादन्यस्मिन्निति यावत् । वादेष्ववच * गोरा., मच., नन्द. ममुवत् । नीयेष्वित्यनेन अप्रकाश्यप्रकाशको वादो विवक्षित: । (१) मस्मृ. ८।२७० [तींस्तु (तिं च ) Noted by: ___ विर.२४९ | Jha ]; अप. २१२०७ तीस्तु ( ति तु) पन् ( पेत् ); व्यक. (५) व्यतिक्रमेऽल्पवाक्पारुष्ये । यदिदं द्वादशेत्युक्तं १०३ तीस्तु (ति तु) मनुनारदौ; विर. २५३ मनुनारदौ; तदेव द्विगुणं भवेत् । नन्द. पमा. ४३४ मनुनारदौ; व्यनि. ४८७ मनुनारदौ; स्मृचि. २४; दवि. २०६ तीस्तु (तिं तु) च्छेदं (द्भेदं ) मनुनारदौ; (६) द्विजातीनां व्यतिक्रमे द्विजस्य द्विजः क्षत्रि- बाल. २१२०७; सेतु. २१२ तीस्तु (तिं तु) प्राप्नुयाच्छेदं यस्य क्षत्रियः वैश्यस्य वैश्यः शूद्रस्य शद्रः, व्यतिक्रमे | (छेदमाप्नोति ) मनुनारदौ; समु. १६१. द्वादशैव पणान् दण्ड्यः । व्यतिक्रमे द्विगुणं चतुर्विंशति-- (२) मस्मृ. ८१२७१ तेषां ( त्वेषा); अप. २१२०७ हं ते पणाः । भाच. | ( हांस्ते ); व्यक. १०३ क्षेप्यो (खेयो) शेषं मस्मृवत् , मनुनारदौ; विर. २५३ क्षेप्यो (खेयो) मनुनारदौ; पमा. ___ * ममु. गोरावत् । ४३४ तेषा (चैषा ) क्षेप्यो (खेयो ) मनुनारदौ; व्यनि. ४८७ दवि. २०४ मनुनारदौ; सवि. ४७६ वणे द्विजातीनां (जातौ | व्यकवत् , मनुनारदौ; स्मृचि. २४ मभि (मति ) क्षेप्यो तु सर्वेषां ) पू.; व्यप्र. ३८० मनुनारदौ; व्यउ. ११९-२० (धेयो); दवि. २०६ तेषा ( त्वेषा ) निक्षेप्योऽयो (विधेयोऽय) में (f); समु. १६०. | मनुनारदौ; मच. विरवत् ; वीमि. २।२११ निक्षेप्यो व्य. कां. २२३ Page #230 -------------------------------------------------------------------------- ________________ १७७६ व्यवहारकाण्डम् (१) अभिद्रोह आक्रोशः कुत्साबुद्धिः, ब्राह्मणक त्वं | श्रवणम् । . +मेधा. मा मया स्पर्धिष्ठाः। एवमन्यदपि योज्यम् । ग्रहणं | (२) कथञ्चिद्धर्मलेशमवगम्यायं ते धर्मोऽनुष्ठेय ग्रहः । निरुपपदं नाम गृह्णाति कुत्साप्रत्यययोगेन वा, | इति ब्राह्मणस्याहङ्कारादुपदिशतोऽस्य शूद्रस्य मुखे कर्ण'देवदत्तके ति । अभिद्रोहेण क्रोधेनाभिद्रोहः क्रोधः गर्दा योश्च ज्वलत्तैलं राजा प्रक्षेपयेत् । ममु. क्षेपः । न प्रणयेन । निक्षेप्यः प्रक्षेप्यः । शकुः मिथ्याक्षेपे अङ्गवैकल्योक्तौ गुर्वाधाक्षारणे च दण्डः कीलकः । ज्वलन्नग्निना दीप्यमानोऽयोमयो लोहमयः । श्रुतं देशं च जातिं च कर्म शारीरमेव च । * मेधा. वितथेन ब्रुवन् दादाप्यः स्याद्विशतं दमम् ।। (२) अत्यन्ताभ्यासे एतत् । अप. २।२०७ (१) सत्ये च श्रुते, नैतदनेन सम्यक् श्रुतमित्याह । (३) नामग्रहं मैत्र इति । जातिग्रहं ब्राह्मण इति । श्रुतमेव वाक्षिपति । नैतत्संस्कारकं यदनेन श्रतमिति । अभिद्रोहेणाक्रोशाभिमानेन कुर्वत: शद्रस्य । ज्वलन्नति- ब्रह्मावर्तीयमभिजनाभिमानिनं बाह्यकोऽयमित्याह । एवं तप्तः । मवि. जातिब्राह्मणं क्षत्रियोऽयमित्याह, क्षत्रियं वा हेलया (४) अमुकनामाऽसि त्वं अमुकजातिस्त्वम् । अभि ब्राह्मण इति । कर्म, स्नातक इति । शरीरावयवः शारीद्रोहेण आक्रोशाभिमानेन ग्रहं कलहं कुर्वत: यस्तस्य रमव्यङ्ग, दुश्चर्मेति । वितथेन, वितथमनृतम् । 'प्रकृआस्ये मुखे अयोमयः शकुः दशाङ्गुल: ज्वलन् त्यादिभ्यः' इति तृतीया । अथवाऽयं धर्मो वैतथ्य, तस्य स्थाप्यः । भाच. | वाच्यं प्रति कारणता युक्तैव । स्वगुणमदात् परावज्ञानं दर्पः । अज्ञानात् परिहासतो वा न दोषः । कस्य धर्मोपदेशं दर्पण विप्राणामस्य कुर्वतः । पुनरयं दण्डः । सर्वेषामिति बमः। शूद्राधिकाराच्छुद्रतमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ स्यैवेति परे । द्विजातिविषये वैतथ्ये । मेधा. (१) अयं ते स्वधर्मः, इयं वा अत्रेतिकर्तव्यता, (२) शारीरं कर्म भारवहनादि, वितथेन वन्न मैवं कार्षीः , छान्दसोऽसीत्येवमादि व्याकरणलेशज्ञेतया त्वश्रुतादि । दर्पादभिमानात् । अश्रुताद्यभिमानेन ब्रुवन् दन्दुकत्वेन दर्पवन्तः शद्रा उपदिशन्ति । तेषामेष दण्डः। द्विज एक दण्ड्यो न त शदस्त | द्विज एक दण्ड्यो न तु शूद्रस्तस्य तु वध एव । *मवि. यस्तु प्रणयात् ब्राह्मणापाश्रयादेव व्युत्पन्नो विस्मृतं कथ- (३) समानजातिविषयमिदं दण्डलाघवात् न तु ञ्चिद्देशकालविभागं स्मारयेत् , पूर्वाह्नकालं नातिकामय, शद्रस्य द्विजात्याक्षेपविषयम् । न त्वयैच्छतं, न भवान् क्रियतां दैवं कर्म, देवांस्तर्पयोपवीती भव, मा प्राची तद्देशजातो, न तवेयं जातिर्न तव शरीरसंस्कारमुपनयनावीतं कार्षीरिति, तस्य न दोषः । तप्तमग्निसंबन्धात् नादि कृतमित्यहङ्कारेण मिथ्या ब्रुवन् द्विशतं दण्डं दाप्यः पीडाकरम् । आसेचयेत् क्षारयेत् । युक्तं वक्त्रे, मुखेनो स्यात् । वितथेनेति तृतीयाविधाने 'प्रकृत्यादिभ्य उपपदेशकत्वात् । श्रोत्रस्य कोऽपराधः ? प्रागसत्तर्कादि संख्यानम्' इति तृतीया । Xममु. * गोरा., ममु., विर., मच., नन्द. मेधावत् । दवि. ___ + सर्वव्याख्यानानि मेधावत् । व्याख्यानं पूर्वग्रन्थेषु गतार्थम् । • * दवि. मविवत् ममुवत् विरवच्च, सर्वेषामनुवादात् । भाच. ( विधेयो ); सेतु. २१२ मभि (मति ) मनुनारदौ; समु. मविवत् ।। १६१ ग्रहं तेषा (ग्रहे दोष) क्षेप्यो (खेयो). ____x गोरा, ममुवत् । गोरा. व्याख्यानमशुद्धिसंदेहान्नो(१) मस्मृ. ८१२७२ [ दर्पण (धर्मेण) Noted by वृतम् । Jha]; अप. २१२०७ विप्राणा (द्विजाना ); व्यक. १०३ (१) मस्मृ. ८।२७३; व्यक. १०३; विर. २५४ ब्रुवन् अपवत् , मनुनारदौ; विर. २५४ अपवत् , मनुनारदौ; स्मृचि. (वदन् ); विचि. १११ ( =); स्मृचि. २४ दमम् (दमः); २४; दवि. ३२१ अपवत् , मनुनारदौ; समु. १६१. दवि. २०७; सेतु. २१३. १.गर्भः क्षे. २ शानतया. .. १ रेऽव्यङ्गं. Page #231 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् . (४) कर्म तपश्चर्यादिरूपं, शारीरं शरीरावयवं, . (२) काणं पादविकलं वा अन्यमपि वा तथारूपं वितथेनासत्येन । तेन श्रुतदेशजातितपश्चर्या शरीरावयव- अङ्गविकलमन्धादिकं काणादिशब्देन सत्येनापि ब्रुवन् विशेषमधिकृत्य दर्पादसत्यं वदति तत्र द्विशतं दण्डः। यदि सर्वनिकृष्टं कार्षापणं दण्डं दाप्यः। गोरा वितथेनेति 'प्रकृत्यादिभ्य उपसंख्यानमिति तृतीया । (३) तदाक्षेप्तरत्यन्तोत्कर्षे स्वल्पे वा आशयदोषे श्रुतादिवितथवचनोदाहरणानि । नानेन वेदः श्रुतः । ग्राह्यम् । अप. २।२०४ नास्यार्यावों देशः । नायं विप्रः । नानेन तपः कृतम् । तम्। (४)ब्रवन् काणस्त्वं इत्यादिकमभिमानात् कार्षापणोऽनायमदुश्चर्मा इत्यादि । दर्पः स्वगुणदाढर्थज्ञानेन पराव त्यन्तावरो यत्र दण्डे तम् । अधिकसंभवे तु ततोऽपि ज्ञानम् । विर. २५५ किञ्चिदधिकं दाप्य इत्यर्थः । मवि. (५) समवणे आह- श्रुतमिति । न त्वं द्विजातिन (५) किञ्चान्यत् वस्तुतोऽङ्गहीनस्य तथावदने दण्डतवायमुचितो देश इत्येवं वितथेन वितथं ब्रुवन् , माह--काणमिति । तथाविधं विरूपम् । तथ्येनापीत्यत्राशूद्रः शूद्रस्यैव ब्रुवन् । 'प्रकृत्यादिभ्य उपसंख्यानमिति पेरवधारणार्थत्वात् परिहासवारणाय । कार्षापणावरं पणातृतीया । अथवा स्वख्यात्यर्थ दर्पात् मिथ्या वदन् शद्रो दपि न्यूनं पुन: प्रसङ्गवारणाय । मच. दण्डनीय इत्याह-- श्रुतमिति । मयैतत्पुराणादिकं श्रुतं, भातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।। मम मध्यदेशे वसतिः , अतीव कुलीनोऽहं, अतीव आक्षारयन् शतं दाप्यः पन्थानं चाददद्गुरोः ॥ सत्कर्माऽस्मि, ममातीव चूडादिसंस्कारो वृत्त इति । (१) आक्षारणं भेदनं द्वेषजननमनतेन । 'एषा ते अन्यथा वितथेनेत्यनुपपत्तेरिति । मच. माता न स्नेहवती द्वितीये पुत्रेऽत्यन्ततृष्णावती कनक. (६) सर्ववर्णानामविशेषेण दण्डमाह-- श्रुतं देशं मयमङगुलीयक रहसि तस्मै दत्तवती' इत्येवमाद्युक्त्वा चेति । देशं जन्मभूम्यादिकम् । कर्म यज्ञादिकम् । शारीरमुपनयनादिकम् । वितथेन वैतथ्येन। नन्द. भेदयति । एवं पितापुत्रौ जायापती भ्रातृन् गुरुशिष्यौ । काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् । तनयग्रहणं द्वितीयसंबन्धिप्रदर्शनार्थम् । अन्यथा मातरतथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् * ॥ मित्युक्ते मातरं पुत्राद्भिन्दतो दण्डः स्यात् न पुत्रं मातुः । (१) एकेनाक्ष्णा विकल: काणः । खञ्जः पादविकलः । यद्यपि भेदनमुभयाधिष्ठानं तथापि यन्मुखेन क्रियते स तथाविधं कुणिं 'चिपटं, तथ्येन नासत्येन, अपिशब्दात् एव भेदयितव्य इति व्यवहारः । तत्रासति तनयग्रहणे वितथेन, अकाणे काणे च काण इत्युक्ते कापणावरो प्रदर्शनार्थे यदैव मातरमाह-'नैष ते पुत्रोऽभक्तो दण्डः । अत्यन्ताल्पो यदि दण्डः कथञ्चिदनुग्राह्यतया दुःशीलश्च' इत्येवमादिना मातरमाक्षारयति तत्रैव स्यान्न तदा कार्षापणोऽवरो दण्डः । अन्यथा द्वौ त्रयः पञ्च वा पुत्रं, यथा दर्शितम् । अन्ये त चित्तकदर्थनोत्पादनमापुरुषविशेषापेक्षयाऽपि दण्ड्यः शूद्रः, सर्वे वा पूर्ववत् । ___* ममु., नन्द., भाच. गोरावत् । (१) मस्मृ. ८।२७५ श्वशुरं ( तनयं ); अपु. २२७।२८ * मिता. व्याख्यानं 'सत्यासत्यान्यथास्तोत्रैः ' इति । जायां (ज्येष्ठं ) दाप्यः ( दण्ड्यः); मिता. २।२०४; व्यक. याज्ञवल्क्यवचने द्रष्टव्यम् । १०२ मस्मृवत् ; विर. २५० मस्मृवत् ; पमा. ४३१ चा (१) मस्मृ. ८१२७४; मिता. २०२०४; अप. २।२०४ (वा); रत्न. १२०; व्यनि: ४८५ गुरुम् (गुरून् ) शेषं ऽप्यथ ( यदि ) पणा (पणं); व्यक. १०२ मनुनारदौ; विर. मस्मृवत् ; स्मृचि. २४ चा (वा) शेषं मस्मृवत् ; दवि.२११ २४७-८ ब्रुवन् ( वदन् ) मनुनारदविष्णवः ; पमा. ४३१) मस्मृवत् : २१२ आक्षारयन् (आक्रोशयन् ) इति धर्मकोषे रत्न. १२१; स्मृचि. २४ मन्यं (मन्धं नृप्र. २७६; पाठान्तरम्, नृप. २७६ मातरं गुरं (गुरं माता। ग्यप्र. ३८४ मनुनारदौ; व्यउ. १२२ मनुनारदौ; विता. | वीमि. २।२०४; व्यप्र. ३८२; व्यउ. १२१ चा (वा); ७२४ समु. १६०. व्यम. ९९; विता. ७२४ चा (वा); राकौ. ४८८-९; १ विटपं त. | सेतु. २१४ दाप्यः ( दण्ड्यः ) शेषं मस्मृवत् ; समु. १६० मेधा. Page #232 -------------------------------------------------------------------------- ________________ - २०७४ व्यवहारकाण्डम् क्षारणमाहुः । प्रवत्स्यामि धनं श्रुतं वाऽर्जयितुं तीर्थाद्युप- | तव माता स्वैरिणीत्यादिरभिलापो द्रष्टव्यः । एवं मात्रासेवितुं, तत्प्रवासशङ्कया च मानसी तृष्णया पीडा | दिष्वंपीति नारायणः । भवतीति तथा न कर्तव्यम् । यावद्गुरवस्ते जीवेयु- धर्मकोषे तु 'आक्रोशयन्' इति पठित्वा आक्रोशनं स्तावन्नान्यं समाचरेन्न तैरननुज्ञात इति च । यत्तु वि साक्षेपाह्वानमिति व्याख्यातम् । *दवि. २११-१२ द्वेषणादिना चित्ते खेदोत्पादनं तत्र शतान्न मुच्यते प्रति (८) आक्षारयन् वाक्पारुष्येण क्रोधयन् मातापितृ. रोद्धा गुरोरिति महत्त्वाद्दोषस्य । जायाया अनुकूलायाः गुरुज्येष्ठभ्रातृणामाक्षारणे सकृत्कृते अन्येषामसकृत्कृते पुत्रवत्याः, करोत्यन्यं विवाहमित्येतदाक्षारणम् । एवं दण्डः, अतुल्यकक्षित्वात् । नन्द. गुणवतः पुत्रस्याक्षारणेऽन्यकरणम् । गुरोः सर्वप्रकारं पन्थानमत्यजतः शतं दण्डः। मेधा. पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः । (२) 'क्षारिताक्षारितौ सद्भिरभिशस्तावुदाहृतौ' इति वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेत्॥ त्रिकाण्डदर्शनात् मातृपितृभार्याभ्रातृपुत्रगुरूणां महा पतितं पातकिनम् । उक्त्वा आक्रोशबुद्धया तुल्यपातकाभिशापमुत्पादयन् गुरोश्च पन्थानमददत् शतं दोषोऽतस्तुल्यो दण्डः। एवं द्विदोषतां द्विगुणदोषतादण्ड्यः । अभ्यासानभ्यासाक्षारणेन वाऽत्र मातृभार्यादीनां मित्यादि । मवि. दण्डस्य विषमसमीकरणं परिहरणीयम्। गोरा. ब्राह्मणक्षत्रिययोः परस्पराक्रोशे विटंशद्रयोः स्वजात्याक्रोशे (३) यदा पुनः पुत्रादयो मात्रादीन् शपन्ति च दण्डाः तदा शतं दण्डनीया इति तेनैवोक्तम् --- मातरमिति । ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता। एतच्च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ जायायां द्रष्टव्यम् । मिता. श२०४ (१) ब्राह्मणक्षत्रियाभ्यां परस्पराक्रोशे कृते तयोरयं (४) आक्षारयन् अगम्यमैथुनेनाभिशंसन् । जाया- दण्ड इत्येवमध्याहारेण योजना । तादर्थं चतुर्थी वा । संनिधेर्जायाया एव मातरं पितरं चेति ग्राह्यम् । तेनात्र तद्विनयाय दण्ड: कर्तव्यः । पातकस्याक्रोशे कृते अयं जायां प्रति तव माता स्वैरिणीत्यादिरभिशापो द्रष्टव्यः । दण्डो दु:खोत्पादनरूपे । xमेधा. *मवि. (२) वर्णानां स्वजातिविषये वाक्पारुष्यातिशये दण्डं (५) 'आक्षारित: क्षारितोऽभिशप्तः' इत्याभि- श्लोकद्वयेनाह-ब्राह्मणक्षत्रियाभ्यां त्विति । विजानता धानिकाः। मात्रादीन् पातकादिनाऽभिशपन्, गुरोश्च राज्ञा । ब्राह्मणक्षत्रियाभ्यां वाक्पारुष्यातिशये कृते तयोपन्थानमत्यजन् दण्ड्यः। भार्यादीनां गुरुलघुपापाभि- दण्डौ कार्यावित्यर्थः । तावुत्तरार्धेनोक्तौ। नन्द. शापेन दण्डसाम्यं समाधेयम् । मेधातिथिस्तु आक्षारणं भेदनमित्युक्त्वा मातृपुत्रपित्रादीनां परस्परभेदनकर्तुरयं ___* शेष मेधा., मिता., ममु., विर. इत्येतेषां विवरणम् । दण्डविधिरिति व्याख्यातवान् । xममु. - सर्वव्याख्यानानि मेधावत् । (१) मस्मृ. ८१२७७ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । (६) आक्षारयन् वाक्पारुष्यविषयीकुर्वन् । विर. २५० (२) मस्मृ. ८२७६ [ तु दण्डः ( च दण्डः ) Noted by Jha ]; व्यक. १०३; विर. २५५ त्वेव (७) मिथ्याभिशापेन योजयन्निति हलायुधः । (वेव ); दवि. २०१ विरवत् ; बीमि. २।२११ विजानता आक्षारयन् अगम्यमैथुनेनाभिशंसन् , तेन जायां प्रति (विधानतः ) त्वेव (चैव ); व्यप्र. ३८३ त्वेव ( त्वेष); व्यउ. १२१; बाल. २।२०७; सेतु. २१२ त्वेव (वैच); * भाच. मविवत् । समु. १६० सः पूर्वः ( सं पूर्व ) त्वेव मध्यमः (मध्यम x मोरावद्भावः । मच. ममुवत् । | स्मृतम् ). Page #233 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् २७७९ 'विट्शूद्रयोरेवमेव स्वजाति प्रति तत्त्वतः। 'समवणे द्विजातीनामिति वैश्यस्य द्वादशस्योक्तत्वात्तत्त्वतः :. छेदवर्ज प्रणयनं दण्डस्येति विनिश्चयः ॥ परिहास विना छेदवर्जे जिह्वाच्छेदं विना। अतो ब्राह्मण (१) एवमेव प्रथममध्यमौ साहसावित्यतिदिश्यते ।। क्षात्रयाकाशान शद्र जिह्वाच्छदः प्रथमाक्तः पयासः ।.. तेनैव क्रमेण वैश्यस्य शूद्राक्रोशे प्रथमः। शूद्रस्य वैश्याक्रोशे मच. मध्यमः । छेदवज दण्डस्य प्रणयनमिति 'एकजाति (६) एवमेवेति मध्यमसाहसातिदेशः स्वजातिं प्रति र्द्विजातीनित्यनेन जिह्वाच्छेदं प्राप्त निवर्तयति । स्वजातिं वाक्पारुष्य इति शेषः । अपरार्धेऽपि स्वजाति प्रती - प्रतीति । नैवं मन्तव्यं समानजातीयं प्रतीति । किं तर्हि, त्यनुषङ्गः । शूद्रस्येति च विपरिणामः, तेनायमर्थः शद्रस्य जिह्वाच्छेदवर्जनं दण्डप्रणयनं स्वजातिविषये न याऽत्र जातिरुपात्ता वैश्यशूद्राविति । स्वग्रहणं श्लोकाभिप्रायं, परस्पराक्रोशे यावत् । स्वजातिमिति पूर्वत्रापि द्विजातिविषय इति । नन्द. संबन्धनीयम् । प्रणयनं प्रवर्तनम् । क्षत्रियस्य वैश्यशद्रा याज्ञवल्क्यः क्षारणे प्रथमार्धसाहसः। एवं ब्राह्मणस्य वैश्यशद्रयोः - वाक्पारुष्यलक्षणविभागो कल्प्यम् । मेधा. इदानीं वाक्पारुष्यं प्रस्तयते । तल्लक्षणं चोक्तं (२) वैश्यशद्रयोः परस्परजातिं प्रति पतनीयाक्रोश नारदेन- 'देशजातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । ब्राह्मणक्षत्रियवत् । प्रथममध्यमसाहसात्मकं जिह्वाच्छेद यद्वचः प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥' इति । वज यथावद्दण्डस्य करणम् । एवं च ब्राह्मणक्षत्रियाक्रोशे देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः, एवं शद्रस्य जिह्वाच्छेदनमवतिष्ठते । *गोरा.. न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थमुद्वेगजननार्थ वाक्यं (३) विटशद्रयोरेवमेवान्योन्याशारणे प्रथमो वैश्यस्य तद्वाक्पारुष्यं कथ्यते । तत्र कलहप्रिया: खलु गौडा शद्रस्य मध्यमः। तयोस्तु स्वस्वजात्याक्षारणे छेदवर्जे इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति तत्तजात्युचितदण्डमात्रप्रणयनम् । तेनार्थाद् ब्राह्मण जात्याक्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षत्रियाक्षारणे छेद एवेत्यर्थः। मवि. क्षेप: । आदिग्रहणात्स्वविद्याशिल्पादिनिन्दया विद्व(४) वैश्यशद्रयोरप्येवमेव । स्वजातिं प्रति तुल्यजातिं च्छिल्पादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थ प्रति तत्त्वतः स्वरूपगणोत्कर्षापकर्षलक्षणात् । छेदवर्ज- | निष्ठरादिभेदेन त्रैविध्यमभिधाय तलक्षणं तेनैवोक्तम्मिति जिह्वाच्छेदनिवृत्त्यर्थम् । विर. २५६ 'निष्ठुराश्लीलतीव्रत्वादपि तत्त्रिविधं स्मृतम् । गौरवानु- (५) उक्तदण्डमन्यत्रातिदिशति – विडिति । | क्रमात्तस्य दण्डोऽपि स्यात्क्रमाद्गुरुः ।। साक्षेपं निष्ठुरं शद्राक्रोशिनि वैश्ये प्रथमः । वैश्याक्रोशिनि शद्रे ज्ञेयमश्लील न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीव्रमाहुमध्यमः । स्वजातिं प्रति संनिधे: स्वस्य जातिर्यदनन्तरं मनीषिणः ॥' इति । तत्र धिङ्मुर्ख जाल्ममित्यादि सा. तत्स्वजांतिस्तेन वैश्यः क्षत्रियमाक्रश्य प्रथमसाहसं क्षेपम् । अत्र न्यङ्गमित्यसभ्यम् । अवयं भगिन्यादिगमनं दद्यात् । वैश्यमाक्रुश्य शद्रो मध्यमसाहसं दद्यात् । अन्यथा तद्युक्तमश्लीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्तं वचस्तीव्रम् । मिता. २।२०४ . * ममु. गोरावत् । - दवि. विरवत् । समगुणेषु सवर्णेषु निष्ठुराक्षेपे दण्डः (१) मस्मृ. ८।२७७ [ स्वजाति ( सजाति ) विनिश्चयः सत्यासत्यान्यथास्तोत्रैयूंनाङ्गेन्द्रियरोगिणाम् । (विनिर्णयः ) Noted by Jha ]; मिता. २१२०७ पू.; क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ।। म्यक. १०४ रेव (स्त्वेव ); विर. २५६ व्यकवत् ; दवि. (१) यास्मृ. २।२०४; अपु. २५८।१ दशान् ( दश ); १२०१ व्यकवत् ; व्यप्र. ३८३ व्यकवत् ; व्यउ. १२२ स्येति विश्व. २।२०८ ! (ही) शेषं अपुवत् ; मिता.. अप. (श्चेति) शेष व्यकवत् ; विता. ७२७ पू., बाल. २१२०७ ब्यक. १०२, विर. २४७ अपुवत् ; पमा. ४३०; रत्न. वित्त. समु. १६०. । १२१ इण्ड्यः ( दाप्यः); स्मृचि. २४; व्यनि. ४८६; १ जातीयप्र. २ हणलो..... .. दवि. २१०, नृप्र. २७६, सवि. ४७७, वीमि. Page #234 -------------------------------------------------------------------------- ________________ १७८० व्यवहारकाण्डम् ... (१) प्रायेण द्यतप्रभवत्वाद् वाग्दण्डपारुध्ययोर्वि समगुणेषु सवर्गेषु अश्लीलाक्षेपे दण्डः नाशकारणत्वसामान्याद्वा द्यूतव्यवहारानन्तरमारम्भः । अभिगन्ताऽस्मि भगिनीं मातरं वा तवेति ह। तत्रापि दण्डपारुष्यस्यापि कारणभूतत्वाद् वाक्पारुष्यमेव शपन्तं दापयेद्राजा पश्चविंशतिकं दमम् ॥ तावदुच्यते - सत्यासत्येति । हीनाङ्गाः खञ्जादयः । (१) राजावेदने एव च- 'अभिगन्तासि भागनीं हीनेन्द्रियाः काणादयः। कुष्ठाद्यभिभूता रोगिणः । तेषां मातरं वा तवेति हि। शपन्तं दापयेद् राजा पञ्चविंशयद्यनपराधिनामेव चापलाद् विद्यमानेन्द्रियबैकल्यादिना तिकं दमम् ॥' अयं च सवर्णानां समानगुणानां च सत्येनैव दुष्टया वाचा क्षेपं कुर्यात्, असत्येनापि हे दण्डकल्पः। विश्व. २।२०९ काण इत्यकाणमेवाधिक्षिपेत् । अन्यथास्तोत्रेण वा साति. (२) अश्लीलाक्षेपे दण्डमाह- अभिगन्ताऽस्मीति । शयस्तुतिपदैः प्रसिद्धं मुर्ख हे चतुर्वेदिन् , इत्येवं वदन् त्वदीयां भगिनीं मातरं वा अभिगन्ताऽस्मीति शपन्तं, अर्धत्रयोदशपणान् राजावेदने कृते दण्ड्यः । स्मृत्यन्त- अन्यां वा त्वजायामभिगन्तेत्येवं शपन्तं, राजा पञ्चराच तस्यापि प्रसादनं कार्यम् । विश्व. २।२०८ विंशतिकं पणानां पञ्चाधिका विशतिर्यस्मिन् दण्डे स (२) तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाह - तथोक्तस्तं दमं दापयेत् । _ मिता. सत्यासत्येति । न्यूनाङ्गाः करचरणादिविकलाः । न्यूने- (३) प्रथमे वाक्पारुष्ये दण्ड उक्तः संप्रति मध्यमे न्द्रिया नेत्रश्रोत्रादिरहिताः । रोगिणो दुश्चर्मप्रभृतयः । वाक्पारुष्ये दण्डमाह-अभिगन्ताऽस्मीति । अप. तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या ।। (४) तव भगिनीं मातरं वा अभिगन्ताऽस्मि मिथनं यत्र नेत्रयुगलहीन एषोऽन्ध इत्युच्यते तत्सत्यम् । यत्र भूयोऽपि भोक्ष्यमाणोऽहमिति शपन्तं उद्वेजयन्तं समपुनश्चक्षुष्मानेवान्ध इत्युच्यते तदसत्यम् । यत्र विकृता- जातिगुणं राजा पञ्चविंशतिपणमितं दम दापयेत् । कृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तोत्रम् । एवं- वाशब्दो अनास्थायां, तेन पुत्रीं जायां वा तवाभिगन्ताविधैर्यः क्षेपं निर्भर्त्सनं करोत्यसौ अर्धाधिकत्रयोदशपणान् ऽहमित्यादिकमपि संगृहीतम्। हशब्दः पादपूरणे। वीमि. दण्डनीयः। 'काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथा- निषमगुणेषु सवर्णेषु निष्ठुराश्लीलाक्षेपेषु दण्डः विधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षाषणावरम् ॥' ___ अर्थोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।। इति ( मस्मृ. ८।२७४ ) यन्मनुवचनं तदतिदुर्वृत्त (१) यास्मृ. २।२०५; अपु. २५८१२ ह (च); वर्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति विश्व. २१२०९ स्मि ( सि ) ह (हि); मिता. २।२०५; तदा शतं दण्डनीया इति तेनैवोक्तम् -- 'मातरं पितरं | अप.; व्यक. १०२; विर. २४९ स्मि (सि ) वा (च) ह जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयन् शतं दाप्यः ( हि ); पमा. ४३३ अपुवत् ; रत्न. १२० अपुवत् ; दीक. पन्थानं चाददद्गुरोः ॥' इति (मस्मृ.८।२७५)। एतच्च ५१ तवेति ह ( तथाविधम् ); विचि. ११०-११ मि (सि ) सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां वा तवेति ह ( यभयेरिह ) शपन्तं ( पणं तु ); व्यनि. ४८६; द्रष्टव्यम् । मिता. स्मृचि. २४; दवि. २११ वा ( च ) ह ( हि ), विवाद(३) द्वादश पणान् सार्धान् दण्ड्यः । अर्धः त्रयो. चिन्तामणौ ' मातरं यन्ममेति हि ' इति पठितम् ; नृप्र. २७६; दशो येषां पणानां तेऽर्धत्रयोदशाः पणाः। * अप. वीमि.; व्यग्र. ३८३; व्यउ. १२१ ह (हि); व्यम. ९९ तवे ( न वे ) ह (च); विता. ७२५, राकौ.४८८; सेतु. (४) प्रथमवाक्पारुष्ये समजातिगुणविषयमेतत् । २१०; समु. १६०. +विर. २४७ (२) यास्मृ. २।२०६; अपु. २५८।३; विश्व. २।२१०; * शेषं मितावत् । पमा. अपवत् । वीमि. अपवत् विरवच्च।। मिता.; अप.; व्यक. १०२, विर. २४५; रत्न. १२०%; . + दवि., व्यप्र. विरवत् । विचि. ११०; दवि. २००, नृप्र. २७६; वीमि.; • व्यप्र. ३८०; व्यउ. ११९; व्यम. ९९ अपुवत् ; विता. व्यप्र. ३८१ धों (र्धा ); व्यउ. १२०, विता. ७२६ ७२४, राकौ. ४८८; सेतु. २१० अपुवत् ; समु. १६०. | सेतु. २०९; समु. १६०. . Page #235 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् १७८१ (१) गुणवर्णवैषम्ये पुन:-'अर्थोऽधमेषु द्विगुणः परस्त्री- (१) वधप्रतिज्ञया तु वाक्पारुष्ये- 'बाहुग्रीवाघूत्तमेषु च । दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरम् ।। नेत्रसक्थिविनाशे वाचिके दमः । शत्यस्तदर्धिकः निरूप्येति शेषः । उक्तदण्डादर्धत्रयोदशपणावधिका पादनासाकर्णकरादिषु ॥ इति । बाह्वादिच्छेदस्ते मया वर्णगुणाद्यधमेषु अर्धदण्डः । द्विगुणं च परस्त्रीषु । पर- कर्तव्य इत्येवं तथाकरणसमर्थस्य अवतः शत्यो दमः शब्द उत्कृष्टार्थः। परैरुत्कृष्टैः गुणतो वर्णतो वा परि- कार्यः । शतेनाभिनिवृत्तः शत्यः । शतं दण्ड्य इत्यर्थः । गीताः परस्त्रियः, : तास्वधिक्षिप्तासु । उत्तमेषु च गुण- पादादिच्छेदनप्रतिज्ञायां तु ततोऽध, पञ्चाशदित्यर्थः । वर्णादिभिः पुरुषेषु स्त्रीषु वा । अर्धवचनं द्विगुणवचनं आदिशब्दश्च दण्डपारुष्योक्तदन्तभङ्गाद्यर्थः । ऊर्वस्थि चोभयमपि यथार्हदण्डोपलक्षणार्थमित्येतद् दर्शयति । सक्थीत्युच्यते । स्पष्टमन्यत् । विश्व. २।२१२ दण्डप्रणयनं कार्यमिति न्यूनतया आधिक्येन वा यथार्ह (२) पुनर्निष्ठुराक्षेपमधिकृत्याह—बाहुग्रीवेति। बाह्वावर्णजात्युत्तराधरमालोच्येत्यभिप्राय: । जातिशब्दश्च जन्म-दीनां प्रत्येकं विनाशे, वाचिके वाचा प्रतिपादिते तव निमित्तवाद् वयोवचनतया गुणलक्षणार्थोऽवसेयः। बाह छिनमीत्येवंरूपे शत्यः शतपरिमितो दण्डो वेदि विश्व, २।२१० तव्यः । पादनासाकर्णकरादिषु आदिग्रहणात् स्फिगादिषु (२) एवं समानगुणेषु वर्णिषु दण्डमभिधाय विषम वाचिके विनाशे तदर्धिकः तस्य शतस्यार्ध तदर्ध गुणेषु दण्डं प्रतिपादयितुमाह-अर्थोऽधमेष्विति। अधमेषु तद्यस्यास्त्यसौ तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः। आक्षेत्रपेक्षया न्यूनवृत्तादिगुणेष्वंधों दण्डः। पूर्ववाक्ये अमिता. पञ्चविंशतेः प्रकृतत्वात्तदपेक्षयाधः सार्धद्वादशपणात्मको (३) अत्र बाह्वादिपदेन प्रधानाङ्गविवक्षा, पादद्रष्टव्यः । परभार्यासु पुनरविशेषेण द्विगुणः पञ्चविंशत्य नासाकर्णकरादिपदेन चाऽप्रधानाङ्गविवक्षा । शत्यः पेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः । तथोत्तमेषु च | शतपरिमितः । __विर. २४९ स्वापेक्षयाऽधिकतवृत्तेष दण्डः पञ्चाशत्पणात्मक एव । (४) दमः समानगुणजातिमतः। +वीमि. *मिता. (३) प्रथमे मध्यमे च वाक्पारुष्ये सवर्णानां दण्ड अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश । उक्तः । तस्यैव दण्डनीयगणसदसद्भावकृतं विशेषमाह-- तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ अर्थोऽधमेष्विति । विद्यानुष्ठानादिगुणवताऽधमेषु अधम (१) प्रागुक्तं शक्तसंबन्धितया बाह्वादिच्छेदवाक्यम्गुणेषु आक्रुष्टेषूक्तस्यार्धमेव दण्डः स्यात् । तत्र प्रथमे 'अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश । तथा वाक्पारुष्ये षट्पणाः । पणचतुर्थाशश्च दण्डार्थ, मध्यमे शक्तः प्रतिभुवं दाप्य: क्षेमाय तस्य तु ॥' वाङ्मात्रेणापि त द्वादश सार्धाः। यस्तु परस्त्रीराक्षिपति, तथाऽल्प- * अप. मितावत् । + शेष मितावत् । गुणश्च सन्नुत्तमगुणांस्तस्योक्तो द्विगुणो दण्डः । तत्र विश्व. २१२१२; मिता. अप. अपुवत् ; व्यक. १०२ अपुप्रथमे वाक्पारुष्ये पञ्चविंशतिः। +अप. वत् ; विर. २४९; पमा. ४३२; रत्न. १२०; व्यनि. (४) अर्धता चापराधानुरूपा । दण्डस्य अधमता ४८६ धिकः ( र्धके ); स्मृचि. २४-५; दवि. २११ नासावर्णतो गुणतश्च । विचि. ११० कर्ण ( कर्णनासा); सवि. ४७८ धिं ( 4 ); वीमि.; व्यप्र. इन्द्रियनाशप्रतिशयाक्षेपे पापाक्षेपे विद्यनृपदेवजातिपूगग्राम- ३८३; व्यउ. १२१ के ( को ); ब्यम. ९९; विता. देशाक्षेपे च दण्डाः ७२९; समु. १६०. . बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । (१) यास्मृ. २।२०९; अपु. २५८१६ दाप्यः शत्यस्तदर्धिकः पादनासाकर्णकरादिषु ।। (दद्यात् ); विश्व. २।२१३; मिता.; अप.; व्यक. १०२; * विर., व्यप्र. मितावत् । दवि. विरवत् विचिवच्च । विर. २४९; पमा. ४३२; रत्न. १२०; व्यनि. ४८६ + वीमि. अपवत् । दंवि. २११; वीमि.; व्यप्र. ३८३; व्यउ. १२१; व्यम. (१) यास्मृ. २।२०८, अपु. २५८।५ दधि ( तोऽर्थि); ९९, विता. ७२९; समु. १६०. Page #236 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् वदतः कर्तुमशक्तस्य दशपणो दण्डः । शक्तस्तु | (३) मध्यमसाहसादिकं प्राग्लक्षितम् । इदं च प्रागुक्तदण्डं दाप्यः । त्रासापनोदनाय च समर्थ क्षेमाय | समानगुणादिपरम् । उत्तमाधमभेदेन न्यूनाधिक्यं प्रतिभुवं दाप्यः । विश्व. २।२१३ चोहनीयम् । वीमि. (२) यः पुनवरादिना क्षीणशक्तिस्त्वबाह्वाद्यङ्ग 'विद्यनृपदेवानां क्षेप उत्तमसाहसः। भङ्गं करोमीत्येवं शपत्यसौ दशपणान् दण्डनीयः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ यः पुनः समर्थः क्षीणशक्ति पूर्ववदाक्षिपत्यसौ __ (१) नृपग्रहणमाचार्यपितृश्रोत्रियादीनामपि सामान्यापूर्वोक्तशतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थ प्रति लक्षणार्थम् । पूगशब्दश्चात्र गणमात्रवचनः । ततश्च भुवं दापनीयः। मिता. जातिपूगानां जातिमतां गणानां क्षत्रियादिसमुदायाना मित्यर्थः । स्पष्टमन्यत् । । विश्व. २।२१५ (३) सामान्यनोक्तस्य विषयविशेषे व्यवस्थामाहअशक्तस्त्विति । बाह्वादिच्छेदं कर्तुं समर्थः स यदि तं (२) विद्याः वेदत्रयसंपन्नास्तेषां, राज्ञां, देवानां ब्रूयात्तदोक्तं दण्डं गृहीत्वा क्षिप्तस्य क्षेमाय परिरक्षणार्थ च क्षेपे उत्तमसाहसो दण्डः । ये पुनर्ब्राह्मणमूर्धावप्रतिभुवं दाप्यः । बाह्वादिच्छेदासमर्थस्तु चेद्दशैव पणान् सिक्तादिजातीनां पूगाः संघास्तेषामाक्षेपे मध्यमसाहसो दाप्यः । अप. दण्डः। ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्यः । ... मिता. (४) तशब्देनाधिकतमशक्तिकव्यवच्छेदः । तथा (३) ऋग्यजुःसामवेदिनां नृपतेाह्मणादिदेवानां वा शब्देन प्रतिभुवोऽभावे राज्ञा बन्धनीय इति समुच्चीयते। क्षेप्तुरुत्तमसाहसो दण्डः कार्यः । ब्राह्मणादिजातीनां उत्तमाघमभेदेनात्रापि न्यूनाधिक्यम् । *वीमि. पूगानां परिषदादीनां व्यवहारनिर्णयाद्येककार्यकारिणां पंतनीयकृते क्षेपे दण्डो मध्यमसाहसः। विदुषामाक्षेप्तुर्मध्यमसाहसः, ग्रामस्य जनपदस्य वा उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ | क्षेपं कुर्वत: प्रथमसाहसः। (१) ब्रह्महा गोनो वा त्वमित्येवमादिके क्षेपे- (४) ग्रामदेशयोः प्रथम इत्यत्राप्युपपातकयक्त 'पतनीयकृते क्षेपे दण्ड्यो मध्यमसाहसम् । उपपातकयुक्ते इत्यनुषङ्गो युक्तः साहचर्यादिति केचित् । तन्न । तु दाप्यः प्रथमसाहसम् ॥' विश्व. २।२१४ | आक्षेपविशेषेणैवाप्यनाक्षेप्याक्षेप्यतारतम्यापेक्षया यथोत्तरं (२) तीव्राक्रोशे दण्डमाह-पतनीयेति । पातित्य दण्डापकर्षविधानात् पापपरत्वस्य स्मृत्यन्तरसंवादात् । हेतुभिर्ब्रह्महत्यादिभिर्वर्णिनामाक्षेपे कृते मध्यमसाहसं दवि.२०९ दण्डः। उपपातकसंयुक्ते पुनर्गोघ्नस्त्वमसीत्येवमादिरूपे इति याज्ञवल्क्यवचनं तत्र लघुतः क्षेपो विविक्षितः । क्षेपे प्रथमसाहसं दण्डनीयः । दवि.२१४ (५) क्षत्रिवादेस्तु द्वैगुण्यादिकमूहनीयम् । पतनीया . * शेषं मितावत् । x अप, मितावत् । क्रोशे मनुः - 'ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यों (१) यास्मृ. २०२१०; अपु. २५८।७; विश्व. २१२१४ ण्डो ( ण्ड्यो ) सः ( सम् ); मेधा. ८।२६७ नीय ( नीये) (१) यास्मृ. २।२११; अपु. २५८८ जाति ( ज्ञाति); पू., स्मृत्यन्तरम् ; मिता.; अप.; व्यक. १०३; विर. २५५ । विश्व. २:२१५; मिता.; अप.; व्यक. १०४; विर. नीय ( नीये ) सः ( स्त्रम् ); पमा. ४३३, रत्न. १२१ नीय | २५६-७ देवा ( देशा); पमा. ४३४, रत्न. १२१ क्षेप (नीये); दवि. २०८ कृते ( कृता) सः ( सम् ); सवि. ( दण्ड ) पू.; व्यनि. ४८८; दवि. २०९ : २१४ पू.; ४७८ कृते ( कृति ) तु (च); वीमि.; व्यप्र ३८३ ण्डो सवि. ४७९; वीमि.; व्यप्र. ३८४ उत्त.; व्यउ. १२२ मध्य ( ण्ड उत्त); व्यउ. १२१ व्यप्रवत् ; विता. ७३०; उत्त.; व्यम. ९९ रत्नवत् , पू.; विता. ७३०; सेतु. २१४ राकौ. ४८९ रत्नवत् ; सेतु. २११ विरवत् ; समु. १६०. विरवत् ; समु. १६१. xमिता. Page #237 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् १७८३ विधानतः । ब्राह्मणे साहसः पूर्वः क्षत्रिये चैव मध्यमः ॥' | पुरान्निर्वासनाङ्कने । ललाटे चाभिशस्ताङ्कः प्रयाणं शूद्रानुवृत्तौ बृहस्पतिः - 'विक्रोशकस्तु विप्राणां गर्दभेन तु ॥ इति मनुस्मरणात् । मिता. जिहाच्छेदनमहति ॥' तथा – 'नामजातिग्रहं तेषाम । (३) राशो जनपदादिपालकस्य यदनिष्टमप्रियं शत्रु. भिद्रोहेण कुर्वतः 1 विधेयोऽयोमयः शङ्कुर्बलन्नास्ये प्रशंसादि तस्यातिशयेन वक्तारं, तथा राजविषयस्यादशाङ्गुलः ।।' इदं तु मात्सर्यानुचन्भातिशयपूर्वकाक्रोश- क्रोशस्य शपथस्य कर्तारं, तदीयमन्त्रस्य च संधिविग्रहापरमित्याभाति । वीमि. दिविषयस्य भेत्तारं प्रकाशयितारं छिन्नजिदं कृत्वा राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । प्रवासयेत् । अप. तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ । (४) आद्यचकारेण- 'अपवक्तुच राजानं धमें च (१) प्रसह्यकारितया तु- 'राज्ञोऽनिष्टप्रवक्तारं | खे व्यवस्थितम् । जिह्वाच्छेदाद्भवेत् शुद्धिः सर्वस्वहरणे तस्यैवाक्रोशकं तथा। तन्मन्त्रस्य च भेत्तारं छित्त्वा | न चेत् ॥' इति नारदोक्तसर्वस्वापहारसमुच्चयः । जिह्वां प्रवासयेत् ॥' विश्व. २।३०५ द्वितीयचकारेण- 'राज्ञः कोशापहर्तृश्व प्रतिकूले (२) राज्ञोऽनिष्टस्यानभिमतस्यामित्रस्तोत्रादेः प्रकर्षेण व्यवस्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ॥' भूयोभयो वक्तारं, तस्यैव राश आक्रोशकारिणं इति मनूक्तस्य (मस्मृ. ९।२७५ ) तत्तदपराधेषु निन्दाकरणशीलं, तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्धि- समुच्चयः । वीमि. हेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारं अमित्रकरणेषु असमवर्णेषु क्षेपे दण्डाः जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रान्निष्कासयेत् । कोशा- दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः + ॥ पहरणादौ पुनर्वध एव । 'राज्ञः कोशापहवृश्च प्रतिकूलेषु (१) वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे च स्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपकारकान् ॥ दण्डकल्पनामाह-दण्डप्रणयनमिति । वर्णा ब्राह्मणादयः। इति (मस्मृ. ९।२७५) मनुस्मग्णात् । विविधैः सर्वस्वा- जातयो मूर्धावसिक्ताद्याः । वर्णाश्च जातयश्च वर्णजातयः। पहाराङ्गच्छेदवधरूपैरित्यर्थः। सर्वस्वापहारेऽपि यद्यस्य उत्तराश्च अधराश्च उत्तराधराः वर्णजातयश्च ते उत्तराजीवनोपकरणं तन्नापहर्तव्यं चौर्योपकरणं विना । यथाह धराश्च वर्णजात्युत्तराधराः तैः वर्णजात्युत्तराधरैः, परनारदः -- 'आयुधान्यायुधीयानां बाह्यादीन् बाह्य- स्परमाक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूहनं जीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यतोद्यादि वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति विशेषेणोपातद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः। दानादुत्तराधरभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति । ब्राह्मणस्य मर्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादुत्कृष्टं चाक्रुश्य ब्राह्मणः पुनः 'न शारीरो ब्राह्मणे दण्डः' इति निषेधाद्वधस्थाने क्षत्रियाक्षेपनिमित्तात् पञ्चाशत्पणदण्डात् किञ्चिदधिकं शिरोमुण्डनादिकं कर्तव्यम् । 'ब्राह्मणस्य वधो मौण्ड्यं पञ्चसप्तत्यात्मकं दण्डमर्हति । क्षत्रियोऽपि तमाक्रुश्य (१) यास्मृ. २।३०२; अपु. २५८१७८-९ कारिणं ( कं तथा ); विश्व. २।३०५ अपुवत् ; मिता.; अप. २२३०१; व्यक. १०४ अपुवत् ; विर. २५७ अपुवत् ; विचि. १११ अयुवत्; व्यनि. ४८९ अपुवत् ; दवि. २१३ अपुवत् , शकारिणम् ( शिनं तथा) इति मिताक्षरायां इत्याह; व्यप्र. ३८४ अपुवत् ; व्यउ. १२२ अपुवत् : १६४ च (तु); व्यम. १०९;विता. ८२७; राकौ. ४९५ अपुवत् ; सेतु. २१३ विरवत् ; समु. १६५. व्य. कां. २२४ * दवि. मितावत्। + विश्व व्याख्यानं 'अर्थोऽधमेषु' इति पूर्वार्धे (पृ. १७८१) द्रष्टव्यम् । (१) यास्मृ. २।२०६; अपु. २५८।३; विश्व. २।२१० धरैः( धरम् ); मिता.; अप.; व्यक. १०२; विर. २४५; रत्न. १२०; दवि. २००; नृप्र. २७६; सवि. ४७७ ( = ) रैः (रे); वीमि.; व्यप्र. ३८१; व्यउ. १२०, विता. ७२६; समु. १६०. Page #238 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् ब्राह्मणाक्षेपनिमित्ताच्छतदण्डाद्धीनं • पञ्चसप्ततिमेव दण्ड- लोम्यापवादास्तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोमर्हति । मूर्धावसिक्तोऽपि . तावाक्रुश्य तमेव यथाक्रमेण पूर्ववाक्याद्विगुणपदोपात्तपञ्चाशत्पणापेक्षया दण्डमर्हति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मण- द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणाः दण्डा वेदिक्षत्रिययोः परस्पराक्रोशनिमित्तको यथाक्रमेण दण्डौ तव्याः । शद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा वेदितव्यौ। एवमन्यत्राप्यूहनीयम् । * मिता. भवति । यथाह मनुः -- 'शतं ब्राह्मणं आक्रुश्य (२) इदानीं ब्राह्मणादिवर्णानां मूर्धावसिक्तद्विजाती- क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु नामन्योन्यमाक्रोश्याक्रोशकभावे राज्ञा दण्डः कल्पनीय वधमर्हति ॥' इति (मस्मृ. ८।२६७ )। विटाद्रयोइत्याह -- दैण्डप्रणयनमिति । वर्णानां जातीनां च रपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया शतमध्यर्धमध्यादुत्तरैश्चाधराणामधरैश्चेतरेषामाक्षेपे कृते स्वयमभ्यूह्य शतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शद्रस्य च दण्डप्रणयनं राजा कुर्यात् । तत्र मूर्धावसिक्ता अम्बष्ठादयः। वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविटअनुलोमजा मातृभिस्तुल्यवर्णाः । ततश्च ते क्षत्रियादि- शद्राणां ब्राह्मणेनाक्रोशे कृते तस्माद् ब्राह्मणाक्रोशनिमिवदेव दण्डभाजः । अप. त्ताच्छतपरिमितात् क्षत्रियदण्डात् प्रतिवर्णमधस्यार्धस्य (३) तत्रोत्तराधरैरिति विशेषानुपादानाद्यागुत्तरा- हानि कृत्वाऽवशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणा धरभावस्तादृगपेक्षयैव कार्यम् । विर. २४६ त्मकं यथाक्रमं ब्राह्मणो दण्डनीयः। तदुक्तं मनुनाप्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । 'पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये वर्णानामानुलोम्येन तस्मादर्धार्घहानितः ॥ स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ।।' इति (मस्मृ. (१) एतदेवोदाहरणेन स्पष्टयति -प्रतिलोमापवादे-८।२६८)। क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथाक्रम ष्विति । वर्णान्त्याः शूद्राः । तेषां प्रतिलोमापवादे पञ्चाशत्पञ्चविंशतिको दमौ। वैश्यस्य च शद्राक्रोशे ब्राह्मणादिक्रमणोक्तदण्डस्य चतुर्गुणादिकल्पनम् । एवं पञ्चाशदित्यहनीयम् । 'ब्राझणराजन्यवत्क्षत्रियवैश्ययोः ' वैश्यक्षत्रियानुलोमान्तरप्रभवयोर्गणाद्यत्कर्षेऽपि योज्यम् । इति गौनमस्मरणात् । 'विटशद्रयोरेवमेव स्वजाति प्रति आनुलोम्येन तु तस्मादेवार्धहानतः उक्तदण्डादर्धाप- तत्त्वतः ।' इति (मस्मृ. ८।२७७) मनुस्मरणाच्च । चयेन । शूद्रापवादे अर्धदण्डो वैश्यस्य, पादः क्षत्रियस्य, *मिता. अर्धपादो ब्राह्मणस्य । एवं गुणाद्यानुलोम्येऽपि योज्यम् । नारदः विश्व. २।२११ बाक्पारष्यनिरुक्तिः, तत्प्रकाराश्च (२) एवं सवर्णविषये दण्डमाभिधाय वर्णानामेव देशजातिकुलादीनामाक्रोशन्यङ्गसंयुतम् । प्रतिलोमानुलोमाक्षेपे दण्डमाह--प्रातिलोम्यापवादेष्विति। . यद्वचः प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥ अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्राति * अप., विर., दवि., वीमि. मितावत् । * दवि., व्यप्र. मितावत् । (१) नासं. १३,१७१ संयु (संहि); नास्मृ. १८।१% (१) यास्म, २।२०७; अपु. २५८१४ दर्धा ( देवा ); अषु. २५३।२७ शन्या ( शायङ्ग); मिता. २।२०४ क्रोश विश्व. २१२११ (प्रतिलोमापवादेषु चतुस्विद्विगुणा दमाः । वर्णा- (क्रोशं); अप. २१२०४ नामा.........तम् (नां क्रोशनं न्त्येष्वानुलोम्येन तस्मादेवार्धहानतः); मिता.; अप. प्रा (प्र) न्यङ्गसंक्षितम् ); व्यक. १०१ शन्य...... तम् (शं व्यङ्गसंशिम्या ( मा ); व्यक. १०२ अपवत् ; विर. २४५ प्रा (प्र); तम् ); स्मृच. ६; विर. २४१ संयु (संशि); पमा. ४२८; पमा. ४१८; दवि. २०० म्येन (म्ये तु); नृप्र. २७६; रस्न. ११९; दीक. ५१; विचि. १०८-९ न्यङ्ग (न्यड्कु); सवि. ४७८ (= ) वादे ( राधे ) णत्रि (णास्त्रि ) हानितः । व्यनि. ४८३ विरवत् ; स्मृचि. २४ मितावत् ; दवि. १९६ ( भागिनः ); वीमि. द्विगुणत्रि (चतुस्त्रिद्वि ); विता. ७२७; विरवत् , विचिवच्च; नृप्र. २७५ न्यङ्ग (व्यङ्ग) वा... ...ते समु. १६० णत्रि ( णास्त्रि ). । (तद्वाक्पारुष्यमुच्यते); सवि. ४७६ शन्यङ्ग (शं व्यङ्गय ); Page #239 -------------------------------------------------------------------------- ________________ .वाक्पारुष्यम् १७८५ .. (१) देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषण- | देशादिविषयं प्रतिकूलाभिधेयं वचः (वाक् )पारुष्य माक्रोशः, न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थ- मुच्यते । नाभा. १६,१७४१ (पृ. १६५) नार्थ वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र कलह- | 'निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । . बलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः | गौरवानुक्रमात्तस्य दण्डोऽपि स्यात् क्रमाद्गुरुः॥ खलु विप्रा इति जात्याक्रोशः । करचरिता ननु | अपि तावत् साहसं त्रिविधमित्युक्तं, तथैव वाक्पावैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणात्स्वविद्या- रुष्यमपि त्रिविधं निष्ठरत्वादश्लीलत्वात् तीव्रत्वाच्च । शिल्पादिनिन्दया विद्वच्छिल्पादिपरुषाक्षेपो गृह्यते ।। गौरवानुक्रमादस्य त्रिविधस्य गौरवं क्रमेण । निष्ठुरा मिता.२।२०४ | दश्लीलं गुरु. ततोऽपि तीव्र, तेनैव क्रमेण दण्डोऽपि (२) क्रोशनं आक्रोशनमाक्षेपः। न्यङ्गमसभ्यवचनम् । त्रिविध एव लघुर्लघौ गुरौ गुरुः । - +अप. २।२०४ नाभा १६,१७।२ (पृ. १६५) (३) यद्ववचनं देशाद्याक्षेपार्थबोधकं, यच्चात्यन्त- साक्षेपं निष्ठुरं ज्ञयमश्लीलं न्यङ्गसंयुतम् । दुःखकरार्थकं तद्वाक्पारुष्यम् । स्मृच. ६ पतनीयैरुपक्रोशैस्तीव्रमाहुर्मनीषिणः ॥ (४) आक्रोश आक्षेपः । आदिशब्देन बुद्ध्या- (१) तत्र धिङ्मूर्ख जाल्ममित्यादि साक्षेपम् । अत्र देरुपादानम् । न्यङ्गसंज्ञितं निकृष्टाङ्गसंज्ञावत् ।। - मितावद्भावः । xबिर. २४२ (१) नासं. १६,१७२ त्तस्य (दस्य ) स्यात् क्रमादगुरु: (५) आक्रोश उच्चैर्भाषणं, न्यङ्घ अवयं ताभ्यां | (त्रिविधः स्मृतः); नास्मृ. १८।२ पि स्यात् (प्यत्र); संयुतं यत्प्रतिकूलार्थकं वचः तद्वाक्पारुष्यमिति सामान्य मिता. १२०४ (क) त्तदपि त्रि (दपि तस्त्रि); अप. लक्षणम् । मिताक्षराऽप्येवम् । अन्यत्तु सकलमपि २।२०४ पू., कात्यायनः; व्यक. १०१ पि स्यात् (प्युक्तः); व्याख्यानमयुक्तम् । सामान्यलक्षणाक्षमत्वात् । स्मृच. ६ पू.; विर. ०४२-३ व्यकवत् ; पमा. ४२९ विचि. १०९ नास्मृवत् ; रत्न. ११९; विचि. १०९ त्तस्य (त्तेषां ) पि स्यात् (प्युक्त); व्यनि. ४८४ त्तस्य (दस्य ) शेषं नास्मृवत् , (६) यत्तु आक्रोशन्यकुसंयुतमिति पठित्वा उच्चै कात्यायनः; स्मृचि. २४ त्तस्य (त्तेषां ) शेष मितावत् ; भाषणमाक्रोशः, न्यकु अवद्यं तदुभयसंयुक्तं यत् दवि. १९६ त्तस्य (त्तेषां) शेष व्यकवत् ; नृप्र. २७५; व्यप्र. प्रतिकूलार्थमुद्वेगजनकं वाक्यं तद्वाक्पारुष्यमिति सामान्य ३७९; व्यउ. ११९ ( =); विता. ७२२; सेतु. २०३ लक्षणपरमिति मिताक्षराकृता व्याख्यातम् । तचिन्त्यम् ।। दविवत् ; समु. १५९ व्यकवत्. यत्रोच्चैरवद्यभाषणं नास्ति तत्र हूकारानुकारादावव्याप्तेः। (२) नासं. १६,१७१३; नास्मृ. १८१३ पत (पात); . दवि. १९६-७ | मिता. २१२०४ रुप (रुपा); अप. २।२०४ साक्षेप (७) यो यस्मिन् देशे जातस्तद्देशसंबद्धं, जातिाह्म- | ( आक्षेपो) संयु (संशि) रुप (रुपा) कात्यायनः; व्यक. णादिः तजातिसंबद्धं च, तत्कुलसंबद्धं च, विद्याशिल्प- | १०१ न्यङ्गयु (व्यङ्गशि) रुप (रुपा); स्मृच. ६; विर. स्वजनादिसर्वसंबद्धं चाक्रोशन न्यङ्गरूपम् । तेषां तत्रा- २४३ संयु (संशि) पत (तप); पमा. ४२९ पत (पात); क्रोशः प्रसिद्ध एव । न्यङ्गं मर्मगोप्यम् । तदभयसंयुक्तं रत्न. ११९ मितावत् ; विचि. १०९ न्यङ्ग (न्यकु ) शेष विरवत् ; व्यनि. ४८४ संयु ( संशि); स्मृचि. २४ विचिवत् ; ___ * सवि., व्यप्र., व्यउ., विता. मितावत् । दवि. १९६ न्यङ्गसंयु (न्यकुसंशि) क्रोशै (न्यासै ); नृप्र. + शेषं मितावत् । x उदाहरणानि मितावत् । २७५ न्यङ्ग (व्यङ्ग) पक्रोशैः (पाक्रोशं); व्यप्र. ३७९ वीमि. २।२०४ क्रोश (क्षेपं ); व्यप्र. ३७९; व्यउ. ११८; मितावत् ; व्यउ. ११९ विरवत् ; विता. ७२२ मितावत् ; विता. ७२.१ मितावत् ; राकौ. ४८८; सेतु. २०२ विचि- राकौ. ४८८ व्यनिवत् ; सेतु. २०३ पूर्वाध व्यनिवत् , पत वत् ; समु. १५९ कोश (क्षेप); विग्य. ४९ विचिवत् . (ताप); समु. १५५, विव्य. ५० विचिवत्. Page #240 -------------------------------------------------------------------------- ________________ १७८६ व्यवहार काण्डम् | न्यङ्गमित्यसभ्यम् । अवद्यं भगिन्यादिगमनं तद्युक्त- | वचोभङ्ग्या नारदः - पतितमिति । वचनात्तथ्यवचमश्लीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्तं वच- नात् । * स्मृच. ३२७ स्तीव्रम् | * मिता. २।२०४ (२) वचनाच्छास्त्ररूपात् । विर. २५८ (२) धिङ्मूर्खान्त्यजेत्यादि साक्षेपं, न्यङ्कुरिहासत्य- (३) 'द्विदषतां व्रजेदि 'त्यन्यः । कृतप्रायश्चित्तं मवद्यं तेन भगिन्यादिगमनयुक्तमश्लीलं सुरापोऽसीत्या- राज्ञा च दण्डितमपवदन् दण्ड्य इत्युक्तम् । कारणं दिमहापातकाक्रोशयुक्तं वचस्तीत्रमिति मिताक्षराकारः । चात्रोक्तम् । ब्राह्मणो राजा चाप्रतिहतौ ताभ्यां पूर्व अत्राक्रोशन्यङ्कुसहितप्रतिकूलार्थानां त्रयाणामेषां भृतत्वादिति । दण्डस्त्वविशेषित इति स विशेष्यते । विवरणमिति व्यवहारतरङ्गे गणेश्वरमिश्राः । द्वाभ्यामुक्ताभ्यां शुद्धं पूर्वे पतितं पतितेत्युक्त्वा प्रत्यक्षयुक्तं चैत् तथाहि अन्वर्थसंज्ञावगमितं वाक्क- मामन्त्र्य, चोरं च तथा सुशुद्धं चोरेत्यामन्त्र्यं अस्मादेव रणकमनोविरूक्षणलक्षणं सामान्यलक्षणं देशाद्याक्रोशो वचनात् पतितचोरतुल्यदोषः स्यात् । अस्मिन् व्याख्याने न्यङ्कुसंशितं निष्ठुरार्थमिति विभागः । तेषां लाघव- 'मिथ्या द्विर्दोषतामि' ति दुर्गमं एवं नेतव्यं स्यात् । गौरवातिगौरवानुसारिण्यो लघुगुरुगुरुतरदण्डसंवादिन्यो अकारणमेवैवं दण्डितस्त्वं, एवञ्च तस्य प्रायश्चित्तं निष्ठुरादयः संज्ञा:, तासां विवरणं साक्षेपमित्यादि । चरितमिति मिथ्यावचने द्विर्दोषत्वम् । अथवा न दवि. १९६ सम्यगुभयं कृतं, तस्माच्चोरः पतित इत्येवमुक्त्वा तुल्यदोषः स्यादसम्यक्करणे । सम्यक्करणे तु मिथ्यावचनाद् द्विर्दोषत्वमिति । आ (सु ? ) युक्तैर्वा दृष्टे व्यवहारे दण्डिते चोरेति ब्रुवंस्तुल्यदोषः, तेषां राज्ञा प्रमाणीकृतत्वात् । पुना राज्ञा दृष्टे सम्यगेव स्यात् द्विदोंषतामिति । तथा वसिष्ठेनाप्युक्तं 'भ्रूणहा प्रायश्चित्तं चरन् भ्रूणहणे भिक्षां देहीति ब्रूयाद् निरुक्ते ह्येनः कनीयो भवति इत्युक्त्वेदमाह - 'पतितं पतिते 'ति । एतद्विषयमेतदिति । स न वक्तव्यः इत्यस्य दृष्टान्तत्वेन चार्थवादः । भृगुसंहितायामपि 'काणं वाऽप्यथवा खञ्जमन्यं वाऽपी'त्यनन्तरं वाक्पारुष्यप्रकरणे यत् पठितं, केषाञ्चिन्नास्त्येव । तत्रापि संरब्धयोराक्रोशे सम्यङ्मिथ्यावचनयोर्दोष इत्याद्येतावत् । कृतपावनं दण्डितं च न किल्बिषेणापवदेत् इति सर्वविषयवचनाच्चोरपतितयोरेव विशेषेण वदतः संबोधनं च न सम्यक् विलक्ष्यते । प्रदर्शनार्थं वा कल्पनीयः । सर्वेष्वेव व्याख्यानेषु युक्तं विचार्यम् । यचौर्यादि न करोति, कथं तं चोरेति वचनात् तुल्यदोषता, मिथ्या वा द्विदोषता । अनेन न वक्तव्यमित्येतावतोऽर्थवादो मिथ्या द्विरिति वचने दण्ड्य इति, तत् पूर्वश्लोकेनैवोक्तत्वादनर्थकम् । द्विरिति च क्रियाभ्यावृत्तिवचनो दुर्गमः । असमासे दोषतामित्यसंबद्धं, कथं पुरुषो दोषतां व्रजेत् । अथ समासः, सुजर्थो नास्ति (३) साधिक्षेपं मातैवंरूपा तव पिता च त्वमपि न किञ्चित् जानासि इत्यादि निष्ठुरम् । न्यङ्गसंयुतं अश्लीलम् | पतनीयैः चोरस्त्वं गुरुतल्पग इत्यादिभिरपवादैर्युतं वचस्तीव्रमुच्यते । उत्तरोत्तरो गुरुः । * व्यप्र. स्मृचवत् । नाभा. १६,१७१३ (पृ. १६५ ) उद्दिश्यात्मानमन्यं वा क्षिपेद्यस्तु निरूप्य च । आक्रोष्ठैव स मन्तव्यो यदि संस्पर्शनं तयोः ॥ आक्षिपेन्निन्दयेत्, निरूप्य अभिसंधाय । यदि संस्पर्शनं तयोः, यदि आक्षेप्तुराक्षेप्यद्वेषः, एतच्चाभिसंधानज्ञापनार्थम् | विर. २४४ पातकाभिशंसने दण्ड: पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः । वचनात्तुल्यदोषः स्यान्मिन्ध्या द्विर्दोषतां व्रजेत् ॥ (१) सत्यवादित्वेऽपि वाक्पारुष्यदण्डो नापैतीत्याह * स्मृच., व्यप्र., व्यउ., विता. मितावत् । (१) विर. २४४. | (२) नासं. १६,१७।२० तां व्रजेत् ( भाग् भवेत् ); नास्मृ. १८।२१; व्यक. १०४; स्मृच. ३२७, विर. २५७-८; रत्न. १२१; व्यनि. ४८९ तां व्रजेत् ( वान् भवेत् ); सवि. ४७९ चतुर्थपादं विना, बृहस्पतिः; व्यप्र. ३८४; व्यउ. १२२; व्यम. ९९; सेतु. २१३; समु. १६०. Page #241 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् १७८७ उत्तरपदस्याक्रियावचनात् । तस्माच्चिन्त्यम् । अथवा | भाक् तद्व्यतिक्रमादाक्रोशकर्ता यतः। विर. २५५ अयमर्थः- वाक्पारुष्ये पठितत्वात् पतितं पतितबुद्धथैव (२) कृतशास्त्रोक्तप्रायश्चित्तं राज्ञा च दण्डितं, न अदुष्टकर्मा क्रीडार्थक्रियया वा पतितेति समक्षमा- व्यस्तसमस्तग्रहणं, न दोषेण दूषयेत् । दूषयन्तं दण्डयेत् । मन्त्र्य । 'पूर्वत्रासिद्धम्' (व्यासू. ८।२।१) इति नाभा. १६,१७।१८ (पृ. १६८) चासिद्धत्वादसंहिता (१)। ततश्च पतित इत्युक्त्वा | लोकेऽस्मिन् द्वाववक्तव्याववध्यौ च प्रकीर्तितौ । रोषेण चोरमपि तथैव । सकृदचनात् द्विरित्युक्तम् । ब्राह्मणश्चैव राजा च तौ हीदं बिभृतो जगत् ॥ अत्र वचनात् तुल्यदोषः स्यात् । तुल्यशब्दः साधारण- अत्र हेतुरुच्यते - लोकेऽस्मिन्निति । यतो लोकेऽदोषः स्याद्वा । दोषसंबन्धे वचनमात्रानुरूपो दण्डः। स्मिन् द्वाववक्तव्यौ यथावतां तथा कर्तव्यम् । यच्च मिथ्या ब्रुवन् सकृदज्ञानाद् वदन्ननुरूपदण्ड इति द्वि- ताभ्यां कृतं तन्न विचार्य प्रमाणीकर्तव्यम् । अदण्ड्यौ च वचनादपेक्ष्यते। तथा च सुजर्थः संपन्नो भवति । अन्यथाकृतेऽपि । तत् प्रमाणमेव ब्राह्मणश्च राजा च । सकृत् प्रमादाद् ब्रूयात् । दितीयं न प्रमादेन ब्रवीति, यतस्तौ जगद् बिभृतः । ब्राह्मणः प्रतिग्रहादि तरान् धर्मे बुद्धिपूर्व परोपघातार्थमेव । अतः परोपघातसामान्याद् स्थापयति । 'अग्नौ प्रास्ताहतिः सम्यगादित्यमुपतिष्ठते । दोषभाग भवति । पूर्वमंशस्योक्तत्वादिति समस्तचोर- आदित्याजायते वृष्टिवृष्टेरनं ततः प्रजाः ॥' इत्यादिना । दोषभाग् भवेत् । बुद्धिपूर्वमुभयोः परोपघातस्य तुल्य- राजा च पालनदानादिना । तस्मान्नापवदेत् ताभ्यां त्वात् । नाभा. १६,१७।२० (पृ. १६९-७०) शोधितमिति । नाभा. १६,१७।१९ (पृ. १६८-९) दुष्टस्यैव तु यो दोषान् कीर्तयेत् क्रोधकारणात् । सवर्णक्षेपादौ दण्डाः . अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ॥ सेमवर्णे द्विजातीनां द्वादशेव व्यतिक्रमे । (१) क्रोधकारणादिति वदन् दुष्टपरिहरणकारणाद्दोष- | वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ कीर्तनं न दोषकारीति दर्शयति । * स्मृच. ३२७ ब्राह्मणस्य ब्राह्मणे क्षत्रियस्य क्षत्रिये वैश्यस्य वैश्येड (२) अदुष्टस्यैवेत्येवकारोऽप्यर्थः । अन्यापदेशवादी तिक्रम आक्रोशे प्रकृतत्वाद् द्वादशैव सर्वथा वचने पणः । योऽन्यमपदिश्यान्यदोषान् वदति । वाग्दुष्टं वाक्पारुष्य- अवचनीयेषु चतुर्विंशतिः । कर्तारम् । xविर. २४५ नाभा. १६,१७।१६ (पृ. १६८) ने किल्बिषेणापवदेत् शास्त्रतः कृतपावनम् । ब्राह्मणोऽपि स्वजातीयमृणादिव्यपदेशतः । न राज्ञा धृतदण्डं च दण्डभाक्तद्व्यतिक्रमात् ॥ वाक्पारुष्यं प्रकुर्वाणः स भवेदुपपातकी ॥ (१) कृतपावनं कृतकिल्बिषनाशनं, अपवदेत् काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम्। आक्रोशेत् , उद्धृतदण्डं कृतदण्डम् । अत्र हेतुर्दण्ड तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ * व्यप्र. स्मृचवत् । - दवि. विरवत् । (१) नासं. १६,१७११९ वध्यौ ( दण्ड्यौ ); नास्मृ. (१) व्यक. १०२ तु यो ( हि यान् ) कात्यायनः; १८२० विभृ (विभ्र); व्यक. १०४, विर. २५७; व्यनि. ‘स्मृच. ३२७; विर. २४५ दुष्टस्यैव तु ( अदुष्टस्यैव ) क्रोध ४८९ बिभृ (बिभ्र) शेषं नासंवत् ; दवि. २१३; सेतु. २१३; ( दोष ) क्रमेण कात्यायनः; रत्न. १२१; व्यनि. ४८५ दुष्ट समु. १६१ न्यनिवत्. . स्यैव तु ( अदुष्टस्यैव ) क्रोध ( कोप) कात्यायनः; दवि. - १९९ क्रोध ( दोष ) क्रमेण कात्यायनः; व्यप्र. ३८०; व्यउ. (२) नासं. १६,१७।१६ णे (ण) जाती (जादी); नास्मृ. १८११७ णे द्वि (गदि ); व्यक. १०२ मनुनारदौ; ११८; समु. १६०. विर. २४९ मनुनारदौ, दवि. २०४ मनुनारदी; व्यप्र. (२) नासं. १६,१७।१८ भाक्त ... मात् (येत् तब्यति ३८० मनुनारदौ. क्रमे ); नास्मृ. १८११९; अप. २०२०७ शा (शो) च | -(तु); व्यक. १०३ शा धृ ( शोद्ध); विर. २५५ ( =) (३) व्यनि. ४८९. व्यकवत् ; दवि. २०९ व्यकवत् . (४) नासं. १६,१७११७ ऽप्यथ (यदि) णावरम् Page #242 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १७८८ (१) कार्यापणावरं कापणद्वयं कार्षापणोऽयर कनिष्टो यस्येति स्युत्परया | विर. २४८ (२) काणखअकुणिबधिरादींस्तथ्येनापि 'काणे' त्यादि ब्रुवन् दण्डं दाप्यः कार्षापणादधिकम् । नामा १६, १७३१७ (४. १६८) असवर्णक्षेपाभिशंसनादौ दण्डाः दण्ड्याः । शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्ध शतं द्वे वा शूद्रस्तु बधमर्हति ॥ ब्राह्मणमाक्रुश्य वाक्पारुष्येण क्षत्रियादयो यथोक्तं नाभा. १६, १७/१४ (पृ. १६७) पंचशमाह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्धपञ्चाशच्छु द्वादशको दमः ॥ ब्राह्मणोऽवतरानाक्रुश्य यथोक्तं पञ्चाशत् पञ्चविंशतिः द्वादश च दण्ड्यः । नाभा. १६, १७११५ (पृ. १६८) शुकृते राजन्याचा दण्डाः एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः । निखेयोऽयोमयः शकुन्नास्ये दशाङ्गुलः ।। ( णात्परम् ); नास्मृ. १८।१८ णं वाऽ ( णम ) दाप्यो दण्डं ( दण्ड्यो राधा ); व्यक. १०२ मनुनारदी विर. २४७-८ भुवन् ( वदन् ) मनुनारदविष्णवः व्यप्र. १८४] मनुनारदो व्यउ. १२२ मनुनारदौ. (१) नासं. १६, १७११४; नास्मृ. १८/१५० व्यक. १०२) मनुनारदो व्यनि ४८६ ( चैव ) मनुनारदौ. मा (२) नासं. १६, १७।१५ पञ्चा... णो ( विप्रः पञ्चाशतं ) श्ये स्याद ( इयं चैवा ) द्रे ( द्रं ); नास्मृ. १८/१६; व्यनि ४८७ पञ्चा. . दण्ड्यः ( विप्राः पञ्चशतं दण्ड्याः ) मनुनारदौ. (३) नास्मृ. १८।२२; व्यक. १०३ तींस्तु ( तिं तु ) मनुनारदौ विर. २५३ मनुनारदो पमा ४२४ मनुनारदी -व्यनि. ४८७ मनुनारदौ; दवि. २०६ तांस्तु ( ति तु ) च्छेदं (द्भेदं ) मनुनारदौ; सेतु. २१२ तस्तु (तिं तु ) प्राप्नुयाच्छेदं ( छेदमाप्नोति ) मनुनारदौ. (४) नासं. १६,१७।२१ शङ्कुर्ज्वलन्नास्ये ( शङ्कुः शूद्र शूद्रस्येति वचनात् तेषामिति बहुवचनाद् द्विजातीनां रोषेण नाम गृहीत्वा आक्रोशतः, नामग्रहणं सौतिलक दत्तिलकेति, जातिग्रहणं वा ब्राह्मणस्त्वमित्यादि कुर्वतो लोहमयः शङ्कुरष्टादशाङ्गुलो मुखे निखेयः । नाभा. १६, १७।२१ (पृ. १७० ) धर्मोपदेश दर्पण द्विजानामस्य कुर्वतः । तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ शूद्रस्य दर्पाद् धर्मोपदेशं वेदवेदाङ्गस्मृतिशास्त्रार्थीपदेशं कुर्वतः प्रतिषिद्धकरणत्वात् तप्तं तैलं मुखे श्रोत्रे च दापयेद् राजा । दण्डाभिप्रायेण वचनादग्निवर्णमिति गम्यते, नोष्णमात्रम् । नाभा. १६, १७।२२ ( पृ. १७० ) राज्ञः क्षेपे दण्ड: अवश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् । जिह्वाच्छेदाद्भवेच्छुद्धिः सर्वस्वहरणेन वा ॥ बृहस्पतिः पारुष्यभेदाः । वाक्पारुष्यप्रकाराः । अप्रियोक्तिस्ताडनं च पारुष्यं द्विविधं स्मृतम् । एकैकं तु त्रिधा भिन्नं दमश्रोत्रिलक्षणः ॥ स्याष्टा); नास्मृ. १८।२३ तेषां (त्वेषा); व्यक. १०३ नारमृवद मनुनारदो विर. २५२ मनुनारदौ पमा ४२४ तेपा (चैषा) मनुनारदौ; व्यनि ४८७ नास्मृवत्, मनुनारदौ; दवि. २०६ नास्वं मनुनारची सेतु. २१२ मभि (मति ) सेयो (यो) मनुनारदी (१) नासं. १६, १७/२२; नास्मृ. १८/२४६ व्यक. १०२ मनुनारदी विर. १५४ मनुनारदो पमा ४३४ (घ) द्विजाना (विाणा) से (स) वृहस्पति व्यनि ४८८ बृहस्पतिः वि. ३२१ मनुनारदौ सेतु. २९७. • ( २ ) नासं. १६, १७।२७ अव ( उप ); नास्मृ. १८/३० अव (उप) च (तु) वर्त्मनि (कर्मणि ) द्धि: (द्ध:) ; व्यक. १०४६ विर. २५७ वर्त्मनि ( कर्मणि ) हरणे (ग्रहणे ); विचि. १११ पूर्वार्धे ( आश्य चैव राजानं धर्मे स्वे द्विं व्यवस्थितम् ) वा (च ); व्यनि ४८८ अव ( उप ); दवि. २१३ द्धि: (द्ध: ) हरणे (ग्रह) श्रीम. २३०२ (अप) वर्त्मनि ( धर्मे स्वे) च्छुद्धि: ( द्बुद्धिः ) णेन वा (णे न चेत् ); व्यप्र. ३८४; व्यउ. १२२; सेतु. २१३ कुश्य (क्रम्य ) वर्त्मनि स्वे ( धर्मार्थे च ); समु. १६१ अव (अम) द्धि: (:). (३) अप. २।२०४; व्यक. १०१; विर. २४३ Page #243 -------------------------------------------------------------------------- ________________ * वाकलारूस्यम् १७८९ 'देशग्रामकुलादीनां क्षेपः पापेन योजनम् । तु सर्घान्वयि । तेनासत्यं पापाभिधानं प्रथमम् । असत्यद्रव्यं विना तु प्रथमं वाक्पारुष्यं तदुच्य ते ॥ मुपपातकाभिधानं द्वितीयम् । असत्यमहापातकाभिशंसनभगिनीमातृसंबन्धमुपपातकशंसनम् । मुत्तमं वाक्पारुष्यमित्यर्थः। विचि. १०९.१० । पारुष्यं मध्यम प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥ (५) वस्तुतस्तु मातृपदं मातृसपत्नीपरं तेन भगिनीं अभक्ष्यापेयकथनं महापातकदूषणम् । मातृसपत्नी वा गतौ यतामीति कीर्तनमित्यर्थः । यथापारुप्यमुत्तमं प्रोक्तं तीव्र मर्माभिघट्टनम् ॥ व्याख्यानात्तस्योपपातकाभावात् । दवि. १९८ (१) द्रव्यं विनेत्यत्र द्रव्यशब्दोऽभिधेयपरः । तेनो- (६) अभिघट्टनं उत्पाटनम् । व्यप्र. ३८० च्यमानार्थव्यतिरेकेणैवंविधमभिधानं वाक्पारुष्यमित्यर्थः। समासमजातिगुणकृतवाक्पारुष्येषु दण्डाः .. अप. २।२०४ समजातिगुणानां तु वाक्पारुष्ये परस्परम् । (२) द्रव्यं विना द्रव्यवैशिष्टयं विनेत्यर्थः । स्मृच.६ विनयोऽभिहितः शास्त्रे पणा अर्धत्रयोदशाः ॥ (३) द्रव्यं विनेति द्रव्यशब्दोऽयमभिधेयपरः । अर्धस्त्रयोदशो येषां ते अर्धत्रयोदशाः सार्धद्वादशेतेनैवमभिधेयमभिधानं विनापि वाक्पारुष्यमित्यर्थः । त्यर्थः। रत्न. १२०. भगिनीमातृसंबन्धमुपपातकशंसनं तव भगिनी तव माता समानयोः समो दण्डो न्यूनस्य द्विगुणस्तु सः । मया ग्राह्येत्यभिकीर्तनमित्यर्थः। विर. २४४ | उत्तमस्यार्धिकः प्रोक्तो वाक्पारुष्ये परस्परम् ॥ (४) द्रव्यं विना पदार्थ विना तेनासत्यम् । इदं (१) अयुगपत्संप्रवृत्तयोः समानयोरपि विषमो • तु त्रिधा (च द्विधा); विचि. १०९ दम ( दण्ड ); सेतु. २०३ * स्मृच., सवि., व्यप्र. रत्नवत् । स्मृच. व्याख्यानं अशुद्धिविचिवत् ; विव्य. ५०. संदेहान्नोद्धतम् । (१) अप. १२०४ ग्राम (धर्म); व्यक. १०१ पेन (१) अप. २०२०४ णा अ (णस्त्व ) दशाः (दशः ); (पे नि ); स्मृच. ६; विर. २४३-४ पेन ( पनि); पमा. स्मृच. ३२६ दशाः ( दश); विर. २४७ तु (च) ४२९ द्रव्यं ( इष्टं); रत्न. ११९ क्षेपः (क्षेपं ); विचि. १०९ णा अ (णान ) दशाः (दश); पमा. ४३० णा अ (णान) ग्राम ( काल) शेपं व्यकवत् ; व्यनि. ४८५ ग्राम (जाति); दशाः (दश); रत्न. १२०; विचि. ११० णा अ (णास्त्व) वीमि. २।२११ विचिवत् ; व्यप्र. ३८०; व्यउ. ११९; दशाः (दश); दवि. २१० तु (च) दशाः (दश); व्यम. ९८ व्यकवत् ; विता. ७२२ रत्नवत् ; सेतु. २०३ सवि. ४७६ ऽभि (वि); वीमि. २०२११ हितः (मतः) ग्राम ( काल ) पेन ( पनि); समु. १५९. दशाः (दश); व्यप्र. ३८० सविवत् ; व्यउ. ११९ (२) अप. २।२०४ मातृ (भ्रातृ) बन्ध (बद्ध); व्यक. सविवत् ; विता. ७२३ (=); सेतु. २१० दविवत् ; समु. १०२; स्मृच. ६ न्धमु (न्ध उ); विर. २४४; पमा. १६०. ४३०; रत्न. ११९; विचि. १०९ सूचवत् ; व्यनि. ४८५; (२) अप. २।२०६; व्यक. १०२; स्मृच. ३२६ दवि. १९८; वीमि. २।२११; व्यप्र. ३८०; व्यउ. धिकः (धिकः); विर. २४५, रत्न. १२० स्मृचवत् ; ११९; व्यम. ९८ स्मृचवत् ; विता. ७२२ संबन्धमु ( संयोग विचि. ११० स्तु (श्च); व्यनि. ४८६ णस्तु सः (णः उ) वाचिकं (चाधिकं ); सेतु. २०३-४; समु. १५९. स्मृतः) प्रोक्तो ( दण्डो); दवि. २०० धिंकः (धिको) शेष (३) अप. २।२०४ व्र... ... नम् ( अमर्मातिपातनम् ); व्यनिवत् ; सवि. ४७७ न्यून ... ... सः (न्यूने स्याद्विगुणः व्यक. १०२; स्मृच. ६; विर. २४४ कथ (प्रथ); पमा. स्मृतः) धिकः प्रोक्तो (धिकं प्रोक्तं); वीमि, २०२११ ४३०; रत्न. १२०, विचि. १०९; व्यनि. ४८५ दूषणम् स्यार्थिकः प्रोक्तो (स्यधिकल्पोक्लो) ध्ये (ष्यं); व्यप्र. ३८१ (शंसनम् ) तीन.........नम् (तीजमातुर्मनीषिणः); दवि. णस्तु सः (णो दमः); व्यउ. १२० किः (धिकः ) शेष १९८; वीमि. २।२११; ब्यप्र. ३८०ब्यउ. ११९; व्यप्रवत् ; विता. ७२६ स्मृचवत् ; सेतु. २०९ विचिवत् ; व्यम. ९८ नं (व्र ); विता. ७२२ भिघ (दिघ); सेतु. समु. १६० स्मृचवत् ; विव्य. ५० णस्तु सः (णः स्मृतः) २०४; समु. १५९. नारदः. Page #244 -------------------------------------------------------------------------- ________________ १७९० व्यवहारकाण्डम् दण्डः। तथा च नारदः- 'पूर्वमाक्षारयेद्यस्तु नियतं | शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः । स्यात्स दोषभाक् । पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु श्यस्य चैतद्विगुणः शास्त्रविद्भिरुदाहृतः।। विनयो गुरुः॥' स्मृच. ३२६-७ शूद्रकृतदिजक्षेपधर्मोपदेशादौ दण्डाः (२) परस्परं वाक्पारुष्ये वृत्ते आक्षेपकस्य दण्डे "वैश्यमाक्षारयन् शूद्रो दाप्यः स्यात्प्रथमं दमम् । यद्यसावाक्षेप्येण समो जात्यादिभिस्तदा समो दण्डोऽथ क्षत्रियं मध्यमं चैव विप्रमुत्तमसाहसम् ।। न्यूनः तदा तस्योक्ताद्विगुणः। अथोत्कृष्टस्तदा तस्यो- (१) प्रथमं दमं पणानां द्वे शते साधे, मध्यम क्तादों दण्ड इत्यर्थः । विर. २४५ पञ्चशतानि, उत्तमं सहस्रम् । विर. २५२ 'क्षिपन् स्वस्रादिकं दद्यात् पश्चाशत्पणिकं दमम्।। (२) जिहाच्छेदनरूपोऽत्रोत्तमसाहसो द्रष्टव्यः । 'देशादिकं क्षिपन् दण्ड्यः पणानर्धत्रयोदश। व्यप्र.३८२ पापेन योजयन् दर्पाद् दण्ड्यः प्रथमसाहसम्॥ धर्मोपदेशकर्ता च वेदोदाहरणान्वितः । असमवर्णकृतवाक्पारुष्ये दण्डाः आक्रोशकस्तु विप्राणां जिह्वाच्छेदेन दण्ड्यते ।। 'विप्रे शताध दण्डस्तु क्षत्रियस्याभिशंसने। शूद्र इत्यनुवृत्तौ बृहस्पति:- धर्मोपदेशेति । विशस्तथाऽर्धपञ्चाशत् शद्रस्यार्धत्रयोदश ।। ... विर. २५२ विप्रे आक्षेप्तरीति शेषः । अभिशंसनमाक्रोशः। वाक्पारुष्यप्रकरणोपसंहारः । - दवि. २०५ एष दण्डः समाख्यातः पुरुषापेक्षया मया । सँच्छूद्रस्यायमुदितो विनयोऽनपराधिनः । समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिः॥ गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥ ४३२ स्तु (स्य ) शतं (प्रदो); रत्न. १२०; व्यनि. ४८७;. "वैश्यस्तु क्षत्रियाक्रोशे दण्डनीयः शतं भवेत् । दवि. २०५ विरवत् , पू.; व्यप्र. ३८२, व्यउ. १२० तदर्ध क्षत्रियो वैश्यं क्षिपन् विनयमहति ।। सेतु. २११-२ विरवत् ; समु. १६०. (१).व्यक. १०३ गुणः (गुणं ) हृतः (हृतम् ); विर. (१) अप. २।२०५; व्यक. १०३; विर. २५०; पमा. | २५२ क्रोशे (क्षेपे ) पञ्च (पण) चै......णः (चेत्स्याद्४३१, व्यनि. ४८६; दवि. २१२; व्यप्र. ३८१ स्वस्रा द्विगुणं) हृतः (हृतम् ); पमा. ४३२ वैश्य ... ...णः (बृहत्त्वे (विप्रा): ३८३ स्वस्रा (श्वश्चा); व्यउ. १२० स्वस्रा द्विगुणं तत्र) हृतः (हृतम्.); रत्न. १२० व्यकवत् ; व्यनि. (विप्रा) : १२१ स्वस्रा (श्वश्चा ); सेतु. २१४; समु. ४८७ तद्वि (व द्वि); दवि. २०५ क्रोशे (क्षेपे) शेषं १६० पणि (त्पण). व्यकवत् ; व्यप्र. ३८२, व्यउ. १२०; सेतु. २१२ विरवत् , (२) अप. २।२११ दण्ड्यः (दाप्यः) दश (दशान्); पू.; समु. १६० व्यकवत्. विर. २५७; दवि. २०९ दश (दशान्); व्यप्र. ३८४ . (२) अप. २।२०७; व्यक. १०३, विर. २५२; पमा.. दण्ड्यः (दाप्यः); व्यउ. १२२. ४३२, रत्न. १२०; व्यनि. ४८७; दवि. २०५; व्यप्र. (३) व्यक. १०३; विर. २५१ विशस्तथाऽध ( वैश्यस्य .३८२, व्यउ. १२०; समु. १६०. त्वर्ष); रत्न. १२०; दवि. २०५ विशस्तथाऽध (वैश्यस्य चार्थ); (३) अप. २१२०७ स्तु (श्च ) च्छेदे ... ...ते (च्छेदनव्यप्र. ३८२ थाऽर्थ ( थाऽध); व्यउ. १२० व्यप्रवत् ; व्यम. मर्हति ); व्यक. १०३, विर. २५२ स्तु (श्च ); रत्न. १२०; ९९, सेतु. २११ प्रे (प्रः) ण्डस्तु ( ण्ड्वस्तु ) शेषं दविवत् ; विचि. १११ देन ( दात्स ); दवि. ३२१ विरवत् ; वीमि. समु. १६०. २।२११ आ (वि) च्छेदे ... ...ते (च्छेदनमर्हति ) उत्त.; (४) व्यक. १०३; स्मृच. ३२७ उत्त.; विर. २५१; व्यप्र. ३८२; व्यउ. १२१; व्यम. ९९; सेतु. २१२ पमा. ४३४ मुदितो (मुद्दिष्टो); रत्न. १२०; व्यनि. ४८७ | विरवत् ; समु. १६१ विरवत् . पमावत् ; दवि. २०५; सवि. ४७९ उत्त.; व्यप्र. ३८२; (४) अप. २।२११; व्यक. १०४; विर. २५७ व्यउ. १२०; समु. १६० पमावत्. मनीषिभिः (महर्षिभिः); दवि. २०९, व्यप्र. ३८४; (५) व्यक. १०३; विर. २५२ क्रोशे (क्षेपे); पमा. | व्यउ. १२२. Page #245 -------------------------------------------------------------------------- ________________ वाक्पारुष्यम् १७९१ कात्यायन: अनुकुर्यादनुब्रूयाद्वाक्पारुष्यं तदुच्यते ॥ वाक्पारुष्यप्रकाराः 'योऽगुणान् कीर्तयेत्क्रोधात् निर्गुणे वा गुणज्ञताम् । यस्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति कचित् । अन्यसंज्ञानियोजी च वाग्दुष्टं तं नरं विदुः ॥ अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक् स्मृता तु सा॥ (१) कात्यायनस्त्वन्यानपि वाक्पारुष्यभेदानाह-- न्यगावगूरणं वाचा क्रोधात्तु कुरुते यदा। हुङ्कार इति । स्मृच.६ वृत्तदेशकुलानां तु अश्लीला सा बुधैः स्मृता ॥ (२) अगुणान् कीर्तयेदगुणिनीति शेषः । अन्यसंज्ञा(१) न्यङ्गावगूरणं निकृष्टाङ्गप्रकाशनेन तिरस्करणम्। नियोजी निन्दितसंज्ञाव्यपदेशकारी। * विर. २४', *अप. २।२०४ _ वाक्पारुष्यदोषाल्पत्वे अधों दण्डः (२) कल्पतरौ न्यङ्गावगूरणमिति पठित्वा निकृष्टा- मोहात्प्रमादात्संहर्षात् प्रीत्या वोक्तं मयेति यः । ङ्गप्रकाशनेन तिरस्करणमिति व्याख्यातम् । न्यग्भाव- नाहमेवं पुनर्वक्ष्ये दण्डाधं तस्य कल्पयेत् ॥ करणमिति तु माधवादिसंमतः पाठः । व्यप्र. ३७९ परिहार्यवाक्पारुष्यकाराभिप्रायमेतत् । विर. २४६ महापातकयोक्त्री च रागद्वेषकरी च या । _ वाक्पारुष्यदोषतदपवादौ, तत्साधनं च जातिभ्रंशकरी वाऽथ तीव्रा सा प्रथिता तु वाक्॥ यत्र स्यात्परिहारार्थ पतितस्तेनकीर्तनम् । हुंकारं कासनं चैव लोके यर्च विगर्हितम् । वचनात्तत्र न स्यात्तु दोषो यत्र विभावयेत् ॥ (१) वचनात् पतितादिकीर्तनादित्यर्थः । यत्राभि* व्यक., विर., दवि. अपवत् । योगादौ पातित्यादिकं साधयेत् तत्रापि वचनाद्दोषो न ..(१) अप. २।२०४ शितै ( शकै ); व्यक. १०१ यस्त्व स्यादित्यर्थः। - स्मृच. ३२७ ( यत्त्व ); स्मृच. ६ तु सा ( बुधैः ) शेष व्यकवत् ; विर. २४३ र्वाथ ( रथ ); पमा. ४२९ माक्षि (स्याक्षि ) अभूतै (२) यत्र परिहारार्थ पतितादिसंसर्गपरिहारार्थ पाति( अमूलै ) भूतै ( मूलै ) तु सा ( बुधैः); व्यनि, ४८४ पति त्यादि कीर्तितमिति विभावयति तत्र न दोष इत्यर्थः। ( पता) शेषं व्यकवत् ; दबि. १९७ व्यकवत् विरवच्च: विर. २५८ व्यप्र. ३७९ व्यकवत् ; व्यउ. ११९ व्यकवत् ; सेतु. २०३ ___* दवि. विरवत् । दविवत् ; समु. १५९ रमृचवत्. विर. २४२ मनुः व्यनि. ४८३ कासनं चैव (चैव त्वकारं ) (२) अप. २१२०४ क्रोधा (ऽऽक्रोशा) यदा (यदि); | दनुबू ( दथ ब); समु. १५९-६० स्मृचवत्. व्यक. १०१ तु (च); स्मृच. ६ न्यगावगूरणं (न्यग्भावकरणं) (१) व्यक १०२; स्मृच. ६ नियोजी च (नुयोगी वा ) त्तदे (त्तेदें) तु अश्ली (चाप्यश्ली); विर. २४३ तु (च); तं नरं ( त्वन्तरं ); विर. २४४-५ क्रोधात् ( वेषात् ); दवि. पमा. ४२९ न्यङ्गावगूरणं (न्यग्भावकरणं) त्तदे (त्तेदें) तु अ | १९९ योऽगु ( अगु); व्यप्र. ३८० ; व्यउ. ११८; समु. (वाऽप्य); व्यनि. ४८४ त्तदे (त्तैर्दै) तु (च); दवि. | १६० स्मृचवत्. १९८ गूरणं वाचा ( पूरणं वचो ) तु (च), कामधेनावङ्गेति | (२) व्यक. १०२ कात्यायनोशनसौ; विर. २४६ कात्यापठितमित्याह; व्यप्र. ३७९ न्यगावगूरणं (न्यग्भावकरणं); | यनोशनसौ; विचि. ११० वोक्तं (चोक्तं) कात्यायनोशनसौ; व्यउ. ११९ व्यप्रवत् ; सेतु. २०३ न्यङ्गावगूरणं (न्यक्कार- व्यनि. ४८५ प्रमा... ..... र्षात् (त्प्रमोहात्संघर्षात् ); दवि. गृहनं)तु (च); समु. १५९ स्मृचवत् . २०४ वोक्तं (चोक्तं) नाहमेवं ( आह नैवं ) कात्यायनोशनसौ; (३) अप. २।२०४; व्यक. १०१; स्मृच. ६, विर. सेतु. २१० वोक्तं...यः (चोक्तमपैति यत् ) कात्यायनोशनसौ. २४३ वाऽथ ( या च); पमा. ४२९; व्यनि. ४८४ योक्त्री (३) व्यक. १०४ कीर्तनम् ( कीर्तितः); स्मृच. ३२७; च रागद्वे ( युक्ता च जगहे) वाऽथ (याऽथ ) तु (च); दवि. विर. २५८, रत्न. १२१ हारा ( हासा) षो य (षम ); १९८ रागद्वेष ( राजरतेय ) वाऽथ ( या च); व्यप्र. ३७९, दवि. २१४ स्तेन ( त्वेन ) नारदः; व्यप्र. ३८१ पूर्वाधे वाऽथ (चाथ); व्यउ. ११९; सेतु. २०३ वाऽथ (या च); (यच्च स्यात्परिहासार्थ पतितत्वेन कीर्तितम् ); व्यउ. ११८ प्रथि ( कथि); समु. १५९ योक्त्री (युक्ता) सा प्र (संप्र). | कीर्तनम् (कीर्तितम् ); विता. ७३० हारा (हासा); सेतु. (४) अप. २।२०४; व्यक. १०१; स्मृच. ६२ (रः); | २१३ न स्या ( तत्स्या) शेषं व्यकवत् ; समु. १६०. ग्य.. २२५ Page #246 -------------------------------------------------------------------------- ________________ १७९२ व्यवहारकाण्डम् अन्यथा तुल्यदोषः स्यान्मिथ्योक्तौ तूत्तमः स्मृतः।। वाक्पारुष्यदोषाल्पत्वे अर्को दण्डः अन्यथा संसर्गपरिहारार्थमन्तरेण । विर. २५८ मोहात्प्रमादात्संहर्षात् प्रीत्या वोक्तं मयेति यः । मेहता प्रणिधानेन वाग्दुष्टं साधयेन्नरम् ।। नाहमेवं पुनर्वक्ष्ये दण्डाधं तस्य कल्पयेत् ।। अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् ॥ आनाम्नाते दण्डे विधिः अनताख्यानशीलानां जिह्वाच्छेदो विशोधनम् ।। येत्र नोक्तो दमः पूर्वैरानन्त्यात्तु महात्मभिः । वाग्दुष्टोऽत्र वाक्पारुष्यकारी। साधयेत् सत्यमसत्यं तत्र कार्य परिज्ञाय कर्तव्यं दण्डधारणम् ।। वा अनेनोक्तमिति चिन्तयेत् । जिह्वाच्छेद इत्यब्राह्मण यमः विषयम् । विर. २५८ वेदाध्यायिशूद्रदण्डः व्यासः खण्डशश्छेदयेज्जिह्वामृचं वै यद्युदाहरेत् ॥ पातकाभिशंसने दण्डाः जमदग्निः पापोपपापवक्तारो महापातकशंसकाः । असवर्णेषु वाक्पारुष्ये दण्डाः आद्यमध्योत्तमान दण्डान् दद्युस्त्वेते यथाक्रमम् ॥ मातृतुल्यमनुलोमानां पितृतुल्यं प्रतिलोमानाम् । (१) उपपातकगणे यन्न निर्दिष्टं शास्त्रतः प्रतिषिद्धं अग्निपुराणम् च तदिह पापशब्दवाच्यम् । अप. २।२१० .. वैश्यशूद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः (२) अत्र महापातकं प्रसिद्ध ततो न्यूनमुपपाप क्षेत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु । मुपपातकमिति यावत् । ततो न्यूनं पापम् । तत्र पापे शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥ अधमो दण्डः, उपपापे मध्यमो महापातके तूत्तमः । धर्मोपदेशं विप्राणां शूद्रः कुर्वश्च दण्डभाक् । विर. २५६ श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसम् ॥ उशना उत्तमः साहसस्तस्य यः पापैरुत्तमान् क्षिपेत् । असवर्णकृतवाक्पारुष्ये दण्डाः प्रमादायैर्मया प्रोक्तं प्रीत्या दण्डार्धमर्हति ।। शंद्रमाक्रुश्य क्षत्रियश्चतुर्विंशतिपणान् दण्डभाग (१) अप. २।२११ वोक्तं ( चोक्तं ); व्यक. १०२ वैश्यः षट्त्रिंशत् । - कात्यायनोशनसौ; स्मृच. ३२७ हर्षा ( घर्षा ); विर. २४६ कात्यायनोशनसौ; रत्न. १२१ स्मृचवत् ; विचि. ११० (१) व्यक. १०४ तुल्य ( त्वल्प ) स्मृतः ( दमः ); अपवत् , कात्यायनोशनसौ; दवि. २०४ वोक्तं ( चोक्तं ) चिर. २५८; दवि. २१४ क्तौ तू (क्तावु ) नारदः. नाहमेवं ( आह नैवं ) कात्यायनोशनसौ; व्यप्र. ३८४ स्मृच(२) व्यक. १०४ प्रणिधानेन (तु प्रयत्नेन ) श्रावितं वत् ; व्यउ. १२२ स्मृचवत् ; व्यम. ९९ स्मृचवत् ; विता. ( साधितं ); विर. २५८; दवि. २१५ उत्त., नारदः. ७३० हर्षा (घर्षा ) वोक्तं ( चोक्तं ); सेतु. २१० वोक्तं..... (३) व्यक. १०४ दो वि ( दाद्वि ); विर. २५८; दवि. यः ( चोक्तमपैति यत् ) कात्यायनोशनसौ. २१५ नारदः, व्यप्र. ३८४; व्यउ. १२२ ख्यानशीलानां - (२) व्यक. १०४; स्मृच. ३२८ पूर्वं ( सर्वै ); विर. ( ख्यमेलकानां ). २५९ त्तु (च्च ); विचि. १११-२ पूर्वरानन्त्यात्तु ( सर्वे (४) अप. २।२१० स्त्वेते ( स्ते ते ); व्यक. १०४ राजन्याच ) कर्तव्यं ( सर्वस्वं ); दवि. २१४; सवि. ४८३ स्वेते ( स्ते वै); विर. २५६; पमा. ४३३ मनुः; व्यनि. परि (प्रति ) शेषं स्मृचवत् ; सेतु. २१४ पूर्व ( सर्व ) त्तु ४८८ अपवत् , मनुः; दवि. २०८ अपवत् ; व्यप्र. ३८३ (त्सु); समु. १६४ स्मृचवत्.. अपवत् ; व्यउ. १२२ मनुः; सेतु. २११ स्त्वेते (रेते); (३) व्यनि. ४८८; समु. १६१. समु. १६०-६१ अपवत् , मनुः. (४) मभा. १२।११. (५) अपु. २२७।२५. (५) मभा. १२।१० ( पणान्०); गौमि. १२।१०. । (६) अपु. २२७॥२६,२७. Page #247 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् तैसा. - वेदाः किन्तु यमयातनामनुभवति तत्सर्वं त्वत्प्रजाधीनमिति ब्राह्मणविषयकदण्डपारुष्ये दण्डविधिः वरः । यस्मादुक्तरीत्या ब्राह्मणाधिक्षेपादौ प्रत्यवायोऽस्ति 'देवा वै यज्ञस्य स्वगाकर्तारं नाविन्दन्ते शंयु तस्मात्तन्न कुर्यात् । करणे चैतावता पूर्वोक्तपापेन यक्तो बार्हस्पत्यमब्रवन्निमं नो . यज स्वगा कर्विति । भवति । सोऽब्रवीद्वरं वृणै यदेवाब्राह्मणोक्तोऽश्रद्दधानो यजाते * अभिक्रुद्धावगोरणे ब्राह्मणस्य वर्षशतमस्वय॑म् । सा मे यज्ञस्याशीरसदिति तस्माद्यदब्राह्मणोक्तोऽ- अभिक्रुद्धेन, न परिहासादिना, अवगोरणे प्रहरणोश्रद्दधानो यजते शंयुमेव तस्य बार्हस्पत्यं यज्ञस्या- धमने ब्राह्मणस्यानपराधिनः । अपराधिनः आततायित्वशीर्गच्छत्येतन्ममेत्यब्रवीत्. किं मे प्रजाया इति प्रसङ्गेन न दोष इति । वर्षशतमस्वh नरकपतनम् । योऽपगुरातै शतेन यातयाद्यो निहनत्सहस्रण | समानजातीयविषयमिदम् । क्षत्रियादिभिः कृते- 'द्विगुणं यातयाद्यो लोहितं करवद्यावतः प्रस्कद्य पाँसून त्रिगुणं चैव चतुर्गुणमथापि वा। क्षत्रविटशद्रजातीनां संगृह्णात्तावतः संवत्सरान् पितृलोकं न प्र जाना- ब्राह्मणस्य वधे कृते ॥' इति प्राजापत्यस्मृतिलिङ्गात् । दिति तस्माद्ब्राह्मणाय नाप गुरेत न नि हन्यान्न वर्षाणामपि द्विगुणत्रिगुणत्वादि कल्प्यम् । अनेनैव लोहितं कुर्यादेतावता हैनसा भवति । न्यायेन ब्राह्मणेन कृते क्षत्रविटशूद्रजातीनां त्रिपादमध यस्मै देवाय यद्धविर्विहितं तस्य हविष: सांकर्यमन्त- पादमिति द्रष्टव्यम् । ब्राह्मणक्षत्रियवत् क्षत्रियवैश्ययोरपि, रेण तस्य तस्य देवस्य स्वगतं कुर्विति बृहस्पतिपुत्रं एवं क्षत्रियवैश्यवद्वैश्यशूद्रयोरपि कल्प्यम् । एवं सर्वस्योशंयुनामानं प्रति देवा अब्रुवन् । तदाऽसौ शंयुरप्येवं त्तमस्योत्तमस्य नीचेन नीचेन वधे कृते द्रष्टव्यम् । मभा. चिन्तितवान्-- एतत्काम एतेन यज्ञेन यजेतेत्येतादृशेन | 'निघाते सहस्रम् । ब्राह्मणेनानुक्तो यः कश्चिद्यजेत स्वेच्छयैव, यश्चान्यः आयधन पाणिना वा निघाते सहस्रं वर्षाणामस्वये, श्रद्धारहितो यजते, तयोरुभयोर्यज्ञफलं ममास्त्विति । अधिकृतत्वात् । मभा. वरः। तत आरभ्य तत्फलद्वयं शंयुमेव प्राप्नोति । लोहितदर्शने यावतस्तत्प्रस्कन्द्य पांसन संग्रहीयात। पुनरपि शंयुरेवमुवाच- तदेतदुभयं मम संपन्नं, रुधिरोत्पादने कृते तद्रुधिरं ब्राह्मणादवसृत्य यावतः मदीयायाः पुत्रपौत्रादिरूपायाः प्रजायाः किं दास्यतेति।। ।। पांसन् संगृह्णीयात् पिण्डीकुर्यात् तावन्ति वर्षसहस्राणि ततो देवा अपगोरणादिकर्तुर्यातना त्वत्पुत्राधीना भव नरकपतनं, अपरिमितकालमित्यर्थः । दोषविशेषकथनं त्विति वरं दत्तवन्तः । अपगोरणं ताडनोद्योगः । प्रायश्चित्तविशेषज्ञापनार्थम् । यथाह कण्वः-- 'अवगूर्य तमुद्योगं ब्राह्मणविषये यः करोति तं पुरुषं शतनिष्कदण्डेन यातयात् क्लेशयेत् । यो निहनत्ताडयत्तं सहस्र * उपरिनिर्दिष्टश्रुतिवचनं गौतमेन सायणापेक्षया अन्यथा व्याख्यातमित्येतत्प्रदर्शनार्थ गौतमसूत्राणि समुद्धतानि । निष्कदण्डेन क्लेशयेत् । यस्तु ब्राह्मण शरीरे लोहितं ताडनेन ग्राहयति, लोहितं भूमौ पतित्वा यावतः परमा (१) गौध. २१।२०; मभा.; गौमि. २१।२० गोरणे ( गोरणं ). णून व्याप्नोति तावत: संवत्सरानयं पितृलोकं न प्राप्नोति. | (२) गौध. २१।२१; मभा.; गौमि. २१।२१. (१) तैसं. २।६।१०।१-२. (३) गौध. २१।२२; मभा.; गौमि. २१।२२. Page #248 -------------------------------------------------------------------------- ________________ १७९४ व्यवहारकाण्डम् चरेत्कृच्छ्रमतिकृच्छं निपातने । कृच्छातिकृच्छौ कुर्वीत | (१) अधोवर्णोऽनन्तरो वर्णों विप्रस्य क्षत्रिय विप्रस्योत्पाद्य शोणितम् ॥ इति प्रायश्चित्तविशेषात् | इत्यादिः । पुराणशब्दोऽत्र द्वात्रिंशद्रप्यकृष्णलपरः । दण्डविशेषो द्रष्टव्यः। मभा. विर. २५१ गौतमः __ अनृताभिशंसनमाक्रोश:, अङ्गमत्र जिह्वा, अपकृष्टशद्रकृते द्विजातिविषयके वाग्दण्डपारुष्ये दण्डविधिः वर्णेषु उत्कृष्टवर्ण प्रति मिथ्यातीब्राक्रोशे जिह्वाच्छेदः, शद्रो द्विजातीनभिसंधायाभिहत्य च वाग्दण्ड- पञ्चाशतं वा दण्ड्यः , आद्येषु उत्कृष्टवणेषु निकृष्टं प्रति पारुष्याभ्यामनं मोच्यो येनोपहन्यात् * ॥ मिथ्यातीव्राक्रोशे पञ्चाशत्पादः। मतान्तरमाह-- न आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः वा किञ्चित् , अत्र हेतुः, स्वामित्वादादिवर्णत्वाच्च, आसनशयनवाक्पथिषु समप्रेप्सुर्दण्ड्यः । आदिवर्णत्वाच्छद्रापेक्षया वैश्यादीनां प्रथमवर्णत्यात् । आसनादिष्वायैस्तुल्यत्वं स्वेच्छया कामयमानः । विर, २५३ आसनादिषूच्छ्रितादिगुणेषु समत्वं, वाक्साम्यं समकालो- त्रिंशत्पुराणा इत्यर्थः। एवमुत्तरत्र । आद्येष्वित्याच्चारणं, पथि साम्यं पृष्ठतो मुक्त्वा सह गमनम् । दिना हीनवर्णस्य दण्डमुक्त्वा अधिकस्याप्युक्तः । । दण्डः स्थानाद्यपेक्षया शतादर्वाग् द्रष्टव्यः । ४मभा. विर. २६७ शिष्यशासनरूपे दण्डपारुष्ये दण्डः (२) [आदौ रत्नाकरानुवादः, तदुत्तरमेष ग्रन्थः] - *शिष्यशिष्टिरवधेन । अशक्तौ रज्जुवेणुविद- वस्तुतस्तु, अभिशंसनमेव आक्रोशः । तस्मिन् असलाभ्यां तनुभ्याम् । अन्येन घ्ननाज्ञा शास्यः+। त्यार्थेऽतितीव्र जिह्वाच्छेदोऽन्यत्र पञ्चशतपुराणो दण्डः । हारीतः विषमयोस्तुल्यवद्विकल्पानुपपत्तेः, सत्ये तु पारिशेष्यादष्टौ हीनवर्णकृतेषु उत्तमवर्णकृतेषु च वाग्दण्डपारुष्येषु पुराणा:। दण्डविधिः यद्वा पादच्छेदनेऽनृताभिशंसने इति समभिव्याहारअधोवर्णानामुत्तमवर्णाक्रोशाक्षेपाभिभवे अष्टौ | दर्शनात् पादताडने तदङ्गच्छेदः । अनृताभिशंसने पुराणाः, प्रीवासञ्जनगलस्तनकचवक्त्रग्रहणेषु पञ्चशतदण्ड इति व्यवस्थेति प्रतिभाति । त्रिंशत् । रोमोत्पाटनतर्जनावगूरणेषु त्रिषष्टिः । तथा न वा किञ्चिदिति मतं यद्यप्यसंकुचितविषयशिखाकर्णाङ्गभङ्गच्छेदेषु द्विशतम् । पादताडनेऽ- मिति युक्तं त्रैवर्णिकोपक्रमत्वात् हेतुसाधारण्याच्चेति । नृताभिशंसने तदङ्गच्छेदः पञ्चशतं वा । आद्येषु तथापि ब्राह्मणमात्रपरतया नेयम् । उपसंहारे ईशानपादो न वा किञ्चित् । स्वामित्वादादिवर्णत्वाच्च । ताडने.) पादो न वा किञ्चित् (पादोनं वा) ( ईशानतमो उत्तमानामीशानतमो ब्राह्मणः । ब्राह्मण:०) : १०५ क्षेपाभिभवे (भिभवाक्षेपेषु ) सञ्जन * व्याख्यानं स्थलादिनिर्देशश्च वाक्पारुष्यप्रकरणे (पृ. । ( भजन ) पादो न वा किञ्चित् ( पादोनं वा ) मीशानतमो १७६८) द्रष्टव्यः। ब्राह्मणः ( मीशानां मध्यमानामधोवर्णानामीशानतमा ग्राह्मणाः ); x गौमि. मभावत् । विर. २५१ (क्रोशा.) अष्टौ (वष्टौ) (ग्रीवा...... + व्याख्यानं अभ्युपेत्याशुश्रूषाप्रकरणे (पृ. ८१५) ब्राह्मणः० ) : २५३ ( अधोवर्णा ...... पादताडने० ) पञ्चशतं द्रष्टव्यम् । ( पञ्चाशतं ) ( किञ्चित्० ) ( ईशानतमो ब्राह्मण:०) : (१) गौध. १२१५; मभा.; गौमि. १२१५; विर. २६६-७ पादो न वा किञ्चित् ( पादोन वा ) दादि ( दार्थ); २६९ सम ( समत्वं ) दण्ड्यः +( शतम् ); दवि. ३२२ दवि. २०२ अधो...को (अधमवर्णस्योत्तमवर्णानामाको) सम...ण्ड्यः (समत्वेप्सुर्दण्ड्यः शतम् ). ( ग्रीवा......द्विशतम् ) पाद......शंसने ( अनृताभिशंसने (२) गौध. २।४९-५१; व्यक. १०६ विद (द); पादताडने ) वा । आयेषु ( त्वायेषु ) तमो+( हि ) : २५४ विर. २७२ व्यकवत् समु. ९८. अवशिष्टस्थलादिनिर्देशः अधा......को ( अधोवर्णस्योत्तमवर्णानामाको ) गलस्तन (गलअभ्युपेत्याशुश्रषाप्रकरणे (पृ. ८१५) द्रष्टव्यः । हस्तन ) ग्रहणेषु ( प्रहरणेषु ) पादो न चा (पादोनं ) (३) व्यक. १०३ अष्टौ (ह्यष्टौ) (ग्रीवा ... ... पाद- | तमो+(हि). Page #249 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १७९५ तमो ब्राह्मण इत्यनुवाददर्शनात् । उपदधाति इत्यत्र | गृहप्रवेशनिषेधः । सर्वत्र ण्यन्तात् प्रत्ययः । इत्येते सामान्येन प्राप्तेऽञ्जनद्रव्ये 'तेजो वै घृतम्' इत्यनुवाद- दण्डाः शिष्यस्य यथामात्रं यावत्यपराधमात्रा तदनुरूपं दर्शनेन तद्विशेषपरिनिष्ठावत् । न च स्वामित्वस्यैवाय- व्यस्ताः समस्ताश्च । आनिवृत्तेः यावदसौ न ततोऽमित्यनुवाद इति वाच्यम् । ईशानतम इति तमोपादान- पराधान्निवर्तते तावदेते दण्डाः । विरोधात् । अनुवादमात्रस्य वैयर्थ्याच्च । (२) उपालभेत रूक्षोक्तिभिस्तिरस्कुर्यात् । अतिन च, यथा-- 'तिलांश्च विकिरेत्तत्र परितो बन्ध- त्रासोऽतिभीत्युत्पादनम् । उदकोपस्पर्शनमतिशयितजाड्ययेदजाम् । असुरोपहतं श्राद्धं तिलैः शुद्धयत्यजेन च ॥' | काले । यथामात्रं सामर्थ्यापराधानुरूपमात्रम् । इत्यत्र अजानात्मकदेशे फलसंबन्धप्रतिपादनार्थमजेनेत्य- आनिवृत्ते: अपराधस्येति शेषः। विर. २७३ नूद्यते। तथा इह किञ्चित् प्रयोजनमस्ति तस्मात् आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः कामं पूर्वपूर्वो वर्ण उत्तरोत्तरस्यादित्वादभ्यर्हितत्वेन वाचि पथि शय्यायामासन इति समीभवतो स्वामी। ब्राह्मणस्तु स्वामितमः स्वामिस्वामित्वात् । दण्डताडनम् । अतस्तस्यैव दण्डाभावो वैश्यक्षत्रिययोस्तु स्वाम्यतार- (१) यस्तु शद्रो वागादिष्वायैः समीभवति, न तु तम्यानुसारी दण्डलेशोऽस्त्येवेति तात्पर्यार्थो गम्यते । न्यग्भूतः, तस्य दण्डेन ताडनं कर्तव्यम् । स दण्डेन - स चायं दण्डाभावो निर्गणशद्रपरत्वेन व्यवतिष्ठते । ताडयितव्यः । अयमस्य दण्डः । गुणहीनस्येत्यादिवक्ष्यमाणबृहस्पतिवचनसंवादात् । अन्यत्र (२) शूद्र इत्यनुवृत्तावापस्तम्बः-- वाचीति । सर्वत्र दण्डोपदेशात् ब्राह्मणपदं च न कृषीवलादिसाधा- पूर्ववाक्ये अस्मिन्नेव विषये दण्ड्यत्वाभिधानं पारुष्य. • रणजातिमात्रपरमपि तु गुणवदभिप्रायम् । तस्यैवेशान- कर्तुर्धनवत्त्वपक्षे, इदं तु निर्धनत्वपक्षे दण्डताडनमित्यसामर्थ्यात् । तदेवं न वेति विकल्पस्य विषयव्यवस्था- विरोधः । विर. २६९ यामष्टदोषदुष्टत्वमप्यपास्तं भवतीति चतुरस्रम् । दवि. २०२-४ वाग्दण्डपारुष्येषु दण्डसामान्यविधिः . आपस्तम्बः देण्डस्तु देशकालधर्मवयोविद्यास्थानविशेषैहिंसादण्डपारुष्यानन्त विशिष्यशासनम् | क्रोशयोः कल्प्य आगमाद् दृष्टान्ताच्च । अपराधेषु चैनं सततमुपालभेत । वृक्षच्छेदनिषेधः अभित्रास उपवास उदकोपस्पर्शनमदर्शन मिति पुष्पफलोपगान् पादपान न हिंस्यात् कर्षणकरदण्डा यथामात्रमानिवृत्तेः। | णार्थ चोपहन्यात् । गाहेस्थ्याङ्गानां च । (१) अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत- (१) आध. २।२७।१५, हिध. २११९; व्यक. १०६, इदमयुक्तं त्वया कृतमिति । गौमि. १२१५, विर. २६९; विचि. ११८ न इति अभित्रास इति । अभित्रासो भयोत्पादनम् । उप- (ने च); दवि. ३२२ (वाचि० ) ण्डता (ण्डस्ता); वासो भोजनलोपः। उदकोपस्पर्शनं शीतोदकेन स्नापनम्। सेतु. २२० विचिवत् . अदर्शनं यथा आत्मानं न पश्यति तथा करणम् । (२) वस्मृ. १९।७. (१) आध. १।८।२९-३०; हिध. १।८ नमद (नान्यद); (३) वस्मृ. १९८-९ (ख ) स्थ्यानानां च (स्थ्यं गां व्यक. १०६, विर. २७२ अभि ( अति) ( उपवास०) च); व्यक. १०९ पुष्पफलो (फलपुष्पो) झानां ()); ( अदर्शनं० ); विचि. ११९ अभि......मिति ( अतित्रास- विर. २८६ पुष्प...नां च (फलपुष्पोपगमान् वृक्षान् न मुपवासमुदकोपरपर्शन मिति ); व्यप्र. ३७८ अभि ( अति ) हिंस्यात्कर्षणार्थ वोपहन्यात् । गार्हस्थ्याओं च ); दवि. २३० ( अदर्शनं०) मात्रमानिवृत्तेः (तन्मात्रनिवृत्ति:); व्यउ. (फलपुष्पोपयोगान् पादपान्न हिंस्यात् ) एतावदेव : ३२५ ११८ व्यप्रयत्; सेतु. २२१ चैनं (चैवं) शेषं विचिवत् . पुष्पफलो ( फलपुष्पो) णकरणार्थ (णार्थं ) चोप ( वोप) वसिष्ठः Page #250 -------------------------------------------------------------------------- ________________ १७९६ व्यवहारकाण्डम् कर्षणार्थं कृषिहेतुलाद्यर्थम् । संभवासंभवनिमित्तकविकल्पपरी वाशब्दः । गार्हस्थ्यानं गृहस्थकर्म दृटम वा, येन गृहोपकरणं यज्ञोपकरणं च सिद्धयति । लक्ष्मी - परेण तु कार्षापणमिति पठितम्। तन अग्रिमस्वरसभङ्गप्रसङ्गात् प्रकाशलायुधपारिजातविरोधान्मूलस्मृत्यदर्शनाबोपेक्षितम् । पदकेशांशुककर लुण्ठने दश पणान् दण्ड्यः । शोणितेन बिना दुःखमुत्पादयिता द्वात्रिंश-त्पणान् । सह शोणितेन चतुःषष्टिम् । कैरपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमम् । *चेष्टाभोजनवाप्रो प्रहारदाने च । "नेत्रकन्धराबा हुसक्थ्यंसभङ्गे चोत्तमम् । उभय'हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्त- नेत्रभेदिनं राजा यावज्जीवं बन्धनान्न विमुचेत् । देवास्य शातयेत् । तादृशमेव वा कुर्यात् । (१) शोणितेनेति । एतत्तु शस्त्रकरणकदुः खोत्पादने । विर. २६४ (२) नेत्रेति । पादमूलयोः संधिः सक्थि । तादृशं विचि. ११६ यामन्यं कृतवान् । (३) प्रहारदाने च नेत्रकन्धरासक्श्नामिति चकारो मध्यममित्यस्यानुप्रकर्षकः । भङ्गे चेति नेत्रादीनामित्यदवि. २५७ विर. २८६ विष्णुः हीनवर्णषु उत्तमवर्णकृतेषु च दण्डपारुष्येषु दण्डविधिः । आर्यसत्यप्रेप्सुङ्गस्य दण्डः । एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः । निष्ठीव्योष्ठद्वयविहीनः कार्यः । अवशर्धयिता च गुदहीनः । प्रहारोद्यमनपादादिलुण्ठनकरादि भङ्ग चेष्टादिरोधप्रहारादिषु दण्डविधि: हस्तेनोद्गूरयित्वा दश कार्षापणान् । पादेन विंशतिम् । काष्ठेन प्रथमसाहसम् । पाषाणेन मध्यमम् । शस्त्रेणोत्तमम् । (१) अधमो यदा शस्त्रेणोत्तमस्योद्गूरणं करोति, तदा असो उत्तमसाहसं दण्डप इति शस्त्रेणोत्तममित्यस्यार्थः । विर. २६३ 2 ङ्गानां ( ङ्गे ); सेतु. २९४ पुष्प... नां च ( फलपुष्पोपभोगात् वृक्षाण हिरदात् कर्षणार्थं दोपहन्यात् गार्हस्थ्यस्यानेच ). (१) विस्मृ. ५।१९. (२) विस्सु. ५२०-२२ व्यक. १०६ (निष्टीव्यो... हीन: ० ); विर. २६८ व्यकवत्; दवि. ३२२ एका ( अकृष्टेन एका ) पेशी ( अपटन ). (२) सजातीयविषयं सर्वमेतत् । ' हीनवर्णोऽधिकवर्णस्व येनाङ्गेनापराधं कुर्यात् तदेवास्य शातयेत्' इति बै सामान्यसूत्रात् । (३) विरु. ५६०६४ (क) दिवा (पिता), (ख) नोद्गूरयित्वा ( नावगोरयिता ); व्यक. १०५ तिम् ( तिः ) ( पाषाणेन मध्यमम् ० ); विर. २६३ व्यकवत् ; विचि. ११३-४ द्गूरयित्वा ( गोरयिता ) ( पाषाणेन मध्यमम् ० ) त्तमम् (त्तमसाहसम् ); दवि. २५० त्वा + (तु) ( पाषाणेन मध्यमम् ० ); व्यप्र. ३७२ ( पाषाणेन मध्यमम् ० ); व्यउ. ११३ व्यप्रवत्; सेतु. २१६ त्तमम् (त्तमसाहसम् ) शेषं व्यप्रवत् . न्वयः । 家が (१). विस्मृ. ५/६५. (२) विस्मृ. ५/६६ - ७; व्यक. १०५ शोणितेन विना (दण्डः शोणितेन दिना) विर. २६४ द्वापि त्रिशतं प शेषं व्यकवत् ; विचि. ११५ विरवत्; दवि. २५५ व्यकवत् ; वीमि २।२२९ द्वात्रिंशत्प ( त्रिशतं प ); व्यप्र. ३७२ ता ( वा ); व्यउ. ११३ व्यप्रवत् ; सेतु. २१८ विरवत्. (३) विस्मृ. ५/६८ दवि. २५० विक ( वक ). (४) विस्मृ. ५/६९; अप. २।२२०; दवि. २५७ ( च० ). (५) विस्मृ. ५।७०-७२; अप. २।२१९ (नेत्र...... तमम् ) बन्ध... ( न प्रेन्धनाद) २।२२० सक्थ्यंस ( सक्थि ) ( उभय कुर्यात् ० ); व्यक. १०५ सक्थ्यंस ( सक्शां ); विर. २६५ सक्थ्यंस ( सक्झां च ) विमु (B); दीक. ५६ (नेत्रक... रामम् ) मेदिनं (भेर्क) याव... चेत् ( बन्धनात् यावज्जीवं न मुञ्चेत् ); विचि. ११६ कन्धरा ( स्कन्ध ) सक्थ्यंसभङ्गे ( सक्थिभङ्गेषु ) बन्ध... चेत् ( न बन्धनान्मोचयेत् ) ( वा० ); दवि. २५७ बाहुसक्थ्यंस ( सक्शां च ) भेदिनं (भअनं) विमु ( मु ); सेतु. २१९ राबा...... भङ्गे ( रसक्थिभङ्गेषु ) भेदिनं ( भेदनं ) विमुञ्चेत् ( मोचयेत् ) ( वा० ). • Page #251 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १७९७ एकं बहनां प्रहरतां दण्डः गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः। विमांसएक बहूनां निन्नतां प्रत्येकमुक्ताद्दण्डाद् द्विगुणः। विक्रयी च । उत्क्रोशन्तमनभिधावतां तत्समीपवर्तिनां संसरतां (१) विमांस विरुद्धमांसं श्वशगालादिमांसमिति यावत् । विर. २७९ प्रत्येकस्य प्रत्येकमित्यर्थः। स्मृच. ३२९ (२) विरुद्धमांसं श्वविड्वराहादेस्तद्विक्रयशीलो पुरुषपीडायां पशुपीडायां पशुपक्षिकीटघातादिषु च दण्डः विमांसविक्रयी । सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः। ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः । पशुग्राम्यपशुपीडाकराश्च । स्वामिने च तन्मूल्यं दद्यात् । पशूनां पुंस्त्वोपघातकारी च। ग्राम्यपशुपीडातिशयेन पशुमरगे वाह- ग्राम्येति । कार्षापणशतं दण्ड्य इत्यनुवृत्तौ विष्णुः- पशूना स्मृच. ३२९ मिति । पुंस्त्वोपघातोऽण्डच्छेदः । विर. २७८ आरण्यपशुघाती पञ्चाशतं कार्षापणान् । पक्षि (१) विस्मृ. ५।७३-४ (ख) निघ्न (विघ्न ); अप. घाती मत्स्यघाती च दश मणान् । कीटोप२२२२१ निन्न (न) कमुक्ता (कं स्वोक्ता) (संसरतां०); घाती कार्षापणम । व्यक. १०६ निघ्न (विघ्न ) मुक्ताद्दण्डाद् (श उक्तो दण्डो) संसरतां (सतां) च (वा); स्मृच. ३२९ बहूनां निघ्नतां (१) विस्मृ. ५।४८-९; अप. २१२२६ गजाश्वो (अश्वो); (मता बहुनां ) मुक्ताद्दण्डाद् (स्योक्तदण्डो) (उत्क्रो...च०); व्यक. १०७ त्वे (ो ); विर. २७९ गजा......कर (गवाश्वविर. २६९ निघ्न (विघ्न ) मुक्ताद्दण्डाद् (श उक्तो दण्डो) गजोष्टोपघाती चैकैक ); पमा. ४२३ गो......कार्यः (गोधातसंसरतां (सतां); रत्न. १२२ मुक्ताद्दण्डाद् (स्योक्तो दण्डो) ऽप्येकपादः) विमांस ( मांस); विचि. १२२ गजा (अजा) (संसरता०); दवि. २४९ मुक्ताद्द ( स्योक्तद ) ( उत्क्रो ... ... .. (गो.) त्वे (ये); व्यनि. ४९६ त्वेककर (ह्येक ) विमांस च० ): ३०२ मुक्ताद ( स्योक्तद) (संसरतां०); व्यप्र. (मांस); दवि. २२२ श्वोष्ट...... कर (श्वगवोष्ट्रोपघाती चैक) ३७५ निघ्न (न) मुक्ताद्दण्डाद् (श उक्तो दण्डो) (विमां......च०) : ३०९ (गजा ... ... कार्यः०); व्यप्र. उत्को (को) संसरतां (सतां); व्यउ. ११४ निघ्न (न) ३७७ (च०); व्यउ. ११६ गजा (गवा) (गो०) (च०); मुक्तद्दण्डाद (श उक्तदण्डो ) संसरतां च ( सतां वा); व्यम. बाल. २१२२९ (च०); सेतु. २२४ (च०) शेषं विचिवत् ; १०० मुक्ताद्दण्डाद् (श उक्तो दण्डो) (उत्क्रो......च०); विव्य. ५० गजा (अजा) त्वे (ए) (विमां ... ... च०). विता. ७३८ मुक्ता......गुणः (श उक्तो द्विगुणो दण्डः) (२) विस्मृ. ५।५०-५१ (च०); अप. २।२२६ म्य उत्तो ( द्विगुण उत्क्रो ) संसरतां (शत); समु. १६२ स्मृचवत्. (म) ती+(च) ने च (नश्च); व्यक. १०७ ती+(च) (२) विस्मृ. ५/७५-६; व्यक. १०६; स्मृच. ३२९ पणशतं (पणं); स्मृच. ३२९ पणशतं (पणं) ने च (नश्च); स्थान (त्थं) दद्यु: (दाप्याः); विर. २७१ स्तदु (स्समु); विर. २७९ ने च (नश्च ); पमा. ४२० घाती (घाते) पमा. ४२० स्तदु (समु) दधुः (दाप्याः); रत्न. १२२ पणशतं (पर्ण) च (तु) : ४२३ पणशतं दण्ड्यः ( पणम् ) (च०) शेष पमावत् ; दवि. २२१ च पु (पु) स्तदु ( रसमु); ने च तन्मू (नश्च पशुमू ); विचि. १२२ म्य (म ) ती+(च) व्यप्र. ३७५ च पु (पु) शेषं पमावत् ; विता. ७४१ ने च (नः); व्यनि. ४९६ ती+(च) ने च (नश्च ); (समुत्थानन्ययं दाप्यो ग्राम्यं पशुपीडाकरश्च) एतावदेव; दवि. २२२ विरवत् ; व्यप्र. ३७५ पणशतं (पणं) च (तु): समु. १६३ स्मृचवत्. ३७७ म्य (म) ती+(च); व्यउ. ११५ व्यप्र (पृ. ३७५) (३) विस्मृ. ५।११९ (ख) (च०); अप. २१२२६ । वत् : ११६ म्य (म); बाल. २।२२९ म्य (म); सेतु. (च०); व्यक. १०७ अपवत् ; विर. २७८ अपवत् : ३५५ २२४ ती+(च) (च०). स्त्वोप ( स्वाभि ); पमा. ४२३ अपवत् ; विचि. १२२; । (३) विस्मृ. ५।५२-४ ती का (ती च का); अप.२।२२६ व्यनि. ४९६ रत्वो.........च (स्त्वघाती); व्यप्र. ३७७ । पञ्चाशतं कार्षापणान् (पञ्चशतं कार्षापणानाम् ); व्यक. १०७ घातकारी च (घाती, व्यउ. ११६ व्यप्रवत् ; सेतु. २२४; शतं ( शत् ); विर. २७९ आर (अर) शतं कार्षापणान् समु. १६३ व्यप्रवत्. | (शतं कार्षापणानाम् ); पमा. ४२३; विचि. १२२ आर (अर) Page #252 -------------------------------------------------------------------------- ________________ १७९८ व्यवहारकाण्डम् अतजीविनामष दण्ड इति कृत्यसागरस्मृतिसारौ।। शङ्खलिखितौ हलायुधरत्वाह-परपरिगृहीतकीटमत्स्यादिवधे दण्डोऽयं प्रहारोद्यमने निपातने च दण्डः . स्वामिने मल्यदानाभिधानादिति । दवि. २२२ प्रहारोद्यमे षट्पञ्चाशन्निपातने तद्विगुणम् । ___ वृक्षवल्लीतृणादिच्छेदे दण्डविधिः प्रव्हियतेऽनेनेति प्रहारोऽश्मदण्डादिः, षट्पञ्चाशत् फैलोपभोगद्रुमच्छेदी तूत्तमसाहसम् । पुष्पोप- षडधिकपञ्चाशत् , इदं चोत्तमवर्णेनाधमवर्णस्य दण्डोदी मध्यमम् । वल्लीगुल्मलताच्छेदी | धमने बोद्धव्यम् । . *विर. २६३ कार्षापणशतम् । तृणच्छेद्यकम् । सर्वे च कौटिलीयमर्थशास्त्रम् तत्स्वामिनां तदुत्पत्तिम् । __ दण्डपारुष्यम् (१) सर्वे फलोपभोगद्रुमच्छेदकादयः, तत्स्वामिनां दण्डपारुष्यम् । दण्डपारुष्यं स्पर्शनमवगूर्ण छिन्नद्रुमादिस्वामिनां, तदुत्पत्तिं फलोपभोगद्रुमाद्युत्पत्तिं | प्रहतमिति । पुनः प्ररोपितद्रुमादिभोगकालपर्यन्तं दाप्या इति शेषः । ___ नाभेरधःकायं हस्तपङ्कभस्मपांसुभिरिति स्पृशत स्मृच. ३३० | त्रिपणो दण्डः । तैरेवामध्यैः पादष्टीविकाभ्यां (२) दद्युरिति शेषः। विर. २८६ च षट्पणः । छर्दिमूत्रपुरीषादिभिर्वादशपणः । (३) इहास्वामिकेषु वृक्षलतादिषु स्वयं परद्वारा वा नाभेरुपरि द्विगुणाः । शिरसि चतुर्गुणाः समेषु । छिन्नेषु छेत्तुर्दण्डो विध्यतिक्रमात् तेषामपि वृथाच्छेदस्य विशिष्टेषु द्विगुणाः । हीनेषु अर्धदण्डाः । निषिद्धत्वात् । 'फलपुष्पोपयोगान् पादपान हिंस्यात्' परस्त्रीषु द्विगुणाः । प्रमादमदमोहादिभिरर्धइत्यादिवसिष्ठादिवचनदर्शनात् । 'फलदानां तु वृक्षाणां | दण्डाः । छेदने जप्यमृक्शतम् । गुल्मवल्लीलतानां च पुष्पितानां पादवस्त्रहस्तकेशावलम्बनेषु षट्पणोत्तरा दण्डाः । च वीरुधाम् ॥' इत्यादिप्रायश्चित्तोपदेशाच्च । स च पीडनावेष्टनाञ्जनप्रकर्षणाध्यासनेषु पूर्वः साहसदण्डः प्रकीर्णकप्रकरणे विस्तरेण वक्ष्यते । सस्वामिकेषु दण्डः । पातयित्वाऽपक्रमतोऽर्धदण्डाः । तु तत्स्वामिने तत्प्रतिनिधितन्मूल्ययोरेकतरदानमपीति विशेषः। * दवि. विरवत् । दवि. २३० (४) फलैरुपगम्यन्त इति फलोपगमाः । फलोप | तूत्तम (तूत्तमं ) ध्यमम्+( साहसम् ); रत्न. १२३ फलोप (फल) ध्यमम् (ध्यमसाहसम् ); विचि. १२३ भोग (ग) कारिणः पनसाम्रादयः । पुष्पैरुपगम्यन्त इति पुष्पोप घेकम्+ (कार्षापणम् ); . दवि. २३० (फलोपगद्रुमच्छेदी गमाः । पुष्पोपकारिणश्चम्पकादयः। तूत्तमसाहसम् ) एतावदेव : ३२४ विरवत् ; मच. ८।२८५ पञ्चा (च पञ्चा) पक्षि ... ... णान् (पक्षिमत्स्यघाती च दश च्छेदी तू (च्छेत्ता तू) बेकम् ( पणम् ) ( सर्वे ... ...त्तिम्०); कार्षापणम् ) (कीटो ... ... णम्०); व्यनि. ४९६ आर व्यप्र. ३७६ पुष्पो... ... मम् (पुष्पोपभोगच्छेदी मध्यमसाह(अर) पञ्चा ... णान् (कार्षापणपञ्चाशतम् ) कीटो (क्रीडो); सम् ) सर्वे च ( सर्वे); व्यउ. ११६ चेकम् (वर्धकम् ) शेष दवि. २२२ आर ( अर); व्यप्र. ३७७ व्यकवत् ; व्यउ. व्यप्रवत् ; विता. ७४५ भोग ( भोग्य ) पुप्पोपभोगद्रुम ११६ व्यकवत् ; बाल. २।२२९, सेतु. २२४ दविवत्, (पुष्पोपभोग्य) सर्वे च (सर्वे); सेतु. २९४ तू (उ) सर्वे च (१) विस्मृ. ५५५-९ भोग (गम); अप. २१२२९ । ( सर्वे); समु. १६३ पुष्पो... ... मम् (पुष्पोपभोगच्छेदी साहसम्+(दण्ड्यः ) पुष्पो... ...द्रुम (पुष्पोपभोग); व्यक. मध्यमसाहसम् ). १०८ भोग (ग); स्मृच. ३३० पुष्पो... ...ध्यमम् (पुष्पो- (१) व्यक. १०५ षट् ... ...णम् (षट्कं च संनिपाते पभोगच्छेदी मध्यमसाहसम् ) चेकम् (च); ममु. ८।२८५ तु द्विमाषकः ); विर. २६३, दवि. २५१; सेतु. २१७ तूत्तम (तूत्तमं) चेकम् + (कार्षापणं च ) ( सर्वे ... ... त्तिम्); तवि (द्वि). विर. २८५ भोग (ग) ध्यमम् (ध्यमसाहसम्); पमा. ४२६ । (२) कौ. ३।१९. Page #253 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १७९९ शूद्रो येनाङ्गेन ब्राह्मणमभिहन्यात् तदस्य छेद- दुःखमशोणितमुत्पादयतश्चतुर्विंशतिपणो दण्डः । येत् । अवगूणे निष्क्रयः, स्पर्शेऽर्धदण्डः। तेन शोणितोत्पादने द्विगुणः अन्यत्र दुष्टशोणितात् । चण्डालाशुचयो व्याख्याताः। मृतकल्पमशोणितं नतो हस्तपादपारश्चिकं वा दण्डपारुष्यमिति.सूत्रम् । दण्डग्रहणं हस्तादेरप्युप- कुर्वतः पूर्वः साहसदण्डः । पाणिपाददन्तभङ्गे लक्षणम् । दण्डहस्तादिभिः प्रहरणमिति सूत्रार्थः। तस्य कर्णनासाच्छेदने व्रणविदारणे च अन्यत्र दुष्टत्रीन् प्रकारानाह-- दण्डपारुष्यमिति । स्पर्शनं केवलं व्रणेभ्यः । परामर्शन, अवगूणे उद्यमन, प्रहत ताडनम्। सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टानाभेरित्यादि । तस्य, अधःकायं हस्तपङ्कभस्मपांसुभिः भोजनोपरोधेषु च मध्यमः साहसदण्डः । समुतत्प्रकारेश्व, स्पृशतः त्रिपणो दण्डः । तैरेवामेध्यै- त्थानव्ययश्च । विपत्तौ कण्टकशोधनाय नीयत । रिति । हस्तादिभिरेवाशुद्धैः, स्पृशतः, पादष्ठीविकाभ्यां महाजनस्यैकं घ्नतः प्रत्येक द्विगुणो दण्डः । च पादेन मुखकफादिनिरसनेन च, स्पृशतः, षट्पणः । अवगूर्णविधिमाह- हस्तेनेत्यादि । करेण अवगूर्ग छर्दीत्यादि स्पष्टम् । उद्यमने, त्रिपणावरो द्वादशपणपरो दण्डः । पादेनावगूण, समेषु दण्डमुक्त्वा उत्कृष्टादिष्वाह-- विशिष्टेष्वि- द्विगुण: चतुर्विंशतिपण: । दुःखोत्पादकेन द्रव्येण त्यादि। कण्टकादिना, अवगूणे, पूर्वः साहसदण्डः। प्राणाबाधिपादेत्यादि । पादादीनां ग्रहणेषु, षट्पणोत्तराः यथो- केन प्राणबाधाकरेण सर्पादिना, अवगूर्णे, मध्यमः त्तरं षट्पणाधिकाः पादग्रहणे षट् वस्त्रग्रहणे द्वादश | साहसः । हस्तग्रहणेऽष्टादश केशग्रहणे चतुर्विंशतिरिति रीत्या काष्ठेत्यादि । काष्ठादीनां षण्णामन्यतमेन, दु:ख दण्डा :। अशोणितं अरक्तं, उत्पादयतः, चतुर्विंशतिपणो दण्डः । पीडनावेष्टनाञ्जनप्रकर्षणाध्यासनेष्वित्यादि। अवमर्दने । शोणितोत्पादने, द्विगणः अष्टाचत्वारिंशत्पणः । अन्यत्र परिवेष्टने कज्जलादिलेपने भूप्रकर्षणे देहोपर्यारुह्योपवेशने दुष्टशोणिताद् दुष्टशोणितातिरिक्ते विषये, कुष्ठादिदुष्टच, पूर्वः ‘साहसदण्डः । पातयित्वाऽपक्रमत: भूमौ शोणितोत्पादने तु न द्विगुणः, किन्तु अर्धमौचित्यात् । निपात्यापक्रमणाद्, अधदण्ड: अधप्रथमसाहसदण्डः। मृतकल्पमिति । मृततुल्यत्वं यथा भवेत्तथा. . शूद्र इत्यादि स्पष्टम् । अवगूर्ण इति । हस्ताद्यङ्गो- अशोणितं अशोणित अरक्तं, नत:, हस्तपादपराञ्चिकां हस्तस्य रक्त प्रत द्यमने, निष्क्रयः एकाङ्गवधनिष्क्रयः कण्टकशोधने पादस्य वा पराञ्चिकां पराञ्चनं अन्यथाभावं संधिवक्ष्यमाणो दण्डः । स्पर्श उद्यतह स्तादिना स्पर्शनमात्रे, विघटनमिति यावत् । परोपसृष्टादञ्चेर्धात्वर्थनिर्देशे अर्धदण्डः अर्धनिष्क्रयः । तेन उक्तविधिना, चण्डाला- ण्वुल । पारश्चिकमिति पाठे त्वर्थव्युत्पत्ती चिन्त्ये । तां वा शुचयः चण्डालप्रभृतयोऽशुचयः अर्थात् ब्राह्मणाभि- कुर्वतः, पूर्व: साहसदण्डः । पाणिपादेत्यादि । पाण्यादिहननं स्वाङ्गेन कुर्वाणाः, व्याख्याताः विहितदण्डा भले. कर्णनासाच्छेदने, दुष्टवणव्यतिरेकेण व्रणानामुद्भेदने वेदितव्या: । अनया रीत्या तेषामपि दण्डा यथोचित-- च, पूर्वः साहसदण्ड इति वर्तते । मूह्या इत्यर्थः। । सक्थीत्यादि । ऊरुकण्ठभङ्गे नेत्रभेदने वा बचनहस्तेनावगणे त्रिपणावरो द्वादशपणपरो दण्डः। संचरणाभ्यवहरणशक्तिप्रतिबन्धेषु च मध्यमः साहस पादेन द्विगुणः । दुःखोत्पादनेन द्रव्यण दण्डः । समुत्थानव्ययश्च यथावत्कार्यक्रियापाटवं साहसदण्डः । प्राणाबाधिकेन मध्यमः । समुत्थानं तत्पत्त्यापत्त्यर्थो व्ययश्च, अपराधिना देयः । .. काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणामन्यतमेन विपत्ताविति । मरणे, कण्टकशोधनाय कण्टकशोधनोक्त- (१) कौ. ३।१९. विधानाय, नीयेत। व्य.कां. २२६ को. Page #254 -------------------------------------------------------------------------- ________________ ९८०० व्यवहारकाण्डम् महाजनस्येति । जनसमूहस्य, एकं जनं, नतः, प्रत्येकं द्विगुणो दण्डः एकस्यैकं घ्नतो यो दण्डस्तद्विगुणो दण्ड: । कौ.. कलहानुप्रवेशलक्षणापराधकारिणः अपराधः पर्युषित पर्युषितः कलहोऽनुप्रवेशो वा नाभियोज्य इत्येतावता मोक्षणं न भवति, किन्तु चिरादपि सोऽभिइत्याचार्याः । योज्य एवेत्येवं स्वमतमाह-- नास्त्यपकारिण इत्यादि । नास्त्यपकारिणो मोक्ष इति कौटल्यः । कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति । इत्याचार्याः । नेति कौटल्यः । पूर्व पश्चाद् वागतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलहोपलिङ्गनं वा । घाताभियोगमप्रतिब्रुवतस्तदहरेव पश्चात्कारः । कलहे द्रव्यमपहरतो दशपणो दण्डः । क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः । स्थूलकद्रव्यहिंसायां तच्च द्विगुणश्च दण्डः । वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः । परकुड्यमभिघातेन क्षोभयतस्त्रिपणो दण्डः । छेदनभेदने षट्पणः । पातनभञ्जने द्वादशपणः प्रतीकारश्च । दुःखोत्पादनं द्रव्यमन्यवेश्मनि प्रक्षिपतो द्वादशपणो दण्डः । प्राणाबाधिकं पूर्वः साहसदण्डः । क्षुद्रपशूनां काष्ठादिभिर्दुःखोत्पादने पणो द्विपणो वा दण्डः । शोणितोत्पादने द्विगुणः । महापशूनामेतेष्वेव स्थानेषु द्विगुणो दण्डः, हृतद्रव्यायत्तीकरणं वा, नाभियोज्यः अभियोक्तुमर्हो न भवति । इत्याचायाः । समुत्थानव्ययश्च । पुरोपवनवनस्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः । क्षुद्रशाखाच्छेदने द्वादशपणः । पीनशाखाच्छेदने चतुर्विंशतिपणः । स्कन्धवधे पूर्वः साहसदण्डः । समुच्छित्तौ मध्यमः । पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्डः । पुण्यस्थानतपोवनश्मशानद्रुमेषु च । सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । त एव द्विगुणा दण्डाः कार्या राजवनेषु च ॥ पर्युषित इति । चिरातीतः, कलहः, अनुप्रवेशो वा (१) कौ. ३।१९. कलह इति । कलहे, पूर्वागतः पूर्वावेदकः, जयति । कुतः हि यतः, अक्षममाणः प्रधावति परकृतमाबाधमसहमानो धर्मस्थायावेदयितुं त्वरित: पूर्व गच्छति, अर्थात् पश्चादागतः पराजयते । इत्याचार्याः । नेति कौटल्य इति । पूर्वागमनं पश्रादागमनं वा यद्य किञ्चित्करं, किं तर्हि तत्त्वनिर्णयसाधनमित्याकाङ्क्षायामाह पूर्व पश्चाद्वेत्यादि । असाक्षिके घातः कलहोपलिङ्गनं वेति । साक्ष्यभाये वातदर्शनेन तत्त्वनिर्णयः घातादर्शने लिङ्गैः कलहस्याभ्यूहनम् । घाताभियोगमिति । घातविषयमभियोगं, तदहरेव तस्मिन्नेव दिने, अप्रतिब्रुवतः पश्चात्कारः पराजयः । कलह इत्यादि । कलहायमानयोर्द्वयोर्द्रव्यमपहरतोऽन्यस्य दशपणो दण्डः । अपहृतद्रव्यप्रत्यानयनं तु सिद्धमेव । इह 'द्विशतपणो दण्डः' इति तु भाषानुसारेण पाटोऽनुमेयः । क्षुद्रकेत्यादि । क्षुद्रकद्रव्यहिंसायां क्षुद्रकद्रव्याणां पुष्पफलादीनां हिंसायां कलहकारिभिरूपहनने, तच्च हिंसितं क्षुद्रद्रव्यं च स्वामिने देयमिति शेषः । तावच्च तत्परिमाणं द्रव्यं च दण्डो भवति । स्थूलकेत्यादि । कांलायसादिस्थूलकद्रव्यहिंसायां तच्च, द्विगुणः तद्रव्यद्विगुणो दण्डश्व | वस्त्राभरणेत्यादि शोणितोत्पादने द्विगुण इत्येतदन्तं सुबोधम् । 'पातनभञ्जने द्वादशपण:' इति कचिन्न पठ्यते । महापशूनामिति। गवादीनां एतेष्वेव स्थानेषु दुःखोत्पादनादिषु क्षुद्रपशूक्तेषु विषयेषु द्विगुणो दण्डः । समुत्थानव्ययश्च तत्स्वस्थीकरणार्थो व्ययश्च देयः । पुरोपवनेत्यादि । प्ररोहच्छेदने पल्लवच्छेदने, स्कन्धवधे प्रघाणभञ्जने । समुच्छित्तौ उन्मूलने । शेषं स्पष्टम् । पुष्पफलच्छायावद्गुल्मलतास्विति । पुष्पादिमत्सु Page #255 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८०१ स्तम्बेषु वल्लीपु च विषये प्ररोहच्छेदनादौ, अर्धदण्डः तं चेद्धिस्यादङ्गेन केनचित् साक्षाद्दण्डखड्गादिप्रहरणबनस्पत्युक्तदण्डस्यार्धम् । पुण्यस्थानतपोवनश्मशानदमेषु व्यवधानेन वा तदङ्गमस्य छेत्तव्यम् । हिंसा च क्रोधेन च, अर्धदण्ड इति संबध्यते । प्रहरणं, ताडनेच्छया हस्तायुद्यम्य वेगेन निपातनं न सीमवृक्षेष्वित्यादिरध्यायान्तश्लोकः सुबोधः। | मारणमेव । तत्तदिति वीप्सा अङ्गमिति छेत्तव्यमिति - मनुः चैकत्वविवक्षा मा विज्ञायीति, तेनानेकेनाङ्गेन प्रहरणेऽ. शूद्रकृतेषु त्रैवर्णिकविषयकदण्डपारुष्येषु दण्डविधिः ।। नेकस्यैव छेदः । अनुशासनमुपदेशः, मनुकृतैषा मर्यादा। आर्यसाम्यप्रेप्सुशद्रस्य दण्डः । अनुशासनग्रहणं कारुणिकस्य राज्ञः प्रवृत्त्यर्थम् । मेधा. एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । (२) अन्त्यजः शुद्रो येन केनचिद्धस्तपादादिना .अत ऊर्ध्व प्रवक्ष्यामि दण्डपारुष्यनिर्णयम॥ वा न साक्षाद्दण्डादिना व्यवहितेन वा द्विजमेव प्रहरेत्तत्त(१) दण्डपारुष्यं दण्डेन दु:खोत्पादनं, यथा देवाङ्गमस्य छेदनीयमित्येवं मनुसंबन्धी उपदेशः । कण्टकादेः पंरुषस्य स्पर्शः पीडाकर एवं पीडाकरत्व- मनुग्रहणमादराथ, अस्येवोत्तरप्रपञ्चः। गोरा. सामान्यात् पारुष्यशब्दप्रयोगः । तत्र निर्णयो दण्टु (३) द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधाना. विशेषनिर्णयः । पूर्वप्रकरणोपसंहारापरोपन्यासार्थः श्लोकः। द्वैश्यस्यापि क्षत्रियापकारिणोऽयमेव दण्डस्तुल्यन्यायत्वात्। मेधा. xमिता. २।२१५ (२) एपोऽनन्तरो वासंबन्धिनः पारुष्यस्य दण्ड- (४) अत्र च श्रेयांसमिति वचनात् क्षत्रियवैश्यप्रकारो यः प्रागुक्तोऽस्मादनन्तरं हस्तकाष्ठशस्त्रादि- पीडाकरमपि शद्राङ्गं छेद्यम् । अप. २२१५ संबन्धिनः पारुष्यस्य दुःखोत्पादनहेतोः ताडनहिंसना- (५) अथ दण्डपारुष्यमाह-- येन केनचिदिति । देर्दण्डनिर्णयं वक्ष्यामि। *गोरा. श्रेयांलं स्वस्य पूर्ववर्णम् । अन्त्यजस्तस्मादपरवर्णः । नन्द. (३) तत्त्वतो धर्मतः। मवि. (६) अन्त्यजः शूद्रः श्रेष्ठं विप्रं येन केनचित् (४) दण्डपारुष्यस्य प्रतिव्यक्ति दण्डनिर्णयं अत ( अङ्गेन हिंस्यात् करेण पादेन वा तत्तदेव अङ्गमस्य ऊर्ध्वं प्रवक्ष्यामीत्यर्थः । दण्डपारुष्यव्यक्तयस्तु दिङ्मात्रतः शूद्रस्य छेत्तव्यं, तन्मनोरनुशासनम् । भाच. परिशिष्टकारेण प्रदर्शिताः-- 'दुःखं रक्तं व्रणं भङ्गं पाणिमुद्यम्य दण्ड वा पाणिच्छेदनमर्हति । छेदनं भेदनं तथा । कुर्याद्यः प्राणिनां तद्धि दण्डपारुष्य- पादेन प्रहरन् कोपात् पादच्छेदनमहति ।। मुच्यते ॥ स्मृच. ३२७ ___ * ममु., रमृ., विर., पमा., दवि., मच., व्यप्र. 'येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः । गोरावत्। छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ ____x सवि. मितावत्। (१) अन्त्यजः शद्रश्चण्डालपर्यन्तः। श्रेष्ठः त्रैवर्णिकः।। रानुयात् । तदङ्गं तस्य छेत्तव्यं तन्मनोरनुशासनम् ॥); उ. २।२७॥१४ औमिवत् ; स्मृच. ३२८; विर. २६८; पमा. * ममु., मच. गोरावत् । .. ४१७ च्छेयां (चेच्छेष्ठ ); रत्न.. १२२; विचि. ११७; (१) मस्मृ. ८।२७८; स्मृच. ३२७; विर. २५९; स्मृचि. २३ मा-त् ; दवि. २५२; नृप्र. २७३, सवि. सवि. ४८० तत्त्व ( सत्त्व); सेतु. २१४; समु. १६१. ४८१ भृगुः; व्यप्र. ३७४; व्यउ. ११४; व्यम. १००% (२) मस्मृ. ८।२७९ च्छेयांस । च्वेच्छेष्ठ ) [च्छेयांस- विता. ७३७; सेतु. २१७,२२०; समु. १६२. मन्त्यजः ( चेदवकृष्टज: ) Noted by Jha ]; मेधा. (३) मस्मृ. ८।२८०, मिता. २।२१५; अप. २१२१५%, ८।२९ उत्त.; मिता. २१२१५; अप. २०२१५; व्यक. व्यक. १०५ हरन् । हरेत् ); स्मृच. ३२८; विर. १०५; गौमि., १२।१ (येनाङ्गेनावरो बों ब्राह्मणस्याप- २६८; पमा. ४१८; रत्न. १२२ पू., विचि. ११४, १ पुरुष, २ हारोपन्या. १ शापोना. २ पदेशोपनुकृ. ३ त्यर्थः. Page #256 -------------------------------------------------------------------------- ________________ १८०२ व्यवहारकाण्डम् (१) उद्यम्य उत्क्षिप्यैव कोपात्ताडनेच्छोस्तदङ्ग(?)- (१) उत्कृष्टो ब्राह्मणो जातितो दौःशील्यादवकृष्टोऽपि, मनिपातयतोऽप्यस्य पाणिश्छेत्तव्यः । दण्डग्रहणं समान- इतर वर्णा औत्तराधर्येण परस्परापेक्षयोत्कृष्टाश्चावकटाश्च, पीडाकरस्य हिंसासाधनस्योपलक्षणार्थम् । तेन मृदु- | तत्रेहावकृष्टज इति जनिना जन्मावकर्ष उपात्तः, तत्संशिफादावन्यो दण्डः । पादेन प्रहरन्निति । अत्राप्युद्यम्ये- निधानादुत्कर्षोऽपि जन्मनैव । जन्मना च निरपेक्षोत्यपेक्षितव्यम् । अवगुरतोऽप्येष एव। मेधा. त्कर्षों ब्राह्मणस्य नापकर्षः । तेन शद्रस्यायं ब्राह्मणेन (२) हस्तं दण्डं वाऽवगूर्य हस्तच्छेदनयोग्यो भवति। सहैकमासनमारूढवतो दण्डः । कटि: श्रोणी, तत्र कृतपादेन क्रोधेन प्रहरन् पादच्छेदना) भवति। +गोरा. चिह्नः। अङ्कविधौ न सुधाकुङ्कुमादिना चिह्नकरण (३) उद्यममात्रे त्वाह-- पाणिमिति । प्रहरन् मात्रमपि । अयं तु दण्डख्यापनार्थम् । अतिक्रमादिभिप्रहारार्थमुद्यम कुर्वन् प्रहरंश्च । मवि. युरिति । तेन देशान्तरे यदनपायि तच्चिहमायसी लेखना- (४) येनकेनचिदङ्ग्रेनेति सामान्योक्ति स्वयमेव | दुपदिश्यते । तथा च वक्ष्यति 'उद्वेजनकरैर्दण्डैश्चिह्नयित्व'मनर्विशेषनिष्ठां कर्तुमाह-- पाणिमिति । पाणिं दण्डं ति (मस्मृ. ८।३५२) । राष्ट्राच्च निष्कास्यः। फिक वोद्यम्येत्यत्र प्रहरन्नित्यनपज्यते । स्मृच, ३२८-९ श्रोण्येकदेशः। सव्यो दक्षिणश्च । तं चावकर्तयेत् चिह्नेन । (५) येनेत्यस्य विवरणं पाणिमिति पञ्चभिः । दण्डः ! विकल्पविधानात्तावन्मात्रच्छेदो न सर्वस्य स्फिजः। अभिलगुडादिः। अस्थिभेदनपर्यन्तं कोपादित्यनुवर्तते, तद- प्रेप्सुरिति च नेच्छामात्रेण । किं तर्हि । प्राप्तवत एव । भावे वाग्दण्डादिः। मच. इच्छाया शक्यापह्नवत्वाद्दण्डस्य च महत्त्वात् । * मेधा. (६) उक्तमर्थ चतुर्भिः श्लोकैः प्रपञ्चयति । पाणि- । (२) ब्राह्मणेन सहकस्मिन्नासने निकृष्टजन्मा शूद्र मुद्यम्येति । पादेन प्रहरन् पादप्रहारहेतोः पादमुद्यम्ये- उपविशन् कट्यां कृततप्तायःस्थिरचिह्नो देशान्निर्वासत्यर्थः । नन्द. नीयः । स्फिजाख्यं वा श्रोण्यधः कर्तनं कर्यात् । -गोरा. (७) पाणिं हस्तं वा उद्यम्य हिंस्यात्तर्हि पाणि- | (३) उत्कृष्टस्योत्तमजातेः। अपकृष्टः क्षत्रियादिः । च्छेदनं अर्हति । . भाच. कट्यामिति क्षत्रविशोः। शूद्रस्य च तदुभयस्य सहासहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । सनेच्छायाम् । स्फिचमिति शूद्रस्य ब्राह्मणसहासनेकट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्तयेत् ॥ च्छायाम् । - मवि. __ + ममु. गोरावत् । (४) ब्राह्मणेन सहासनोपविष्ट: शूद्रः कट्यां तप्त११७; स्मृचि. २३; दवि. २५५; सवि. ४८२ उत्तरार्ध लोहकृतचिह्नोऽपदेशो निर्वासनीयः, स्फिचं वाऽस्य यथा तु यमस्य; वीमि. २।२२९; व्यप्र. ३७४; व्यउ. ११४ न म्रियेत तथा छेदयेत् । +ममु. पू.; व्यम. १०० पू., विता. ७३७ पू.; सेतु. २१७ वा (५) गुणदोषवशाद्विकल्पः । नन्द. (तु); समु. १६२; विव्य. ५०. अवनिष्ठीवतो दवावोष्ठौ छेदयेन्नपः । (१) मस्मृ. ८।२८१; अप. २।२१५ पक (वकृ) स्फिचं (रिफचौ ) स्याव (प्यस्य ); व्यक. १०५ पकृ ( वकृ) मनु- अवमूत्रयतो मेमवशर्धयतो गुदम् ।। नारदौ; गोमि. १२१५ कृष्टजः (कृष्टकः ) चं वाऽस्याव ( जौ * विर. मेधावत् । दण्डविवेके मन्वर्थविवृतिविवादरत्नावाऽप्यस्य); विर. २६८ स्याव (स्य प्र) मनुनारदौ; पमा. | करयोरुद्धारः। ४१९; विचि. ११४ : ११७-८ पक ( वकृ); व्यनि. x भाच. गोरावत् । + मच. ममुवत् । ४९३ स्याव कर्त (स्य निकृन्त ) मनुनारदौ; स्मृचि. २३ | १६२-३ रिफचं वाऽस्याव ( स्फिजौ वास्य नि); विव्य. ५० पकृ (कृ) रिफचं (म्फिर्ज); दवि. ३२१ वाऽस्या...... येत् । पकृ ( वकृ). ( चास्यावकर्षयेत् ) धर्मकोषे तु 'मेद्धं वाऽप्यस्य कर्तयेदिति (१) मस्मृ. ८।२८२ मेढू ( शिश्नं ) Noted by पठिां इत्युक्तं, मनुनारदौ; वीमि. २२२९ पक (वकृ); समु. Jha]; अपु. २२७।३० अवमू (अपमू) मवशधे १ यतोऽस्य. (मपशब्द); मिता. २।२१५, अप. २१२१५, व्यक. १०५ Page #257 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८०३ प्रमादात् । (१) मूत्रेणावसिञ्चतोऽभिमुखं वा तदवमानार्थं । (१) दर्पादित्यनुवर्तते । परिभवबुद्धया केशेषु ब्राह्मणं क्षिपतोऽसत्यपि संस्पर्शेऽवमानयते मूत्रेणेति निष्कर्तव्यः, गृह्णतः शूद्रस्य हस्तौ छेदयेत् । द्विवचनमेकेनापि समानफलत्वाद्रेतस्यापि दण्डोऽयम् । निष्ठीवनं नासिका - द्वाभ्यां तुल्यपीडाकरणे उभयच्छेदो नैकस्यैव | दाढिका स्यश्रावः, तस्य प्राणेन क्षेत्रे नासापुटच्छेद: 'येनाङ्गेन' श्मश्रु | अन्यदपि यदङ्गं गृह्यमाणं ग्रीवादितुल्यपीडाकरं इत्युक्तत्वात् । शर्धनं कुत्सितो गुदशब्दः । दपीन तत्र सर्वथाऽप्ययमेव दण्डः । अविचारयन् पीडा मेधा. कियत्यस्य गृहीतस्य संजाता महती स्वल्पा वेति । (२) निष्ठीवनेन श्लेष्मणा अमर्पण लेप्माणं वमयन् एतदनुबन्धश्लोकप्रातं विचारणं निवार्यते । ग्रहणमात्रे शूद्रस्य द्वावप्योष्ठौ छेदयेत् एवं मूत्रेणावमानयतो दण्डः । *मेघा. लिङ्ग, अधमाङ्गध्वनिना अवमानयतः पायुं छेदयेत् । गोरा. (३) अवनिष्ठीवतः उत्तमस्योपरि निष्ठीवतः । एव- मवमूत्रणमुपरि मूत्रणम् । अवशर्धनं कुत्सितगुदशब्दकरणं तदुपरि । *मवि (४) कोपाद्दर्पादिति च वदन् मोहप्रमादादिना . महाराव निष्ठीवनादिकं कुर्वन् न दण्ड्य इति दर्शयति । स्मृच. ३२९ (२) केशपादश्मश्रुग्रीवावृषणानां चान्यतमस्मात् ब्राह्मणं शूद्रस्य हस्ताभ्यामाकर्षयतो हस्तौ अविलम्बमानो राजा छेदयेत् । गोरा. (५) दर्पण श्लेष्मणा ब्राह्मणानपमानयतः शूद्रस्य राजा द्वावोष्ठौ छेदयेत् । मूत्रप्रक्षेपेणापमानयतो मेडूम् । शर्धनं कुत्सितो गुदशब्दस्तेनावमानयतो दपन्न प्रमादाद्गुदं छेदयेत् । ममु. 'केशेषु गृहतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायां च ग्रीवायां वृपणेषु च ॥ * विर. मविवत् । मनुनारदौ; स्मृच ३२८१ विर. २६८ मनुनारदौ; पमा. ४१८; विचि. ११४, ११८ निष्ठीवतो (ष्ठीवयतो ); व्यनि. ४९३ मनुनारदौ; स्मृचि. २३ दवि. २५३ शर्ध ( शब्द ) मनुनारदौ; सवि. ४८२ शर्ध (मेह ) यमः; वीमि २।२२९ विचिवत्; व्यप्र. ३७४ मनुनारदौ ; व्यउ ११५ ष्ठीवतो (ष्ठीकृतो) मनुनारदौ; विता. ७३७ सेतु. २१७ शर्ध - ( शब्द ); समु. १६२ शर्ध (शर्द ); विष्य. ५० ( मेह) शेषं विचिवत्. मूत्र (१) मस्मृ. ८।२८३ [ हस्तौ (हस्तं ) दढिकायां ( नासिकायां) Noted by Jha ]; अप. २।२१५ यां च (यां तु ) पु च ( पु तु ); व्यक. १०५ मनुनारदौ; स्मृच. ३२९ दविचा ( दवधा ); विर. २६८ मनुनारदौ; मा. ४१९; विचि. ११४, ११८; व्यनि. ४९३ ददि (३) वृषणेषु वृषणादिष्वित्यर्थः । नान्यथा बहुवचनोपपत्तिः । अप. २।२१५ (४) केशेष्वेकेन हस्तेन गृह्णतोऽप्युभयहस्तच्छेदनविधिः द्विवचनात् गम्यते । दाढिका पुरुषस्य प्रधानं लिङ्गमुच्यते । स्मृच. ३२९ (५) दर्पादित्यनुवर्तते । अहङ्कारेण केशेषु ब्राह्मणं गृह्णतः शूद्रस्य पीडाऽस्य जाता न जाता वेत्यविचारयन् हस्तौ छेदयेत् । पादयोः श्मश्रुणि च ग्रीवायां कृपणे च हिंसार्थं गृह्णतो हस्तद्वयच्छेदमेव कुर्यात् । +ममु. नन्द. (६) पादयोरित्यादिषु गृह्णत इत्येव । सवर्णविषयक दण्डपारुष्ये दण्डविधि: त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता तु निष्कान् प्रवास्यस्त्वस्थिभेदकः ॥ * मवि मेधावद्भावः । + मच. ममुवत् । कायां (र्नासिकायां ) पु च (तथा) मनुनारदौ; स्मृचि. २३; दवि. २५४ मनुनारदौ; सवि. ४८२ पू., यमः ; वीमि. २।२२९; व्यप्र. ३७४ मनुनारदौ; व्यउ ११५ मनुनारदौ; सेतु. २१७; समु. १६२; विव्य. ५०. (१) मस्मृ. ८२८४ [ भेत्ता ( भेदी, भेदे) Noted by Jha ]; मिता. २१२१८ तु (च); अप. २ २१८; व्यक. १०५ स्वच. ३२८१ विर. २६४ च दर्शकः ( प्रवर्तकः ); पमा. ४१५ भेत्ता तु पनि ( च्छेदे शतं नि ); रत्न. १२२; विचि. ११५; व्यनि. ४९१; स्मृचि. २३; दवि. २५६ च द (प्रद ); सवि. ४८० ग्भेद (क्छेद ) १ कर उभ Page #258 -------------------------------------------------------------------------- ________________ १८०४ व्यवहारकाण्डम् (१) द्विजातीनामयं परस्परापराधे, शद्रस्य तु रूप्याच्च । +दवि. २५६ शवापराधे मन्यते । यः केवलामेव त्वचं भिन्द्यात् वनस्पतिच्छेदने दण्डविधिः विदारयेत् न लोहितं दर्शयेत् तस्य शतं दण्डः । तावदेव वनस्पतीनां सर्वेषामुपभोगो यथायथा । लोहितदर्शने । यद्यपि त्वग्भेदमन्तरेण न लोहितं दृश्यते तथातथा दमः कार्यो हिंसायामिति धारणा ।। तथाप्यधिकापराधादधिकद्ण्डे प्राप्ते शतवचनं नियमा- (१) वनस्पतिग्रहणं सर्वस्थावरप्रदर्शनार्थम् । फलर्थम् । अन्ये तु कर्णनासिकादेरपि स्रवति शोणितं बहि- पुष्पपत्रच्छायादिना महोपभोग्यस्य वृक्षस्य हिंसायां स्त्वग्भेदेऽपि तदर्थमुच्यत इत्याहुस्तदयुक्तम् । अन्तभेदे विनाशे दमः दण्ड उत्तमसाहसः । स मध्यमस्य मध्यमो हि महत्त्वात् महादण्डो युक्तस्तस्माद्यत्रेषत्स्रवति शोणितं निकृष्टस्य प्रथमस्तथा स्थानविशेषो द्रष्टव्यः, पत्रच्छेदः तत्र शतं शिरोभेदे तु मांसवत् । निष्कशब्दः सुवर्ण- फलच्छेदः शाखाच्छेद इति । फलानामपि विशेषो परिमाणवाचीत्युक्तम् । प्रवास्योऽस्मां भेदकस्तत्प्रयोजक महार्घता दुष्प्रापता, तथा स्थानविशेषोऽपि द्रष्टव्यः । इति । घञन्तेन समासं कृत्वा तं करोतीति पठितव्यः, सीम्नि चतुष्पथे तपोवन इति। मेधा. अस्थिभेदकृदिति । प्रवासनमर्थशास्त्रप्रवृत्त्या मारणं (२) वनस्पतिवृक्षाणां सर्वेषां येन येन प्रकारेण निर्वासनं वा। दण्डविधौ ह्यर्थशास्त्रश्रवण दृश्यते । उपभोगः छायादानात्मकेन . निकृष्टः कुसुमदानरूपेण तथाहि दशबन्धमिति बार्हस्पत्य औशनस्ये च प्रयोगः।। मध्यमः फलदानात्मकेन उत्कृष्टः तदपेक्षया छेदने दण्ड: निर्वासनं ब्राह्मणस्य नान्येषाम् । मेधा. कार्यः। छायामात्रोपभोगिनि वटादौ स्वल्पो दण्डः, (२) चर्ममात्रभेदकृत् समानजातिः, न त शूद्रो पुष्पोपभोगिनि मलिकादौ मध्यमः, फलोपभोगिन्याम्रादौ ब्राह्मणस्य, दण्डलाघवात् पणशतं दण्डनीयः । तथा| उत्कृष्टः । . *गोरा. रुधिरोत्पादी शतमेव दण्ड्यः । मांसभेदकृत् षनिष्कान् (३) नृकायदण्डप्रसङ्गेन स्थावरस्यापि । 'योनिमन्ये दण्ड्यः । अस्थिभेदी देशान्निर्वास्यः। गोरा. प्रपद्यन्ते शरीरत्वाय देहिनः स्थाणुमन्ये न संयन्तीति (३) निबन्धातिशये सति लोहितदर्शकस्य शत- श्रुतेः , 'तस्मात्पश्यन्ति पादपाः' इति स्मृतेः, तेषां मन्यथा चतुःषष्टिः । अप. २।२१८ कायाभिमानित्वेन हिंस्यत्वात्तत्कर्तुः प्रथमसाहसादिदण्डो (४) त्वग्भेदक इत्यादि समावकृष्टविषयापराधकरणे । ज्ञेय इत्याह -- वनस्पतीनामिति । तथाच विष्णुः-- शतं पणान् । षनिष्कान् दीनारान् । प्रवास्यो देशा- 'फलोपभोगद्रुमच्छेत्ता तूत्तमसाहसं पुष्पोपभोगच्छेदी निर्वास्यो गृहीतसर्वस्वः । अस्थिभेदकोऽस्थिभङ्गप्रहार- | कार्षापणशतं तृणच्छेद्येकपणम्' इति । छेद्यत्र हिंसकः । कृत् । मवि. धारणा शास्त्रमर्यादा । मच.. (५) मांसभेत्ता व्रणकर्ता । स्मृच. ३२८ + शेषव्याख्याने सर्वशनारायणकुल्लकभट्टयोरुद्धारः । (६) अत्र 'सह शोणितेने त्यनेन विष्णुना शोणितेन x विर., दवि., व्यप्र. मेधावत् । चतुःषष्टिपणदण्डाभिधानादधिकत्वग्भेदादिप्रयुक्तशोणिते ___* मवि., ममु., नन्द., भाच. गोरावत् । इदं बोद्धव्यम् । विर. २६४ | (१) मस्मृ. ८।२८५ क., ख., भोगो ( भोगं); अप. (७) निष्कोऽत्र राजतो विशेषणाभावात् आनु- २।२२९; व्यक. १०८, विर. २८४ कात्यायनः; पमा. ४२५, रत्न. १२३; विचि. १२२; दवि. ३८ षामुप* ममु., मच., भाच. गोरावत् । भोगो (षां विनियोगो) कात्यायनः : २२९ भोगो ( योगो) : च दर्शकः ( तदर्धकः) भेत्ता (च्छेत्ता); वीमि. २।२२० । ३२३ कात्यायनः; सवि. ४८४ भोगो यथायथा (भोगे मितावत् ; व्यप्र. ३७२, व्यउ. ११३ मितावत् ; विता. यथातथम् ) मिति धारणा (मविचारणे); व्यप्र. ३७६; ७३८ मितावत् ; सेतु. २१८, समु. १६२; विव्य. ५० | व्यउ. ११६; व्यम. १००; विता. ७४४; समु. १६३. भेत्ता तु (स्य भेत्ता). १ नाशमाह दण्ड. Page #259 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८०६ प्राणिपीडने दण्डविधिः अङ्गावपीडनायां च व्रणशोणितयोस्तथा । मनुष्याणां पशूनां च दुःखाय प्रहृते सति । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ।। . यथायथा महद्दुःखं दण्डं कुर्यात्तथातथा ।। | (१) अङ्गानामवपीडना दृढरज्ज्वादिग्रहणसंधिविश्ले(१) यदुक्तं त्वग्भेदक इति तस्य विशेषोऽयम् । षणादिना, तत्र यावता धनेन पथ्यभिषगौषधादिमूल्यन असति मनुष्यग्रहणे प्राणिमात्रहिंसाविषयत्वेऽस्य श्लोकस्य - प्रत्यापत्तिमायाति तावदेसौ पीडितस्य दाप्यः। एवं महापशूनां क्षुद्राणां च पशुपक्षिमृगाणां तुल्यदण्डता मा प्राणशोणितयोरवपीडनायामिति समस्तमपि योज्यम् । भूदिति तदर्थमिदम् । यथायथा महदुःखमिति । स्वल्पे अथवा प्राणशोणितयोः समुत्थानव्ययं दाप्य इति भेदने शोणिते च प्राणिनां महत्त्वादल्पत्वं प्रहारस्य संबन्धः, सामर्थ्यादपचितयोरिति लभ्यते । समुत्थानं शतादूनोऽपि दण्डः, महति शतादभ्यधिकोऽपि । अन्ये प्रकृत्यापत्तिः । प्राणो बलम् । प्रहारेणास्वस्थस्य भोजनातु महदग्रहणं महति दुःखे दण्डवृद्धयर्थ, नाल्पेऽपचयाथै, दृते कायित्पत्तौ बलमपचीयते । तत्राङ्गेऽनष्टे प्रत्यायथाश्रुतमेव । तत्र दुःखाय प्रहृते दु:खोत्पत्त्यर्थ प्रहारे । गते च यावदललाभस्तावत्तदुपयोगे यत्किञ्चिद्धृततैलादि प्रमादे तन वृद्धिः। 'अनबन्धं परिज्ञाय' इति अस्यैव । दापनीयः। एवं शोणिताद्युत्पत्तौ तदुर्बलीभूतस्य व्याध्यश्लोकद्वयमुदाहरणं भङ्गया व्याख्येयम् । मेधा. ! न्तरं वा प्राप्तस्याप्रकृतशरीरावस्थाप्राप्तेः समुत्थानव्ययं (२) मनुष्याणां पशनां च पीडोत्पादनार्थ प्रहारे दाप्यः । न चेत्तद्गृह्णाति तदा तच्च दण्डं च परिपिण्ड्य दत्ते सति यथायथा महती पीडा त्वग्भेदादावपि मर्म- सर्व राज्ञे दद्यात् । . मेधा. भेदनादिना भवति तथातथा त्वम्भेदकरो शतं दण्ड्य | (२) अङ्गेनोदरबाहादीनां येन वस्त्रादिबन्धनादिना इत्येवमादितोऽधिकमपि दण्डं कुर्यात् । गोरा. पीडनानि कृतानि, तथा प्राणस्य वायोर्येन निरोधादिना (३) दु:खाय न मरणाय । मवि. पीडनानि कृतानि, रुधिरस्यापि येन दृढमुष्टिरज्ज्वाद्या(४) मनुष्याणां पशनां पीडोत्पादनार्थ प्रहारे कृते कर्षणेन बहिःस्रवणवर्जितमपि पीडनं कृतं, स शरीरस्य सति यथायथा पीडाधिक्यं तथातथा दण्डमप्यधिकं प्राग्रूपापत्त्युत्पादकमौषधादिव्ययं तस्य राज्ञा दापनीयः कुर्यात् । एवं च मर्मस्थानादौ त्वग्भेदनादिषु कृतेषु आत्मीयश्च दण्डं, यदाऽसौ समुत्थानव्ययं न गृह्णाति 'त्वग्भेदकः शतं दण्ड्यः' इत्युक्तादप्यधिको दण्डो दुःख- तदा तद्व्ययं दण्डं चोभयमपि दण्डार्थ राज्ञा दापनीयः। विशेषापेक्षया कर्तव्यः । ममु. गोरा. (५) दुःखाय दुःखोदयमभिसंधाय, तेन प्रमादकृते, (३) अङ्गावपीडनमङ्गभङ्गः । व्रणो मांसभेदः । बलादिकृते च न दोष इति दर्शितम् । xविर. २६६ शोणितं त्वग्भेदेन रक्तोत्पादः। समुत्थानं सरोहणम् । तद्यावता भवति भनादीनां तावत् भमाङ्गादिभ्यो * ममु., मच., नन्द. गोरावत् । (१) मस्मृ. ८।२८७ [समुत्थानव्ययं ( संवर्धनव्ययं ) x दवि. विरवत् । Noted by Jha ]; मेधा. व्रण ( प्राण ); गोरा. नायां (१) मस्मृ. ८।२८६ [महदुःखं (भवेदु:ख) Noted (नानां ) व्रण (घ्राणे ) सर्व ( शत ); व्यक. १०६ व्रण by Jha ]; व्यक. १०५ हृते (हते); स्मृच. ३२८; (प्राण); मवि. प्राणपदं व्रणपदस्थाने क्वचित् पठ्यते; विर. विर. २६६ हृते ( कृते ); पमा. ४१७ हृते (हते) महदुःखं । २७० व्यकवत् ; व्यनि. ४९४ नायां च ( ने चास्य); (भवेदुःख) कात्यायनः; विचि. ११६-७; व्यनि. ४९२; स्मृचि. २४ व्यकवत् ; दवि. २२० झाव ( ङ्गानां ) समुस्मृचि. २४, दवि. २५८ विरवत् ; सवि. ४८३ ( =); स्थानव्ययं ( सर्वस्वं च व्ययं ); मच. मेधावत् ; बाल. २१२२२ व्यप्र. ३७३ व्यकवत्, कात्यायनः; व्यउ. ११४ कात्यायनः; गाव ( ङ्गानां ) व्रण ( प्राण); समु. १६२ स्तथा ( रपि ) सेतु. २२०; समु. १६२ हृते (सृते ) कात्यायनः. सर्व (सर्व). १ हणात् म. २ दस्तु. १ ग्रहणसंबन्धि, २ दपीडि. ३ नानामि. ४ युपपत्ती. Page #260 -------------------------------------------------------------------------- ________________ १८०६ दापनीयः । प्राणपदं प्रणपदस्थाने कचित्पठवते तत्र प्राणो बलं तस्य समुत्थानं प्रागवस्थाप्राप्तिः । तथा सबै दण्डं प्रागुक्तं यथायोग्यं दण्ड्यः । वेति समुच्चये । *मवि. (४) अङ्गानां करचरणादीनां व्रणशोणितयोश्च पीना सत्यां समुत्थानव्ययं यावता कालेन पूर्वावस्था प्राप्तिः समुत्थानसंबन्धो भवति तावत्कालेन पथ्यौषधा दिना यावान् व्ययो भवति तमसौ दापनीयः । अथ तं व्ययं पीडोत्पादको न दातुमिच्छति, तदा यः समुत्थानव्ययो यश्च दण्डस्तमेनं दण्डत्वेन राज्ञा दाप्यः । ममु. व्यवहारकाण्डम् (५) तेषामेव पीडाविशेषनिमित्तं दण्डविशेषमाहअङ्गेति । अङ्गानां करचरणादीनाम् । प्राणे निश्वासावरोधने कृते । समुत्थानव्ययं येन व्ययेनौषधादिना समुत्थातुमर्हति तं दातुं नेच्छति तायदेवासी दाप्यः 'त्वग्भेदकः शतमित्यनेनोक्तं सर्वे तावदभावे सर्वस्वं देयमित्याह — सर्वेति । एतत्तु वधमुद्दिश्य पीडामात्र इति पूर्वस्माद्भेदः । मच. (६) अङ्गावपीडनायां कृतायां व्रणशोणितयोध कृतयोः समुत्थानं नामावृत्त्यावर्तितं तदर्थं व्ययं समुत्थानव्ययमपीडिताय राज्ञा विचिकित्सादिहेतोर्दाप्यः, अपि च सर्व दण्डम् । अथवैतस्मिन्निमित्ते यावद्राज्ञः प्रदेयं दण्डात्मकं द्रव्यं तावत्पीडितायापि पीडको दाप्यः । नन्द. गृहोपकरणादिद्रव्यभाण्डपुष्पमूलफलादिनाशने दण्डविधि: देव्याणि हिंस्यायो यस्य ज्ञानतोऽज्ञानतोऽपि या । स तस्योत्पादयेत्तुष्टिं राज्ञे दाद्याच्च तत्समम् ॥ * दवि मविवत् । (१) मस्सु. ८।२८८ [ द्रव्याणि द्रव्यादि ) Noted by Jha ]; अपु. २२७।३३-४ हिंस्याद्यो यस्य ( यो हरेद्यस्य ) उत्तरार्धे ( स तस्योत्पाद्य तुष्टिं तु राज्ञे दद्यात्ततो दमम् ); मिता ३।२६४ द्रव्याणि यस्य ( यो यस्य हिंस्याद द्रव्याणि ); अप. २/२३०३ व्यक. ११९ राज्ञे ( राशो ); विर. ३५२; विचि. १५१; व्यनि. ५१८ राज्ञे दद्याच्च ( राज्ञो दण्डं च ); स्मृचि. २४; दवि. २९५ हिंस्याद्यो ( हिंसेयो ); समु. १५८ दविवत् क्रमेण यमः; विष्य. १३. 2 1 (१) पाणिगृहोपकरणानि सूर्योदयस्थालीपिठरादीनि अन्यानि वाऽनुक्तदण्डविशेषाणि तेषां हिंसा प्रापनाशः सत्यपि कार्यक्षम ज्ञानतोऽज्ञानत इति, प्रमादकृते बुद्धिपूर्वं चाविशेषेण हिंसता, तस्य द्रव्यस्वामिनो जनयेत्परितोषं वपान्यदानेन मूल्येन प्रणयेन वा । राज्ञे तु द्रव्यमूल्यं द्रव्यं वा दद्यात् । अस्य क्वचिदपवाद: 'चर्मचार्मिके'त्यादि । मेघा. (२) चर्मचार्मिकादिवश्यमाणातिरिक्तानि कटका दादीनि द्रव्याणि यस्य संबन्धीनि यो हठात् प्रमादाद्वा नाशयेत्स तस्य प्रतिसंस्कारादिना मुत्यादयेत् राशे विनाशितद्रव्यसमानं दण्डं दद्यात् । *गोरा.. (३) हिंस्यात् विनाशभङ्गादिना । तुष्टिमुत्पादयेत् वाचाऽपि । तत्समं तन्मूल्येन तुल्यं दण्डम् | छानतोऽज्ञानतस्त्वर्धमित्यर्थसिद्धत्वानोक्तम् । तुष्टयुत्पादने तु न विशेष इति विशेष इति तदपेक्षया ज्ञानतोऽज्ञानत इत्युक्तम् । x मनि (४) द्रव्यनाशोऽपि हिंसाविशेषोऽतस्तत्रापि स्वामिनो मूल्यद्रव्यादिना तुष्टिं विदधदपि राजकीयदण्डमर्हती. त्याह- द्रव्याणीति । दृष्टिं प्रणिपातेन धनेन वा । राज्ञस्तु तत्समं नाशितद्रव्यमूल्यसमं दद्यात् । मच. (५) द्रव्याणि वस्त्रादीनि तुष्टिमुत्पादयेत्तदा द्रव्यदानादिना । तत्समं हिंसितद्रव्यसमं अज्ञानतो हिंसायां तुष्टिः ज्ञानतो हिंसायां तुष्टिः राज्ञे तत्समं द्रव्यदानं च । नन्द. चर्मचार्मिकभाण्डेषु काष्ठलेोष्टमयेषु च । मूल्यात्पञ्चगुणेो दण्डः पुष्पमूलफलेषु च ॥ (१) चर्मचार्मिकयोर्द्वन्द्वं कृत्वा भाण्डपदेन विशेप्येण समासः । अथवा चार्मिकभाण्डयोविंशेषणसमासं कृत्वा चर्मशब्देन द्वन्द्वः । चर्मविकाराच्चार्मिकाणि * ममु. गोवत् । X भाच मविवत् । (१) मस्मृ. ८।२८९६ अप. २।२३०३ व्यक. ११९६ विर. ३५२ लोष्ट (लोटू ); विचि. १५२ पु च ( ऽपि च ); व्यनि. ५१८१ दावे. २९५ विरवत्; सेतु. २५४ येषु च ( येऽपि च) २०४९ लेषु च समु. १५८ काष्ठ ( कांस्य) क्रमेण यमः . १ द्रव्याणि गृहोपकरणान्यन्यानि वाऽनुक्तविशेषण शूप लूखलघटस्थालीपिठरादीनि. २ धार्मिक Page #261 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८०७ भाण्डानि कटिसूत्रवरत्रादीनि, चर्माण्यविकृतानि गवा- (२) यानस्य गन्त्र्यादेर्यातुश्च सारथ्यादेः यानस्वामिनः दीनाम् । अथवा चर्मभाण्डानि केवलचर्ममयानि, चर्मा- यत्संबन्धियानं तेषां छिन्ननासास्यत्वादीनि वक्ष्यवनद्धानि चार्मिकाणि । काष्ठमयभाण्डान्युलूखलमुसल- माणानि निमित्तादीनि अतिवर्तनानि दण्डं चातिक्रम्य फलकादीनि । लोष्टो मृद्विकारः, पाषाणाकृतिः पिण्डी- वर्तन्ते । तेषु सत्सु यानेन प्राणिहिंसाद्रव्यविनाशयोरपि भूता मृत् तन्मयानि स्वल्पपाकाधानादीनि । तन्नाशने | कृतयोः सारथ्यादेः दण्डो न भवतीति मन्वादय आहुः। मूल्यात्पञ्चगुणो दण्डस्तुष्टयुत्पत्तिश्च स्वामिनः स्थितैव । तन्निमित्तव्यतिरेकेषु पुनर्दण्डः क्रियते। * गोरा. . मेधा. | (३) यानस्य यद्यपि पश्वादेर्न दण्डस्तथापि शिबिका(२) चर्मसु चर्मकाष्ठमृन्मयेषु भाण्डेषु पुष्पमूलफलेषु वाहकमनुष्यादिरूपस्यास्तीति यानग्रहणम् । यातुच परकीयेषु च नाशितेषु तन्मूल्यात् पञ्चगुणो दण्डो र्यापयितुर्नेतु: सारथ्यादेः । यानस्वामिनोऽधिकृतस्य । राज्ञो देयस्तुष्टयुत्पत्तिश्च स्वामिनः कार्या । *गोरा. वक्ष्यमाणान्यतिवर्तनानि दण्डातिवृत्तेर्दण्डातिभावस्था (३) चर्मादिभाण्डेषु नष्टेष चर्मास्यायं चार्मिकः नानि । अभिवर्तनानीति क्वचित्पाठः। तत्र दण्डार्थ मल्यात्पञ्चगुणो दण्डः द्रव्यस्वामिने मल्यं पञ्चगुणं निवर्तनं विरोधनं नास्तीत्यर्थः। मवि. देयम् । भाच. 'छिन्ननस्ये भग्नयुगे तिर्यक्प्रतिमुखागते । यानसंबन्धिनिमित्तषु प्राणिहिंसाद्रव्यनाशेष स्वाम्या अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ . दीनां दण्डविचारः . छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । यानस्य चैव यातुश्च यानस्वामिन एव च । आक्रन्दे चाऽप्यपैहीति न दण्डं मनुरब्रवीत् ।। दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ । (१) यत्र नास्ति दोषस्तानि तावदाह । नासायां भवं (१) सत्यामपि हिंसायां क्वचिद्दोषो नास्तीत्येतदनेन नास्यं, 'शरीरावयवाद्यत्' (व्यासू. ५। १।६), नासिकाप्रकरणेन प्रदश्यते । यानं गन्न्यादि यदारुह्य यान्ति मम.. विर मच.. नन्द. गोरावत । -पन्थानम्। तच्च गन्व्यादि बलीवर्दगर्दभमहिषादिवाह्यम् । (१) मस्मृ. ८।२९१ नस्ये ( नास्ये); मिता. २।२९९; त एव वा गर्दभादयः पृष्ठारोह्या यानानि । याता तदा- अप. २।२९८ अक्षभङ्गे ( अक्षाभावे ) चक्रभङ्गे ( चक्राभावे ); रूढः सारथ्यादिः। यानस्वामी यस्य तत्स्वयानम् । व्यक. १०८ नस्ये भग्न ( नासे भिन्न ); स्मृच. ३२९ छिन्न तत्रैषां चक्रवेगादिभी रथ्याकर्षणयुक्तैर्वाश्वादिभिः कस्य- (छिन्ने ) भग्नयुगे ( युगे भग्ने); विर. २८१ नस्ये ( नास्ये) चिद्रव्यस्य नाशो वा मरणं तत्र पशुस्वामिपालव्यतिक्रम- भग्न ( भिन्न ) च या (तु या ); पमा. ४२१ मस्मृवत् ; न्याये प्राप्ते कदाचिद्यातुर्दोषः कदाचित्स्वामिनः कदा- दवि. २२४ भग्न ( भिन्न ); सवि. ४८४ स्मृचवत् ; व्यप्र. चिदुभयो: कदाचिन्न कस्यचिदपीति यो विशेषस्तत्र ३७५ स्मृचवत् ; व्यउ. ११५ छिन्न ( छिन्ने ) भग्नयुगे ( युगे नोक्त इहैवेष्यते स उच्यते । अतिवर्तनानि अतिक्रम्य भिन्ने ); विता. ७६३ यानस्य ( युग्मस्य ); सेतु. २२५ नस्ये भग्न ( नास्ये भिन्न); समु. १६३ स्मृचवत् . हिंसादण्डं वर्तन्ते । नात्र दण्डोऽस्ति । दण्डनिमित्तानि न भवन्तीति यावत् । शेषे दण्डः, उक्तेभ्यो निमित्तेभ्यः। (२) मस्मृ. ८।२९२; मिता. २।२९९ योक्त्र ( योक्तृ ) चाऽप्य ( सत्य ); अप. २०२९८ योक्त्र (योक्तृ ); व्यक. अन्यत्र तान्यपि वक्ष्यन्ते । . मेधा. १०८ चा ( वा ); स्मृच. ३२९ इम्यो ( इमे ) चा ( वा ); * मवि., ममु., मच., नन्द. गोरावत् । विर. २८१ छेद ( भेद ); पमा. ४२१; दवि. २२४ छेद (१) मस्मृ. ८।२९० [ यातुश्च (गन्तुश्च ) Noted ( भेद ) चा ( वा ) दण्डं ( दण्डो); सवि. ४८५ पै ( वे ) by Jha ]; व्यक. १०८ यातुश्च ( यन्तुश्च ); मवि. दण्डं ( दण्डो ); व्यप्र. ३७५, व्यउ. ११५ चाऽप्यपैहीति अभिवर्तनानीति क्वचित्पाठः; विर. २८०-८१ स्य चैव ( वाऽपि याहीति); विता. ७६३ न्दे चा (न्दने) दण्डं यातुश्च ( स्यैव हि यन्तुश्च ); दवि. २२४ स्य चैव यातुश्च | ( दोषं ) उत्त.; सेतु. २२५ चा (वा); समु. १६३ (स्यैव हि जन्तोश्च ); बाल. २।२९९; समु. १६३. अपवत् . म्य. कां. २२७ Page #262 -------------------------------------------------------------------------- ________________ १८०८ पुटसंयोगिनी बलीवर्दानां र, अन . ध, रथादौ भमिपम्यादिना तिरश्चीनं वा गते, तथा हस्तिनामङ्कुशस्तस्मिन् छिथि। चकान्तःप्रविष्टाक्षकाष्ठभङ्गे, यन्त्राणां चर्मवन्धनानां रथाङ्गकाष्ठं युगम् । छिन्नं नास्या पति मारपदने, योक्त्रस्य पवारजो:, रस्मेः प्रहरणस्य च उच्यते, पशुर्वा । उभयोरपि साक्षात् पारसवात्। छेदने, अपसगपसरेत्युःशब्दे सारथ्यादिना कृते च तिर्यक्प्रतिमुखागते. याने, तिरश्चीनं वालाबी वा यानेन प्राविहिसाद्रव्यविनाशयोः कृतयोः सारथ्यादेदण्डो कथञ्चिद्भवैषम्यात् पशुत्रासादा पानं म ञ्चिद नास्त ति मनुराह ।। * ममु. पराध्येन्न दुष्येत् । प्राजको हि स एखामा ..को शिर्नु, (५) योक्त्रस्य छेदने च यन्तुर्यानवामिनो यांनातिर्यकप्रत्यगवस्थितौ त्वदृश्यमानत्य कय शक्ती रूढानां वा दण्डं मनरब्रवीत्। नन्द, रक्षितुम् । प्रतिमुखागतं प्रत्यगा । अ ति मागते यत्रापर्तते युग्यं वैगुण्यात्प्राजकस्य तु । हिंस्यमाने ऋजुगामिन्येव याने न दोपमा :: । प्रातेमुख तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम॥ चाभिमुखं मन्यन्ते । अभिमुखागत: किमिात चक्रिण (९) प्राजको यानमारांथस्तस्य वैगुण्यमशिक्षितत्वं, दृष्ट्वा पन्थानं न ददाति । अक्षचक्रे रथाङ्ग प्रसिद्ध । न तु प्रमादः। प्रमादे हि शिक्षितस्य स्वामिनो न दोपः। यन्त्राणि चर्मवन्धनानि शकटकाष्ठानाम् । योक्त्रं तस्माद्धेतोयदि युग्य सहसा अवर्तते स्पएं मार्ग, हित्वा पशुग्रीवाकाष्ठम् । रश्मिः प्रग्रहो हस्तवधिः यग्यानां तिर्यक् पश्चाद्वा गच्छेत् गतं च किञ्चिन्नाशयेत्तत्र स्वामी संचरणनियमनार्थः । आक्रन्दः उच्चैः शब्दः, अपहीत्य- दण्ड्यः । अशिक्षित: प्राजकः किमित्यारोपितः। 'मनुप्यपसरेत्यर्थः । इतिकरणो भाषाप्रसिद्धतदथशब्दोचारणार्थों मारणे क्षिप्रं' (मस्मृ. ८२९६) इत्यादिवश्यमाणेन न त्वयमेव शब्दः प्रयोक्तव्यः । अविधयेणु युग्येष्वप- प्राणिभेदेन द्रव्यभेदेन च दण्डान्तरविधानात् द्विशत सरापसरेति कोशतः प्राजकस्थ पथो नातिकामन्तं यदि इति (न?) विवक्षितम् । दण्डनिमित्तमेतदित्येतावतैव हिंस्यान्न दोषः । वाक्यस्यार्थवत्त्वात् . उत्तरत्र न कश्चिदन्योऽर्थः श्रयते (२) छिन्ननासिकारज्जौ बलीवर्दे, भन्ने युगाख्ये येन वाक्यं तत्र संख्याविधायकमित्युच्येत । मेधा. काष्ठे, गन्न्यादौ भूमिवैषम्यादिना तिरश्ची: वा गते | (२) यत्र पुनः सारथेरकौशलात् यानमन्यथा प्रतीचीनं वा, तथा यानस्य गन्त्र्यादेरक्षप्रविः कीलकादि व्रजति तत्र हिंसायां अकुशलसारथिकरणाद्यानस्वामी. तस्य भङ्गे, यन्त्राणां च चर्मबन्धानां छेदने, योक्त्राख्य- द्विशतं दण्डं दाप्यः । सारथेश्च 'मनुष्यमारणे क्षिप्रं' इत्येवं पशुग्रीवाकाष्ठरज्जुच्छेदने, अपसरापसरत्येवं सारथ्यादि- वक्ष्यमाणो भवति । एवं च द्विशतग्रहणस्योत्तर श्लोके संबन्धिनि चाहाने सति यानेन प्राणिहिंसाद्रव्यविना- च शतग्रहणस्याविवक्षितत्वमाहुस्तदसत् । अप्रमादाभिशयोः कृतयोः सारथ्यादेर्दण्डो न भवतीति मनुराह । धायित्वादृषेः । xगोरा. गोरा. (३) प्राजकः सारथिः । स्वामी रथी। (३) यन्त्राणां काष्ठसंधिघटनानाम् । योक्त्रं युगादि - अप.२।२९८ बन्धनरज्जुः । रश्मिः अश्वापकर्षणरज्जुः । आक्रन्दे * विर., मच. ममवत् । सारथिना अन्येन वा आक्रुष्टे । अाक्यनिवर्तनत्वे x ममु., विर., मच, गोरावत् । सतीदम् । x मवि. (१) मस्मृ. ८।२९३ के., युग्यं (युग्म); अप. २१२९८; (४) नासायां भवं नास्यम् । शेरावयवा यत् व्यक. १०८ शतं दमम् (शतो दमः); स्मृच, ३२९; (व्यासू ..५।१६) । सा चंद ली नानासंबन्धिनी विर. २८२ पव ( तिव); दवि. २२५, सवि. ४८५ पव रज्जः। छिन्ननास्यरज्जी बलीवदोदि.. भनयुगाख्ये प बीमि. २१३०० प्रा (यो); व्यप्र. ३७६; * स्मृच. मेधावत्। x.. .त् नि च । व्यर. १५ त्राए (त्र प्र) युग्यं (युग्मं ); बाल, २१३०० १ ( शक्तो०). २ वध्रियु सेतु. २०५ ( =) विरवत ; समु. १६३ प्रा (बा). Page #263 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८०९ (४) अपवर्तते व्यातर्वते युग्यं रथादि । वैगुण्याद- (४) प्राजक आप्तश्चेन्मनुष्यपश्वादिहिंसायां प्राजक ज्ञानात् । स्वामी दण्ड्यः तादृकसारथिकरणात् । अङ्ग- एव दण्डमर्हति न स्वामी। नन्द. भङ्गादिरूपायां हिंसायां भूतायां द्विशतं पणान् दण्ड्यो सचेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा । नान्यथा । मवि. प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ (५) प्राजकस्य नोदकस्य, शकटादिनेतुरिति यावत्। (१) उक्तो हिंसायां दमः । तत्र विशेषं वक्तुमिदद्विशतग्रहणं तत्तत्प्राणिहिंसायां विशेषविहितदण्डोप- माह । स प्राजकः पथि संरुद्धोऽग्रजघनावसर्पिणा सरुद्धो लक्षणार्थम् । प्राजकस्य वैगुण्यात् एकहस्तत्वादिकात् निरुद्धगतिः पश्चास्थितेन असुशिक्षितत्वात् प्रमास्वामिना वेतनलाघवार्थमनुमतात् । स्मृच. ३२९-३० - दाद्वा वेगेन धुर्याश्चोदिताः पुनः स्थिरयतश्चेन्निकटो (६) यत्र निमित्ते युग्यं यानं रथादिकं प्राजकस्य रथस्तेन च तस्य वेगनिरोधे कृते यदि पुरोरथस्थावैगण्यात सारथेरसामर्थ्यात अपवर्तते विषमं प्रवर्तते तत्र वेगपातात पशुभी रथयुक्तैरश्वादिभिः रथेन रथावयवैवा निमित्ते मनुष्यपश्वादिहिंसायां द्विशतं दमं स्वामी दण्ड्यो प्राणिनो मनुष्यादीन् मारयेत् ततो दण्डस्य विचारो भवेदनाप्तप्राजकनियोगात् । प्राजकस्य 'मनुष्यमारणे क्षिप्रं नास्ति । स्थित एव दण्डः । अथवा जवोत्पतिता अश्वाः चोरवदि'त्यादिश्लोकद्वये वक्ष्यमाणः, सर्वजनसामान्येऽपि पथि संरोधकसंमुखीनरथदर्शनेन बलाद्विधार्यमाणाएवं दण्ड इत्यवगन्तव्यम् । नन्द. स्तिर्यग्गत्या गच्छेयुः पार्श्वकीयान् प्रत्यगवस्थितत्वात्तथा प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमहति। | हन्युस्तत्र दण्डोऽविचारितो, नास्ति प्राजके दोषाभावात् । यग्यस्थाः प्राजकेऽनाने सर्वे दण्ड्याः शतं शतम।। अथवा पथि स्थितो वर्तमानः, संरुद्धो' विध्रियमाणः, (१) यदि पुनः सारथिः कुशलस्तदा सारथिरेव विचारितो विशेषेण विहितो विशेषित इतिवत् । 'मनष्यमारणे' इत्यादिवक्ष्यमाणं अर्हति दण्डं, न स्वामी मेधा. द्विशतं, अकुशले तु सारथौ स्वाम्यतिरिक्ता अन्येऽपि (२) स प्राजकः संमुखागतयानान्तरादवरुद्धबलीयानारूढाः अकुशलसारथिकयानारोहणात् सर्वे शतं शतं वर्दादिभिः संरुद्धयानो रथान्तरेण वा भमिवैषम्यात्प्रत्यदण्ड्याः । सारथेस्तु 'मनुष्यमारणे' इत्यादिः स्थित एव। गपसर्पिणा अकुशलत्वात प्राणिनो रथेन प्रमापयेत्तत्र * गोरा. दण्डो मन्वादिभिर्विचारितः । गोरा. (२) आप्तो विज्ञ: प्राजको दण्ड्यः स्वाम्यपराधा- । (३) अशक्यविषये तु हिंसायामाह—स चेदिति । स भावात् । तत्रानाते अज्ञे युग्यस्थानरथस्थाः सारथि युग्यादिः। पशुभिहस्त्यादिभिः । उपलक्षणं चैतत् । प्रपातपक्षपुरकतया विज्ञाताः स्वामिना नियुक्तास्ते दण्ड्याः। गमनोच्चारोहणतियग्गमनादिनाऽपीत्यशक्यप्रतीकारागन्तु - अनःस्वामी ते च सर्व शतं प्रत्येकं दण्ड्याः । -मवि. निमित्तवशादित्यर्थः । दण्डोऽविचारतो न निर्णीतो (३) प्रगुणप्राजकप्रमादादिना प्रवृत्ते युग्ये न स्वामी मुनिभिः नास्त्येवेत्यर्थः। * मवि. दण्ड्यः, किन्तु प्राजक इत्याह स एव - प्राजकश्चे * भाच. मविवत्। दण्डविवेके रत्नाकरसर्वशनारायणोलेखः । दिति । आप्तः प्रगुण इत्यर्थः। स्मृच. ३३० - (१) मस्मृ. ८।२९५ [. ऽविचारितः ( विचरितः, * ममु., मच. गोरावत् । x भाच. मविवत् । विचलितः) Noted by Jha ]; अप. २०२९८ पथि (१) मस्मृ. ८१२९४; मिता. २।३०० पू.; अप. (प्रति ) ऽविचारितः (विचारतः); व्यक. १०८ ऽविचारितः २।२९८, व्यक. १०८; स्मृच. ३३० पू.; विर. २८२ | (विचारतः ); विर. २८२; दवि. २२६; बाल. २।२२९ पमा. ४२२ पू.; दवि. २२५ केऽनाप्ते ( कोऽनाप्तः ); उत्त. : २।३००, सेतु. २२५-६ चेत्तु पथि संरुद्धः (चे पथि व्यप्र. ३७६ पू.; व्यउ. ११६ प्रा (वा) पू.; विता. न संरुद्धं ) ऽविचारितः (विचारितः ). ७६३ दाप्त: (प्राप्तः) पू.; बाल. २।३०० उत्त.; सेतु १ पथितो न स्थि. २ द्धो न विध्रियमाणोऽथवा वि. २२५ पू.; समु. १६३ प्रा (वा) पू. ३ चेत्। Page #264 -------------------------------------------------------------------------- ________________ १८१० व्यवहारकाण्डम् (४) स चेत्प्राजकः संमुखागतैः प्रचुरगवादिभी स्थानप्राप्तानां द्विशतो दमोऽत: प्रथमस्थानां मनुष्याणारथान्तरेण वा संरुद्धः स्वरथगमनानवधानात् प्रत्यक्- मुत्तमो युक्त इति । प्राणभृतः प्राणवन्तो मनुष्यतिर्यक्सर्पणाक्षमः संकटेऽपि स्वरथतुरगान् प्रेरयन् , तुरगै पक्ष्यादयः । महत्सु, महत्त्वं गवां प्रभावतो, हस्त्यादीनां रथेन वा रथावयवैर्वा प्राणिनो व्यापादयति तत्राविचा- प्रमाणत: । आदिग्रहणाद्गर्दभाश्वतरव्याघ्रादयश्च कथञ्चिरितो दण्डः कर्तव्य एव । * ममु. | त्परिगृह्यन्ते । वयं तु ब्रमः 'सहस्रम्' इत्येवमवश्यत् (५) प्रकारान्तरेण दण्डमाह–स चेदिति । पशुभिः यद्यन्ये चौरवद्दण्डा नाभिप्रेता अभविष्यन् , तस्मादर्धगजादिभिः स्वरथसंबन्धव्यतिरिक्तै: रथेन रथान्तरेण ग्रहणाद्वधो मा भूत् , धनदण्डास्तु सवस्वहरणादयः सर्वे वा बद्धो गन्तुमशक्तः सन् परावृत्तत्वात् उक्तातिरिक्त- चौरोक्ताः पुरुषापेक्षया अतिदिश्यन्ते । ननु च मनुष्यपाश्चात्त्यात् । प्रमापयेत् हिंस्यात् । अकुशलो भूत्वा मारणेऽन्यस्य चौरदण्डस्यातिदेशो युक्तः। स प्रतिपदं लोभायत्तो यतः प्रवृत्तः, अतो दण्डाहः। अविचारितः मनुष्यहनने विहितः । स च 'पुरुषाणां कुलीनानां' इति पूर्व विचारो न कृतः केवलं किन्तु दण्डोऽस्तीति । मच. (मस्मृ. ८।३२३ ) वध एव । तत्र किमिति वाक्या (६) योऽयं स्वामिप्राजकरथस्थानां दण्ड उक्तस्तत्र न्तरगतार्धशब्दानुरोधेनैव व्याख्यायते । वरमधस्यैव प्राजकं प्रति नियममाह- स चेत्त्विति । स आप्तोऽ- | गुणतः कोचिदत्तिराश्रीयताम् । सत्यं, यद्यर्धशब्दो मारनातो वा प्राजकः पथि पथिकैः संरुद्धः पशुभिः स्वरथ-णेन संबध्यमानोऽन्यथोपपद्येत, न च चौरवदित्यस्यानुवाहिभिर्बलीवर्दादिभी रथेन वा प्राणभृतः प्रमापयति षङ्गागतस्यार्थान्तरवृत्ति: पूर्वापरवाक्ययो: शक्या। मेधा. चेत्तत्र प्रमापणे दण्डः अविचारितोऽसंदिग्धः, पुनस्त- । (२) प्राजकस्याकौशलेन मनुष्यमारणे सत्यपि चौरद्भयात्पथोऽपक्रमणनिमित्तरूपपतनादिहेतुके प्रमापन्न | वत्तस्य उत्तमसाहसो न तु वधादि चौरदण्डः । प्राणइति । नन्द. भृत्सु महत्स्वर्ध दर्शनात् , महत्सु च प्राणिषु प्रभावतो प्राणिविशेषहिंसाभेदेन दण्डभेदाः ।। गवादिषु प्रमाणतः स्यात् , मारितेषु उत्तमस्य साहसमनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् । स्यार्ध पञ्चशतानि दण्डो भवेत् । गोरा. प्राणभृत्सु महत्स्वधं गोगजोष्ट्रहयादिषु ॥ (३) अथ लगुडादिना बुद्धिपूर्व मारणे दण्डमाह (१) तादृशे प्राजके रथपशुभिर्मनुष्यश्चेन्मार्यते तदा | मनुष्यमारण इति । प्राणभृत्सु महत्सु गवादिषु अर्ध चौरवत्तस्य किल्बिषं, दण्डः । यद्यपि चौरस्य वेधसर्व- यस्य चौर्ये यावान् दण्डो धनकृतस्तदर्धम् । मवि. स्वहरणादयो दण्डास्तथापीह धनदण्ड एव गृह्यते न (४) सकृदपराधे कीदृश इत्याह- मनुष्यमारण वधः। महत्स्वर्धमिति तत्रैवार्धसंभवात् । स चोत्तम- इति । ममु. साहस: कैश्चिदभ्युपगतः, यतश्च क्षते क्षुद्रकपशूनां तृतीय (५) एवं यानेन प्रमापणे दण्ड उक्तः । अथ * विर. ममुवद्भावः ।। पारुष्येण मनुष्यपश्वादिमारणे दण्डं श्लोकत्रये गाह(१) मस्मृ. ८।२९६, मिता. २।३०० षं (पी); मनुष्यमारण हात । किाल्बष दण्डः स चाथावषय कि मनुष्यमारण इति । किल्बिषं दण्डः स चार्थविषय एव, अप. २।२९८; व्यक. १०८; विर. २८३ क्षिप्रं ( क्षिप्तं ) अर्थविषयसामर्थ्यात् चोरकिल्बिषं उत्तमसाहस:, गवाभृ.सु ( वत्सु); पमा. ४२४; व्यनि. ४९७ गजोष्टहयादिषु दीनां प्रभावतो महत्त्वम् । नन्द. (खरोष्ट्रगवादिषु ) कात्यायनः; स्मृचि. २४ मितावत् ; दवि. क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । २६६ भृत्सु ( व सु); सवि. ४९३ षं (षी ) प्राण ... ... पञ्चाशत्तु भवद्दण्डः शुभषु मृगपक्षिषु ॥ (प्राणिहृत्सु महत्स्वार्थ) याज्ञवल्क्यः; व्यम. १०९ मितावत् ; विता. ७६४ मितावत् ; बाल. २।२२९; सेतु. २२६ | * ममु., विर., मच. गोरावत् । दविवत् ; समु. १६३. (१) मस्मृ. ८।२९७; मिता. २।३०० द्रकाणां (द्राणां च); १ र्मानु. २ वधः स. १ कदाचि. २ पद्यते न... Page #265 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८११ नन्द. (१) अपचितपरिमाणा: क्षुद्रका: । ते च केचि- (५) क्षुद्राणां माजीरादीनां, मृगपक्षिषु हिंसितेषु । द्वयस: वत्सकिशोरककलभादयः । केचिजातिस्वभावतोऽ. जैडकादयः । तत्राजाविकानां पञ्च माषान् वक्ष्यति । गर्दभाजाविकानां तु दण्डः स्यात्पञ्चमापिकः । परिशेषाणां गवादीनामेवायं दण्डोऽल्पपरिमाणानाम् । माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने ॥ शुभा मृगाः पृषतादयः आकारतो लक्षणतश्च । पक्षिणो (१) पञ्च माषाः परिमाणमस्येति पाञ्चमाषिकः । हंसशुकसारिकादयः । अशुभाः काकोलूकश्वशगालादयः। माषस्य च द्रव्यजातेरनुपपादनात् मध्यमकल्पनायाश्च पशशब्दश्चतुष्पाजातिवचनः । हिंसामात्रेण दण्डमिमं न्याय्यत्वात् रौप्यस्य निर्देशोऽयमित्याहः । हिरण्यं तु इच्छन्ति । न प्रेकृतयानविधिहेतुं ब्रवते । 'तत्र दण्डो युक्तमेवं तत्सममिति न बाधितं भवति । अनुबन्धाद्यविचारित' इत्यनेनैव यानप्रकरणं व्यवच्छिन्नम् । विचा- पेक्षया तु द्रव्यजातिः कल्प्येति सिद्धान्तः । मेधा. रितः समाप्तविचार इत्यर्थः । इदानीमेतत्प्रकरणनिरपेक्ष्य- (२) खरच्छागाविविषयवधे रूप्यमाषकपरिमाणो मुच्यत इति । एवं तु 'प्राणभृत्स महत्स्वध' इति दण्डः स्यात् , उत्तरोत्तरमपचितदण्डाभिधानदर्शनादहै. हस्तादिच्छेदो न मारणमित्यर्धशब्दो नेयः स्मृत्यन्तरात् रण्यं माषग्रहणं, पूर्वदण्डानूनत्वात् नापि ताम्रिकस्य [ इयं पङ्क्तिः पूर्वश्लोकभाष्यांशः, लेखकप्रमादात् करणं अत्यन्तलघुत्वात् । एवं श्वशकरमारणेऽपि रूप्यततो भ्रष्टा इति भाति ]। मेधा. माषकपरिमाणो दण्ड: स्यात् । गोरा. . (२) अजाविकानां वक्ष्यमाणत्वादपश्चितप्रमाणानां (३) पञ्चमाषिकः सवर्णमाषाः पञ्च तन्निष्पाद्यो वत्सकिशोरादीनां पशनां हिंसायां द्विशतो दण्डः कार्यः। माषकः सुवर्णमाषकः। सूकरो ग्राम्यः । वराहे त्वधिपुनर्मूगपक्षिषु वराहादिषु हिंसायां पञ्चाशत्पणो दण्डो कम्। मवि. भवेत् । गोरा. (४) गर्दभच्छागैडकादीनां पुनारणे पञ्चरूप्यमाष(३) क्षुद्रपशनां मृगपक्ष्यादीनां द्विशत इत्युत्तमदण्डो- कपरिमाणो दण्डः स्यात् । न चात्र हैरण्यमाषग्रहणं, पदर्शनमेतत् । तत्र तत्र तु क्षुद्रत्वे हासः क्रमणोह्यः। उत्तरोत्तरलघदण्डाभिधानात् । श्वसूकरमारणे तु पुना एतच्च परिगृहीतविषये । अपरिगृहीतेऽप्याह-पञ्चाश- रौप्यमाषपरिमाणो दण्डः स्यात् । । * ममु. त्त्विति । शुभेष चित्रमृगशुकादिषु । मवि. गोकुमारीदेवपशनुक्षाणं वृषभं तथा । - (४) क्षुद्रकाणां पशूनां जातितो विशेषापदिष्टेतरेषां वाहयन् साहसं पूर्व प्राप्नुयादुत्तमं वधे ॥ वनचरादीनां वयसा च किशोरादीनां मारणे द्विशतो दण्डः स्यात् । शुभेषु मृगेषु रुरुपृषतादिषु पक्षिषु च * मच, ममुवत् । शुकहंससारसादिषु पक्षिषु हतेषु पञ्चाशद्दण्डो भवेत् । । (१) मस्मृ. ८१२९८ ख., त्पञ्च (त्पाञ्च), ग., माषिकस्तु ममु. (माषकस्तु), [ माषिकस्तु (मासिकस्तु) Noted by * दण्डविवेके सर्वशनारायणकुल्लकादीनामनुवादः। मच. Jha ]; मिता. २१३०० षिकः (षकः ) षिकस्तु (षकस्तु); ममुवत् । अप. २।२९८ मितावत् ; व्यक. १०८ मितावत् ; विर. २८३ अप. २।२९८; विर. २७९ ( = ) त्तु भवेद्द (दुत्तरो द) | नां तु (नां च ) षिकस्तु (षकस्तु ); पमा. ४२५; व्यनि. उत्त. : २८३ नां तु (नां च ); पमा. ४२४; व्यनि. ४९७ भितावत्, कात्यायनः; स्मृचि. २४; दवि. २२८ ४९७ नां तु (नां च ) द्विशतो ( दशमो) शत्तु ( शत) विरवत् ; सवि. ४९३ श्व (स) तने (तितैः) शेषं मितावत् , कात्यायनः; स्मृचि. २४; दवि. २२८ नां तु (नां च ); याज्ञवल्क्यः; ब्यम. १०९ कानां तु (कान् हन्तुः ) शेष सवि. ४९३ याज्ञवल्क्यः; व्यम. १०९ सायां (सने ) मितावत् ; विता. ७६ ४ गर्दभा (गवया) पिकः (षकः) दण्डः ( द्दण्डं ); विता. ७६४ ; बाल. २।२२९; सेतु. २२४ पिकस्तु (षकश्च ); बाल. २।२२९ अपवत् ; सेतु. २२६ त्तु भवेद ( दुत्तमो द ) उत्त. : २२६ दविवत् ; समु. १६३. | नां तु (नां च ); समु. १६३ सेतुवत् . . १ श्च श. २ प्रकृतया न विधि. ___ (२) अप. २।२२६ रीदे (रीदें ); व्यक. १०८; विर. Page #266 -------------------------------------------------------------------------- ________________ १८१२ व्यवहारकाण्डम् गोकुमारी वृषेण संयुक्ता गौः । देवपशु: देवाय दत्तः । वा दण्डनीयाः स्युरिति हिंसादण्डापवादः । साधने पशुः। उक्षा 'उक्ष सेचने' इत्यनुसारात् बीजसेक्ता | नियमार्थश्चारम्भः । * गोरा. वृषः । वृषभपदेन जीर्णवृषोऽत्र उक्तः। विर. २७९ | (३) अथ भार्यापुत्रादीनामनुशासनप्रकारमन्यथा भार्यापुत्रदासशिष्यादीनां ताडने कृते दण्डविचारः नुशंसने दण्डविधानार्थमाह- भार्या पुत्रश्चेति । नन्द. भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः। (४) भार्यादयः प्राप्तापराधा रज्ज्वा वेणुदलेन बा प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ ताड्याः ताडनीयाः। सोदरः भ्राता च अन्यमातृजो (१) प्राप्ता अपराधं प्राप्तापराधाः, अपराधो न । भाच. व्यतिक्रमः नीतिभ्रंशः । स यदा तैः कृतो भवति तदा पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन । . ताडवितव्याः । ताडनमपि हिंसेत्युक्तम् । सा च 'न अतोऽन्यथा तु प्रहरन् प्राप्तः स्यान्चौरकिल्बिषम् ।। हिंस्याद्भूतानी'ति प्रतिषिद्धाऽपराधे निमित्ते भार्यादीनां । (१) उक्तताडनसाधनाभ्यामन्येन प्रकारेण घ्नन्नश्याप्रतिप्रसूयते। संबन्धिशब्दाते । यस्य भार्या यश्च | दिषु लगुडादिभिर्वा चौरदण्डं प्राप्नोति । निन्दैषा । न यस्य दासः स तेनानुशासनीयः । मार्गस्थापनोपाय- | त्वयमेव दण्डः । योऽन्यत्र हिंसाया दण्डः सोऽत्र भवतीविधिपरश्वायम् । न ताडनविधिरेव । तेन वाग्दण्डा-त्युक्तं भवति । .. मेधा. द्यपि कर्तव्यम् । अपराधानुरूपेण कदाचित्ताडनम् । (२) ते पुन: शरीरस्य पृष्ठदेशे ताडनीयाः न तु सोदरस्थाने कनीयान् पठितव्यः । भ्राता तथाऽनुजः। कदाचित् उत्तमाङ्गे न वक्षसि । उक्तप्रकारव्यतिरेकेण स हि ज्येष्ठस्य पुत्रवत्ताडनाहः । वैमात्रेयोऽपि चेद- ताडयित्वा दण्डरूपेण वाग्दण्डरूपचौरदण्डं प्राप्नयात् । पितृको गुणवज्ज्येष्ठतन्त्रश्च सोऽप्युन्मार्गगामी ताडनादि - गोरा. पर्यन्तैरुपायैर्निवारणीयः । वेणुदलं वंशत्वक् । एतदप्यु (३) चोरकिल्बिषं ताडितस्यामरणे स्तेयदण्डः,' पलक्षणं तथाविधानां मृदुपीडासाधनानां शिफादीनाम् । मरणे तु भयस्त्वमह्यमित्यर्थः । . मवि. मेधा. (४) रज्ज्वादिभिरपि देहस्य पृष्ठदेशे ताडनीयाः न .(२) भार्यादयः कतापराधा. रज्ज्वा वेणुत्वचा तु शिरसि । उक्तव्यतिरेकेण प्रहरणे वाग्दण्डधनदण्डरूपं | चौरदण्डं प्राप्नुयात्। . २७९; पमा. ४२४ नुक्षाणं ( नक्षम ) नास्त्ययं श्लोकः मुद्रितमनुस्मृतिपुस्तकेषु । अस्मत्संगृहीतप्राचीनतमपुस्तके वर्तते । तत्र | (५) पृष्ठतोऽमर्मणि, नोत्तमाङ्गे न मर्मणीत्यर्थः । तु- 'गां कुमारी ग्राम्यपशूनुक्षाणं वाजिनं तथा । दारयन् | न्यायसाम्यात् । विर. २७१ साहसं त्वधं प्राप्नुयात् घातने समम् ॥' इत्येवं पाठो दृश्यते ।। याज्ञवल्क्यः व्यनि. ४९६ रुनु (शुमु); दवि. ३१८ दुत्तमं (दष्टमं); दण्डपारुष्यलक्षणम् सेतु. २२४; समु. १६३ री (रों) शेषं व्यनिवत्. । - . संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदे(१) मस्मृ. ८।२९९ क., ख., घ., शिष्यो (प्रेष्यो); नोक्तम् - 'परगाढेष्वभिद्रोहो हस्तपादायुधादिभिः । गोरा. पुत्रश्च दासश्च शिष्यो (शिष्यश्च दासश्च पुत्रो); भस्मादिभिश्वोपघातो दण्डपारुष्यमुच्यते ॥' इति । अप. २१६ च सोदरः (सहोदरः): २१२२२; व्यक. १०६ ख्याः स्यू ( ड्यास्तु); विर. २७१; विचि. ११९ धास्ताड्याः . * ममु., मच. गोरावत् । 'रयू (धस्ताव्यः स्याद् ); स्मृचि. २४ नारदः; दवि. । (१) मस्मृ. ८।३००; अप. २१६ व.थञ्च (कदाच ): २३१, व्यप्र. ३३ अपवत् : ३७८ दासश्च शिष्यो (शिष्यश्च २।२२२; व्यक. १०६; विर. २७१ अपवत् ; विचि. ११९ दासो) ता च (ताऽथ); म्यउ. २० अपवत् : ११७ व्यप्र तस्तु (तश्च ) कथञ्च (कदाच ); स्मृचि. २४ नारदः ; दवि. (पृ. ३७८)वत्; बाल. १२२९ शिष्यो (प्रेष्यो); २३१ अपबत् ; व्यप्र. ३३, ३७८; व्यउ. २०-२१, सेतु. २२१; विभ.१ धास्ताड्याः (धा दण्ड्याः ) शेष ११७, बाल. २।२२९ अपवत् ; सेतु. २२१ अपवत् ; अपवत् ; ससु. १६४. समु. १६४. ममु. Page #267 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८१३ परगापु यावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादि. दण्डपारुष्यनिर्णयहेतुः ग्रहणादग्रावादिनियाऽभिद्रोहो हिंसनं दुःखोल्पादनं तथा असाक्षिकहते चिह्नयुक्तिभिश्चागमेन च । भस्मना आदिग्रहणाद्रजःपङ्कपुरीपाद्यैश्च य उपघातः द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ।। संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभयं दण्डपारुप्यम् । (१) वाक्पारुष्यपूर्वकत्वाद् दण्डपारुष्यस्यानन्तरमा दण्ड्यतेऽनेनेति दण्डो देहस्तेन यत्पारुष्यं विरुद्धाचरणं रम्भः । पाण्यादिना अभिघातादिकं दण्डपास्थ्यम् । तत्र जङ्गमादेव्यस्य तद्दण्डपारुष्यम् । तस्य चावगोरणादि- निर्जनेऽभिहत्य न मयाऽयमभिहत इत्येवं मिथ्यावादित्वे करणभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्म- दौष्ट्यातिशयाद्वा क्षताद्यात्मनः कृत्वा निर्दोषजनाध्यात्रैविध्यात् पुनस्त्रविध्यं तेनैवोक्तम् - 'तस्यापि दृष्टं रोपे कथं स्यादित्यपेक्षिते आह—'असाक्षिकहते चिहैत्रैविध्यं हीनमध्योत्तमक्रमात् । अवगोरणनिःशङ्कपातन- युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताक्षतदर्शनैः ।। हीनमध्योत्तमानां च द्रव्याणां समति- भयात् ।।' असाक्षिकेऽभिहते क्षतादिभिश्चिद्वैस्तद्व्यभिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥' चारे वा कूटचिह्नकारिदुष्टपुरुषभयाट् व्यवहार एव इति । नि:शङ्कपातनं नि:शङ्कप्रहरणम् । त्रीण्येव प्रागुक्तन्यायेन चतुष्पाद्युक्त्यागमानुसारेणैव विद्वजनसाहसानि त्रिप्रकाराण्येव सहसा कृतानि दण्डपारुष्या- समक्षं वयं वा राज्ञा द्रष्टव्यः । अयं च सर्वव्यवहारपद. णीत्यर्थः । साधारणः श्लोकः कार्यगौरवप्रतिपत्त्यर्थमिहानात इत्यतथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्त वसेयम् । . विश्व. २।२१६ कलहयोमध्ये यः क्षमते तस्य न केवलं दण्डाभाव: (२) एवम्भूतदण्डपारुष्यनिर्णयपूर्वकत्वाद्दण्डप्रणयनस्य किन्तु पूज्य एव । तथा पूर्व कलहे प्रवृत्तस्य तत्स्वरूपसंदेहे निर्णयहेतुमाह-असाक्षिकेति । यदा कश्चिदण्डगुरुत्वम् । कलहे च बद्धवैरानुसंधातुरेव दण्ड- द्रहस्यहमनेन हत इति राज्ञे निवेदयति तदा 'चिहैभाक्त्वम् । तथा तयोर्द्वयोरपराधविशेषापरिज्ञाने दण्डः व्रणादिस्वरूपगतैर्लिङ्गैर्युक्त्या कारणप्रयोजनपलोचनासमः। तथा श्वपचादिभिरार्याणामपराधे कृते सजना त्मिकया आगमेन जनप्रवादेन चशब्दाद्दिव्येन वा कूटएव दण्डदापनेऽधिकारिणस्तेषामशक्यत्वे तान् राजा चिह्नकृतसंभावनाभयात् परीक्षा कार्या ।" * मिता. घातयेदेव, नार्थ गृह्णीयादित्येवं पञ्च प्रकारा विधयस्ते- । (३) अथ दण्डपारुष्यनिमित्ते दण्डविधिः । दण्डनैवोक्ताः- 'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । पारुष्यं नाम शरीरस्य ताडनेनामेध्यसंयोजनेन ताडनार्थपारुष्ये सति संरम्भादुत्पन्ने क्रुद्धयोर्द्वयोः ॥ स मन्यते मवगरणेन वा परस्य दुःखोत्पादनम् । तत्रापराधसदसयः क्षमते दण्डभाग् योऽतिवर्तते । पूर्वमाक्षारयेद्यस्तु द्भावसंदेहे निर्णयहेतूंस्तावदाह —असाक्षिक ' इति । नियतं स्यात्स दोषभाक् ॥ पश्चाद्यः सोऽप्यसत्कारी पूर्वे * व्यप्र. मितावत् । तु विनयो गुरुः। द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः (१) यास्मृ. २।२१२; अपु. २५८।९ तो भ (ताद्भ); पुनः ॥ स तयोर्दण्डमाप्नोति पर्वो वा यदि वेतरः। विश्व. २।२१६ अपुवत् ; मिता.; अप. क्षिक (क्षिके) पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयोः ॥ विशेषश्चेन्न लक्ष्येत कृतो भयात् (कृतादृते); व्यक. १०७ न च (न वा) शेष विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डालव्यङ्गेषु अपुवत् ; स्मृच. २५ क्षिक (क्षिके) शेषं अपुवत् ; विर. २७४ अपुवत् ; पमा. ४० स्मृचवत् : ४१२, रत्न. १२१ वधवृत्तिषु ॥ हस्तिपत्रात्यदासेषु गुर्वाचार्यनृपेषु च । अपुवत् ; व्यनि. ४९४ अपुवत् ; नृप्र. २७२-३ कृतो मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यति (युतो); वीमि. ; व्यप्र. ३७१ : ३७८ चिलैयु (चिह्ने यु); वर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं कुर्यान्न तद्वि व्यउ. ११२ न च (न वा) : ११८ अपुवत् ; विता. नयभानृपः ॥ मला ह्येते मनुष्याणां धनमेषां मला ७३४-५, राकौ. ४९० अपुवत् ; प्रका. १४ क्षिक (क्षिके) त्मकम् । अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' चियु (चिह्न यु) शेषं अपुवत् ; समु. १० अपुवत् . इति । मिता. २।२१२ १ चिरैवर्णादि. Page #268 -------------------------------------------------------------------------- ________________ १८१४ असाक्षिके देशेऽहमनेन हत इति केनचिद्राज्ञे निवेदिते राज्ञा सभ्यैश्च द्वेषादिकृतमिथ्याचिह्नं वर्जयित्वाऽन्यैश्चिहैयुक्तिभिरागमेन आप्तवाक्येन चकाराद्दिव्यैश्च विवादोऽयं वादी साधुरयमसाधुरयमिति विचार्य निर्णेतव्यः । चिह्न क्षतादि । युक्तिभिर्हन्तृहन्तव्ययोः संनिधानं द्वेषहेतुसंभव इत्यादिभिः । आगम आप्तवाक्यम् । केचित्पठन्ति-— ‘कूटचिह्नकृताद्भयात्’इतिं । तस्यार्थः – न व्रणादिदर्शनमात्रेण विना विचारो निर्णयः कार्यः । यतो मत्सरादिवशात् कूटं कृत्रिममपि चिह्नं कर्तुं शक्यते । *अप. (४) चिद्वैर्हन्तुरसाधारणैरुपवीतादिभिः । व्यवहारकाण्डम् Xविर. २७४ (५) असाक्षिकं रहसि हते पादायुधादिना ताडिते हन्त्रा विप्रतिपत्तौ च कृतायां स व्यवहारश्चिर्वणादिभिर्देहस्थैर्युक्तिभिः प्रयोजनपर्यालोचनादिभिः आगमेन जनप्रवादेन चकारात् दिव्येन द्रष्टव्यो निर्णेतव्यः । कूटेति कपटचिह्नातिरिक्तैरित्यर्थः । तुशब्देनाहमनेन ताडित इति वाङ्मात्रेण दण्डप्रणयनादि व्यवच्छिनत्ति । वीमि. स्मृत्यनुक्तपारुष्ये दण्डविधिः यंत्र नोक्तो दमः सर्वैः प्रमादेन महात्मभिः । तत्र कार्य परिज्ञाय कर्तव्यं दण्डधारणम् ॥ नानभिधानभ्रान्त्यानध्यवसायः कार्यः, किं तर्हि उक्तमनुक्तं वा द्वयोर्गुणादिभिरनुबन्धादिभिश्च स्वरूपमालोच्य पीडानुसारेण सर्वत्र दण्डमानकर्तव्यताध्यवसानमित्यभिप्रायः । विश्व. २।२१७ साधनभेदेन जातितो गुणतो वा समहीनोत्तमभेदेन च दण्डभेदाः भेस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । अमेध्यपाणिनिष्ठयूतस्पर्शने द्विगुणः स्मृतः ॥ * स्मृच. व्याख्यानं अपरा गतार्थम् । x शेषं मितावत् । (१) विश्व. २।२१७. विश्व. (२) यास्मृ. २।२१३; अपु. २५८।१०; २।२१८ मिता. ( क ) गुणः स्मृतः ( गुणस्तत: ); अप. मितावत् ; व्यक. १०४; विर. २६१ मितावत् ; पमा. ४१३; रत्न. १२२; विचि. ११२; व्यनि. ४९०; दवि सेमेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । नेष्वर्धदमो मोहमदादिभिरदण्डनम् ॥ (१) एतदेवोदाहरणमात्रतया प्रपञ्चयति-- भस्मेति । मेध्यत्वेऽपि भस्मकर्दमधूलिप्रक्षेपणे निर्दोषस्य कृते दशपणो दण्डः स्मृत इत्यल्पोऽपि स्मरणानुसारादविरुद्ध इत्यवसेयम् । अमेध्यादिस्पर्शे तु ततो द्विगुणः विंशतिपण इत्यर्थः । निष्ठयूतग्रहणं निष्ठयूतसदृशामेध्यस्य प्रतिपत्त्यर्थम् । तथा च मूत्रपुरीषादौ दण्डातिरेकसिद्धिः । - यच्चैतदुक्तं — 'समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । हीनेष्वर्धदमो मोहमदादिभिरदण्डनम् ॥' कृतव्याख्यानमेतत् । विश्व. २१२१८-९ (२) एवं निश्चिते साधनविशेषेण दण्डविशेषमाहभस्मेति । भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्यसौ दशपणं दण्डं दाप्यः। अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविदूषिकाभुक्तोच्छिष्टादिकं च गृह्यते । पाष्णिः पादस्य पश्चिमो भागः । निष्ठयूतं मुखनिःसारितं जलम् । तै: स्पर्शने ततः पूर्वाद्दशपणाद्विगुणो विंशतिपणो दण्डो वेदितव्यः । पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः - ' छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥' इति । आद्यग्रहणाद्वसाशुक्रासृमज्जानो गृह्यन्ते । एवम्भूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः । परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तेषु पूर्वोक्ताद्दशपणाद्विंशतिपणाच्च दण्डाद्विगुणों २५२ मितावत्; नृप्र. २७३; सवि. ४८१ पण: ( गुण: ); वीमि मितावत्; व्यप्र. ३७१; व्यउ ११२ मितावत् ; व्यम. १००; विता. ७३५; राकौ. ४९० मितावत् ; सेतु. २१५; समु. १६२. ( वर्ध ); अप. मो (१) यास्मृ. २।२१४; अपु. २५८।११ ष्व विश्व. २।२१९; मिता. ( क ) ष्वेवं ( ष्वेव ); मोह (मः प्रोक्तो ); व्यक. १०४; स्मृच. ३२९ उत्त. ; विर. २६१ मितावत् ; पमा. ४१३; रत्न. १२२ मितावत् ; विचि. ११२ मितावत्; व्यनि. ४९०; दवि. ३९ ( मोहमदादिभिरदण्डनम् ) एतावदेव : २५२ अपुवत् ; नृप्र. २७३ मोहमदा ( मोहभस्मा ); सवि. ४८१ पू.; वीमि ; व्यप्र. ३७१; व्यउ. ११३; व्यम. १००; विता. ७३५; राकौ. ४९० अपवत् ; सेतु. २१५ भितावत्; समु. १६२. Page #269 -------------------------------------------------------------------------- ________________ दण्डो वेदितव्यः। हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः पञ्चपणो दशपणश्च वेदितव्यः । मोहश्चित्तवैकल्यम् । मदो मद्यपानजन्योऽवस्थाविशेषः । आदिग्रहणात् ग्रहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्यः । मिता. दण्डपारुष्यम् (३) जातितो गुणतो वा तुल्यं परं भस्मकर्दमधूलिभियजयतो दशपणो दण्ड: । यदि पुनरमेध्यादिभिः संयोजयति तदा विंशतिपणः । अत्र यदि परस्त्रीमात्रे, तथा जातितो गुणतो वोत्कृष्टेषु नरेषूक्तमपराधं कुर्यात्तदा पूर्वोक्ताद्दण्डाद्विगुणेो दण्डः कार्यों विंशतिपणः स्यात् । यत्र विंशतिपणस्तत्र चत्वारिंशत्पणः स्यात् । जातितो वा गुणतो वा हीनविषय उक्तस्यार्धे दण्डनीयः । मदादिना लुप्तज्ञानस्यापराधाभावतो दण्डाभाव: । अमेध्यं वसाशुक्रादिशरीरमलात्मकम् । पाणिः पादापरभागः । निष्ठयुतं निष्ठीवनम् । अप. (४) पाणिश्चरणस्य पश्चिमो भागः । चरण एव तात्पर्यमस्येत्येके । * विर. २६१ (५) अथात्र दण्डपारुष्यनिश्चयानन्तरकृत्यं दण्डं यथायथमाह प्रकरणसमाप्तिपर्यन्तेन - भस्मेति । भस्मपङ्करजोभिः प्रत्येकं परस्य स्पर्शे योजने तत्कर्तुर्दशपणमितो दण्डः | अमेध्यमश्रुप्रभृति, पाणिश्वरणस्य पश्चाद्भागः, निष्ठयतं मुखश्लेष्म एतैः परस्य स्पर्शने कृते तत्कर्तुस्ततो दशपणाद्विगुणो दण्डः । एवं दण्डः समेषु सवर्णेषु द्रष्टव्यः । परभार्यासूत्तमेषु च वर्णेषु विषये तादृशापराधे कृते समपूक्ताद्दण्डात् द्विगुणो दमः । हीनेषु वर्णेषु विषये तादृशापराधे समेषूक्तस्य दण्डस्याधों दमः कार्यः । मोहोऽनभिज्ञता, मदो मद्यादिभिः । आदिपदेनोन्मादपरिग्रहः । एतैर्भस्मादिस्पर्शने कृतेऽपि दण्डाभावः । चकारेणोत्तरोत्तरं त्रिगुणचतुर्गुणौ दण्डाविति समुच्चीयते । वीमि. अब्राह्मणकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधि: 'विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु । उद्गुर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ १८१५ (१) अयं चान्यो विशेष:- विप्रपीडाकरमिति । उद्गूर्यानिपाते प्रथमसाहसो दण्डः । प्रहारायोद्गूरणेनैव विस्रम्भेणाब्राह्मणस्य ब्राह्मणशरीरस्पर्शनेऽर्धदण्डः । स्पष्टमन्यत् । विश्व २।२२० * शेषं मितावत् । (१) यास्मृ. २।२१५; अपु. २५८।१२ धिंक : (र्धकः ); विश्व. २।२२० संस्पर्शे ( स्पर्शने ); मिता. ; अप; व्यक. . कां. २२८ (२) प्रातिलोम्यापराधे दण्डमाह-- विप्रपीडाकरमिति । ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्गं करचरणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनमेव । ' येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥' इति (मस्मृ. ८।२७९ ) । द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानात् वैश्यस्यापि क्षत्रियापकारिणोऽयमेव दण्डस्तुल्यन्यायत्वात् । उद्गूणं वधार्थमुद्यते शस्त्रादिके प्रथमसाहसो दण्डो वेदितव्यः । शूद्रस्य पुनरुद्गूर्णेऽपि हस्तादिच्छेदनमेव । 'पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति' इति मनुस्मरणात् (मस्मृ. ८२८०) । उद्गूरणार्थं शस्त्रादिस्पर्शने तु तदधिकः प्रथमसाहसादर्धदण्डो वेदितव्यः । भस्मादिसंस्पर्शे पुनः क्षत्रियवैश्ययोः प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमा इति वाक्पारुष्योक्तन्यायेन कल्प्यम् । शूद्रस्य तत्रापि हस्तच्छेद एव । 'अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेनृपः । अवमूत्रयतो मद्रेमवशर्धयतो गुदम् ॥' इति मनुस्मरणात् (मस्मृ. ८।२८२) । + मिता. (३) तुशब्दपाठे ब्राह्मणाङ्गच्छेदव्यवच्छेदः । वीमि. उच्चजातिकृते सजातीयकृते वा परगात्रविषये दण्डपारुष्ये दण्डाः उद्गूर्णे हस्तपादे तु दशविंशतिकौ दौ । परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ + अप, विर, दवि., वीमि, व्यप्र. मितावत् । १०५ विर. २६७ अपुवत् पमा ४१७; रत्न. १२२ करं ( करे ) शेर्पा अपुवत् व्यनि. ४९२ संस्पर्श ( स्पर्शने ) कि: ( र्धक: ); दवि. २५० अपुवत्; नृप्र. २७३ उदगू (उद्गी) शें तु (शेंन) धिंक: (कम् ); सवि. ४८१ स्य तु (स्य च ) शेषं अपुवत् वीमि स्य तु ( स्य च ); व्यप्र. ३७३; व्यउ. ११४ र्धिकः ( र्धकम् ); व्यम. १००; विता. ७३६; समु. १६२. (१) यास्मृ. २।२१६; अपु. २५८।१३ शस्त्रे ( शास्त्रे ); विश्व. २।२२१; मिता; अप; व्यक. १०५ हस्त (हस्ते) Page #270 -------------------------------------------------------------------------- ________________ व्यवहार काण्डम् १८९.६ 1 a (१) अनुत्कृष्टविषयत्वे तु — 'उद्गर्णे हस्तपादे तु दशविंशतिको दमी परस्परं तु सर्वेषां शस्त्रे मध्यम साहसः ॥ तुशब्दः प्रत्येकमवधारणार्थः 1 हस्त एवोद्गूर्णे दशकः, पाद एव विंशतिकः । तथाच समुच्चये समुच्चयसिद्धि: । एवमन्यत्रापि द्रष्टव्यम् । एतच सर्ववर्णीनां तुल्यगुणादियोगे स्यात् । शुखोद्गरणे तु मध्यमसाहसेो दण्डः । विश्व. २१२२१ (२) एवं प्रातिलोम्यापराधे दण्डमभिधाय पुनः सजातिमधिकृत्याह— उद्गुर्ण इति । हस्ते पादे वा ताडनार्थमुद्गर्णे यथाक्रमं दशपणो विंशतिपणश्च दण्डो वेदितव्यः । परस्परवधार्थं शस्त्रे उद्गर्णे सर्वेषां वर्णिनां मध्यमसाहसेो दण्डः | Xमिता. विश्व २।२२२ (२) पाद केशवस्त्रकराणामन्यतमं गृहीत्या य उल्लु (३) हस्ते परपोडार्थमुद्यमिते दशमो दमः । पादे । ञ्चति झटित्याकर्षयति असौं दशपणान् दण्ड्यः । विंशतिको दमः । शस्त्रे मध्यमसाहसः । उद्यमन च कर्षश्चांशुकावेष्टश्च पादाभ्यासश्च पीडाकर्षाशुकावेष्टएवैतन्न तु निपातने, तत्र दण्डान्तरविधानात् । पादाध्यासं तस्मिन् समुच्चिते शतं दण्ड्यः । एतदुक्तं परस्परमिति वचनात् सजातिविषयमेतत् । हीनजाते भवति । अंशुकेनावेष्टय गाढमापीड्याकृष्य च यः पादेन रुत्तमजातिं प्रत्युद्गूर्णमानस्य दण्डान्तरविधानात् । अप. घट्टयति तं शतं पणान् दापयेदिति । ●मिता. (३) पादयोः केशानामंशुकस्य वस्त्रस्य हस्तयोर्वा समानजातीयत्वं पुंस आलुशन आकर्षणे दश पणान् दण्डः । पीडादीनां समुचितानां करणे पणशतं दमः । पीडा निष्पीडनम् । आकर्ष आक्रोश आकर्षणम् । अंशुकाष्टो ग्रीवादौ वस्त्रबन्धनम् । पादाध्यासो मूर्धादौ पादन्यास: । अप. 'शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः । द्वात्रिंशतं पणान् दण्डयो द्विगुणं दर्शनेऽसृजः ॥ (४) आद्यतुशब्देन निपातनव्यवच्छेदः । द्वितीयतुशब्देनासमानजातीयानामुक्तदण्डव्यवच्छेदः । *वीमि पादकेशांशुककरोल्लुञ्चनेषु पणान् दश । पीडाकर्षाशुकावेष्टपादाभ्यासे शतं दमः ॥ X बिर, पमा, दवि., व्यप्र. मितावत् । * शेषं मितावत् । रंतु ( रस्य ) सः ( सम् ); विर. २६३ रं तु ( रस्य ) सः ( सम् ); पमा. ४१४; रत्न. १२२; विचि. ११४ सः ( सम् ); दवि. २५० विरवत्; नृप्र. २७३; सवि. ४८२ दश (परि) सः ( सम् ); वीमि ; व्यप्र. ३७२; व्यउ. ११३; व्यम. १००; विता. ७३७ विचिवत्; सेतु. २१७ विरवत्; समु. १६२. ( १ ) जात्यादिसाम्य एव तु — "पादकेशांशुककरालुछनेषु पणान् दश । पीडाकपञ्जनावेष्टय पादाभ्यासे शतं दमः ॥' पादकेशवस्त्राणामालुञ्छने अवधूनने साक्षेपं दशपणो दण्डः स्यात् । पीडाकर्षाञ्जनेन त्वावेष्टय ग्रीवादी पादन्यासे शतं दण्ठ्यः | आञ्जनं ध्यामीकरणं [ ध्यामीकरणं श्यामीकरणं मलिनीकरणमित्यर्थः । 'ध्यामं दमनके ग्रन्पश्यामेऽभिधेय वत्' इति विश्वः इति पादटिप्पण्णाम् ] पीडया | कर्मणेनाञ्जनं पीडाकर्षाजनम् आञ्जनेन ध्वामीकरणेन त्यावेष्टय वशं नीत्येत्यर्थः । स्पष्टमन्यत् । (१) यास्मृ. २।२१७; अपु. २५८।१४; विश्व. २२२२ करो (कराम्छ) कशुकाष्ट (कजना वेष्टय ); मिता. ; अप. रोल्लु ( रालु ); व्यक. १०४ अपवत्; स्मृच. ३२८ लुञ्च ( ल्लुन्छ ); विर. २६२; पमा. ४१५ पीडा (पिण्डा ); रत्न. १२२; विचि. ११३ करो... ( कराकर्षणेषु पणा दश दवि. २५३ रोड (रोन्मुख ) पादाभ्यासे ( पादन्यासे); नृप्र. २७४; सवि. ४८२ शांशुककरोच (शाङ्कुशपरोल्लुन्छ) पशुका ( कुशा) ध्यासे. दश विर, वीमि, दम, व्पट, व्यम, विता, मितावाद ( द्याने); वीमि ; व्यप्र. ३७३; व्यउ. ११४; व्यम. १००; विता. ७३७; सेतु. २१८ रोल्लुञ्चनेपु (राकर्षणेषु ); समु. १६२ रोल्लुञ्च ( रालुञ्छ ) पणान् ( पणा ). (१) यास्मृ. २।२१८; अपु. २५८/१५ दण्ड्यो ( दाप्यो ); विश्व. २।२२३ दुःखं कुर्वन् ( कुर्वन् दुःखं ); मिता. अप. दुःखं (पीडां ) शेषं अपुवत्; पमा. ४१५६ रत्न. १२२ शतं (शत्) गुणं ( गुणो ); व्यनि. ४९१ पणान् दण्ड्यो (पणं दाप्यो ); नृप्र. २७४ कुर्वन् ( कुर्यात् ); सवि. ४८२ ( = ) त्रिशतं (विंशति ) दर्शनेऽसृजः ( दंशने इन्त्यज: ); वीमि अपुवत्; व्यप्र. ३७२ पणान् ( प ) Page #271 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८१७ (१) साम्य एव - ' शोणितेन विना कुर्वन् दुःखं | प्रत्येकं छेदने रूढवणस्योद्भेदने मृतकल्पो यथा भवति काष्ठादिभिर्नरः । द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादर्शनेऽसृजः ॥' असृजो लोहितस्येत्यर्थः । स्पष्टमन्यत् । दिना विषयस्य साम्यमत्रापादनीयम् । X मिता. विश्व २२२३ (३) मिताटीका ननु कर्णनासच्छेदाद्यपेक्षया (२) यः पुनः शोणितं यथा न दृश्यते तथा मृदु- करपाददन्तभङ्गस्याल्पत्वेनैकरूप्येण सर्वत्र मध्यमसाहसं ताडने काउलीष्टादिभिः करोत्यसो द्वात्रिंशतं पणान् दण्ड्यः । यदा पुनर्गादतादनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्ठिपणान् दण्डनीयः । त्वमांसास्थिभेदे पुनर्विशेषो मनुना दर्शित: 'भेदक: शतं दण्डयो लोहितस्य च दर्शकः । मांसभेत्ता चपनिष्कान् प्रवास्पस्यस्थिभेदकः ॥ इति (मस्मृ. ८१२८४) । *वीमि. दण्डविधानमनुपपन्नं स्यादित्यत आह- अनुवादि नेति । अनुवन्धी दोषोत्पादः । 'दोषोत्पादेऽनुबन्धः स्यादित्यमरः आदिशब्दात् व्यवहारसोक गृह्यते । कर्णनासच्छेदनरूह्मणोदनादी दोपाधिक्यं प्रत्यक्षसिद्धम् । करपादयोस्तु साक्षाच्छरीरावयवत्वेन तद्भ व्यवहारसौकर्याभावेन शरीरयात्रायाः दुर्लभत्वात् दोषा धिक्यम् । दन्तभङ्गेऽभ्यवहारसौकर्याभावेन परम्परया जीवनसंकोचाद्दोषाधिक्यं इत्यनुबन्धादिना करपाददन्तभङ्गादिरूपस्य विषयस्य साम्यमूह्यमित्यर्थः । सुवो. (४) तथापदेनाङ्गुलिच्छेदसंग्रहः । 'चेष्ठाभोजनवाप्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसनां च भने मध्यमसाहसः ॥ (१) चेष्टादिप्रतिरोधकेऽभिघाते अत्यादीन्द्रियाधिष्ठानप्रत्येकभेदने कन्धरादिभेदने चोत्तमसाहसो दण्डः । चेष्ठानिरोधो मूच्छा भोजननिरोधोऽत्यभिघाताद् भोक्तु| मशक्तिः । वागुच्चारणाशक्तिर्वाग्रोधः । कन्धरा गलस्कन्धसंचारिणी सिरा स्पष्टमन्यत् । विश्व. २।२२५ (२) गमनभोजनभाषणनिरोधे नेत्रस्य आदिग्रहणाजिह्वायाथ प्रतिभेदने । कन्धरा श्रीवा, बाहुः प्रसिद्धः, सक्थि ऊरुस्तेषां प्रत्येकं भने मध्यमसाहसेो दण्डः । + मिता. X अप, विर, पमा, विधि, दवि, भीमि., स्यम व्यप्र. मितावत् । * शेषं मितावत् । + पमा, व्यप्र. मितावत् । (१) यास्मृ. २।२२०; अपु. २५८।१७; विश्व. २:२२५ मध्यम ( उत्तम ); मिता; अप. सांच ( सक्थ्यङ्घ्रि ); व्यक. १०५ प्रति ( प्रवि) सः ( सम् ); विर. २६५ प्रति (घुवि ); पमा ४१६; रत्न. १२२; वि. २५७ प्रति (प्रति ) सवि. ४८३ ); ( = ) भोजन ( भेदन ) ( ) भेद ( रोव) स ( स व्यप्र. ३७३; व्यउ. ११४; विता. ७३८; भने ( भेदे ). ); श्रीमि. समु. १६२ अमिता (३) शोणितमदर्शयत्यैव काष्ठादिभिः परस्य समानजातीयस्य दुःखमुत्पादयन् द्वात्रिंशतं पणान् दाप्यः । शोणितदर्शने तु चतुःषष्टिम् | अप. कैरपाददतो भने छेदने कर्णनासयोः । मयो दण्डो व्रणोद्वेदे मृतकल्पहते तथा ॥ (१) निकृष्टविषयत्वे तु —— करपाददन्तभङ्गे छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ।' साम्ये हि शस्त्रोद्गृरणमात्र एवं मध्यमस्पोक त्वान्निकृष्टविषयमेतदिति व्याख्येयम् । ऋज्वन्यत् । विश्व. २।२२४ (२) करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च ८ * अप, विर, पमा, वीमि, व्यप्र., व्यउ., विता. मितावत् । गुणं (गुणो ); व्यउ ११३; व्यम. १०० विना ( समं ) गुणं (गुणो ); विता. ७३७ ऽसृजः (स्मृतः ); समु. १६२ अपुवत्. विश्व. - (१) यास्मृ. २।२१९; अपु. २५८ १६६ २।२२४ दतो ( दन्त ); मिता; अप. विश्ववत् ; व्यक. १०५ विश्ववत्; विर. २६५ विश्ववत्; पमा. ४१५; रत्न. १२२ छेद (भेद ); विचि. ११६ कल्प ( कल्पे ) शेषं विषय वि. १५७ विधिवत् सवि ४८२-३ () विश्ववत्; पाददतो भङ्गे ( वद्दन्तभङ्गे च ) मध्यो ( मध्ये ); वीमि . ; व्यप्र. ३७३; व्यउ ११४; व्यम. १०० रत्नवत् ; विता. ७३७; सेतु. २१९ कल्प ( कल्पे ); समु. १६२. Page #272 -------------------------------------------------------------------------- ________________ १८१८ व्यवहारकाण्डम् (३) चेष्टा गमनागमनमत्रपुरीषोत्सादिः। भोजन- । 'यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं मभ्यवहारः। वाग्व्याहारः । एषां कस्यचिद्रोधे प्रति- कुर्यान्न तद्विनयभाङ् नृपः ॥' इति । एतच्छद्रविषयं बन्धे, नेत्रादेश्च ज्ञानेन्द्रियाधिष्ठानस्य प्रतिभेदने तदधि- द्रष्टव्यम् । शूद्राणां ह्युत्कृष्टापराधे राज्ञा अर्थदण्डो न ष्ठानत्वविनाशे, कन्धराया ग्रीवाया बाहोः सक्नो जघन- | ग्राह्यः । किं तर्हि । अनावेद्य स्वयमेवोत्कृष्टैरर्थदण्डेन स्याङ्ग्रेः पादस्य वा भने मध्यमसाहस एव दण्डः। विनयः कार्यः । राज्ञा त्वावेदिते वध एव । तथा चानपूर्वमिदं च वाक्यं ब्राह्मणव्यतिरिक्तस्य समानजाती- न्तरमेवाह-'मला ह्येते मनुष्येषु धनमेषां मलात्मकम्। यस्यापराधवतो दण्डविधायकम् । विष्णुः—'चेष्टा- अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' इति । भोजनवाग्रोधे प्रहारदाने च नेत्रकन्धराबाहुसक्थिभङ्गे स्पष्टमन्यत् । - विश्व. २।२२६ चोत्तमम्' (विस्मृ. ५।६९-७०)। उत्तममुत्तमसाहसः, (२) यदा पुनर्बहवो मिलिता एकस्याङ्गभङ्गादिकं दण्ड इति शेषः । अत्र क्षत्रियस्य वैश्यमपराध्नुवतो | कुर्वन्ति तदा यस्मिन् यस्मिन् अपराधे यो वैश्यस्य क्षत्रियमपराभुवतों यथाक्रमं दण्डदाने मध्यमोत्तम- | यो दण्ड उक्तस्तत्र तस्माद्विगुणो दण्डः प्रत्येकं वेदिसाहसयोर्विषयव्यवस्था । अथवा मध्यमसाहसविधिः तव्यः । अतिक्रूरत्वात्तेषां प्रातिलोम्यानुलोम्यापराधयोशूद्रस्य समानजातीयापराधे । उत्तमसाहसस्तु समान- रप्येतस्यैव सवर्णविषयेऽभिहितस्य दण्डजातस्य वाक्पाजातीयापराध एव क्षत्रियवैश्ययोः। अप. रुष्योक्तक्रमेण हानि वृद्धिं च कल्पयेत् । 'वाक्पारुष्ये (४) चकारेण पाणिप्रभृतिसंग्रहः। वीमि. य एवोक्तः प्रातिलोम्यानुलोमतः। स एव दण्डपारुष्ये एक नतां बहूनां च यथोक्ताद्विगुणो दमः । दाप्यो राज्ञा यथाक्रमम् ॥' इति स्मरणात् । कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ।। किञ्च । कलहे वर्तमाने यद्येनापहृतं तत्तेन प्रत्यर्प(१) सर्वत्रैवास्मिन् प्रकरणे-- 'एकं घ्नतां बहूनां णीयम् । अपहृतद्रव्याद्विगुणश्चापहारनिमित्तो दण्डो तु यथोक्ताद् द्विगुणा दमाः । कलहापहृतं देयं दण्डश्च देयः। *मिता. द्विगुणस्ततः॥' कलहापहृतादित्यर्थः । एतच्चाभिहतायैव (३) यदा पुनरेकं प्रति बहवो हन्तारो दण्डपारुष्यदेयं राजदण्डव्यतिरेकेणेत्यवसेयम् । तथा च बहस्पति:- कर्तारो भस्मकर्दमपांसुसंयोगकर्तारो भवन्ति तदा तेषां 'दण्डस्त्वभिहतायैव दण्डपारुष्यकल्पितः । हृते तदद्विगुणं तस्मिन् विषये यो दण्ड उक्तस्तस्मादद्विगुणो दण्डः प्रत्येक चान्यद् राजदण्डस्ततोऽधिकः॥' इति। यत्तु नारदीयं- कार्यः । कलहे च वर्तमाने येन यस्य यदपहृतं तेन तस्मै तद्दत्त्वा ततो द्विगुणं धनं राज्ञे देयम् । अप. * शेष मितावत् । (४) बहनां प्रत्येक द्विगुणो दमो न पन: समदा(१) यास्मृ. १२२१; अपु. २२७१५९ उत्त.: २५८।१८ णो दमः (णा दमाः ) ण्डश्च (ण्डस्तु) णस्ततः यस्य प्रहारकस्य, प्रत्यकमवापराधाधिक्यात् । अत एव (णः स्मृतः ); विश्व. २१२२६ नां च (नां तु ) णो दमः | विष्णु:- 'एकं नतां बहूनां प्रत्येकस्योक्तदण्डो द्विगुणः' (णा दमाः ); मिता.; अप. नां च (नां तु) स्ततः | इंति (विस्मृ. ५७३ ) । प्रत्येकस्य प्रत्येकमित्यर्थः । ( स्तथा ); व्यक. १०६ दण्डश्च ... ... स्ततः ( दण्डं च xस्मृच. ३२९ द्विगुणं ततः ) शेषं विश्ववत् ; स्मृच. ३२९ नां च ( नां तु) (५) एकं बहवो यत्र नन्ति तत्रैकस्य हन्तृत्वे यो पू., विर. २६९-७०; पमा. ४१६ पू. : ४२० स्ततः दण्डो यत्रोक्तस्तद्विगुणस्तस्मिन्नपरे दण्ड इत्यर्थः, न ( स्तथा ) उत्त.; विचि. ११९ णस्ततः (णः स्मृतः); दवि. २२० उत्त. : २४९ पू., नृप्र. २७४ णो (णं) पू. हीनोत्तमभेदे । न चात्र दण्डाधिक्यन्यूनते द्रष्टव्ये । सवि. ४८३ (=) पू.; वीमि.; व्यप्र. ३७३ पू.:३७५ xवीमि. उत्त.; व्यउ. ११४ पू. : ११५ श्च (श्चेत् ) उत्त.; विता. ७३८ पू. : ७४१ उत्त.; सेतु. २२१ विचिवत् ; समु. १६२ * विर., पमा., विचि., दवि., व्यप्र.; व्यउ., विता. नां च (नां तु) पू.: १६३ उत्त. | मितावत् । x शेष अपवत् । Page #273 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ (१) यो दुःखमुत्पादयेत्, तेन यावत् सम्यगस्योन्थानं निर्दुःखता भवति, तावद् यो व्ययः स समुत्थानजो व्ययः, स देयः । चकारात् राजावेदनप्रवृत्त्युपक्षयश्च । राज्ञे च यथोदाहृतो दण्डः । स्वयं चाददद् राज्ञा दाप्यः । स्पष्टमन्यत् । विश्व. २।२२७ (२) यो यस्य ताडनाद्दुः खमुलादयेत् स तस्य व्रणरोपणादौ औषधार्थ पथ्यार्थं च यो व्ययः क्रियते तं दद्यात् । समुत्थानं व्रणरोपणम् । यस्मिन् कलहे यो दण्डस्तं च दद्यान्न पुनः समुत्थानजव्ययमात्रम् । मिता. (३) यस्तु शस्त्रादिताडनेन परस्य दुःखमुत्पादयेत् स गारोपणादौ समुत्थाने यो धनव्ययस्तं दद्यात् । यश्च यस्मिन् कलहे दण्डपारुष्ये दम उक्तस्तं च राज्ञे दद्यात् । दोषो नापेहीति प्रभाषतः । काष्ठलेोष्टेषुपाषाणबाहुयुद्धकृते तथा ॥ ' ' दुष्टोऽयं बलीवर्दादिः, अपसर्पणाय त्वर्यताम्' इत्येवंवादिनः स्वामिनश्चतुष्पादकृतेऽपराधे न दोषः । एवमेव चास्यासावर्थः । काष्ठादि क्षिपतोर्बाहुयुद्धेन वा संरब्धयोः । तथाशब्दादनभिक्रुष्टे सदोषतैवेति गम्यते । विश्व २३०१ १८१९ (२) विषयविशेषे दण्डाभावमाह — चतुष्पादेति । चतुष्पादैर्गोंगजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपोऽसौ गवादिस्वामिनो न भवति अपसरेति प्रकर्षेणोच्चैर्भाषमाणस्य । तथा लकुटलोष्टसायकपाषाणोत्क्षेपणेन बाहुना युग्येन च युगं वहता अश्वादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्ठादीन् प्रास्यतो न भवत्यपसरेति प्रजल्पतः । काष्ठाद्युत्क्षेपणेन हिंसायां दोषाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वकरणनिमित्तमस्त्येव । काष्ठादिग्रहणं च शक्तितोमरादे* मिता. (३) विषयविशेषे दण्डापवादमाह —— चतुष्पादेति । चतुष्पादैर्गोगजाश्वादिभिः कृतो मनुष्यमारणादिरपराधस्तद्वाहकस्य दण्डनिमित्तं भवति । यद्यसावुच्चैरपेहीति परं प्रति ब्रूयात् काष्ठादि व्यापारयतश्चापेहीत्युच्चैर्भाषमाणस्य काष्ठादिकृतोऽपराधो दण्डनिमित्तं न भवति । लोटो मृत्पिण्डः । इषुर्बाणः । युग्यं यानम् । अप. अप. (४) दुःखमुत्पादयेत् मनुष्यग्रास्य पशूनामिति शेषः । रुपलक्षणार्थम् | स्मृच. ३२९ (५) चकारेण च समुच्चयार्थकेन विकल्पं वारयति । + वीमि. यानयुग्यगोगजाश्वादिनिमित्तेषु प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्डविचार: चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः । काष्ठ लोष्ठेषुपाषाणबाहुयुग्यकृतस्तथा ॥ (१) अकामतस्तु प्रवृत्तत्वात् -- ' चतुष्पादकृते (४) अस्यार्थः— अमनुष्यैः पशुपक्ष्यादिभिः स्वत एव कृतो हिंसादिदोषः तत्स्वामिनां तेषु बलवर्धनघासादिदायित्वेऽपि न भवति । तथाऽन्यप्रेरितकाष्ठलोष्टपाषाणपृष्ठयानवाहादिकृतो हिंसादिदोष: प्रेरकस्यापसरेति पुनः पुनरुच्चैरुच्चरितुः न भवतीति । ततोऽत्र दण्डो नास्तीत्यभिप्रायः । स्मृच. ३२५ (५) काष्ठोष्टपाषाणबाहुयोग्याकृतः काउलोष्टेष्ट + शेषं मितावत् । (१) यास्मृ. २१२२२; अपु. २५८।१९; विश्व. २।२२७; मिता; अप स समुत्थानजं ( समुत्थानधन ); व्यक. १०६ दाहृतः ( दीरितः ); स्मृच. ३२९ पू.; विर. २७०; पमा. ४२० नजं ( नर्क ); व्यनि. ४९५ पू.; वीमि ; व्यप्र. ३७५; व्यउ ११५ जं व्ययम् ( जो व्ययः); विता. ७४१; समु. १६३. ष्टे (२) यास्मृ. २।२९८; विश्व. २ ३०१ कृतो ( कृते ) पै (पे) जल्प ( भाष) युग्यकृत: ( युद्धकृते ); मिता.; अप. २।२९७ बाहु ( वाह्य); व्यक. १०८ जल्प (भाष ) १ अहीति पाठोsपाणिनीयः । बहुनिबन्धग्रन्थषु दृष्टत्वात्तथैव स्थापितः । * विता. मितावत् । (ष्टेष्ट ) युग्य ( योग्या ); स्मृच. ३२५ चतुष्पाद (अमनुष्य) बाहुयुग्य (वाहायुध ); विर. २८० ष्पाद ( पद ) शेषं व्यकवत् ; दवि. २२३ ष्पाद (ष्पद) जल्प (भाष ) ष्टेषु (ष्टेषु ) युग्य ( योग्या ); वीमि. पै ( ये ); विता. ७६३ ना (वा) कृतस्त ( कृते त ); समु. १५८ युग्य ( युग्म ). Page #274 -------------------------------------------------------------------------- ________________ १८२० व्यवहारकाण्डम् पाषाणबाहुभिरभ्यासकरणे यः परमो घातो दण्डौचित्य- (मस्मृ. ८।२९१-२)। *मिता.. लक्षणो दोषः प्रथममेव अपैहीति भाषमाणस्य न भवती- (३) चकारात्पश्चादपसरणव्यतिरिक्ता अपि यानस्य त्यर्थः । एतच्च एवंविधस्यान्यस्याप्यभ्यासकरणस्योप- गतयः परिगृह्यन्ते। xअप. लक्षणं न्यायसाम्यात् । विर. २८० | शक्तोऽप्यमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । (६) चतुष्पदमश्वगवादिकमारुह्यान्यथा वा नय प्रथमं साहसं दद्याद्विष्टे द्विगुणं तथा ॥ तस्तथा काष्ठादिना न्यायसाम्यात् अन्यैर्वा द्रव्यैयोग्यम- (१) हिंसतः परिगृहीतस्य बलीवर्दादेः-- 'शक्तोऽभ्यासं कुर्वत: परोपघातशङ्कया प्रथममेव दूरमपैहीति प्यमोक्षयन् स्वामी शङ्गिणो दंष्टिणस्तथा । प्रथमं साहस प्रजल्पतः प्रकर्षेणोच्चैर्भाषमाणस्याश्वादिकृतमनुष्यादि दाप्यो विक्रुष्टे द्विगुणं तथा ॥' तथाशब्दोऽपराधविशेषादोषोऽश्वादिनेतुरभ्यासकर्तुश्च न भवतीत्यर्थः। नुसारेण दण्डविशेषकल्पनाप्रतिपत्त्यर्थः । प्रसिद्धमन्यत् । . दवि. २२३-४ विश्व. २।३०३ (७) अपेहीति प्रकर्षेणोच्चैल्पतः चतष्पादेन (२) उपेक्षायां स्वामिनो दण्डमाह-- शक्तोऽप्यहस्तिवृषादिना कृतो मारणादिरूपो दोषोऽपराधस्तत्स्वा- मोक्षयन्निति । अप्रवीणप्राजकप्रेरितैर्दष्ट्रिभिर्गजादिभिः मिनो न भवति । तथा अपेहीति प्रजल्पत: शकटस्थितै- शङ्गिभिर्गवादिभिर्वध्यमानं समर्थोऽपि तत्स्वामी यद्यटुंग्यभिन्नैः सर्वैरेव व्यापार्यमाणैर्वा काष्ठादिभिः कृतो मोक्षयन्नुपेक्षते तदा अकुशलप्राजकनियोजनमिमित्तं दोषो न भवति । तथापदेन तथोक्तच्छेदसंग्रहः । वीमि. प्रथमसाहसं दण्डं दद्यात् । यदा तु मारितोऽहमिति 'छिन्ननस्यन यानेन तथा भग्नयुगादिना। विक्रष्टेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणपश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ मेव प्राजकं प्रेरयति तदा प्राजक एव दण्डयो न स्वामी। (१) अनभिप्रेतत्वादेव च-- 'छिन्ननास्येन यानेन यथाह मनु:- 'प्राजकश्चेद्भवेदाप्त: प्राजको दण्डमर्हति' तथा भग्नयुगेन च । पश्चाच्चैवापसरता हिंसिते स्वाम्य- इति (मस्मृ. ८।२९४ )। प्राजको यन्ता । आप्तोऽभिदोषभाक् ॥' नस्तादिरहितबलीवादियुक्तं छिन्न-! युक्तः। प्राणिविशेषाच्च दण्डविशेष: कल्पनीयः । यथाह नास्यम् । तथाशब्दः प्रकारार्थः । स्पष्टमन्यत् । मनुः-- 'मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषी भवेत् । विश्व. २।३०२ प्राणभृत्सु महत्स्वध गोगजोष्टयादिषु ॥ क्षुद्राणां च (२) नसि भवा रज्जुनस्या छिन्ना शकटादियुक्त- पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्ड: बलीवर्दनस्या रज्जुर्यस्मिन् याने तत् छिन्ननस्यं शकटादि शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानां तु दण्डः स्यात्पतेन । तथा भग्नयुगेन आदिग्रहणात् भग्नाक्षचक्रादिना वीमि. मितावत् । x शेषं मितावत् । च यानेन पश्चात्पृष्ठतोऽपसरता, च शब्दात्तिर्यगपगच्छता (१) यास्मृ. २१३००; अपु. २५८१७६-७ ऽप्य (ह्य) प्रतिमुखं चागच्छता च, मनुष्यादिहिंसने स्वामी णां शुङ्गिणां (णः शूङ्गिणः ); विश्व. २।३०३ दंष्ट्रिणां शृङ्गिणां प्राजको वा दोषभाङ् न भवति । अतत्प्रयत्नजनितत्वा- (शङ्गिणो दंष्टिणः ) दद्याद्वि ( दाप्यो वि ); मिता.; अप. द्धिंसनस्य । तथा च मनुः-- 'छिन्ननस्ये भग्नयुगे २।२९९; व्यक. १०६, स्मृच.-३२५ ऽप्य ( ह्य); विर. तिर्यकप्रतिमुखागते। अक्षभङ्गे च यानस्य चक्रभङ्गे २७३ ऽप्यमोक्ष (ह्यमोच) दंष्ट्रि ... ... तथा (पक्षिणां तथैव च ॥ छेदने चैव यन्त्राणां योक्तरश्म्योस्तथैव | शृङ्गिणामपि ) दद्याद्वि (दण्ड्यो वि); वित्रि. १२० ऽप्य (ह्य) च । आक्रन्दे सत्यपैहीति न दण्डं मनुरब्रवीत् ॥' इति दद्याद्वि (दण्ड्यो वि); व्यनि. ४९४ मोक्ष (मोष); दवि. २२३ ऽप्यमोक्ष (ह्यमोच) दद्याद्वि ( दण्ड्यो वि ); वीमि. ऽप्य (ह्य ) - (१) यास्मृ. २।२९९; विश्व. २।३०२ नस्ये ( नास्ये) दंष्ट्रिणां शङ्गिणां (शंङ्गिणो दंष्टिणः ); व्यम. १०९ विचिवत् ; युगादिना (युगेन च) हिंसने (हिंसिते); मिता.; अप. विता. ७६३ ऽप्य (ह्य) द्विगुणं (मध्यमं ); राकौ. २।२९८; विर. २८० नस्ये (नास्ये) सरता (सरतां ) दोष ४९४ विचिवत् ; सेतु. ३०१ स्मृचवत् ; समु. १५८ (दण्ड ); वीमि.; विता. ७६३ पस (नुस); समु. १५८. ऽप्य (ह्य) णं तथा (णं ततः). Page #275 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् ञ्चमाषक: । माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥ (३) कुड्यस्यापहर्ता पञ्च पणान् दाप्यः । छेत्ता इति ( मस्मृ. ८।२९६-८)। मिता दश । भेत्ता विंशतिम् । पातयिता तु कुड्यव्ययं (३) दंष्ट्रिणां गजादीनां शङ्गिणां बलीवदादीनां स्वामिने दाप्यः । अप. स्वामी प्राणिव्यापादने प्रवर्तमानानां तन्निवारणे शक्तः (४) अभिघातो बन्धशिथिलीकरणहेतुः, भेदः सन् यो न निवारयति, तस्य प्रथमसाहसो दण्डः। वापि बन्धादिविघटनं, छेदो द्वैधीकरणं, एभ्यो बलवान् यस्तु व्यापाद्यमानेन त्रायस्वेति विष्टेऽपि न निवार- विमर्दोऽभिघातनं एषु कुड्याभिघातादिषु यथाक्रमं पञ्चयति तस्य पूर्वोक्ताद्विगुणो दण्डः। अप. दशविंशतिचत्वारिंशत्पणा दण्डाः । अभिघातादौ तु (४) स्वीयं शङ्गिणमपसारयेत्यसकृदाक्रोशे . कृते यावत्कुड्यं मन्दीभूतं, तावदपेक्षयाऽपि साहसकर्तृपावें । विक्रुट इति । विर.२७३ विर. ३५२ द्रव्यविनाशे दण्डविधिः (५) परकीयकुड्याभिघाते शिथिलीकरणे पञ्चदश अभिघाते तथा छेदे भेदे कुड्यावपातने । पणाः । भेदे बन्धशिथिलीकरणे विंशति, छेदे द्विधापणान दाप्यः पञ्च दश विंशति तद्व्ययं तथा ॥ करणे तथा विमर्दे अवघातने उभयत्रापि चत्वारिं (१) दणैव च-- 'अभिघाते तथा भेदे छेदे शत्पणदण्डः । तत्सजीकरणं च ‘स तस्योत्पादयेत्तष्टिम्' कुड्यावपातने । पणान् दाप्यः पञ्च दश विंशति तद्व्य॑यं इति मनुवचनात् । * विचि. १५१ तथा ॥' प्रातिवेशिकगृहाणां दौरात्म्यात् पाषाणादिना ! (६) तव्ययं कुड्यस्य पुनः करणार्थ व्ययितं धनम् । अभिघाते कृते पञ्च पणान् दाप्यः । तथा भेदेऽभिघात- तथाशब्देन साहित्यं विवक्षितम् । + वीमि. संत्रासाज्जाते दश पणान् दाप्यः । छेदने तु तद्वैधी- दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा। भावे कुड्यावपातने वा विंशतिम् । व्ययं तु व्यापन्न- षोडशाद्यः पणान दाप्यो द्वितीयो मध्यमं दमम ॥ समाधानार्थ गृहिणे दद्यात् सर्वत्र साहसिकत्वात् । (१) परकीये-- 'दु:खोत्पादि गृहे द्रव्यं क्षिपन् विश्व. २२२२९ प्राणहरं तथा । षोडशाद्ये पणान् दाप्यो द्वितीये मध्यम (२) मुद्रादिना कुड्यस्याभिघाते विदारणे द्विधा- दमम् ॥' दुःखोत्पादि द्रव्यं कण्टकादि । प्राणहरं करणे च यथाक्रमं पञ्चपणो दशपणो विंशतिपणश्च दण्डो सपोदि । स्पष्टमन्यत् । वेदितव्यः । अवपातने पुनः कुड्यस्यैते त्रयो दण्डाः (२) परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन् समुच्चिता ग्राह्याः। पुन: कुड्यसंपादनार्थ च धनं षोडशपणान् दण्ड्यः । प्राणहरं पुनर्विषभुजङ्गादिकं स्वामिने दद्यात् । ___xमिता. * दण्डविवेके तु रत्नाकरवत् मिश्राः इत्युक्तम् । '* वीमि. मितावत् । ___ + शेषं मितावत् । - x पमा., सवि., व्यप्र., व्यउ., विता. मितावत् । दण्ड- विता. ७४१; सेतु. २५५ पूर्वार्धे ( अवघाते तथा भेदे छेदे विवेके मिताक्षरारत्नाकरयोरुद्धारः, हलायुधमतं च मितावत् । कुड्यादिधातने ) तद्व्ययं (तद्विधं ); समु. १६४ विश्ववत्. (१) यास्मृ. २१२२३; अपु. २५८।२१ छेदे भेदे (१) यास्मृ. २१२२४; अपु. २५८।२२ द्वितीयो (भेदे छेदे) तब्ययं (तवयं); विश्व. २१२२९ छेदे भेदे (द्विगुणो); विश्व. २१२३० शायः ( शाये ) तीयो (तीये); (भेदे छेदे ); मिता.; अप.; व्यक ११९ तद्व्ययं ( तवयं) मिता.; अप.; व्यक. ११९; विर. ३५३ दाप्यो (दण्ड्यो ); शेषं विश्ववत् ; विर. ३५१ छेदे भेदे (भेदे छेदे) पात (घात) पमा. ४२८; विचि. १५२ दाप्यो ( दण्ड्यो ) तीयो (तीये); तब्ययं (तवयं ); पमा. ४२८; विचि. १५१ पणान् (पणा) दवि. २९६ विरवत् ; सवि. ४८३ (D); वीमि.; व्यप्र. शेषं विरवत् ; दवि. २९८ दाप्यः (दण्ड्यः ) शेषं विरवत् ३७७ विरवत् ; व्यउ. ११७ विरवत् ; विता. ७४१ दाप्यो कामधेन्वादावपि तब्ययमिति पाठः इत्याह; सवि. ४८३ (=); | (दण्ड्यो) दमम् ( तथा ); सेतु. २५५-६ क्षिपन् (क्षिप्रं) वीमि.; व्यप्र. ३७७; व्यउ. ११७ तद्व्ययं (तत्त्रयं); | दाप्यो ( दण्ड्यो ); समु. १६४. Page #276 -------------------------------------------------------------------------- ________________ १८२२ व्यवहारकाण्डम् प्रक्षिपन् मध्यमसाहसं दण्ड्यः । मिता.। (३) शाखा अनारम्भकशनादिरूपा, अङ्गमारम्भक (३) दुःखहेतुद्रव्यं कण्टकविष्ठाग्रावास्थ्यादि । करचरणादि । तेन क्षुद्रपशूनामजादीनां शोणितं विना विता. ७४१ दु:खोत्पादे, शोणितोत्पादे, शाखाच्छेदे, अङ्गच्छेदे पशुविषयदण्डपारुष्ये दण्डविधिः यथाक्रमं द्विपणचतुष्पणाष्टपणषोडशपणा दण्डाः । दुःखे च' शोणितोत्पादे शाखाङ्गच्छेदने तथा । विर. २७८ दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ 'लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च। (१) द्विगुण इति शेषः। शोणितोत्पादशाखाङ्ग- महापशूनामेतेषु स्थानेषु द्विगुणो दमः ।। च्छेदनेषूत्तरोत्तरो द्विगुणः । शुङ्गकर्णपुच्छादीनि शाखाः। (१) परकीयानां तु- 'लिङ्गस्य छेदने मृत्यौ चक्षुरादीन्यङ्गानि । क्षुद्रपशवश्छागादयः । स्पष्टमन्यत् । मध्यमो मूल्यमेव च । महापशनामेतेषु स्थानेषु विश्व. २।२३१ - द्विगुणा दमाः।।' स्वकीये द्विपणादिमध्यमान्ता यथास्थानं (२) पश्वभिद्रोहे दण्डमाह -- दुःखे चेति । दण्डाः, परकीये तु दण्डो मुल्यं चेति योज्यम् । महाक्षुद्राणां पशूनां अजाविकहरिणप्रायाणां ताडनेन दुःखो- पशवो गवादयः । तेषां प्रागुक्तशोणितदुःखोत्पादादिषु त्पादने असूक्स्रावणे शाखाङ्गच्छेदने । शाखाशब्देन स्थानेषु द्विपणायुक्तदण्डाद् विगुणा यथास्थानं दण्डाः चात्र प्राणसंचाररहितं शृङ्गादिकं लक्ष्यते । अङ्गानि कार्याः । विश्व.२।२३२ करचरणप्रभृतीनि । शाखा चाङ्गं च शाखाङ्गं तस्य | (२) तेषां क्षुद्रपशूनां . लिङ्गच्छेदने मरणे च छेदने द्विपणप्रभृतिर्दण्डः। द्वौ पणौ यस्य दण्डस्य स । मध्यमसाहसो दण्डः। स्वामिने च मूल्यं दद्यात् । द्विपण: । द्विपण: प्रभृतिरादिर्यस्य दण्डगणस्यासौ द्वि- महापशनां पुनगोंगजवाजप्रभृतीनामेतेषु स्थानेषु ताडनपणप्रभृतिः । स च दण्डगणो द्विपणः चतुष्पणः षट्- लोहितस्राधणादिषु निमित्तेषु पूर्वोक्ताद्दण्डाद्विगुणो पणोऽपण इत्येवंरूपो न पुनर्दिपणस्त्रिपणश्चतुष्पण: । दण्डो वेदितव्यः । * मिता. पञ्चपण इति । कथमिति चेदुच्यते । अपराधगुरुत्वात्ता- ___ वनस्पतिवृक्षलतागुल्मादीनां छेदनादौ दण्डविधिः वत् प्रथमदण्डाद्गुरुतरमुपरितनं दण्डत्रितयमवगम्यते । प्रेरोहिशाखिनां शाखास्कन्धसर्वविदारणे । तत्र चाश्रुतत्रित्वादिसंख्याश्रयणाद्वरं श्रुतद्विसंख्याया उपजीव्यद्रमाणां च विंशतेर्द्विगुणो दमः ॥ एवाभ्यासाश्रयणेन गुरुत्वसंपादनमिति निरवद्यम् । ____ * अप., विर., पमा., दवि., वीमि., व्यप्र. , व्यउ., xमिता. विता. मितावत् । . ___ * अप., विर., पमा., : विचि., दवि., सवि., वीमि., विता. ७४३; समु. १६३. व्यप्र., व्यउ. मितावत् । (१) यास्मृ. २१२२६; अपु. २५८।२४ च (वा) णो x अप., पमा., सवि., वीमि., व्यप्र., विता. मितावत्। दमः (णा दमाः); विश्व. २।२३२ णो दमः (णा दमाः); दण्डविवेके हलायुधमतं विरवत् , मिताक्षरा चोद्धता। मिता.; अप.; व्यक. १०७; विर. २७८; पमा. ४२२; (१) यास्मृ. २१२२५; अपु. २५८२३ तु (स्यात् ) रत्न. १२३; व्यनि. ४९६ मध्यमो ( मध्यमे ); दवि. २२१ तिः (ति); मिता.; अप. खे च (खेऽथ ); व्यक. १०७ मध्यमो ( अधमो); वीमि.; व्यप्र. ३७६; व्यउ. ११६; खे च (खिते) द्विपणप्रभृतिः (द्विपणा द्विगुणाः); विर. व्यम. १०० पशूनामेतेषु (पशुषु चैतेषु); विता. ७४३; २७८ खे च (खेषु ) तु (च) पणप्रभृतिः (पणात् द्विगुणः); समु. १६३. पमा. ४२२; रत्न. १२३; दीक. ५२ द्वि ......मात् (२) यास्मृ. २१२२७; अपु. २५८।२५ च (तु) णो (द्विगुणात् द्विगुणक्रमः ); व्यनि. ४९६ तु (च); दवि. दमः ( णा दमाः); विश्व. २१२३३ हिशाखिनां (हशाखिका) २२१ खे च (खेषु) पणप्रभृतिः (पणात् द्विगुणः); सवि. च (तु) तद्विगुणो दमः (तिद्विगुणा दमाः); मिता.; ४८३ (=) तु (च) पण (गुण); वीमि. त्पादे (द्रेदे) अप. णो दमः (णा दमाः); व्यक. १०८ च (तु) शेषं तु (स्यात् ); व्यप्र. ३७६; व्यउ. ११६; ब्यम. १००; अपवत् ; विर. २८४; पमा. ४२६, विचि. १२२ च (तु); Page #277 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८२३ (१) आरामारोपितानां सपरिग्रहाणां-- 'प्ररोह- चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । शाखिकाशाखास्कन्धसर्वविदारणे । उपजीव्यद्रुमाणां तु जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥ विंशतिद्विगुणा दमाः ॥' उपजीव्यद्रुमा आम्रादयः । तेषां (१) उपजीव्यानामेव च- 'चैत्यश्मशानसीमान्तप्ररोहच्छेदने विंशतिपणो दमः। शाखिकादिच्छेदनेषू- पुण्यस्थाने नृपालये। जातद्रुमाणां द्विगुणा दमा वृक्षे च त्तरोत्तरद्विगुणकल्पना । प्ररोहः पल्लवः। अल्पाः शाखाः विश्रुते ॥' चातुर्थिकाद्यपनोदनसमर्थः पिप्पलादिवृक्षो शाखिकाः । स्पष्टमन्यत् । विश्व. २।२३३ | विश्रुतः । स्पष्टमन्यत् । विश्व. २।२३४ (२) प्ररोहा अङ्कुरास्तद्वन्त्यः शाखाः प्ररोहिण्यः (२) वृक्षविशेषान् प्रत्याह- चैत्येति । चैत्यादिषु याश्छिन्नाः पुनरुप्ताः प्रतिकाण्डं प्ररोहन्ति ताः शाखाः जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद्दण्डाद्येषां वटादीनां ते प्ररोहिशाखिनस्तेषां शाखाच्छेदने। द्विगुणः । विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस्तस्य छेदने मिता. समूलवृक्षच्छेदने च यथाक्रमं विशतिपणदण्डादारभ्य (३) चैत्यादिस्थानजातानां द्रुमाणां शाखास्कन्धपूर्वस्मात् पूर्वस्मादुत्तरोत्तरो दण्डो द्विगुणः । एतदुक्तं सर्वविदारणेषु विश्रुतद्रुमविषयेषु पूर्वोक्ता विंशत्यादयो भवति । विंशतिपणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दमा द्विगुणा वेदितव्याः । चैत्यं मनोहरस्थानम् । अप. दण्डा यथाक्रमं शाखाच्छेदनादिष्वपराधेषु भवन्तीति । (४) चकारेण समुत्थानव्ययदानं समुच्चीयते । . अप्ररोहिशाखिनामप्युपजीव्यवृक्षाणामाम्रादीनां पूर्वोक्तेषु *वीमि. स्थानेषु पूर्वोक्ता एव दण्डाः, अनुपजीव्याप्ररो- गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् । हिशाखिपु पुनर्वृक्षेषु कल्प्याः । * मिता. पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने । (३) प्ररोहिणां न्यग्रोधादीनामुपजीव्यानां च टङ्काम्रा- (१) चैत्यादिजातानामेव तु- 'गुल्मगुच्छक्षुपलतादीनां शाखिनां वृक्षाणां च शाखाया: स्कन्धस्य सर्वस्य प्रतानौषधिवीरुधाम् । पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु वृक्षस्य च भेदने यथाक्रमं त्रयो दण्डा भवन्ति । तत्र कृन्तने ॥' गल्मादीनामुक्तेषु चैत्यादिस्थानेषु जातानां शाखाया भेदने विंशतिः। स्कन्धस्य द्विगुणाश्चत्वारिंशत्। कृन्तने प्रागक्तप्ररोहादिक्रमेणैव स्मृतादेकगुणादर्धदण्डाः सर्वस्य द्विगुणा अशीतिः. । प्ररोहो न्यग्रोधः। स्कन्धः शेपं मितावत् । प्रधानशाखामूलम् । अप. (१) यास्मृ. २।२२८; विश्व. २१२३४ सीमासु (४) प्ररोहिशाखिनो येषां शाखा अपि प्ररोहन्ति (सीमान्त ) सुरा (नृपा) णो दमो वृक्षेऽथ (णा दमा वृक्षे च); ते वटादयः । उपजीव्यद्रमाः येषां छायाद्यपजीव्यते ते मिता. (क) क्षेऽथ (क्षे च ); अप. णो दमो वृक्षेऽथ आम्रादयः। +विर,२८४ (णा दमा वृक्षे च); व्यक. १०८; विर. २८४ णो दमो (५) चकारेण प्ररोहिणामेव ग्रामादिस्थैरुपवेशनाद्यर्थ (णा दमा); पमा. ४२७; विचि. १२२ विरवत् ; दवि. । ३२४ मितावत् ; नृप्र. २७४. सीमासु (स्थानेषु); सवि. मुपजीव्यत्वे तद्विदारणे पुनस्तद्वैगण्यमिति समचीयते । ४८४ ( = ) पुण्य ( अन्य ) क्षेऽथ (क्षेपु); वीमि. मितावत् ; वीमि. व्यप्र. ३७७; व्यउ. ११७ मितावत् : विता. ७४४ स्थाने ( स्थान ) क्षेऽथ (क्षे च ); सेतु. २९३; समु. १६४. . * पमा., सवि., व्यप्र., विता. मितावत् । (२) यास्मृ. २२२९, विश्व. २०२३५ कर्तने (कृन्तने); + शेषं मितावत् । विचि., दवि. विरवत् । मिता.; अप.; व्यक. १०८ विश्ववत् ; विर. २८४ पूक्तेषु दवि. ३२३, नृप्र. २७४; सवि. ४८४ (=); वीमि.; (प्तेतेषु ); पमा. ४२७; विचि. १२२ विश्ववत् ; दवि. व्यप्र. ३७७ च (तु ); व्यउ. ११६ रोहि (रोह ) च (तु); । ३२४; नृप्र. २७४; वीमि.; व्यप्र. ३७७; व्यउ. ११७; विता. ७४३; राकौ. ४९० रोहि (रोह); सेतु. २९३ विता. ७४४; सेतु. २९४-५ पूक्तेषु (पु च वि); समु. च (तु ); समु. १६३. | १६३. च.कां. २२९ Page #278 -------------------------------------------------------------------------- ________________ १८२४ व्यवहारकाण्डम् कल्प्याः । गुल्म: गुञ्जादि । गुच्छः कुन्दादि । क्षुपो| (१) परगात्रेषु स्थावरजङ्गममूर्तिषु । दण्डो द्रोहः । जात्यादिविटपः । लता प्रसिद्धा। प्रताना वल्लरी। पारुष्यं निष्ठुरता। . स्मृच.७ ग्राम्या ओषधयः । आरण्या वीरुधः। विश्व. २।२३५ .. (२) अभिघातस्ताडनम् । .. *दवि. ३३ (२) गुल्मादीन् प्रत्याह-गुल्मेति । गुल्मा अनति- (३) वाक्पारुष्यं निरूप्य दण्डपारुष्यं प्रस्तौतिदीर्घनिबिडलता मालत्यादयः । गुच्छा अवल्लीरूपाः परगात्रेष्विति । रोषात् परशरीरेष्वभिद्रोहः प्रहरणं असरलप्रायाः कुरण्टकादयः । क्षुपाः करवीरादयः सरल- | हस्तादिभिः भस्मादिभिश्चोपघातो रज्जुपागणादिभिश्च प्रायाः । लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः । भस्मधूलीपानीयाशुच्यादिना, दण्डपारुष्यमुच्यते । प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृ नाभा. १६,१७४ (पृ. १६५) तयः । ओषध्यः फलपाकावसानाः शालिप्रभृतयः । | तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडुची- ___अवगोरणनिःशङ्कपातनक्षतदर्शनैः ॥ प्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् । पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः । * मिता. त्रीण्येव साहसान्याहस्तत्र कण्टकशोधनम् ॥ (३) वृक्षेभ्यो न्यूनपरिमाणा उद्भिजा गुल्माः कुरु- (१) निःशङ्कपातनं निःशङ्कप्रहरणम् । त्रीण्येव वकादयः । ततो न्यूनपरिमाणा गुच्छाः । ततोऽपि हसी- | साहसानि त्रिप्रकाराण्येव सहसा कृतानि दण्डपारुष्याणीयांसः क्षुपाः । लता वल्ल्यः। ता एव स्थूलाः प्रतानाः।। त्यर्थः। _ +मिता. २।२१२ व्रीहियवादयः फलपाकान्ता ओषधयः। बीजकाण्डप्ररो- * मिताक्षराव्याख्यानमपि समुद्धतम् । हिण्यो वीरुधः । आसां पूर्वोक्तेषु दण्डनिमित्तेषु पूर्वो- ___ + पमा., रत्न., व्यप्र. मितावत् । क्तदण्डानामर्धमधु ग्राह्यम् । अप. (१) नासं. १६, १७।५ तस्या (तत्रा) हीन ( मृदु) (४) स्थानेषु स्कन्धशाखामूलेषु । विर. २८५ गोरणनिःशङ्क (गूरणनिःसङ्ग ); नास्मृ. १८५ हीन ( मृदु ) (५) समुत्थानव्ययदानं चात्रापि द्रष्टव्यम् । बीमि. त्तम (त्तमं ); मिता. २१२१२ (क) निःशङ्क (निःसङ्ग), नारदः (ख) स्यापि ( स्योप) निःशङ्क (निःसङ्ग ); अप. २।२१२ उत्तरार्थे ( अवगूरणनिःसङ्गपातक्षतजदर्शनैः); व्यक. १०४ दण्डपारुष्यलक्षणं तत्प्रकाराश्च तस्या (तत्रा) हीन (मृदु) गोर ... तन (गृरणनिःसङ्गपरगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः । पीडना ); स्मृच. ७; विर. २६० हीन ( मृदु) गो (गू); भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते+॥ पमा. ४१० गो (गू); रत्न. १२१; ब्यनि. ४९० हीन * पमा., दवि., व्यप्र. मितावत् । x शेषं मितावत् । (मृदु) निःशङ्क (निःसङ्ग); स्मृचि. २३ हीन (मृदु ); + मिताक्षराव्याख्यानं 'असाक्षिकहते चिह्नः' इति याज्ञवल्क्य- | दवि, २१९ हीन (मृदु ) गो (ग) शङ्क (शल्क); नृप्र. वचनादौ (पृ. १८१३) द्रष्टव्यम्। पमा., रत्न., व्यप्र. मितावत्। २७१; सवि. ४८० तस्या (अस्या) अव (अप) निः...क्षन (१) नासं. १६, १७।४; नास्मृ. १८।४ दिभिश्चोप- (निःसङ्गपातक्षतज) मनुः; व्यप्र. ३६९; व्यउ. १११ घातो ( दीनामुपक्षेपैः ); अपु. २५३१२८ भस्मा ... ...घातो | क्षत (क्षम); विता. ७३१-२; सेतु. २१५ हीन (मृदु) (अग्न्यादिभिश्चोपधातैः); मिता. २१२१२; अप. २१२१२ | गोरण (गृहन); समु. १६१ नक्षत (क्षतज). भस्मादि (तस्मादे ) धातो (घाते ); व्यक. १०४; स्मृच. | (२) नासं. १६, १७।६ हुस्तत्र (हुः प्रोक्तं ); नास्मृ. ७; विर. २६० श्चोप (श्चाव ); पमा. ४०९ नास्मृवत् ; | १८१६ समतिक्रमात् ( अपकर्षणात् ); अप. २१२१२ द्रव्याणां रत्न. १२१; स्मृचि. २३ श्चोप ( श्वाप ); दवि. ३३ श्चोप (वर्णानां ) पू. ; व्यक. १०४ द्रव्याणां (त्रयाणां ) साहसा (श्चाभि ); नृप्र. २७१; सवि. ४८०, वीमि. २१२१२; (साधना) धनम् (धने ); स्मृच. ७ पू. ; विर. २६० तु व्यप्र. ३६९; व्यउ. १११ भरमा (अश्मा ); व्यम. १००; (च) धनम् (धने); पमा. ४१० सम (अन); रत्न. विता. ७३१ व्यउवत् ; राकौ. ४९०; सेतु. २१५ विरवत् ; १२.१ पू. ; व्यनि. ४९० द्रव्याणां (त्रयाणां ) धनम् (धने ); समु. १६१. स्मृचि. २३ तु (च) पू. ; दवि. २१९ तु (च) पू. Page #279 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८२५ (२) कर्तृव्यापारतारतम्यात् , कर्मीभूतद्रव्यवैशिष्टय- | भावेन त्रीण्याहुरित्यर्थः। एष च पाठो मिताक्षरातारतम्याच्च, प्रथममध्यमोत्तमभावेन त्रैविध्यमित्यर्थः । प्रकाश हलायुध-पारिजातेषु दृष्टः । लक्ष्मीधरेण तु त्रयाणां ननु पारुष्यद्वयस्य साहसविशेषत्वात् पदान्तरत्वेनोक्तिर- समतिक्रमात् त्रीण्येव साधनानीति पठितं तस्यापि युक्ता । सत्यम् । सहसा क्रियमाणस्य साहसविशेषत्वं त्रीण्येव साधनान्याहुरिति पाठतस्त्रयाणां त्रित्वमेव छलेन पुनः क्रियमाणस्य पदान्तरत्वमेव । साहसलक्षणा- विवक्षितम् । विर. २६० भावात् । तथा चोक्तं तेनैव- 'तस्यैव भेदः स्तेयं । (४) अवगरणं शस्त्राद्युत्थापनं निःशल्कपातनमस्याद्विशेषस्तत्र तूच्यते । आधि: साहसमाक्रम्य स्तेय रुधिरं शस्त्रादिघातनम् । अत्र प्रहरणस्य प्रारम्भो माधिश्छलेन तु ॥' आधिः क्लेशः । स आक्रम्यार्थ- निष्पत्तिः फलानुबन्ध इत्यस्य वैचित्र्यात् त्रैविध्यमुक्तं हरणद्वारा क्रियमाणः साहसम् । छलेन पुनरर्थहरणद्वारा मृदुमध्यमोत्तमक्रमादित्यनेन यथोत्तरं बलवत्त्वमुक्तम् । क्रियमाणः स्तेयमित्यर्थः । नन्वनेन स्तेयस्य भेद उक्तो सर्वविधं चैतत् स्वयंकृतमन्यद्वारकृतं चेति द्विविन पारुष्यस्य । सत्यम् । अपृथगुद्दिष्टस्यापि भेद उक्ते धम् । तथा द्वयोः परस्परेण प्रवर्तितमेकतरेण वेति पृथगुद्दिष्टस्य सुतरामेव भेदो लक्ष्यत इति स्तेयमात्र- द्विविधम् । प्रहर्ता चैकानेकभावादुत्तमादिभेदाच्चानेकस्योक्त इत्यविरोधः । अतः पदान्तरत्वेनाप्युक्तियुक्तैव । विधः स्थावरजङ्गमभेदाद्विपदचतुष्पदभेदाच्चास्य अत एव संग्रहकारः- 'मनुष्यमारणादीनि कृतानि द्वैविध्यमधिकम् । प्रसभं यदि । साहसानीति कथ्यन्ते यथाख्यान्यन्यथा । एवमाढ्यत्वानाढ्यत्वादयोऽपि द्रष्टव्यास्तत्र ते विशेषा पुनः ॥' अन्यथा पुनः यद्यप्रसभं कृतानि तदा यथा- दण्डविशेषोपयोगिनः प्रमुख एवानुसंधेयाः । तथा ख्यानि स्तेयस्त्रीसंग्रहणवाक्पारुष्यदण्डपारुष्याख्यानी- स्वामिने हृतभग्नदानमपहर्तुर्दण्डद्वैगुण्यं गाढप्रहर्तुः त्यर्थः । नन्वेवं स्तेयस्त्रीसंग्रहणयोरपि साहसात् पृथगद्दे- समुत्थानव्ययदानमित्यादिकं च दण्डोपदेशकाल एवाशनं कार्यम् । सत्यम् । अत एव मनुना ‘स्तेयं च कल्पनीयम् । दवि. २१९-२० साहसं चैव स्त्रीसंग्रहणमेव च ।' (मस्म. ८।६) इति । (५) तत्रापीति । दण्डपारुष्येऽपि त्रैविध्यं त्रिप्रकारत्वं पृथगुद्दिष्टम् । नारदेन तु तयोश्छलेनैव क्रियमाणत्वात् दृष्टमधममध्यमोत्तमक्रमेण । अवगूरणेन मन्दः । पदान्तरत्वं स्फुटमेवेति साहसान्तर्भाव एवोद्देशदशायां निःसङ्गप्रहरणमध्यमः । शोणितोत्पादनैरुत्तमः। दर्शित: । पारुष्यद्वयस्य तु प्रायेण प्रसभं क्रियमाणत्वात् । हीनेति । निकृष्टमध्यमोत्तमानां द्रव्याणां, हरणात् पदान्तरत्वमव्यक्तमिति पृथगप्युपदेशः कृत इति सर्व- त्रीणि साहसान्युक्तानि । तान्येवैतानि दण्डपारुष्याणि । मनवद्यम् । तेषां च शोधनमुक्तं पूर्वस्मिन् विवादपदे 'सहोढ(३) अवगूरणं शस्त्राद्युल्लासनम् । निःशङ्कपातनं | दर्शनात् स्तेयमि'त्यादिना । दण्डश्वोक्तः । तस्य चास्य निर्दयं शस्त्रादिना घातनमरुधिरं मध्यममेव । निःशङ्क- | चैकत्वमुक्तमेतेन । नाभा. १६,१७५-६(पृ.१६५-६) पातनं सरुधिरं क्षतदर्शनपदेन विवक्षितमुत्तमम् । दण्डपारुष्ये दोषराहित्यदण्डभाक्त्वविचारः, पञ्चप्रकारैस्तत्रा-. नारदीय एवावगरणादिभेदेन त्रैविध्यमभिधायाक्षेप्य ...पकृतविचारश्च । द्रव्यभेदेन प्रत्येकमेषां त्रैविध्यमाह - 'हीनमध्योत्तमानां 'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । . .च द्रव्याणां समंतिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र विशुद्धिर्दण्डभाक्त्वं च तत्र संबध्यते यथा *। कण्टकशोधने ॥' कण्टकशोधने दण्डे कर्तव्ये साहसानि | * पञ्चविधविधेः मिताक्षराव्याख्यानं 'असाक्षिकहते' इति अवगूरणादिद्रव्यभेदेन त्रीणि प्रत्येकमधममध्यमोत्तम याक्षवल्क्यवचने (पृ. १८१३ ) द्रष्टव्यम् । पमा., दवि., व्यप्र. ना. २७१-२; सवि. ४८० हुस्तत्र क (हुस्तदक) मनुः; मितावत् । बप्र. ३६९ तु (च); व्यउ. १११ तु (च); विता. (१) नासं. १६, १७१७; नास्मृ. १८१७मिता. १२.सम (अन); समु. १६.१. . , ...: २१२ पू.; व्यक. १०७ विर. २७४ पमा, ४१० पू., Page #280 -------------------------------------------------------------------------- ________________ १८२६ व्यवहारकाण्डम् .. (१) विधिः क्रिया । अत्र वाक्पारुष्यं त्रिधा (१) विशेषदर्शने तु तदनुसारेण विषम एव दमः निष्ठुराश्लीलतीव्रत्वात् । एवं दण्डपारुष्यं द्विधा अभि- स्यादित्यभिप्रायः । . स्मृच. ३२६ द्रोहाघातरूपत्वात् । विशुद्धिः दण्डाभावः । यथा तथा (२) विशेषोऽयमेवं पूर्व कृतवानित्याद्याकारः । वक्ष्यते इति शेषः। विर. २७४-५ विर. २७५ (२) अथवा पूर्वश्लोके यथा त्रीणि साहसानि कण्टक- (३) यद्यपि प्रहारयोः पूर्वापरभावेऽज्ञाते वादिनोः शोधनमिति, न च दण्डपारुष्यसाहसयोरेतयोरुभयो- शपथादिना निर्णयात्तयोनिश्चयः, अन्यथा विवादानारप्युपलब्धो विधिः पञ्चविध उक्तः । असजनैकार्थ्यादीनां रोहात् । तथापि मल्लयोरिव मेषयोरिव वाऽवास्तवं यत्र विशुद्धिश्च, प्रथमसाहसादिना दण्डभाक्त्वं चाकार्य- योगपद्यं यत्र च प्रधानयोः कलहे तत्तद्देश्यानां संमदें कारिणां यथा भवति — भक्तावकाशदातार' इत्यादिना, प्रहारप्राथम्यं दुर्बोधं तद्विषयमिदम् । तदेवात्राप्युक्तं द्रष्टव्यम् । नाभा. १६,१७७ (पृ.१६६) | उपलक्षणं चैतत् , तेन यत्रैकस्यारम्भकत्वेऽन्यस्यान पारुष्ये सति संरम्भादुत्पन्ने क्षुब्धयोद्वयोः । बन्धित्वे यत्र चैकस्याल्पेऽपि पारुष्ये प्राथमिके अन्यस्य स मान्यते यः क्षमते दण्डभाग् योऽतिवर्तते ॥ पश्चात्तनेऽपि तस्मिन्नधिके अपराधसाम्यं तत्रापि सम (१) क्षुब्धयोः क्रुद्धयोः । मान्यते पूज्यते न एव दण्डः । एतदभिप्रायकमेव रत्नाकरीयमादिपदम् । दण्ड्यते इत्यर्थः। क्षमते पारुष्यं नानुबध्नाति, अतिवर्तते दवि. २३२ पारुष्यं तनोति। _ विर. २७५ (४)पारुष्यदोषधुतयोग्दिण्डपारुष्यदोपधुतयोः रोषा(२) [ रत्नाकरव्याख्यानोद्धारानन्तरमुक्तम् ]- विष्टयोरन्यतरोऽपि म क्षमते । युगपद् धाताघातादि वस्तुतस्तु यः क्षमते सहते न तु स्वयमपि प्रतिपारुष्यं कुर्वतोर्विशेषाभावे घाते प्रतिघातः आक्रोशे प्रत्याक्रोशः, प्रवर्तयति स मान्यते वाचा पूज्यते, यस्तु तादृशमप्यति- उभयोस्तल्यो दण्डः । नाभा. १६,१७१९ (पृ. १६६) वर्तते पनराक्षारयति स दण्डभाग दण्ड्यते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् । दवि. २१६ पश्चांद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः॥ (३) संरम्भात् क्षुभितयोः पारुष्य उत्पन्ने सति यः १८१८; मिता. २०१० पारु ...तयोयु (पारुष्ये साहसे वाऽपि यु) क्षमते स पूज्यो न दण्ड्यः । यस्त्वतिवर्तते आक्रोशः दृश्येत (लम्त ) : २१२ १.२ दृश्येत ( लक्ष्येत ); अप. २०१० प्रहरणेन वा, स दण्ड्यः । दृश्येत ( लभ्येत) : २१२१२; व्यक. १०७; स्मृच ३२६ नाभा. १६,१७८ (पृ. १६६) स्मृत्यन्तरम् ; विर. २७५ वृत (च्च त); पमा. ४११ पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयोः । दृश्येत (लक्ष्येत ); रत्न, १२० स्मृत्यन्तरम् ; स्मृचि. २४ विशेषश्चेन्न दृश्येत विनयः स्यात्समस्तयोः ॥ दोषा ( दोप) शेपं पमावत् ; दवि. २३२ विरवत् , कात्यायनः; दवि. ३३ पू. नृप्र. २७२ पू.; व्यप्र. ३७० पू. नृप्र. २७२ पमावत् ; व्यत. २०२ पारु ... तयोर्यु ( पारुष्ये व्यउ. ११२ पू. विता. ७३२ पू. समु. १६१ पू. | .साहसे चैव यु)दृश्येत (लभ्येत); सवि. ४७६ वृत (दुभ) (१) नासं. १६, १७१८ मिता. २१२१२ क्षुब्ध (क्रद्ध) यः स्यात् ( यश्चत् ) सुमन्तुः; व्यसौ. २८ मिता. २०१० मान्य (मन्य); अप. २।२१२ रम्भा ( बन्धा); व्यक. १०७ वत् व्यप्र. ९७ व्यतवत् : ३७० पमावत् ; व्यउ. ११२ न्ने (न्न ); विर. २७५, पमा. ४१०-११; रत्न. १२१; अपवत् ; व्यम. ९९ स्मृत्यन्तरम् ; विता. १०० मिता. दवि. २१५ न्ने क्षुब्ध (न्नक्रोध); नृप्र. २७२ न्ने... योः २।१० वत् : ७२५ पारु ... ... तयोर्यु (पारुष्ये साहसे चैव यु) (न्नेनूर्ध्वमूर्खयोः) ऽतिवर्तते (निवर्तते); व्यप्र. ३७० याज्ञवल्क्यः : ७३३ वृत ( दुभ ) दृश्येत (लभ्येत ); सेतु. क्षुब्ध (क्रुद्ध); व्यउ. ११२ व्यप्रवत् ; विता. ७३२ क्षुब्ध १०१-२ मिता. २।१० वत् ; समु. १६१. (क्रुद्ध) योऽति (यो नि); समु. १६१ क्षुब्ध (क्रुद्ध) योऽति (१) नासं. १६,१७।१०, नास्मृ. १८६९; मिता. (योऽनु). २११०,२१२; अप. २।१०,२१२; व्यक: १०७; स्मृच: । (२) नासं. १६,१७९ पावृत (षधुत); नास्मृ. | ३२७, विर. २७५, पमा.. ८६..कात्यायनः : ४११. क्षार Page #281 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८२७ (१) पूर्वे त्वाक्षारणे निमित्ते तन्निमित्तको विनयः । (२) द्वयोरापन्नयोस्तुल्यं पारुष्ये तुल्यं प्रवृत्तयोः । पश्चादाक्षारणनिमित्तकविनयादभ्यधिको भवेदित्यर्थः । अनुबध्नाति असकृत् कलहं करोति । - विर. २७५ स्मृच. ३२७ (३) द्वयोः संरम्भादपशान्तयोः यः पुनः पुनरन(२) पूर्व प्रथममाक्षारयेत् पारुष्यं कुर्यात् । दोष- द्रवति, अपसर्प न ददाति, स दण्ड्यः , यदि पूर्व भाक् दण्ड्यः । असत्कारी अपराधवान् । पूर्वे तु विनयो मारयति यदि पश्चाद्वा । इतर उपशान्तो न दण्ड्यः । गुरुरित्यनेन तदन्यस्मिन् लघुर्विनय इत्युक्तम् । नाभा. १६,१७।११(पृ. १६६) *विर. २७५ श्वपाकपण्डचण्डालव्यङ्गेषु वधवृत्तिषु । (३) य: पूर्वमाक्रोशेनातिक्रामेत् तर्जनादिना, स | हस्तिपत्रात्यदासेषु गुर्वाचार्यातिगेषु च ।। नित्यं दोषभाक् । पश्चादपि य आक्षारयेत् , न क्षमेत , मर्यादातिक्रमे सद्यो घात एवानुशासनम् । सोऽप्यसत्कारी अशोभनकारी दण्ड्य इत्यर्थः । तयोः न च तद्दण्डपारुष्ये दोषमाहुर्मनीषिणः ।। पूर्वस्य महान् दण्ड: प्रथमातिक्रमात् । इतरस्य प्रथम (१) श्वपाकः क्षत्रियायामुग्राजातः, उग्रस्तुक्षमणादल्प:, पश्चादप्यतिक्रामन् दण्ड्यः । 'शूद्रायां क्षत्रियाजातं प्राहुरुग्रमिति द्विजाः' इति देवलेन नाभा. १६,२७/१० (पृ. १६६) दर्शयिष्यते । पशुशब्दः क्लीबपरः । चाण्डालः शूद्रात् द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः। ब्राह्मण्यां जातः । वधकवृत्तिः परवध एव वृत्ति/वनं स तयोर्दण्डमाप्नोति पूर्वो वा यदि वोत्तरः ॥ | x दवि. विरवत् । (१) वर्णादितः समयोर्निबन्धे : तु विशेषदर्शने (१) नासं. दासेषु ( दारेषु) तिगे (न्तगे), अयं श्लोको तन्निमित्तमपि विनयगौरवं भवतीत्याह स एव - द्वयो- मूले नोपलभ्यते, परन्तु भाष्यस्योपलभ्यमानत्वात् अयं श्लोको रापन्नयोरिति । तुल्यमापन्नयोः समत्वेनैव आक्षेपकरयो- मूले वर्तत इत्यनुमीयते, पाठभेदास्तु भाष्यानुसारेण निर्दिष्टाः; रिति यावत् । तयोर्दण्डमवाप्नोति तुल्यमापन्नयोर्द्वयोः । नास्मृ. १८।११ पण्ड (मेद); मिता. २१२१२ पण्ड (पण्ड) दण्डो मिलितयोर्यावान् तावन्तमाप्नोतीत्यर्थः । र्यातिगेषु (र्यनृपेषु ); अप. २।२१२ व्यङ्गेषु (वेश्यासु) दासेषु स्मृच. ३२७ ( दारेषु); ब्यक. १०७ व्यङ्गेषु (वेश्यासु) वध (बक); विर. २७६ पूर्वार्धे (श्वपाकपशुचाण्डालवेश्यावधकवृत्तिषु); __* दवि. विरवत् । पमा. ४११ पूर्वार्थे (श्वपाकषण्ढपाखण्डव्यङ्गेषु बधिरेषु च) तिगे (क्षर); रत्न. १२० वे तु (वें च); विचि. १२० प्यसत् (न्तिके); विचि. १२१ व्यङ्गेषु वध (वेश्यावधक) तिगे (न्तगे); (प्यतत् ) यो (ये); व्यनि. २१,४९२; दवि. २३२ दवि. २१७ विरवत् : २६१ तिगेषु ( तिगमेषु ) उत्त.; नृप्र. दोष (दण्ड ); नृप्र. २७२ क्षार (कार); व्यत. २०२; २७२ पण्ड (मेद [चण्ड]); व्यप्र. ३७० भितावत् ; व्यउ. सधि. ४७७ द्यः सोऽप्य ( द्यस्योद्य ); व्यसौ. २७-८; ११२ पण्ड (शिल्पि) तिगे (न्वये); विता. ७३३ पण्ड (षण्ढ) ग्यप्र. ९७,३७०; ब्यउ. ११२; व्यम. ९९; विता. व्रात्य (ब्राह्म); बाल. २।२१२ तिगे (नुगे): पण्ड (पशु) १००,७२५-६,७३२; सेतु. १०१ स्यात्स (स्यान्न ); व्यङ्गेषु वध (वेश्यासूकर) इति कल्पतरौ पाठः, सेतु. २२२ समु. १६१. व्यङ्गेषु वध (वेश्यावधक); समु. १६१ दासे (देशे) तिगे (१) नासं. १६,१७।११. वोत्तरः (वेतरः); नास्मृ. (न्तके). १८।१०; मिता. २२२१२ नासंवत् ; अप. २।२१२ वोत्तरः (२) नासं. अयं श्लोको मूले नोपलभ्यते, परन्तु भाष्यस्योप(वा परः); व्यक. १०७; स्मृच. ३२७ पुनः (पुमान्) लभ्यमानत्वात् मूले वर्तत इत्यनुमीयते; नास्मृ. १८।१२ दोष स तयोर्दण्डमाप्नोति (तयोर्दण्डमवाप्नोति ); विर. २७५ यः । (स्तेय); मिता. २।२१२ पू.5 अप. २०२१२ त एवा पुनः (योऽधिकम् ); पमा. ४११ विरवत् ; दवि. २३२ (तयेच्चा); व्यक. १०७, विर. २७७; पमा. ४११ पू.; विरवत् ; नृप्र. २७२ पुनः ( परः); व्यप्र. ३७० नासंवत् ; विचि. १२१; दवि. २१७ : २६१ पू., नृप्र. २७२ पू; म्यङ. ११२ नासंवत् ; विता. ७३२ नासंवत् ; समु. १६१ व्यप्र. ३७० पू., म्यउ. ११२ पू...विता. ७३३ पू. | सेतु. २२३; समु. १६१ पू. स्मृचवत् . Page #282 -------------------------------------------------------------------------- ________________ १८२८ व्यवहारकाण्डम् यस्य स वधकवृत्तिः स्वार्थे कन् । हस्तिपको हस्त्यधि- राजैव शिष्यादिति नियमोऽस्ति। रोहकः । दासोऽत्र गृहजातादिः । गुर्वाचार्यातिगः गर्वा नाभा. १६,१७।१२ (पृ. १६७) चार्यवचनलङघनकर्ता । मर्यादा धर्मव्यवस्था । सद्योऽ- मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । विलम्बितम् । घात एव ताडनमेव । विर. २७७ अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ।। (२) कामधेनौ कल्पतरौ च 'वेश्यासु वधकर्तृषु' (१) तेषामसामर्थ्य त राजा घातरूपमेव दण्डं इति स्पष्टमेव पठितम् । अत्र मिताक्षरायां 'व्यङ्गेषु वध- कुर्यान्नार्थदण्डं, अत्र हेतु:- मला ह्येते इत्यादि । कर्तृषु' इति पाठः। . *दवि. २१७ * विर. २७७ (३) श्वपाकः सौबलः। पण्डः षण्डः । व्यङ्गो (२) घात एव, धनदण्डो नेत्यत्र कारणमाहहीनाङ्कः। वधवृत्तयो वधकारिण: घात्यघातकाः । हस्तिपा मनुष्येषु मलाः पापा एते शास्या एव । तद्धनं पापहस्त्यारोहाः। व्रात्याः संस्कारहीना द्विजातयः । गुरवः करम् । तस्माद् घात एव दण्डः। पितृव्यतिरिक्ता मातुलादयः । अन्तगाः शिष्याः । नाभा. १६,१७।१३ (पृ. १६७) एतेषां दारेषु मर्यादातिक्रमेण गमने सद्यो वध एव __ हीनवर्णकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधिः दण्डः । तेऽपि यदि ताडनमारणादि कुर्युः, न दण्ड- येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् । पारुष्यदोषमाप्नुयुः, न दण्ड्या: न साधुकृतमित्यनु- तदङ्गं तस्य छेत्तव्यमेवं शुद्धिमवाप्नुयात् ।। ज्ञातव्या राज्ञा । एवं ब्रुवता अन्यैः स्वयं निग्रहो न (१) अवरो हीनवर्णः। विर. २६७ करणीय इत्युक्तं भवति । अयमत्राथ:-'श्वपाकपण्ड- (२) येनाङ्गेन · हस्तेन पादेन वा शूद्रो ब्राह्मणं चण्डालेष्वन्तस्थवधकारिषु' इति श्वपाकादयो मर्यादा- प्रहरेत् तदेवाङ्ग छेत्तव्यम् । एवं शुद्धिः, न धनदण्डेन। भिगम इति हस्तिपकादिदारेषु गच्छेयुः। गुर्वाचार्याति नाभा. १६,१७२७ (पृ. १७०) क्रमे च तथा वाग्दण्डपारुष्येषु हन्तव्याः । एतेन दण्ड- संहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । पारुष्यदोषः । एतेषु दण्डपारुष्यनिग्रहो वध एवेति।। कट्यां कृताङ्को निर्वास्यः स्फिचौ वाऽस्यावकर्तयेत् ॥ नाभा. (पृ. १६७ )। ___* दवि. विरवत् ।, यमेव ह्यतिवर्तेरनेते सन्तं जनं नृषु । (१) नासं. १६,१७।१३ ष्याणां (ध्येषु); नास्मृ. स एव विनयं कुर्यान्न तद्विनयभाङ् नृपः॥ १८।१४ ष्याणां (व्येषु ) अतस्ता ( अपि ता); विश्व. २।२२६ . (१) श्वपाकादयो येषु पारुष्यं कुर्वते, त एवैषां नासंवत् ; मिता. २।२१२; अप. २।२१२ धनमेषां मला घातरूपं दण्डं कुर्युः। ........ xविर. २७७ (मलमेषां धना) अतस्ता (अपि ता); व्यक. १०७ अतस्ता (अपि (२) यमेव सजनमेतेऽतिवर्तेरन् संसर्गवाग्दण्डपारु- ता); विर. २७७ व्यकवत् ; पमा. ४१२; विचि. १२१, ष्यादिना, स • एव विनयं वधादि कुर्यात् । न तत्र दवि. २१७ व्यकवत् ; व्यग्न. ३७०; व्यउ. ११२; विता. 1. ७३३ ह्येते (एते) धन (द्रव्य); सेतु. २२३; समु. १६१. *शेषं विरवत्। ४ दवि. विरवत्।। (२) नासं. १६,१७।२३ ङ्गं तस्य (अमेव); नास्ट. (१) नासं. १६,१७४१२, नास्मृ. १८।१३, तेरनेते | १८।२५ वरो (वर); व्यक. १०५; विर. २६७; (तेत नीचः); विश्व. २।२२६; मिता. २।२१२, अप. विचि. ११७; व्यनि. ४९२ येनाङ्गेना ( येन येना ); व्यप्र. २।२१२ जनं (जना) भाङ् नृपः (भाग्भवेत् ); ब्यक. ३७४ शुद्धि ( बुद्धि); व्यउ. ११४, सेतु. २१७,२२०. १०७, विर, २७७; पमा. ४११ नास्मृवत् ; विचि. १२१ ___(३) नासं. १६,१७॥२४ उत्तरार्धे ( कटिदेशेऽक्य पूर्वार्धे (यमेते. यतिवर्तेरन्नोत्तमस्तान्नृपं नयेत्); दवि. २१५ निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ); नास्मृ. १८।२६ स्याप नख (प्रति); ग्यप्र. ३५०.पू.; म्यउ. ११२ यति (कृति); ( स्याव); व्यक. १०५ नास्मृवत् , मनुनारदौ; विरः विता. ४३३. सेतु, १२३ विचिवत् । समु. १६१.साति. २६८ स्फिचौ वाऽस्याव (स्फिचं वाऽस्य. प्र) मनुनारदौ; (व्यति). म्यनि. ४९३ स्फिचौ......येत् (स्फिचं वाऽस्य निकन्तयेत) Page #283 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् (१) सहासनमभिप्रेप्सुरेकासनोपवेशी, अभिप्रेप्सु- | त्वक्छेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । पदस्य अभिप्राप्तिपरत्वात् । तथा च विष्णुः- मांसभेत्ता तु पण्निष्कान् प्रवास्यस्त्वस्थिभेदकः ।। 'एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः' इति । राजनि दण्डपारुष्ये दण्डः . उत्कृष्टो ब्राह्मण: । अपकृष्टजः शूद्रः। कृताङ्क: तप्त- रोजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः।।. लोहशलाकया कृतचिह्नः । स्फिक श्रोण्येकदेशः। शूल्यं तमग्नौ विपचेद्ब्रह्महत्याशतातिगम् ॥ _ विर. २६८ (१) योऽब्राह्मणः । कृतागसि कृतापराधे । शूल(२) एकमासनं य इच्छति, सहास्त इत्यर्थः, मारोप्य यत्संस्क्रियते तत् शूल्यं तेन प्रथमतस्तस्य शलउत्कृष्टस्योत्कृष्टस्यावरावरवर्णजः । अङ्कयित्वा कटिदेशे | भेदेन पीडां विधाय अग्निविपाकेन पीडा कर्तव्येत्यर्थः । निर्वास्य : स्फिजं वाऽस्य छित्त्वा । विर. २६७-८ नाभा. १६,१७।२४ (पृ. १७०) (२) यो राजनि कृतापराधेऽपि प्रहरेत् , शूले अवनिष्ठीवतो दर्पाद्वावोष्ठौ छेदयेन्नृपः । प्रोत्यैनमग्नौ विविधं पचेद् ब्रह्महत्याशतादभ्यधिकं अवमूत्रयतो मेढ़मवशर्धयतो गुदम् ॥ पापम्। नाभा. १६,१७।२८ (पृ. १७१) (१) अवनिष्ठीवतो दादुपरि निष्ठीवनं दत् __अशस्वकीयकृतापराधे तत्प्रभोर्दण्डविचारः कुर्वतः । अवमूत्रयतः मूत्रेण सेकं कुर्वतः। अवशर्ध- त्रापराधे न पिता श्ववान् शुनि न दण्डभाक् । यतो गुदं, गुदेन कुत्सितशब्दं कुर्वतः । विर. २६९ न मर्कटे च तत्स्वामी तेनैव प्रहितो न चेत् ॥ (२) दर्पादवमत्योपनिष्ठीवतः शूद्रस्य द्विजातेरोष्ठ- पुत्रे दोषवति न पिता दण्ड्यः, शुनि च दोषवति द्वयस्य छेदः, तथा मूत्रयतः शिश्नस्य, तथा पातक- तत्स्वामी । मर्कटे चैवम् । न चेत् ते पित्रादिभिः कर्मादि कुर्वतो गुदस्य छेदः । प्रयुक्ताः । प्रयुक्ताश्चेत् पित्रादयो दण्ड्याः । नाभा. १६,१७।२५ (पृ. १७१) नाभा. १६,१७२९ (पृ. १७१) केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।। अप्रकाशदण्डपारुष्ये परीक्षाविधिः पादयो ढिकायां च ग्रीवायां वृषणेषु च ॥ कश्चित्कृत्वाऽऽत्मनश्चिह्न द्वेषात्परमभिद्रवेत् । (१) हस्ताविति द्विवचनं एकेनापि करेण ग्रहणे हेत्वर्थगतिसामथ्र्यैस्तत्र युक्तं परीक्षणम् ॥ इस्तच्छेदनार्थम् । दाढिका श्मश्र । विर. २६९ (१) नास्मृ. १८।२९. (२) एतेषु गृह्णतस्तत्क्षणमेव स हस्तौ छेदयेदिति । (२) नासं. १६,१७।२८ शूल्यं (शूले ) तिगम् (धिकम् ); माभा. १६,१७।२६ (पृ. १७१) नास्मृ. १८५३१ नासंवत् ; व्यक. १०५; विर. २६७; मनुनारदौ; दवि. ३२१ रिफचौ...... येत् (रिफचं चास्याव- विचि. ११७; दवि. २५८; व्यप्र. ३७४ तिगम् (नि च); कर्पयेत् ). व्यउ. ११४; सेतु. २२०, ... (१) नासं. १६, १७।२५ तो मेढ़ (त: शिश्न); नास्मृ. (३) नासं. १६,१७२९ श्ववान् शुनि न (न श्ववान् १८।२७ नासंवत् ; व्यक. १०५ मनुनारदौ; विर. २६८ | शुनि) तेनैव (तैरेव ); नास्मृ. १८।३२ श्ववान् शुनि न मनुनारदौ; व्यनि. ४९३ शर्ध (शर्द) मनुनारदौ ; दवि. (नाश्वे न शुनि); अप. २।२२२ शुनि न (न शुनि) हितो २५३ शर्ध (शब्द) मनुनारदौ; व्यप्र. ३७४ मनुनारदौ; न ( हृता [तो] नु); व्यक. १०६ शुनि न (न शुनि); व्यउ. ११५ वतो (कृतो) मनुनारदौ. स्मृच. ३३० श्ववान् शुनि न (न स्वामीति ) तेनैव (तैरेव); (२) नासं. १६,१७१२६ दाढिकायां च ( सिकायां वा); | विर. २७३; विचि, ११९-२० श्ववान् शुनि न ( श्ववांश्च नास्मृ. १८।२८ यां च (यां तु ); व्यक. १०५ मनुनारदौ; शुनि) च (तु); व्यनि. ४९४ श्ववान् शुनि न (नाश्वेन विर. २६८ मनुनारदौ; व्यनि. ४९३ षु च (तथा) शुनि) टे च (टे न) प्रहितो (प्रेषिता); दवि. २२३ राधे मनुनारदी; दवि. २५४ मनुनारदौ; व्यप्र. ३७४ मनुनारदौ; (राद्धे ); सेतु. ३०१ च (तु); समु. १६३ नासंवत्. यउ. ११५ मनुनारदौ. (४) अप. २।२१२ हेत्वर्थ... ... ...यस्त (युक्तिहेत्वर्थ Page #284 -------------------------------------------------------------------------- ________________ १८३० व्यवहारकाण्डम् • “आत्मनश्चिह्न व्रणोदिरूपं, परमभिद्रवेत् अहमनेन हस्तस्य कार्यों द्वादशको दमः । स एव द्विगणः प्रोक्तः व्रणवान् कृतोऽयं दण्ड्यतामित्यनुयुज्यात् । हेतुर्गद्गद- पातनेषु सजातिषु ॥' इति कात्यायनविरोधात् । तस्मात् स्वरादिः, अर्थ: प्रयोजनं, गतिः संनिधिगमनं, सामर्थ्य प्रहरणमेव ताडनपदार्थः प्रत्युत ताडनं चेति चकार: प्रहारक्षमता। विर.२७४ समुच्चयार्थः । न्यूनश्च ताडयिता। प्रथममित्यस्य तु बृहस्पतिः मुख्यमिदं पारुष्यमित्यर्थ इति भाति । दवि. २५१-२ दण्डपारुष्यलक्षणम् इष्टकोपलकाष्ठैश्च ताडने त द्विमाषकः । हस्तपाषाणलगुडैभस्मकर्दमपांसुभिः । द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ।। आयुधैश्च प्रहरणं दण्डपारुष्यमुच्यते ॥ एष दण्डः समेषूक्तः परस्त्रीष्वधिकेषु च । (१) परगात्रेष्विति शेषः । द्विगुणस्त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुधैः ॥ (२) अत्र भस्मादिभिर्दण्डादिभिरायुधैरिति करण- समेषु जात्यादिभिस्तुल्येषु । विर. २६१ त्रैविध्यात् प्रहरणस्य त्रिविधत्वमुक्तं तत्र यथोत्तरं उद्यतेऽश्मशिलाकाष्ठे कर्तव्यः प्रथमो दमः । बलवत् । दवि. २१९ परस्परं हस्तपादे दशविंशतिकस्तथा ॥ वाक्पारुष्यापेक्षया दण्डपारुष्यस्य दण्डविधौ विशेषः । (१) अयं चोभयोरेव समानजात्योर्दण्ड इति मन्तवाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते। | व्यम् । .. विर. २६३ तस्यैव द्विगुणं दण्डं कारयेन्मरणाहते ॥ (२) उभयोरिदं हस्ते दश पादे विंशतिः काष्ठादौ विविधदण्डपारुष्येषु समाधिकविषयेषु दण्डविधिः । | द्वादश । इदमपि समयोरेव। विचि. ११३ : भैस्मादीनां प्रक्षेपणं ताडनं च करादिना । मध्यमः शस्त्रसंधाने सयोज्यः क्षुब्धयोर्द्वयोः । प्रथमं दण्डपारुष्यं दमः कार्योऽत्र माषिकः ॥ कार्यः क्षतानुरूपस्तु लग्ने घाते दमो बुधैः ॥ . (१) माषिकः माषमितः। विर. २६१। यदा तु शस्त्रेण क्षतमेव करोति, तदा क्षतगौरवा(२) माषिको राजतः माषमितः। विचि. ११२ (१) अप. २०२१६ पकः (पिकः); स्मृच. ३२८ पू.; (३) ताडनमत्रोद्यमनमात्रमिति ग्रहेश्वरमिश्राः। विर. २६४; विचि. ११५ पैश्च ता (छाद्यस्ता ); व्यनि. एवमेव हरिनाथोपाध्यायाः। एवं व्याख्याने कामं ४९१; दवि. २५५ श्च (स्तु ) तु (च) पिकः ( पकः ); प्रथममिति घटते दण्डगौरवं तु दुर्घटम् । 'उद्गूरणात्तु सवि. ४८१ इष्ट ......श्च (इष्टकाफलकाद्यैश्च ) पू.; व्यप्र. ३७२ बैश्च (ठेन); व्यउ. ११३. व्यप्रवत् ; सेतु. २१८ संबन्धस्त); व्यक. १०७ नारदबृहस्पती; विर. २७३-४ विचिवत् ; समु. १६१ पू.: १६२ उत्त. तत्र युक्तं (युक्तं तत्र ); व्यप्र. ३७८ गति (मति ) नारद ___(२) अप. २०२१४; व्यक. १०४; स्मृच. ३२८; बृहस्पती; व्यउ. ११८ व्यप्रवत् ; सेतु. २२२ विरवत्. विर. २६१; विचि. ११२; दवि. २५१ घूक्तः (युक्तः ); - (1) अप. १२१२ रणं (रणैः); व्यक. १०४,सवित १७ प्राधान्या। स्मृच. ७; विर. २५९, दीक. ५१ हस्त (दण्ड); (३) व्यक. १०५ पू.; विर. २६३, विचि. ११३; व्यनि. ४८९; दवि. २१९; सेतु. २१४.५; समु. १६१.. व्यनि. ४९१ तेऽश्म (ते तु); दवि. २५० काठे ( काष्ठैः) (२) मभा. १२१६; गौमि. १२।६. पू.; व्यप्र. ३७२ पू.; व्यउ, ११३ पू.; सेतु. २१६ पादे (३) अप. २।२१४ क्षे (क्षि); व्यक. १०४; स्मृच. (पाते); समु. १६२ तेऽदम (तेऽस्त्र ) कस्तथा (कौ दमौ ). ३२८ दीनां प्रक्षे ( दिना प्रक्षि) पिकः (षकः); विर. २६१%; (४) अप. २।२१६ क्षता (कृता); स्मृच. ३२८ विचि. ११२; दवि. २५१ कार्योऽत्र ( कर्पोऽत्र ); सवि. अपवत् , उत्त.; विर. २६४; विचि. ११४-५; दवि. ४८१ दीनां प्रक्षे (दिना प्र [क्षि ] क्षे) षिकः (षकः); २५५ रूपस्तु (रूपं तु) उत्त.; सवि. ४८१ क्षता (कृता) सेतु. २१५ प्रक्षेपणं (क्षेपणं च); समु. १६१ स्मृचवत् पस्तु (पैस्तु) उत्त.; व्यप्र. ३७२ धाने (पाते.) क्षता (कृता);. विग्य. ५० माषिकः (आर्थिकः). व्यउ. ११३ व्यप्रवत् ; सेतु. २१८ उत्त. Page #285 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८३१ गौरवानुसारेण दण्डः कार्य इत्युत्तरखण्डार्थः। । वृषाधिकारे बृहस्पतिः - श्रान्तानिति । एवञ्च विर. २६४ | दण्डप्रायश्चित्तयोर्विकल्पदर्शनात् दण्डेनापि पापं क्षीयते त्वम्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः। इत्याहुः । विर. २८० उत्तमस्त्वस्थिभेदे तु घातने तु प्रमापणम् ॥ शद्रकृते द्विजातिविषयके दण्डपारुष्ये दण्डविधिः घातने बधे, प्रमापणं वध एव। विर. २६५ 'येनाङ्गेन द्विजातीनां शूद्रः प्रहरते रुपा । कर्णनासाकरच्छेदे दन्तभेदेऽद्धिभेदने। छेत्तव्यं तद्भवेत्तस्य मनुना समुदाहृतम् ॥ कर्तव्यो मध्यमो दण्डो द्विगुणः पतितेषु च ॥ परस्परं दण्डपारुष्ये कृते नीचकृते च विशेषतः दोपराहित्यपतिता स्वस्थानात् च्यारितेषु। विर. २६५ दण्डभाक्त्वदण्डदापयितृविचारः दण्डपारुष्येण पाडया: पीडापरिहारव्ययं अपहृतं च दाप्यः द्वयोः प्रहरतोर्दण्डः समयोस्तु समः स्मृतः । अंगावपीडने चैव भेदने छेदने तथा । आरम्भकोऽनुवन्धी च दाध्यः स्यावधिकं दगम ।। नमुत्थानव्यय दाप्य: कलहापहृतं च यत् ॥ परस्परपारुष्यकारिषु दममाह बृहस्पतिः-- द्वयोमनुत्थानव्ययं भभसंघटनाथ, भपजपथ्यादिजनक- रिति । स्मृच. ३२९ धनव्ययम् । विर. २७० आक्रुष्टस्तु समाक्रोशंस्ताडितः प्रतिताडयन । पीडिताय दण्डदानं राशे च हत्वाततायिनं चैव नापराधी भवेन्नरः ।। इण्डस्त्वभिहतायैव दण्डपारध्यकल्पितः। पश्चात्कारिणि योऽल्पदण्ड उक्तो नारदेन असावनुहने तद्विगुणं चान्यद् राजदण्डस्ततोऽधिकः ॥ बन्धकलहे, अननुबन्धे तु बृहस्पतिनाऽनपराधाभिधानं, पशुपांडायं दण्डविधि: तदपि तन्न्यनसमानौ प्रति मन्तव्यम् । अधिकं प्रति श्रान्तान शुधार्तान तृपितानकाले वाहयेत्तु यः ।। एवंविधेऽपि अपराधस्योक्तत्वात् । तथा च -वाक्पास गानो निष्कृति कार्यो दाप्यो वा प्रथमं दमम् ॥ रुष्यादिना नीचो यः सन्तमभिलङ्घयेत् । स एव ताडयंस्तस्य नान्वेष्टव्यो महीभृता ॥' विर. २७६ (१) अप. २।२१८ तु घातने ( स्यात् घातेन ); व्यक. १०५ में तु ( ने च); विर. २६४ ( = ); विचि. ११५ | वाक्पारुष्यादिना नीचो यः सन्तमभिलङ्घयेत् । मन्च । मश्चा) तने (तके ); व्यनि. ४९१; दवि. २२७ स एव ताडयंस्तस्य नान्वेष्टव्यो महीभुजा ।। चतुर्थपाद: : २५६ स्थिभेदे (स्थिभङ्गे ); सेतु. २१८-९ (१) नीचोऽनुत्तमः, सन्तमुत्तमम् । स एव उत्तम दे तु धा ( देन घा); समु. १६२ तु घा (च घा); विव्य. (वाऽप्यथवा ); सेतु. ३०१ प्रथमं ( मध्यमं ). ४७ मरस्व (मश्चा) तु धातने तु (च घातके च). (१) स्मृच. ३२८; समु. १६२. (२) व्यक. १०५, विर. २६५, विचि. ११५; (२) अप. २०२१२; स्मृच. ३२९; विर. २७५; व्यनि. ४९१ भेदेऽद्धि ( भेदाङ्ग) षु च ( सति); दवि. व्यनि. ४९२; दवि. २३३; समु. १६२. २५६ भेदे ( भङ्गे ) च (तु ); सेतु. २१९; समु. १६२ (३) अप. २।२१२ आक्रुष्टस्तु ( पूर्वाऋष्टः ); व्यक. इति ( ऽङ्ग) पु च (सति); विव्य. ५०. १०७; विर. २७६; पमा. ४१२ क्रुष्ट (कृष्ट ) हत्वाततायिनं (३) अप. २।२२२ पीडने (भेदने) भेदने (पीडने); (हत्वाऽपराधिनं ); रत्न. १२१ हत्वाततायिनं (हत्वाऽव्यक. १०६, स्मृच. ३२९ चैव (वेव) स्थान (त्थानं); पराधिनं); विचि. १२०-२१; व्यनि. ४९२,५१९; विर. २७० भेदने छेदने (छेदने भेदने ) च यत् ( तथा ); दवि. २१५ प्रथमचतुर्थपादौ : २३३; व्यत. २०१ समा पमा. ४२० भेदने छेदने (छेदने पीडने); रत्न. १२२; (यदा); व्यप्र. ३७१ रत्नवत् ; व्यउ. ११२ ताडयन् विचि. ११८; व्यनि. ४९४; व्यप्र. ३७५; विता. ७४०; / (दापयेत् ) शेषं रत्नवत् ; व्यम. १०० रत्नवत् ; सेतु. ९९ सेतु. २२१ च यत् ( तथा ); समु. १६२ चैव ( ष्वेव ). समा ( यदा): २२२; समु. १६२ रत्नवत् . . (४) विश्व. २।२२६. (४) अप. २।२१२; व्यक. १०७; विर. २७६ भुजा (५) व्यक. १०८; विर. २८०; दवि. ३१८ वा प्रथमं | (भृता); विचि. १२१, दवि. २१६; सेतु. २२२. न्य. कां. २३० Page #286 -------------------------------------------------------------------------- ________________ १८३२ व्यवहारकाण्डम् एव, तस्य ताडयन्निति हिंसाथै षष्ठी, न अन्वेष्टव्यः न उद्गरणे हस्तस्य प्रहारार्थ हस्तोद्यमे, पातने हस्तस्यैव तस्य दण्डः करणीय इत्यर्थः। विर. २७६ यथाक्रमं द्वादशपणः चतुर्विंशतिपणो दण्ड इत्यर्थः । (२) नीचः शूद्रादिः। सन्तं ब्राह्मणादिकम् । स विर. २६२-३ एव ब्राह्मणादिस्तस्य शूद्रादेः। हिंसार्थे षष्ठी । नान्वे- छर्दिमत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः। ष्टव्यो न दण्ड्य इत्यर्थः। . विचि. १२१ षड्गुणः कायमध्ये स्यात् मूर्ध्नि त्वष्टगुणः स्मृतः ।। (३) दण्डश्चायं द्विधा प्रसक्तः । वाक्पारुष्ये तस्यै- (१) पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष वौचित्यादनुचितस्य दण्डपारुष्यस्य प्रणयनात् राज- उक्त:- छर्दिमूत्रेति । आद्यग्रहणाद्वसाशुक्रासृङ्मजानो कर्तव्यस्य तस्य स्वयंकरणाच्च, तदुक्तं ताडयन्निति, स | गृह्यन्ते । मिता. २॥ २१४ एवेति, एतच्च श्वपाकादिपरं नारदवचनेनैकमूलकत्वे (२) आदिग्रहणाद्वसाशुक्रादयो ग्राह्याः, आपाद्यः स लाघवात् । अस्तु वा तदितरपरमपि न्यायसाम्यात् ।। चतुर्गुणः, कायमध्यशिरोव्यतिरिक्तसर्वाङ्गस्पर्शने चतुर्गुण दवि. २१६ इत्यर्थः । चतुर्गुणो दशपणात्, एवं षड़गणादिकमपि । प्रातिलोम्यास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः। . xविर. २६२ ब्राह्मणातिक्रमे वध्या न दातव्या धनं कचित् ।। (३) वान्तमूत्रादिना समस्य परस्याधःकाये योजने दातव्या दापयितव्या इत्यर्थः । विर. २७७, दाप्यो ददापणश्चतुर्गुणः । एवं मध्याङ्गादौ पड्गुणादि. ___अप्रकाशदण्डपारुष्ये परीक्षाविधिः रित्यर्थः । विचि. ११३ विविक्ते ताडितो यस्तु हेतिर्दृश्यो न वा भवेत्। कौष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च । हन्ता तदनुमानेन विज्ञेयः शपथेन वा ॥ छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ।। अन्तर्वेश्मन्यरण्ये वा निशायां यत्र ताडितः। वि. विरवत । शोणितं तत्र दृश्येत न पृच्छेत्तत्र साक्षिणः ॥ ४१४ ने तु स (नेषु स्व); विचि. ११३ णे तु (णे च) विविक्ते ताडितो यस्तु ताड्येन ताडकेऽदृश्यमाने ने तु स . (ने च द्वि); व्यनि ४९०; दवि. २५१ णे तु मध्यस्थेऽसति अदृश्यमाने वा ताडित इत्यर्थः । अनु (णात्तु) ने तु (नेषु ); ,व्यप्र. ३७२; व्यउ. ११३; मानेन अविनाभतेन धर्मेण । शोणितं ताडकत्वाविना- सेतु. २१६ ने तु स (नेषु द्वि); समु. १६२ उद्ग (उद्गो). भूतम् । विर. २७३ (१) मिता. २१२१४; अप. २।२१४; व्यक. १०४ कश्चित्कृत्वात्मनश्चिह्न द्वेषात्परमभिद्रवेत् । स्यात् (तु ); विर.. २६२ स्यात् (तु) त्वष्ट (चाष्ट ); हेत्वर्थगतिसामथ्र्यैस्तत्र युक्तं परीक्षणम् ।। पमा. ४१३ चैरापाद्यः स (यैः पादादौ च) स्यात् (तु); रत्न. कात्यायनः १२२; विचि. ११२-३ रापाद्यः स (रधःसु च ) स्यात् सजातीयेषु दण्डपारुष्ये दण्डविधिः ( तु); व्यनि. ४९० रापाद्यः स ( रधोनाभेः ) स्यात् (तु) स्मृतः ( दमः); दवि. २५३ विरवत् ; सवि. ४८१; वीमि. उद्गुरणे तु हस्तस्य कार्यो द्वादशको दमः । २।२१४ व्यकवत् ; व्यप्र. ३७१.बैरापाद्यः ( चैः स्पर्शने ); स एव द्विगुणः प्रोक्तः पातने तु सजातिषु ।। व्यउ. ११३; व्यम. १००; विता. ७३६; सेतु. २१६ (१) व्यक. १०७ धनं ( दमं ); विर. २७७. रापायः स (राये स स्यात् ) स्यात् (तु); समु. १६२. (२) व्यक. १०७ [ व्यवहारकल्पतरौ इमौ श्लोको नोप- (२) अप. २०२१९ (= ) भृगुः (गुरुः); व्यक. १०५ लभ्येते, व्याख्यानस्योपलभ्यमानत्वात् स्थलनिर्देशः समुल्लिखितः]; | स्य च (स्य तु); स्मृच. ३२८; विर. २६५ पादा (नासा) विर. २७३. शेष व्यकवत् : ६५८ मो दण्डो (मं दद्यात् ) ध्यमो (ध्यमं ); (३) व्यक. १०७ नारदबृहस्पती; व्यप्र. .३७८ गति पमा. ४१७ दाक्षि (दादि) शिश्न (नासा); रत्न. १२२, (मति) नारदबृहस्पती. विचि. ११५, व्यनि. ४९१, दवि. २५६ व्यकवत् ; (४) ब्यक. १०४ विर. २६२ ने तु (नेषु); पमा. | सवि. ४८० शिश्न (मुख) भृगुः (गुरुः) यमः, व्यप्र. ३७३, Page #287 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८३३ छेदने स्वस्थानात् च्यावने, भेदने विदारणे । सारेण कल्पिता दण्डाः पात्याः, अनन्तव्यक्तिले प्रति विर. २६५ व्यक्ति दण्डनिर्णयस्मरणायोगात् । सत्यम् । अत एवोआभीषणेन दण्डेन प्रहरेद्यस्तु मानवः । । क्तमुशनसा- 'यत्र नोक्तो दमः सर्वैरानन्त्यात्तु पूर्व वा पीडितो वाऽथ स दण्ड्यः परिकीर्तितः॥ महात्मभिः । तत्र कार्य परिज्ञाय कर्तव्यं दण्डधारणम् ॥' ___ आभीषणेन खड्गादिना। विर. २७६ स्मृच. ३२८ शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना। । i म्लेच्छानां पापकारिणाम् । येनात्यन्तं भवेत्पीडा वादः स्याच्छिष्यतः पितुः ।। प्रातिलोम्यप्रसूतानां ताडनं नार्थतो दमः ।। दण्डपारुष्ये प्रतिलोमानुलोमनीचेषु दण्डविधिः पापकारिणोऽतिशयेन प्रातिलोम्यप्रसूता निषादादयः। वाक्पारुष्ये यथैवोक्ताः प्रतिलोमानुलोमतः । विर. २७८ तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् +ll पीडिताय पीडापरिहारव्ययहृतभन्नादिदानविधिः कात्यायनस्त वाक्पारुष्योक्तप्रतिव्यक्तिदण्डनिर्णय वाग्दण्डस्ताडनं चैव येपूक्तमपराधिषु । इहानक्तदण्डविषये क्वचिदनसंधेय इति दर्शयति- हृतं भग्नं प्रदाप्यास्ते शोध्यं निःस्वैस्तु कर्मणा ॥ वाक्पारुष्य इति । एवं चात्र प्रतिव्यक्ति दण्डनिर्णयः (१) निःस्वैर्निर्धनैः, कर्मणा सेवादिरूपेण, शोध्यं प्रातिलोम्यादावपि कात्यायनेन स्मृत इति न क्वचिद- पूरणीयम् । विर. २७० स्मृता दण्डाः पात्याः । नन्वेवमपि क्वचिदत्रापराधानु- (२) भगं गृहरथ्यादि। दविं. २२० * स्थलादिनिर्देशः व्यवहारस्वरूपप्रकरणे (पृ. ५) देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् । द्रष्टव्यः । तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः । + मिताक्षराव्याख्यानं 'एकं न बहूनां' इति याज्ञवल्क्य- | समुत्थानव्ययं चासौ दद्यादाव्रणरोपणम् ॥ बनने (पृ. १८१८ ) द्रष्टव्यम् । व्यउ. ११३; प्यम. १०० कौँ ... ... दाक्षि (कर्णघ्रण- (१) अप. २।२१२ प्रातिलोम्य (प्रतिलोम); व्यक. पदाक्षाणि ); सेतु. २१९; समु. १६२ घ्राणपादा (पादघ्राणा), १०७; विर. २७८ : ६५५ म्लेच्छानां ( नराणां) शेष चोत्त (तूत्त). अपवत् ; विचि. १२२, दवि. ५८ ताडनं (ताडयेत् ); . (१) अप. २।२१२ वा पी ( चाऽऽसी); व्यक. १०७ सेतु. ३१२ म्लेच्छानां (नराणां ); समु. ६९ सेतुवत् ; आभी ( अभी); विर. २७६; पमा. ४१२ आभी ( अभी); हामी विव्य. ५०. विचि. १२०, दवि. २३३ उत्तरार्धे (पूर्व वाऽपकृतो वाऽथ | (२) अप. २।२२१; व्यक. १०६; विर. २७० राधिषु सोऽपि दण्ड्योऽधिकं भवेत् ). (कारिषु) प्रदा (तु दा); दवि. २२० प्रदा (च दा) (२) मिता. २१२२१ यथै ......... लोमा ( य एवोक्तः स्वस्तु ( स्वैः स्व). .. .. प्रा िलोम्या) तथैव (स एव ) पात्या दण्डा (दाप्यो राज्ञा) (३) अप. २।२२२ पणम् (पणात् ); ब्यक. १०६; स्मरणम् ; व्यक. १०६, स्मृच. ३२८ प्रति .........मतः स्मृच. ३२९ देयं (शेयं) त्थान (त्थानं) पणम् (पणात्); (प्रातिलोम्यानुलोम्यतः ); विर. २६९ क्ताः (क्तः) पात्या विर. २७१ पण्डितैः (पीडितैः ) दा (दा); पमा. ४१९ दण्डा: ( पात्यो दण्डो); पमा. ४ १८ विरवत् ; रत्न. १२२ यथा ( यदा) तथा. (तदा) तृतीया विना : ४२० स्थान प्रतिलोमा (प्रातिलोम्या ); विचि. ११८ क्ताः (क्तः); (त्थानं ) तृतीयाधः; रत्न. १२२; व्यनि. ४९५ पणम् व्यनि. ४९३; सवि. ४८१ यथै ... ... लोमा ( यथा प्रोक्ताः (पणात् ) तृतीयाः ; दवि. २२१ पणम् ( हणात् ); सवि. प्रातिलोम्या) दण्ड ( दण्डे ); व्यप्र. ३७४ रत्नवत् ; व्यउ. ४८४ चासौ ... ... पणम् (दाप्यः कलहाय कृतं च यत् ); ११४-५ रत्नवत् ; व्यम. १०० रत्नवत् विताः ७३.4 क्यप्र. ३७४ तृतीया विना : ३७५ तृतीयाधः; व्यउ. ११५ तथैव ( त एव ). पात्या दण्डा (राशा कार्या) मनुः सेतु. तथा.(ब्रपिा) चासौ ( वासौ ); व्यम. १०० तृतीया विना; २२०-२१, समु. १६२ स्मृचबत्. . बिता. ७४०, समु. १६३ अपवत, Page #288 -------------------------------------------------------------------------- ________________ १८३४ व्यवहारकाण्डम् (१) व्रणादिदुःखेषु अतिदुःसहेषु जातेष्वाह कात्या- | तेषु द्वादशपणः। विष्णक्तस्तु पञ्चाशत्पणोऽत्यन्तोत्कृष्टमृगयनः-देहेन्द्रियेति । तुष्टिकरं दुस्सहव्रणतुष्टिकरं देयं पक्षिवधविषयः । 'पञ्चाशदुत्तरो दण्डः शुभेप मृगपक्षिषु' दुस्सहव्रणादिकारिणा देयम् । समुत्थानं व्ययं पण्डितैः | इति वचनात् । बिर, २७९ व्रणगुरुत्वानुसारेण कल्पितमिति शेषः। समुत्थानं च | गोकुमारीदेवपशुमुक्षाणं वृषभं तथा । आव्रणरोपणाद्देयम् । 'समुत्थानव्ययं चासौ दद्यादा व्रण- वाहयन् साहसं पूर्व प्राप्नुयादुत्तमं वधे ॥ रोपणात्' इति तेनैवोक्तत्वात् । समुत्थानव्ययं भिषग्भे- ___ गोकुमारी वृषेण संयुक्ता गौः । देवपशुर्देवतोद्देशेषजपथ्यपानाद्यर्थ क्रियमाण व्ययम् । स्मृच.३२९ नोत्सृष्टपशुः । उक्षा — उक्ष सेचने' इति धात्वर्थानुसारा (२) व्रणपदमत्र पीडाहेतुमुपलक्षयति । रोपणपदं बीजमोक्ता वृषः । वृषभो जीर्णवृषः। दवि. ३१८ शान्तिपरम् । विर. २७१ वनस्पतीनां सर्वेषामुपभोगो यथायथा । प्रेमापणे प्राणभृतां प्रतिरूपं तु दापयेत् । तथातथा दमः कार्यों हिंसायामिति धारणा *।। तस्यानुरूपं मूल्यं वा दाप्य इत्यब्रवीन्मनुः ॥ वनस्पतिशब्द उपयुक्तसर्वस्थावरोपलक्षणार्थो न्याय (१) प्रतिरूपं प्रमापितस्य गुणादिना समम् । एतत्तु साम्यात् । तथातथा उपयोगगौरवलाघवानुसारेण । स्वामिने प्रतिरूपादिदानम् । विर. २८४ विर. २८४ (२) परकीयाणां द्विचतुष्पदानां दण्डपातनजनिता मनुष्याणां पशूनां च दुःखाय प्रहृते सति । या हिंसा या रथाद्यभिघातप्रभवा तदुभयसाधारणमिदं यथायथा महद्दुःखं दण्डं कुर्यात्तथातथा * ॥ वचनम् । प्रतिरूपं प्रमापितस्य गुणादिना सदृशम् । अप्रकाशदण्डपारुष्ये परीक्ष विधि: एतच्च प्रतिरूपादिदानं प्रमापितस्वामिनः । हेत्वादिभिर्न पश्येच्चेद्दण्डपारुष्यकारणम् । दवि. २२९ तदा साक्षिकृतं तत्र दिव्यं वा विनियोजयेत् ॥ पशुपक्षिवनस्पतिषु दण्डपारुष्ये दण्डविधि: साक्ष्यभावे च दिव्यम्। विचि. १२० श्रान्तान् क्षुधार्तान् तृषितानकाले वाहयेत्तु यः । व्यासः खरगोमहिषोष्ट्रादीन् प्राप्नुयात्पूर्वसाहसम् । दण्डपारुष्यलक्षणम् 'त्रिपणो द्वादशपणो वधे तु मृगपक्षिणाम् । भस्मादिना प्रक्षिपणं ताडनं च करादिना। . सर्पमार्जारनकुलश्वसूकरवधे नृणाम् ॥ आवेष्टनं चांशुकाटुर्दण्डपारुष्यमुच्यते ॥ अत्रात्यन्तापकृष्टमृगपक्षिघातेष त्रिपणः, उत्कृष्टतद्धा * अन्यव्याख्यासंग्रहः स्थलादिनिर्देशश्च मनौ अस्मिन्नेव (१) व्यक. १०८; विर. २८४; पमा. ४२५ प्रति... श्लोके (पृ.१८०४-५) द्रष्टव्यः । येत् ( दद्यात् तत्प्रतिरूपकम् ) दाप्य ( दद्यात् ); दवि. २२९; त्रि (द्वि) श्वसूकरवधे (शूकरश्वपचे); सेतु. २२४ त्रिपणो सेतु. २२६ दाप्य ( दण्ड ); समु. १६३ पमावत् . (त्रिगुणो) वधे तु (घाते तु); समु. १६३. (२) अप. २।२२६ पूर्वार्धे (श्रान्तान् तृषार्तान् क्षुधितान- (१) व्यप्र.३७७; व्यउ.११६. [अपरार्ककल्पतर्वादिग्रन्थेषु काले वाहयेन्नरः); व्यक, १०८ क्षुधार्तान् तृषितान् ( तृषार्तान् | मनोरयं श्लोकः, मनुस्मृतौ तु नोपलभ्यते।] क्षुधितान् ) त्तु यः (न्नरः); विर. २८०; व्यनि. ४९६ (२) अप. २१२ १२ तदा... ... तत्र (तत्र साक्षीकृतं चैव); अकाले ( नाकाले ) त्तु यः (न्नरः); दवि. ३१९; समु. व्यक. १०७ तदा (तद ) वा वि ( वाऽथ ); विर. २७४ १६३ क्षुधार्तान् तृषितान् (तृषार्तान् क्षुधितान् ) येत्तु यः वा वि (चापि ); विचि. १२०; व्यनि. ४९५ हेत्वा (हेत्या) ( यन्नरः) मनुः. तदा साक्षि (तदसाक्षी ) वा विनि (वाऽध्वनि ); व्यप्र. ३७९ (३) व्यक. १०८; विर. २७९ वधे तु (घाते तु) | वा वि (न वि); व्यउ. ११८; सेतु. २२२; समु. १० मृग (पशु); पमा. ४२४ त्रि (द्वि); व्यनि. ४९६, | तदा ( तद ) वा वि (चैव) नारदः. दवि. २२३ वधे तु (पाते तु); व्यप्र. ३७७ त्रिपणो | (३) स्मृच. ७,३२८, रत्न. १२१ भरमादिना प्रक्षि (द्विपण) पणो (पणा ) श्वसूकर (शूकराश्व); व्यउ. ११६ । (हस्तादिना प्राक्षि) चांशु (वांशु); व्यप्र. ३७० भस्मादिना Page #289 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८३५ आदिग्रहणेनोपरि प्रक्षपणादुःखकरं कर्दमपांसुमलादि द्रव्यं गृह्यते । करादिनेत्यनेनादिशब्देन लगुडपाषाणेष्टका परस्परं पारुष्ये दण्डविधिः युधादिद्रव्यं, आद्यग्रहणेन रज्जुशङ्खलादि द्रव्यम् । पारुष्यदोपादुभयोयुगपत्संप्रवृत्तयोः । स्मृच. ३२८ विशेषश्चेन्न दृश्येत विनयश्चेत्समस्तयोः । यमः वृद्धकात्यायनः भार्यापुत्रदासदासीशिष्यानां दण्डपारुष्यविचारः दण्डपारुष्ये स्वयं प्राणत्यागे न दण्डः भार्या पुत्रश्च दासश्च दासी शिष्यश्च पञ्चमः । उक्त्वा परुषमुक्तस्तु ताडयित्वा तु ताडितः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ यमुद्दिश्य त्यजेत्प्राणान्तेन न स्यात्स किल्बिषी ।। अधस्तात्तु प्रहर्तव्यं नोत्तमाओं कथञ्चन । . परिशिष्टकारः अतोऽन्यथा प्रवृत्तस्तु यथोक्तं दण्डमर्हति ॥ दण्डपारुष्यलक्षणम् वकृविजदण्डः दुःखं रक्तं नणं भङ्गं छेदनं भेदनं तथा । वैध्ये कर्मणि तिष्ठन्तं समग्रधनसंयुतम् । कुर्याद्यः प्राणिनां तद्धि दण्डपारुष्यमुच्यते ।। विवासयत द्विज राजा दोषं विख्याप्य संसदि। स्थावरजङ्गमप्राणिनां प्राण्यन्तरकृतं नखादिना त्वग्भेवृद्धहारीतः दादिभवं दुःखं रक्तव्रणादिकं च दण्डपारुष्यमुच्यत देवताब्राह्मणगुरूणां पादादिना प्रहारे दण्डविधिः इत्यर्थः। स्मृच. ३२८ 'दैवतं ब्राह्मणं गां च पितृमातृगुरूंस्तथा । अग्निपुराणम् पादेन ताडयेद्यस्तु तस्य तच्छेदनं स्मृतम् ।। अन्त्यजातिर्द्विजातिं तु येनाङ्गेनापराध्नुयात् । तेषामुपरि हस्तं तु दोष्णोश्छेदं तु कामतः ॥ तदेव छेदयेत्तस्य क्षिप्रमेवाविचारयन् ।। (भरमादीनां ); व्यउ. १११ भस्मादिना ( हस्तादिना ) चांशु उत्कृष्टासनसंस्थस्य नीचस्याधो निकृन्तनम् । (वांशु); विता. ७३२ भस्मादिना (हस्तादिना ); समु. यो यदङ्गं च रुजयेत्तदङ्गं तस्य कर्तयेत् ॥ १६१ व्यप्रवत्. अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः । (१) व्यमा. .२८५; . विर. २७२; व्यनि. ४९५ वृक्षं तु विफलं कृत्वा सुवर्ण दण्डमर्हति ॥ शिष्यश्च ( भृत्यश्च ) मनुः; व्यप्र. ३७८; व्यउ. ११७; बाल. २।१३५ (पृ. १८५) (= ) पूर्वार्धे (पुत्रः शिष्यस्तथा (१) सवि. ४७६. भार्या दासी दासस्तु पञ्चमः); सेतु. २२१. (२) व्यनि. ४९२. (२) व्यमा. २८५ कथञ्च (कदाच ); विर. २७२ र्तव्यं (३) स्मृच. ३२७, रत्न. १२१; सवि. ४८० रक्तं (र्तव्या ) कथञ्च ( कदाच ); विचि. ११९ उत्त.; व्यनि. | व्रणं (व्रणं रक्त) यः (यत् ); व्यप्र. ३७०; व्यउ. १११; ४९३ र्तव्यं (र्तव्या) मनुः; व्यप्र. ३७८, म्यउ. ११७, विता. ७३२; समु. १६१. सेतु. २२१ र्तव्यं (र्तव्या). __ (४) अपु. २२७।२९. . (३) व्यनि. ४९८. (४) वृहास्मृ. ७२०३-४. (५) अपु. २२७।३१, ३२. 988 Page #290 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् वेदाः भ्रातृभगिनीविवाहः तन्निषेधश्च *ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् । पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥ न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति । महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥ उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥ न यत्पुरा चक्रमा कद्ध नूनमृता वदन्तो अनृतं पेम । गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥ गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा संविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥ को अस्य वेद प्रथमस्याह्नः क ई ददर्श क इह प्र वोचत् । बृहन्मित्रस्य वरुणस्य धाम 'कदु ब्रव आनो वीच्या नॄन् । 11 यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय । जायेव पत्ये तन्वं रिरिच्यां वि चिहेव रथ्येव चक्रा ॥ न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥ * 'ओ चित् सखायं' इत्याद्यारभ्य 'अन्यमू षु' इत्यन्तानां चतुर्दशमन्त्राणां सायणभाष्यं स्थल निर्देशश्च स्त्रीपुंधर्मप्रकरणे ( पृ. ९७५-७८ ) द्रष्टव्यः । . रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुमिमीयात् । दिवा पृथिव्या मिथुना सबन्धू यमी - र्यमस्य बिभृयादजामि | आघाता गच्छानुत्तरा युगानि यत्र जामय: कृणवन्नामि । उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥ किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निऋतिर्निगच्छात् । काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिष्टग्धि ॥ न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्य: स्वसारं निगच्छात् । अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्टयेतत् ॥ बतो बतासि यम नैव ते मनो हृदयं चाविदाम | अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥ अन्यमूषुत्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छा सवा तवाधा कृणुष्व संविदं सुभद्राम् ॥ पितापुत्रीविवाह: प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् । पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥ A यथा स्वाशेन भगवान् रुद्रः प्रजापतिर्वास्तोष्पतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति । यस्य प्रजापतेरिष्णदेषणवद् वीरकर्मम् । लिङ्गव्यत्ययः । वीरकर्म । रेत इत्यर्थः । येन रेतसोत्पन्ना वीरा भवन्ति तादृप्रेतः प्रथिष्ट प्रथितमासीत् तद्रेतोऽनुष्ठितं प्रजापतिनापत्यार्थे निषिक्तं नर्यो नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो (१) ऋसं. १०/६१।५. Page #291 -------------------------------------------------------------------------- ________________ दण्डपारुष्यम् १८३७ तैसा. रुद्रोऽयौहत् अपोहति । तदेवाह । पुनस्तद्रेत आ वृहति। हे योषित् यो राक्षसो भ्राता भ्रातृरूपो भूत्वा पतिसर्वत उखिदति । उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः भर्तृरूपो वा भत्वा त्वां निपद्यते अभिगच्छति । अथवा सन् । कीदृशं रेतः । यद्रेत: कनायाः कान्ताया दुहितुः | जार उपपतिरूपो वा भूत्वाभिगच्छति । एवंभतो यो स्वपुत्र्याः। तस्यामित्यर्थः। तत्र प्रजापतिनानुभृतमाः राक्षसादिस्ते तव प्रजां जिघांसति हन्तुमिच्छति । स्पष्टआसीत् । कीदृशो रुद्र: । अनान्यस्मिन्नप्रत्युतः । मन्यत् । ऋसा. 'प्रजापति स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषस शूद्रकृतार्यस्त्रीसंग्रहणम् मित्यन्ये । (ऐब्रा. ३३३ ) इति ब्राह्मणम् । ऋसा. शूद्रा यदर्यजारा न पोषाय धनायति । मध्या यत्कर्वमभवदभीके कामं कृण्वाने पितरि यद्यदा शूद्रा काचिद्दासी कदाचिदर्यः स्वकीयः स्वामी युवत्याम् । मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं जारो यस्याः सेयमर्यजारा भवति, तदानीं सा दासी सुकृतस्य योनौ ।। स्वामिस्वीकारमात्रेणात्यन्तं दृष्यति, न तु स्वकीयकुटुम्बकामं यथेच्छं कृण्वाने कुर्वाणे पितरि प्रजापतौ पोषाय धनायति धनमात्मन इच्छति । न हि स्वामियुवत्यां दुहितयुषसि दिवि वा । दिवमित्यन्य इति हि स्वीकाराद्धनं अधिकं मन्यते । ब्राह्मणं प्रदर्शितम् । मध्या तयोर्मध्येऽन्तरिक्षमध्ये वाभीके . स्त्रियाः व्यभिचारदोषः समीपे यत्कवं कर्माभवत् मिथुनीभावाख्यं तदानीं ऋत वै सत्य यज्ञोऽनृत स्त्र्यनृत वा मनानगल्पं रेतो जहतुः त्यक्तवन्तौ । किं कुर्वाणाविति एषा करोति या पत्युः क्रीता सत्यथान्यैश्चरत्यनृततत्राह । वियन्तौ परस्परमभिगच्छन्तौ । 'प्रजापतिना मेव निरवदाय ऋत सत्यमुपैति यन्मिथुया प्रतिसानौ समुच्छ्रिते स्थाने सुकृतस्य यज्ञस्य योनौ निषिक्त- ब्रूयात्प्रियतमेन याजयेदथ यद्वाचयति मेध्यामेवैनां मासीदित्यर्थः । ततो रुद्र उत्पन्न इत्यर्थः । ऋसा, करोत्यामपेषा भवन्ति सर्वस्या हसोऽवेष्टयै यद्धू*पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेत: संज- ज्येयुरनवेष्टम हः स्यात्पात्रेभ्यो वै ताः प्रजा मानो नि पिञ्चत् । स्वाध्योऽजनयन् ब्रह्म देवा वरुणोऽगृह्णाद्यत्पात्राणि पात्रेभ्य एवैना वरुणावास्तोष्पतिं व्रतपां निरतक्षन् । न्मुञ्चति प्रतिपुरुषं भवन्ति प्रतिपुरुषमेवा होऽवपिता प्रजापतिर्यद्यदा स्वां दुहितरं दिवमुषसं वाधि- यजत्येकमधि भवति गभभ्यस्तेन निरवदयतेऽन्नाद्वै कन् अध्यस्कन्दत् तदानीमेव क्ष्नया पृथिव्या सह संज- ताः प्रजा वरुणोऽगृह्णाशूर्पणान्नं बिभ्रति तस्माशूग्मानः संगच्छमानः प्रजापतिरस्मिँल्लोके रोहितो र्पण जुहुतः स्त्रीपु सौ जुहुतो मिथुना एव प्रजा भूत्वा रेतो नि पिञ्चत् निषेकमकरोत् । 'तामृश्यो भूत्वा वरुणान्मुश्चतः पुरस्तात्प्रत्यञ्चौ तिष्ठन्तौ जुहुतः रोहितं भृतामभ्यैदिति ब्राह्मणं ( ऐब्रा. ३१३३ )। पुरस्तादेवा होऽवयजतो यत्पात्राणि य एव द्विपादः तदानीं स्वाध्यः सुध्यानाः सुकर्माणो वा देवा ब्रह्माजन- पशवो मिथुनास्तेषामेतत्पुरस्ताद होऽवयजतोऽथ यन् उदपादयन् । किं तद्ब्रह्मेति तदाह । वास्तोष्पतिं यज्ञ- | यन्मेषश्च मेषी च य एव चतुष्पादः पशवो मिथुनावास्तुस्वामिनं व्रतपां व्रतस्य कर्मणो रक्षःप्रभृतिभ्य: | स्तेषामेतदुपरिष्टाद होऽवयजत उभयत एवापालकं निरतक्षन् समुदपादयन् । यज्ञवास्तुस्वामित्वं | होऽवयजतः पुरस्ताच्चोपरिष्टाच्च । दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः । ऋसा. मागृ. २।१८।२. भ्रातृभगिनीविवाहः (१) तैसं. ७४।१९।२-३; मैसं. ३।१३।१; कासं. यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते । ४८; शुमा. २३।३०; तैब्रा. ३।९।१३.शब्रा. १३॥ प्रजां यस्ते जिघांसति तमितो नाशयामसि ।। ९/२१८; शाश्री. १६।४।४. . (१) सं. १०६१।६. (२) ऋसं. १०।६१।७. (२) मैसं. १।१०।११ कासं. ३६।६। तैब्रा. १।६।५।४; (३) ऋसं. १०।१६२१५; असं. २०१९६।१५; / माश्री. ११७४. Page #292 -------------------------------------------------------------------------- ________________ १८३८ व्यवहारकाण्डम् शद्रकृतार्यस्त्रीसंग्रहणं आर्यकृतशद्रस्त्रीसंग्रहणं च अत्रेतिहासमाचक्षते । जुहूरिति वाङ्नाम । सा ब्रह्मणो यद्धरिणो यवमत्ति न पुष्टं पशु मन्यते । जाया च । बृहस्पतेर्वाचस्पतित्वाबृहस्पतेर्जुहूर्नाम भाया शूद्रा यदर्यजारा न पोषाय धनायति ।। बभूव । कदाचिदस्य किल्बिषमस्या दौर्भाग्यरूपेणा (१) क्षत्ता पालागलीमभिमेथयति-- यद्धरिणः । सांचक्रे । अत एव स एनां पर्यत्याक्षीत् । अनन्तरयदा हरिणो मृगः यवं सस्यं अत्ति भक्षयति । अथ मादित्यादयो देवा मिथो विचायनामकिल्बिपां कृत्वा तदा क्षेत्री । न पुष्ट पशु । पशमिति प्राप्ते विभक्ति- पुनर्बहस्पतये प्रादुरिति । तदत्र वर्ण्यते। प्रथमा मुख्यास्ते लोपः । पुष्टं पशं मन्यते अवगच्छति । मम क्षेत्रं देवा ब्रह्मकिल्बिषे। ब्रह्मणो बृहस्पतेः किल्बिषे पापे जुहदौभक्षितमिति यथा । एवं शुद्रा यत् यस्य शूद्रस्य भर्तुः। भाग्यरूपे विषयेऽवदन् । निष्कृत्युपायमवोचन् । के ते । अर्यजारा अर्यः वैश्यः जारो यस्याः सा अर्यजारा भवेत् अकुपारः । अत्र यास्क:-आदित्योऽप्यकुपार उच्यतेऽकृतदा स शद्रः क्षेत्री न पोपाय ममैतदिति मन्यते । न पारो भवति दूरपारः । इति (नि. ४।१८)। अकुत्सितच तस्यां धनायति धनमिव च तां न मन्यते परस्योप- पारो महागतिरादित्यः सलिलोऽब्दवता वरुणो मातरिश्वा भोग्यत्वात् । वायुर्वीळुहराः। हरतेरसुनि रूपं हर इति। हरति विनाश(२) वैश्यो यदा शद्रां गच्छति तदा शद्रः पोषाय यति तमांसीति हरस्तेजः। प्रभूततेजस्कः । तपः । तपसा न धनायते पुष्टिं न इच्छति मद्भार्या वैश्यन भुक्ता तापनेनोग्र उद्गुणोऽग्निमयोभूः सुखस्य भावयिता सोमो सती पुष्टा जातेति न मन्यते किं तु व्यभिचारिणी | देवीर्देव्य आपः । कीदृश्यः । तेन सत्यभतन ब्रह्मणा जातेति दुःखितो भवतीत्यर्थः। शुम. प्रथमजा आदित एवोत्पादिताः । एत उपाथमुक्त्वा यद्धरिणो यवमत्ति न पष्टं बह मन्यते। प्रायश्चित्तमप्यकारयन्निति भावः । ऋसा. शूद्रो यदर्यायै जारो न पोपमनुमन्यते ।। 'सोमो राजा प्रथमो ब्रह्मजायां पुन: प्रायच्छ(१) पालागली प्रत्याह-- यद्धरिणो यवमत्ति न . दहणीयमानः । पुष्टं बहु मन्यते क्षेत्रीति । यदुक्तं भवतोऽप्येतदेवमिति __ अन्वर्तिता वरुणो मित्र आसीदग्निर्होता सोल्लुण्ठमाह । इयांस्तु विशेषः। शूद्रो यत् अर्यायै हस्तगृह्या निनाय ॥ अर्यायाः वैश्यायाः जारः जारयिता । तदा क्षेत्री वैश्यः | प्रथमो मुख्यः सोमो राजाहणीयमाणः । पापापगमनेआत्मनः पोषं नानमन्यते । न हि सा तस्य पोष्या नालजमानः संस्तामेनामकिल्बिषां ब्राजायां पुनर्वृहस्पतये निकृष्टश्च शद्रः उत्कृष्टा वैश्या इति । शुउ. प्रायच्छत् । ततो वरुणोऽन्वर्तिता। ऋतिः सौत्रो धात(२) यत् यदा शूद्रः अर्याय अर्याया वैश्याया घृणायां वर्तते । तस्य तृचि रूपम् । सोममनुमोदयितासीत् । जारो भवति तदा वैश्यः पोषं पुष्टिं नानमन्यते मम स्त्री सर्वथा त्वं परिगृहाणेति दयामकार्षीत् । तथा मित्रश्च । पुष्टा जातेति नानुमन्यते किं तु शद्रेण नीचेन भुक्तेति | अनन्तरं होता देवानामाह्वाता मनुष्याणां होमनिष्पादको क्लिश्यतीत्यर्थः। शम. | वाग्निर्हस्तगृह्य तां हस्ते गृहीत्वा निनाय आनैषीत ब्राह्मणीसंग्रहदोषः . प्रादादित्यर्थः। ऋसा. 'तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति मातरिश्वा । वीळुहरास्तप उग्रो मयोभूरापो देवीः चेदवोचन् । न दूताय प्रो तस्थ एषा तथा राष्ट्र प्रथमजा ऋतन ॥ गुपितं क्षत्रियस्य॥ (१) शुमा. २३.३०,३१; तैसं. ७।४।१९।२, मैसं. (ऋतस्य ); ऋसं. १०।१०९।१; कौसू. ४८।११. ३।१३।१; कासं. ४।८; शब्रा. १३।२।९।८ : १३१५।२।८ (१) असं. ५।१७।२; ऋसं. १०।१०९।२. तैबा. ३।९।७।२; शाश्री. १६।४।४,६. (२) असं. ५।१७।३ येयमिति (येति ) -बोचन् ( बोचत् ) (२) असं. ५।१७।१ पेऽकू (षे कू) उग्रो (उग्रं ) ऋतेन | प्रो (प्रहेया); ऋसं. १०।१०९।३.. . Page #293 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् ...देवा बृहस्पतिमूचुः । हे बृहस्पते अस्या. आधिः, वदन्त । इयं पापरहितेत्यवादिषुः । तथा. ये सप्तर्पयः आधीयन्त आभरणान्यंत्रेति आधिः शरीरम् । अस्याः सप्तसंख्याका ऋषयस्तपसे तपश्चरणाय निषेदुः निषण्णा कारीहस्तेनैव ग्राह्यो,ग्रहितव्यमेव । पुनस्ते देवा इदा-बभूवुः । तेऽप्यवादिषुः । ततो भीमा शत्रे मीमियं ब्रह्माजायेत्येवानोचन् अवादिषुः । चशब्दश्चेदर्थे। पापानां :: भयङ्करी सुकृतवत्येषा जाया ब्राह्मणस्य एषा ब्रह्मजाया पुरा प्रो । हि, गतौ वृद्धौ च । प्रहिताय बृहस्पतेरुपनीता समीपे देवैः स्थापिता । तथाहि । त्वया भार्यान्वेषणार्थ प्रेषिताय दूताय तथा. न तस्थे । तप:प्रभावो दुर्धी दुर्धानामपि परमे व्योमन् व्योमन्युत्तमे स्वात्मानं न प्रकाशयति । तत्र दृष्टान्तः । यथा क्षत्रियस्य स्थाने, दधाति विदधाति खलु । तस्मादेनामपि देवताराजो गुपितं रक्षितं राष्ट्र राज्यं शत्रवे. यथा न प्रकाशयति परिग्रहरूपस्तपोमहिमा बहस्पतेरन्तिके स्थापयति । तद्वंदसौ दौभाग्ययुक्ततया तस्मै स्वात्मानं ने प्रकाशित ...... , . ऋसा वती। इदानीं तु तद्राहित्येन प्रकाशमानेयं ब्रह्मजायैवे. 'ये गर्भा अवपद्यन्ते जगद् यच्चापलुप्यते । त्यब्रुवन्। .... ऋसा. बीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ।। यामाहुस्तारकैपा विकेशीति दुच्छनां ग्राममव- ___उत यत्पतयो दश स्त्रियाः पूर्व अब्राह्मणाः । पद्यमानाम् । सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र ' ब्रह्मा चेद्धस्तमग्रहीत् स एव पतिरेकधा ॥ . प्रापादि शश उल्कुषीमान् ॥ ब्राह्मण एव पतिर्न राजन्यो न वैश्यः ।। - ब्रह्मचारी चरति विपद्विषः स देवानी भवत्ये- तत् सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः ॥ कमङ्गम् । तेन जायामन्वविन्दबृहस्पतिः सोमेन पुनर्वै देवा अददुः पुनर्मनुष्या उत । नीता जुहू न देवाः ॥ राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ।। . एवं स्वपतिर्मामळभतेति जुहूः परोक्षतया वदति । हे लाभहेतुमाह । देवा ब्रह्मजायां जुहूं बृहस्पतये दवाः पूर्व स ब्रह्मचारी जायाभावेन ब्रह्मचारी चरति । पुनरदः । वैशब्दः प्रसिद्धिवाची । उताप्यर्थे । अत एव विष: सर्वेषु यज्ञेषु व्याप्तवान् देवान् वेविषत् मनुष्या अपि पुनरददुः। एवं देवमनुष्यैः कृतं दानं स्तुतिभिई विभिश्च व्याप्नुवन् देवानामेकमङ्गं भवति । सत्यं यथार्थ कृण्वानाः कुर्वाणा राजानोऽपि पुनस्तस्मै जायापती यशस्य द्वे अङ्गे खलु । तेन देवानां परिचरणेन ददुः। एतमव्यवहार्यनिमित्तं पापमपि व्यनाशयन्निति बृहस्पतिर्जायां जुहूनामिकां मामन्वविन्दत् अनुगम्या ऋसा. लभत । नशब्द उपमार्थे । पूर्व यथा सोमेन नीतां पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् । सोमो ददद्गन्धर्वाय (ऋसं. १०८५।४१)। इत्यादि- ऊज पृथिव्या भक्त्वायोरुगायमुपासते ॥ क्रमेण नीतां जुई जुहं यथा लब्धवान् तद्वदिदानीमपि। देवैः देवा निकिल्बिषं तस्याः किल्बिषाभावं, कृत्वी ऋसा. कृत्या, ब्रह्मजायां ब्रह्मणो बृहस्पतेर्भार्या, पुनर्दाय देवा एतस्यामवदन्त पूर्व सप्तऋषयस्तपसे ये पुनर्दत्त्वा । पृथिव्या ऊर्ज रसभूतमन्नं हवीरूपं, भक्त्वाय निषेदुः । भीमा जाया ब्राह्मणस्योपनीत भक्त्वा विभज्य, उरुगायं बहुकीर्ति बहुभि: स्तोतव्यं दधाति परमे व्योमन् ॥ वा बार्हस्पत्यं यज्ञमुपासते सेवन्ते । ऋसा. पूर्व चिरन्तना देवा आदित्यादय एतस्यां विषयेऽ (१) असं. ५।१७।७-९. (१). असं. ५।१७।४; कौसू. १२६।९. (२) असं. ५।१७।१० उत ( अददुः ) कृण्वा ( गृह्णा ); (२) असं. ५।१७।५; सं. १०।१०९।५. ऋसं. १०।१०९।६. (३) असं. ५।१७।६ देवा+( वा ) परे (पसा ); ऋसं. (३) असं. ५।१७।११, कृत्वी ( कृत्वा ); सं. १०१०९।४. १०.१०.९/७. म्य. कां. २३१ Page #294 -------------------------------------------------------------------------- ________________ १८४० व्यवहारकाण्डम् नास्य जाया शतवाही कल्याणी तल्पमा शये। । नेन अटतश्च । सहता इति संबन्धः। असा. यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥ पितापुत्रीविवाहनिषेधः . . . न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते। प्रजापति स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य यस्मिन् आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः । भूतामभ्यत्तं देवा अपश्यन्नकृतं वै प्रजापतिः यस्मिन् करोतीति ते तमैच्छन्य एनमारिष्यति । नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते । पुरा कदाचित्प्रजापतिः स्वकीयां दुहितरमभिलक्ष्य यस्मिन् भार्यात्वेन ध्यानमकरोत् । तस्यां दुहितरि महर्षीणां नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् । मतभेद आसीत् । अन्ये केचन महर्षयो दिवं द्युलोकयस्मिन् देवतां ध्यातवानित्याहुः । अपरे तु महर्षय उपसमुषःनास्मै पृश्नि वि दुहन्ति येऽस्या दोहमुपासते । कालदेवतां ध्यातवानित्याहुः । ऋश्यो मृगविशेषः । यस्मिन् तथा चाभिधानकार आह– गोकर्णपृषतैणर्यरोहिताश्चनास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् ।। मरो मृगा इति । स प्रजापतिस्तथाविध ऋश्योऽभूत् । विजानिर्यत्र ब्राह्मणो रात्रि वसति पापया॥ सा च दुहिता रोहितं लोहितं भूता प्राप्ता । ऋतुमती परदारसंग्रहो दोषः । जातेत्यर्थः। तादृशीं तां दुहितरमभ्यैदभिगतवान्मिथुनधर्म येस्मा ऋणं यस्य जायामुपैमि यं याचमानो प्राप्तवानित्यर्थः । तं दुहितृगामिनं प्रजापति देवाः अभ्यैमि देवाः । ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी परस्परमिदमब्रुवन् । अयं प्रजापतिरकृतं वै, अकर्तव्यमेव अप्सरसावधीतम् ॥ निषिद्धाचरणं करोतीति विचार्य यः पुरुष एनं प्रजापतिपितापुत्री-भ्रातृभगिनीसङ्गः मारिष्यति, आर्ति प्रापयितुं क्षमस्तादृशं पुरुषमैच्छन्नयस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च। न्वेषणं कृतवन्तः। ऐब्रासा. बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः॥ _ स्त्रियाः व्यभिचारदोषः हे गर्भिणि यो राक्षसादिः त्वा त्वां स्वप्ने निद्रावस्थायां पत्नी वाचयति । मेध्यामेवैनां करोति । अथो भ्राता सहोत्पन्न इव भूत्वा विश्वासं जनयन् निपद्यते तप एवैनामुप नयति । यज्जार सन्तं न प्रब्रूयात्। निपतति अभिगच्छति । तथा यश्च पितेव जनक इव | प्रियं ज्ञाति रुन्ध्यात् । असौ मे जार इति तद्रूपधारी भूत्वा स्वप्ने त्वां निपद्यते । यद्वा तान् इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयति । बहुवचनेन निर्देशात् यः कश्चित् स्वग्ने स्वकीयसहजरूपेण पितापुत्रीविवाहनिषेधः निपद्यते यश्च भ्राता भूत्वा यस्तु पितेव भूत्वेति योज्यम्। - प्रजापतिर्हि वै स्वां दुहितरमभिदध्यौ। दिवं भ्रात्रादिरूपेणागत्य गर्भध्वंसनं अन्यत्राप्याम्नायते - वोषसं वा मिथुन्येनया स्याभिति ता संबभूव । तद्वै 'यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते । प्रजां देवानामाग आस । य इत्थ स्वां दुहितरमस्माक यस्ते जिघांसति तं इतो नाशयामसि ॥ इति (ऋसं. स्वसारं करोतीति । ते ह देवा ऊचुः । योऽयं देवः १०.१६२१५ )। तान् सर्वान् बजः श्वेतसर्षपः सहतां पशूनामीष्टेऽतिसन्धं वा अयं चरति य इत्थ स्वां अभिभवतु इतः अस्माद् गर्भिणीसकाशात् । तथा दुहितरमस्माक स्वसारं करोति विध्येममिति त* क्लीबरूपान् षण्डरूपं धृत्वा आगतान् तिरीटिनः अन्तर्धा- रुद्रोऽभ्यायत्य विव्याध तस्य सामि रेतः प्रचस्कन्द * सायणभाष्यं ऋणादानप्रकरणे (पृ. ६०३ ) द्रष्टव्यम् । तथेन्जूनं तदास । तस्मादेतहषिणाभ्यनूक्तम् । (१) असं. ५।१७।१२-८.. (१) ऐबा. ३।३३. (२) तैब्रा. १।६।५।२.. (२) असं. ६।११८१३. (३) असं. ८।६।७.। (३) शब्रा. १।७।४।१-४. ........! Page #295 -------------------------------------------------------------------------- ________________ - स्त्रीसंग्रहणम् १८४१ पिता यत्स्वां दुहितरमधिष्कन् क्ष्मया रेतः संज- स्तब्धः स्पर्शने क्षमते । तथा च मनु:-'स्त्रियं ग्मानो निषिश्चदिति तदाभिमारुतभित्युक्थं तस्मि- | स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तदा । परस्परस्यानुमते स्तद्वयाख्यायते यथा तद्देवा रेतः प्राजनयस्तेषां सर्व संग्रहणं स्मृतम् ॥' इति । सवि. ४६८ यदा देवानां क्रोधो व्यैदथ प्रजापतिमभिषज्यस्तस्य | प्रतिषेधे पुमान् दण्ड्यः तदधे स्त्री । तशल्पं निरकृन्तन्त्स वै यज्ञ एव प्रजापतिः। । ___ अस्यार्थो विवृतो निबन्धनकारेण- पतिपित्रादिस्त्रियाः व्यभिचारदोषः भिर्येन संभाषणं निषेध्यं तत्र प्रवर्तमाना स्त्री शतपणं अथ प्रतिप्रस्थाता प्रतिपरैति। स पत्नीमुदाने- दण्ड्यां । पुरुषोऽप्येवं निषिद्धः सन् प्रवर्तमानो द्विशतं प्यन्पृच्छति केन चरसीति वरुण्यं वा एतत्स्त्री करोति दण्ड्य इति । सवि. ४६८-९ यदन्यस्य सत्यन्येन चरत्यथो नेन्मेऽन्तःशल्पा जुहव आयस्यभिगाभिशद्रदण्डः दिति तस्मात्पृच्छति निरुक्वं वा एनः कनीयो आर्यस्त्र्यभिगमने लिङ्गोद्धारः सर्वस्वहरणं च । भवति सत्य हि भवति तस्माद्वेव पृच्छति सा यन्न | (१) शद्र इति प्रकृतं षठ्यन्तमपेक्षते । आर्यास्त्रैप्रतिजानीत ज्ञातिभ्यो हास्यै तदहित स्यात् । वर्णिकाः । तेषां चेस्त्रियं शूद्रोऽभिगच्छेत्तस्य लिङ्गोश्रोत्रियदारसंग्रहदोषः द्धारो लिङ्गोत्पाटनं कार्य यच्च यावच्च स्वं तस्य च हरणं __ अथ यस्य जायायै जारः स्यात् । तं चेद्विष्या- दण्डः । आर्याभिगमनमित्येव सिद्धे स्त्रीग्रहणं आर्यदामपात्रेऽग्निमुपसमाधाय प्रतिलोम शरबर्हिस्तीत्वा गृहीतायां शद्रायामपीति सूचनार्थम् । तत्र वैश्यस्त्रियां तस्मिन्नेतास्तिस्रः शरभृष्टीः प्रतिलोमाः सर्पिषाक्त्वा स्वहरणं क्षत्रियायां लिङ्गोद्धारः । ब्राह्मण्यामुभयमिति । जहुयान्मम समिद्धेऽहौषीराशापराकाशौ त आददेऽ गौमि. साविति नाम गृह्णाति मम समिद्धेऽहौषीः पुत्र- (२) आर्याणां ब्राह्मणादीनां आर्यवृत्त चेत् स्त्री। पशूस्त आददेऽसाविति नाम गृह्णाति मम समिद्धेऽ कुत एतत् , स्यभिगमन इति वक्तव्ये आर्यस्त्र्यभिहोषीः प्राणापानौ त आददेऽसाविति नाम गृह्णाति गमन इत्यारम्भात् एवं च वेश्यारूपेण स्थितायामस वा एष निरिन्द्रियो विसुकृदस्माल्लोकात्प्रैति यमेवं दण्ड्यः। स्त्रियामेवाभिगमनप्रसिद्धरायागमन इत्येव सिद्धे विब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य जायाया स्त्रीग्रहणमार्यपरिगृहीतायां शूद्रायामपीत्येवमर्थम् । उपहासं नेच्छेदुत ह्येवंवित्परो भवति । अभिगमने कृते. अभिशब्दो बुद्धिपूर्वार्थः । ततश्च पितापुत्रीविवाहः स्वप्नादावबुद्धस्य तथैव कृतस्य लघुतरो दण्डो द्रष्टव्यः । प्रजापतिरुषसमध्येत् स्वां दुहितरं तस्य रेतः लिङ्गस्योद्धारः उत्पाटनं सर्वस्वहरणं च कर्तव्यं, तलिङ्गोपरापतत् तदस्यां न्यषिच्यत तदश्रीणादिदं मे मादु द्धारो धनस्य चेति वक्तव्ये स्वहरण चेत्यभिधानात् । पदिति तत्सदकरोत् पशूनेव। चकारः समुच्चयार्थः, विकल्पो मा भूदित्यसमासः, क्षत्रियपूर्व प्रजापतिः स्वदुहितरमेवोषसमध्यैदध्यगच्छत् तस्य रेत: परापतत् तदस्यां पृथिव्यां निषिच्य च तद- (१) सवि. ४६८. . श्रीणात् अपचत् केनाभिप्रायेण मादुषदिति दुष्टं मा भू- (२) गौध. १२१२; मेधा. ८१३७४; अप. २।२८६; दिति तत्पक्वं रेत: सदकरोत् तदेव विवृणोति पशूनकरो व्यक. १२६ सर्वस्व ( स्व ); मभा. व्यकवत् ; गौमि. १२।२ दिति एतत् श्रायन्तीयमभवदिति शेषः । तासा. व्यकवत् ; उ. २।२७.९ व्यकवत् ; स्मृच. ३२२; ममु. ८१३७४ (च०); विर. ३९१ स्च्यभि (स्त्री); पमा. गौतमः ४६६, रत्न. १३१; विचि. १७९ ममुवत् ; दवि. १७२ परदाराभिमशें दण्डसामान्यविधि: हरणं ( ग्रहणं); वीमि. २।२८६ (च०); व्यम. १०६ परदाराभिमृष्टः स्तब्धश्चेद् ग्राह्यः । आर्य ( आचार्य); बाल, २।२८६ सर्वस्व (सर्व); सेतु. (१) शब्रा. २।५।२।२०. (२) शब्रा. १४।९।४।११. २६८ स्यभि (स्त्री) (सर्वस्वहरणं च०) : २६९ (च०); (३) ताबा. ८।२।१०. (४) सवि. ४६८. समु. १५५. Page #296 -------------------------------------------------------------------------- ________________ १८४२ व्यवहाराषडम् वैश्यस्त्रीगमने यथासंख्येनैकैक, ब्राह्मणस्य तृभयमिति । बुद्धिपूर्वे: वसिष्ठोक्तं द्रष्टव्यम्-शूद्रो ब्राह्मणीम्बुपगच्छेत् *मभा, वीरणैर्वेष्टयित्वा शुद्रमनौ प्रास्येत् । ब्राह्मण्याः शिरसि गप्पा चेद्वधोऽधिकः। वपमं कारयित्वा सर्पिषाऽभ्यज्य नमां कृष्णखरमारोप्य स यदि शद्रस्तासां गोता रक्षिताः भवति तदा वधः | महापथमनुसंवाजयेत् पूता भवतीति विज्ञायते । वैश्यश्चेत् कार्यः । अधिकग्रहणात्पूर्वोक्तदण्डद्वयमपि भवति । ब्राह्मणीमुपगच्छेलोहितदभैर्वेष्टयित्वा वैश्यमनौ प्रास्येत् । ..... xगौमि. ब्राह्मण्याः शिरसि वपन कारयित्वा सर्पिषाऽभ्यज्य नमा अगुप्तामध्युत्कृष्टवर्णा शूद्रो गच्छेल्लिङ्गच्छेदन- | गौरखरमारोप्यं महापथमनुसबाजयेत् पृता भवतीति मर्हति। विज्ञायते । राजन्यश्चेत् ब्राह्मणीमुपगच्छेच्छरपत्रैर्वेष्टयित्वा . अत्रापिशब्दो व्युत्क्रमेण संबन्धनीयः। लिङ्गच्छेदन- राजन्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा महतीति तेन सर्वस्वापहारसमुच्चयः सिद्धः । सवि. ४७० सर्पिषाऽभ्यज्य नग्मा श्वेतखरमारोप्य महापथमनुसंवाजयेत्' वैधः सर्वस्वापहारो गुप्तां तु व्रजतोऽस्य च ।। पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायां शूद्रश्च अस्य शूद्रस्येत्यर्थः । सवि. ४७० राजन्यवैश्ययोः' इति। निहीनवर्णगमन इत्युक्तत्वात् - हीनपुरुषस्य उच्चस्त्रियाश्च व्यभिचारे दण्ड: क्षत्रियवैश्याभ्यां बुद्धिपूर्वगमने ब्राह्मण्या: कल्प्यम् । यथाह श्वभिः खादयेद्राजा निहीनवर्णगमने स्त्रियं प्रकाशम् । मनः-'जघन्यं सेवमानां तु संयतां वासयेद्गहे। उत्तमां अत्र निहीनवर्णगमने स्त्रियाः पातित्यमुक्तम् । तस्याः | सेवमानस्त जघन्यो वधमर्हति ॥' इति । अयमेव क्षत्रियासामान्यतः पतितप्रायश्चित्ते प्राप्त आह-श्वभिः खाद- वैश्यागमनेऽपि द्रष्टव्यः, सामान्येनोक्तत्वात् । एवञ्च येदिति । निहीनवर्णों व्याख्यातः 'भ्रूणहनि हीनवर्ण- निहीनवर्ण इत्ययमपि दण्डो द्विजातिस्त्रीणां सामान्यः, सेवायां च' इत्यत्र । तद्गमने तां श्वभिः खादयेद्राजा सामान्येनोक्तत्वादेव । अनुलोमसंपर्क त व्याघ्र आहप्रकाशं जनसमक्षम् । तथाह. मन:-- 'भर्तारं 'वर्णानामनुलोमानां परस्परसमागमे । व्युत्क्रमेण ततो लङ्घयेद्या तु जातिस्त्रीगुणदर्पिता। तां श्वभिः खादयेद्राजा राजा खादमेद्वानरैः स्त्रियम् ॥ सुगालैबुद्धिपूर्वं चेत् पुरुषो संस्थाने बहुसंस्थिते ॥' इति । अबुद्धिपूर्वे अयं राजदण्डः, वधमर्हति । अयमेवानुलोमानां स्वजातिव्युत्क्रमेष्वपि ॥' इति । प्रतिलोमसमागमे बुद्धिपूर्वे चाबुद्धिपूर्वे च मनुनीक्तं * गौमिवद्भावः । x मभा. गौमिवत् । द्रष्टव्यं-'प्रतिलोमे वधः घुसां स्त्रीणां नासादिकर्तनम्' (१) गौध. १२।३; मेधा. ८।३७४ गुप्ता (गुप्तां) इति। ननु च-'एतदेव विधिं कुर्याधोषित्सु पतितास्वपि' ( वधोऽधिक:०); व्यक. १२६ धोऽधिकः (धादिकः ); इति, 'यत्स; परदारेषु तच्चैनां चारयेद्वतम्' इति च मभा. गुप्ता (गोला ); गौमि. १२।३ मभावत् ; उ. २।२७।९; स्मृच. ३२२; ममु. ८१३७४ गुप्ता ( गुप्तां ); सिद्धे अयं दण्डविधिरनर्थक इति । अत्रोच्यते या स्वयविर. ३९१, ३९५; रत्न. १३१ ममुवत् ; विचि. १७९ मेव राजानं गच्छति तस्या दण्ड एव, यया तु बलादानीममुवत् ; दवि. १७२ द्वधो (दूरो); वीमि. २०२८६ यते तस्या दण्डश्च प्रायश्चित्रं च, या स्वयमपि व्यम. १०६, बाल. २।२८६ मभावत् ; सेतु. २६९ न गच्छति न बलादानीयते तस्याः प्रायश्चित्तमभावत् ; समु. १५५ ममुवत् . मेवेति । अयमेव न्यायः सर्वत्र दण्डप्रायश्चित्त(२) सवि. ४७०. (३) सवि. ४७०. योर्द्रष्टव्यः । अत्र प्रतिलोमानां स्वजातिव्युत्क्रमे (४) गौध. २३।१४; व्यक. १०६; मभा.; गौमि. 'प्रतिलोमास्तु धर्महीनाः' इति प्रायश्चित्ताभावा२३३१४ श्वभिः खा (श्वभिरा); विर. ३९७ निहीन दन्येषां संकरदोषपरिहारार्थ दण्डः कल्प्यः । एवं च ( हीन); विचि. १८५ भिः + ( तु) निहीन (हीन) प्रतिलोमे वधः पुंसां स्त्रीणां नासादिकर्तनम्' इति ( प्रकाशम् ); दवि. १७३ भिः + ( च ) निहीन (हीन); तेषामपि द्रष्टव्यम् । तथा पातकोपपातकविषयेऽपि सेतु. २७२ गमने ( गमे ) शेषं विचिवत् ; विव्य. ५५ ब्राह्मण्या अनुलोमानन्तरजस्य यो दण्ड उक्त: तस्याधु विचिवत्. Page #297 -------------------------------------------------------------------------- ________________ श्रीसंग्रहानम् द्रष्टव्यं, तथैकान्तरद्वयन्तरयोश्च, कुत: चण्डालस्य | खादयेत् काष्ठैश्चैनां दहेत् ॥ समीरे तु नाध्येतव्यं कदाचन । तथा पारशवस्यापि श्रेयस उत्कृष्टवर्णस्य शयनशायिन स्त्रीगामिनम् । चण्डालाधों हि स स्मृतः ॥ इति व्याघ्रधर्मलिङ्गात् । एनामुत्कृष्टवर्गस्त्रियम् । विर. ३९७ 1.X मभा. ... आपस्तम्बः ... पुमांसं घातयेत् । । कन्यापरदारसंनिककरणे दण्डः .(१) अनन्तरोक्त विषये गन्ता पुमान् राज्ञा घात- अबुद्धिपूर्वमलङ्कृतो 'युषा परदारमनुप्रविशन् यितव्यः । वधप्रकारश्चानन्तरमेव वसिष्ठवचनेन दर्शितः । कुमारी वा वाचा बाध्यः । बुद्धिपूर्वे तु दुष्टभावो गौमि. दण्ड्यः । (२) प्रकाशमित्यनुवर्तते । घातनप्रकारश्च वसिष्ठोक्तो (१) यत्र परदारा आसते कुमारी वा पतिवरा, तत्र द्रष्टव्यः । उदाहृतश्च विशेषात् । बुद्धिपूर्वेऽबुद्धिपूर्वे | युवा अलङ्कृतः अबुद्धिपूर्वमज्ञानादनुप्रविशन् वाचा सकृद्मने अभ्यासे च विशेषवचनान्तराभावाच्च सर्वत्र बाध्यः - अत्रेयमास्ते, माऽत्र प्रविशेति । बुद्धिपूर्वमिति । हननमेव द्रष्टव्यम् । एवं वर्णानामनुलोमानां प्रतिलोमानां यस्तु जानन्नेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो च स्ववर्गव्युत्क्रमे परस्परव्युत्क्रमे च हननमेव द्रष्टव्यम्। द्रव्यानुरूपमपराधानुरूपं च । दुष्टभावग्रहणमाचार्यादितथा च स्मृत्यन्तरवाक्यानि चोदाहृतानि । एवञ्च प्रेषितस्य प्रवेशे दण्डो मा भूदिति । . स्त्रीणामपि सकृद्गमनेऽभ्यासे च पूर्वोक्त एव दण्ड इति (२) यद्यदुष्टाशय एवाज्ञानादल कृतः परस्त्रियाः द्रष्टव्यम् । .... । मभा. परकन्यायाश्च समीपमुपसर्पति, स वाचा बाध्यः भस.. यथोक्तं वा। । नीयः। विर. ३८५ (१) लिङ्गोद्धार इत्यादि यथोक्तं वा दण्डप्रणयनं परदारमैथुने दण्डः कर्तव्यम् । सप्रत्ययाप्रत्ययाभ्यासानभ्यासापेक्षोऽयं संनिपाते वृत्ते शिश्नस्य छेदनं सवषणस्य । विकल्पः । गौमि. संनिपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदनं दण्डः । (२) लिङ्गोद्धार इत्यादि यथोक्तं वा शद्रस्य सवृषणस्येत्युपसर्जनस्यापि शिश्नस्य विशेषणम् । सवृषद्रष्टव्यम् । तत्र सच्छद्रस्य यथोक्तमितरस्येदमिति णस्य शिश्नस्य छेदनमिति । उ. द्रष्टव्यम् । मभा. ( काष्ठैश्चैनां दहेत्० ); दवि. १७३ श्चैनां ( श्चैतां ); वीमि. कन्याककन्यादृषणदण्डः २।२८६ श्चैनां दहेत् (श्चैनं दाहयेत् ); सेतु. २७१ दहेत् कन्यैव कन्यां दूषयति तदङ्गच्छेदो वा मौण्ड्यं ( दाहयेत् ). चा। (१) आध. २।२६।१८-९; हिध. २।१९; अप. हारीतः २।२८४ वाचा बाध्यः (ऽवाच्यः) शंखलिखितौ; व्यक. हीनपुरुषस्य उच्चस्त्रियाश्च व्यभिचारे दण्डः १२५; विर. ३८५ युवा परदारमनु (वा परदारेषु ) वा वाचा ( वाचा ) ( दुष्टभावो०); व्यनि. ३९९; दवि. १५६ 'श्रेयसः शयनशायिनं राजा बद्ध्वा श्वभिः ( कुमारी वा०) (दुष्टभावो०); सेतु. २६६ दारमनुप्र x गौमि. मभावत् । ( दारानुप ) वाचा बाध्यः ( चावध्यः ) ( दुष्टभावो०); समु. . (१) गौध. २३।१५; व्यक. १२६; मभा.; गौमि. १५४ दारम ( दारान) बाध्यः (ताड्यः ) तु (चेत् ) २३।१५; विर. ३९७; दवि. १७३. शंखः . (२) गौध. २३।१६; व्यक. १२६; मभा.; गौमि. (२) आध. २।२६।२० शिश्नस्य छेदनं (शिश्नच्छेदनं ); २१।१६: विर. ३९७; दवि. १७३. हिध. २।१९ आधवत् ; व्यक. १२५; विर. ३८९; दवि. . (३) सवि. ४७२. | १६० संनिपाते वृत्ते ( पूर्वसंनिपाते ); सेतु. २६७ ( वृत्ते० ). (४) व्यक. १२६, विर. ३९६; विचि. १८५ सवृष ( वृष ). Page #298 -------------------------------------------------------------------------- ________________ १८४४ व्यवहारकाण्डम् कन्यादूषणे दण्डः (२) आर्यो ब्राह्मणादिः, नाश्यो निर्वास्यः । कुमायां तु स्वान्यादाय नाश्यः। बृहस्पतेहींनायामाकिस्तत इति वाक्ये अत्यपूर्वा शुद्रा (१) कुमार्यो तु संनिपाते वृत्ते सर्वस्वहरणं कृत्वा | विवक्षिता, इह त्वनन्यपूर्वा, तेन न निर्वासदण्डविधिदेशान्निास्यः, न शिश्नच्छेदः।। विरोध इति, शूद्रायामनन्यपूर्वायामिति विशेषयतः कल्प(२) स्वानि धनानि आदाय नाश्यो निर्वास्यः । तरकारस्याभिप्रायः । शूद्राव्यतिरिक्तहीनविषयमेव बृहएतच्च हीनायामकामायाम् । विर.४०२ | स्पतिवाक्यमित्यन्ये। विर. ३९३ ___कन्यादूषणे परदारदूषणे च राशः कर्तव्यम् आर्यस्त्र्यभिगामिशद्रदण्डः अथ भृत्ये राज्ञा । वध्यः शूद्र आर्यायाम् । अथ संनिपातात्प्रभृति ते परदारकुमार्यों राज्ञा भृत्ये शूद्रस्तु त्रैवर्णिकस्त्रियां प्रसक्तो वध्यः । एतच्च प्रासाच्छादनप्रदानेन भर्तव्ये । उ. | योऽन्तःपुरादिष्वधिकृतो रक्षक: सन् स्वयं गच्छति, तस्य रेक्ष्ये चात ऊर्ध्व मैथुनात् । भवति । अन्यस्य तु पूर्वोक्तं शिश्नच्छेदनमेव । तथा चं ___ अथ प्रथमात् संनिपातात ऊर्ध्व मैथनाच्च रक्ष्ये । शूद्राधिकारे गौतमः- 'आर्यस्यभिगमने लिङ्गोद्धारः यथा पुनः मैथुनं नाचरत: तथा कार्ये । उ. | स्वहरणं च । गोप्ता चेद्वधोऽधिकः' इति । याज्ञवल्क्येन ... निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत्। प्रातिलोम्येन गमनमात्रे वध उक्त:- 'सजातावुत्तमो यदि ते एवं निरुद्धे निर्वेषणमभ्युपेतः अभ्युपगच्छतः दण्डः आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः पुंसां तदा निर्वेषाभ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । स्त्रीणां नासादिकृन्तनम् ॥' इति । सोऽनुबन्धापरदारं भत्रे श्वशुराय वा, कुमारी पित्रे भ्रात्रे वा ।। भ्यासाद्यपक्षो द्रष्टव्यः । तथा 'नाश्य आर्यश्शूद्रायामि'अनभ्युपगमे तु प्रायश्चित्तस्य यावज्जीवं निरोधः। उ. | त्याचार्यवचनमप्यभ्यासापेक्षं, ब्राह्मणादेः क्रमविवाहे या प्रायश्चित्तोत्तरं कन्या परदाराश्च धर्माहसंबन्धाः शुद्रा तद्विषयं वा द्रष्टव्यम् । चरिते यथापुरं धर्माद्धि संबन्धः । . परभुक्तस्त्रियाः प्रायश्चित्तम् चरिते तु निषे यथापुरं यथापूर्व धर्मात्, तृती- दारं चास्य कर्शयेत् । यार्थे पञ्चमी । धर्मेण संबन्धो भवति । हिशब्दो हेतौ। अस्य शद्रस्य या दारभूता तेन भुक्ता त्रवाणकस्त्री यस्मादेवं तस्मात् अवश्यं प्रायश्चित्तं कारयितव्ये । ततो तां च कर्शयेत् व्रतनियमोपवासै: । या प्रजाता न यज्ञविवाहादौ न कश्चिद्दोष इति । भवति तद्विषयमेतत् । 'ब्राह्मणक्षत्रियविशां स्त्रियः आर्यस्य शद्रागमने दण्डः शूद्रेण संगताः । अप्रजाता विशुद्धयन्ति प्रायश्चित्तेन नाश्य आर्यः शूद्रायाम् । नेतराः ॥' इति स्मरणात् । (१) आर्यः त्रैवर्णिकः, शद्रायां परभार्यायां प्रसक्तो राज्ञा राष्ट्रान्नाश्यः निर्वास्यः । . बौधायनः उ. शूद्रादीनां उच्चवर्णस्त्रीगमने दण्डः . (१) आध. २।२६।२१; हिध. २।१९ नाश्यः ___ शूद्रं कटाग्निना दहेत् । ( वास्यः); व्यक. १२७; विर. ४०२, दवि. १८४. (२) आध. २।२६।२२; हिध. २।१९ भृत्ये राशा (१) आध. २।२७।९; हिध. २०१९; विर. ३९५; (राशा भृत्ये). विचि. १८५; दवि. १७३. (३) आध. २।२६।२३; हिध. २।१९. (२) आध. २।२७।१०, हिध. २११९; विर. ३९५ (४) आध. २।२६।२४; हिध. २।१९. दारं... येत् ( दारांश्चास्य चाकर्षयेत् ); विचि. १८५ दारं ... (५) आध, २।२७।१; हिध. २।१९. येत् ( दारांश्चास्यापकर्षयेत् ); दवि. १७३ विचिवत्. (६) आध. २।२७।९; हिध. २।१९; विर. ३९३; (३) बौध. २।२।५९; विर. ३९५, विचि. १८५; विचि. १८४ आर्यः ( आर्यस्तु ); दवि. १७१. | वीमि. २।२८६; सेतु. २७१. याः प्रायश्चित्तम् उ. Page #299 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् (१) द्विजस्त्रीगमने इति शेषः । कटो वीरणः । | निमित्तान्यपकर्षति । विर. ३९५ (२) राज्ञोऽयमुपदेशः । मरणान्तिकं चैतत् । कटः कटप्रकृतिद्रव्यं वीरणानि । उक्तं च-- ' शूद्रश्चेद्ब्राह्मणीमभिगच्छेत् वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत्' इति । बौवि. ( पृ. १३६ ) अथाप्युदाहरन्ति— अब्राह्मणस्य शारीरो दण्डः संग्रहणे भवेत् । सर्वेषामेव वर्णानां द्वारा रक्ष्यतमा धनात् ॥ अब्राह्मणः क्षत्रियः वैश्यश्च । तयोः शारीरो दण्डः 1 - प्रक्षेपः कर्तव्यः । क ? संग्रहणे पारदार्ये । निगुप्त ब्राह्मणीगमने मतिपूर्वे वैश्यो लोहितदर्भैर्वेष्टयित्वाऽग्नौ ' प्रक्षेप्तव्यः । राजन्यः शरपत्रैरिति । अथ प्रपञ्चःसर्वेषामिति । अपीति शेषः । बौवि. (पृ. १३६-७ ) चारणदाररङ्गावतारस्त्रीषु गमने दण्डाभावः ने तु चारणदारेषु न रङ्गावतारे वधः । संसर्जयन्ति ता ह्येतान्निगुप्तांश्चालयन्त्यपि ॥ अब्राह्मणवध उक्तः । अंत्रापवदति- न त्विति । चारणदाराः देवदास्यः । रङ्गावतारः पण्यस्त्रियः । तासु संग्रहणे वधो न कर्तव्यः । येन ताः संसर्जयन्ति संबन्धयन्ति आत्मना निगुप्तान् रक्षितानपि पुंसो द्रव्यलिप्सया । - तानेव क्षीणद्रव्यांश्चालयन्ति उत्सृजन्ति च । एवंस्वभाव`त्वादासां तद्गमने प्रायश्चित्तमप्ययमेव । 'पशुं वेश्यां च यो गच्छेत् प्राजापत्येन शुद्धयति इति । तथाऽन्यत्रापि - 'जात्युक्तं पारदार्य च गुरुतल्पत्वमेव च । चारणादि`स्त्रीषु नास्ति कन्यादूषणमेव च ॥' इति । बौवि. (पृ. १३७) 1 स्त्रीणां परपुरुषदूषितानां अदुष्टत्वम् स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो ह्यासां दुरितान्यपकर्षति || अथ नानाचीजायतनत्वादपवित्रं स्त्रीक्षेत्रम् । ततस्तत्रोत्पन्नमपि क्षेत्रजगूढोत्यन्नकानीन सहोढ पौनर्भवाख्यमपत्यमप्यपवित्रमेतन्मूत्रच्छर्दिवदसंव्यवहार्यमित्याशङ्कयाह-स्त्रियः पवित्रमिति । परपुरुषसंसर्गविषयाणि मानसानि वाचिकानि च दुरितानि पापानि । न पुनर्हिंसादि(१) बौध. २।२।६०-६१. (२) बौध. २२/६२. (३) बौध. २।२।६३. १८४५ बौवि. (पृ. १३७) सोमः शौचं ददत्तासां गन्धर्वः शिक्षितां गिरम् । अग्निश्च सर्वभक्ष्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ तासां स्त्रीणां सोमः शौचं दत्तवान् । यत एव देवता ताभ्यो वरं ददौ तस्मात्ताभिर्यदशौचं क्रियते तद्भर्त्रा | नैवाऽवेक्षणीयम् । देवताप्रसादप्रसङ्गादिदमन्यदुच्यतेगन्धर्वः शिक्षितां गिरं भाषणप्रकारम् । अतोऽनुचितभाषणेऽपि तासु क्षान्तेन भवितव्यम् । तथा चोक्तं पात्र - लक्षणे 'स्त्रीषु क्षान्तम्' इति । अभिश्च सर्वभक्ष्यत्वं सर्वेभग्यत्वं दत्तवान्, यत एवं देवताभ्यो लब्धवराः स्त्रियः तस्मात् निष्कल्मषाः विगतकल्मषाः काञ्चनसमाः, अपराधेष्वपि न त्याज्या इत्यभिप्रायः । बौवि. (पृ. १३७-८) वसिष्ठः शूद्रादीनां उच्चवर्णस्त्रीगमने दण्ड: शूद्रश्चेद्ब्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रनौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां कृष्णं खरमारोप्य महापथमनुसंत्राजयेत् पूता भवतीति विज्ञायते । वैश्यश्चेद्ब्राह्मणीमधिगच्छल्लोहितदर्भेर्वेष्टयित्वा वैश्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां गौरं खरमारोप्य महापथमनुसं ब्राजयेत् पूता भवतीति विज्ञायते । राजन्यश्चेद्ब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत्, ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां श्वेतं खरमारोप्य महापथमनुसंत्रा जयेत् पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायां शूद्रश्च राजन्यावैश्ययोः । (१) बौध. २।२।६४. (२) वस्मृ. २१/१-६ ( ख ) वपनं ( वापनं ) समभ्यज्य नग्नां कृष्णं ...... संत्रा ( अभ्यज्य नग्नां खरमारोप्य महापथमनुत्रा ) वैश्यश्चेद्ब्राह्मणीमधिग ( वैश्यश्चेद्ब्राह्मणीमभिग ) गौर खर (गोरथ ) राजन्यम ......... वपनं ( राजन्यमग्नौ प्रास्येत् ब्राह्मण्याः शिरोवापनं ) समभ्यज्य नग्नां श्वेतं...... विज्ञायते ( अभ्यज्य नग्नां रक्तखरमारोप्य महापथमनुव्राजयेत् ); व्यक. १२६ वपनं नग्नां कृष्णं ( वापनं कृत्वा सर्पिषाभ्युक्ष्य Page #300 -------------------------------------------------------------------------- ________________ ९८४६ व्यवहारम् संकाय ( ) मगच्छे माि नग्नां गौरं ( वनं कृत्वा सर्पिषाभ्युदय नग्ना) संवाज (बाज ) शरपत्र ( शस्त्रे ) वनपं .... नग्नां श्वेतं (वापनं कृपाभ्युदय नग्नसंज्ञा (मा) कार ( वापनं कृत्वा); मभा २३/१४ शुद्रश्चेद् (शद्रो) मभिगच्छे (मुपगच्छे ) समभ्यज्य ( अभ्यज्य ) कृष्णं खर (कृष्ण) गोरखर (गौरव) मभिगच्छे (मुपगच्छे ) समभ्यज्य ( अभ्यज्य ) श्वेतं खर नवराज (राजवेश्वी) गीमि २३/१४ वीर (तृ) प्रास्येतू ( प्रास्य ) समभ्यज्य (अभ्यास) (कृष्णं) गिछे छे (गर) समभ्यज्य ( अभ्यज्य ) ( श्वेतं० ) राजन्यावैश्ययो: ( राजन्यवैश्ययो: ); ममु. ८ ३७७ ( वैश्यं लोहितदर्भैः क्षत्रियं शरदेव विर. १९७८ अभंगदर गच्छेद्वीर ) वपनं कारयित्वा ( वापनं कृत्वा ) समभ्यज्य नग्नां कृष...... ( अभ्युष्य नम्नां खरमारोप्य महापर्व ) अधिगच्छे (गच्छे ) गौरं ... संत्रा ( खरमारोप्य महापथमनुत्रा ) समभ्यज्य नग्नां श्वेतं .संत्रा ( अभ्यज्य नग्नां खरमारोप्य महापथमनुना ) राजन्यायां शूद्रश्च ( राजन्यायां मैथुनमाचरन् शुद्रस्तु ); विचि. १८० ( वैश्यो लोहितदर्भैः क्षत्रियः शरपत्रैरावेष्ट्य ) एतावदेव १८५-६ अभिगच्छेद्वीर ( गच्छेद्वीरण ) वपनं कारयित्वा ( वापनं कृत्वा ) समभ्यज्य नग्न कृष्णं संत्रा ( अभ्युक्ष्य नग्नां खरमारोप्य महापथमनुत्रा ) अधिगच्छेलोहितदमैं ( गच्छेच्छर पत्र ) भ्यज्य नग्नां गौर / भ्युक्ष्य नग्नां ) मनु (मनु) पत्रे ( प ) समभ्यज्य नग्नां श्वेतं ( अभ्युदय नग्नां ) राजन्यायां शूद्रश्च ( राजन्यां मैथुनमाचरन् शहर ) दवि. (वीर: शोहित झरपवैः क्षत्रियंष्ट विवाऽग्नौ प्राश्येत् ) एतावदेव ; मच. (सोहितः संख्य क्षत्रिय वैश्यस्तु शरपत्रैः ) एतावदेव व्यम. १०७ ( राजन्यथेद्राह्मणीमभिगच्छेच्छापत्रेराजन्यग्नी प्रास्पेदेवं वैश्यो राजन्यायां मैथुनमाचरन् शूद्रस्तु राजन्यवैश्ययोः ) एतावदेव विता. ८०५ ( राजन्यश्वेद्ब्राह्मणीमधिगच्छेच्छरपत्रैवैष्टयित्वा राजन्यमग्नौ प्रास्येदेवं वैश्यो राजन्यायां शूद्रो राजन्यवैश्ययोः ) एतावदेव; बाल. २१.२८६ अभिगच्छे ( अधिगच्छे ) कारयित्वा ( कृत्वा ) समभयज्य (अभ्यस्य) (०) मनु (मनु) ( गोरं० ) ( श्वेतं० ) न्यायां ( न्याया मैथुनमाचरन् ); सेतु. २७२ मनु (मनु) अभ्यज्य ( अभ्युक्ष्य ) ( गौरं ० ) ( श्वेतं ० ) शेषं विरवत; समु. १५५ व्यमवत् . : १७० ८/३७७ 5 भद्रता ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः । अप्रजाता विशुद्धयन्ति प्रायश्चित्तेन नेतराः ॥ प्रतिलोमं चरेयुस्ताः कृच्छ्रं चान्द्रायणोत्तरम् ।। विष्णु: स्त्रीसंग्रहणलक्षणानि संलोभनापाङ्गदर्शनविहसनसक त्रनिवासाः संग्रहगमकाः । मोहादियं मया भुंक्तेति यो वदति स तु प्रायः । मोहो दर्पादीनामुपलक्षक सचि. ४६८ वर्णानुसारेण परस्त्रीगमने दण्डविधिः प्रतिषिद्धे प्रवर्तमानयोः स्त्रीपुंसयोः संग्रहणे वर्णानुसारेण दण्डः । एतच्चावरोधस्त्रीविषयमिति भारुचिः । सवि ४६९ गुप्तपरदाराभिगमने साशीतिपणसाहस्रम् । एतच्च गुरुसखीभार्यादिव्यतिरिक्तविषयं द्रष्टव्यम् । सवि. ४६९ राजन्यवैश्यो ब्राह्मणीं गुप्तां सेवमानी कटाझिना दग्धव्यी । अनुलोम्येन वा असवर्ण वा त्रजन्त्याः नासादेः कर्तनं बधदण्डो वा कल्यः । पीरजावी सवर्णागमने तूत्तमसाहसं दण्ड्यः । हीनवर्णागमने मध्यमम् । गोगमने च अन्त्यागमने बध्यः । उत्तमागमने च । (१) वस्मृ. २१/१४ जास्ता ( जाता ); उ. २।२७।१० वस्मृवत स्मरणम् स्मृच. २४६; दवि. २३७ स्त्रियः ( भार्याः ) स्मरणम् ; विभ. १६ दविवत्, स्मृत्यन्तरम् ; समु. १२२. (२) सवि. ४६८. (४) सवि. ४६९. (६) सवि. ४७०. (७) सवि. ४७०. (८) विस्मृ. ५।४०-४३ ( उत्तमागमने च० ); व्यक. १२६ ध्यमम् (ध्यमः ) ( अन्त्या ... ने च० ); विर. ३९० वध्यः ( च वध ); विचि. १८३ ( पार... मध्यमम्० ) च । अन्त्या ( वा अन्त्या) वध्यः ( वा वध ); दवि. १९४ जायी सवर्णा (जातीया सवर्णाभि ); सेतु. २६८ च । अन्ला ( अन्त्या ) वध्यः ( वा वधः ). (३) सवि. ४६८. (५) सवि. ४६९. Page #301 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् अन्त्यागमने अस्पृश्याभिगमने, पारजायी पार शङ्खः शङ्खलिखितौ च दारिकः। विर. ३९० स्वदारनियमाद्यतिक्रमे दण्डविधिः 'त्रियमशक्तभर्तृकां तदतिक्रामणीं च। सर्वेषां स्वदारनियमः स्वकर्मप्रतिपत्तिश्च, येन (१) हन्यादित्यनुवृत्तौ विष्णुः-स्त्रियमिति । अव- येनाङ्गेनापराधं कुर्यात् तत्तस्य छेत्तव्यमष्टसहस्रं वा शक्तभर्तृकां अनुपयुक्तभर्तृकां तदतिक्रामणी अन्यपुरुष- | दण्डोऽन्यत्र ब्राह्मणात् । अदण्ड्यो हि ब्राह्मणः । मामिनी, मिलितमिदं हनननिमित्तम् । विर. ३९९ येन येनाङ्गेन हस्तादिना, ब्राह्मणवर्जमयं दण्डः (२) असक्तभर्तृकामनुपभुक्तभर्तृकाम् । कचिद- | सर्वेषां, ब्राह्मणवर्जमित्यन्वयात् । शस्तेति तालव्यपक्षोऽपि दृश्यते। xदवि. १७५ वर्णानुसारेण परस्त्रीगमने दण्डविधिः गुरुतल्पगमने दण्डः अनिवेदितप्रवेशे तत्रोत्तममुत्तमायां, विपर्यये अथ महापातकिनो ब्राह्मणवर्ज सर्वे वध्याः। न | मध्यमसाहसं, प्रतिलोमैकान्तरावस्कन्दने सर्वस्वं शारीरो ब्राह्मणस्य दण्डः । स्वदेशात् ब्राह्मणं कृताई| वधो वा, विपर्यये संनिरोधः सर्वस्वं वा। विवासयेत् । भगं गुरुतल्पगमने । ___ अनिवेद्य स्त्रीगृहं प्रविश्य उत्तमां ब्राह्मणस्त्रियमभि___ सकामहीनस्त्रीगमने न उच्चपुरुषो दुष्यति गच्छतो ब्राह्मणस्योत्तमसाहसो दण्डः । विपर्यये ब्राह्मणस्य अनुलोमासु कामतो न दोषः । क्षत्रियादिगमने मध्यमसाहसो दण्डः। प्रतिलोमैकान्तरावअयमर्थः-हीनवर्णो सानुरागां कन्यां• योऽपहरति । स्कन्दने प्रतिलोमस्य शद्रादेरेकान्तरितद्विजातिस्त्रीगमने तस्य न दोषः। दोषाभावादेव दण्डाभाव इति दण्डापू- | वध: सर्वस्वापहारसहितो दण्डः । वाशब्दः समुच्चये। पिकया गम्यते । अयमेवासुरविवाह इत्याहुरसहाय- | 'आर्यस्त्रीगमने लिङ्गोद्धारः सर्वस्वहरणं च, गुप्ता चेद्वधोऽप्रभृतयः । यथाह याज्ञवल्क्यः - 'सकामास्वनुलोमासु न | धिकः' इति गौतमवचनात् । विपर्यये संनिरोधः, ब्राह्मणदोषस्त्वन्यथा दमः' इति । सवि. ४७१-२ स्यागुप्तपत्नीगमने वैश्यस्य संवत्सरं बन्धनागारे तिरोकन्यादूषणे दण्डः हितस्य सर्वस्वापहारो दण्डः, 'वैश्ये सर्वस्वदण्डः स्यात्संकैन्यादूषको मिथ्यावादी द्विशतं तदर्ध वा। वत्सरनिरोधतः' इति मनुवचनादिति लक्ष्मीधरेण व्याख्यादण्ड्य इति शेषः । अयमर्थ:- मिथ्याभिशंसनैर्द्विशतं तम् । हलायुधस्तु यो हीनजातिरुत्तमजातीयस्त्रीगृहमनिवेद्य दण्ड्यः । नित्यदूषणे शतं दण्ड्य इति । अपस्मारराज- प्रविशति, तदासौ दुष्टत्वमुन्नीय उत्तमसाहसं दण्ड्यः । यक्ष्मादिदीर्घरोगकुत्सितरोगसंसृष्टिमैथुनत्वादिषणानि। | यदि तृत्तमजातीय एव हीनजातीयायाः पूर्ववद्गृहं प्रविशति, सवि. ४७३ / तदासौ मध्यमसाहसं दण्ड्यः । यदि तु प्रतिलोमो हीनः पशुगमने दण्डः एकान्तरितामुत्तमजातीयां स्त्रियमभिगच्छति. यथा ब्राह्मणो पैंशुगमने कार्षापणशतं दण्ड्यः । (१) व्यक. १२५ पत्तिश्च + (धर्मों) तत्तस्य (तत्तदेx शेषं विरवत् । वास्य ) सहस्रं ( शतं); विर. ३८७-८; विचि. १७४ * स्थलादिनिर्देशः दण्डमातृकायां (पृ. ५७१ ) द्रष्टव्यः। (सर्वेषां ... पत्तिश्च०) विष्णुः; दवि. १५९ स्वकर्म - (१) विस्मृ. ५।१८ काम (क्रम); व्यक. १२७ मशक्त (स्वकार्य) पत्तिश्च + (धर्मो) तत्तस्य (तदेवास्य) दण्डोऽन्यत्र ( मसक्त) काम (क्रम); विर. ३९९ मशक्त (मवशक्त); ( दण्ड इत्यन्यत्रैवं ); व्यम. १०७ (येन येनाङ्गेनापराधं विचि. १८६, दवि. १७५ मशक्त ( मसक्त); सेतु. कुर्यात्तत्तदस्य छेत्तव्यमन्यत्र ब्राह्मणात् ) एतावदेव; विता. ८०६ २७३ दविवत्. व्यमवत् ; सेतु. २६३ (सर्वेषां ... पत्तिश्च०) ( दण्डो०); समु. (२) सवि. ४७१. १६२ व्यमवत् , शंखः; विव्य. ५४ (सर्वेषां ... पत्तिश्च०) (३) सवि. ४७३. धं कुर्यात् तत्तस्य छेत्तव्य (धस्तस्य कर्तन) सह (साह ) शंखः. (४) विस्मृ. ५।४४ दण्ड्यः ( दण्डः ); विर. ४०७. (२) व्यक. १२६ प्रवेशे + (स्त्रीगृहेषु ); विर. ३९०. व्य. कां. २३२ Page #302 -------------------------------------------------------------------------- ________________ व्यवहाराकांप २४४४ वैश्यां, क्षत्रियः शूद्र *तदा तस्य संनिरोधो बन्धनं सर्व स्वहरणं वा अपराधमहत्त्वामहत्वाभ्यां व्यवस्था कार्या । संवत्सरतिरोधितस्यः सर्वस्वापहरणं दण्डो वैश्ये "वैश्ये सूर्व्वस्वदण्डः स्यादि ति मनुवचनात् । विर् २९००१,३१ 1. भविषयवैश्ययोरन्योन्यस्त्रयभिगमने दण्ड्यानुभौ । अत्र विज्ञाने यथाक्रमं सहस्रशतपणात्मकौ दण्डौ वेदितव्यौः । यथाह मनुःविषयश्वेत क्षत्रिणां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मश्यामगुमायां तावुभौ दण्डमतः ॥' इत्याह । भारुचिस्त्वन्यथा व्याचच्छेवैयस्य भार्यायां य क्षत्रियः व्रजति तस्यैव भायायां वैश्यो व्रजति चेच्छतपणात्मको दण्डो वेदितव्यः । तथा अत्यस्य यस्य कस्यचिद्वैश्यस्य भार्यायां क्षत्रियो गच्छति सहस्रपणान् दण्ड्यः । क्षत्रियायां वैश्यो गच्छन् सहस्रपणान् दण्ड्य इति । सवि. ४७९ कन्यादूषणे वर्णानुसारेण दण्डविधिः, केन्यायाम सकामायां द्व्यङ्गुलच्छेदो दण्डः । उत्तमायां वधो जघन्यस्य । समायां शुल्कमाभरणं 1. द्विगुणं च स्त्रीधनं दत्त्वा प्रतिपद्येत । सकामायां दण्डः षट्शतरूपो मनूक्तो द्व्यङ्गुलच्छेदसहकारी आसुरविवाहोक्तदानवत्, द्विगुणं स्त्रीधनं शुल्कं च कन्यायै तद्बन्धुभ्यश्व दत्त्वा तां गृह्णीयात्, समायामिच्छन्त्यामिति शेषः । इदमप्यङ्गुलिसाध्यमैथुनविषयम् । हरिहरस्तु द्व्यङ्गुलपरिमाणलिङ्गच्छेद X विर. ४०३ इत्याह । * अत्र ब्राह्मणीं वैश्यः, क्षत्रियां शूद्र इति वक्तव्यम् । X विचि, दवि. विरवत् । (१) सवि. ४७१. १२७ (२) अप. २।२८८ 'दण्ड: + (च) समायां + ( सकामायां च ) पद्येत + ( स्व [ स ] कन्याम् ); व्यक. दण्ड: + ( च ) पद्येत + ( स्वकन्याम् ); विर. ४०२ द्विगुणं च ( च द्विगुणं ) पद्येत ( पाद्येत ); विचि. १७६ ( कन्या ... जघन्यस्य० ) समायां ... पद्येत ( समां शुल्कमाभरणं द्विगुणं स्त्रीधनं च दत्त्वा प्रतिपद्यते ) शंख ; दवि. १८२ दण्ड: + (च) (समा... पद्येत० ) : १८४ ( कन्या ... जघन्यस्य ० ) प्रतिपद्येत (प्रपद्येत कन्याम् ); वीभि. २।२९४ ( कन्या ... ..... जवन्यस्य ० ) समायां ( समां ) शंख: ; सेतु. २७५ ( कन्या ... जघन्यस्य ० ) समायां ( समां ) च स्त्रीधनं (स्त्रीधनं च ) शंख:; या स्त्रीकृतकस्वा दण्ड: ... या स्त्री योन्यङ्गुलिप्रवेशेन कन्यां दूषयेत् तां शिरसो मुण्डनं कृत्वा गर्दभेन् राजमार्गे गमनं कारयेत् । 11 gfors Si कौटिलीयमर्थशास्त्रम् 13. कन्या 3. 12: 12 कन्याप्रकर्म । सवर्णामप्राप्तफलां कन्यां प्रकुर्वतो हस्तवश्चतुःशतो वा दण्डः । मृतायां वधः । प्राप्तफलां प्रकुर्वतो मध्यमा प्रदेशिनीवधो द्विशतो वा दण्डः । पितुश्चावहीनं दद्यात् । न च प्राकाम्यम काम्रायां लभेत सकामायां चतुष्पञ्चाशत्पणो दण्डः, स्त्रियास्त्वर्धदण्ड || परशुल्कावरुद्धायां हस्तवधश्चतुःशतो वा दण्डः, शुल्कदानं च । । सप्तार्तवप्रजातां वरणादूर्ध्वमलभमानां प्रकृत्य प्राकामी स्यात्, न च पितुरवहीनं दद्यात् । ऋतुप्रतिरोधिभिः स्वाम्यादपक्रामति । त्रिवर्षप्रजातार्तवायास्तुल्यो गन्तुमदोषः । ततः परमतुल्योऽप्यनलङ्कृतायाः । पितृद्रव्यादाने स्तेयं भजेत । 5 कैन्याप्रकर्मेति, सूत्रम् । कन्यायाः योनिक्षतेन दूषणमित्यर्थः । दण्डप्रस्तावात् तन्निमित्तो दण्डविधिरिहोच्यते । सवर्णामित्यादि । अप्राप्तफलां अनुद्भिन्नपुष्पाम् । मृतायां योनिक्षतवशेन प्रमीतायां सत्याम् । प्राप्तफलामित्यादि । मध्यमाप्रदेशिनीवधः ज्येष्ठातर्जन्योश्छेदः । पितुश्च, अवहीनं नष्टं तत्प्रार्थितं दद्यात् । न चेत्यादि । अकामायां कन्यायां प्राकाम्यं इच्छापूर्ति, न च लभेत । अतो दण्डमात्रलाभफलं तद्रमणमित्युपदेशः । सकामायामिति । इच्छन्त्यां तस्यां चतुष्पञ्चाशत्पणो दण्डः । स्त्रियास्तु, अर्धदण्डः सप्तविंशतिपणः । परशुल्कावरुद्धायामिति । परशुल्कग्रहणप्रतिबद्धायां कन्यायां हस्तवधः, चतुःशतो वा दण्डः, अर्थात् प्रकुर्वतः । शुल्कदानं च पूर्वदत्तशुल्काय परस्मै कर्तव्यं, पक्षद्वयेऽपि । सप्तार्तवप्रजातामिति । सप्त आर्तवानि प्रजातानि विव्य. ५४ ( कन्या ... जघन्यस्य ० ) च स्त्रीधनं (स्त्रीधनं च ) पद्येत ( पादयेत् ) शंख : . (१) विव्य. ५५ शङ्खः. (२) कौ. ४।१२. Page #303 -------------------------------------------------------------------------- ________________ १८४९ यस्यास्तां तेश्राभूतां, वरणादूचे अलभमानां कृतवरणं रुधिरस्य स्ववस्त्रलेपने, द्विशतो दण्डः, स्त्रियाः। मिथ्यापुरुषं तावन्तं कालमनासादयन्ती, प्रकृत्य, प्राकामी भिशंसिनश्च . पुंसः। अक्षतयोनिमेव क्षतयोनिरिति प्राकाम्यवान् यर्थच्छभोक्ता, स्यात् । न च पितुः, | | मिथ्या वदतः पुरुषस्य, च, द्विशतो दण्डः । शल्कअवहीनं शुल्कं, दद्यात् । कुतः, ऋतुप्रतिरोधिभिः व्ययकर्मणी च जीयेत शुल्कं कर्मव्ययं च दाप्येत । आर्तवरूपैस्तस्करीनिमित्तभूतैः, स्वाम्याद् , अपक्रामति न च प्राकाम्यमित्यादि प्रतीतम् । स्वामित्वादपैति, पिता । त्रिवर्षप्रजातार्तवाया इति । स्त्रीति । सकामा, समाना तुल्यजातीया स्त्री, प्रकृता वर्षत्रयोपंजातरजस्काया विषये, तुल्यो गन्तुं अदोषः क्षतयोनितां नीता, द्वादशपणं दण्डं दद्यात् । प्रकी सजातीयस्तां गच्छन् निर्दोषः । ततः परं वर्षत्रयादूर्व, तद्योनिक्षतिकी, द्विगुणं चतुर्विंशतिपणं दद्यात् । अतुल्योऽपि गन्तुं अदोष:, अनलङ्कृतायाः पितृद्रव्य- अकामायाः शत्यो दण्ड इत्यादि । अनिच्छन्त्या एव रहितायाः विषये । पितृद्रव्यादाने स्तेयं भजेतेति । पितृ- पुंसा स्वरागार्थ प्रकर्मणि कार्यमाणे, कारयितुः शत्यो द्रव्यसहिताया: ग्रहणे चौर्यदण्डं प्राप्नुयात् । श्रीमू, दण्डः । शुल्कदानं च । स्वयं प्रकृता स्वयं कृतयोनि परमुद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः। न च क्षतिः, राजदास्यं राजदासीभावं, गच्छेत् । श्रीमू. प्राकाम्यमकामायां लभेत । कन्यामन्यां दर्शयि- ___ बहिामस्य प्रकृतायां मिथ्याभिशंसने च त्वान्यां प्रयच्छतः शत्यो दण्डस्तुल्यायां, हीनायां द्विगुणो दण्डः । प्रसह्य कन्यामपहरतो द्विशतः । द्विगुणः । प्रकर्मण्यकुमार्याश्चतुष्पञ्चाशत्पणो दण्डः ससुवर्णामुत्तमः । बहूनां कन्यापहारिणां पृथग् शुल्कव्ययकर्मणी च प्रतिदद्याद् अवस्थाय । यथोक्ता दण्डाः । गणिकादुहितरं प्रकुर्वतश्चतुतज्जातं पश्चात् कृता द्विगुणं दद्यात् । अन्यशोणितो- पञ्चाशत्पणो दण्डः, शुल्कं मातुर्भोगः षोडशगुणः। पधाने द्विशतो दण्डः, मिथ्याभिशंसिनश्च पुंसः । दासस्य दास्या वा दुहितरमदासी प्रकुर्वतश्चतुर्विशुल्कव्ययकर्मणी च जीयेत । न च प्राकाम्यम- शतिपणो दण्डः शुल्काबन्ध्यदानं च। निष्क्रयाकामायां लभेत । नुरूपां दासी प्रकुर्वतो द्वादशपणो दण्डः वस्त्रास्त्री प्रकृता सकामा समाना द्वादशपणं दण्डं बन्ध्यदानं च । साचिव्यावकाशदाने कर्तृसमो दद्यात् , प्रकी द्विगुणम् । अकामायाः शत्यो दण्डः । दण्डः आत्मरागार्थ, शुल्कदानं च। स्वयं प्रकृता .. प्रोपितपतिकामपचरन्ती पतिबन्धुस्तत्पुरुषो वा राजदास्यं गच्छेत् । संगृह्णीयात् । संगृहीता पतिमाकाङ्केत । पतिश्चेत् - परमुद्दिश्येत्यादि । योऽभिप्रेतः स एवाहमित्यात्मानं क्षमेत, विसृज्येतोभयम् । अक्षमायां स्त्रियाः व्यपदिश्य तदन्यस्य कन्या विवहतो द्विशतो दण्डः । न कर्णनासाच्छेदनम् । बधं जारश्च प्राप्नुयात् । जारं च कामचारमकामायां तस्यां विन्देत । कन्यामन्या- चोर इत्यभिहरतः पञ्चशतो दण्डः । हिरण्येन मित्यादि । तुल्यायां सजातीयायां सत्याम्। हीनायां मुञ्चतस्तदष्टगुणः । हीनजातीयायां सत्याम् । प्रकर्मण्यकुमार्या इति। अकु- बहिरिति । ग्रामस्य, बहिर्देशे विजने, प्रकृतायां मार्याः दत्ताया अक्षतयोनेः क्षतयोनीकरणे, चतुष्पञ्चा- सत्यां, द्विगुणः चतुर्विशतिपणः दण्डः, स्त्रियाः । मिथ्याशत्पणो दण्डः। शुल्कव्ययकर्मणी च पूर्वप्रतिग्रहीतृदत्तं | भिशंसने च प्रकृत्य न प्रकृतेति मिथ्यावादे च द्विगणो शुल्कं तत्कृतं कर्मव्ययं च, प्रतिदद्यात्, अवस्थाय | दण्डः, पुंसः । प्रसह्य कन्यामित्यादि । उत्तमः साहसविवाहप्रतिभुवे । पश्चात् कृता द्वितीयानन्तरं तृतीयेन | दण्डः । पृथक् प्रत्येकम् । गणिकादुहितरमिति । तां, स्वीकृता, तजातं दण्डं, द्विगुणं अष्टोत्तरशतपणं, दद्यात्। प्रकुर्वतः, चतुष्पञ्चाशत्पणो दण्डः। शुल्कं मातुर्भोगः अन्यशोणितोपधान इति । क्षतयोनित्वप्रदर्शनार्थ अन्य- | षोडशगुणः शुल्कं मात्रे देयं उक्तदण्डषोडशगुणं चतुष्षष्टय(१) कौ. ४ार. (१) कौ. ४।१२. Page #304 -------------------------------------------------------------------------- ________________ १८५९ व्यवहारकाण्डम् धिकाष्टशतपणात्मकं भवति । दासस्य दास्या वेत्यादि।। सृष्टां वा रोगोन्मूर्च्छनात् मृतत्वबुद्ध्या परित्यक्तां वा, शुल्काबन्ध्यदानं च शुल्काभरणयोर्दानं च। निष्क्रया- परस्त्रियं, निस्तारयित्वा विपदुत्तीणी कृत्वा, यथासंभानुरूपां दास्यमोक्षणानुरूपां रूपादिमत्तया । साचिव्या- | षितं समुपभुजीत परस्परसंविदनुरोधेन भार्यांकृत्य वकाशदान इति । कन्यादूषणं प्रति साहाय्यदाने प्रदेश- दासीकृत्य वा सम्यक् उपभुञ्जीत । इह निस्तारयित्वेति दाने च, कर्तृसमः दूषकदण्डतुल्यः, दण्डः । प्रोषितपति- समासाकरणमार्षम् । जातिविशिष्टां जात्युत्कर्षवती, कामित्यादि । अपचरन्ती व्यभिचरन्तीम् । तत्पुरुषः । अकामां सजातित्वेऽप्यकामां, अपत्यवतीं, निष्क्रयेण पतिभृत्यः। संगृह्णीयात् नियम्य रक्षेत् । आकाङ्क्षत | दद्यात् निस्तरणश्रमवेतनग्रहणेन तत्स्वामिनेऽपयेत् । प्रतीक्षेत । उभयं विसृज्यत जारो जारिणी च न दण्ड्येत। अध्यायान्ते श्लोकानाह- चोरहस्तादित्यादि । राजजारमित्यादि । अभिहरतः व्यभिचारगोपनार्थमभिवदतः। | प्रतापेन स्वजनेन वा प्रमुक्तां राजकोपत्यक्तां स्वजनपरिहिरण्येन मुञ्चतस्तदष्टगुण इति । हिरण्यमुत्कोचं गृहीत्वा त्यक्तां वा । न तु भुञ्जीतेत्यत्र संबन्धनीयम् । एवं तृतीयजारं मञ्चतो रक्षिपुरुषस्य गृहीतहिरण्याष्टगुणो दण्डः। श्लोकपूर्वार्धेऽपि न च भुञ्जीतेति योजनीयम् । ईदृशीं श्रीमू. उत्तमजाति अनिच्छन्ती पूर्वापत्यवतीं च । अपवाहयेत् । 'केशाकेशिकं संग्रहणम् । उपलिङ्गनाद वा शरीरो- अपनाययेत् । प्रदापयेदिति क्वापि पाठः। श्रीमू. पभोगानां, तजातेभ्यः, स्त्रीवचनाद् वा । अतिचारदण्डः परचक्राटवीहृतामोघप्रव्यूढामरण्येषु दुर्भिक्षे वा कामं भार्यायामनिच्छन्त्यां कन्यायां वा दारात्यक्तां प्रेतभावोत्सृष्टां वा परस्त्रियं निस्तारयित्वा र्थिनां भर्तरि भार्याया वा संवननकरणम् । अन्यथा यथासंभाषितं समुपभुञ्जीत । जातिविशिष्टामकामा- हिंसायां मध्यमः साहसदण्डः । मपत्यवतीं निष्क्रयेण दद्यात् । मातापित्रोभगिनी मातुलानी आचार्यानी स्नुषां चोरहस्तान्नदीवेगाद् दुर्भिक्षाद् देशविभ्रमात् । दुहितरं भगिनीं वाधिचरतस्त्रिलिङ्गच्छेदनं वधश्च । निस्तारयित्वा कान्तारान्नष्टों त्यक्तां मृतति वा॥ सकामा तदेव लभत । दासपरिचारकाहितकभुक्ता भुञ्जीत स्त्रियमन्येषां यथासंभाषितं नरः । च । न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा ॥ ___ ब्राह्मण्यामगुप्तायां, क्षत्रियस्योत्तमः, सर्वस्वं न चोत्तमां न चाकामां पूर्वापत्यवतीं न च । वैश्यस्य । शूद्रः कटाग्निना दह्येत । सर्वत्र राजईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ॥ | भार्यागमने कुम्भीपाकः । संग्रहणज्ञानोपायमाह-केशाकेशिकं संग्रहणमिति। पर- । श्वपाकीगमने कृतकबन्धाङ्कः परविषयं गच्छेत्, स्परकेशग्रहणपुरस्सरारब्धा कामकेलिः केशाकेशि तदेव श्वपाकत्वं वा शूद्रः । श्वपाकस्यार्यागमने वधः, केशाकेशिकं, तत्प्रत्यक्षदृष्टं कर्तृभतं, संग्रहणं, बोधयतीति स्त्रियाः कर्णनासाच्छेदनम् । प्रव्रजितागमने चतुशेषः । उपलिङ्गनाद्वा शरीरोपभोगानां कस्तूर्याद्युप- विंशतिपणो दण्डः । सकामा तदेव लभेत । रूपाजीभोगलिङ्गदर्शनाद् वा, संग्रहणं जानीयात् । तजातेभ्य: | वायाः प्रसह्योपभोगे द्वादशपणो दण्डः। बहूनामेतद्विषयेङ्गितज्ञेभ्यो जानीयात् । स्त्रीवचनाद् वा परामृष्ट- कामधिचरतां पृथक् चतुर्विंशतिपणो दण्डः । स्त्रीवाक्याद् वा जानीयात् । स्त्रियामयोनौ गच्छतः पूर्वः साहसदण्डः । पुरुष__दण्डानह परस्त्रीग्रहणप्रकारमाह- परचक्राटवीहृता- | माधमहतश्च । मिति । परचक्रापहृतां आटविकहृतां च, ओघप्रव्यूढां सैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः । नदीप्रवाहनीतां, अरण्येषु दुर्भिक्षे वा त्यक्तां, प्रेतभावो- दैवतप्रतिमानां च गमने द्विगुणः स्मृतः ।। (१) कौ. ४।१२. (१) कौ. ४४१३. Page #305 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् अदण्ड्यदण्डने राज्ञो दण्ड त्रिंशद्गुणोऽम्भसि । वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परम् ॥ तेन तत्पूयते पापं राज्ञो दण्डापचारजम् । शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥ भार्यायामनिच्छन्त्यां विषये भर्तुः संवननकरणं, कन्यायामनिच्छन्त्यां दारार्थिनां संवननकरणं, भर्तरि अनिच्छति भार्यायाः संवननकरणं चाभ्यनुजानाति - कामं भार्यायामित्यादि । अन्यथा उक्तातिरिक्तविषये, हिंसायां संवननादिना हिंसने, मध्यमः साहसदण्डः । मातापित्रोर्भगिनीमित्यादि । मातुलानीं मातुलभार्याम् । आचार्यानीं आचार्यपत्नीम् । त्रिलिङ्गच्छेदनं मेढमुष्कच्छेदनम् । सकामा तदेव लभेतेति । मातापितृभगिन्यादिः सकामा चेत् त्रिलिङ्गच्छेदनं सस्तनभगच्छेदनं, वधं च, लभेत । दासंपरिचारकाहितकभुक्ता च तदेव लभेत तुल्यन्यायात् दासादिरपि तदेव लभेत । ब्राह्मण्यामगुप्तायामिति । तस्यां स्वतन्त्रायां, क्षत्रियस्य गन्तुः, उत्तमः साहसदण्ड: । सर्वस्वं सर्वस्वहरणं, वैश्यस्य दण्डः । शूद्रः ब्राह्मणीगन्ता, कटाग्निना दह्येत अग्निप्रदीपन नगरं परिगमय्य दग्धव्यः । सर्वत्र क्षत्रियादिषु - सर्वेषु विषये, राजभार्यागमने, कुम्भीपाकः तप्तभ्राष्ट्रभर्जनं दण्डः । श्वपाकीगमन इत्यादि पुरुषमधिमेहतश्चेत्येतदन्तं वाक्याष्टकं सुबोधम् । मैथुन इत्यादि । तिर्यग्योनिषु गवादियोनिषु । अनामनः दुरात्मनः । द्विगुणः चतुर्विंशतिपणः । अदण्ड्यदण्डन इति । दण्डानर्हस्य दण्डने, राज्ञो दण्डः त्रिंशद्गुणः, गृहीताद् दण्डात्, स कस्मै दातव्यः, अम्भसि वरुणाय प्रदातव्यः जले वरुणमुद्दिश्य प्रक्षेतव्यः । ततः परं ब्राह्मणेभ्यः प्रदातव्यः । तेनेति । तेन तथा प्रदानेन राज्ञो दण्डापचारजं दण्डान्यथाप्रणयनजनितं, तत् पापं, पूयते शोध्यते । लूयत इति पाठे छिद्यत इत्यर्थः । कस्माद् वरुणाय दानेन राजपापं पूर्यते, हि यस्मात् कारणाद, वरुणः, नृषु, मिथ्या अनृतं व्याचरतां विधिमाचरतां राज्ञां, शास्ता शासक: । 'मिथ्या च चरताम्' इत्यपि पाठ: । श्रीमू. मनुः संग्रहणलक्षणानि १८५१ परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा । नदीनां वाऽपि संभेदे स संग्रहणमाप्नुयात् ॥ (१) परस्य पत्स्येति प्रकृते पुनः परस्त्रीग्रहणं मातृभगिनीगुरुपत्न्यादीनामप्रतिषेधार्थम् । न हि ताः सत्यपि परसंबन्धित्वे परस्त्रीव्यपदेश्याः । तीर्थमुच्यते येन मार्गेण नदीतडागादिभ्यो जलमानेतुमवतरन्ति, स हि विजनप्रायो भवति । नानुदकार्थेन तत्र संनिधीयते । संकेतस्थानं तादृशमत्र कल्पितायामवश्यमेव गन्तव्यमहमपि संनिधीयमानो नाशङ्क्यो भविष्यामीति उदकार्थी दिवा शौचाचारं वा करिष्यन् प्रतिपालयतीति जना मंस्यन्ते । प्रदेशान्तरे तु किमत्रायं प्रतिपालयतीति शङ्का स्यादतस्तीर्थे प्रतिषेधः । अरण्यं हि ग्रामाद्विजनो देशो गुल्मवृक्षलतादिगहनः । वेनं वृक्षसंततिः, नदीनां संभेदः समागमः । सोऽपि हि संकेतस्थानम् । स संग्रहणं प्राप्नुयात् । परस्त्रीकामत्वं संग्रहणम् । अतश्च यस्तत्र दण्डः सोऽस्य स्यादित्युक्तं भवति । अनाक्षारितस्यापि सत्यपि कारणेऽयं प्रतिषेधः । यत्त्वापस्तम्बेनोक्तं 'नासंभाष्य स्त्रियमतिव्रजेदिति तदन्येषु संनिहितेष्वेतच्छास्त्रज्ञेषु प्रकाशे एतच्छास्त्रं, भगिनी नमस्ते इत्याद्यभिवादनमेधा. मविलम्बमानेन कर्तव्यम् । (२) उदकावतरणे ग्रामाद्बहिर्निर्जने प्रदेशे वृक्षगुल्मलताकीर्णे वा देशे नदीनां वा संगमे, यः परस्त्रियं अनाक्षारितोऽपि पूर्व कारणादपि संभाषेत, स वक्ष्यमाणं दोषं प्राप्नुयात् । सम्यग्गृह्यते ज्ञायतेऽस्य स्त्रिया संबन्ध इति येन तत्संग्रहणम् । गोरा. (३) संग्रहणं समीचीनं ग्रहणं परस्त्रिया आत्मीयताकरणं तत्र य उक्तो दण्डः परस्य पत्न्येत्यत्र प्रथम (१) मस्मृ. ८।३५६; स्मृच. ९ (=) स्त्रियं... देती (स्त्रियाऽभिभाषेत ती ) वने (गृहे ) वाऽपि ( चैव ); विचि. १७३ बने (गृहे ); स्मृचि. २६; मच. वने इत्यत्र गृहे इत्यपि पाठ: ; बाल. २।२८४; सेतु. २६४ विचिक्त्; समु. १५३ स्त्रियं योऽभिवदेत्ती ( स्त्रिया यो भाषेत ती) वने (गृहे ). १ यन्निति. २ वनवृ. ३ काश्ये ए Page #306 -------------------------------------------------------------------------- ________________ १८५२ व्यवहारकाण्डम् साहसः तं प्राप्नुयादित्यर्थः। मवि. स्तदुचितपरिहासादिः । भषणवाससां स्पोऽन्योन्याकर्ष(४) तीर्थारण्यवनादिकं निजनदशोपलक्षणमात्रम् । णम् । सर्व संग्रहणं सम्यक् गृह्यते ज्ञायतेऽनेनेति परस्त्रीषु यः पुरुषः परस्त्रियमुदकावतरणमार्गेऽरण्ये प्रामाद्बहिर्गुल्म- संभोगाभिलाष इति । मच. लताकीणे निर्जने' देशे बने बहुवृक्षसंतते नदीनां संगमे 'स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया। पूर्वमनाक्षारितोऽपि कारणादपि संभाषेत स संग्रहणं परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥ सहस्रपणदण्डं वक्ष्यमाणं प्राप्नुयात्। सम्यग्गृह्यते ज्ञायते (१) अदेशस्पर्शस्तु यत्र विनैव तत्स्पर्शनं गमनायेन परस्त्रीसंभोगाभिलाष इति संग्रहणम्। xममु. गमनादि संसिध्यति। महाजनसंकुले न दोषः । तथा (५) अथ स्त्रीसंग्रहणं, प्रथमं तावत्तस्य लक्षणमाह- शरीरावयवोऽपि देशस्तत्र, हस्तस्कन्धस्पृष्टभाण्डावरोपणे परस्त्री योऽभिभाषेतेति । अरण्ये कान्तारे, वने उपवने। तत्स्पर्श न दोषः । ओष्ठचिबुकस्तनादिषु दोषः। तया नन्द.! वा स्तनादिस्पर्शनोत्पीडितो यदि कश्चित्सहते, 'भवति उपचारक्रिया केलि: स्पर्शो भूषणवाससाम्। मा कार्षीरित्यादिना न प्रतिषेधति । परस्परस्यानुमते, ' सह खट्वासनं चैव सर्व संग्रहणं स्मृतम् ।। मतिपूर्वमेतस्मिन् कृते दोषोऽयम् । न पुनः कर्मादौ । (१) संग्रहणं स्मृतं, या न केनचित्संबन्धेन तत्र खलु पुरुषं कण्ठेऽवलम्बते, पुरुषो वा स्तनान्तरे संबन्धिनी तस्या वस्त्रमाल्यादिदानेनोपकारकरणं, तद्दात्रो- स्त्रियं, तद्धस्तगहीतद्रव्यादानप्रवृत्तः । शुष्के पतिष्यामीति पक्रान्तं भोजनपानादिना, केलिः परिहासो वक्रभणिता- कर्दमे पततीतिवत् , तावपि न दुष्येताम् । मेधा. दिना। भूषणं हारकटकादि तदङ्गलनं, तदीयमेतद्वेति (२) योऽदेशे स्तनयोरङ्गे वा, निर्जने प्रदेशे वा ज्ञात्वा विनाप्रयोजनेनान्यगृहीतमपि, स्पृश्यते । एकस्यां स्पृशेत् । तया वा अप्रदेशे श्रीण्यादौ निर्जने वा देशे खट्वायामसंसक्ताङ्गयोरपि सहासनं, सर्वमेतत्तुल्यदण्डम् । स्पृष्टः तूष्णीमासीत, तदेतदन्योन्यस्याङ्गीकरणे सति मेधा. संग्रहणं मन्वादिभिः स्मृतम् । गोरा. (२) अङ्गानुलेपनाद्युपचारकरणं क्रीडा अलङ्करण । (३) परस्परस्यानुमते न त्वज्ञानेऽपि । मवि. वाससां स्पर्शनं एकखट्वासनं एकयानगमनं इत्येतत्सर्वे (४) अदेशे विविक्तदेशे अस्पृश्ये स्तनादौ वा । संग्रहणं मन्वादिभिः स्मृतम् ।। गोरा. नन्द. (३) उपचारक्रिया उद्वर्तनादि । भूषणवाससामङ्ग (५) एतत्सर्व संग्रहणं स्मृतं दण्डस्य ग्रहणं स्थानाम् । संग्रहणं तावद्दण्डविषयः । अत्र तु व्यापारा स्मृतम् । भाच. धिक्येन द्वैगुण्यादि कल्प्यम्। मवि. (४) उपकारक्रिया हिताचरणं, केलिर्नर्म, उत्तम- * ममु., मच. गोरावत् मिति शेषः। +विर. ३८१ (१) मस्मृ. ८१३५८ [मते (मतेः) Noted by (५) संग्रहणान्याह-उपचारेति द्वाभ्याम् । उपचार- Jha]; मिता. २१२८४ त्तया (त्तथा ); व्यक. १२४ क्रिया सक्सुगन्धानुलेपनकेशप्रसाधनजलक्षेपादि । केलि- मितावत् , नारदः मनुश्च; पमा. ४६३, रत्न. १३२ मितावत् ; * शेषं गोरावत् । भाच. मविवत् । विचि. १७१ स्पृशेद (स्पृशत्य ) ष्टो ... ... त्तया (ष्टा x मच. ममुवत् । चामर्षयेत या ) क्रमेण व्यासः; स्मृचि. २६ मितावत् ; दवि. : ममु. गोरावत्। + विचि. विरवत् । १५६ मते सर्व (मतं तच्च ); नृप्र. २०७; सवि. ४६८ (१) मस्मृ. ८१३५७; व्यक. १२४ चार (कार) त्तया (त्तदा); व्यप्र. ३९८ मितावत् ; व्यड. १२५ मितानारदः मनुश्च; स्मृच. ९ (=) व्यकवत् ; विर. ३८१ वत् ; विता. ७९९ मितावत् ; सेतु. २६३ मितावत् ; समु. चार (कार) खट्वा ( शय्या); विचि. १७१ विरवत् , क्रमेण १५३. व्यासः; म्यनि. ३९९ व्यकवत् ; स्मृचि. २६; सेतु. २६३ स्य य. २ कस्तत्सहते भवेन का, ३ खलं पुरु... विरवद; समु. १५३ व्यकवत. . ४ ताशुल्क प. Page #307 -------------------------------------------------------------------------- ________________ છૂટે मवि. 3. पीडा थक्षि वा मोहसियाधया वा स्वयं वदेत् । १) यूवस्व प्रेत्युदाहरणमेतत् । अनाक्षारितोऽप्यपूर्व मयेय भुक्तेति तच्च संग्रहण स्मृतम् कारणाने सभीषयन्' मिश्रयन् पूर्वदण्डमा। मेधा. परखीसंभोगायों दोपविधीर:"h ! !, (इ) पुनः पूर्वाभिशापरहितः कारणेन केनपरस्य पल्या पुरुषः सभाषा योजयत्रहः। चिनसमक्ष अभिभाषणं कुर्यात् से न दण्डं प्राप्नुयात् । पूर्वमाक्षारितो दोपैः प्राप्नुयात्पवंसाहसम् । यस्मान्न कश्चिदपराधोऽस्ति + गोरा. था " संभाषी संभाषण, तैत्स्त्रियो अलिापं कुर्वन् । (३) अनाक्षारित इत्यसंभावितपरदारगामित्वमिष्टम् । संग्रहणादिदोपैः तत्स्त्रीप्रार्थनादिभिः पूर्वमाक्षारितोऽभि- सोऽपि कारणादावश्यकनिमित्तादेवाभिभाषेतान्यथा तु शास्तः अयमनामुपजपतीतिः 'अन्यत्र हेटदोषुः शङ्कय- 'पूर्ववद्दएडयः । मानदोपों"वा चपला रहः पातादौ निषिद्धसभाषण (४) संभाषणमात्र ने दण्डावहमित्याह: या ति केचित् । स कारणादयन्यपन्या संभाषणं कुर्वन् कारणात् यविक्रयभिक्षादिभ्यः । व्यतिक्रमोऽपराधः । 'प्रथमसाहस' दण्डं प्राप्नुयादापयितव्य इत्यर्थः । मेधा. . मच. - (२) परदारगमनपूर्वदोषैः पूर्वमुत्पन्नाभिशापः पर- भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । भार्यया सह संभाषण कुर्यात् स प्रथमसाहसं दण्डं - संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ *गोरा. (१).भिक्षुका भिक्षाजीवनो भिक्षायाचनारूपं संभा(३) तत्स्त्रीप्रार्थनादिदोषैः ' पूर्वमुत्पन्नरपवाद- षणमवारिताः कुर्युर्यदि स्वामिना न निषिद्धाः । अथवा प्रार्थनाभिशापादिभिः पुरुषः उचितकारणव्यतिरेकेण नैते वारयितव्याः । बन्दिनः स्तावकाः । दीक्षिता यज्ञे परभार्यया संभाषणं कुर्वन् प्रथमसाहसं दण्डं प्राप्नुयात्। भृतिवचनार्थ संभाषेरन् । कारवः सूपकारादय एते ... +मम. तीर्थादिष्वपि न निवाः । * मेधा. यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । (२) भिक्ष्मजीविनः - स्तावकाः यज्ञार्थ कृतदीक्षाः न दोषं प्राप्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः॥ सूपकारादयो भिक्षादिस्वरूपाथै गृहे स्त्रीभिः सह संभा•X भिता. व्याख्यानं ' नीवीस्तन' इति याज्ञवल्क्यवचने षणं अनिवारिता एव कर्युः । तेषां निवारणात् नास्त्येव द्रष्टव्यम् । संग्रहणाभावः। गोरा. * मवि., विर. गोरावत् । + मच., भाच. ममुवत् ।। (३) केषाञ्चित्परदारासंभाषणे देहयात्रादिकार्यानुत्पत्तेः (१) मिता. २०२८४ (ख) मयेयं ( ममेयं); पमा. प्रतिप्रसवतया तत्संभाषणमाह-भिक्षुका इति । भिक्षवो “४६४; सवि. ४६८; नृप्र. २०७ दर्पा (द्वेषा) च्छाघया ब्रह्मचारिसंन्यासिनः ‘भवति भिक्षां देही ति तद्विना (च्छलाद्यो ); व्यप्र. ३९८ मनुनारदौ; व्यउ. १३६; विता. __ + ममु. गोरावत् । - * ममु. मेधावत् । . (२) मस्मृ. ८।३५४; गोरा. भाषां योजयत्रहः (भाष रितः पूर्वमभि (रितो दोषैरभि); व्यक. १२५, विर. ३८४; योजयेत् सह ); अप. २।२८४ पुरु... हः (संभाष पुरुषो | रत्न. १३०; विचि. १७२-३; सवि. ४६८ क्षारितः पूर्वयोजयन् मह ); व्यक. १२५ भाषां...वहः (भाष यो भजे- मभिभाषेत (कारितः पूर्व विभाषेतापि); व्यप्र. ४०१, दहः ); विर. ३८४ गोरावत् ; रत्न. १३० भाषां...... व्रहः विता. ७९९ त्किञ्चिन्न (त्कञ्चिन्न ) क्रमः (क्रमम् ); सेतु. (भापं योजयेद्रहः ); विचि. १७२ परस्य पल्या (परपन्या २६४; समु. १५४.. तु); व्यम. १०६ भाषां योजयत्रहः ( भाषे योजयेत्सह); (१) मस्मृ. ८।३६०; अप. २।२८५; व्यक. १२५ विता. ७९९ गोरावत् ; सेतु. २६४ विचिवत्, बृहस्पतिः; सह (गृहे ); विर. ३८६ व्यकवत् ; दीक. ५५; विचि. समु. १५४. १७० व्यकवत् ; व्यनि. ३९९; स्मृचि. २७; दवि. १५६ (३) मस्मृ. ८।३५५; मिता. २।२८४; अप. २।२८४ कह (गृह); बाल. २।२८४; सेतु. २६२ व्यकवत् ; समु, १५: सं. २ तमालपितुं कुर्वन् सं. ३ नादिति पू. १५४. ७९. Page #308 -------------------------------------------------------------------------- ________________ -१८५४ व्यवहारकाण्डम् भिक्षाऽलब्धेः। भृतिः बन्दिनः स्तुतिपाठकाः 'वदान्या | (१) यः संभाषणप्रतिषेध उपकारक्रियाप्रतिषेधश्च त्वमसि कमलनयने विष्णुमित्रस्य पुत्री'त्यादिनाऽभि- | नैष चारणदारेषु स्यात् । चारणा नटगायनाद्याः प्रेक्षणमुखीकृत्य वस्त्रान्नादि प्रार्थयमानाः। दीक्षिता यज्ञे वृता कारिणः । तथा आत्मोपजीविषु वेषेण जीवत्सु, ये दारा:, ऋत्विजः हविष्कृदेहीत्याहानं कुर्वन्ति हविष्कृयजमान- अथवा आत्मा जायैव 'अों ह वा एष आत्मेति' तां य पत्नीति । कारवः शूर्पकारादयः । मच. उपजीवन्ति, उत्कृष्टमाकारं सज्जयन्ति संश्लेषयन्ति ते, (४) अप्रतिवारिताः स्त्रीबन्धुभिरनिषिद्धाश्चेत् । चारणपुरुषेण निगूढाः प्रच्छन्नमापणभूमौ प्रतिष्ठन्ते । गृह नन्द. वेषत्वादेव ताः प्रसिद्धवेश्याभ्यो भिद्यन्ते । चारयन्ति च, ने संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । ता मैथुनं प्रवर्तयन्ति, नेत्रभ्रूविलासपरिहासादिभिः पुरुषानिषिद्धो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥ नाकर्षयन्ति तदनुज्ञाताः। सज्जनं चारणं संप्रयोग एव । (१) केचिद्भिक्षुकादीनां निवारितानां संभाषणे अथवा स्वा नारीः सज्जयन्ति अन्याश्च स्त्रीभिश्चारयन्ति दण्डोऽयमिति मन्यन्ते । तदसत् । नैव ते निवार्या इत्यु- | प्रवर्तयन्ति, वेश्यात्वं कुट्टिनीत्वं च स्वदाराणां कारयन्तीकम् । कुतश्च भिक्षुकाणां सुवर्णो दण्डः । तस्मात्कोऽपि त्यर्थः। मेधा.. प्रकाशमनाक्षारितोऽपि कथंचिनिषिद्धः स्वामिना, समा- | (२) परस्त्रियं योऽभिवदेदित्यादिक: संभाषणनिषेध-. चरन् सुवर्ण दण्ड्यः । मेधा. विधिः नटगायनादिदारेषु वेशजीविदारेषु च नास्ति । (२) स्वामिना निषिद्धः सन् स्त्रीभिः संभाषणं न यतश्चारणा आत्मोपजीविनश्च स्वभार्याः परपुरुषे सं.. कुर्यात् । निषिद्धः संभाषमाणस्तु राजे सुवर्ण दण्डं दद्यात् । लषयन्ति प्रच्छन्नाश्च भूत्वा नैतत्किलास्माभिः ज्ञातमिति * गोरा. कृत्वा वेशकर्मणि सूचयन्त्यतस्तद्दाराणां वेश्याप्रकारत्वात् (३) प्रतिषिद्धः भिक्षुकादिरपि । सुवर्णमेकम् । नास्ति संभाषणे निषेधः । *गोरा. xमवि. __ (३) चारणा नटादयः । ते चारणाः नारीः स्वदारान् चारणदारादिस्त्रीभिः सह संभाषणे उपकारादौ च दोषविचारः । निरूदानिद्भुतनटभार्यात्वादिस्वरूपाः चारयन्ति भ्रामनैष चारणदारेषु विधिर्नात्मोपजीविषु। यन्ति तत्र तत्र पुरुषलाभार्थमतस्तेषां तद्वत्तित्वान्न सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥ दोषः। मवि. * ममु., विर., दवि., नन्द. गोरावत् । (४) 'परस्त्रियं योऽभिवदेत्' इत्यादिसंभाषणानषेधx मच., भाच. मविवत्। विधिर्नटगायनादिदारेषु नास्ति । तथा 'भार्या पुत्रः तयोपजीवन्ति (१) मस्मृ. ८।३६१; गोरा. भाषां पर (भाष सह); स्वका तनुः' इत्युक्तत्वाद्भावात्मा अप. २।२८५ गोरावत् ; व्यक. १२५ संभाषां (भाषणं); धनलाभाय तस्या जारं क्षमन्ते ये, तेषु नटादिव्यतिविर. ३८६ गोरावत् ; विचि. १७३, व्यनि. ३९९ पर रिक्तेषु अपि ये दारास्तेष्वप्येवं निषेधविधिर्नास्ति । (सह); स्मृचि. २७ गोरावत् ; दवि. १५७ न संभाषां । यस्माच्चारणा आत्मोपजीविनश्च परपुरुषानानीय तैः (संभाषणं) समा (न चा ); बाल. २।२८६; सेतु. २६४; स्वभार्या संश्लेषयन्ते । स्वयमागतांश्च परपुरुषान् प्रच्छन्ना समु. १५४ व्यनिवत् . भूत्वा स्वाज्ञानं विभावयन्तो व्यवहारयन्ति । ममु. (२) मस्मृ. ८१३६२ [नारीनिं (दारान्नि) Noted (५) चारणो नटः । 'भार्या पुत्रः स्विका तनुः' by Jha ]; मिता. २।२८५ नारीनि (नारी नि); अप. २१२८५ मितावत् ; व्यक. १२५; विर. ३८७, रत्न. इत्यादिस्मरणादिह आत्मा भार्या तेनात्मानं भार्या १३०, विचि. १७४-५ मितावत् ; दवि. १५८ मितावत् ; जीवनार्थमुपजीवतीति, आत्मोपजीवी शैलूपादिः। एतौ वीमि. २।२८५, व्यप्र. ४०१ त्मो (रात्मो); विता. हि स्वां स्त्रियमप्यलङ्कृत्य व्यभिचारयत इत्यतो ८०१ च (वा) शेषं मितावत् । सेतु. २६५ मितावत् ; समु./ * ममु., विर., विचि. गोराबत् ।। १५४. १ सुधाराणां. Page #309 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८५५ नैतत्संग्रहे दण्डः। अभिगमदण्डस्त्वत्रापि, स तु बन्धक्य- भिरस्वतन्त्रत्वात् । प्रकाशं तु नृत्यन्तीनां गायन्तीनां वाऽभिगमप्रकरणे वक्ष्यते। . xविचि. १७५ भिनयतालादिनिरूपणावसरे कीदृशमेतदित्यादिप्रश्नद्वारं (६) आत्मोपजीविषु वेश्याजनेष्विति नारायणः +। संभाषणमनिषिद्धम् । प्रेष्या दास्यः सप्तभिर्दासयोनि दवि. १५८ | भिरुपनताः। एकं भजन्ते एकभक्ता एकेनावरुद्धाः । (७) परदाररतानां स्त्रीविशेषे उक्तदण्डाभावमाह- तत्रान्योऽप्यस्ति दण्डलेशः। कि पुनरयं दासीशब्दः नैष इति द्वाभ्याम् । एष उक्तदण्डविधिन पञ्चसु संबन्धिशब्दो य एव यस्याः स्वामी तस्यैव दासी उत परदारेषु चारणनटगायनाद्यात्मोपजीविघु, आत्माऽत्र सूपकारादिशब्दवत् कर्ममूलकः । इह तावदाद्या एव आत्मभायर्या तां भोगार्थ विक्रीय जीविनस्तेषु । तत्र स्थिति: विशेषेणोपादानेऽसामर्थ्यात् । या यस्य दासी दृष्टार्थतामाह-सजयन्तीति । सज्जयन्ति परपुरुषैः सह वेश्यावच्चान्यैः संसूज्यते। राजदासीव दासी वा सा स्वस्त्रियः श्लेषयन्ति, चारयन्ति स्वागतान् पुरुषान् निगृह्यते। सा चेन्नावरुद्धा न दोषः संग्रहणे । अबनिगूढाः स्वयं प्रच्छन्ना भूत्वा अज्ञानं विभावयन्तो रुद्धायामनेन दण्ड उक्तः। रिक्थविभागे चैतन्निपुणं मैथुनादिना स्वपरस्त्रिया सह। मच. वक्ष्यामः। प्रव्रजिताः अरक्षका: शीलमित्रादयः । ता (८) चारणदारेषु रङ्गोपजीविनां दारेषु, संभाषिते- हि कामुक इव लिङ्गप्रच्छन्नाः। मेधा. विति विपरिणामः, एष पूर्वोक्तः सुवर्णदण्डविधिर्न (२) चारणात्मोपजीविस्त्रीभिः रहोऽप्रकाशं संभाषणं स्यात् । आत्मोपजीविषु रूपाजीवासु वेश्यासु कस्यचिद्दा- कुर्वन् किञ्चिदेव स्वल्पं दण्डं दापनीयः। दासीभिरवरत्वेन स्थितास्वित्यर्थः । ते चारणा नारीः पुरुषेषु रुद्धाभिवौद्धाभिव्रतचारिणीभिश्च सह संभाषणं कुर्वन् सजयन्ति अभिसारयन्ति । एवं तेषां शीलं तस्मान्नैप काञ्चित् दण्डमात्रां दाप्यः स्यात् । * गोरा. दण्डविधिरिति । । (३) किञ्चिद्दाप्यः शक्त्यनुरूपम् । मवि. (९) एष विधिः आत्मोपजीविषु चारणदारेषु (४) प्रेष्यासु दासीषु, एकभक्तासु एकपुरुषमात्रानटादिस्त्रीषु न कर्तव्यः। भाच. वरुद्धासु, प्रव्रजितासु बौद्धादिब्रह्मचारिणीषु । किंचि'किश्चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन्। न्मनुनैव दर्शितसुवर्णापेक्षया अल्पम् । विर. ३८७ प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ (५) ताभिः सह व्यवहरन्नपि किंचिद्दाप्य इत्याह. (१) रहोऽप्रकाशं विजने देशे चारणनारीभिः किंचिदिति । स्त्रीपणं विना पुन: प्रसक्तिवारणाय । संभाषां कुर्वन् किञ्चित्सुवर्णादत्यन्ताल्पं स त्रिंशद्भागा- | तासामपि परदारत्वात् । प्रेष्यासु दासीषु प्राकारावदिकं जातिप्रतिष्ठाने अपेक्ष्य दण्ड्यः । यतो न परिपूर्ण रुद्धासु । एकभक्तासु भुजिष्यासु। तदुक्तं याज्ञवल्क्येनतासु वेश्यात्वम् । भर्तृभिरनुज्ञाता हि ताः प्रणयन्ते । तत्र 'अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि भर्तृविज्ञानार्थ दूतीमुखेन व्यवहर्तव्यम् । न तु साक्षात्ता- पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥' इति । प्रव्रजितासु x ममुवद्भावः। बौद्धादिव्रतब्रह्मचारिणीषु नित्यंव्रजनशीलासु कुलटासु + एष अंश उपलब्धसर्वज्ञनारायणटीकायां नास्ति। वा। मच. • अस्य श्लोकस्य नन्द.व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् । परदाराभिमर्शदोषेषु दण्डः तत्प्रयोजनं च (१) मस्मृ. ८१३६३; गोरा. संभाषां ताभिरा (द्रहः संभाषणं); अप. २।२८५ तु (हि) भाषां (भाष ) प्रै (प्रे) परदाराभिमर्शेषु प्रवृत्तान्नृन्महीपतिः । बतासु (क्तास्तु ); व्यक. १२५ भाषां (भाषं) प्रै (प्रे); उद्वेजनकरैर्दण्डैः चियित्वा प्रवासयेत॥ विर. ३८७; विचि. १७३-४ तु (हि) प्रै (प्रे); दवि. * मवि., ममु., विर., विचि., भाच. गोरावद्भावः। १५८ (तु.) भाषां (भाष ); बाल. २।२८५, सेतु. २६५ (१) मस्मृ. ८१३५२ चिद (छिन ) [पूर्वार्धे (परदारोपविचिवत् ; समु. १५४ प्रै (प्रे). सेवायां चेष्टमानान्नराधिपः ), चिह्नयित्वा ( परिचिय ) -१ द्यत्यन्ता. २ गिकं.. . | Noted by Jha ]; अप. २।२८३ त्तान्नन् (त्तेपु); व्य. कां. २३३ Page #310 -------------------------------------------------------------------------- ________________ १८५६ व्यवहारकाण्डम् -- (१) विवाहसंस्कृतायां स्त्रियां दारशब्दो वर्तते । (१) समुत्थानमुत्पत्तिः ततः परदारागमनात्, आत्मनोऽन्यः परः, अभिमर्श: संभोग आलिङ्गनादारभ्य, संकरोऽवान्तरवर्णरूपो जायते । येन जातेन अधर्मोआलिङ्गनं जनद्वयसमवायः भोगजन्यायाः प्रीते: प्रवृत्तिः मूलमस्य लोकस्य दिवः पतिता वृष्टिस्तां- हरति । प्रारम्भस्तन्निवृत्त्यर्थ दूतीसंप्रेषणादिना प्रोत्साहनम् । अधर्मः-- धर्म हि सति 'आदित्याजायते वृष्टिः', अथ च संग्रहणमभिमर्शनं प्रचक्षते । अयमर्थ:- न च संकरे सत्यपि कारीरीयागो, नापि पावे परभार्यागमने प्रवृत्तं पुरुषं ज्ञात्वोद्वेजनकरैस्तीक्ष्णाग्रैः दानं अतो दानयागहोमानां सस्योत्पचिहेतुभतानामशक्तिशलादिभिरङ्कयित्वा नासाच्छेदादिभिर्विवासयेत् । भावात्सर्वजगन्नाशसमर्थों भवति । तस्मात्पारदारिकान्सर्वत्रात्र विशेषदण्डस्योक्तत्वादस्य विषयभावो, न अधर्ममूलवर्णसंकरः स्यादिति, सस्यादिनिष्पत्तिमूलां का सामान्यदण्डोऽयं, किं तर्हि, पुनः पुनः प्रवृत्तौ । इदं वृष्टिं रक्षन्-प्रवासयेत् ।। - मेधा. तु युक्तम् । अलभ्यमानस्य विषयान्तरं प्रवासस्य धन- । (२) यस्मात्सरदारसंगमनसमुद्भूतो लोकस्य वर्णदण्डस्य च कार्यभेदात्समुच्चयः । तथा दर्शयिष्यामः। संकर उत्पद्यते येन वर्णसंकरण यागाद्यधिकृतयजमाना मेधा. भावात् 'अग्नौ प्रास्ते'त्येतदभावे सति वृष्टयाख्यजगन्मू(२) स्त्रीसंग्रहणमिदानीमाह-परदाराभिमशेष्विति । लविनाशोऽधर्मो मूलच्छेदेन विनाशाय संपद्यते । गोरा. परदारसंभोगेषु बहुषु प्रवृत्तान् मनुष्यान् पीडाकरै- (३) ननु तद्रव्यस्य तथैव स्थाने 'किमिति दण्डै सौष्ठकर्तनादिभिरङ्कयित्वा राजा देशानिर्वासयेत् । दण्डनीयं तत्राह- तदिति । वर्णसंकरो शद्रादि _ + गोरा. मिश्रणम् । संकरोऽपि किं स्यात्तत्राह- येनेति । (३) दण्डैः शिश्नच्छेदादिभिः। मवि. | 'अनौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदि (४) त्रीन् ब्राह्मणेतरान् । उद्वेजनकरैः कर्णनासि- त्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥' इति प्रजोत्पत्तिकादिच्छेदरूपैः । विचि. १७४ हेतुराहुतिः । सा च संकरजेन हुता न फलतीति (५) परदाराभिरतस्य स्वजातौ दण्डमाह षट्त्रिंशता | मूलहरोऽधर्मः । मूलं ब्राह्मण्यादि वा। मच. श्लोकः- परदारेति । ननिति विशेषणादेवतिर्यक्ष (४) दण्डप्रकर्षे हेतुमाह-- तत्समुत्यो हीति । न दोषः । उद्वेगजनकैः नासौष्ठकर्तनादिभिः । सर्वत्र तत्समुत्थः परदाराभिभर्शनसंभूतः, येन वर्णसंकरेष, ब्राह्मणं तु विवासयेत् । अधर्म इति पदं, मूलं हरेद्धर्मस्य मूलहरः। नन्द. .. तत्समुत्थो हि लोकस्य जायते वर्णसंकरः । (५) तत्समुत्थः असत्स्त्रीपुरुषसंयोगात् समुत्थः । . येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ।। ... वर्णसंकरः येन वर्णसंकरेण मूलं धर्मः तस्य हरः अधर्मः + ममु. गोरावत् । सर्वनाशाय कल्पते ।।.... .. भाच. व्यक. १२५ चिह्न (चित्र); विर. ३८८ मशेषु (मर्षे तु) वर्णभेदेन परदाराभिमशेषु दण्डविधिः । तत्र अब्राह्मणजनकरै (गजनकै); रत्न. १३१ षु प्रवृत्तान्नून (तु प्रवृत्तं तु) स्यैव शारीरदण्डः, ब्राह्मणस्य तु मौण्डयप्रवसनादिः । बृहस्पतिः ; विचि. १७४ षु (तु) तान्नन् (त्त स्त्रीन्) अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति । व्यनि. ४००, दवि. १५९, मशेषु (मर्षे तु) चान्नृन्च तामपि वर्णानां दोरा रक्ष्यतमाः स्मृताः॥ (त्तांस्तान् ); स्मृचि. २६ राभि (राप) प्रवासयेत् (विसर्जयेत् ) शेष विरवत् ; मच. जनकरै (गजनकै); 'व्यम. १०७ix.मम. गोरावत् ।। रत्नवत् , बृहस्पतिः; विता. ८०५ प्रवृत्तान्नन् (तु Noted by Jha ]; अफः २।२८३; व्यक. १२५ प्रवर्तन्तं ) उद्दे......चिह्न (उद्वेगजनकश्चिद्वैरङ्क) बृहस्पतिः; चिर. ३८८ दवि. १५९ लोकस्य (नो कस्य); स्मृति समु. १५४ षु (तु); विव्य. ५४ विचिवत्. । (१) मस्मृ. ८।३५३ [लोकस्य जायते (जायते लोकानां) (१) मस्मृ. ८।३५९ स्मृताः (सदर) मेधा. ८॥३७५ . १ नार. २ यभो. . . चतुर्णामपि (सर्वेषामेव) स्मृताः (सदा) उत्त. बर. Page #311 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८५७. . (१) उक्तं संग्रहणस्वरूपम् । दण्ड इदानीमत्रोच्यते। रादौ कल्प्यम् । यदि च संलापादौ स्वल्पो दण्डः स्याअब्राह्मणः क्षत्रियादिः, संग्रहणे कृते, चतुर्णामपि वर्णानां त्तदा प्रवर्तेरन् । ततश्च परस्त्रीसंलापादिभिः व्यादीपितहीनोत्तमजातिभेदमनपेक्ष्य, प्राणान्तं प्राणत्याजने मारणे मन्मथाः स्मरशराकृष्यमाणाः शरीरनिरपेक्षा राजनिग्रहं न पर्यवसितं, दण्डमर्हति । कथं पुनर्ब्राह्मण्यां शूद्रायां च गणयेयुः।आद्यायामेव तु प्रवृत्तौ निगृह्यमाणेष्वप्रबन्धवृत्तौ संगृहीतस्य समो दण्डः। अत्र हेतुस्वरूपमर्थमाह। रागे शक्यं निराकरणं, तस्मात्परस्त्रीमुपजपतामेव महादण्डो दारा रक्ष्यतमाः सदा । सर्वस्य कस्यचिद्राज्ञा दारा धन- युक्तः । इह त्वन्तग्रहणादादिभूतेनान्येन दण्डेन भविशरीरेभ्योऽतिशयेन रक्ष्याः। तुल्यश्च संकरे शुद्रस्यामि । तव्यम् । न ह्यसत्यादावन्तो भवति । प्राणोऽन्तो यस्य कुलनाशः। एतदुक्तं भवति । वाचनिकोऽयमर्थोऽत्र प्राणान्तस्तावत्पातयितव्यो यावत् प्राणेषु पतति । तेन हेतुर्वक्तव्यः। उक्तोऽसौ। अत्र पर्व व्याचख्युः, न सर्वस्वग्रहणाङ्गच्छेदाद्यप्युक्तं भवति । एकैकस्य च दण्डसर्वस्मिन् संग्रहणे प्रागक्तदण्टोऽयम् । किं तर्हि, मुख्य त्वमन्यत्र ज्ञातं समुदाये दण्ड्यते । इति बहुदण्डष्वास्पर्शविशेषजन्यप्रीतिविशेषात्मके गमने । कथं हि नातेषु स महान् यो द्विजातीयस्त्रीसंग्रहणे ब्राह्मणस्य, तीर्थादिष्वभिवदनं गमनं च समदण्डावुपपद्येयाताम् । इति युक्तैव कल्पना । न सर्वत्र । तत्र कुलस्त्रीभिरनितस्मादब्राह्मणः शद्रो द्विजातिस्त्रीगमने प्राणच्छेदाहों च्छन्तीभिः भर्तृमतीभिः संगृह्यमाणस्य प्रागापहरणं नान्यः। न हि विषमसमीकरणं न्याय्यमतश्च प्रागक्तेषु हीनजातीयाभिरपि । मेधा. संग्रहणेष्वनुबन्धाद्यपेक्षया दण्डः कल्प्यः । यत्रैवं निश्चितं, (२) दण्डभयस्त्वादब्राह्मणः शुद्रो ब्राह्मण्यामनिगमनार्थ एवायम्पकारक्रियादिरुपक्रमस्तत्र मख्यदण्ड च्छन्त्यां संग्रहणे प्राणान्तं दण्डमर्हति । चतुर्णामपि वर्णानां एव युक्तो न ह्यत्र वैषम्यमस्ति । दृष्टं चैतदप्यहत्वाऽ. धनपुत्रादीनां मध्यात् दारा अतिशयेन रक्षणीयाः । अत पीति (?) । यच्चेदमक्तं, यद्यत्रायं दण्डो, मुख्य संग्रहणे उत्कृष्टसंग्रहणादपि वर्णः भार्या सरक्षणीया। *गोरा. किं करिष्यतीति । नैवान्यन्मख्यसंग्रहणमस्ति । न ह्यस्य (३) अब्राह्मण: संग्रहण इत्यत्र ब्राह्मण्या इति लौकिकः पदार्थोऽवधृतो येन परस्य दारोपचारादौ शेषः । व्यक. १२५ प्रयुक्त इत्येवमस्यैव, यं च भवान् मुख्यं संग्रहणं मन्यते (४) संग्रहणे परदारमैथुने न तु संभाषादौ । तत्र महान्दण्डः। प्रतिषिद्धं परस्त्रीगमनं शास्त्रपर्यनुयोज्य- ब्राह्मणस्य तु दण्डनमेवेत्यर्थः । मिति चेत् उपकारादावपि प्रतिषेधं विद्धि । प्रतिषेध. (५) अब्राह्मणः संग्रहणे प्रातिलोम्येनेति शेषः । वद्धि प्रायश्चित्तमपि तुल्यप्रसक्तमिति चेत्का नामेय +विर. ३८८ मनिटापत्तिः । किन्त प्रसज्येत यदा संग्रहणशब्देन (६) अत्र प्रतिभाति एतद्वाक्यद्वयं [ 'परदाराभिम' तच्येत, सिक्ते हि रेतसि तच्छब्देनाभिधानं, यत्र 'तत्समुत्थो'; 'अब्राह्मणः संग्रहणे'] यद्यप्यभिगमविषययादृशो दण्डस्तत्र तत्समानं द:खं प्राप्तम् । अतोऽस्मि- मित्युचितं पूर्वत्र स्वदारनियम इति लिङ्गात् , उत्तरत्र विपयये रेतःसेकनिमित्तं तच्छब्देनाभिधानात् उपका- परदाराभिमर्षे विति सामान्याभिधानस्वरसात् तत्समत्थो हीत्यादिहेतुमन्निगदसंबन्धाच। उभयत्र दण्डगौरवाच्च २।२८५ मस्मृवत् , उत्त.; व्यक. १२५; विर. ३८८; रत्न. संग्रहणे परदारमैथुने न तु संभाषादाविति सर्वशीय. १३१ पू., बृहस्पतिः ; विचि. १७४ पू.; व्यनि. ४००; स्मृचि. २६, दवि. १६० दण्ट ( वध ) वर्णानां (चैतेषां): व्याख्यानदर्शनाच्च । तथापि 'पूर्वसंनिपाते शिश्नस्य छेदनं २३६ चतुर्णामपि ( सर्वेषामेव ) उत्त.; व्यम. १०७ दण्ट सवृषणस्य' इत्यापस्तम्बसंवादादङ्गपदस्यापि शिश्नपरत्वे ( वध ) पू.., बृहस्पतिः; विता. ८०५ पू., बृहस्पतिः; संभाविते येन येनेति वीप्सानपपत्तेर्बाधकत्वादगेन सेतु. २६३ पू. समु. १५४. हस्तादिनेति रत्नाकरदर्शनाच्च । उत्तरत्र संग्रहणस्य साक्षा। १ पेज. २ दस्य्वनुकारादौ. ३ दुच्यते सि. * ममु., मच. गोरावत्। + विचि. विरवत् । ४ गन्धेनाद्यभि. १ पदिभूतेनान्येनाभिवसता व्या. . मवि. Page #312 -------------------------------------------------------------------------- ________________ १८५८ व्यवहारकाण्डम् देवाभिधानात् दण्डगौरवे व्यवस्थाया वक्ष्यमाणत्वात् ।। (३) गुप्तां स्वनियमेन रक्षिताम् । स्मृच. ३२० दारा रक्ष्यतमा इत्युपसंहारस्यातिप्रसङ्गवारण परतया- यत्तु मनुना सानुरागया ब्राह्मण्या सद्द संगतस्य ऽप्युपपत्तेरुभयोरपि वाक्ययोः सर्वेषु पूर्वनिबन्धेषु मध्यमसाहसमुक्तं 'शतानीति तदरक्षितचरितशालिनीसंग्रहप्रकरणे अवतारणाच संग्रहविषयत्वं निश्चितम् । विषयम्। स्मृच. ३२१ किन्तु हस्तादिच्छेद-सहस्रदण्ड--प्रवासन-वधानाम- मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते। तुल्यरूपाणां संग्राह्यस्त्रीप्रातिलोम्यमात्रेण समञ्जयितुम- इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ।। शक्यत्वादियमत्र व्यवस्था । ब्राह्मणस्य संग्रहणस्य गौरवे (१) यत्र क्षत्रियादीनां वध उक्तस्तत्र ब्राह्मणस्य तदभ्यासे च सचिह्नप्रवासनमन्यत्र सहस्रपणात्मको | मौण्ड्यं, यथा-'अब्राह्मणः संग्रहणात् प्राणान्तं दण्डमहति' दण्डः। अब्राह्मणस्य तु प्रतिलोमोत्तमसंग्रहे तदभ्यासे तथा तु 'पुमांस दायेदिति । प्राणानामन्तं गच्छति च वधः। अन्यत्र धनिकस्य सहस्रदण्डो निर्धनस्य प्राणान्तं वा करोति प्राणान्तकः । 'अन्येष्वपि दृश्यते' हस्तच्छेद इति । दवि. १६०-६१ (व्यास. ३।३।१०१) इति दण्डः । अन्ये तु प्राणान्तिक सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाबजन् । इति पाठान्तरं, प्राणान्ते भवः प्राणान्तिकः अध्यात्माशतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥ दित्वाञ्, इतरेषां ब्राह्मणादन्येषां क्षत्रियादीनां (१) गुप्ता भ्रष्टशीलाऽपि यदि केनचिद्रक्ष्यते पित्रा वर्णानां प्राणान्तिक एव, श्रुतं मारणादि पूर्वमेव, भ्रात्रा बन्धुभिर्वा तां हठाद्गच्छन् सहस्रं ब्राह्मणो दाप्यः। तदनन्तरमिदमुच्यते, उच्यमान मौण्ड्यं, तच्छेषतया गुप्ता शीलवती चेत्प्रवासनाङ्कने चाधिके । अथापि सहस्रं दण्डो विधीयत इति मन्यन्ते । अन्यथा शीलवत्यपि गुप्तशब्देनोच्येत । तथापि सहस्रमात्राद्- ब्राह्मणस्य प्राणान्तदण्डविधानात् कः प्रसङ्गो ब्राह्मणस्य ब्राह्मणो ने मुँच्येत । अङ्कनप्रवासने सर्वत्र मुखीक्रियते येनैवमच्यते 'मौण्ड्यं प्राणान्तिक' इति, 'पुमांसं परदाराभिमर्श । मेधा. दायेदि' ति सामान्यविधानप्रसक्तमिति चेत्तत्रैव कर्तव्यं (२) ब्राह्मणो रक्षितां ब्राह्मणी हठात् गच्छन् सहस्रं स्यात्तथा हि स्फुटं तद्विषयत्वं प्रतीयते। मेधा. दण्ड्यः । इच्छन्त्या तु पुनः सह मैथुने पञ्चशतानि (२) ब्राह्मणस्य वधदण्डस्थाने शिरोमण्डनं शास्त्रेदण्डनीयः । *गोरा. पोपदिश्यते । क्षत्रियादीनां पुनरुक्तेषु बधदण्डो भवति । x ब्यक., मवि., ममु. व्याख्यानानि च समुद्धतानि । गोरा. : मिताक्षराव्याख्यानं 'सजातावुत्तमो दण्ड' इति याज्ञ- (३) उत्तमसाहस इति शेषः। स्मृच. १२५ वल्क्यवचने द्रष्टव्यम् । * ममु., मच. गोरावत् । न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । (१) मस्मृ. ८।३७८; मिता. २१८१ पू., स्मरणम् : २।२८६; स्मृच. ३२० गुप्तां विप्रां (विप्रां गुप्तां) पू.: राष्टादेनं बहिः कुर्यात् समग्रधनमक्षतम् ।। ३२१ उत्त.; विर. ३९३; पमा. ४६४; विचि. १८० व्यनि. ४०१ गुप्तां विप्रां (विप्रां गुप्तां); दवि. १६७; * मवि., ममु., विर., विचि., मच., नन्द. गोरावत् । सवि. १५१ (=) पू. : ४६९; वीमि. २।२८६; व्यप्र. (१) मस्मृ. ८१३७९ ख., दण्डः प्राणान्तिको (दण्डः ३९६ रनवत् , पू. : ३९९; व्यउ. १३४ रमृचवत् , पू. : प्राणान्तको); अप. २१८३, स्मृच. १२५; विर. ३९३; १३६ पञ्च दण्ड्यः (पञ्चदण्डः ) गतः (गते) उत्त.; व्यम. पमा. २०९; विचि. १८०; व्यनि. ४०१; दवि. १६३ १०५ गुचवत्, पू.: १०६ उत्त.; विता. १८७ व्रजन् न्तिको दण्डो (न्तिके दण्डे ); नृप्र. १०५ (=) पूर्वा) (भजन ) पू., स्मृतिः : ८०२; बाल. २।८६ पू., रमृतिः (ब्राह्मणस्य वधस्थाने मौण्ड्यं [ दण्डो] विधीयते ); सवि. : २१२८६ 'व्रजेत्' इति पाठः; सेतु. २७० संगतः (संगगः); ४९५ प्राणान्तिको (प्राणान्तको); व्यप्र. १३९; विता. समु. १५४ स्मृचवत; विव्य. ५५ क्रमेण बृहस्पतिः. ८८; बाल. २।२६; सेतु. २७०; प्रका. ७८; समु. ६८ १ नोच्यते । . २ (न०). ३ मुच्यते । . विव्य. ५५ पू., क्रमेण बृहस्पतिः . Page #313 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८५९ न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । द्रष्टव्यः । आनुलोम्येऽपि गुरुदण्डाहत्वायात्यन्तसगुणपतितस्मादस्य वधं राजा मनसाऽपि न चिन्तयेता पत्नीविषय एवायं क्षत्रियदण्डो. द्रष्टव्यः । एवञ्च पारि सर्वपापकारिणमपि ब्राह्मणं कदाचिदपि न हन्यात् । शेष्यात् 'वैश्यः सर्वस्वदण्डः स्यात्' इत्यनेनोक्तो अपि सर्वधनसंयुक्तमक्षतशरीरं राष्ट्रान्निर्वासयेत् । ब्राह्मण- गुरुदण्डः स्वजातावेवात्यन्तसगुणपतिपत्नीविषय एवाववधादपि अधिकोऽन्यः पृथिव्यामधर्मो नास्ति । ब्राह्मणं तिष्ठते इत्यवगन्तव्यम् । स्मृच. ३२२ सर्वपापकारिणमपि राजा मनसाऽपि न हन्यात् । (४) अयं च वैश्यस्य रक्षितक्षत्रियागमने पञ्चशत +गोरा. रूपो दण्डो लघुत्वाद्गुषवद्वैश्यस्य निर्गुणजाविमात्रोप'वैश्यश्चेल्क्षत्रियां गुतां वैश्यां वा क्षत्रियो ब्रजेत् । जीविक्षत्रियायाः शूद्राभ्रान्त्यादिगमनविषयो बोद्धव्यः । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः४॥ क्षत्रियस्य रक्षितवैश्यायां ज्ञानतो युक्त: सहस्रं दण्डः । (१) अगुप्तायां ब्राह्मण्यां गमने 'वैश्यं पञ्चशतं +ममु. कुर्यात् क्षत्रियं तु सहस्रिणमिति। तत्र वैश्यस्य पञ्चशतः, ____(५) दण्डमर्हतः इत्यत्र दण्डो मध्यमसाहसः । य एव परिपालयति स एव चेन्नाशयति युक्तं तस्य दण्ड . विर. ३९३ महत्त्वम् । . मेधा. क्षत्रियां चैव वैश्यां च गुप्तां तु ब्राह्मणो व्रजन् । (२) वैश्यो यदि रक्षितायां क्षत्रियायां गच्छेत् । न मूत्रमुण्डः कर्तव्यो दाप्यस्तूत्तमसाहसम् ॥ क्षत्रियो वा वैश्यां तदा यो ब्राह्मण्यामरक्षितायां गमने । न मूत्रमुण्ड इति । मौण्ड्यमत्र विधेयं तद्विधौ च क्षत्रियवैश्ययोः दण्डो ‘वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु क्षत्रियवन्मूत्रेण तन्मा भूदित्येतदर्थ मूत्ररूपविशेषणसहस्रिणम्' इति तं दण्डं तौ क्षत्रियवैश्यौ चाहतः । निषेधः। तथा च मूत्राशिरस्त्वस्य विशेषणमात्रस्य अतश्च वैश्यस्य क्षत्रियागमने पञ्चशतानि क्षत्रियस्य निषेधो मुण्डना तु कर्तव्यैव । मवि. वैश्याधिगमने रक्षाधिकृतत्वादधिकगुणत्वात् दण्ड- सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । सहस्रमिति । *गोरा. शद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः । - (३) 'वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम्' (१) गुप्ते क्षत्रियावश्ये गच्छन् ब्राह्मणः सहस्रं इति उक्नं दण्डमहत इत्यर्थः । प्रातिलोम्येऽप्यल्पदण्डा- दण्ड्यः । प्रवासनाङ्कने स्थिते एव । शूद्रायां गमने हत्वाय अत्यन्तनिर्गुणपतिपत्नीविषय एव वैश्यदण्डोऽयं क्षत्रियवैश्ययोः साहस्रो दण्डः । सहस्रमेव साहस्रं लकद्वयस्य स्थलादिनिर्देशः व्याख्यानान्तराणि च + यथाश्रुतव्याख्या गोरावत् । विचि., मच. ममुवत् । दण्डमातृकायां (पृ. ५७९ ) द्रष्टव्यानि। . * मिताक्षराव्याख्यानं 'सजातावुत्तमो दण्ड ' इति याच+ ममु., मच., नन्द., भाच. गोरावत् । वल्ल्यवचने द्रष्टव्यम् । x मिताक्षराव्याख्यानं 'सजातावुत्तमो दण्ड' इति । याज्ञवल्क्यवचने द्रष्टव्यम् । (१) मस्मृ. ८।३८२ इत्यस्योपरिष्टात्प्रक्षिप्तश्लोकोऽयम् । * वि., पमा., व्यप्र., भाच. गोरावत् । (२) मस्मृ. ८१३८३; भिता. २०२८६ साहस्रो वै (६) भस्मृ. ८।३८२; मिता. २।२८६; अप. (सहस्रं तु); अप. २।२८६; स्मृच. ३२१ पू. [ म्हैसूर२।२८६, स्मृच. ३२२ व्रजेत् (ब्रजन्); विर. ३९३ । मुद्रितस्मृतिचन्द्रिकायां (पृ. ७४६ ) 'दण्डोऽगुप्ते' इति पाठः ]; ब्रजेत् (नन् ) तावुभौ (तत्समं); पमा. ४६७; विचि. विर. ३९३; पमा. ४६४ मितावत् ; दीक. ५५; विचि. १८१; इवि. १६७ तावुभौ (तत्सम); सवि. ४७१; १८१; दवि. १६७ सहस्रं (साहस्रं) साहस्रो (साहसो); वीमि. २०२८६; व्यप्र. ४००; व्यउ. १३६ यो ब्राह्मण्याम सवि. ४६९ मितावत् ; वीमि. २।२८६ दण्ड...ते (दाप्यो (ब्राह्मण्यां यथ); व्यम. १०६, विता. ८०५, बाल. गृहं गुप्तं ततो) द्रायां (द्राणां) हस्रो ( हस्रं ); ब्यप्र. ३९९ २।२८६; सेतु. २७१ दविवत् ; समु. १५५ स्मृचवत् ; मितावत् ; व्यम. १०६ पू. विता. ८०२ मितावत् , उत्त.; विव्य. ५५. | सेतु. २७१ हस्रो (हस्रं ) उत्त.; समु. १५४ मितावत्. Page #314 -------------------------------------------------------------------------- ________________ १८६० व्यवहारकाण्डम् स्वार्थिकोऽण् । सहस्रं वा अस्यास्ति साहस्रो दण्डोऽन्येपदार्थः । मत्वर्थवोऽण् । | । मेथा (२) क्षत्रियावैश्ये रक्षिते ब्राह्मणो गच्छन् सहस्रं दण्ड्यः । क्षत्रियवैश्यौ रक्षितां शूद्रां गच्छतोः सहस्र - परिमाणो दण्डः स्यात् । x गोरा. (२) यत्तु ब्राह्मणस्य शूद्रेतरानुलोम्ये तेनोकम् 'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्' इति । ते क्षत्रियावैश्ये । अत्र गुप्ते मानसव्यभिचारानवकाद्याय गृहव्यापारासक्तचित्ततया सुरक्षिते विवक्षिते । न तु स्वगृहेऽवरुद्धे गुरुतरदण्डत्वात् । • स्मृच. ३२१ (४) तत्रापि पूर्वे क्षत्रियमुक्तायां वैश्यस्य गमने साहसः सहस्रपणनियतः । (१) ब्राह्मणस्य क्षत्रियाद्यगुप्तास्त्रीगमन उभयोर्दण्डः । अन्त्यजचण्डालश्वपचादिस्तत्र सहस्रम् । तत्रायं सदस पणदण्डसंग्रह: ब्राह्मणस्य । चतुर्ष्वपि वर्णेषु गुप्तागमने सहस्रं, श्रोत्रियदारेषु प्रवासनाङ्कने, अन्यत्र प्रवासनमेव, श्रोत्रियदारेषु प्रायश्चित्तमहत्त्वादेव कल्प्यते । अगुप्तागमने पञ्चशतानि प्रवासनाङ्कने च यद्यप्यगुसापरदाराध्यपदेश्या भवति विवाहसंस्कारे सति तथापि स्वैरिणी भर्तृस्वतामतिक्रान्ता, अब्राह्मणस्य प्राणान्तो गुप्तागमने दण्डो बलात्, सकामागमने साहसो दण्डः प्रवासनाने च अंगुप्तागमने वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणभि'ति । मेधा. (२) वैश्य क्षत्रियां शूद्रां रक्षितां ब्राह्मणो वजन क्षत्रियायामगुप्तायां वैश्ये पञ्चशतो दमः । पञ्चशतानि दण्डपः स्यात् । चण्डालादिखियं गच्छन् मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा ॥ पुनः सहस्रं दण्ड्यः | xगोरा. (१) वैश्यस्य पञ्चशतानि दण्डः । अगुप्त च रंजकच कुन बुरुदकैवर्तमेद क्षत्रियां गच्छतैः क्षत्रियस्य स एव, यदि वा मौण्ड्यं भिल्ला: स्मृत्यन्तरोक्ताः । एवं स्त्रीसंग्रहणान्तं समर्थितं मुण्डनमृच्छेत्प्राप्नुयाद्रर्दभमूत्रेण, एष एव वैश्यागमन उत्तरे चाप्याये दशेषं वाच्यम् । मयि उभयोर्दण्डः । *मेधा. (४) क्षत्रियावैश्ये इति द्वितीयाद्विवचनं, अन्त्यज(२) अरक्षितक्षत्रियागमने वैश्यस्य पञ्चशतानि स्त्री रजकादिस्त्री । एवञ्चान्त्यागमने वोक्तिदण्डः स्यात् । क्षत्रियस्य त्वरक्षितागमने गर्दभमूत्रेण | व्यतिरिक्तविषया । पिर. १९४ मुण्डनं पञ्चशतरूपं वा दण्डमाप्नुयात् । +मच. (३) अन्त्यजातयः ', ÷ममु. नन्द (३) (वैश्ये) व्रजति इति विपरिणामः । अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो ब्रजन् । शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्यजस्त्रियम् । (५) शूद्रां गुतामगुप्तां वेति नारायणः अप शूद्रामित्यत्र 'हीनानामधिक' इति बृहस्पतिवाक्ये हीनायामित्यचान्यपूर्वा द्रा विवक्षिता, अनन्यपूर्वा निर्वासन स्मरणात् । तथा चापस्तम्बः 'नाय आर्यः निर्वासनस्मरणात् तह्मण परिणीतानन्यपूर्वाद्राविषयम् । आय दिन निवस्पः । अत एवा शुद्रायामनन्यपूर्वायामिति कल्पतरुकृता व्याख्यातम् । यत्तु * x ममु. गोरावत् । क्षत्रिया वैश्वराजन्ये) खयम् (जस्त) पिर. ३९४; पमा. ४७१ चतुर्थः पादः ; दीक. ५५ त्सहस्रं (त्साहस्रं ); विचि. १७८ अगु... श्ये ( अगुप्तां क्षत्रियां वैश्यां ) स्रं त्व ( स्रम ) : १८१-२ व्यनि. ४०१ क्षत्रियावैश्ये (वैदयराज) वा (च) वि. १०१ वीमि २२९४३ व्यप्र. ४०४ चतुर्थ: पाद: ; व्यम. १०६ क्षत्रियावैश्ये (वैश्यराजन्ये ); विता. ८०२ व्यमवत् ८१२ चतुर्थः पादः; बाल. २।२८६६ समु. १५४ व्यमवत्. १ गुप्ता. 1 X ममु., भाच., नन्द गोरावत् शूद्रायाम् + शेषं गोरावत् । * अस्मिन् लोके गोविन्दराजीया नोपलभ्यते । विर, दवि., मच., भाच. ममुवत् । (१) मस्मृ. ८।३८४ शतो ( शतं ); मेधा. शतो ( शतं ) मच्छेच्छेविर. ३५६ लक्ष्मीधरेण तु दण्डमेवेत्यस्य स्थाने मौण्ड्यमेवेति पठितम् विचि. १८१ वैश्ये ( वैश्यस्य ); दवि. १७० मिच्छे (मृच्छे ) वा (च); बाल. २।२८६६ सेतु. २६९ मिच्छे (मृच्छे ); समु. १५४ सेतुवत् ; भाच. सेतुवत् . (२) मस्सु. ८३८५ [ पूर्व वित्र क्षत्रियविशइस्त्रीरगुप्ताः परिव्रजन् ) Noted by Jha ]; अप. २।२८६ क्षत्रियावैश्ये (वैश्यराजन्ये) दब्धः ( दाप्य: स्मृच. १९९ दण्डोऽस्ति २ त्र पदा. ३ तिक्ष. Page #315 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८६१ शद्राव्यतिरिक्तहीनाविषयं बृहस्पतिवचनमिति केन- प्रतीयते । अस्ति तत्र मुख्ये, इहासंभव इति चेन्नासंभवचिदित्युक्तं, तन्न, दण्डविसंवादात् निर्वासनापेक्षया | मात्रनिबन्धना गौणी प्रतीतिः । किं तर्हि ? संबन्धमपरममध्यमदण्डस्य लघुत्वात् । दवि. १७१ पेक्ष्य भवेदुपनयनशब्दो विवाहे गौणः । व्रात्यशब्दस्तु (६) अगुप्ततिसृष्वपि ब्राह्मणं प्रति दण्डमाह- गौण इति को हेतुः । गौणत्वेऽपि विवाहाभावनिबन्धन अगुप्त इति । अन्त्यजस्त्रियं चण्डालादिजातिमिति इति दुरुपपादम्। व्रात्यजाऽपि काकाजातः काकः अन्त्यजगुप्तागुप्तसाधारणविषयं, चतुर्णा संनिधेः प्रकर- श्येनाजातः श्येन इति व्रात्येति शक्यते । बहुसंबन्धणस्य बलीयस्त्वात् । मच. प्रत्यासत्या हि तत्र रूपातिदेशप्रतिपत्ति: । व्रात्यभार्या (७) शद्रां च, अगुप्तामिति विपरिणामः। नन्द. तु सत्यपि संबन्धे न व्रात्यशब्देन शक्याभिधातुं, 'संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः। सोऽयमित्यभिसंबन्धे हि पुंयोगादाख्यायामिति तथा ब्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ भवितव्यं, तावतश्चायं भेदविवक्षायां तद्धितेनेति । (१) अभिशस्तस्तत्पापकारीत्यभिशब्दितः। यो यस्यां | तस्माद्यदि गौणो व्रात्यशब्दो ग्रहीतव्यस्तज्जाताः स्त्रियां संगृहीतः सोऽभिशस्तो दण्डितः । स चेत्संवत्सर । प्रत्ययाः। अथ शब्दार्थ, व्रातमहतीति । । प्रतिपाल्य अतीते संवत्सरे पुनस्तस्यामेव संगह्यते तदा तु न मुख्या न गौणीति । न च विवाहकालः स्त्रीणां -तस्यैकं वारमभिशस्तस्य संवत्सरे गते पुनर्दुष्टस्य द्विगुणो नियतो यत्कालाद्धष्टा व्रात्याः स्युः, यदपि प्राग्रतोर्विवाह्याः दण्डः । संवत्सराभिशस्तस्येति समासपाठे कथञ्चिद्योजना। तदपि स्वयंवरश्च ऋतुमत्याः, विना तत् परेणाभ्यनुज्ञातजात्यया सह संवासे तावदेव, किं यावदेव पुनर्दुष्टस्य, 1 मेव काममामरणं तिष्ठेद्गृहे कन्या इति। मेधा. नेति ब्रमः, तत्राप्युत्तमाधममध्यमानामनेकविधो दण्डः। (२) परस्त्रीगमनदोषेण पुंसो दण्डितस्य पुनः तत्र कोऽसाविह ? द्विगुण इति न ज्ञायते । किं संवत्सरेऽतीते तस्यामेवाभिशस्तस्य तस्य यथोपदेशस्य तर्हि ? चाण्डाल्या संवासे यावदेव तावदेव व्रात्ययेति । द्विगुणो दण्डः कर्तव्यः व्रात्यागमने दण्डः कल्पते । इह 'सहस्रं त्वन्त्यजस्त्रियमि'ति । व्रातः पूगः संघः तेन चरति | चाण्डाल्या सह निर्देशात् 'सहस्रं त्वन्त्यजस्त्रिय' इति पंश्चली, कर्तव्यं, अथवा बातमर्हति व्रात्येत्यस्तु यकारो चण्डालीगमनतुल्य एव, स पुनः संवत्सरेऽतीते तामेव दण्डादिः । 'का च बातमर्हति ? याऽनेकपुरुषोपभोग्या व्रात्यां गच्छतो द्विगुणो दण्डः कार्य इति । चण्डालीपुंश्चली सा हि पुरुषव्रातमर्हति । अथवाऽनेकपुरुष- गमने दण्डः 'सहस्रं त्वन्त्यजस्त्रियमि' ति चण्डालीं स्वामिका ग्रामस्य दास्यश्च व्रात्याः। ये तद्वाहहीनां संवत्सरेऽतीते तामेव चण्डालीं पुनर्गच्छति तदा वात्यां मन्यन्ते, तेषां मते न मुख्यः शब्दार्थः। अयं द्विगुणः कर्तव्यः। गोरा. हि व्रात्यशब्दः स्मृतिकारैः सावित्रीपतितेषु प्रयुक्तः, (३) वस्तुतो दुष्टस्य लोकैरभिशस्तस्य संवत्सरपर्यन्तं न च स्त्रीणां तत्संभवः। अथ स्त्रीणां विवाहश्च तदापत्ति- तच्छोधनमकुर्वतस्तद्दोषार्हदण्डाद्विगुणो दमः। व्रात्यया वानादुपनयनं, तद्धीनपुरुषवद्वात्या, गौणस्तर्हि न | योषिदुपनयनस्थानीयविवाहकालेऽपरिणीतया कन्यया मुख्यः । यदि नामोपनयनशब्दोऽनुपनयने बिबाह प्रवृत्तरजसा सकूसंयोगे तेन व्रात्यया सकृत्संबन्धमात्रेण प्रयुक्तः तथाप्युपनयनहीनो व्रात्य इत्युक्ते न विवाहहीन । तज्जातीयगमनदण्डाद्विगुणो दण्ड इत्यपेक्षितम् । न तु इति प्रतीयते । यथाऽसिंहोऽयं देश इत्युक्ते न सिंह- संवत्सराभिशस्तस्येत्यत्राप्यन्वयः । प्रायश्चित्तं तु पृथगेशब्दस्य माणवके प्रयुक्तस्यापि देशस्यामाणवकत्वं वाचरणीयम् । एवं चाण्डाल्यापि संवासे तावदेवेत्रि व्रात्यया सह संवासे सर्वातिशयितो द्विगुणीभतो . (१) मस्मृ. ८१३७३, मेधा. राभि (रेऽभि); विर. दण्डस्सायामेव दण्डः। प्रायश्चित्तं त्वन्यदेवेत्यर्थः। मवि. ३९४; विचि. १७८ तावदेव (वा स एव ); न्यनि. ४०१; दवि. १६१ : १७८ उत्त. समु. १५४ चाण्डा (चण्डा). x मच. गोरावत् । * भाच. मविवत् । ..चरितं पुं. २ (वा.). . . १त एव. : २ (इति)... Page #316 -------------------------------------------------------------------------- ________________ १८६२ व्यवहारकाण्डम् | (४) परस्त्रीगमनेन दुष्टस्य पुंसो दण्डितस्य च संव त्सरातिक्रमेणाभिशस्तस्य पूर्वदण्डाद्विगुणो दमः कार्यः । तथा प्रात्यजायागमने यो दण्डः परिकल्पितः चाण्डाल्या . सह निर्देशाच्चाण्डालीगमनरूपः, तथा चाण्डालीगमने यो दण्डः सह यन्त्यजस्त्रियम्' इति संवत्सरे स्वतीते यदि तामेव प्रात्यजायां तामेव चाण्डालीं पुनर्गच्छति I तदा द्विगुणः कर्तव्यः । एतत्पूर्वस्यैवोदाहरणद्वयं ब्रात्यजायागमनेऽपि चाण्डालीगमनदण्डप्रदर्शनार्थम् । सर्वस्यैव तु पूर्वाभिशस्तदण्डितस्य संवत्सरातिक्रमे पुन स्वामेत्र गच्छतः पूर्वस्माद्विगुणो दण्डो योद्धव्यः। ममु. । व्याख्यातम् । मात्या प्रभ्रष्टधर्माचारा 'अनुपपद्मकर्मधर्माचारा व्रात्या' इति हारीतोक्तेरिति रत्नाकरः । लक्ष्मीधरोऽप्याह ब्रात्या अत्यन्तदुराचारा धन्धोप जीविप्रभृतय इति । अतिक्रान्तविवाहकाला कन्येति हल्दायुधः । एवमेव मनुटीकायां नारायणः। कुल्लूभट्टस्तु ब्रात्यजाता व्रात्येत्याह । व्रात्यां चाण्डाली च गत्वाऽदण्डितस्य वत्सरान्त एव गच्छतः 'सहस्रं स्वन्त्यजस्त्रियम्' इति मनूक्तो दण्डो गुणः कार्यइति मनस्तस्यैवेदमुदाहरणद्वयम् । तच्च- व्रात्यागमने चाण्डालीगमनदण्डप्राप्त्यर्थमिति कुल्लूकभट्टः । नारायणवाह वाहकालेऽप्यपरिणीत प्रतरजमा सकृत् संयोगमात्रेण तज्जातीयगमनदण्डात् द्विगुणो दण्ड न त्वन्यत्रापि संवत्सराभिशस्तस्येत्यस्यान्वय इति । यः स्वरूपती बुझे वर्षावच्छिनपरस्त्रीगमनेननिरतः स्त्वाह (५) संवत्सराभिशस्तस्येति यत्राभिगमे यो दण्ड उक्तः, संवत्सरव्यापकश्चेत् तन्मृडो दण्डो द्विगुणो ग्राह्यः । एवञ्च समयाधिक्यमादायैव तदनुसारेणेति परमार्थः । तथा 'प्रत्यया सह संवासे चाण्डाल्या तावदेव तु ।' आल्या धर्मभ्रष्टाचारा 'अवसन्नमंघम सिदनि जात्यां चाण्डालीमनिगच्छति तस्य वर्षा हातोक्ते । हत्ययुधस्तु प्रात्यातिक्रान्तविवाहकाला परदारगमनदण्डाद्विगुण ण्डइति कल्पतरगरमः । कन्येत्याह । विर. ३९४ तथा 'मौज प्राणान्तिके ब्राह्मनस् (६) आदी परस्त्रीगमनदोषेण दुष्टस्य संवत्सरोपरि इतरेषां तु वर्णानां दण्डः प्राणान्तिको ॥ भवेत् तस्यामेवाऽभिशस्तस्य प्रथमदमाद्विगुणदमः । त्रात्यये यणाभिगमे प्राणान्तिको दण्ड उक्तस्तत्र ब्राह्राणस्य त्यादि । वात्या वात्यजाता । वात्यश्च भ्रष्टधर्माचारः । शिरोमण्डनमेव दण्ड इत्यर्थः । दवि. १६४-२ 'अवसन्नकर्मधर्माचारो व्रात्यः' इति हारीतवचनात् । शूद्रो गुप्तगुप्तं वा जातं वर्णमावसन् । 'वाया अतिक्रान्तविवाहकाला कन्या' इति वायुः । अगुतमङ्गसर्व वैगुनं सर्वेण हीयते ॥ अगुप्तमङ्गसर्वत्वैर्गुप्तं जात्यागमने चाण्डालीगमने च दमः सहस्रपणरूपः स एक पुनर्गमने द्विगुणः कार्यः । तेन सर्वत्रैव सजातीयव्यभिचारे सत्यभ्यासे द्वितीये प्रथमदण्डद्वैगुण्यमित्यर्थः । विचि. १७९ , (१) मस्मृ. ८ ३७४ [ गुप्तमङ्ग ( गुप्ते चाङ्ग) Noted by Jha ]; मेधा. सर्वस्वैर्गु ( सर्वस्वी गु); मिता. २।२८६६ अप. २२८६ अ... (अगुमेका सर्वस्वी मुझे ) मवि. (७) यत्राभिगमे यो दण्ड उक्तः संवत्सरख्यापके तस्मिन् द्विगुणो ब्राह्यः । एतच समयाधिक्यमादाये. तदनुसारेणाधिको दण्ड इति परमार्थ इति रत्नाकरः । कल्पतरी तु व्याख्यातम् संवत्सरमनेनोपभुक्ता पर स्त्रीति यस्याभिशापः स संवत्सराभिशस्तस्तस्य संवत्सर मुपभुक्तायां यो दण्ड उक्तः स द्विगुणः स्यात् । दुष्टस्पेति न केवलमभिशस्तस्य किन्तु दुष्टस्य स्वरूपतोसे दोषभान इति । मनुटीकायां तु परस्त्रीगमनदोषेण दुष्टस्य पुंसो दण्डितस्य संवत्सरातिक्रमे पुनस्तस्वामेवा भिशस्तस्य पूर्वदण्डात् द्विगुणो दण्डः कार्य इति ; ...स्खे ( अनुकारी); स्मृच २२२ (सर्वस्वी गु); विर. १९६ अपवत् पमा. ४६६ क्वित् रत्न. १२१ विचि. १७९ ) सन (विशम्) दबि ( = वसन् ); १७२ अगु... गुप्तं ( अगुप्तेऽनेक सर्वस्वैर्गुप्ते) कल्पतरौ तु 'अगुप्तमङ्गसर्वस्वी गुप्तं सर्वेण हीयते' इति पाठः; सवि. ४७० बसन् (विशेत्) उत्तरायें (मी सर्व अंगुली मात्र कम् ) हारीत: ; ब्यप्र. ४०० अपवत्; व्यउ १३६ जातं ( जात्यं) वसन् जयं बस (विशेष) शेषं अपनत् व्यम. १०६ समझने(सिस्वंगु बिता. ८०४०५ अगु... (भ लिङ्गसर्वस्वं र्गुप्तं का सर्वस्य गुप्ते) बाल २२८६ उत्त सेतु २६८ (विशन्) अ... कासमु १५५ ( अगुप्तैकाङ्गसर्वस्वैर्गुप्ते); गुप्तमगुप्तं ( गुप्तामगुप्तां ) तमङ्गसर्वस्वैर्गु ( तं लिङ्ग सर्वस्वीगु ). 5 Page #317 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८६३ (१) शूद्र आचाण्डालात् , गुप्तं वर्ण द्वैजातं द्विजा- | एकमङ्गं लिङ्गमेव, सर्वाङ्गच्छेदो वध एव । एकमूलतीनां स्त्रियः, आवसन् मैथुनेन गच्छन् , रक्षिता भी- | त्वानरोधात् । दवि. १७२ दिभिः, स नियमेन दण्ड्यः । को दण्ड इति चेदगुप्तां । (७) द्वैजातं द्विजातिसंबन्धिनं वर्णमावसन् रक्षाचेद्गच्छत्यङ्गसर्वस्वी हीयते । अङ्गं च सर्वस्वं च तद्वान्, युक्तां द्विजातिस्त्रियं गच्छन् । अत्र द्विजातिशब्दः क्षत्रियकेन हीयते ? प्रकृतत्वात्ताभ्यामेव, अन्यस्यानिर्देशाद्विशेष- वैश्यस्त्रीविषयो ब्राह्मण्या उक्तपूर्वत्वात् । अगुप्ते रक्षास्यानुपादानात् , अपराधानन्तरमेवाङ्ग, गुप्तं चेद्गच्छति, रहितद्विजातिस्त्रीगमने एकाङ्गसर्वस्वेन च हीयते । सर्वेण हीयते, नैकेनाङ्गेन, यावच्छरीरेणाऽपि, हान्युद्देशे- एकाङ्गेन हस्तादिना सर्वन च हीयते, अगुप्तैनाङ्गच्छेदनसर्वस्वहरणमरणान्युपदिष्टानि भवन्ति, हानि- | काङ्ग्रेत्यत्र शाकल्यमतेन यकारलोपे कृते छन्दोनरस्य कर्तव्येत्यर्थः । तथा च गौतमः- 'आर्यस्त्र्य- साराद्यकारलोपस्यासिद्धत्वमनादृत्य वृद्धिविधानं, गुप्ते भिगमने लिङ्गोद्धारः सर्वस्वहरणं च । गुप्तां चेत् ।' रक्षितद्विजातिस्त्रीगमने सर्वेणाङ्गेन सर्वस्वेन च हीयते । मेधा. xनन्द. (२) शूद्रो यदि भर्चा रक्षितामरक्षितां वा पुनर्गच्छेत्तदा 'वैश्यः सर्वस्वदण्डः स्यात संवत्सरनिरोधतः । स्त्री अरक्षितां गच्छन् लिङ्गच्छेदसर्वस्वापहाराभ्यां योज- सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चाहति ॥ नीय: । रक्षितां पुनर्गच्छन् शरीरधनहीनः कर्तव्यः । (१) वैश्यस्य सर्वस्वदण्ड उक्तः । इह तु साहचर्यात् कार्यानबन्धापेक्षया दण्डस्य गुरुलधुभावः कल्पनीयः। सत्यपि द्विजातित्वे न वैश्यस्य समानजातीयागमे * गोरा. दण्डोऽयं, किं तर्हि ? ब्राह्मगक्षत्रिययोरेव । एवं क्षत्रियस्य (३) द्वैजातं वर्ण द्विजातित्रयस्य स्त्रियः । अगते, ब्राह्मणीगमने सहस्रं मौण्ड्यं च मूत्रेण, उदकस्थाने बाहायेकाङ्गकर्तनं सर्वस्वग्रहणं चेत्येकाङ्गसर्वस्वं, तद्वान- गर्दभमूत्रं ग्रहीतव्यम् । अन्ये व्याचक्षते । अन्यस्यानुगुप्तकाङ्गसर्वस्वी। सर्वेग शरीरेण हीयते वियोज्यते। पादानात् समानजातीय एव संवत्सरनिरोधनेन | दण्डाधिक्यं यदि संवत्सरमवरुद्धं करोति ततोऽयं दण्डः । - (४) गुप्तायां संग्रहे तु सर्वेण लिङ्गेन शरीरेण च आद्यमेव तु व्याख्यानं न्याय्यम् । न च सनहीयते इति । xस्मृच. ३२२ हीनोत्तमानां कथं समदण्डत्वमिति वाच्यम् । यत उडतं (५) द्वैजातं वर्ण द्विजस्त्रियमावसन्नभिगच्छन्नगुप्तै- 'सर्वेषामेव वर्णानां दारा रक्ष्यतमाः सदा' इति। मेधा. काङ्गसर्वस्वी अगप्तायामेकाङ्गेन सर्वस्वेन च हीयते।। (२) वैश्यो गप्तब्राह्मणीगमने संवत्सरबन्धने च सर्वेण अङ्गेन सर्वस्वेन च । विर. ३९६ । स्थाप्यः सर्वस्वं दण्डनीयः । क्षत्रियागमने वैश्यस्य (६) कल्पतरौ तु –'अगुप्तमङ्गसर्वस्वी गुप्तं सर्वेण 'वैश्यश्चेत् क्षत्रियां गुप्तां' इति वक्ष्यति । क्षत्रियो गुप्तहीयते' इति पंठित्वा अगुप्तमरक्षितं अङ्गसर्वस्व- ब्राह्मणीगमने सहस्रं दण्डनीयः । शिरोमुण्डनं खरमत्रेसहितो हीयते। तेन येनाङ्गेनापराध्यते तेन सर्वस्वेन च णास्य कार्यम् । *गोरा. हीयते इत्यर्थः। रक्षितं तु व्रजन् सर्वेणाङ्गेन हीयते (३) संवत्सरनिरोधः संवत्सरं बन्धनागारे तस्य इत्यत्र इति व्याख्यातम् । एतन्मते रक्षिताभिगन्तुः सर्व x भाच. द्विजातिपदं नन्दवत् । शेषं गोरावत् । स्वग्रहणं नास्ति । शुद्रस्येत्यनुवृत्तौ गौतमः-'आर्यस्य * ममु., विचि., दवि., मच. गोरावत् । भिगमने लिङगोद्धार: सर्वस्वग्रहणं च । गुप्ता चेद्वधोऽ (१) मस्मृ. ८।३७५; व्यक. १२६ स्वदण्डः (वं धिकः ।' आर्यस्त्री त्रैवर्णिकस्त्री। एतद्दर्शनात् पर्ववाक्ये दण्ड्यः ) धतः (धितः ) पू. स्मृच. ३२२ धतः (धितः); * मिता., अप., ममु., पमा., विचि., व्यप्र., व्यम., ! विर. ३९१ पैश्यः (वैश्ये ) पू. : ३९६ स्मृचवत् ; विधि. विता. गोरावत्। १८० (=) सर्वस्वदण्डः (सहस्रं दण्ड्यः ); दवि. १६९ ___x शेषं गोरावत् । मूत्रेण ( शूद्रस्य); बाल. २।२८६; समु. १५५ स्मृचक्त . व्य. कां. २३४ Page #318 -------------------------------------------------------------------------- ________________ १८६४ व्यवहारकाण्डम् स्थापनं कृत्वा सर्वस्वं दण्ड्य इत्यर्थः । एतच ब्राह्मणी- 1 (४) पञ्चशतं कुर्यात्पञ्चशतकार्षापणदण्डेन दण्डयेतरगुप्तागमने वैश्यस्य । मूत्रेण मुण्डनं नरमूत्रेणा शि कृत्या मुण्डनम् । दित्यर्थः । . स्मृच. ३२२ (५) अरक्षितां तु ब्राह्मणीं यदि वैश्यक्षत्रियो गच्छतस्तदा वैश्यं पञ्चशतदण्डयुक्तं कुर्यात् । क्षत्रियं पुनः सहस्रदण्डोपेतम् । वैश्ये चायं पञ्चशतदण्डः शूद्राभ्रमादिना निर्गुणजातिमात्रोपजीविब्राह्मणीगमनविषयः । तदितरब्राह्मणीगमने वैश्यस्यापि सहस्रं दण्ड एव । + ममु. मवि. (४) निरोधत: कारागृहनिरुद्धः । इच्छन्त्यां ब्राह्मण्यां वर्तमानयोर दण्डः | X नन्द. ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ (१) अगुप्ता व्याख्याता । भ्रष्टशीलाऽनाथा च । तगमने वैश्यं पञ्चशतं कुर्यात् । करोतिः प्रकरणाद्दण्डने वर्तते । दण्डयेदित्यर्थः । पञ्च शतान्यस्येति पञ्चचतः । बहुब्रीहित्ययः । तथा कर्तव्यं यथा पञ्चशतान्यस्व भवन्ति । किं यदधिकं तत्तस्यापहर्तव्यमित्यर्थः १ नेति ब्रूमः । तथा सति यस्य पञ्च वै शतानि धनं वान्यूनं तस्य दण्डो न कविदुक्तः स्यात्, कस्तीर्थः पञ्चशतं कुर्यादिति । दण्डाधिकाराद्दण्डं पञ्चशतसंबन्धिनं कुर्यात् । एवं सहस्रिणं क्षत्रियमिति । सहस्रमस्यास्ति दण्डो, न गृहे धनम् । अङ्गसर्वस्वीति व्याख्येयं तथा कर्तव्यं यथाङ्गं सर्वस्वं च तस्य दण्डो भवति । क्षत्रियस्याधिको दण्डो, रक्षाधिकृतो रक्षति तत् पुनः स एवापराध्यति । 1 मच. (६) अगुप्ताविषयकमाह-- ब्राह्मणीमिति । पञ्चशतं पञ्चशतानि दण्डनीयत्वेनास्य सन्तीति तादृशं वैश्यं कुर्यादेयं क्षत्रियं सहखिणम् आदी क्षत्रियमुक्तामन्यथा न वैश्यस्य दण्डलघुता बहुभोग्यत्वेन प्रायश्चित्तलघुत्यादतो गच्छेतामिति साहित्यमुक्तम् । वैश्यं सहसित्रमिति मेधातिथिः । शूद्राभ्रमादिति पञ्चशतमिति कुल्लूकः । धनदण्डमात्रमंत्र | उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ (१) तावेव क्षत्रियवैश्यौ गुप्तया ब्राह्मण्या विप्लुतौ कृतमैथुनौ मैथुनप्रवृत्तावेव मैथुनप्रवृत्तावेव विप्राद्रवद्दण्ड्यो 'मुझे सर्वेण हीयते' इति । दग्धव्यौ वा कटाग्निना वाशब्दो वधप्रकारविकल्पे, वधविकल्पे न । न हि शूद्रस्य गुप्ते यधादन्यो दण्ड आग्नातः । मेधा. (२) तावेव द्वावपि क्षत्रियवैश्यौ रक्षितया ब्राह्मण्या सह कृतमैथुन शूद्रवत् 'गुसे सर्वेण हीयते' इति दयो । कटाग्निना वा सर्वथा दग्धव्याविति चात्यन्त श्रोत्रियदारगुप्पवाह्मणीविषयं दण्डगुरुत्वात् । 'वैश्यः सर्वस्वदण्ड्यः स्यात् सहस्रं क्षत्रियस्तथा' इत्युक्तत्वात् । * गोरा. (२) सूद्रवद्दण्डवौ एकाङ्गच्छेदसर्वस्वग्रहणाभ्याम् । कटाग्निना शवामिना । x मबि. + विचि. ममुवत् । * ममु., विचि, दवि. गोरावत् । X भाच. मविवत् । । मधा. " (२) अरक्षित पुनर्ब्राह्मणी यदि वैश्यत्रियो गच्छेतां तदा वैश्यः पञ्चशतं दण्ड्यः । क्षत्रियं पुना रक्षाधिकृतत्वाद्वैश्यादधिकदण्डः सहस्रदण्डोपेतः कार्यः। गोरा. (१) मस्मृ. ८।३७७; मिता. २।२८६ तु (हि ); अप. २।२८६; स्मृच. ३२२; विर. ३९६ विप्लुतौ ( गुप्तां चेत् ) ड्यौ (ण्ड्यो ) व्यौ ( व्यो ) उत्त; पमा ४६५; रत्न. १३१ मितावत् विचि. १८० () (च) वा (तु) दवि. १६९; वीमि २।२८६ मितावत् ; व्यप्र. ४०० मित्रात् यम १०६ मत वित्ता. ८०३ सेतु. २६८ विरवत्, उत्त.; समु. १५५. (३) पञ्चशतं दण्डम् | क्षत्रियं सहस्रिणमिति । तस्य रक्षाधिकृतत्वादधिको दण्डः । अन्ये तु पञ्चशतं पञ्चशतशेषमात्रवित्तम् । सहस्रिणं सहस्रमात्रशेषवित्तमियाहुः । मवि. * नन्द. गोरावत् । X भाच. यथाश्रुतार्थः । (१) मस्मृ. ८।३७६ [ यद्यगुप्तां तु ( यद्यगुप्तायां ) Noted by Jha ]; मिता. २।२८६ गच्छेतां (सेवेतां ); अप. २।२८६; स्मृच. ३२२ यद्यगुप्तां तु ( तु यदाऽगुप्तां ); विर. ३९६ गच्छे... वौ ( सेवेयातामिति स्थिति: ) पू . ; पमा. ४६५; रत्न. १३१ स्मृचवत् ; विचि. १८०; दवि. १६९; सवि. ४७० स्रिणम् (स्रकम् ) शेषं मितावत् ; वीमि. २।२८६ मितावत्; व्यप्र. ४०० मितावत्; व्यम. १०६ स्मृचवत्; विता. ८०३ मितावत् सेतु. २६८ विरक्त्; समु. १५५ त्रिणम् (स्रकम् ). Page #319 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८६५ (४) शूद्रवद्दाड्यौ. लिङ्गेन धनेन शरीरेण हीनौ । भर्तारमिति । भर्तारं लङ्घयेत्रतिविशेषलोभेन त्यजेकार्यावित्यर्थः। . स्मृच,३२२ न्नाशयेद्वा । ननु तत्त्यागे जीवनं कुत इत्यत्राह । ज्ञाति: (५) गुप्तायां तु तस्यां समेत्य गमने शूद्रवद्दण्डेन सत्कुलप्रचुरधनादियुक्तपित्रादिः, गुणः सौन्दर्य पुंजोविकल्पमाह- उभावपीति । विप्लुतौ कृतमैथुनौ। षणादि ताभ्यां गर्विता दर्पिता । तां श्वभिरेव खादयेत् । शूद्रवच्छरीरसर्वस्वं. वैश्यस्य क्षत्रियस्याङ्गसर्वस्वमिति संस्थाने संस्थाप्यते मार्यतेऽत्रेति वधस्थले बहुसंस्थिते भेदः । अगुणवद्राह्मणीविषयको दण्डः, दाहस्तु गुणव- बहुजनाकीर्णे तां दृष्ट्वा यथाऽन्याः न कुर्युरिति भावः । ब्राह्मणीविषयः । कटाग्निना शरपत्रेण । तत्रापि 'लोहित मच. दर्भः संवेष्टय क्षत्रियः, वैश्यस्तु शरपत्रैरिति वसिष्ठोक्तेः । . (५) अथ स्त्रीणां व्यभिचारे दण्डमाह--भर्तारं मच. लङ्घयेदिति। लङ्घयेन्द्यभिचरेत्, ज्ञातिगुणदर्पिता भरि विलक्ष्य अन्यपुरुषगानिन्याः स्त्रियाः तलग्नपुरुषस्य | ज्ञातिगुणेन पित्रादिसकाशाल्लब्धस्त्रीधनादिगौरवेण, स्त्रीगुणेन सौभाग्यसौन्दर्यादिना च गर्विता बहुसंस्थिते पदान की जातिगणदर्पिता। बहुभिर्जनवृते, संस्थाने वध्यघातस्थाने अथवा बहुभिः ' तां श्वभिः खादयेद्राजा संस्थाने बहसंस्थिते ॥ पुरुषैरारूढे ऊरुमूलप्रदेशे। नन्द. (१) लङ्घनं भर्तारमतिक्रम्यान्यत्र पुरुषे' गमनं, पुमांसं दाहयेत्पापं शयने तप्त आयसे । तच्चेत् स्त्री करोति दर्पण-बहवो मे ज्ञातयो 'बलिनो | अभ्यादध्युश्च काष्ठानि तत्र दह्यत पापकृत् ।। द्रविणसंपन्नाः, स्त्रीगुणो रूपसौभाग्यातिशयसंपत्, किमनेन (१) योऽसौ पल्ल्या जारः स आयसे लोहशयने शीलरूपेणेत्येवं- दर्पण । तां श्वभिः खादयेद्यावन्मृता। तप्तेऽग्निसमे कृते दाहयितव्यः । तत्र च शयनस्थितस्य संस्थानं देशः। बहवः संस्थिता यत्र जनाश्चत्वरादौ। काष्ठानि वध्यघातिनोऽभ्यादध्युरुपरि क्षिपेयुः । मेधा. यावत्काष्ठप्रहारैरग्निज्वालाभिः शयनतापेन च मृतः । (२) या स्त्री बलवदान्यपित्रादिबान्धवदर्पण रूप मेधा. वैदग्ध्याद्गुणगणगर्विता पूर्व च भर्तारं पुरुषान्तरकरणेन | (२) तं दर्पिताजारं पुरुषं दाहयेदिति । तं पापउलङ्घयेत् 'तां राजा बहुजनाकीणे प्रदेशे श्वभिर्भक्षयेत् । कारिणं पुरुषं अयोमये शयने अग्निज्वलिते राजा दाह गोरा, येत् । काष्ठानि निक्षिपेयुः यावदसौ पापकृद्दग्ध: स्यात् । (३) लङ्घयेदन्यपुरुषगमनेन पित्रादिज्ञातिदर्पिता * गोरा. स्त्रीणां गुणैश्च दर्पिता स्त्री। बलेति क्वचित्पाठः, तत्रापि (३) तस्य उपपतेर्दण्डमाह-- पुमांसमिति । पापं बलं गुण एव । संस्थाने सभायां, बहुसंस्थिते बहुभिरधि- पापिनमिति वक्तव्ये अत्यन्तपापख्यापनार्थम् । शयने ष्ठितायाम् । मवि. | अधोनिवेशनसाम्यात्तप्ते प्रज्वलिते। यथाऽर्धदग्धो न (४) स्त्रीप्रसङ्गेन तस्याः प्रकारान्तरेण दण्डमाह- पलायते तथा कुर्यादित्याह-अभ्यादध्युरिति । तस्माद्द हेतु अब्राह्मणं चेत् । ब्राह्मणं चेद्विवासयेदेव 'न जातु x मम., विर., विचि. गोरावत् । (१) मस्मृ. ८१३७१; व्यक. १२७ स्त्री शाति (शातिस्त्री ); ___* ममु., निर., विचि., दवि. गोरावत् । मवि. 'गुण' इत्यत्र 'बल' इति पाठः; स्मृच. ३२३ व्यकवत् ; (१) मस्मृ. ८।३७२, गोरा. पुमांसं (पुरुषं); अप. विर. ३९९ व्यकवत् ; विचि. १७८ (=) गुण (बल); २।२८६ पुमांसं दाह (पुमान्संदाह ) दध्यु (दद्यु); व्यक. स्मृचि. २८ विचिवत् ; दवि. १७४ व्यकवत् ; सेतु. २७३ १२६; विर. ३९१ पुमांसं दाह ( पुंसां संदाह ) पू. : विचिवत् ; समु. १५५ स्त्री शाति ( जातिस्त्री); विव्य. ५४ ३९२ तत्र ( यत्र) उत्त.; विचि. १७८ (= ) दध्यु (दद्य); तु स्त्री ज्ञातिगुण (स्त्री पित्रादिवल) नारदः, स्मृचि. २८; दवि. १६६ पू. : १७५ अभ्यादध्यु (अस्या १ षाग. दद्यु); समु. १५५ विचिवत्. .' Page #320 -------------------------------------------------------------------------- ________________ १८६६ व्यवहारकाण्डम् मचा ब्राह्मणं हन्यादिति उदर्कनिषेधात् । मच. (१) जातिधनशीलविद्यानामन्यतमेनापि पितृकुला(४) ब्राह्मण्याः शुद्रगमनेऽयं दण्डः ब्राह्मण्यां दूष- दुत्कृष्टं भजन्तीं प्रवर्तितमैथुनां न किंचिद्दण्डयेत् । थितु: शूद्रस्य दण्डमाह- पुमांस दाहयेदिति । पुमांस कन्यायाः स्वातन्त्र्याभावात्तद्रक्षाधिकृतानां पित्रादीनां शूद्र दाहयेद्दह्येत भस्मीक्रियेत । नन्द. दण्डे प्राप्ते प्रतिषेधः । जघन्यं जात्यादिभिहीन सेवमानां (५) काष्ठानि आज्येन अभ्यादध्युः अवसिञ्चेत्, मेथुनायानुकूलयन्तीं संयतां निवृत्तक्रीडाविहारां कञ्चुकितत्र दह्येत पापकृत् । भाच. भिरधिष्ठितां पितृगृह एवं वासयेद्यावन्निवृत्ताभिलाषा कामाभिपातिनी या तु नरं स्वयमुपव्रजेत् । संजाता । अथ हीनजातीये निवृत्तप्रीतिविशेषा तदा राज्ञा दास्ये नियोज्या सा कृत्वा तद्दोषघोषणम् ।। आऽन्त्योच्छ्वासात्सयतैव तिष्ठेत् । मेधा. सवर्णासवर्णादिकृते कन्यादूषणे दण्डविधिः (२) उत्कृष्टं पुरुषं कन्यां सेवमानां न किंचिदपि योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ पितृगृहे स्थापयेत् यावदनिवृत्ताभिलाषा स्यात्, वृत्त (१) प्रासङ्गिकमिदम् । तुल्य: समानजातीयः। हीनज्ञातिसंप्रयोगाद्यावज्जीवं स्थापयेत् । *गोरा. सोऽनिच्छन्ती कुमारी दूषयेत्कौमार्यादपच्यावयेत्स्त्रीपुरुष- (३) न दापयेत् कन्यां पुरुषं च । संयतां बद्धाम् । संभोगेन सद्यस्तस्मिन्नेवाहन्यविलम्ब हन्तव्यः । सका - मवि. माया दूषणं नास्ति, कुतो वधप्राप्ति:? यच्चात्र भविष्यति (४) उत्कृष्ट उत्तमं विप्रं पुरुषं भजन्ती कन्यां तद्वक्ष्यामः । यद्यपि तुल्यवध इत्येवात्र श्रुतं, वधेऽपि किंचिद्दण्डमति न दापयेत् । जघन्यं शूद्र सेवमानां जात्यपेक्षायामवश्यम्भाविन्यां प्रत्यासत्या संबध्यते । कन्यां संयतां अवरुद्धां गृहे वासयेत् । . भाच. मेधा. उत्तमां सेवमानस्तु जघन्यो वधमर्हति । (२) यस्तुल्यजातीयोऽनिच्छन्तीं कन्यां दूषयति शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि x॥ गच्छति स तत्क्षणादेव ब्राह्मणवर्ज लिङ्गच्छेदादिकं (१) अकामाया दूषणे ब्राह्मणवर्जमविशेषेण हीनोवधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयात् । । तमामां वध एव दण्ड इत्युक्तम् । सकामाया दूषणे *गोरा. रा. त्विदमाहुः । उत्तमां रूपयौवनजात्यादिभिः । जघन्योऽ(३) दूषयेत् मैथुनेन । एतच्च सजातित्वेऽपि । तुल्यः सजातीयः न वधं प्राप्नुयाद्दण्डमात्रं तु प्राप्नुयादेव । * ममु., मच., नन्द. गोरावत् । मवि. x मिता.व्याख्यानं 'दूषणे तु करच्छेद' इति याशवल्क्यवचने - कन्यां भजन्तीमुत्कृष्टं न किंचिदपि दापयेत् । द्रष्टव्यम् । पमा., सवि., व्यप्र. मितावत् ।। जघन्यं सेवमानां तु संयतां वासयेद्गृहे ।। २०२८८व्यक. १२७; विर. ४०४; विचि. १७७ नारदः, स्मृचि. २७ न किंचिदपि (किंचिद्दाप्यं न) सेव * ममु., विर., मच. गोराषत् । (सेव्य); दवि. १८४; सेतु. २७५-६ नारदः; समु. (१) मस्मृ. ८१३५८ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । १५६; विव्य. ५४ नारदः. (२) मस्मृ. ८१३६४, गोरा. स सद्यो (समानां); (१) मस्मृ. ८१३६६, अपु. २२७४४१ नस्तु (न: स्त्री) मिता. २।२८८; अप. २।२८८; व्यक. १२७; विर. पू.; गोरा. दद्यात् (दाप्यः); मिता. २।२८८; अप. ४०१; पमा. ४७१; विचि. १७५-६, स्मृचि. २७; दवि. २।२८८; व्यक, १२७; विर. ४०२ समा... यदि (समा१८३; नन्द. स सद्यो (सवों); व्यप्र. ४०३, व्यउ. गच्छेत्समामपि); पमा. ४७१; विचि. १७६ (=) मनं १३८; विता. ८१७; सेतु. २७४; समु. १५६ प्राप्नुयान्नरः सेव ( मां भज) समामिच्छे (सम इच्छे); स्मृचि. २७ सेव (प्राप्तुमर्हति); विव्य. ५४ स्तुल्यो (स्वन्यो). (सेव्य) पू. दवि., १८१ पू., १८३ उत्त.; सवि. ४७२ पू.; (३) मस्मृ. ८३६५, मिता. २।२९. पू.; अप. १ नायोत्कल. Page #321 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८६७ । स्पन्तानिकृष्टो नातिसाम्येऽपि गुणैर्वध्यः । समां तु इच्छेदिति । स्वार्थे कन्यार्थे वा । अपन्यां गृह्णीयादेव गच्छन् सकामां स शुल्कमासुरविवाह इव पित्रे दद्यात् पितुरिच्छया । य इत्यादिश्लोकत्रये एतस्योत्कृटरागो न चेदिच्छति पिता तदा राज्ञे दण्डं तावन्तम् । ननु च द्रव्यः । अन्यथा तत्कर्मगो रागं विनाऽनुपपत्तेः । मच. गान्धर्वोऽयं विवाह इच्छयाऽन्योन्यसंयोग' इति, तत्र न वक्तो दण्डः केनोक्तं गान्धर्वे नास्ति दण्डः । अत एव नायं सतीधर्मः । न चायं विवाहः, अग्निसंस्काराभावात् । यदपि शाकुन्तले व्यासवचनम् 'अमन्त्रकमनमिकमिति तद्दुष्यन्तेन कामपीडितेनैवं कृतं न चेच्छासंयोगमात्रं विवाहः स्वीकरणोपापभेदा विवाहाः, न पुनर्विवाहभेदात् वृत्तवरणं तत्र पुनः कर्तव्यमेवमिति । (६) तेन सकामाया दूषणे न तस्या एव दानं अकामाया दूपणे परस्प वधः पुनर्विवाहयेत्यर्थः । वधश्च ब्राह्मणभिन्नस्यैव 'न जातु ब्राह्मणं हन्यात् सर्वपापेष्ववस्थितम्' इति मनूक्तेः तस्य तु सर्वस्वहरणादि पुनर्विवाहामावे कथं मनुर्वरस्य वधं ब्रूयात् । विता. ८१७ अभिपद्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु क अङ्गुल्यै दण्डं चाईति पद्शतम् ०॥ " 3 1 अथवा ऋतुदर्शनोत्तरकालं गान्धर्वः । प्रागृतो: शुल्को दण्डो वा । अथ कन्यायाः का प्रतिपत्तिः । तस्मा एवं देवा निवृत्तानिलापा चेत्काममन्यत्र प्रति पाया। शुल्क चात्रापि सकृदुपभोगनिष्कृत्यर्थम पेय | परश्रेन्निवृत्ताभिलायो हाम्राहर्तव्यः । मेधा (२) उत्कृष्टजातीयां कन्यां इच्छन्तीमनिच्छन्तीं वा हीनजातिर्गच्छन् जात्यपेक्षया अङ्गच्छेदमारणात्मकं धमर्हति । समानजातीयां पुनरिच्छन्तीं गच्छन् यदि पिता इच्छति तदा पितुः शुल्कमनुरूपमासुरवद्दद्यान्न तु दण्ड्यः, अथ पिता नेच्छति तदा राज्ञे शुल्कपरिमाणं दाप्यः । गोरा, (३) उत्तम खोत्तमजाति कन्याम् शुल्कं पित्रे मूल्यं दयात् । अनुमन्यते यदि तस्मै दातुमिच्छेत् | अनिच्छया त्वन्यसे कन्यां दद्यात् । मवि. (४) उत्तमामिच्छन्तीं समां सजातीयाम् उभयसं प्रतिपन्नद्रव्यमासुरविवाहवत् । शुल्कं विर ४०२ (५) कर्तु स्याह उत्तमामिति । उत्तमां उत्कृष्ट जातिं जघन्यो जातितो न्यूनः शूद्रो वधमङ्गच्छेदनमारणादिकम् | क्षत्रियादिजातिः समानजातीयां सेवमानः कंदात् शुल्कदाने पितुरिच्छेव कारणमित्याह● समु, विधि, नन्द भाच, गोराया। मच. समा ( स्वार्थ ); पृ. १३८ उत्त दिता. ८१७ भज समामिच्छेच्छे समु. १५६ विव्य मां सेव (मां भाग ) व्यप्र. ४०३; व्यउ. सेतु २७४ मां से १३७ मां ५४ 1 (१) यद्यपि सकामा कन्या, चित्रादयस्तु तस्याः संनिहिताः ताननिच्छतोऽभिपद्याभिभूय दग बलेन किं कर्तु मे शतः, कन्यानुरागमात्राश्रितः कन्यां 'कः कुर्यात् विकुर्यात् दूषयेत् अनेकार्थः करोतिः । तस्याशु कत्ली: छेत्तव्याः अर्धागुलवः, पट्शतानि वा दण्ड्यः । अन्ये तु योऽकामां दूषयेदित्यस्यैव वचार्थस्योपसंहारोऽयमू ताडनाध्प्रभृति मारणं यावद्वधार्थः, तत्र समां निकृष्टजातीयां च दूषयन्न मार्यतेऽपि त्वङ्गुली अस्य छिद्येत । मेघा. (२) मनुष्यः प्रसा हठात् अहङ्कारेण समानां * मिताक्षराव्याख्यानं “ दूषणे तु करच्छेद ' इति याज्ञवचनेष्टत्वम् । दण्डविवेके मिताक्षराण्याख्याने सर्वनारायणावानं च समुहृतम् पमा, व्यम, विता मि (१) मस्सु. ८1३६७ [का अगुल्यो (कल्पी अङ्गुल्यः) नार्हति ( बार्हति ) Noted by Jha ]; मिला. २१२८८ (ख) अभि ( अवि ); अप. २।२८८; व्यक. १२७ पा (य) कर (कल्वे); मवि) विर. ४०२ मविवत् ; पमा ४७०; विचि. १७६ ( = ) ष (सह्य) कत्यें अ ( कर्तेद ); व्यनि. ४०२ तस्याशु .. . ल्यो ( छेत्तव्ये अङ्गुली तस्य); दवि. १८२ अङ्गु... शतम् (चास्य दण्डः पतमहंत ) मच प ( पज्य ) इति पाठ: ; वीमि २।२८६; व्यप्र. ४०३; व्यउ. १३७ अभिपह्य तु ( अगुप्तां खलु ) क अ ( कर्तेद ); विता. ८१६ पट्शतम् (तत्समम् ) सेतु २७५ क ( कोद्र); समु. १५६ अभिषह्य ( अविषह्यां) द्दर्पेण ( द्वेषेण ) तस्या ल्यौ (ग्य व्यक्ती तस्य ). अ । Page #322 -------------------------------------------------------------------------- ________________ १८६८ व्यवहारकाण्डम् छेद्ये। समानजातीयां गमनवर्ज अगलिप्रक्षेपमात्रेणैव नाशये- अनुरागवती कन्या तेन संयुज्यमाना कन्यात्वनिवृत्ती त्तस्य क्षिप्रमेवाङ्गुलिद्वयं कर्तनीयं दण्डं षट्शतमसौ सकामा येन विकृतीक्रियते तस्यायं दण्डः । अथवा दापनीयः।......... ___* गोरा. हस्तस्पर्शमात्रमिह दूषणं, प्रार्थनीयायाः कन्याया हस्त(३) अभिषह्य प्रसह्य, कन्यां क्षतयोनित्वेन दुष्टां स्पर्शः, मया स्पृष्टां ज्ञात्वा नान्य एतामर्थयिष्यत्यन्यकुर्यादित्यर्थः। तस्याविलम्बेनाङ्गल्यौ कन्यादृषणहेतभते स्मिन्ननुरागिणीं मन्यमानः। मेधा. कल्यै छेद्ये। अप. २।२८८ । (२) समानज़ातिरिच्छन्तीं कन्यामगुलिमात्रप्रक्षेपेण (४) अभिषह्य प्रसह्य कन्यां कुर्यात् योनावङगलि- नाशयन् अङ्गुलिच्छेदं न प्राप्नुयात् । किन्तु पौन:प्रक्षेपेण विवृतयोनिं कुर्यात् । कल्प्ये क] । एतच्चाधम- पुन्येन एष प्रसङ्गान्नावर्तते तदर्थ शतद्वयं दण्डं दाप्य:। जातिपुरुषविषयम् । उत्तमसमयोराह--दण्डमिति। चकारो गोरा. वाकारार्थे । एतच्च कन्यायाश्चाकामत्वे। मवि. (३) हीनकन्याविषयमेतत् । विर. ४०३ (५) अभिषह्य अभिभूय, कुर्यात् दूषयेत् , कल्प्ये (४) रागस्य वैचित्र्यात्तथेच्छन्ती दूपयन्न दा डभागि विर. ४०३ त्याह- सकामामिति । प्रसङ्गविनिवृत्तये पुनःप्रसक्ति(६) ऋते मैथुनं कन्यादूषकस्य अङ्गुलिच्छेदरूपं वारणाय तेनैव तामनुरज्य यः संभोगस्तन्निवृत्तये च दण्डमाह-अभिषज्येति । अभिषज्य प्रसह्य कन्यामात्रं प्रतिलोमजाऽनुलोमजकन्यामात्रे . धनदण्डमात्रमगुलि. धनादेर्ददगुलिप्रवेशादिना विरोधिलक्षणया तामेव प्रक्षेपाचैरधिकदूषणाभावात् । मच. कन्यां क्षतयोनि कुर्यादित्यर्थः। कन्यां कुर्याद्विकुर्यादिति (५) प्रसङ्गविनिवृत्तये इति अतिप्रसङ्गनिवारणार्थमेधातिथिः । अगुल्यौ तर्जन्यङ्गुष्ठौ । मच. मित्यर्थः । संभोगनिवृत्त्यर्थमिति भारुचिः । सवि. ४७२ सकामां दूषयंस्तुल्यो नागुलिच्छेदमाप्नयात् । (६) प्रसङ्गविनिवृत्तयेऽन्यत्र पुनरेवंकरण विनिवर्तद्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ नाय । नन्द. (१) सकामामित्यनुवादः । पूर्वस्यापि सकाम- केन्यैव कन्यां या कुर्यात्तस्याः स्याद्विशतो दमः । विषयत्वात् । अभिषह्य करणे पूर्वदण्डोऽप्रकाशं चौर्य- शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश XI वद्विशतोऽगुलीच्छेदवर्जितः। अथवा कस्मिंश्चित्पुरुषे । (१) बालभावाद्पादिद्वेषाद्वा कन्यैव कन्यां नाश__* ममु., विचि. गोरावत् । * ममु., विचि., सवि. गोरावत् । (१) मस्मृ. ८।३६८ [दूषयंस्तुल्यो (दुषयेद्यस्तु) - मिताक्षराव्याख्यानं 'दूषणे तु करच्छेद' इति याज्ञवल्क्यNoted by Jha ]; मिता. २।२८८ (क) दूषयंस्तुल्यो वचने द्रष्टव्यम् । दण्डविवेके मिताक्षराकुल्लूकनारायणनन्दनादी(दूषयन् कन्यां) माप्नुयात् (मर्हति), (ख) माप्नुयात् नामुद्धारः । (मर्हति); अप. २०२८८ लिच्छेदमाप्नुयात् (ली छेदमर्हनि); (१) मस्मृ. ८।३६९; गोरा. द्विगु (त्रिगु) फा (खा); ब्यक. १२७ यस्तुत्यो (यानस्तु) गुलि (गुली); विर. मिता. २१२८८ स्याद् (तु) पू. अप. २१२८८ द्विगु ४०३ दूषयंस्तुल्यो (दूषमाणस्तु); पमा. ४७० माप्नुयात् (त्रिगु); व्यक. १२७ कन्यां या ( या कन्या ) द्विगु ( त्रिगु); (मर्हति); विचि. १७७ (=); व्यनि. ४०२; दवि. विर. ४०३ त्तस्याः स्याद् (त्स्यात्तस्या); पमा. ४७०; १८४ विरवत् ; सवि. ४७२ यस्तुल्यो (यानस्तु) शेषं पमा- | विचि. १७७; दवि. १८६ द्विगु ( त्रिगुः) श्चैवा (श्च प्रा); वत् ; वीमि. २।२८६, व्यप्र. ४०३ यस्तुल्यो ( यन्कन्यां) सवि. ४७२ कन्यां या (कन्यायाः) स्याद् (तु) पू.; शेषं पमावत् ; व्यउ. १३७ दमं (पणं) शेषं सविवत् ; विता. वीमि. २।२८६ मितावत् ; व्यप्र. ४०३ भिलावत् , पू. : ८१६ व्यप्रवत् ; सेतु. २७५; समु. १५६ यंस्तुल्यो विता. ८१७ मितावत् , पू . ; बाल. २।२८८ (= ) उत्त. ; (यन्कन्यां ) शेषं अपवत् ; विव्य. ५४ यस्तुल्यो (यस्त्वन्यो) सेतु. २७६ नारदः; समु. १५६ तो दमः (तं दमम् ) द्विग शेषं पमावत् . (त्रिगु); विव्य. ५४ च्छिफाश्चै (द्भित्त्वा चै) नारदः; १ पूर्व द. नन्द. च्छिफा (च्छिखा). Page #323 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८६९ येत्सा द्विशतं दाप्या। शुल्कश्च त्रिगुणः । किं पुनः केशवपनं दण्डोऽङ्गुलिच्छेदो वा, खरेणोद्वहन केशच्छेदशुल्कस्य परिमाणम् ? एषामन्यद्रपसौन्दर्याद्यपेक्षं पक्षे । कन्याजात्यादिभेदान्निग्राह्यभेदात् त्रैवर्णिकस्त्रीणां सौभाग्यापेक्षं च । शिफाः रज्जुलताप्रहाराः। मेधा. ब्राह्मणादिक्रमेणेमं दण्डमिच्छन्ति, मुद्राश्च कल्पयन्ति ते (२) या कन्यैव कन्यां अपरां अगुलिप्रक्षेपेण प्रमाणाभावादुपेक्षणीयाः । मेघा. नाशयेत्तस्या द्विशतो दण्डः स्यात् । शुल्कं वाऽसौ कन्या- (२) या पुनः स्त्री कन्यां नाशयेत् सा तत्क्षणादेव पितुर्दद्यात् , शिखाप्रहारांश्च दश प्राप्नुयात् । - गोरा. शिरोमुण्डनमनुबन्धापेक्षया अगुल्योरेव छेदनमर्हति । (३) अयमर्थः-- या कन्या केनापि हेतुनाऽङ्गल्या- तथा खरेण राजमागे वहनमर्हति इदं चात्र पूर्वाभ्यां दिना कन्यां क्षतयोनि कुर्यात्सा पणशतद्वयं राज्ञे दद्यात् । विकल्पिताभ्यां समन्वितम् । तथा यच्छल्क मूल्यं कन्याऽर्हति, तत्रिगुणं तस्यै दूषि- (३) स्त्री चात्र कन्याव्यतिरिक्ता वेदितव्या । तायै दत्त्वा दश शिफाश्चाप्नुयात् । रज्जुप्रहारो लता- कन्यायाः पूर्वमुक्तत्वात् । अप, २२२८८ प्रहारो वा शिफा । . अप, २।२८८ (४) स्त्री युवती । मौण्ड्यं ब्राह्मणी। खरेणोद्वहन (४) कन्या स्वयमन्यां कन्यां कुर्यात् अगुली- क्षत्रिया । इतरे अमुलीच्छेदम् । मवि. प्रक्षेपेण । शुल्कं कन्याशुल्कं पित्रे स्पृष्टमैथुनताशङ्कयाऽ- (५) या पुनः कन्यामगुलिप्रक्षेपेण स्त्री नाशयेत्सा न्येनापरिणयनात् । शिफा वृक्षजटाः दश दशकृत्वस्ताभि- तत्क्षणादेव शिरोमुण्डनं, अनुबन्धापेक्षयाऽगुल्योरेव स्ताडनं प्राप्नुयात् । मवि. छेदनं, गर्दभेण च राजमार्गे वहनमर्हति । -ममु. (५) द्विगणं द्विशतापेक्षया । . विर. ४०४ (६) योषित्कर्तृकेऽपि तस्मिन्दण्डमाह- या त्विति । (६) कुर्यादविषह्येत्यनुवर्तते । येन शुल्केन तां पिता स्त्रीपदमत्र क्लीबोपलक्षकं न्यायस्य तुल्यत्वात् । पूर्व तु दास्यति तत्रिगुगम् । दशशिखाश्चाप्नुयात्तस्याः शिरसि कन्यापदं गोबलीवर्दन्यायेन दण्डविशेषार्थम् । मौण्ड्यं दशशिखाश्च कारयेत् । शिफा इति वा पाठः । शिफा शिरोमुण्डनं, विकल्पश्छिद्रतारतम्यापेक्षया । अत्रापि जटा। नन्द. पूर्वोक्ता हेतवोऽधिकं तु द्वेषमात्रम् । मच. था तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमहति । (७) या तु युवती स्त्री कन्यां प्रकुर्यात् कन्यायाः अगुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ | संभोगं कुर्यात् सा स्त्री सद्यः मौण्ड्यं मुण्डस्य भावः (१) स्त्रियां कन्यानां कन्यालिङ्गं नाशयन्त्यां मौण्ड्यं । मौण्ड्यं दण्डं अर्हति । तथा खरेण गर्दभेन उद्वहनं च पुनः अगुल्योश्छेदनं कर्तनम्। भाच. x ममु., विचि., मच. गोराबत्। साहसादीनां परस्त्रीसंग्रहणान्तानां दण्डनिबन्धनानां * भाच. नन्दवत् । पदानां उपसंहारः . (१) मस्मृ. ८।३७० ग., वा (च) [ या तु ... स्त्री यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक। ( कन्यां प्रकुर्याद्या तु स्त्री) रेव वा छेदं (इछेदनं चैव) नमासिकटनी म राजा शाहलो न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ।। Noted by Jha]; मिता. २।२८८ (ख) वा (च); __(१) यस्य राज्ञः पुरे देशे राष्ट्र स्तेनश्चौरो नास्ति अप. २।२८८ वा (च); व्यक. १२७; विर. ४०३-४ तु स शक्रस्येन्द्रस्य लोकं स्थानं भजते स्वर्ग प्राप्नोति । कन्यां ( कन्यां वि) सा सद्यो (सद्योऽसौ) वा (च); पमा.. नान्यस्त्रीगोऽन्यस्य या स्त्री भार्याऽवरुद्धा पुनर्क, ४७०; विचि. १७७ (= ) रेव वा (रचयेत् ); दवि. १८६ सा सद्यो (सद्योऽसौ) वा (च) द्वहनं (द्धरणं); स्त्रीग्रहणमभाया अप्यसंबन्धिन्याः प्रतिषेधार्थम् । सवि. ४७२ उत्तरार्धे (अगुल्यादेरवच्छेदः करणोद्वहनं तथा); दुष्टवाक् त्रिविधस्याक्रोशस्य कर्ता । साहसिक उक्तः । वोमि. २०२८६ वा (च); व्यप्र. ४०३ द्वहनं (द्वासनं); ___* दवि. मविवत्। x विचि. ममुवत् । व्यउ. १३७; विता. ८१७; सतु. २७६ (=) वा (च); (१) मस्मृ. ८।३८६ ख., नौ (नो); व्यक. १२८ समु. १५६ तथा (ततः). | विर. ४०८; विचि. २६४; दवि. ३३. सेतु. २७९. Page #324 -------------------------------------------------------------------------- ________________ १८७० व्यवहारकाण्डम् दण्डेन हन्ति दण्डपारुष्यकृत् ।शक्रलोकभागिति सर्वत्रानु- (४) पञ्चानां स्तेनादीनाम् । विषये राष्ट्रे । स्वजात्येषु घङ्गः। स्तेनादीनां शरीरनिग्रहशेषोऽयमर्थवादः । मेधा. राजसु मध्ये साम्राज्यकृत् एवं कुर्वन् चक्रवती स्यादिति (२) यस्य राज्ञो राष्ट्रे चौरपारदारिकवाक्पारुष्य- भावः । यशस्करः लोके स्वानुरूपं यशो धत्ते । मच. दण्डपारुष्याग्निदाहादिसाहसकारिणः न सन्ति स राजा याज्ञवल्क्यः स्वर्ग व्रजेत् । *गोरा. स्त्रीसंग्रहणस्वरूपम् (३) अत्रान्तरा उच्चावचाननुक्तान् कांश्चिद्राज- स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते। प्रथमधर्मान् प्रसङ्गादाह-यस्येति । दुष्टवाक् दुष्टपारुष्यकृत् । साहसादिदण्डप्राप्त्यर्थ त्रेधा तत्स्वरूपं व्यासेन विवृतम्दण्डनो दण्डपारुष्यकृत् । मवि. 'त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकाल(४) राजाऽवश्यं स्तेनादिपञ्चसु दण्डपरो भवेदित्ये- भाषाभिर्निर्जने च परस्त्रियाः ॥ कटाक्षावेक्षण हास्य तच्छक्यमाविष्कुर्वन् आह-- यस्येति द्वाभ्याम् । अन्य- प्रथम साहसं स्मृतम् । प्रेषणं गन्धमाल्यानां धपभषणस्त्रीग: पारदारिकः । स शकलोकभाक् मृत्वेति शेषः । वाससाम् ।। प्रलोभनं चान्नपानैमध्यमं साहसं स्मृतम् । मच. सहासनं विविक्तेषु परस्परमपाश्रयः ॥ केशाकेशिग्रहश्चैव (१) य एते वाक्पारुष्यदण्डपारुष्यस्तेयसाहसस्त्री- सम्यक् संग्रहणं स्मृतम् ॥' स्त्रीपुंसयोमिथुनीभावः संग्रहसंग्रहणरूपाः पञ्च दोषा उक्तास्तेषु प्रवर्तमानानां णम् । मिता. निग्रहेण राज्ञां फलमाह-- यस्य स्तेन इति । यस्य पुरे संग्रहणलक्षणानि, परस्त्रीपुरुषसंभाषायां दण्डविधिः, वर्णभेदेन स्तेनो नास्ति दण्डभयाद्यस्य विषये चोरो नास्ति । संग्रहणे दण्डविधिश्च दण्डेन हन्तीति दण्डघ्नः दण्डपारुष्यकृत् । पुर इति पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया । राष्ट्रस्याप्युपलक्षणम् । नन्द. सद्यो वा कामजैश्चिद्वैः प्रतिपत्तौ द्वयोस्तथा । एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके। (१) राजपल्यभिगमनप्रसङ्गात् परपरिगृहीतस्त्रीसाम्राज्यकृत्सजात्येषु लोके चैव यशस्करः॥ मात्राश्रयं संग्रहणविधिमाह--पुमानिति । पुंग्रहणं पंसो (१) साम्राज्यं परप्राणवित्तस्वातन्त्र्यं, सजात्येषु दमातिरेकार्थम् । केशाकेशिग्रहणं यन्त्रारूढग्रहणार्थम् । समानेषु मूर्धनि, राजानः सजात्या अभिप्रेतास्तेषु साद्यैर्वा कामजैनखदन्तक्षतादिभिश्चिहैः, द्वयोरेव वा मर्धन्यधितिष्ठति, तस्याज्ञाकराः संभवन्तीत्यर्थः। लोके संप्रतिपत्तौ। विश्व. २२८७ च यशस्करः, ख्यातिमुत्पादयति । उभयत्रापि निग्रह एव (२) संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानं तज्ज्ञाकर्ता हेतुत्वात् । जनमारकोऽयं क्रोधन इति नै बदन्त्यपि नोपायं तावदाह-पुमानिति । संग्रहणे प्रवृत्तः पमान तु स्तुवन्ति । मेधा. केशाकेश्यादिभिलिङ्गैज्ञात्वा ग्रहीतव्यः । परस्परं केश(२) एतेषां स्तेनादीनां स्वराष्ट्र राज्ञो निग्रहः सम- ग्रहणपर्विका क्रीडा केशाकेशि । 'तत्र तेनेदमिति सरूपे' जातीयेषु मध्ये राजत्वस्य कारको लोके च ख्याते- इति बहुव्रीहौ सति 'इच् कर्मव्यतिहारे' इति समासान्त रुत्पादकः। गोरा. इच्प्रत्ययः। अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः । ततश्चा(३) साम्राज्यं समीचीनं राज्यम् । स्वजात्येषु मध्ये। यमर्थः । परभार्यया सह केशाकेशिकीडनेनाभिनवैः मवि. कररुहदशनादिकृतव्रणैः रागकृतर्लिङ्योः संप्रतिपत्या * ममु. गोरावत्। (१) यास्मृ. २१२८३; अपु. २५८१६८ स्त्रिया (स्त्रियाः) (१) मस्मृ. ८१३८७ [त्सजात्येषु (त्वराज्येषु) Noted पू.; विश्व. २०२८७ स्त्रिया ( स्त्रियाः) रुद्यो वा (साथैर्वा ); by Jha]; विर. ४०८; विचि. २६४ कृत्सजात्येषु (कृत- मिता. अपुवत् ; अप.; व्यक. १२४; विर. ३८१; पमा. साजात्ये); सेतु. २८०. ४६३, रत्न. १३२ अपुवत् ; नृप्र. २०६; वीमि.; व्यप्र. १ रसग्र. २ समानस्यधिनो रा. ३ इत्युत्पादयन्ति ।. ३९८; व्यउ. १३५ अपुवत् ; व्यम. १०८ अपुंवत् ; विता. ४ (न०). | ७९.८, राकी. ४८४ अपुवत ; समु. १५३. Page #325 -------------------------------------------------------------------------- ________________ 'स्त्रीसंग्रहणम् वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः । परस्त्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् । * मिता. (३) अथ परस्त्रीसंभोगात्मके संग्रहणे निमित्ते पुरुषस्य ग्राह्यतायां कारणमाह – पुमानिति । संग्रहणे परस्त्रिया सह मिथुनीभावे निमित्ते दण्डयितुं पुमान् ग्राह्यः । केन हेतुनेत्यपेक्षित उक्तं- केशाकेशि, परस्त्रिया सह परस्परकेशग्रहणवत्या क्रीडया पुमान् ग्राह्य इत्यन्वयः 1 बहुव्रीहिसमासात्मकं तृतीयान्ता (न्त)वृत्तीच्समासान्तं केशाकेशीत्यव्ययम् । न केवलमयमेव हेतु:, किन्तु सद्यः संभूतानि परस्परमिथुनीभावाभिलाषादुत्पन्नानि दन्तनखक्षतादीनि चिह्नानि सुरत (ता) - व्यभिचारीणीति, तैरपि हेतुभिर्ग्राह्यः । उक्तहेत्वभावेऽपि द्वयोः स्त्रीपुंसयोः सिद्धो मिथुनीभाव आवयोरित्येवंरूपायां संप्रतिपत्तौ सत्यामपि ग्राह्यः । अप. (४) तत्रादौ संग्रहणस्य मिथुनीभावस्वरूपज्ञापकमाह - पुमानिति । केशाकेशि परस्पर केशग्रथननीव्याद्याकर्षणं, अदेशकाले निर्जननिशीथादौ संभाषा सहावस्थानं च यथा स्यात्तथा परस्त्रिया संग्रहणे मिथुनीभावे पुरुषो ग्राह्यः, तन्मैथुनकर्तृत्वेन निश्चेयः । सद्य एव कामाबातैर्नखक्षतादिभिश्चिद्वैश्च ग्राह्यः । द्वयोः स्त्रीपुंसयोस्तथा प्रतिपत्तौ परस्परमैथुनभावयोरित्येवं संप्रतिपत्तौ च ग्राह्यः । नीवी परिधानग्रन्थिः, स्तनप्रावरणं बन्धनांशुकं, सक्थिनिरूढाः केशाश्च, एषामवमर्शनं यथा स्यात् । चकारेण गन्धमाल्यप्रेषणादिसमुच्चयः । एवकारेणाऽन्यथासिद्धिशङ्कया उक्तस्थलेषु व्यवच्छेदः । + वीमि (५) द्वयोरित्यनेनान्यतरेण प्रतिपन्नेऽपि व्यभिचारे न निश्चयः । व्यम. १०८ 'नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । अदेशकालसंभाषं सह । वस्थानमेव च X ॥ * पमा, विता. मितावत् । + उत्तरश्लोकं संमील्येदं व्याख्यानं कृतम् । विर., व्यप्र. बीमिवद्भावः । X वीमि.व्याख्यानं पूर्वश्लोके द्रष्टव्यम् । (१) यास्मृ. २।२८४; अपु. २५८/६९-७० सविथ ( नाभि ) मर्श ( मर्द ); विश्व. २।२८९ सक्थि ( नाभि ) भाष ( भाषां ); मिता. सहावस्थान ( सहैकासन ); अप. सहाव ( सहैक ); व्यक. १२४ सक्थि... नम् ( मूरुकेशाग्रब्य. कां. २३५ १८७१ (१) अन्यतरानिच्छायां तु पुमान् योषिद्वा- 'नीवीस्तनप्रावरणनाभिकेशावमर्शनम् । अदेशकालसंभाषां सहावस्थानमेव च ॥ स्त्री निषिद्धा शतं दण्ड्या कुर्वती द्विशतं पुमान् । अनिषेधे तयोर्दण्डो यथा संग्रहणे तथा । ' नीव्यादिस्पर्शनादेशकालसंभाषणसहावस्थानादि पुंसा निवारिता स्त्री कुर्वती शतं दण्ड्या । स्त्रिया निवारितः पुमान् द्विशतं दण्ड्यः । द्वयोरपि त्वन्योन्यमिच्छया संग्रहणोक्त एव दण्डः । नीवी रशनापरिवर्तिकादेशः । रहोविवक्षया संभाषणमदेशकालसंभाषणम् । स्पष्टमन्यत् । विश्व. २।२८९-९० (२) यः पुनः परदारपरिधानग्रन्थिप्रदेश कुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच्चाशङ्क्य - मानदोषपुरुषविषयम् । इतरस्य तु न दोषः । यथाह मनु:--‘यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्राप्नुयात्किंचिन्न हि तस्य व्यतिक्रमः ॥' इति । यः परस्त्रिया स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् । 'स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्वे संग्रहणं स्मृतम् ॥' इति । यश्च मयेयं विदग्धाऽसकृद्रमितेति श्लाघया भुजङ्गजनसमक्षं ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम्- 'दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् । पूर्वं मयेयं भुक्तेति तच्च संग्रहणं स्मृतम् ॥' इति । * मिता. (३) संग्रहणे ग्राह्य इत्यनुवर्तते । यः परस्त्रीणां नीव्यादिस्पर्श करोति, यत्र देशे च काले च परस्त्रिया सह भाषमाणः शिष्टैर्न गर्ह्यते ततोऽन्यो देशः कालश्वादेशकालम् । तत्र यः परस्त्रीसंभाषणं कुरुते, यश्चैकत्र * विर., पमा, रत्न, व्यप्र., व्यउ, विता. मितावत् । दर्शनम् ); विर. ३८१-२ सक्थि ( मूरु ) मर्श (दर्श ); पमा. ४६३ भाषं सहाव ( भाषा सबैक ); रत्न. १३२ अपवत् ; नृप्र. २०६ पमावत्; वीमि अपवत्; व्यप्र. ३९८ अपवत्; व्यउ १३५ अपवत्; विता. ७९९ रुविथ ( जड्ङ्घा ) शेषं अपवत् ; राकौ. ४८४ अपवत् ; समु. १५३ पमावत्. Page #326 -------------------------------------------------------------------------- ________________ १८७२ व्यवहारकाण्डम् शयन आसने वा परस्त्रिया सहावतिष्ठते, स पुमान् | सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । संग्रहणे ग्राह्यः । नीवी परिधानग्रन्थिः । कुचयोरावरणं प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ।। स्तनप्रावरणम् । सक्थि जघनम् । अप. (१) अनुमानकौशलात् प्रत्यक्षोपलम्भनाद्वा स्पष्टीस्त्री निषेधे शतं दद्यात् द्विशतं तु दमं पुमान् ।। कृते संग्रहणे- 'सजातावुत्तमो दण्ड आनुलोम्ये तु प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥ मध्यमः । प्रातिलोम्ये वधः पुंसां स्त्रीणां नासादि (१) प्रतिषिद्धयोर्द्वयोः स्त्रीपुंसयोः पुन: संलापादिकरणे | कृन्तनम् ॥' आनुलोम्यादिविशेषे स्मृत्यन्तरानुसाराद् दण्डमाह-स्त्रीति । प्रतिषिध्यत इति प्रतिषेधः पतिपित्रा- धनदण्डवधदण्डयोर्यथाई व्यवस्था कल्पनीया । उदा'दिभिर्येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना हरणार्थ चैतदाचार्यणोक्तमित्यवसेयम् । ऋज्वन्यत् । स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे विश्व. २।२८८ प्रवर्तमानो द्विशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे (२) तदिदानी संग्रहणे दण्डमाह-सजाताबुत्तम 'प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो। इति । चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरवश्यते स एव विज्ञेयः । एतच्च चारणादिभार्या-दाराभिगमने साशीतिपणसहस्रं दण्डनीयः । यदा त्वानुव्यतिरेकेण । 'नैष चारणदारेषु विधिर्नात्मोपजीविषु। लोम्येन हीनवर्णी स्त्रियमगुप्तामभिगच्छति तदा मध्यम'सजयन्ति हि ते नारी निगूढाश्चारयन्ति च ॥' साहसं दण्डनीयः । यदा पुनः सवर्णामगुप्तामानुलोम्येन इति मनुस्मरणात् । xमिता. गुप्तां वा व्रजति तदा मानवे विशेष उक्तः-'सहस्रं ब्राह्मणरे (२) उभावपि निवारितौ चेत् परस्परमालपतस्तदा दण्ड्योऽगुप्तां विप्रां बलाहुजन् । शतानि पञ्च दण्ड्यः द्वौ प्रत्येक प्रथमसाहसं दण्ड्यावित्यर्थः। +विचि.१७३ स्यादिच्छन्त्या सह संगतः ॥' तथा--'सहस्रं ब्राह्मणो (३) अत्र मानवं वचनमभ्यासविषयं धनिकविषयं दण्डं दाप्यो गुते तु ते व्रजन् । शूद्रायां क्षत्रियविशो: वा। याज्ञवल्कीयं त्वनभ्यासनिर्धनविषयमिति प्रतिभाति। सहस्रं तु भवेद्दमः ॥' इति । एतच मुरुसखिभायर्यादि +दवि. १५७ व्यतिरेकेणं द्रष्टव्यम् । 'माता मातृष्वसा श्वश्रूर्मातुलानी (४) स्त्रीपुरुषौ द्वावपि चेत्प्रतिषिद्धौ परस्परमाला पितृष्वसा। पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा । पादिकं कुरुत: तदा संग्रहणे यथा उत्तमसाहसो दण्ड दुहिताचार्यभार्या च सगोत्रा शरणागता। राज्ञी प्रव्रजिता स्तथा तयोर्दण्ड इत्यर्थः। तुशब्देन द्वितीयस्य निषेधो | धात्री साध्वी वर्णोत्तमा च या ।। आसामन्यतमा गच्छन् व्यवच्छिद्यते । +वीमि. (१) यास्मृ. २।२८६, अपु. २५८४६८-९ सय (खजा) पुंसो (पुंसां). र्णादि (व); विश्व. २।२८८ * विश्व. व्याख्यानं पूर्वश्लोके द्रष्टव्यम् । पुंसो...र्तनम् (पुंसां स्त्रीणां नासादिकृन्तनम् ); मिता.; अप.; व्यक. १२५-६ सजा (स्वजा) पुंसो (पुंसां); x अप., विर., रत्न., व्यप्र., व्यम., विता. मितावत् । स्मृच. ३२१; विर. ३९० प्राति (प्रति); पमा. ४६४, + शेषं मितावत्। रत्न. १३०; विचि. १८३ सजा (स्वजा); व्यनि. ४०० - (१) यास्मृ. २।२८५; अपु. २५८१७०-७१; विश्व. युसो (पुंसां) नार्याः कर्णादि (स्त्रीणां नासादि); स्मृचि. २।२९० निषेधे ... दमं (निषिद्धा शतं दण्ड्या कुर्वती द्विशतं) २६ विचिवत् ; दवि. १६६ उत्त., कामधेनाववकर्तनमिति प्रति ( अनि); मिता.; अप.; व्यक. १२५ दद्यात् | पठितम् : १६७ विचिवत् , पू.; नृप्र. २०७ सजाताबु ( दण्ड्या ); विर. ३८६ व्यकवत् ; रत्न. १३० व्यकवत् । (अज्ञानादु) म्ये वधः (म्येऽधमः); सवि. ४६९ सजातावु विचि. १७३ व्यकवत् ; व्यनि. ३९९; दवि. १५७ व्यक- (सजाल्यामु); वीमि.; व्यप्र. ३९९; व्यउ. १३६ विचिवत् ; वीमि. प्रतिषेधे (निषिद्धयोः); व्यप्र. ४०१; व्यम. वत् ; च्यम. १०६, विता. ८०१ सजा (खजा) म्ये तु १०६ व्यकवत् ; विता. ८०१ व्यकवत्; सेतु. २६५ व्यक- । (म्येऽथ ); राकौ. ४८४ विचिवत् ; सेतु. २६७-८, विव्य. वत् ; समु. १५४ व्यकवत् . ६५ विचिवत् . Page #327 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् . १८७३ गुरुतल्पग उच्यते। शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो | त्येवंरूपे संग्रहणे पुंसो वधः। स्त्रियास्तु कर्णकरनासौष्ठविधीयते ॥' इति नारदस्मरणात् । प्रातिलोम्ये उत्कृष्ट- | च्छेदनं कार्यम् । गुप्तायां स्त्रियामेतत् । अप. वर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः। एतच्च गुप्ता- (४) स्त्रीपुंसयोः परस्परानुरागजोपगमने तु दण्डमाह विषयम् । अन्यत्र तु धनदण्डः-'उभावपि हि तावेव | याज्ञवल्क्यः -सजाताविति । अत्र नार्या अपि दण्डाब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ भिधानात् अन्योन्यानुरागजोपभोगविषयमिदं वचनमिति वा कटामिना ॥ ब्राह्मणी यद्यगुप्तां तु सेवेतां वैश्य-गम्यते, गुरुदण्डाभिधानात् , संबन्धिभिः प्रसह्य परिपार्थिवौ। वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ।' पालितचरितशालिनीविषयमिति च गम्यते । मध्यमो इति मनुस्मरणात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णा स्त्रियं | दण्डः चत्वारिंशत्सहितपञ्चशतकार्षापणात्मकः । एवं च ब्रजतो लिङ्गच्छेदनसर्वस्वापहारौ। गप्तां त बजतस्तस्य | पञ्चशताधिकत्वात् अयमपि गुरुदण्डः । 'ऋण वा यदि बघसर्वस्वापहाराविति तेनैवोक्तम्-- 'शद्रो गुप्तमगुप्तं वा दण्डः प्रायश्चित्तमथापि वा। यत्र पञ्चशतादिः बा दैजातं वर्णमावसन् । अगप्तमङ्गसर्वस्वैर्गप्तं सर्वेण स्यात्तत्कार्य गुरु कीर्तितम् ॥' इति स्मरणात् । तेन गुरुहीयते ॥' इति । नार्याः पुनहींनवर्ण व्रजन्त्याः कर्णयो- त्वान्मध्यमोऽपि पूर्वोक्तगुप्ताविषय एव । कर्णादिकर्तनं रादिग्रहणान्नासादेश्च कर्तनम् । आनुलोम्येन वा सवर्ण | तु प्रातिलोम्ये एव, तदनन्तराभिधानात् वधार्धतुल्यवा व्रजन्त्याः दण्डः कल्प्यः । अयं च वधाद्युपदशो राज्ञ त्वाच्च । एवं च सजातावानुलोम्ये च नार्याः पुंसोऽभिहिएव तस्यैव पालनाधिकारान्न द्विजातिमात्रस्य । तस्य तार्धदण्डः कल्पनीय इति वधार्धतुल्यकर्णादिकर्तनाभि'ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत' इति शस्त्रग्रहण- धानादेवावगन्तव्यम् । स्मृच. ३२१ • निषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन | (५) कर्णादीत्यादिशब्दः केशादिपरः । एवञ्च पुंसः कार्यातिपाताशङ्का तदा स्वयमेव जारादीन् हन्यात्-- कार्योऽधिकायामिति बृहस्पतिवाक्येऽपि स्त्रीकर्णादिसहित'शस्त्रं द्विजातिभिर्ग्राह्य धर्मों यत्रोपरुध्यते' । तथा 'नात- मेव प्रमापणं द्रष्टव्यम् । विर. ३९० तायिवधे दोषो हन्तर्भवति कश्चन । प्रकाशं वाऽप्रकाशं । (६) चतुर्णामपि वर्णानां बलात्कारेण सजातीय• वा मन्युस्तं मन्युमृच्छति ॥' इति शस्त्रग्रहणाभ्यनु- | गुप्तपरभार्यागमने साशीतिपणसहस्रो दण्डः । यदा ज्ञानाच्च । तथा क्षत्रियवैश्ययोरन्योन्यस्त्र्यभिगमने यथा- त्वानलोम्येन हीनवर्णगुप्तपरभार्यागमनं तदा मध्यमक्रमं सहस्र-पञ्चशतपणात्मको दण्डौ वेदितव्यौ । साहसो दण्डः । xपमा. ४६४ तदाह मनः- 'वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो (७) यत्तूक्तं रत्नाकरकृता बृहस्पतिवाक्येऽपि स्त्रीणां ब्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः॥ कर्णादिकर्तनसहितमेव प्रमापणमिति, तत्रोत्तमस्त्रिया इति। * मिता. | हीनाभिगमानुमतावभिलाषप्रकाशने वा कर्णच्छेदो न (३) सवषा वणानां सजातो सवणे यत्संग्रहणं तत्रो. [ त्वन्यत्राऽपराधाभावादिति प्रतिभाति। वित तमसाहसो दण्डः । आनुलोम्ये ब्राह्मणादेः क्षत्रियादि- (८) एतच्चानुरागजसंग्रहणविषयम् । स्त्रिया अपि स्यभिगमने तु मध्यमसाहसो दण्डः । गुप्तां बलाद्गच्छत | दण्डाभिधानात् । बलात्कारोपधिकृतयोस्तु स्त्रिया अनपएतत् । यदाह मनु:-'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु | राधित्वेन दण्डाभावात् । अस्मादेव प्रातिलोम्येन गमने ते व्रजन् । शद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः ॥' । पुरुषस्य वधं विधाय स्त्रियास्तदर्धतुल्यकर्णनासादिकर्तनते क्षत्रियावैश्ये । तथा- 'अगुप्ते वैश्यराजन्ये शूद्रां वा विधानात् सजातीयागमने पुरुषस्य यावुक्तावृत्तममध्यमब्राह्मणो व्रजन् । शतानि पञ्च दाप्यः स्यात्सहस्रं त्वन्त्यज- साहसौ दण्डौ तदर्धं स्त्रिया दण्ड इति सूचितम । स्त्रियम् ॥' प्रातिलोम्ये हीनवर्ण: पुरुष उत्तमवर्णा स्त्री Xव्यप्र. ३९९ * सकि., बीमि., व्यप्र., विता. मितावत् । ... x शेष मितावत् । * शेषं मितावत् विरवच्छ । Page #328 -------------------------------------------------------------------------- ________________ १८७४ व्यवहारकाण्डम् 'पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि । भार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री मातुः सपत्नी भगिनीमाचार्यतनयां तथा ॥ साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन् गुरुआचार्यपत्नी स्वसुतां गच्छंस्तु गुरुतल्पगः । तल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो छित्त्वा लिङ्ग वधस्तस्य सकामायाः स्त्रिया अपि ॥ विधीयते ॥' इति । राज्ञी राज्यस्य कर्तुर्भार्या, न क्षत्रि (१) प्रायश्चित्तातिरेकार्थ तु भेदेनाह-पितृष्वसा- यस्यैव । तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृमित्यादि । अत्र एवशब्दार्थे तुशब्दस्योत्कृष्य योजना, व्यतिरिक्ता स्तन्यदानादिना पोषयित्री। साध्वी व्रतचारिणी। गच्छन् गुरुतल्पग एवेति । एतदुक्तं भवति—युक्तं वर्णोत्तमा ब्राह्मणी । अत्र मातृग्रहणं दृष्टान्तार्थम् । अयं सखिभार्यादिषु समत्ववचनं पितृष्वस्रादिषु गुरुतल्पग च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य । 'न एव, यथाभ्यर्हिते मन्त्रिणि किमयं राजसम इत्युच्यते जातु ब्राह्मणं हन्यात् सर्वपापेष्ववस्थितम् ।' इति तस्य भ्रवमयं राजैवेति । एवञ्च वदता पितृष्वस्रादिषु गुरुतल्पा- वधनिषेधात् वधस्यैव प्रायश्चित्तरूपत्वात् । अस्य च न्यूनत्वं तत्समातिरेकश्च दर्शितो भवति । अन्ये तु मुख्य- विषयं गरुतल्पप्रायश्चित्तप्रकरणे प्रपञ्चयिष्यामः । अत्र मेव गुरुतल्पं व्याचक्षते । (तदयुक्तं ?) तत्त्विह मातुर- स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसभीकृतयो: पुनर्ग्रहणं नुपादानात् (अयुक्तम् )। स्मृत्यन्तरे च 'ब्रह्महसुरापगुरु- प्रायश्चित्तविकल्पार्थम् । यदा पुनरेताः स्त्रियः सकामाः तलग' इत्युक्त्वा 'मातापितृयोनिसंबन्धाग' इत्युक्तं, सत्य एतानेव पुरुषान् वशीकृत्योपभुञ्जते तदा तासास्नुषायां गवि च तत्समोऽवकर इत्येके' इति च । तद- मपि पुरुषवद्वध एव दण्डः प्रायश्चित्तं च । एतानि समञ्जसं स्यात् , अत: पूर्वैव व्याख्या ज्यायसी । मातु: गुर्वधिक्षेपादितनयागमनपर्यन्तानि महापातकातिदेशविषसपत्नीति चासवर्णाभिप्रेता इतरासु तु गुरुतल्पसमत्वं याणि सद्यःपतनहेतुत्वात्पातकान्युच्यन्ते । यथाह यमःमुख्यमेव यतः । स्पष्टमन्यत् । विश्व. ३।२२७-८ 'मातृष्वसा मातृसखी दुहिता च पितृष्वसा । मातुलानी (२) गुरुतल्पातिदेशमाह-पितुरिति । पितृष्वस्रा- वसा श्वश्रूर्गत्वा सद्यः पतेन्नरः ॥' इति । गौतमेन दयः प्रसिद्धास्ताः गच्छन् गुरुतल्पगस्तस्य लिङ्गं छित्त्वा पुनरन्येषामपि पातकत्वमुक्तम्-'मातृपितृयोनिसंबन्धागराज्ञा वधः कर्तव्यो दण्डार्थ प्रायश्चित्तं च तदेव । स्तेननास्तिकंनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः चशब्दाद्राज्ञीप्रव्रजितादीनां ग्रह्णम् । यथाह नारदः- पतिताः। पातकसंयोजकाश्चेति । तेषां च महा'माता मातृष्वसा श्वश्रौतुलानी पितृष्वसा । पितृव्य पातकोपपातकमध्यपाठान्महापातकान्न्यूनत्वमुपपातकाच्च सखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्य गुरुत्वमवगम्यते । तदुक्तम्-'महापातकतुल्यानि पापा(१) यास्मृ. ३।२३२; विश्व. ३।२२७ पूर्वार्धे (पितृ न्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपवसा मातुलानी स्नुषां मातृष्वसामपि); मिता.; अप.; स्मृच. पातकम् ॥' इति । तथा चाङ्गिराः- 'पातकेषु सहस्रं ३२२; विर. ३९२ पू.; रत्न. १३१; विचि. १८४ पू.; स्यान्महस्तु द्विगुणं तथा । उपपापे तुरीयं स्यान्नरकं व्यनि. ४०० उत्त.; दवि. १७९; वीमि.; व्यम. १०७ वर्षसंख्यया ॥ इति । * मिता. विता. ८०३; सेतु. २७० पू. ; समु. १५५. अन्त्याभिगमने त्वङ्कयः कुबन्धेन प्रवासयेत् । (२) यास्मृ. ३।२३३; विश्व. ३२२८ याः स्त्रिया शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे वधः ।। अपि ( याश्च योषितः ); मिता. छित्त्वा लिङ्गं (लिङ्ग छित्त्वा ); | अप. गच्छंस्तु (गच्छंश्च) छित्त्वा लिङ्गं (लिङ्गं छित्त्वा) अपि (तथा); | ___* अप., स्मृच., विर., विचि., वीमि., व्यम., विता. व्यक. १२७ अपि (तथा) उत्त.; स्मृच.३२२ व्यकवत् ; विर. ३९२ व्यकवत् : ३९९ व्यकवत् , उत्त.; रत्न.१३१ व्यकवत् ; (१) यास्मृ. १२९४; अपु. २५८1७३ (कुवन्धेनाविचि. १८४ व्यकवत् ; व्यनि. ४०० स्त्रिया अपि (स्त्रिय- य गमयेदन्त्याप्रव्रजितागमे ) एतावदेव; विश्व. २।२९७ कु स्तथा ); दवि. १७९ व्यकवत् ; वीमि.; व्यम. १०७ (क) थान्त्य (थाक्य); मिता.; अप. २१२९३ त्वयः विता. ८०३; सेतु. २७० व्यकवत् ; समु. १५५ व्यकवत् . . (त्वाब्य ) शेषं विश्ववत् ; विर. ३९४ त्वयः ( त्वङ्क) Page #329 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् .. १८७५ : - (१) कामतस्तु त्रैवर्णिकानां- 'अन्त्याभिगमने भिगमे वधोक्तेरविरोधः। अन्त्यस्यार्यागमे वधः। आर्या त्वङ्कयः कबन्धेन प्रवासयेत् । शूद्रस्तथाङ्कय एव त्रैवर्णिकस्त्री, तदभिगमे, अन्त्यश्चाण्डालो वध्य इत्यर्थः । स्यादन्त्यस्यार्यागमे वधः ॥' अन्त्यशब्दोऽयं शूद्रान्नि- पारिजाते तु 'शूद्रस्तथान्त्य एव स्यादिति पठितं कृष्टापशदवचनः । तामन्त्यामपशदस्त्रियं गच्छंस्त्रैवर्णिकः । व्याख्यातं च अन्त्य एव स्यान्न पुनः शरेषु प्रवेश्य कबन्धेनायित्वा स्वराष्ट्राद्वहिष्कार्यः । शूद्रस्तथाङ्क्य इति । अत्राविरोधो व्यक्त एव । विर. ३९४-५ एव स्यात् न बहिष्कार्यः । प्रायश्चित्तं त्वकुर्वतः कामतो (५) शूद्रस्त्वन्त्याभिगमे तथा भगाद्याकारेणाङ्कय वाऽभ्यासादेतद् द्रष्टव्यम् । ततश्च शूद्रस्याप्रवासनं दासत्व- एव, न तु प्रवास्यः स्यात् । . * वीमि. ज्ञापनार्थम् । दासीकृत्य च प्रायश्चित्तं कारयितव्यम् । ___कन्याहरणे कन्यादूपणे च वर्णभेदेन दण्डविधिः अन्त्यस्य त्वपशदस्य शूद्राद्यार्यस्च्यभिगमे वध एव । अलङ्कृतां हरन् कन्यामुत्तमं ह्यन्यथाधमम् ।। अनया दिशा संग्रहणस्वरूपपरिज्ञानोपायदण्डप्रपञ्चः दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ।। कार्यः । . विश्व. २।२९७ (१) संग्रहणप्रायत्वात् कन्याहरणमपि प्रसङ्गादाह(२) अन्त्या चाण्डाली तद्गमने त्रैवर्णिकान्प्राय- अलङ्कृतामिति । अलङ्कृतोपक्लप्तविवाहा । स्पष्ट*श्चित्तानभिमुखान् 'सहस्रं त्वन्त्यजस्त्रियम्' इति मनु- । मन्यत् । विश्व. २२२९१ वचनात्पणसहस्रं दण्डयित्वा कुबन्धेन कुत्सितबन्धेन (२) पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाहभगाकारणाकथित्वा स्वराष्ट्रान्निवासयेत् । प्रायश्चित्ता- अलकृतामिति । विवाहाभिमुखीभूतामलकृतां सवर्णो भिमखस्य पुनर्दण्डनमेव । शद्रः पुनश्चाण्डाल्यभिगमेऽ- कन्यामपहरन्नुत्तमसाहसं दण्डनीयः । तदनभिमुखी • न्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश्चाण्डा- सवर्णी हरन् प्रथम साहसम् । उत्कृष्टवर्णजां कन्यामपलादेरुत्कृष्ट जातिस्च्यभिगमे वध एव । * मिता. हरत: पुनः क्षत्रियादेवध एव । दण्डविधानाच्चापहर्तृ (३) अन्त्याश्चण्डालक्षत्रायोगवस्त्रियः । तदभिगन्तारं सकाशादाच्छिद्यान्यस्मै देयेति गम्यते । +मिता. द्विजाति प्रायश्चित्तमकुर्वाणं कबन्धेन शिरोरहितेन पुंसा । (३) भारुच्यादयस्तु, राज्ञा दण्डनीय एव । किन्तु ललाटेऽङ्कयित्वा स्वराष्ट्रात्प्रवासयेत् । शूद्रस्तु प्रायश्चित्तं तस्य वरसंपत्तिरस्ति चेत् तस्मै देयेति पैशाचविवाहस्य कुर्वाणोऽप्यङ्ग्य एव । अन्त्यस्य चण्डालादेरुत्तमवर्णी सद्भावादित्याहुः। धारेश्वरादयस्तु, वरसंपत्तिप्रतिपादनं गच्छतो वध एव । अप. ह्यर्थदण्डान्तरम् । सवर्णा चेत्तस्मै देयेत्याहुः। सवि. ४७१ - (४) अङ्ककबन्धः अशिरस्कपुरुषाकारपुरुषाङ्कः (४) अलङ्कृतामिति विवाहार्थमलङ्कृतां कन्यां तेनायित्वा त्रैवार्णकं निर्वासयेत् । तथा शूद्रोऽङ्क्य सवर्णासु मध्ये सवर्णामिति यावत् संभोगार्थमकामां एव स्यात् , एवकारेण प्रवासनमात्रनिषेधः । तेनान्त्या *शेषं मितावत् । • * पमा. मितावत् । दण्डविवेके विवादरत्नाकरमतं मिता- 1 + अप., विर., पमा., विचि., दवि., सवि., व्यप्र., क्षरामतं च अनूदितम्। | विता. मितावत् । शेषं विश्ववत् ; पमा. ४७१ थान्त्य ( थाय) मूलपाठोऽपि (१) यास्मृ. २।२८७; विश्व. २।२९१ ह्यन्य (त्वन्य) 'धृतः ; रत्न, १३२ कु (क); विचि. १७९ (= ) त्व यः वर्णासु (वर्णस्तु ); मिता. (ख) हरन् ( हरेत् ); अप. ह्यन्य कुबन्धेन ( त्वङ्कबन्धेनैव ) थान्त्य (थाक्य); व्यनि. ४०१ (त्वन्य ) वर्णासु (वर्णी तु); व्यक. १२७; विर. ४०४, त्वयः ( ऽकित्वा ); दवि. १७६ त्वङ्क्यः ( त्वङ्क) शेषं पमा. ४६९; विचि. १७७; स्मृचि. २७ दण्डं दद्यात् विश्ववत् , कामधेनौ कल्पतरौ चायेति पठितम् ।। सवि. ४७३ (दण्डः स्यात् ); दवि. १८५ स्मृतः (तथा); सवि. ४७१ बन्धेन ( दण्डेन) र्यागमे (भिगमे); वीमि.; व्यप्र. ४०४ उत्तमं (ह्युत्तमं); वीमि.; व्यप्र. ४०२ ह्यन्य (त्वन्य ); बक्यः (त्वब्य ); व्यउ. १३८ त्वयः कु (वाक्य व्यउ. १३७ हरन् ( हरेत् ) ह्यन्य ( त्वन्य); विता. ८१६ क) मनुः : व्यम. १०७ पमावत् ; विता. ८११; समु. हरन् ( हरेत् ); सेतु. २७६; समु. १५६ व्यप्रवत् ; विव्य. १५५: विव्य. ५५. Page #330 -------------------------------------------------------------------------- ________________ १८७६ व्यवहारकाण्डम् हान्नुत्तमसाहस, अन्यथा विधाहार्थमलङ्कृत्त्वाभावे कन्यां दूषयति विदग्धा वा तत्रापि विशेषस्तेनैवोक्तः । सवर्णामकामां कन्यां हरन्नधमं प्रथमसाहसं दण्डं दद्यात्। 'कन्यैव कन्यां या कुर्यात्तस्यास्तु द्विशतो दमः। या प्रातिलोम्येऽपकृष्टेनोत्कृष्टवर्णकन्याहरणे भर्तुर्वधः स्मृतः। तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ॥ अगु वीमि. ल्योरेव वा छेदं खरणोद्वहनं तथा ॥' इति । कन्यां सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः । कुर्यादिति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः । यदा दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ पुनरुत्कृष्टजातीयां कन्यामविशेषात्सकामामकामां वाभि (१) कन्यास्वेव- 'सकामास्वनुलोमासु न दोष- गच्छति तदा हीनस्य क्षत्रियादेवध एव । 'उत्तमां स्त्वन्यथाधमः ॥' इच्छन्तीषु कन्यासु सवर्णास्वनुलोमासु सेवमानस्तु जघन्यो वधमर्हति ।' इति मनुस्मरणात् । वा प्रदूष्यापहृतासु न दोषः, गान्धर्वविवाहविषयत्वात् । यदा सवर्णी सकामामभिगच्छति तदा गोमिथुनं शुल्क यस्त्वनलङ्क्तापहरणे अधमो दण्डः, सोऽन्यथा निष्का- | तत्पित्रे दद्यात् यदीच्छति । पितरि तु शुल्कमनिच्छति मास्वित्यर्थः । दूषणे तु कन्याभिगमने करच्छेदः, अनि- | दण्डरूपेण तदेव राज्ञे दद्यात् । सवर्णामकामां तु गच्छतो च्छायामेव । अन्यथा त्वगुलिविच्छेदः स्मृत्यन्तरानु- वध एव। यथाह मनु:-- 'शुल्कं दद्यात्सेवमान: सारात् । प्रातिलोम्येन तु कन्यादूषणे वध एव । तथा- समामिच्छेत्पिता यदि । योऽकामां दुपयेत्कन्यां स शब्दः स्मृत्यन्तरोक्तशूलारोहणादिप्रकारार्थः । स्पष्ट- सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुमन्यत् । विश्व.२।२९२ यान्नरः ॥' इति । *मिता. (२) आनुलोम्यापहरणे दण्डमाह-सकामास्विति । (३) उत्तमवर्णेन हीनवर्णासु सकामासु कन्यास्वपयदि सानुरागां हीनवर्णा कन्यामपहरति तदा दोषा- हृतासु नास्त्यपहर्तुर्दोषः । अन्यथा त्वकामास्वधमः भावान्म दण्डः। अन्यथा त्वनिच्छन्तीमपहरतः प्रथम- प्रथमसाहसः । एतच्चापहारमात्रे दण्डविधानम् । कन्या साहसो दण्डः । कन्यादूषणे दण्डमाह- दूषणे त्विति। दूषयतोऽधुना दण्डमाह- दूषणे इति । यस्तु कन्याया अनुलोमास्वित्यनुवर्तते । यद्यकामां कन्यां बलात्कारेण | अङ्गुल्या योनिक्षतं कृत्वा दूषणं करोति, तस्य करच्छेदो नखक्षतादिना दूषयति तदा तस्य करः छेत्तव्यः। यदा | दण्डः । अस्मिन्दोष उत्तमवर्णकन्याविषये दूषयितुर्वधः । पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन् दूषयति तदा करशब्दोऽत्राङ्गुल्यां वर्तते । अप. मनूक्तषट्शतसहितोऽगुलिच्छेदः। 'अभिषह्य तु यः (४) अन्यथा तु तस्या अकामत्वे हर्तुर्दमः । कन्यां कुर्याद्दर्पण मानवः। तस्याशु कल्ये अगुल्यौ नारदः-- 'सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः। दण्डं चाहति षट्शतम् ॥' इति । यदा पुनः सानुरागां किन्त्वलङ्कृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥' अकापूर्ववददूषयति तदापि तेनैव विशेष उक्तः-- 'सकामां | मायां तु हृतायां शंख:-- 'समां शुल्कमाभरणं द्विगणं दूषयन् कन्यां नाङ्गुलिच्छेदमर्हति । द्विशतं तु दमं च स्त्रीधनं दत्त्वा प्रतिपद्येत ।' xवीमि. दाप्यः प्रसंगविनिवृत्तये॥' इति । यदा तु कन्यैव . कन्यादोषख्यापनपशुगमनहीनस्त्रीगमनादौ दण्डविधिः (१) यास्मृ. २१२८८; विश्व. २।२९२ दमः (ऽधमः); शतं स्त्रीदूषणे दद्यात् द्वे तु मिथ्याभिशंसने । मिता.; अप. विश्ववत् ; व्यक. १२७; विर. ४०४; पमा. पशून् गच्छन् शतं दाप्यो हीनां स्त्री गां च ४६९ धस्तथा (धः स्मृतः); विचि. १७७ च्छेद उत्त (च्छेद ' मध्यमम् ।। स्तूत्त); व्यनि. ४०२ उत्तरार्धे (अन्यथा प्रातिलोम्येन गमने वध * पमा., विर., विचि., दवि., सवि., व्यप्र., व्यउ., इष्यते ); दवि. १८५ दोषस्त्व (दोषो ह्य) दमः (ऽधमः) विता. मितावत् । शेषं विचिवत् : १८२ उत्त.; सवि. ४७२ पू.; वीमि.; x शेषं मितावत् । व्यप्र. ४०३ पमावत् ; व्यउ. १३७; विता. ८१६; सेतु. (१) यास्मृ. २।२८९; अपु. २५८१७१ दद्यात् (दाप्यो) २७६ स्वनुलोमा (स्वानुलोम्या) शेषं विचिवत् ; समु. १५६ / गां च (गाश्च ) उत्त.; विश्व. २०२९३ दधात् (दाप्या) कमावत् शंसने (शंसिता) हीनां स्त्री (हीनस्त्री); मिता.; अप.. Page #331 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८७७ (५) वरस्य तु मिध्यादोषाभिधायित्वे ' दूषयंस्तु मृषा शतम्' इति प्रथमाध्याये दण्ड उक्तः । यथार्थ दोषाभिधायित्वे तु वरस्य न दोषः । पशूनिति गोव्यतिरिक्तपशून् छाग्यादिकानित्यर्थः । हीनां स्त्री शूद्रां गां वा गच्छन्मध्यमं साहसं दाप्यः । चकारेण गुप्तक्षत्रियावैश्ययोर्गमने उत्तमसाहसं दाप्य इति पूर्वोदाहृतं मनुवाक्यसिद्धं समुच्चीयते । * बीमि. दास्यादिसाधारणस्त्रीगमने दण्डविधि:, प्रसङ्गचि शेषेषु वेश्यावेतनविचारश्च अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ॥ (१) परिग्रहानुसारेणैव च -- ' अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥' भुजिष्याः कर्मकारिण्यो दास्यः । तास्वपि स्वामिकर्मपरिहापणेनाक्रम्य गच्छतो दण्डः । गम्यास्वपि शूद्रादीनामुपरतभर्तृकासु भ्रातृभार्यासु पुष्पाअल्याद्यनुपनीतासु । पुंवचनमवरुद्धादिस्त्रीणामर्धदण्ड्यत्वज्ञापनार्थम् | 'विश्व. २।२९४ (२) साधारणस्त्रीगमने दण्डमाह -- अवरुद्धास्खिति । | गच्छन्नित्यनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस्ता एव स्वामिना शुश्रूषाहानिव्युदासार्थे गृह एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्योऽवरुद्धा भुजिष्या वा भवेयुस्तदा तासु तथा चशब्दाद्वेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजिष्याणां च ग्रहणं, तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत् पणान् दण्डनीयः । परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच्च (१) दूषयितुर्दण्ड उक्तः । दूष्या तु कन्या -- 'शतं स्त्री दूषणे दाप्या द्वे तु मिथ्याभिशंसिता । पशून् गच्छन् शतं दाप्यो हीनस्त्रीं गां च मध्यमम् ॥' स्त्रीवेनोपगम्य दूषिता कन्या स्त्रीत्युक्ता । सा दूषणे कृते शतं दण्ड्या । यदि त्वदुष्टामेव दूषितेयमिति ब्रूयात्, ततो मिथ्याभिशंसिता द्वे शते दण्ड्यः । गोव्यतिरिक्ता वादिपशुगमने शतं दण्ड्यः । हीनां त्वनुलोमां स्त्रियं गां च गच्छतो मध्यमो दण्ड: । हीनस्त्रीवचनं गवादिष्वपि स्त्रीवद् दण्डदानदृष्टान्तत्वेन । अन्यथा तु प्रागेवोक्तत्वात् पुनरुक्ततैव स्यात् । तस्मात् पश्वादिष्वपि स्त्रीविव - गन्तुर्दण्डादिकल्पनं परिग्रहविशेषाश्रयं योज्यम् । विश्व. २।२९३ (२) स्त्रीशब्देनात्र प्रकृतत्वात्कन्याऽवमृश्यते । तस्या यदि कश्चिद्विद्यमानानेवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोषान् प्रकाश्येयमकन्येति दूषयति असौ शतं दाप्यः । मिथ्याभिशंसने तु पुनरविद्यमान - 'दोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्यः । यः पुनहींनां स्त्रियमन्त्यावसाथिनीमविशेषात् सकामामकामां वा गां चाभिगच्छ'त्यसौ मध्यमसाहसं दण्डनीयः । मिता. (३) स्त्रियाः कन्याया दूषणं क्षतयोनित्वादिकेनाकन्यात्वाभिधानम् । तत्कर्तुः पणशतं दण्डः । तदेव चेन्मिथ्या ब्रूयात्पणशतद्वयं दण्ड्यः । गोव्यतिरिक्तं पशुं 'गच्छन् पणशतं दाप्यः । अन्त्यजां स्त्रीं गां च गच्छतो - मध्यमसाहसेो दण्डः । हीनस्त्रीं गच्छतो ब्राह्मणव्यतिरिक्तस्यायं दण्ड: । ब्राह्मणस्य तु सहस्रं, 'सहस्रं वन्त्यजस्त्रियम्' इति वचनात् । (४) हीनाङ्गीं छिन्ननासादिकाम् । विर. ४०७ शंसने (शंसिता) पशून् ( पशुं ) हीनां स्त्रीं ( हीनस्त्रीं ); व्यक. १२८ ( = ) हीनां स्त्रीं गां च ( हीनाङ्गीं चैव ) उत्त. ; विर. ४०७ दाप्यो ... च ( दण्ड्यो हीनाङ्गीं चैव ) उत्त. ; पमा. ४६९ हीनां स्त्रीं ( हीनस्त्रीं ); स्मृचि २७ दद्यात् ( दाप्यो ) शेषं पमावत् ; दवि. १९१ व्यकवत्, उत्त. : २१० शंसने (शंसिता) पू.; वीमि ; व्यप्र. ४०३; व्यउ. १३८; व्यम. १०८ हीनां (दीनां ); विता. ८१९; सेतु. २७९ ( = ) विरवत्, उत्त. ; समु. १५६. अप. ** शेषं मितावत् । (१) यास्मृ. २।२९०; अपु. २५८/७२; विश्व. २।२९४; मिता.; अप; व्यक. १२८; विर. ४०६ पमा. ४६७; रत्न. १३२; स्मृचि. २७; व्यनि. ४०३; दवि. १८९; नृप्र. २०८-९ णिकं ( णकं ); मच. ८/३६३; सवि. ४७३ अव (अप) पञ्चाशत्पणिकं ( पञ्चशत्यधिकं ); वीमि ; व्यप्र. ४०१; व्यउ. १३८; व्यम. १०७; विता. ८०८; बाल. २।१३४; सेतु. २७८६ समु. १५५ नृपवत्. Page #332 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् स्पष्टमुक्तं नारदेन- 'स्वैरिण्यब्राह्मणी वेश्या दासी । अतो वेश्याख्या काचिज्जातिरनादिर्वेश्यायामुत्कृष्टजातेः निष्कासिनी च या। गम्याः स्युरानुलोम्येन स्त्रियो न समानजातेर्वा पुरुषात्पन्ना पुरुषसंभोगवृत्तिर्वेश्येति प्रतिलोमतः॥ आस्वेव तु भुजिष्यासु दोषः स्यात्पर- ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगमनीयम् । न च दारवत् । गम्यास्वपि हि नोपेयाद्यत्ताः परपरिग्रहाः ॥' | निर्मूलेयं प्रसिद्धिः । स्मयते हि स्कन्दपुराणे—'पञ्चचूडा इति । निष्कासिनी खाम्यनवरुद्धा दासी। । नाम काश्चनाप्सरसस्तत्संततिर्वेश्याख्या पञ्चमी जातिः' ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधान- इति । अतस्तासां नियतपुरुषपरिणयनविधिविधुरतया मुक्तम् । न हि जातित: शास्त्रतो वा काश्चन लोके समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । साधारण्यः स्त्रिय उपलभ्यन्ते । तथाहि । स्वैरिण्यो तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दास्यश्च तावद्वर्णस्त्रिय एव । 'स्वैरिणी या पतिं हित्वा दण्डस्तथाप्यदृष्टदोषोऽस्त्येव । 'स्वदारनियतः सदा' सवर्ण कामतः श्रयेत् । वर्णानामानुलोम्येन दास्यं न इति नियमात् । 'पशुवेश्याभिगमने प्राजापत्यं विधीयते' प्रतिलोमतः॥' इति मनुस्मरणात् । न च वर्णस्त्रीणां इति प्रायश्चित्तस्मरणाच्चेति निरवद्यम् । * मिता. पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते । 'दुः- (३) अवरुद्धासु दासीषु अन्येनावरुध्य धृता या शीलः कामवृत्तो वा गुणैर्वा परिवर्जितः। परिचार्यः दास्यः तासु अनुलोमजास्वपि । विर. ४०६ स्त्रिया साध्च्या सततं देववत्पतिः ॥ कामं तु क्षपयेद्देहं (४) हीनां स्त्रीमित्युक्तमपवदति- 'अवरुद्धास्विपुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात्पत्यौ प्रेते त्यादि । दासी पुरुषविशेषेण विवाह्या परिगृहीता च परस्य तु ॥' इति निषेधस्मरणात् । नापि कन्यावस्थायाः त्रिविधा, एकेन पुरुषेण स्वभोगार्थ पुरुषान्तरभोगतो साधारणत्वम् । पित्रादिपरिक्षितायाः कन्याया एव निरुद्धा भुजिष्या वेश्या चेति । भुजिष्या च स्वमित्रदानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयं- पुरुषान्तरोपभोगविषयः स्वपरिचर्याकारिणी। तासु त्रिविवरोपदेशात् । न च दासीभावात्स्वधर्माधिकारच्युतिः ।। धासु आद्यचरमकथितासु नियतपुरुषेण गम्यास्वपि परः पारतन्त्र्यं हि दास्यं न स्वधर्मपरित्यागः । नापि वेश्या पुमान् गच्छन् पञ्चाशत्पणमितं दमम् । वीमि. साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभ- प्रेसह्य दास्यभिगमे दण्डो दशपणः स्मृतः । वात् । तदन्तःपातित्वे च पूर्ववदेवागम्यत्वम् । प्रति- बहूनां यद्यकामाऽसौ चतुर्विंशतिकः पृथक् ॥ लोमजे तु तासां नितरामगम्यत्वम् । अतः पुरुषान्तरोप- (१) अदत्त्वैव शुल्कं-- 'प्रसह्य दास्यभिगमे भोगे तासां निन्दितकर्माभ्यासेन पातित्यात् पतितसंस- दण्डो दशपणः स्मृतः । बहूनां यद्यकामासौ द्विादशगैस्य निषिद्धत्वाच्च न सकलपुरुषोपभोगयोग्यत्वम् । पणः पृथक् ॥' अकामाभिगमने बहूनामेकस्यामेव सत्यमेवम् । किं त्वत्र स्वैरिण्याद्यपभोगे पित्रादिरक्षक - * अप., पमा., रत्न., दवि., सवि., व्यप्र., व्यउ., व्यम., राजदण्डभयादिदृष्टदोषाभावाद्गम्यत्ववाचोयुक्तिः । दण्डा विता.. मितावत् । भावश्चावरुद्धासु दासीष्विति नियतपुरुषपरिग्रहोपाधितो - (१) यास्मृ. २।२९१; अपु. २५८।७३ पू.; विश्व. दण्डविधानात्तदुपाधिरहितास्वादवगम्यते । स्वारण्या- २१२९५ चतुर्विंशतिकः (द्विदिशपण:); भिता.; अप.; दीनां पुनर्दण्डाभावो विधानाभावात् । 'कन्यां भजन्ती- | व्यक. १२८ उत्त. विर. ४०६ दास्यभिगमे (दास्या मुत्कृष्टां न किंचिदपि दापयेत् ।' इति लिङ्गनिदर्शनाच्चा- गमने); पमा. ४६८; विचि. १८७-८ बहना (बहुना) वगम्यते । प्रायश्चित्तं तु स्वधर्मस्खलननिमित्तं गम्यानां शेषं विरवत् ; व्यनि. ४०३ दास्यभिगमे (वेश्यागमने); गन्तृणां चाविशेषाद्भवत्येव । यत्पुनर्वेश्यानां जात्यन्तरा- दवि. १९० (= ) दण्डो... ... स्मृतः (पञ्चाशत्पगिको दमः) संभवेन वर्णान्तःपातित्वमनुमानादुक्तं- 'वेश्या वर्णानु शेषं विरवत् ; सवि. ४७३ ऽसौ (सा) तिकः (तितः ); लोमाद्यन्तःपातिन्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्' वीमि.; व्यप्र. ४०२; व्यउ. १३८; विता. ८१०; बाल. इति । तन्न । तत्र कुण्डगोलकादिभिरनैकान्तिकत्वात् । | २।१३४ पू.; सेतु. २७८ विरवत् ; समु. १५५ बहूनां (बह्वो). Page #333 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८७९ दास्यां प्रत्येकं चतुर्विंशतिपणो दण्डः। विश्व. २।२९५ | मित्यह्यम् । एवं दशपणस्थलेऽपि द्वैगुण्यं वैश्यादः (२) 'अवरुद्धास दासीषु' इत्यनेन दासीस्वैरि- | कल्पनीयमित्याभाति । वीमि. प्यादिभुजिष्याभिगमने दण्डं विदधतस्तास्वभुजिष्यासु __ गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । दण्डो नास्तीत्यर्थादुक्तं तदपवादमाह- प्रसह्येति । अगृहीते समं दाप्यः पुमानप्येवमेव हि ॥ पुरुषसंभोगजीविकास दासीषु स्वैरिण्यादिषु शुल्कदान- यदा तु शुल्कं गृहीत्वा स्वस्थापि अर्थपति नेच्छति । विरहेण प्रसह्य बलात्कारेणाभिगच्छतो दशपणो दण्डः। तदा द्विगुणं शुल्कं दद्यात् । तथा शुल्कं दत्त्वा स्वययदि बहव एकामनिच्छन्तीमपि बलात्कारेणाभिगच्छन्ति मनिच्छतः स्वस्थस्य पुंस: शुल्कहानिरेव । 'शुल्कं गृहीत्वा तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः। पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अनिच्छन् दत्तशुल्कोऽपि यदा पुनस्तदिच्छया भाटिं दत्त्वा पश्चादनिच्छन्तीमपि शुल्कहानिमवाप्नुयात् ॥' इति तेनैवोक्तम् । तथान्योऽबलाबजन्ति तदा तेषामदोषः, यदि व्याध्याद्यभिभव- पि विशेषस्तेनैव दर्शितः-'अप्रयच्छंस्तथा शुल्कमनभय स्तस्या न स्यात् । 'व्याधिता सश्रमा व्यग्रा राज- पुमान् स्त्रियम् । अक्रमेण च संगच्छन् पाददन्तनखाकर्मपरायणा। आमन्त्रिता चेन्नागच्छेददण्ड्या वडवा दिभिः ॥ अयोनौ वाऽभिगच्छेद्यो बहुभिर्वाऽपि वासयेत् । स्मृता ॥' इति नारदवचनात् । मिता. शुल्कमष्टगणं दाप्यो विनयं तावदेव तु ॥ वेश्याप्रधाना . (३) परदासी हठादभिगच्छतो दशपणो दण्डः ।। यास्तत्र कामुकास्तद्ग्रहोषिताः । तत्समुत्थेषु कार्येषु अनिच्छन्ती बहूनामभिगच्छतां प्रत्येकं चतुर्विंशतिपण:। निर्णयं संशये विदुः॥ इति । मिता. अप. ___अयोनिपुरुषप्रव्रजितान्यतमगमने दण्डविधिः (४) एवं च सकामाया वेश्याया एकेन बहभिर्वा- अयोनौ गच्छतो योषां पुरुषं वाऽपि मेहतः । ऽभिगमे दण्डाभावः। अवरुद्धाभुजिष्ययोरपि नियत- चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे ।। पुरुषस्याभिगमे दण्डाभावः, गम्यास्वित्यभिधानादिति (१) अविशेषेणैव तु--'अयोनौ गच्छतो योषां मिताक्षरास्वरसः । मिश्रास्तु- 'वेश्यागामी द्विजो दण्ड्यो पुरुषं चाभिमेहतः। द्विर्द्वादशपणो दण्डस्तथा प्रव्रजितावेश्याशुल्कं पणं स्मृतम् ।' इति नारदेन शुल्कतुल्यदण्डो गमे ॥' आस्यपादादौ पुरुषस्य शिश्नप्रक्षेपणं पुरुषमध्यमसाहसरूपो ब्राह्मणस्योक्त इति न क्वापि दण्डाभाव मेहनम् । व्यभिचारिणीत्वाद् ज्ञातिभिस्त्यक्ता स्त्री इत्याहुः । तेषां चायमाशयः—'बहुभिर्भुक्तपूर्वा या तां प्रव्रजिता । स्पष्टमन्यत् । विश्व. २।२९६ गच्छेयुनराधमाः । तस्यां वेश्यावदिच्छन्ति दण्डनं न तु दारवत् ॥' इति व्यासेन नराधमत्वेनोपन्यासात् (१) यास्मृ. २।२९२; मिता.; अप. अयं श्लोको नोप लभ्यते; विता. ८११ दाप्यः (दाप्या). सामान्यत एव भुक्तपूर्वागमने दण्ड उक्तः । 'स्वदारनिरतश्चैवेति ग्रन्थकृता प्रथमाध्याये स्वदारव्यतिरिक्त- (२) यास्मृ. २।२९३; विश्व. २।२९६ वाऽपि (चाभि) गमनमर्थतः प्रतिपिद्धमिति गम्यास्वित्यनेन नान्यापेक्षा- चतुर्विशतिको (द्विद्वादशपणो ); मिता. अप. २।२९२ ल्पदण्डप्रयोजकगमनयोग्यास्वित्येव विवक्षणीयं, न च वाऽपि (चाधि); व्यक. १२८ चतुर्विशतिको (चत्वारिंशत्पणो); निषिद्धेऽपि वेश्यागमने मानाभावाद्दण्डाभाव: । 'अग विर. ४०६-७ योषां (रागात् ) चतुर्विशतिको (चत्वारि शत्पणो); पमा. ४७१ ( 3 ) प्रव्रजितागमे (प्रवजितासु च); म्यागामिनः शास्तिदण्डो राज्ञः प्रकीर्तितः। प्रायश्चित्त विचि. १८८ तो योषां (तस्तेषां) शेषं व्यकवत् ; व्यनि. विधानं त पापराशेविंशोधनम् ॥' इति प्रायश्चित्तदण्ड ४०३; दवि. १७९ व्यकवत् , उत्त. : १९२ व्यकवत् ; उक्तो नारदेन, ग्रन्थकृता तु दशपणादिरिति विरोध इति वीमि.; व्यप्र. ४०४ वाऽपि (वाऽभि); व्यउ. १३९ वाच्य, प्रकृतदण्डस्य शूद्रपरत्वात् । एवं च पञ्चाशत्पणो व्यप्रवत् ; व्यम. १०८ पुरुषं वाऽपि (पुरीषं वाऽभि ); यत्र शूद्रस्योक्तो ग्रन्थकृता तत्र ब्राह्मणस्य पञ्चशतपरि- विता. ८११ व्यप्रवत् सेतु. ३२५ व्यकवत् ; समु. १५६ मितो दण्डः, क्षत्रियस्य प्रथमसाहसो, वैश्यस्य तदर्ध- | व्यप्रवत् . न्य. कां. २३६ Page #334 -------------------------------------------------------------------------- ________________ १८८० व्यवहारकाण्डम् .:. (२) यस्तु स्वयोषां मुखादावभिगच्छति पुरुषं मेहत इत्यतिरागेण पुरुषमेवामियच्छंत इत्यर्थः। वाभिमुखो मेहति तथा प्रव्रजितां वा गच्छत्यसौ चतु- दवि. १९२-३ विंशतिपणान् दण्डनीयः । मिता. (७) अपिकारेण गन्तव्यात्वे पूर्वदण्डाधिक्यं समु(३) यः पनरयोनौ मुखादौ योषां योषितं गच्छति, चिनोति । बीमि. यश्च पुरुषमधि पुरुषस्योपरि मेहं मूत्रपुरीषं चोत्सृजति, नारदः यश्च प्रव्रजितां श्रमणिकादिकामुपैति, तस्य चतविंशतिपणो संग्रहणलक्षगानि दण्डः । चत्वारिंशत्पणो दण्ड इति वा पाटे चत्वा- घरस्त्रिया सहाकालेऽदेशे वा पुरुषस्य तु । रिंशत्यणरूपः। अप. स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः ।। (४) यद्यकामाऽसौ बहुभिर्गम्यते तदा पृथक् पृथक (१) अकाले राज्यादौ, अदेशे निर्जनादौ, स्थानचतुर्विंशतिपणो दण्डः। अयोनौ पुरुषं मेहत: अति- मेकत्र स्थितिः, आमोदः परिहासः। विर. ३८. रागेण पुरुषमभिगच्छतः । प्रव्रजिता शाक्यादिस्त्री (२) संग्रहणमिति, सम्यग्गृह्यते तदनुरक्ततया प्रमीतस्या गमे अभिगमे। विर. ४०७ यते आशयो येन तत्संग्रहणम् । अनन्यथासिद्धपरस्त्री(५) अयोनौ स्त्रिया एव मखादौ गच्छत: मेढ़- संलापादि तेन कर्मणा वचसा च परस्परमगुरक्तावनुप्रयोगं कुर्वतः । पुरुषं मेहतः अतिरागेण पुरुषमभि- मीयेते । अनन्यथासिद्धत्वबलादेवाज्ञतया ऋजुतया गच्छतः । प्रव्रजिता तापसी । विचि. १८८ कार्योत्कण्ठ्यादिना अन्यथाभिसंधिना वा कृत: संला. पादिर्न संग्रहणम् । (६) तत्राऽयोनिपदं मानुषीयोनिव्यतिरेकपरं, तस्य एतत्परमेव मनुवचनमपि-- द्वौ भेदौ, स्त्रीपुंसयोरवयवान्तरं गवादियोनिश्च । तयो 'भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा। संभाषणं गृहे स्त्रीभिः कुर्युरप्रतिवारिताः ॥' इति । विचि. १७० रङ्गान्तराभिगमे दण्डमाह याज्ञवल्क्यः- 'अयोनौ (३) परभार्यया सहाकाले राज्यादौ अदेशे दिवाप्यगच्छतो योषां पुरुषं वापि मेहतः। चत्वारिंशत्पणो दण्ड पवरकादौ मिथः परस्परतो रहसि वा, उभयत्र स्तथा प्रव्रजितागमे ॥' मिताक्षरायां चतुर्विंशतिको दण्ड इति पठितम् । अयोनौ योषामिति- अयोनौ मुखे, महाजनमध्ये प्रकाशमदोषं इत्युक्तं भवति, पुरुषस्य सहस्थानसंभाषणामोदा इति क्रीडारतिविसम्भास्त्रय एते द्रविडोत्कलादौ दृष्टत्वात् कामागमेषु श्रुतत्वाच्च । तत्र संग्रहणारम्भाः संग्रहणान्येव । हीदमौपरिष्टकमित्याख्यायते जघन्यस्य कर्मणः उपरिष्टात् नाभा. १३॥६२ (पृ, १३७-८) प्रवर्त्यमानत्वात् । आह च वात्स्यायनः- तस्या वदने नेदीनां संगमे तीर्थेष्वारामेषु वनेषु च। यजघनकर्म तदौपरिष्टकमिति । इह याः स्वौपरिष्टक स्त्रीपुंसौ यत्समेयातां तच्च संग्रहणं स्मृतम् ॥ मिच्छन्ति, न ताभिः सह युज्यन्ते इत्यादिवचनाद्वेश्यादास्यादौ फलतः तस्यावगमात् , 'धर्मपन्यां सुव्रतायां नदीसंगमादिष व्याजेन रहः स्त्रीपुंसौ संगच्छेयातां, मुख मैथुनकारिणः । पत्नी विधातर्भवति........... ॥' (१) नासं. १३.६२ पुरुषस्य तु ( भवतो मिथः ); नास्मृ. इति कर्मविपाकसमुच्चयवचनसंवादाच्च धर्मपत्नीमात्रे | १५।६२ नासंवत् ; स्मृच. ८; विर. ३८० ऽदेशे व निषेधः पर्यवस्यति, एवञ्च तत्रैवायं दण्डः । तस्य निषे ( अदेशे); विचि. १७० विरवत् ; सेतु. २६१ ऽदेशे म पु ( अदेशे पू); समु. १५३ दास्त्रयः (दाः स्त्रियाः). धेन सममेक विषयत्वात् । स्वयोषां यो मुखादावभिगच्छ (२) नासं. १३१६३ उत्तरार्धे ( स्त्री पुमांश्च समेयातां यावं तीति विज्ञानेश्वरीयव्याख्यानदर्शनाच्चेति केचित् । तन्न काप । वन संग्रहणं भवेत् ); नास्मृ. १५१६३ त्समे (त्समी); व्यक, 'अयोनौ गच्छतो योषामिति सामान्यश्रुतौ बाधका-१४ तच (तत्त: विर. ३८.: विचि. १७० भावात् । निषेधस्यापि तथाविधक्रियामात्रविषयत्वात्। (तीर्थे आ) त्समे (त्समी); व्यनि. ३९९ वा (प्या); सेतु. दण्डभेदप्रकरणोपदर्शितविष्णुपुराणसंवादात् । पुरुषं वापि २६१-२ विचिवत् ; समु. १५३ वा (ऽप्या). Page #335 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् । १८८१ तत् संग्रहणं ग्राह्यम् । नाभा. १३१६३ (पृ. १३८) | णम्। . . . . नाभा. १३।६७ (पृ. १३८) दूतीप्रस्थापनैर्वाऽपि लेखसंप्रेषणैरपि । ... देर्पाद्वा यदि वा मोहाच्छाघया वा स्वयं वदेत् । अन्यैश्च विविधैर्दोषैाचं संग्रहणं बुधैः ॥ पूर्व मयेयं भुक्तेति तच्च संग्रहणं स्मृतम् ।। दूतीप्रस्थापनमपि भावदोषलिङ्गम् । एवं लेखा दर्पान्मोहाद् वेदृशोऽहमिति श्लाघमानो वा स्वयमेसंप्रेषणमपि । परभार्यायां परपुरुषस्य वा परस्परतः कः । वाकस्माद् ब्रूयात् मयेयं भुक्तपूर्वेति अन्तर्गतं गृहितुमप्रसङ्गः ? दुष्टैरन्यैरपि प्रेक्षितप्रकाशनपरिहासादिभिः शक्तः, तदपि संग्रहणम् । नाभा. १३।६८ (पृ.१३८). संग्रहणमेवासंबद्धानाम् । नाभा. १३।६४ (पृ. १३८) पाणौ यश्च निगृहीयाद्वेण्यां वस्त्राञ्चलेऽपि वा। 'स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । तिष्ठ तिष्ठेति वा ब्रूयात् सर्व संग्रहणं स्मृतम् ॥ परस्परस्यानुमतं सर्व संग्रहणं स्मृतम् ॥ पाणिग्रहणाद्यपि संग्रहणलिङ्गं प्रीतिप्रकाशनात् । स्त्रियं परः स्पृशेत् स्तनोष्ठादौ, तया वा तत्र स्पृष्टो नाभा. १३॥६९ (पृ. १३८ ) मर्षयेत् । अन्योन्यानुमते प्रीयमाणावप्रीयमाणौ वा न संग्रहणदोषप्रतिप्रसवः कष्टौ, सर्वमेवंरूपं संग्रहणं भवेत् । नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह । - नाभा, १३॥६५ (पृ. १३८) दृष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे ॥ वैखैराभरणैर्माल्यैः पानैर्भक्ष्यैस्तथैव च । । (१) नाथवत्यास्तावत्संग्रहणं दुष्टं दण्डयताबीज संप्रेष्यमाणैर्गन्धैश्च वेद्यं संग्रहणं बुधैः ॥ यदि सैव संग्रहीतुहं स्वेच्छया समागत्य संग्राहयति तदा भक्ष्यादिप्रेषणैरप्यसंबद्धानां संग्रहणम् । तदपि न दुष्टमित्यर्थः। विचि. १७५ नाभा. १३॥६६ (पृ.१३८) (२) नाथवद्ग्रहणं वेश्यादिनिवृत्त्यर्थम् । गु (सायाः? उपकारक्रिया केलि: स्पर्शी भूषणवाससाम्। तया)। पुरुषस्यास्वगृहे परगृहे सयुक्त सह खदासनं चैव सर्व संग्रहणं स्मृतम् ॥ संग्रहण : संग्रहणं दृष्टं ज्ञातम् । स्वयमागतायां पुरुषस्य उपचारक्रिया उद्यतवस्त्रालङ्कारदानादि, केलिर्नर्म- | गृहे संयुक्तायां न संग्रहणम् । नात्र पुरुषस्य दोषः । हासः, भूषणवासस्स्पर्शः, एकखट्वासनादि सर्व संग्रह नाभा. १३।६० (पृ. १३७). (१) नासं. १३१६४ वाऽपि लेख (श्चैव लेखा) उत्तरार्धे अदुष्टत्यक्तदारस्य क्लीबस्याक्षमकस्य च । (अन्यैरपि व्यतीचारैः सर्व संग्रहणं स्मृतम् ); नास्मृ. १५.६४; स्वेच्छानुपेयुषो दारान्न दोषः साहसे भवेत् ।। विर. ३८० प्रस्थाफ्नै (संप्रेषणै) उत्तरार्थे ( अन्यैर्वाऽपि न्यभिचारैराचं संग्रहणं स्मृतम् ); विचि. १७० प्रस्थापनै सं. १३।६८ पूर्व...तच्च (मयेयं भुक्तपूर्वेति सर्व ); (संप्रेषणै) उत्तरार्धे ( अन्यैर्वाऽपि व्यभीचारैराचं संग्रहणं नास्मृ.१५६९ पूर्व ...ति (ममेय भुक्तपूर्वेति); अप. स्मृतम् ). . .. .. ..... २।२८४; ब्यक. १२४; विर. ३८१; विचि. १७२; (२) नासं. १३।६५ त्तथा ( त्तया) मतं... स्मृतम् (मते व्यप्र. ३९८ मनुनारदौ; समु. १५३. तच संग्रहणं भवेत् ); नास्मृ. १५६५, अप. २।२८४ (२) नासं. १३।६९ ञ्चले (न्तरे); नास्मृ. १५।६७ व्यासः; व्यक. १२४ मतं (मते ) नारदः मनुश्च; स्मृच. ९ | यश्च ( यच्च ); अप. २।२८४; व्यक. १२४; स्मृच. ९.; मतं (मतेः). विर. ३८१ यश्च नि (यश्चापि ) द्वेण्यां (द्वेश्यां ); विचि. (३) नासं. १३१६६ पूर्वार्धे ( भक्ष्यैर्वा यदि वा भोज्यैर्वस्त्रै- १७२ विरवत् ; समु. १५३.. ... माल्यैस्तथैव च ) वेद्यं (सर्व) बुधैः . ( भवेत् ); नास्मृ. । (३) नासं., १३।६० नास्मृ. १५।६० नाथवत्या १५।६८. . ..... (नाप्यपत्यं); व्यक. १२५, विर. ३८५ दृष्टं (दुष्टं ); (४) नासं. १३।६७ उपकार ( उपचार.); नास्मृ. विचि, १७५ विरवत् ; दवि. १५७ विरवत् , कात्यायनः; १५।६६; अफ. २।२८४ कार ( कारः) खट्वा ( शय्या) सेतु. २६६ विरवत् ; विव्य. ५४ विरवत् . न्यासः; व्यक. १२४ नारदः मनुश्च. . . . . (४) नासं. १३।६१ अदु (प्रदु) स्याक्ष (स्य क्ष) Page #336 -------------------------------------------------------------------------- ________________ १८८२ व्यवहारकाण्डम् (१) तेन क्लीबस्याक्षमस्य वा खेच्छान् स्वच्छन्दान् दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता । दारान् तथादुष्टत्यक्तान् स्वच्छन्दान् दारानुपगच्छतः राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या॥ पुरुषस्य न दण्ड इत्यर्थः। स्वेच्छान् दारान् उपयुष आसामन्यतमां गत्वा गुरुतल्पग उच्यते । इत्यन्वयः। विर. ३८६ शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥ (२) परित्यक्तान् क्लीबपतिकानक्षमपतिकान् वा पर- (१) ब्राह्मणव्यतिरिक्तगुरुतल्पगविषयमेतत् । दारान् खेच्छांस्तद्गृहेऽपि संगृह्वतो अभिगच्छतो वा न अप. २०२८६ दण्ड इत्यर्थः। . विचि. १७५ (२) स्वजातावपि क्वचित् शारीरदण्डं अपराधा(३) प्रदुष्टा एव त्यक्ताः प्रदुष्टत्यक्ताः ता दारा धिक्यं प्रदर्शयन्नाह नारदः--मातेति। अन्योऽस्मान्न्यन यस्य, दृष्टेत्युत्सृष्टा भार्या येन, क्लीबस्य च क्षमकस्य च । इति शेषः । अधिकस्य विधानात् ( यास्मृ. ३२३३ गच्छन्ती परेणेच्छति, तस्य दारैरिच्छद्भिः संगच्छतो न इत्यत्र )। स्मृच. ३२२ साहसदोषः संग्रहणमित्यर्थः । पूर्वस्यापवादः । (३) माताऽत्र जननीव्यतिरिक्ता पितृपत्नी, गुप्तानाभा. १३१६१ (पृ. १३७ ) विषयमेतत् । विर. ३९२ वर्णभेदेन संग्रहणे दण्डविधिः (४) माताऽत्र जननीव्यतिरिक्ता पितृपत्नी, गुरुस्वजात्यतिक्रमे पुंसामुक्तमुत्तमसाहसम् । तल्पग उच्यते इत्यतिदशसामर्थ्यात् । मातृग्रहणं दृष्टाविपर्यये मध्यमस्तु प्रतिलोमे प्रमापणम् ।। न्तार्थमिति मिताक्षराकारः । पितृव्यपदं भ्रात्रादिपरमपि स्वजातीयाया ब्राह्मण्या ब्राह्मणस्य, क्षत्रियायाः क्षत्रि तुल्यन्यायात् । एवं भगिनीसखीति दुहित्रादिसखीपरयस्येत्यादि, संग्रहणे उत्तमसाहसं सहस्रमिति । विपर्यये मपि न्यायसाम्यात् । राज्ञी राज्यकर्तुर्भार्येति मिताक्षराब्राह्मणस्योनया क्षत्रिययेत्यादि, मध्यमसाहसं पञ्च कारः । युक्तं चैतत् क्षत्रियागमने दण्डान्तरोपदेशात् । शतानि । प्रतिलोमे ब्राह्मण्याः क्षत्रियस्य, क्षत्रियाया वैश्यस्येत्यादि, संग्रहणे मरणमेव दण्ड इति। (१) नासं. १३१७४; नास्मृ. १५६७४ मिता. नाभा. १३१७० (पृ. १३९) २१२८६; अप. २०२८६; व्यक. १२६; स्मृच. ३२२७ माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा। विर. ३९२ धात्री साध्वी (साध्वी धात्री); पमा. ४६५, पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ रत्न. १३२; विचि. १८४ च या (तु या); व्यनि. ४००; स्मृचि. २६, दवि. १७८ च या (ऽपि या) शेष विरवत् । वेच्छानु ( स्वेच्छरु ) दारान्न ( दारैर्न ) साहसे (साहसो); सवि. ४६९; व्यप्र. ३९९, व्यउ. १३४; व्यम. १०७ नास्मृ. १५।६१ स्याक्षमक (स्य क्षयिक) स्वेच्छा (सेच्छा); विता. ८०३; सेतु. २६९; समु. १५५, विन्य. ५५. व्यक. १२५ अदु (प्रदु) नारदकात्यायनौ विर. ३८६ (२) नासं. १३३७५ नाचत्र नान्यो दण्डो (नं दण्डो विष्णुः; विचि. १७५ स्याक्षमकस्य (स्याप्यक्षमस्य) विष्णुः; नान्यस्तत्र); नास्मृ. १५७५ नाचत्र (नं तस्य); मिता. दवि. १५८ अदु (प्रदु) खेच्छा (सेच्छा) नारदकात्यायनौ सेतु. २२८६ गत्वा (गच्छन्); अप. २०२८६; व्यक. १२६ २७० स्वेच्छा (सेच्छा) विष्णुः; विव्य. ५४ साहसे (संग्रहे). नाचत्र (नं तत्र); स्मृच. ३२२ व्यकवत् ; विर. ३९२, (१) नासं. १३१७०, नास्मृ. १५।७० (सजात्यतिशये पुंसां दण्ड उत्तमसाहसः । मध्यमस्त्वानुलोम्येन प्रातिलोम्ये पमा. ४६५ गत्वा (गच्छन्) नाचत्र (नं तस्य ); रत्व. प्रमापणम् ।।). १३१ मितावत् सबो. २१२९३ नान्यो (नास्य) शेषं (२) नासं. १३१७३; नास्मृ. १५७३, मिता. भितावत् ; विचि. १८४; व्यनि. ४०. त्कर्त (त्कृन्त); २।२८६; अप. २१२८६; व्यक. १२६, स्मृच. ३२२; स्मृचि. २७ त्तत्र...यते (वान्यो दण्डः स्यात्सार्ववर्णिकः) बिर. ३९२; पमा. ४६५, रत्न. १३१; विचि. १८४ शेष मितावत् ; दवि. १७८; सवि. ४६९ मितावत् ; न्या. व्यनि. ४००; स्मृचि. २६; दवि. १७८; सवि. ४६९; ४०० मितावत् ; व्यउ. १३४ विधी (ऽभिधी) शेष मितावत् ; ज्यप्र. ३९९; व्यउ. १३४; व्यम. १०७; विता. ८०३; व्यम. १०७ मितावत् ; विता. ८.३ मितावत् सेतु. २६९ सेतु. २६९; समु. १५५; विन्य. ५५ पू. । समु. १५५ व्यकवत् ; विव्य. ५५. Page #337 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् सगोत्रेत्यनेन प्राप्तायाः सपत्नीमात्रादेः पुनरुपादानं शिश्रच्छेदादधिकस्य वधदण्डताडनादेः प्राप्यर्थम् । नान्यो दण्डो विधीयते इति तु शिश्नच्छेदस्यावश्यकर्तव्यस्वपरं शिनच्छेदं विहाय दण्डान्तरं न कार्यमिति वाक्यार्थ पर्यवसानादिति प्रतिभाति तथा स्त्रीणां प्रयानिषे यात् प्रमजिता श्रुतिस्मृतिचिहित यथावद्विधवाधर्मवती विरक्ततया संन्यासितुल्याचारा विवक्षिता राज्ञी समभिव्याहारेण पूज्यतमत्वावगमात् । यत्तु -- ' चत्वारिंशत्पणो दण्डस्तथा प्रत्रजितागमे । इति याज्ञवल्क्येनोक्तम् | रात्र प्रत्रविता शाक्यादिस्त्री विवक्षिता दास्पादिसममि व्याहारेण हीनात्वप्रतिपत्तेरिति न दण्डविरोधः । वर्णोचना ब्राह्मणीति मिताक्षराकारः तदिदं वचनं गुप्ता विषयमिति रत्नाकरः । दवि. १७८-९ (५) माचादयो गुरुतल्पः तनने गुरुतल्पगः । पितृस्त्रीसखिस्त्री शिप्यस्त्री भगिनी भगिन्या अपि सखी भगिनीवदेव । साध्वीति वर्णोत्तमाविशेषणम् । आसामन्यतमागमने शिक्षच्छेद एव दण्डः । नान्य इति वचनं लोभादिना धनादिदण्डनिवृत्त्यर्थम् | । P सेकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः । किन्त्यलकृत्य सत्कृत्य स एवेनां समुद्रहेन् । इच्छन्त्यां सवर्णे नास्ति दोषः । किन्तु सत्कृत्याल कृत्य स एवोद्वहेत् । अन्यथा दण्ड्यः । नाभा. १३७२ (पृ. १३९ ) योऽकामां दूषयति प्रतिलोमे वधः स्मृतः । सकामायां तु गमनाद्धनदण्डः प्रकीर्तितः ॥ दास्यादिसाधारणस्त्रीगम के दो चार स्पेरिण्यब्राह्मणी वेश्या दासी कीष्कासिनी च या । गम्याः स्वरानुलोम्येन थियो न प्रतिलोमतः + ॥ (१) स्वैरिणी स्वरसात् पुंश्चली । अब्राह्मणीति विशेषणेन क्षत्रियायेति यावत् दासी स्वीया कर्मकरी । निष्कामिनी कुटुम्बिनिर्गता पुंश्चली । गम्याः स्युरिति निषेधमार्च न तु पापनिषेधः । विर. ४०६ (२) स्वैरिणी पत्यादित्यक्ता यथेष्टाचारा । अब्राह्मणी ब्राह्मण्या अन्या क्षत्रिया वैश्या, दासी च । निष्कासिनी अनिरुद्धा एताः स्त्रियो गम्याः तमने । न दण्ड्याः । आनुलोम्येन ब्राह्मणः क्षत्रियादिस्वैरिण्यां नामा १३ ७३.५ (पृ. १४०) छत्रयो वेदादिस्वैरिण्यामित्यादि । विपरीते दण्ड्यः । । कन्यादू वर्णमेदेन दण्डविधि नाभा. १३७८ (पृ. १४० ) कन्यायामसकामायां द्वयङ्गुलस्यावकर्तनम् । आस्वेव तु भुजिष्यासु दोपः स्यात्परदारवत् । उत्तमायां वधस्त्वेव सर्वस्वहरणं तथा ॥ गम्या अपि हि नोपेया यत्ताः परपरिग्रहाः ॥ + मिता. व्याख्यानं याज्ञवल्क्यवचने द्रष्टव्यम् । (१) नासं. १३।७२; नास्मृ. १५/७२ सवर्णे ( संगमे ); अप. २।२८८ सत्कृत्य ( संस्कृत्य ); व्यक. १२७; विर. ४०२; विचि. १७६; व्यनि. ४०३; दवि. १८३ अपवत्; वीमि २।२८६; सेतु. २७५; समु. १५६ स्मृत्यन्तरम्. (२) स्मृचि. २७. , (१) गुलस्य अङ्गुलिद्वयस्य अङ्गुलीसाच्यमैथुनविषयमेतत् । येन येनाङ्गेनापराध्नुयात्तत्तदेवास्य हिन्यादिति सामान्यप्रासत्वादिति पारिजातः । (३) नासं. १३०८ प्रतिलोम ( प्रातिलोम्य); नास्सृ १५ / ७८; मिता. २।२९० (ख) सिनी ( सनी ); व्यक. १२८; अप. २ २९०; विर. ४०५ सिनी (मिनी ); पमा. ४६८; रत्न. १३२ च या ( तथा ); दवि. १८८६ नृप्र. २०९ मितावत् ; व्यप्र. ४०२; व्यउ. १३८; व्यम. १०७; बिता. ८०८ सेतु. २७७ निम्फासिनी (निष्कामिणी ); समु. १५६ मिला विर. ४०२ (२) कन्यायामसकामायामनिच्छन्त्यां स्वजात्यस्याकन्याकरणे द्वयङ्गुलस्य छेदनम् । उत्तमायामनिच्छन्त्याममजात्यस्य वध एव ताडनं यध इति केचित्, अधमस्य सिसृक्षाभावादिति । मारणमित्यन्ये । द्वयङ्गुउच्छेदादतिरिक्तेन भक्तिव्यम् । सिसुक्षापि किं न संभयतीति संसर्ग एवैतदन्यदुच्यते इत्यन्ये । सर्वस्वहरणं च । नाभा. १२३७१ (पृ. १३९) ● दवि विरक्त् । (१) नासं. १३।७१ स्याव ( स्थाप ); नास्मृ. १५/७१ स्वहरणं ( संग्रहणं ); व्यक. १२७; विर. ४०२ स्त्वेव ( स्वेवं ); दवि. १८१ विरवत्; सेतु. २७५ विरवत्. .. (४) नासं. १२:०९ या बत्ता पर ( वातादन्य); नास्मृ. १५/७९; मिता. २।२९० अपि ( स्वपि ) या यत्ता: ( याद्यत्ता: ); अप. २।२९० यत्ताः पर ( यतस्ताः स ) Page #338 -------------------------------------------------------------------------- ________________ १८८४ व्यवहारकाण्डम् । (१) भुजिष्यासु अन्येनावरुध्य भुज्यमानासु । यद्वेश्यागमने शुल्कं पञ्चशतपणरूपं तावान् वेश्यासपरिग्रहाः परेणावरुद्धाः। ... विर. ४०६ गामिनो ब्राह्मणस्य दण्डः । विचि. १८८ (२) आस्वेव स्वैरिण्यादिषु नियतपुरुषपरिग्रहासु , अगम्यागमने प्रायश्चित्तं राजदण्डो वा परदारवदेव दोषः । गमने दण्डश्च । गम्या अपि अभु- अगम्यागामिनः शास्ति दण्डो राज्ञा प्रकीर्तितः। जिष्याः विप्लुता अप्यगम्याः यदि कस्यचित् परिग्रहे प्रायश्चित्तविधानं तु पापानां स्याद्विशोधनम् ॥ वर्तेरन् यावत्कालं तावत् । नाभा. १३।७९ (पृ.१४०) अगम्यागामिनो यथोक्तो दण्डो राज्ञा प्रणीत: __ अन्त्यजपशुवेश्यागमने दण्डविधिः । शास्ति । प्रायश्चित्तविधावत्र नान्यो दण्डोऽस्ति । तस्मापशुयोनावतिक्रामन्विनेयः स दमं शतम् । द्यथोक्तो दण्डो न प्रमाद्यः। तेषामप्यनुग्रहो भवत्येव । मध्यमं साहसं गोषु तदेवान्त्यावसायिषु ॥ इतरथोभयोः प्रत्यवायः स्यात् । (१) सदृशं शतं दशाधिकपणशतम् । स दमं शत नाभा. १३७७ (पृ. १४०) मिति लक्ष्मीधरः । तत्र स गन्ता पणशतं दमं दद्यादिति बृहस्पतिः स्फुट एवार्थः । पूर्व गोगमने वध उक्तः शूद्रस्य, अयं संग्रहणप्रकाराः, तल्लक्षणानि च तु मध्यमसाहसः क्षत्रियवैश्ययोरिति पूर्वेण सममविरोधः। पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् । _ विर. ४०७ | पापमूलं संग्रहणं त्रिप्रकारं निबोधत ॥ (२) पशुरजमहिष्यादिः । योनिग्रहणमन्यप्रदेश- (१) संग्रहणं परस्त्रिया सह पुरुषस्य संबन्धः । निवृत्त्यर्थम् । गत्वा दण्ड्यो दशोत्तरं शतम् । गोषु योन्या स्मृच. ८ मतिक्रम्य मध्यमसाहसम् । तदेव मध्यमसाहसमन्तावसा- (२) तत्र परदारपदेन स्वभायांव्यतिरिक्ता स्त्री यिषु चण्डालादिषु । नाभा. १३७६ (पृ. १४०) विवक्षिता । सा द्विविधा परिणीता अपरिणीता चेति । सुवर्ण तु भवेद्दण्ड्यो गां व्रजन मनुजोत्तमः । । तयोः परिणीता अनेकविधा साध्वी बन्धकीति, उत्तमा वेश्यागामी द्विजो दण्ड्यो वेश्याशुल्कसमं दमम् ॥ हीनेति स्वजना अस्वजनेति, गुप्ता अगुप्ता चेति, व्यक. १२८ अपवत् ; विर. ४०५ अपवत् ; पमा. ४६८; क्लीबादिभार्या अन्येति । . रत्न. १३२; दवि. १८८ अपवत् ; नृप्र. २०९ अपि | अपरिणीता त्रिविधा कन्या व्रात्या वेश्येति । एते (खपि) या यत्ताः पर (याद्यतस्ताः स ); व्यप्र. ४०२ | विभाजकोपाधयो बलछलानुरागादिप्रयोगवद्दण्डभेदाय मितावत् ; व्यउ. १३८ अपि (स्वपि) यत्ताः पर (यत्तस्मात् | भवन्तीति परिभाषान्यायेन प्रमुखे दर्शिताः। आसाम-- स); व्यम. १०७ पू.; बिता. ८०८ मितावत् ; सेतु. | भिमर्षणमपि द्विविधं संग्रहणमभिगमश्च । तत्र संग्रहणं २७७ यत्ताः पर (घतस्ताः स); समु. १५६ नृप्रवत् . नाम समीचीनं ग्रहणं परस्त्रिया आत्मीयताकरणम् । (१) नासं. १३।७६ पूर्वाधं (पशुयोन्यामतिक्रम्य विनेयः सदशं शतम् ) त्या (न्ता); नास्मृ. १५/७६; व्यक. १२८; (१) नासं. १३१७७ कीर्तितः (चोदितः) नं तु पापानां विर. ४०७ स दमं (सदशं); विचि. १८८; व्यनि. ४०३ - स्याद् (वत्र प्रायश्चित्तं); नास्मृ. १५।७७ नः शासित न्या (न्ता) शेषं विरवत् ; बाल. १२८९ विनेयः स दम (नश्चास्ति ) कीर्तितः (चोदितः); व्यक. १२८; विर. ४०८ (विनेयः सततं) तदेवा (भवेद); सेतु. २७८ दमं शतम् स्ति द (स्तिर्द ); विचि. १८९ पापानां स्याद्वि (पापराशेवि); ( शतं दमम् ); समु. १५६ स दमं शतम् (स्याच्छतं दवि. १८९ विरवत् ; बीमि. २।२८६ स्ति द (स्तिर्द ) दमम् ) तदेवान्त्या (तथैवान्ता); विव्य. ५५. .. राज्ञा ( राशः) शेषं विचिवत् ; सेतु. २७९. (२) व्यक. १२८ दमम् (पणम्); विर. '४०८; (२) अप. २०२८३; व्यक. १२४; स्मृच. ८ उत्त. विचि. १८८ समं दमम् (पणं स्मृतम् ); दवि. १९० विर. ३७८ द्विलक्ष (त्रिलक्ष ) त्रिप (त्रिरा); पमा. ४६२ दमम् (दमः) उत्त. : १९४ पू., मत्स्यपुराणम् ; वीमि. उत्त.; रत्न. १२९ उत्त.; व्यनि. ३९८ उत्त.; दवि. २।२८६ शुल्कसमं दमम् ' (शुल्कं पणं स्मृतम् ) उत्त.; १५४व्यप्र. ३९७ उत्त.; व्यउ. १३५ उत्त.; समु. सेतु. २७९. । १५३ उत्त. - Page #339 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् तद्विभजते बृहस्पतिः-- पारुष्यमिति । . दवि. १५४/ अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा । बलोपाधिकृते द्वे तु तृतीयमनुरागजम् । स्पर्शो भूषणवस्त्राणां प्रथमः संग्रहः स्मृतः ॥ तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ॥ प्रेपणं गन्धमाल्यानां फलमद्यान्नवाससाम् । अनिच्छन्त्या यक्रियते सुप्तोन्मत्तप्रमत्तया। संभाषणं च रहसि मध्यम संग्रहं विदुः ।। प्रलपन्या वा रहलि बलात्कारकृतं तु तत् ॥ ऐकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा । छद्मना गृहमानीय दत्त्वा वा मदकारणम् । एतत्संग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभिः ॥ संयोगः क्रियते यस्याः तदुपाधिकृतं विदुः ॥. - वर्णभेदेन संग्रहणे दण्डविधिः अन्योन्यचक्षुरागेण दूतीसंप्रेषणेन वा।। त्रयाणामपि चैतेषां प्रथमो मध्य उत्तमः । कृतं रूपार्थलोभन ज्ञेय तदनुरागजम् ।। विनयः कल्पनीयः स्यादधिको द्रविणाधिके ।। कार्मणं कर्मणा वशीकरणम् । स्मृच. ८ (१) त्रयाणामप्येतेषां प्रथममध्यमोत्तमसाहसकारि णाम् । यथाक्रमं प्रथममध्यमोत्तमदण्डाः, अधिकधनस्य (१) अप. २०२८३; व्यक. १२४; स्मृच. ८ पाधि तु प्रथमादिभ्योऽधिकोऽपि दण्ड इत्यर्थः । विर. ३८४ (पधि ) [उत्तरार्धः ‘शेयं तदनुरागजं' इत्यस्य उत्तरं पतितः]; विर. ३७५ मोत्त (मुत्त); पमा. ४६२, रत्न. १२९ (२) एषु त्रिषु संग्रहणेषु यथाक्रम प्रथममध्यमोस्मृचवत् , पू . ; व्यनि. ३९८ स्मृचवत् ; दवि. १५४ कृते । (१) व्यक. १२४; स्मृच. ८; विर. ३७९, पमा. (हो ); व्यप्र. ३९७ स्मृचवत् ; व्यउ. १३५ प्रोक्तं (शेयं); ४६२ दूती (दूत) भूषण (भूषणं); दीक. ५५ संग्रहः समु. १५३ पू. , १५४ उत्त. ( साहसः); रत्न. १३०, विचि. १७०; व्यनि. ३९८ (२) अप. २०२८३; व्यक. १२४; स्मृच. ८ सुप्तो प्रेक्षगं (प्रेवणं); दवि. १५५, व्यप्र. ३९७ व्यासवृहस्पती; (मत्तो) वा (च): ३१९; विर. ३७९, पमा. ४६२ व्यउ. १३५, सेतु. २६१; समु. १५४; विव्य. ५३. पूर्वाधे ( अनिच्छया त्वपकृतं मत्तोन्मत्तकृतं तथा ) प्रलपन्त्या वा (२) व्यक. १२४ च (वा); स्मृच. ८ फलमद्यान्न (प्रलये यत्त ); रत्न. १२८ कृतं तु तत् (कृतस्तथा) : १२९ (धूपमध्वन्न ) च रहसि (रहसि च); विर. ३८०; पमा. सुप्तो (मत्ती ); व्यान. ३९८ सुप्तो (मत्तो) वा (ऽपि); | ४६२-३ फलमद्यान्न (धूपमध्वान्न) च रहसि (रहसि च); दवि. १५५ वा रहसि (रहसि वा); व्यप्र. ३९६, ३९७ दीक. ५५ मद्यान्न (सद्गन्ध ); रत्न. १३० च (वा); सुप्तो (मत्तो); व्यर. १३० : १३५ व्यप्रवत् ; विता. विचि. १७१; व्यनि. ३९८, व्यप्र. ३९८ मद्यान्न .८१३ तं तु तत् (तानि च ); समु. १५३. (धूपान्न ) व्यासबृहस्पती; व्यउ. १३५, सेतु. २६२ व्यप्र(३) अप. २१२८३ मदकारणम् (मयकामेणम् ); व्यक. वत् ; समु. १५४ स्मृचवत् . १२४ अपवत् ; स्मृच. ८ अपवत् ; विर. ३७९ दत्त्वा... (३) व्यक. १२४; स्मृच. ८ लिङ्गनं (लिङ्गने); विर. रणम् (गत्वा वा तत्स्वसद्मनि); पमा. ४६२ यस्याः (यत्तु); ३८० स्मृचवत् ; पमा. ४६३, दीक. ५५, रत्न. १३०७ रत्न. १३० यस्याः तदु (यत्तु तत्त); व्यनि. ३९८ वा विचि. १७१; व्यनि. ३९८; दवि. १५६; व्यप्र. ३९८ (च); दवि. १५५ मदकारणम् (मद्यकार्मिणम् ); व्यप्र. व्यासबृहस्पती; व्यउ. १३५; विता. ७९७ ‘परस्परमथाश्रयः' ३९७ दत्त्वा वा (दत्त्वास्या) यस्याः तदुपा (यत्र तत्तप); इति वा पाठः, पू., सेतु. २६३ एकशय्यासनं (एकत्र व्यउ. १३५ दत्त्वा वा ( दत्त्वास्या ) यस्याः तदु ( यत्तु तत्त); शयनं ) लिङ्गनं (लिङ्गने); समु. १५४ स्मृचवत् ; विव्य. • समु. १५३ यस्याः तदु ( यस्यां तत्त) शेषं अपवत् . । ५३. (४) अप. २१२८३ वा (च); व्यक. १२४ अपवत् ; (४) अप. २१२८४; व्यक. १२४, विर. ३८४; दवि. स्मृच. ८; विर. ३७९ वा (च) थलोभेन (वलोकेन); ५२ मध्य उत्तमः (त्तममध्यमः ) : १५६; विचि. पमा. ४६२ चक्षू (मनु) दूती (दूत); रत्न. १२९ अप- १७२; व्यप्र. ३९९; व्यउ. १३६ धिके (धिकः); व्यम. चत् ; व्यनि. ३९८, दवि. १५५; व्यप्र. ३९७, न्यउ. १०६ को द्रविणाधिके (कोऽपि बलाद्रहः); विता. ७९८ ११३५ रूपार्थलोभेन (लोभार्थरूपेण ); समु. १५३. क्रमेण व्यासः; सेतु. २६४ (=); समु. १५४ व्यमवत् . Page #340 -------------------------------------------------------------------------- ________________ १८८६ व्यवहारकाण्डम् त्तमसाहसा दण्डा अधिकधनस्य त्वधिकोऽपि दण्ड (१) तस्यात्रायमर्थः। समायां जारसवर्णपरभार्याइत्यर्थः। विचि. १७२ गमनविषये 'छद्मना कामयेदि'त्यादिवाक्योक्तो दमो सहसा कामयेद्यस्तु धनं तस्याखिलं हरेत् । - नेयः पुमांस जारभूतं प्रापणीयः । हीनायां जारतो हीनउत्कृत्य लिङ्गवृषणौ भ्रामयेद्गर्दभेन तु॥ वर्णायां गमने ततः छद्मना गमननिमित्तकाद्दमाद (१) ब्राह्मणेतरसवर्णाविषये तु बृहस्पतिरपराधिनो र्धिकोऽधों दमः पुंसः कार्यः । अधिकायां जारतोऽधिकदण्डमाह- सहसेति । कामयेत् परस्त्रियं व्रजेदित्यर्थः। वर्णायां गमने सप्रमापणं प्रमापणमपि पुंसः कार्यम् । स्मृच. ३२० सर्वस्वहरणं कृत्वा प्रमापयेदित्यर्थः । अत्रापि पुंस एवा(२) यः सहसा बलेन परस्त्रियमनिच्छन्तीमेवाभि- पराधित्वात्तस्यैव दण्डाभिधानमिति मन्तव्यम् । तेनागच्छति, तस्य सर्वस्वं गृहीत्वा लिङ्गवृषणौ छित्त्वा त्रापि स्त्रिया नास्ति दण्डः। तथापि परपुरुषसंपर्कजगर्दभेन पुरपरिभ्रामणं दण्डः । विर. ३८९ दोषसद्भावादसंव्यवहार्यताऽस्ति । ततश्चात्रापि —'अनि छद्मना कामयेद्यस्तु तस्य सर्वहरो दमः । च्छन्ती तु या भुक्ता गुप्तां तां वासयेद्गृहे । मलिनाङ्अङ्कयित्वा भगाङ्केन पुरान्निासयेत्ततः ।। गीमधःशय्यां पिण्डमात्रोपजीविनीम् ।। कारयेन्निष्कृति (१) छद्मना कामयेत् वञ्चनया संगच्छेत् । सर्वहरः कृच्छं पराक वा समे गताम् । हीनवर्णोपभुक्ता या सर्वस्वहरणं, तद्भगाककरणानन्तरमित्यर्थः । त्याज्या वध्याऽथवा भवेत् ॥' इत्युक्तमनुसंधेयम् । __ स्मृच. ३२० स्मृच. ३२१ (२) यस्तु छद्मना छलेन परस्त्रियमनिच्छन्तीमेवाभि- (२) यस्तु बलच्छले विहाय दूतादिप्रेषणद्वारा गच्छति, तस्य सर्वस्वमादाय भगाङ्केनाङ्कयित्वा समानजातीयां परस्त्रियं गच्छति, तस्यान्तिमः उत्तमो पुरान्निर्वासनं दण्डः। विर. ३८९ दण्डः, हीनायां तु बलच्छले विहाय गच्छतो मध्यमो दमोऽन्तिमः समायां तु हीनायामर्धिकस्ततः ।। दण्डः । उत्कृष्टजातीयां तु दूतादिप्रेषणद्वारा बलपुंसः कार्योऽधिकायां तु गमने संप्रमापणम् ॥ च्छलाभ्यां वा गच्छतो मारणमेवेत्यर्थः। विर. ३८९ (३) एतद्दर्शनालच्छलाभ्यां सजातीयाभिगमे उत्त(१) अप. २।२८६ सहसा कामयेद्यस्तु (समायः काम | माधिको दण्डो हीनजातीयाभिगमे उत्तम इति गम्यते, यते); व्यक. १२५, स्मृच. ३२०० विर. ३८८, पमा. ४६६, रत्न. १२९; दवि. १६५ लिङ्ग (लिङ्गं); सवि. हीनस्य बलेनोत्तमाभिगमे विचित्रो वध इति शेपः । ४६७, व्यप्र. ३९६; व्यउ. १३४ क्रमेण मनुः; व्यम. अपराधगौरवात् । 'पुमांस दाहयेत् पापं शयने तत १०५ दविवत् ; विता. ८१३ उत्तरार्धे ( उत्कृत्य लिङ्गवृषणी आयसे' इति वचनाद्वा। दर्पगमनाधिकार मनुरिति प्रकुर्वीत परिग्रहम् । उत्कृत्य लिङ्गवृपणी भ्रामयेद्गर्दभेन तु); कृत्वा कामधेन्वादावस्यावतारणात् । *दवि.१६६ सेतु. २६६ काम ( कार ); समु. १५३-४. सुगुप्तां ब्राह्मणी यान्तो दग्धव्यास्तु कटाग्निना ॥ (२) अप. २०२८६, व्यक. १२५; स्मृच. ३२०; स्त्रीसंग्रहणे स्त्रीणां दण्डविधिः विर. ३८९; पमा. ४७२ काम (कार); रत्न. १३०; गृहमागत्य या नारी प्रलोभ्य स्पर्शनादिना । विचि. १८२-३ छद्मना (सहसा); दवि. १६५ सर्वहरो कामयेत्तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ।। दमः (स्युर्बहवो दमाः); व्यप्र. ३९८; व्यउ. १३६; व्यम. १०५; सेतु. २६६-७ पमावत् ; समु. १५४. ___ * शेषं विरवत् । (३) व्यक. १२५, स्मृच. ३२० ऽन्तिमः ( नेयः) संप्र (नेयः) समायां तु (समायां यो); विता.८१३-४ मोऽन्तिमः (सप्र); विर. ३८९; रत्न. १३० स्मृचवत् ; विचि. १८३ / (मः समः ) मधिं (मधि); सेतु. २६७; समु. १५४ कस्ततः (कः स्मृतः) मने ( मनं); दवि. १६५, व्यप्र. ३९७ अन्तिमः (नेयः). मार्च (मधि) शेष स्मृचवत् ; व्यउ. १३४ (3) ऽन्तिमः (१) विव्य. ५५. ( शेयः) संप्रमापणम् (सप्रमापणे); ब्यम. १०६ ऽन्तिमः । (२) व्यक. १२६; स्मृच. ३२३; विर. ३९८ ( =); Page #341 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८८७. 'छिन्ननासौष्ठका तां परिभ्राम्याप्सु मज्जयेत् ।। परस्त्रियमभिलषन् यावन्तं कर्मकलापं पुमान् करोति, खादयेद्वा सारमेयैः संस्थाने बहुसंस्थिते ॥ | सर्वोऽसौ संग्रहणारम्भः।। विर. ३८२ तत्र सा दण्ड्या, यः स्त्रियं प्रलोभ्य संगच्छत: पुरुषस्य दूतोपचारयुक्तश्चेदवेलास्थानसंगतः। दण्डः तेन दण्ड्या, तद्दण्डाधः पुरुषस्य । छिन्नेत्यादिना कण्ठकेशाम्बरग्राही कर्णनासाकरादिषु । तस्या एवाधिको वैकल्पिक उक्तः। बहुसस्थिते बहु- ऐकस्थानासनाहारः संग्रहो नवधा स्मृतः । भिराकीर्ण । विर. ३९८-९ न ग्राह्यो ह्यन्यथाकारी ग्राहको दण्डमर्हति ।। अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद् गृहे। (१) अञ्चलं वस्त्रप्रान्तम् । स्मृच. ८ मलिनाङ्गीमधःशय्यां पिण्डमात्रोपजीविनीम् ॥ (२) अत्र करादिष्वित्यादिशब्देन कण्ठकेशकर्णनासाकारयेन्निष्कृतिं कृच्छं पराकं वा समे गताम् । तिरिक्तं अङ्गं ग्राह्यम् । तेन भूतोपचारयुक्तस्ताम्बूलाहीनवर्णोपभुक्ता या त्याज्या वध्याऽथवा भवेत् ॥ ग्रुपकरणयुक्तः । कण्ठे केशेऽम्बरे कर्ण नासायां करादा गुप्तां पुनः संभोगरहितां वासयेद्विशुद्धिपर्यन्तमिति विति षट्सु स्पृशति, एकस्थान एकासन एकाहारश्च शेषः। समे गतां समवणे पुसि संगतामित्यर्थः। भवति, स नवप्रकार: संग्रहो ग्राहकैनिश्चेतव्य इत्यर्थः । हीनवणापभुक्ताविषये वचनान्तरपर्यालोचनया यद्वक्तव्यं न ग्राह्य इत्यादिनार्धेन एतैरेव चिह्नर्भावान्तरप्रयुक्तैन . तद्विस्तरभयादिह नोक्तम् । स्वावसरे प्रायश्चित्तकाण्डे संग्रहो निश्चेतव्यः । यस्तु तेनैव तथात्वनिश्चयं कुरुते, स: वक्ष्यते। स्मृच. ३२० एव दण्ड्यः । विर. ३८२-३. कात्यायनः । गर्भपातो नखानां च दर्शनं गर्भधारणम् । संग्रहणलक्षणानि धारणं परवस्त्राणां अलङ्कारायुधस्य च ॥ यानि कर्माण्यभिलषन पुमान्वै कुरुते कचित् । एभिश्चिकैः सदा ज्ञेया व्यभिचाररताः स्त्रियः ।। आरम्भास्ते तु निर्दिष्टा गर्हिताः कामसाधकाः। गर्भपात इत्यादिना, एभिर्गर्भपातादिभिर्निमित्तरत्न. १३२; विचि. १८६; व्यनि. ४०२, दवि. १६४; यभिचाररता इति ज्ञेयमित्युक्तम् । विर. ३८३ वीमि. २।२९४; न्यप्र. ४०४; व्यउ. १३९; व्यम. १०७ गेन्धमाल्याम्बरैश्चैव लेख्यसंप्रेषणैरपि । नारदः; विता. ८०७ सेतु. २७३; समु. १५५. ग्राहकं सर्वमेव स्यादारम्भकरणं हि तत् । (१) व्यक. १२६ कर्णा तां ( कर्णा तु); विर. ३९८ । अस्मादकार्यसंसर्गात् ग्रहं संग्रहणं विदुः ।। (=) खाद... मेयैः (खादयेत्सारमेयैर्वा); विचि. १८६ छिन्न (भिच); ब्यनि. ४०२ कर्णा तां (कणी तु) भ्राम्या (श्राम्या); (१) व्यक. १२४ संगतः (संस्थितः); स्मृच. ८ संगतः दवि. १६४ कर्णा तां (कर्णानां); वीमि. २।२९४ प्सु (संस्थितिः) शाम्बरग्राही (शाञ्चलग्राहः); विर. ३८२ दूतो मन्ज (शु भञ्ज) पू.; सेतु. २७३; समु. १५५ व्यकवत्. (भूतो); समु. १५३ संगतः (संस्थितः ) शाम्बरग्राही (२) व्यक. १२७ स्मृच. ३२०,३२१; विर. ४००; (शाञ्चलग्राहः). न्यनि. ४०२; व्यम. १०५ क्रमेण कात्यायनः; विता. (२) व्यक. १२४ कारी (कामी); स्मृच. ८ हारः ८१४ न्ती तु या भुक्ता (न्ता तु यां भुक्वा) नाङ्गी ( नाङ्गा); (हाराः ) पू.; विर. ३८२ नवधा (मुनिभिः ); समु. १५३२ सेतु. २७३; विभ. १६ पूर्वार्षे ( व्यभिचरन्ती दत्तभक्तां शुद्धां | रमृचवत्, पू. तां रक्षयेद् गृहे ) पिण्डमात्रोप (भिक्षामाश्रित्य ); समु. १५४. (३) व्यक. १२४; विर. ३८२; व्यनि. ३९९; समु. (३) व्यक. १२७; स्मृच. ३२०,३२१; विर. ४०० १५३ गर्भपातो ( दन्तपाद) धारणं परवस्त्राणां (परवस्त्रय ऽथवा ( च सा); व्यनि. ४०२ समे (समा) या (सा); | धरणं ) रमृत्यन्तरम्. व्यम. १०५ उत्त., क्रमेण कात्यायनः; विता. ८१४ प्रकृति (४) व्यक. १२४; विर. ३८२, व्यनि. ३९९; समु. (कृतिः ) वर्णोप ( वर्णेन ); सेतु. २७३; विभ. १६ ऽथवा | १५३ रमृत्यन्तरम्. भवेत् ( च धर्मतः); समु. १५४. (५) व्यक. १२४ श्चैव (श्चापि ) रपि (स्था) तत् (४) व्यक. १२४; विर. ३८२. | (यत् ); विर. ३८३ अस्मादकार्य ( अरमाकुवार्य ). व्य. कां. २३७ Page #342 -------------------------------------------------------------------------- ________________ १८८८ व्यवहारकाण्डम् कामी तु संस्थितो यत्र आरम्भकामसाधके। बृहस्पति:- अनिच्छन्तीति । स्मृच. ३२० तत्तस्माद्ब्रहणं तस्य प्राह संग्रहणं ह्यतः ॥ सर्वेषु चापराधेषु पुंसो योऽर्थदमः स्मृतः । ग्राहकं ग्रहणस्यावरोधस्य निमित्तमिति हलायुधः। तदर्ध योषितो दद्युः वधे पुंसोऽङ्गकर्तनम् ।। विर. ३८४ योषितो दद्युः इति, पुरुषवदपराधकर्त्य इति शेषः । __संग्रहणदोषप्रतिप्रसवः स्मृच. ३२१ अतोऽन्येन प्रकारेण प्रवृत्तौ ग्रहणं भवेत् । नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तत्रापराध्यते । स्वयमेवागतायां तु पुंगृहे न तु दोषभाक । प्रभुणा शासनीयास्ता राजा तु पुरुषं नयेत् ॥ (१) अभिगमनानुवृत्तौ कात्यायन:- अत इति ।। (१) तव्रताचरणार्हास्वतन्त्रासु द्रष्टव्यम्। स्मृच.३२० । व्यक. १२५ (२) सतन्त्रा: सस्वामिकाः स्त्रियो राज्ञा न ग्राह्या न (२) अभिगमनानुवृत्तौ विष्णुः -अत इति । कर्षणीयाः, राजा तु पुरुषं नयेत् स्त्रीस्वामिनं पुरुष विर. ३८५ | प्रापयेत् । स्वामिद्वारैव तद्दण्डो ग्राह्य इति तात्पर्यम् । (३) पुंगृह इति । स्वगृहं गते पुंसि स्त्रियां स्वयमुप विर. ४०० स्थितायां अधिकः पुंसो न दोष एवेत्यर्थः। एतद्वचनं प्रोषितस्वामिका नारी प्रापिता यद्यभिग्रहे । कल्पतरौ संग्रहणप्रकरणे पठितम् । रत्नाकर त्वभिगमना- तावत्सा बन्धने स्थाप्या यावत्स्यादागत:प्रभुः। नुवृत्तौ कात्यायन इति कृत्वा तत्रैवावतारितम् । अभिग्रहे अभिसारनिमित्तग्रहे सति राजपुरुषैर्यदि दवि. १५७-८ राजगृहं नीता। विर. ४०० प्रदुष्टत्यक्तदारस्य क्लीबस्याक्षमकस्य च । वैरिणीगमनविचारः स्वेच्छयोपेयुषो दारान्न दोषः साहसे भवेत् ॥ कामार्ता स्वैरिणी या तु स्वयमेव प्रकामयेत् । . अस्यार्थ:-- प्रदुष्टास्त्यक्ताः स्वदारा येन तस्य राजादेशेन भोक्तव्या विख्याप्य जनसंनिधौ।। दुष्टान् दारान् तथा क्लीवाक्षमयोर्दाराणामेवेच्छयोप व्यउ. १३५ वृत्तो (कृतो) शेष स्मृचवत् ; व्यम. १०५ वृत्तो गच्छन् न दण्डनीय इति । व्यक. १२५ (कृतो) वधस्तत्र ( वधे तस्य);. विता. ८१४ वृत्तोप (यः कृत) ___स्त्रीपुरुषयोः संग्रहणे दण्डविधिः शेष स्मृचवत् ; सेतु. २६७ विरवत् ; समु. १५३ स्मृचवत्. स्त्रीषु वृत्तोपभोगः स्यात्प्रसह्य पुरुषो यदा। (१) स्मृच. ३२१ चतुर्थपादं विना; रत्न. १३०; व्यप्र. वधस्तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥ ३९९ योऽर्थ (ह्यथ); व्यउ. १३६-७; व्यम. १०६ समु. तदगुणवतो जायायां द्रष्टव्यम् । अत्र मन्वादिभिः । १५४.. पुरुषस्यैव दण्डाभिधानं दण्डप्रापकस्त्रीगतापराधाभावा (२) व्यक. १२७ ध्यते (ध्यति); स्मृच. ३२३ व्यकदिति मन्तव्यम् । तथापीतरपुरुषसंसर्गजं पापं नार्याः वत् ; विर. ४०० नाव (न स); विचि. १८७ यास्ता संपद्यते । ततश्चासंव्यवहार्यता अत्रापि दण्ड्यायामिव (या सा) शेषं व्यकवत् ; दवि. १६४, सेतु. २७४ तु (च); समाना । सा प्रायश्चित्तेन क्वचिदपैति क्वचिन्नेत्याह समु. १५५ व्यकवत्. (१) व्यक. १२४; विर. ३८३ प्राह संग्रहणं (प्रासङ्गग्रहणं). (३) व्यक. १२७ त्स्यादा (त्प्रत्या); स्मृच. ३२३ । (२) व्यक. १२५; विर. ३८६ पुंगृहे (स्वगृहे ) विष्णुः; व्यकवत् ; विर. ४००, विचि. १८७; दवि. १६५, सेतु. दवि. १५७ न तु ( स न). २७४; समु. १५५ व्यकवत्. (३) व्यक. १२५ नारदकात्यायनौ; विर. ३८६ प्रदुष्ट (४) अप. २।२९०; व्यक. १२८; विर. ४०५ काम ( अदुष्ट ) स्वेच्छयो (खेच्छानु) विष्णुः; दवि. १५८ खेच्छयो ( काश); व्यनि. ४०३ कामा ... ...या तु (यं कामाता (सेच्छानु) नारदकात्यायनौ. स्वैरिणी या) राजा ... ... क्तव्या (राज्ञा देशाद्विमोक्तव्या) (४) व्यक. १२५स्मृच. ३२० वधस्तत्र ( वधे तत्र); व्यासः; सेतु. २७७; समु. १५५ राजा...... तया (राशा विर. ३८९ भोगः (योगः); व्यप्र. ३९७ वृत्तो ( कृतो); देशादिमोक्तव्या) व्यासः. Page #343 -------------------------------------------------------------------------- ________________ व्यासः संग्रहणक्षणान स्त्रीसंग्रहणम् संग्रह स्त्रिविधो ज्ञेयः प्रथमो मध्यमस्तथा । उत्तमश्चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् || अदेशकालसंभाषा निर्जने च परखिया । अपाङ्गप्रेक्षणं हास्यं प्रथमः संग्रहः स्मृतः ॥ एतच रिरंसया विशेषणीयम् । विर. ३७९ * प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् । प्रलोभनं चान्नपानैर्मध्यमः संग्रहः स्मृतः ॥ पठनीयः । • अयमर्धोक पूर्वोपूर्वक (१) अप. २२८४; व्यक. १२४ ज्ञेयः ( प्रोक्तः ); सूच. ८ विर. ३७९ रत्न. १३० विचि. १६९ (प्रोक्तः ) व्यमस्तथा] ( ध्वं उत्तमः) उत्तमयेति (उक्तति ख); व्यमः ३९७६ सेतु. २६१: समु. १५३ विव्य. ५३ शेयः (प्रोक्तः ) मस्तथा मोतमः) उत्तमधति (उत्तथेति स ). (२) मिता. २।२८३३ स्मृवि. २६३ सवि. ४६७ नारद: वीमि २।२८३; विता. ७९७; राकौ. ४८४. स्मृतः (३) मिता. २०२८३ भाषा ( भावाभिः ) या (या) अपाङ्गप्रे ( कटाक्षावे ) मः स्मृतः (मं साहसं स्मृतम् ); प. २१२८४ निर्जने ( अरण्ये ) प्रथ... स्मृतः ( पूर्वसंग्रहणं स्मृतम् ); व्यक. १२४ अपवत् स्मृत्र. ८ अपाङ्गत्रे (कटाझावे ); विर. ३७९ कालं (कालें ) षा (ष्य) निर्जने (अरण्ये) या (याः ); विचि. १६९ काल (काले ) निर्जने ( अरण्ये ) या (याः) प्रथ... ... स्मृतः ( पूर्व संग्रहणं स्मृतम् ); स्मृचि. २६ या (वा) अपाइने कटाक्षावे ) म.... (मं साहसं स्मृतम् ); सवि. ४६७-८ या ( याम् ) उत्तरार्धे ( कटाक्षवीक्षणं हास्यं प्रथमं साहसं स्मृतम् ) नारदः; वीमि २।२८३ काल ( काले ) पू.; विता. ७९७ मितावत् ; राकौ. ४८४ स्मृचिवत् ; सेतु. २६१ काल (काले ) निर्जने (अरण्ये) प्रथ.... स्मृतः ( पूर्व संग्रहणं स्मृतम् ); समु. १५३ मितावत्; विव्य. ५३ या (याः) प्रथ. स्मृतः ( प्रथमं ग्रहणं स्मृतम् ). (४) मिता. २।२८३ मः संग्रहः स्मृतः ( मं साहसं स्मृतम् ); अप. २।२८४ क्रमेण मनुः ; व्यक. १२४; स्मृच. ८ विर. २००३ विचि. १७१ बृहस्पतिः स्मृचि २६ चान्न ( वान्न ) मः . स्मृतः ( मं समुदाहृतम् ); दवि. १५६ धूप ( पूग.) म... स्मृतः ( मः साहसः स्मृतः ); सवि. ४६८ मितावत, नारदः; वीमि. २।२८३ मः . स्मृतः (मं समु १८८९. प्यासने विविक्ते तु परस्परमुपाश्रयः । केशाकेशिग्रहचैव ज्ञेय उत्तमसंग्रहः ॥ विविक्ते रहसि केशाकेशिग्रहैः परस्परकेशग्रहणपूर्वकक्रीडाभिः । स्मृच. ८ अपाङ्गप्रेक्षण हास्यं दूतीसंप्रेषणं तथा । स्पर्शो भूषणवस्त्राणां प्रथमः संग्रहः स्मृतः ॥ प्रेषणं गन्धमाल्यानां फलधूपान्नवाससाम् । संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥ एकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा । एतत् संग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभिः ॥ स्त्रीसंग्रहणे दण्डविधिः प्रायः दण्डो यथोक्तः परिकीर्तितः । इच्छन्त्यामागतायां तु गच्छतोऽर्धदमः स्मृतः ॥ यथोक्त उत्तमसाहसरूपः । एष त्वर्धदण्डः क्लीवादिभार्याव्यतिरिक्तासु, क्कीचादिभार्यासु दण्डाभावोक्तेः । विर. ३९२ साधारणखीगमने दण्डविधिः बहुभिर्भुक्तपूर्वी या गच्छेद्यस्तां नराधमः । तस्य वेश्यावदिच्छन्ति दण्डनं न तु दारवत् ॥ दाहृतम् ) उत्त; विता. ७९७ वीभिवत्; राकौ ४८४ वीमिवत् ; सेतु. २६२; समु. १५३; विव्य. ५३ बृहस्पतिः. (१) मिता. २।२८३ शय्या तु ( सहासनं विविक्तेषु ) ज्ञेय ... ग्रहः ( सम्यक् संग्रहणं स्मृतम् ); अप. २।२८४ मुपा (समा) क्रमेण मनुः; व्यक. १२४ मुपा (मपा); स्मृच. ८ सने (सनं ) मुपा (मपा ) हश्चै ( हैश्चै ); विर. ३८१ मुपा ( मपा ); विचि. १७१ विरवत्; स्मृचि २६ शय्यासने ( सहासनं ) ज्ञेय ... ग्रहः ( सम्यक् संग्रहणं स्मृतम् ); सवि. ४६८ स्मृचिवत्, मारदः; वीमि २।२८३ स्मृचिवत् ; विता. ७९८ चित् उत्त राकौ ४८४ ते (वर्क्स) शेर्पा स्मृचिवत् ; सेतु. २६३; समु. १५३ स्मृचवत् . " (२) व्यप्र. ३९७-८ व्यासबृहस्पती. [ वस्तुतस्तु ते लोका व्यासस्य न सन्ति उपर्युक्तेः पुनरुक्तेः ॥] (३) स्मृच. ३२१ प्तायाः (प्तायां ) परिकीर्तितः ( समुदाहृत: ); विर. ३९२ हे ( हो ); रत्न. १३१ स्मृचवत्; व्यनि. ४०१ स्मृतः ( मतः ) उत्त; दवि. ५० कीर्तितः ( कल्पितः ) : १६४; सेतु. २७०; समु. १५४ स्मृचवत्. (४) अप. २।२९०; व्यक. १२८३ विर. ४०५ Page #344 -------------------------------------------------------------------------- ________________ २८९० व्यवहारकाण्डम् परोपरुद्धागमने पञ्चाशत्पणिको दमः । । (३) एतद्दर्शनात् गौतमवाक्ये पुरुषवधे प्रकाशप्रसह्य वेश्यागमने दण्डो दशपणः स्मृतः ॥ त्वाभिधानात् स्त्रियाः श्वभिः खादनं निभृतमिति भ्रमो यमः हेयः । दवि. १७४ मातृष्वस्रादिगमने प्रतित्यम् 'वैश्यं वा क्षत्रियं वाऽपि ब्राह्मणी सेवते तु या । मातृष्वसा मातृसखी दुहिता च पितृष्वसा । शिरसो मुण्डनं तस्याः प्रयाणं गर्दभेन तु ॥ मातुलानी स्वसा श्वश्रूर्गत्वा सद्यः पवेद्विजः ।। इह ब्राह्मण्या नमायाः शिरोमुण्डन-सर्पिरभ्युक्षण__वर्णभेदेन स्त्रीसंग्रहणे दण्डविधिः खरारोहण-राजपथानुव्रजनानि वसिष्ठेन विहितानि पूता शैद्रं तु घातयेद्राजा शयने तप्त आयसे । भवतीत्युपसंहारदर्शनात् प्रायश्चित्तरूपाणि । अत एव दहेत्पापकृतं तत्र काष्ठैः पर्णैस्तृणैस्तथा ।। कल्पतरौ-- शद्रमग्नौ प्रास्येदित्यन्तमेव तद्वाक्यं पठितब्राह्मणीगन्तारमित्यनुवृत्तौ यमः - शूद्रमिति । मवस्तदिहोपेक्षितम् । अत एव 'अनिच्छन्ती च या विर. ३९५ . भुक्ते'त्यादि बृहस्पतिवचनमपि नात्रावतारितम् । वृषलं सेवते या तु ब्राह्मणी मदमोहिता। दवि. १७४ तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम् ॥ बन्धकीगमने दण्डविधिः (१) 'मदमोहिते'ति वदन् वधदण्डस्यासार्वत्रिकत्वं परदा दण्ड्याः स्युः पञ्चकृष्णलान् । दर्शयति । तेन 'नार्याः कांदिकर्तनम्' इति प्रागक्तो असवर्णास्वानुलोम्ये दण्डो द्वादशकः स्मृतः ।। दण्डो रागादत्यन्तासक्ताविषय इति मन्तव्यम् ।। (१) बन्धकीमधिकृत्याह यमः -परेति । द्वादशको अत्यन्तासक्तिरहिताविषये तु न शारीरो दण्डः ।। द्वादशपणः। आ. २१२९० संव्यवहारार्थ 'यत्पुंसः परदारेषु तच्चैनां चारयेद्वतम्' (२) द्वादशको द्वादशकार्षापणमित्यर्थः । तदेतद्वन्धइति प्रायश्चित्तविधानात् । स्मृच. ३२३ कीविषयम् । स्मृच. ३२३ (२) वध्यघातिनां संस्थाने, वध्यान् ये घातयन्ति . साहसिकादिदुष्टरहितराज्यस्तुतिः चाण्डालादयः, तैरधिष्ठिते देशे। विर. ३९८ दुष्टाः साहसिकाश्चण्डाः कितवा बाधकास्तथा ।। विचि. १८९ गच्छे ... धमः (तां गच्छेयुनराधमाः) तस्य यस्य राष्ट्र न सन्तीह स राजा शक्रलोकभाक् ॥ (तस्या); व्यनि. ४०३ पूर्वा या (पूर्वा तु) दण्डनं न तु संवतः ( दण्डं न पर); दवि. १८८; वीमि. २०२८६ गच्छे...धमः स्त्रीसंग्रहणलक्षणानि, स्त्रीसंग्रहणनिर्णयश्च ( तां गच्छेयुनराधमाः ) तस्य (तस्यां ); सेतु. २७७; समु. | 'नेच्छन्त्या यानि चिह्नानि बलात्कारकृतानि च। १५५ पूर्वा या (पूर्वा तु) दण्डनं न तु ( दण्डं तु पर). परपुंसः प्रसङ्गेषु नारीणां तानि शण्वतः॥ (१) अप. २।२९०; व्यक. १२८; स्मृच. ३२३ त्पणि (त्पण); विर. ४०६ परोप (पराव); रत्न. १३२; विचि. (१) व्यक. १२६; स्मृच. ३२३; विर. ३९८, रत्न १८७ विरवत् ; दवि. १९० (=) उत्त.; व्यप्र. ४०२, | १३२; विचि. १८६; न्यनि. ४०१, दवि. १७४ तु य सेतु. २७८ विरवत् : २७९ उत्त.; समु. १५५ स्मृचवत् . (यदा); वीमि. २०२८६ तस्याः (तस्य ) भेन तु (भेन च); (२) दवि. १८०. व्यम. १०७; विता. ८०७; सेतु. २७२; समु. १५५. (३) विर. ३९५, विचि. १८५, दवि. १७४ पणे (२) अप. २।२९०; व्यक. १२८ स्मृतः (मतः); (पत्र); सेतु. २७१. स्मृच. ३२३ दारे (दार ) स्मृतः (मतः); विर. ४०५; (४) व्यक. १२६; स्मृच. ३२३ विर. ३९८, रत्न. वि. १८८ दण्ड्याः (दाप्याः) स्मृतः (मतः); सेतु. १३२; विचि. १८६; व्यनि. ४०१ घाति ( खादि); दवि. २७७ पर (पार ) स्मृतः ( दमः); समु. १५६ स्मृचवत् , पू. १७४; वीमि. २।२८६; व्यम. १०७ विता. ८०७ तां (३) व्यक. १२८ बाधका (वञ्चका ); विर. ४०८ श्वभिः (श्वभिरतां ); सेतु. २७२; समु. १५५, विव्य. ५४ सेतु. २८०. ब्राह्मणी (कुमारी). (४) स्मृच. ३१९, रत्न. १२८, सवि. ४६५ परपुंस: Page #345 -------------------------------------------------------------------------- ________________ स्त्रीसंग्रहणम् १८९१ नखदन्तक्षतक्षामा सकचग्रहविक्षता । वृद्धहारीतः सद्यो विध्वंसिता नारी बलात्कारेण दूषिता । परस्त्रीगमने दण्डविधिः उच्चैर्विक्रोशयन्ती च रुदन्ती लोकसंनिधौ। प्रत्येकं दण्डनं कुर्याद्दुर्वृत्तस्य परस्रियाम् ।। तस्य नाम्रा वदन्ती च यथाहं तेन दूषिता । चुम्बने तालुविच्छेदो द्वौ हस्तौ परिरम्भो । *शोचेदेवंविधैर्लिङ्गैः व्रणीकृतपयोधरा । हस्तस्याङ्गुलिविच्छेदः केशादिग्रहणे स्त्रियाः ।। छिन्नालङ्कारकेशैश्च व्याकुलीकृतलोचना ॥ दाहयेत्तप्ततैलेन हस्तमुष्टया च ताडनम् । राज्ञा सभ्यैः सभां नीत्वा स्वयमन्विष्य तत्क्षणात् । सुरतं याचमानस्य जिह्वाच्छेदं च कामतः ।। यद् ब्रूयात् सहजं वाक्यं तत्कर्तव्यं प्रयत्नतः ॥ परद्रव्यादिहरणं परदाराभिमर्शनम् । 'विवादे साक्षिणामत्र न कुर्वीत परिग्रहम। यः कुर्यात्तु बलात्तस्य हस्तच्छेदः प्रकीर्तितः ।। प्रार्थनादभिशस्तस्य न दिव्यं दातुमर्हति ॥ यो गच्छेत्परदारांस्तु बलात्कामाच्च वा नरः । बलात्कारेण सद्यो विध्वंसिता . दृषिता नारी या सर्वस्वहरणं कृत्वा लिङ्गच्छेदं च दापयेत् ।। नखदन्तक्षताद्यन्विता विध्वंसकस्य नाम्ना तत्कृतविध्वं- दहेत् कटाग्निना देहं गुरुस्त्रीगामिनं तथा । 'सनप्रकारं वदन्ती शोचेत् , तां तत्क्षणाद्राजा स्वयम- कामेङ्गितेषु सर्वत्र ताल्वोश्च दहनं स्मृतम् । विष्य सभ्यैः सह सभां प्राप्य का तव पीडेति पृच्छेत् । दृष्ट्वा मुहुः प्रेरणे तु नेत्रयोः स्फोटनं चरेत् ॥ ततस्तदा तयाऽऽवेदितं तदाकर्ण्य चिढेरेवात्र राज्ञा स्मृत्यन्तरम् निर्णेतव्यमित्यर्थः । स्मृच. ३२० वर्णभेदेन परस्त्रीगमने दण्डविधिः आनुलोम्येन .... स्त्रिया नासादिकर्तनम् । (पुनः पुनः ); ब्यप्र. ३९६; व्यउ. १३४; विता. १३ शृण्वतः ( शण्वते ) उत्त., बृहस्पतिः; समु. १५३ च (तु). असवर्णानुगमने वधदण्डः प्रकीर्तितः ॥ अयं च दण्डस्याप्युपदेशो राज्ञ एव । तस्यैव पालने (१) स्मृच. ३१९ सक...क्षता (कचग्रहविवक्षिता ); रत्न. १२८; सवि. ४६५ क्षतक्षामा (क्षता क्षामा) विक्षता | अधिकारात् । न द्विजातिमात्रस्य । ब्राह्मणः परीक्षार्य( पीडिता); व्यप्र. ३९६ विक्षता (वीक्षिता) विध्वंसिता मपि शस्त्रं नाददीतेति शस्त्रग्रहणनिषेधात् । 'धिग्दण्डो (विश्वासिता ); व्यउ. १३४ विध्वंसिता (विश्वासिता); | वाग्दमश्चैव विप्रायत्तावुभाविमौ' इति निषेधाच्च । विता. ८१३ बृहस्पतिः; समु. १५३ सकचग्रहविक्षता सवि. ४७०-७१ (कचग्रहविकर्षिता). अग्निपुराणम् (२) स्मृच. ३१९; रत्न. १२९; सवि. ४६५ रुदन्ती संग्रहणोपक्रमनिषेधः । स्वयंवरानुज्ञा। वर्णभेदेन स्त्रियाः (रुदती ); व्यप्र. ३९६; व्यउ. १३४; विता. ८१३ बृह व्यभिचारदण्डः । वर्णानुलोम्येन व्यभिचारे दण्डः । स्पतिः; समु. १५३. परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि ॥ (३) स्मृच. ३१९ व्रणीकृत (वामीकृत); रत्न. १२९ अदण्ड्या स्त्री भवेद्राज्ञा वरयन्ती पतिं स्वयम् ।। छिन्ना ( चिह्ना ); सवि. ४६५ बृहस्पतिः; व्यप्र. ३९६ रत्नवत् ; व्यउ. १३४ रत्नवत् ; समु. १५३ स्मृचवत् . भर्तारं लङ्घयेद्या तां श्वभिः संघातयेत्स्त्रियम् । ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् । (४) स्मृच. ३१९, रत्न. १२९; सवि. ४६६; व्यप्र. ३९६ वाक्यं ( तत्र ); व्यउ. १३४ व्यप्रवत् ; विता. ८१३ वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे ।। बृहस्पतिः; समु. १५३. क्षत्रियः प्रथमं वैश्यो दण्ड्यः शूद्रागमो भवेत् ॥ (५) स्मृच. ३२०, रत्न. १२९ न कुर्वीत (प्रकुर्वीत ); (१) वृहास्मृ. ७२०४-६. सवि. ४६६ प्रार्थना ( वर्तना ); व्यप्र. ३९६ रत्नवत् ; व्यउ. (२) वृहास्मृ. ७२००-२०२. (३) वृहास्मृ. २०७.. १३४ रत्नवत् ; विता. ८१३ नादभि (नेऽप्यभि) शेष (४) सवि. ४७०. (५) अपु. २२७१४०. रत्नवत् , बृहस्पतिः; समु. १५३. (६) अपु. २२७४१. (७) अपु. २२७।४२-४. Page #346 -------------------------------------------------------------------------- ________________ १८९२ व्यवहारकाण्डम् मत्स्यपुराणम् गुप्ताखेवं भवेद्दण्डः सुगुप्तास्वधिकं भवेत् ॥ प्रतिषिद्धानां परस्त्रियाः अगारप्रवेशे दण्डः : अद्रव्यां मृतपत्नी तु संगृह्णन्नापराप्नुयात् । 'भिक्षुकोऽप्यथवा नारी योऽपि स्यात्तु कुशीलवः। बलात् परिगृहाणस्तु सर्वस्वं दण्डमर्हति ॥ प्रविशेत् प्रतिषिद्धस्तु प्राप्नुयात् द्विशतं दमम् ॥ - कन्यादूषणे दण्डविधिः यस्तु संचारकस्तत्र पुरुषः स तथा भवेत् ।। अकामां दूषयेत्कन्यां स सद्यो वधमर्हति । पारदारिकवद्दण्ड्यो यश्च स्यादवकाशदः ॥ सकामां दूषमाणस्तु प्राप्तः प्रथमसाहसम् ॥ पशुगमनदण्डः . परस्त्रीसंग्रहणे दण्डविधिः बलात्संदूषयेद्यस्तु परभार्या नरः क्वचित् । *तिर्यग्योनौ तु गोवर्ज मैथुनं यो निषेवते । वधदण्डो भवेत्तस्य नापराधो भवेत्त्रियाः ॥ स पणं प्राप्नुयाद्दण्ड तस्याश्च यवसोदकम् ।। . विष्णुपुराणम् (१) अप. २०२८५; व्यक. १२५; विर. ३८५; द्विशतं पशगमनायोनिगमननिषेधः दमम् (पूर्वसाहसम् ). नान्ययोनावयोनौ वा । (२) अप. २।२८५; व्यक. १२५; विर. ३८५; (१) दवि. १६९... विचि. १७४ : १८२ यस्तु ( यश्च) षः स तथा (षस्तु तदा) (२) व्यक. १२७ ध्नुयात् (ध्नुते ); विर. ४०१ यश्च स्यादव (यश्चागाराव); दवि. १५५ स तथा (स्त्यथ दवि. १६३ बलात् (सान्नां). वा); सेतु. २६५, विव्य. ५४. (३) ब्यक. १२७ अकामां ( योऽकामां ) माणस्तु (यानस्तु, (३) व्यक. १२७, विर. ४००; विचि. १८७ नरः प्रथम (परम); विर. ४०१; दवि. १८३ श्लोकस्तु नोपकचित् ( कथचन) वधदण्डो (वधो दण्डो); दवि. १६३ । लभ्यते, परन्तु व्याख्यानात् ब्यकवत् पाठोऽनुमीयते. भवेत्स्त्रियाः (परस्त्रियाः); वीमि. २।२८६ विचिवत् ; सेतु. । (४) व्यक. १२८; विर. ४०७; दवि. १९४ तु (च); २७४ नरः (पुनः); विव्य. ५५ (= ) भवेस्त्रियाः (ऽस्ति बाल. २।२८९ पणं ( शतं ); सेतु. २७९. -योषितः) शेषं विचिवत् J. (५) दवि. १६१. Page #347 -------------------------------------------------------------------------- ________________ द्यूतसमाह्वयम् 2000वेदाः अक्षक्रीडायामनृतकरणे दोषः । . द्यूतानुमतिः यदि वाहमनतदेव आस मोघं वा देवा अप्यह मा वो नन्तं मा शपन्तं प्रति वोचे देवयन्तम् । अग्ने । किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते सुम्नैरिद्व आ विवासे ॥ निर्ऋथं सचन्ताम् ॥ __हे मित्रादयो देवा देवयन्तं देवान् कामयमानं 1. यदि वाहमनृतदेवोऽनृता असत्यभूता देवा यस्य यजमानं यः शत्रुर्हन्ति घ्नन्तं तादृशं शत्रु वो युष्मभ्यं तादृशो यद्यहमास अस्मि । अथवा मोघं वा निष्फलं मा प्रति वोचे दुरुक्तकथनभीत्या अहं न कथयामि । वा देवानप्यूहे उपगच्छामि । अहं यद्युक्तरूपोऽस्मि हे तथा यजमानं यः शत्रुः शपति तमपि शपन्तं मा प्रति | अग्ने तर्हि मां बाधस्व । न ह्यहं तथाविधोऽस्मि । एवं वोचे । भवद्भिरेव विचार्य शिक्षणीय इत्यर्थः । अहं तु सति हे जातवेदो जातानां वेदितरग्ने अस्मभ्यं किंकारणं सुम्नैरित् धनैरेव वो युष्माना विवासे । सर्वतः परि- हृणीषे क्रुध्यसि । तव क्रोधोऽस्मासु न जायतामित्यर्थः । चरामि । - ऋसा. द्रोघवाचोऽनृतवाचो राक्षसास्ते तव निर्ऋथम् । . चतुरश्चिद्ददमानाद्विभीयादा निधातोः । न निष्पूर्वोऽतिहिंसायां वर्तते । निर्ऋथं निःशेषेणाति हिंसा दुरुक्ताय स्पृहयेत् ॥ सचन्तां सेवन्ताम् । ऋसा. घ्नन्तं शपन्तं च मा प्रति वोचे इति यदुक्तं तत्रोप अक्षक्रीडानिषेधः . पत्तिरुच्यते । दुरुक्ताय न स्पृहयेत् दुष्टं वाक्यं न काम- प्रावपा मा बृहतो मादयन्ति प्रवातेजा इरिणे येत् किन्तु दुरुक्ताद्विभीयात् । तत्रावशिष्टो मन्त्रभागः । वर्वृतानाः । सोमस्येव मौजवतस्य भक्षो विभीदको सर्वोऽपि दृष्टान्तः । चिदिति उपमार्थे वर्तते । अक्षद्यतं जागृविर्मह्यमच्छान् ॥ . . कुर्वतोरुभयोर्मध्ये यः पुमान् चतुरश्चतु:संख्याकान् बृहतो महतो विभीतकस्य फलत्वेन संबन्धिनः प्रवाकपर्दकान् ददमानाद्ददतो हस्ते धारयतः पुरुषात् आ तेजाः प्रवणे देशे जाता इरिण आस्फारे वर्वृतानाः निधातोः कपर्दकनिपातपर्यन्तं बिभीयात् अस्य जयो प्रवर्तमानाः प्रावेपाः प्रवेपिणः कम्पनशीला अक्षा मा भविष्यति । न भविष्यतीत्यन्यो भीतिं प्राप्नुयात् । अत्र मां मादयन्ति हर्षयन्ति । किञ्च जागृविर्जयपराजययोहर्षयथा भयं तथा दुरुक्ताद्भेतव्यमिति धर्मरहस्यम् । शोकाभ्यां कितवानां जागरणस्य कर्ता विभीदको तस्मादहं घ्नन्तं शपन्तं मा प्रतिवोच इत्यभिप्रायः। ऋसा. विभीतकविकारोऽक्षो मह्य मामच्छान् अचच्छदत् । _ अक्षक्रीडा दोषः अत्यर्थ मादयति । तत्र दृष्टान्तः । सोमस्येव यथा न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्यु- सोमस्य मौजवतस्य । मुजवति पर्वते जातो मौजवतः विभीदको अचित्तिः । अस्ति ज्यायान् कनीयस तस्य । तत्र ह्युत्तमः सोमो जायते । भक्षः पानं यजउपारे स्वप्नश्चनेदनृतस्य प्रयोता * ॥ | मानान् देवांश्च मादयति तद्वदित्यर्थः । तथा च * सायणभाष्यं स्थलनिर्देशश्च साहसप्रकरणे (पृ. १५९१) (१) सं. ७।१०४।१४, असं. ८।४।१४ देव आस द्रष्टव्यः । ( देवो अस्मि); बृदे. ६।३०. (१) सं. ११४११८. (२) ऋसं. १०॥३४।१; नि. ९४८; ऋग्वि . ३.१०१% (२) सं. ११४११९; नि. ३.१६. बृदे. ७१३६. Page #348 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् यास्कः --'प्रवेपिणो मा महतो विभीतकस्य फलानि } चैनं कितवमाहुः वदन्ति । न वयमस्मदीयमेनं जानीमः। मादयन्ति । प्रवातेजाः प्रवणेजा इरिणे वर्तमाना इरिणं रज्ज्वा बद्धमेतं कितवं हे कितवाः यूयं नयत यथेष्टदेश निर्ऋणमृणातेरपाण भवत्यपरता अस्मादोषधय इति वा प्रापयतेति । ऋसा. सोमस्येव मौजवतस्य भक्षो मौजवतो मुजवति जातो यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये मुजवान् पर्वतो मुञ्जवान् मुञ्जो विमुच्यत इषीकयेषी- सखिभ्यः । न्युप्ताश्च बभ्रवो वाचमक्रत एमीदेषां केषतेगतिकर्मण इयमपीतरेषीकैतस्मादेव विभीतको निष्कृतं जारिणीव ॥ विभेदनात् जागृविर्जागरणान्मह्यमचच्छदत् ।' इति । यद्यदाऽहमादीध्ये ध्यायामि तदानीमेभिरक्षन दवि(नि. ९८)। ऋसा. पाणि न दूषये न परितपामि । यद्वा न दविपाणि न ने मा मिमेथ न जिहीळ एषा शिवा सखिभ्य देविष्यामीत्यर्थः। परायद्भय: स्वयमेव परागच्छद्भ्यः उत मह्यमासीत् । अक्षस्याहमेकपरस्य हेतोरनुव्र- सखिभ्यः सखिभूतेभ्यः कितवेभ्योऽव हीये अवहितो तामप जायामरोधम् ॥ भवामि । नाहं प्रथममक्षान् विसृजामीति । किञ्च एग अस्मदीया जाया मा मां कितवं न मिमथ न बभ्रवो बभ्रुवर्णा अक्षा न्युप्ताः कितवैरवक्षिप्ताः सन्तो च चुक्रोध न जिहीळे न च लजितवती । सखिभ्योऽ. वाचमकत शब्दं कुर्वन्ति । तदा संकल्यं परित्यज्याक्षस्मदीयेभ्यः कितवेभ्यः शिवा सुखकर्यासीत् अभूत् । व्यसनेनाभिभूयमानोऽहमेषामक्षाणां निष्कृतं स्थानं उतापि च मह्यं शिवा आसीत् । इत्थमनुव्रतामनुकूलां जारिणीव यथा कामव्यसनेनाभिभूयमाना स्वैरिणी जायामेकारस्यैकः परः प्रधानं यस्य तस्याक्षस्य हेतोः संकेतस्थानं याति तद्वदेमीत् गच्छाम्येव । ऋसा. कारणादहमपारोधं परित्यक्तवानस्मीत्यर्थः । ऋसा. सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा "द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते शशुजानः । अक्षासो अस्य वि तिरन्ति कामं मर्डितारम् । अश्वस्येव जरतो वस्न्यस्य नाहं वि- | प्रतिदीने दधत आ कृतानि ॥ न्दामि कितवस्य भोगम् ॥ तन्वा शरीरेण शुशुजानः शोशुचानो दीप्यमान: श्वश्रूर्जायाया माता गृहगतं कितवं द्वेष्टि निन्दती- कितवः कोऽत्रास्ति धनिकस्तं जेष्यामीति पृच्छमान: त्यर्थः। किञ्च जाया भार्याप रुणद्धि निरुणद्धि । अपि | पृच्छन् सभां कितवसंबन्धिनीमेति गच्छति । तत्र च नाथितो याचमानः कितवो धनं मर्डितारं धन- प्रतिदीने प्रतिदेवित्रे कितवाय कृतानि देवनोपयुक्तानि दानेन सुखयितारं न विन्दते न लभते । इत्थं बुद्धया कमाण्या दधतो जयार्थमाभिमुख्येन मर्यादया वा विमृशन्नहं जरतो वृद्धस्य वस्न्यस्य । वस्नं मल्यम्।। दधतोऽस्य कितवस्य काममिच्छामक्षासोऽक्षा वि तिरन्ति तदर्हस्याश्वस्येव कितवस्य भोगं न विन्दामि न लभे।| वर्धयन्ति । ' ऋसा. ऋसा. अक्षास इदंकुशिनो नितोदिनो निकृत्वानस्तपअन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने नास्तापयिष्णवः । कुमारदेष्णा जयतः पुनर्हणो वाज्यक्षः । पिता माता भ्रातर एनमार्न जानीमो मध्वा संपृक्ताः कितवस्य बर्हणा ॥ नयता बद्धमेतम् ॥ अक्षास इदक्षा एवाङ्कुशिनोऽङ्कुशवन्तो नितोयस्य कितवस्य वेदने धने वाजी बलवानक्षो देवोऽ- दिनो नितोदितवन्तश्च निकृत्वान: पराजये निकर्तनगृधत् अभिकाङ्क्षां करोति तस्यास्य कितवस्य जायां शीलाः छेत्तारो वा तपनाः पराजये कितवस्य संतापभार्यामन्ये प्रतिकितवाः परि मृशन्ति वस्त्रकेशाद्याकर्षणेन कास्तापयिष्णवः सर्वस्वहारकत्वेन कुटुम्बस्य संतापनसंस्पृशन्ति । किञ्च पिता जननी च भ्रातरः सहोदरा- शीलाश्च भवन्ति । किञ्च जयतः कितवस्य कुमारदेण्णा (१) सं. १०।३४।२. (२) ऋसं. १०॥३४॥३. (१) ऋसं. १०॥३४॥५. (२) ऋसं. १०।३४॥६. (३) ऋसं. १०॥३४४. (३) ऋसं. १०।३४।७. Page #349 -------------------------------------------------------------------------- ________________ चूतसमाह्वयम् १८९५ धनदानेन धान्यतां लम्भयन्तः कुमाराणां दातारो। संतापेन संतप्ता भवति । माता जनन्यपि पुत्रस्य क्वापि भवन्ति । अपि च मध्वा मधुना संपृक्ताः प्रतिकितवेन चरतः कितवस्य संबन्धाद्धीना तप्यते । पुत्रशोकेन : बईणा परिवृद्धेन सर्वस्वहरणेन कितवस्य पुनर्हणः पुन- संतप्ता भवति । ऋणावाक्षपराजयादृणवान् कितवः सर्वतो ईन्तारो भवन्ति। ऋसा. बिभ्यद्धनं स्तेयजनितमिच्छमानः कामयमानोऽन्येषां 'त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता | ब्राह्मणादीनामस्तं गृहं, अस्तं पस्त्यमिति गृहनामसु सत्यधर्मा। उग्रस्य चिन्मन्यवे ना नमन्ते राजा पाठात् । नक्तं रात्रावुपैति चौर्यार्थमुपगच्छति। ऋसा. चिदभ्यो नम इत्कृणोति ॥ 'स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं ___ एषामक्षाणां त्रिपञ्चाशः त्र्यधिकपञ्चाशत्संख्याको च योनिम् । पूर्वाहे अश्वान् युयुजे हि बभ्रत्सो ब्रातः सङ्घः क्रीळति आस्फारे विहरति । अक्षिकाः अग्नेरन्ते वृषल: पपाद ॥ प्रायेण तावद्भिरक्षैर्दीव्यन्ति हि । तत्र दृष्टान्तः। सत्य- . कितवं कितवः। विभक्तिव्यत्ययः । अन्येषां स्वव्यतिधर्मा सविता सर्वस्य जगतः प्रेरकः सूर्यो देव इव ।। रिक्तानां पुरुषाणां जायां जायाभूतां स्त्रियं नारी सखेन यथा सविता देवो जगति विहरति तद्वदक्षाणां सङ्घ | वर्तमानां सुकृतं सुष्टु कृतं योनिं गृहं च दृष्टाय मजाया आस्फारे विहरतीत्यर्थः। किञ्चोग्रस्य चित् करस्यापि दुःखिता गृहं चासंस्कृतमिति ज्ञात्वा तताप तप्यते । मन्यवे क्रोधार्यतेऽक्षा न नमन्ते न प्रहीभवन्ति न वशे पुनः पूर्वाह्ने प्रातःकाले बभ्रून् बभ्रुवर्णान् अश्वान् व्यापवर्तन्ते । तं नमयन्तीत्यर्थः। राजा चिजगत ईश्वरोऽ- कानक्षान् युयुजे युनक्ति । पुनश्च वृषलो वृषलकर्मा स प्पेभ्यो नम इन्नमस्कारमेव देवनवेलायां कृणोति नावां कितवो रात्रावनेरन्ते समीपे पपाद शीतार्तः सन् शेते । करोतीत्यर्थः। ऋसा. ऋसा. नीचा बर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं यो वः सेनानीमहतो गणस्य राजा व्रातस्य सहन्ते । दिव्या अङ्गारा इरिणे न्युप्ताः शीताः प्रथमो बभूव । तस्मै कृणोमि न धना रुणधिम सन्तो हृदयं निर्दहन्ति । दशाहं प्राचीस्तदृतं वदामि ॥ __ अपि चैतेऽक्षा नीचा नीचीनस्थले वर्तन्ते । तथा- हे अक्षाः वो युष्माकं महतो गणस्य संघस्य योऽक्ष: प्युपरि पराजयाद्भीतानां तकराणां कितवानां हृदय- सेनानीर्नेता बभूव भवति वातस्य च । गणतातयोरल्यो स्योपरि स्फुरन्ति । अहस्तासो हस्तरहिता अप्यक्षा भेदः। राजेश्वरः प्रथमो मुख्यो बभूव तस्मा अक्षाय हस्तवन्तं द्यूतकरं कितवं सहन्ते पराजयकरणेनाभि- कृणोम्यहं अञ्जलिं करोमि। अतः परं धना धनान्य. भवन्ति । दिव्या दिवि भवा अपकृता अङ्गारा अङ्गार-क्षार्थमहं न रुणमि न संपादयामीत्यर्थः । एतदेव सदृशा अक्षा इरिण इन्धनरहित आस्फारे न्युप्ताः दर्शयति । अहं दश दशसंख्याका अगुली: प्राची: शीताः शीतस्पर्शाः सन्तोऽपि हृदयं कितवानामन्तः- प्राङ्मुखीः करोमि । तदेतदहं ऋतं सत्यमेव वदामि करणं निर्दहन्ति । पराजयजनितसंतापेन भस्मीकुर्वन्ति । नानृतं ब्रवीमीत्यर्थः। . ऋसा. ऋसा. अक्षर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बह जाया तप्यते कितवस्य हीना माता पुत्रस्य मन्यमानः । तत्र गावः. कितव तत्र जाया तन्मे चरतः क स्वित् । ऋणावा बिभ्यद्धनमिच्छमानोऽ- | वि चष्टे सवितायमर्यः ॥ न्येषामस्तमुप नक्तमेति ॥ हे कितव बहु मन्यमानो मद्वचने विश्वासं कुर्वत्त्वक्व स्वित् क्वापि चरतो निर्वेदाद्गच्छतः कितवस्य मझेर्मा दीव्यः द्यूतं मा कुरु । कृषिमित् कृषिमेव कृषख जाया भार्या हीना परित्यक्ता सती तप्यते। वियोगज- कुरु । वित्ते कृष्या संपादिते धने रमख मतिं कुरु । (१) सं. १०।३४।८. (२) ऋसं. १०।३४।९. (१) ऋसं. १०३४।११. (२) ऋसं. १०३४।१२. (३) ऋसं. ११३४।१०. (३) ऋसं. १०१३४।१३; बृदे. १।५२. म्य. कां. २३८ Page #350 -------------------------------------------------------------------------- ________________ . १८९६ व्यवहारकाण्डम् तत्र कृपौ गावो भवन्ति । तत्र जाया भवति । तदेव | प्राच्यवन्तैते वै देवानां संक्रमाः श्रेयाँसं श्रेयाँस `धर्मरहस्यं श्रुतिस्मृतिकर्ता सविता सर्वस्य प्रेरकोऽयं लोकमभ्युत्क्रामति य एवं वेदैतद्वै देवानाँ सत्यदृष्टिगोचरोऽर्य ईश्वरो वि चष्टे विविधमाख्यातवान् । मनभिजितं यदामन्त्रणं तस्मादामन्त्रण सु प्रातर्गऋसा. च्छेत्सत्यमेव गच्छति तस्मादामन्त्रणं नाहुत एयात्तस्मादामन्त्रणे नानृतं वदेद्वह्निर्वै नामदनपचन आस्य वह्निर्जायते य एवं वेद गृहा गार्हपत्यो गृहवान् भवति य एवं वेद धिष्ण्या आहवनीय उपैनं यज्ञो नमति य एवं वेद सप्रथा मध्याधिदेवनं प्रथते प्रजया पशुभिर्य एवं वेदानाप्त आमन्त्रणं नैनमाप्नोति य ईप्सति य एवं वेद । 5 'त्रिर्वा इदँ विराड् व्यक्रमत गार्हपत्यमाहवनीय सभ्यं तद्विराजमापदन्नं वै विराडन्नं वावैतदापन्मध्याधिदेवने राजन्यस्य जुहुयाद्वारुण्य ऋचा वरुणो वै देवानां राजा राज्यमस्मा अवरुन्धे हिरण्यं निधाय जुहोत्यग्निमत्येवं जुहोत्यायतनवत्यन्धोऽध्वर्युः स्याद्यदनायतने जुहुयाञ्शतमस्मा अक्षान् प्रयच्छेत्तान् विचिनुयाञ्शतायुर्वै पुरुषः शतवीर्या आयुरेव वीर्यमाप्नोति ग्रामस्य तदहः सभायां दीव्येयुस्तस्याः परुपि न हिस्युस्ताँ सभासद्भया उपहरेत्तया यद्गृहीयात्तद्ब्राह्मणेभ्यो देयं तत्सभ्यमन्नमंवरुन्धे । तेन स्प्येनाधिदेवनं कुर्वन्ति तत्र पष्ठौहीँ M विदीव्यन्त आशाँ वा एष उपाभिषिञ्चत आशा पष्ठौद्याशामेवास्मा अकस्ततश्चतुःशतमक्षाणवोह्याह । उद्भिन्न राज्ञः । इति चत्वारो वै पुरुषा ब्राह्मणो राजन्यो वैश्यः शूद्रस्तेषामेवैनमुद्भेदयति ततः पञ्चाक्षान् प्रयच्छन्नाह दिशो अभ्यभूदयमितीमा एवास्मै पञ्च दिशोऽन्नाद्याय प्रयच्छति क्षेत्रं ददाति तेन क्षेत्रे धृतो भवति वरं वृणीते सोऽस्मै कामः समृध्यते यत्कामो भवति मङ्गल्यनाम्नो ह्वयि यत्पूर्वं व्याहार्ष तन्नेन्मोघमसंदित्यसा अमुष्य पुत्रोऽमुष्यासौ पुत्र इति नामनी व्यतिषजति स्वर्गस्य लोकस्य समष्टयै । अभिभूरस्येतास्ते पञ्च दिशः कल्पन्ताम् । (१) मैसं. १६/११. (२) मैसं. ४४६. (३) शुमा. १०।२८; शुका. ११३८ । ३ रस्ये (रस्य यानामे). 'भित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । नि वो नु मन्युर्विशतामरातिरन्यो | भ्रूणां प्रसितौ न्वस्तु ।। हे अक्षाः यूयं मित्रं कृणुध्वम् । अस्मासु मैत्रीं कुरुत । खल्विति पूरण: । नोऽस्मान् मृळत सुखयत च । नोऽस्मान् धृष्णु धृष्णुना । तृतीयार्थे प्रथमा । घोरेणा: सह्येन माभि चरत मा गच्छत । किञ्च वो युष्माकं मन्युः क्रोधोऽरातिरस्माकं शत्रुर्नि विशतां । अत्मच्छत्रुषु तिष्ठतु । अन्योऽस्माकं शत्रुः कश्चिद् बभ्रूणां बभ्रुवर्णानां युष्माकं प्रसितौ प्रबन्धने नु क्षिप्रमस्तु भवतु । ऋसा द्यूतविधि: निरुप्तँ हविरुपसन्नमप्रोक्षितं भवत्यथ मध्याधिदेवनमवोक्ष्याक्षान्न्युष्य जुहोति । निषसाद धृततो वरुणः परत्यास्वा । साम्राज्याय सुक्रतुरिति त्रिर्वै विराड् व्यक्रमत गार्हपत्यमाहवनीयं मध्याधिदेवनं, विराज एवैनं विक्रान्तमनुविक्रमयति प्रत्येव तिष्ठति गच्छति प्रतिष्ठां धर्मधृत्या जुहोति धर्मधृतमेवैनं करोति सवितारं धारयितारं, गां घ्नन्ति तां विदीव्यते तां सभासद्भय उपहरन्ति तेनास्य सोऽभीष्टः प्रीतो भवति, प्र नूनं ब्रह्मणस्पतिरित्या मन्त्रणे जुहोति मन्त्रवत्या वैश्वदेव्या, मन्त्रमेवास्मै गृह्णाति तमभिसमेत्य मन्त्रयन्ते । सह वै देवाश्च मनुष्याश्चौदनपचन आसँस्ते मनुष्या देवानत्यचरँ तेभ्यो देवा अन्नं प्रत्युह्य गार्हपत्यमभ्युदक्रामस्ताँस्तस्मिन्नन्वागच्छंस्ते मनुष्या एव देवानत्यचरं स्तेभ्यो देवाः पशून् प्रत्युह्याहवनीयमभ्युदक्रामस्ताँ - स्तस्मिन्नन्वागच्छंस्ते मनुष्या एव देवानत्यचरँ स्तेभ्यो देवा यज्ञं प्रत्युह्य सभामभ्युदक्रामस्तांस्तस्यामन्वागच्छंस्ते मनुष्या एव देवानत्यचरस्तेभ्यो देवा विराजं प्रत्युह्यामन्त्रणमभ्युदक्रामस्तांस्ततो नानु (१) ऋसं. १०।३४।१४. (२) कासं. ८1७; कसं. ७१४. Page #351 -------------------------------------------------------------------------- ________________ द्यूतसमाह्वयम् १८९७ ' (१) पञ्चाक्षान् पाणावावपति । अभिभूरसि । कृत- बुन्ने मूले जगदादौ भवो बुनियः। अहिर्बुनिय इत्येतवेताद्वापरकलयश्चत्वारोऽक्षाः पञ्चमो रमणः । तत्र कलि: नामकः पञ्चमोऽग्निः शतं शरदः शतसंख्याकान् संव- . सर्वानन्यान अभिभवति स उच्यते । यजमानो वा त्सरान् आवसथेऽस्मदीये गृहे श्रियं धनादिसमृद्धिं. तत्संबन्धेन । अभिभूरसि अभिभविताऽसि । एतास्तव मन्त्रमृगादिसमृद्धिं च नियच्छतु ददातु। तैबासा.: पञ्चदिशः कपटोपलक्षिताः क्लप्ताः भवन्तु। शुउ. अथास्मै पञ्चाक्षान् पाणावावपति । अभिभरस्ये. (२) 'अभिभरित्यस्मै पञ्चाक्षान् पाणावाधाये'ति । तास्ते पञ्च दिशः कल्पन्तामित्येष वाऽअयानभियजमानहस्ते द्यतसाधनभतान् पञ्चाक्षान् सौवर्णकपर्दान् | भूर्यत्कलिरेष हि सर्वानयानभिभवति तस्मादाहाभिनिदध्यात् । अक्षा यजमानो वा देवता। चतुर्णामक्षाणां | भूरसीत्येतास्ते पञ्च दिशः कल्पन्तामिति पञ्च चै कृतसंज्ञा पञ्चमस्य कलिरिति । यदा पञ्चाप्यक्षाः एकरूपाः | दिशस्तदस्मै सर्वा एव दिशः कल्पयति । पतन्ति उत्ताना अवाञ्चो वा तदा देवितुर्जयः । तत्र कलि: द्यतनिन्दा सर्वानक्षानभिभवति तं प्रत्युच्यते, तत्संबन्धेन यजमानं त्रेया वै नैर्ऋता अक्षाः स्त्रियः स्वप्नो यदीक्षते प्रति वा। हे अक्ष. यदा हे यजमान. त्वमभिभरसि तेनाक्षश्च स्त्रीभिश्च व्यावर्तते यां प्रथमां दीक्षितो अभिभविता अभितो व्याप्तासि । एताः कपर्दिकोप-रात्री जागर्ति तया स्वप्नन व्यावर्तते । लक्षिताः पञ्च दिश: पूर्वादयश्चतस्र ऊर्ध्वा चेति पञ्च अथ श्वोभूते। अक्षावापस्य च गृहेभ्यो दिशः ते त्वदर्थ कल्पन्तां त्वत्प्रयोजनसमर्था भवन्तु । गोविकर्तस्य च गवेधुकाः संभृत्य सूयमानस्य गृहे. कलेः सर्वाक्षाभिभावकत्वात्सुन्वतोऽपि जयापेक्षित्वात् रौद्रं गावेधुकं चरुं निर्वपति ते वा एते द्वे सती पञ्चाक्षव्यापकत्वमिति भावः। . शुम. रत्ने एकं करोति संपदः कामाय तद्यदतेने यजते 'दिशोऽभ्यय राजाऽभूदिति पञ्चाक्षान् प्रय- यां वा इमाँ सभायां नन्ति रुद्रो हैतामभिच्छति । एते वै सर्वेयाः । अपराजयिनमेवैनं करोति। मन्यतेऽग्निर्वै रुद्रोऽधिदेवनं वा अग्निस्तस्यैतेऽ अजस्रं त्वाँ सभापालाः। विजयभागं समिन्ध- अङ्गारा यदक्षास्तमेवैतेन प्रीणाति तस्य ह वाताम् । अग्ने दीदाय मे सभ्य । विजित्यै शरदः एषानुमता गृहेषु हन्यते यो वा राजसूयेन यजते शतम् । . . यो वैतदेवं वेदैतद्वा अस्यैक रत्नं यदक्षावापश्च अन्नमावसथीयम् । अभिहराणि शरदः शतम् । गोविकर्तश्च ताभ्यामेवैतेन सूयते तो स्वावनपआवसथे श्रियं मन्त्रम् । अहिर्बुनियो नियच्छतु । क्रमिणौ कुरुते तस्य द्विरूपो गौर्दक्षिणा शितिबाहुवी अथ सभ्यागेरुपस्थानमन्त्रमाह-अजस्रामिति । यत्रा- शितिवालो वासिनखरो वालदाम्नाक्षावपनं प्रबद्धक्षैर्दाव्यन्ति विजयन्ते सा सभा तस्यां सभायां साधुः मतदु हि तयोर्भवति । सोऽग्निः सभ्यः । हे सभ्य त्वामस्मदीयाः सभापालका: तपरिभाषा समिन्धतां सम्यग्दीप्यन्ताम् । कीदृशं त्वां अजस्रमन- अक्षराजाय कितवं कृतायादिनवदर्श त्रेतायै बरतं विजयभागं विजयेन लभ्यो भागो यस्य तादृशम् ।। कल्पिनं द्वापरायाधिकल्पिनमास्कन्दाय सभास्थाणुम्। ... हे सभ्याग्ने मे मम शतं शरदः शतसंख्याकान् संवत्स. - अक्षराजाय कितवं धूर्त, कृताय आदिनवदर्श आदिरान् विजित्यै विजयाय त्वं दीदाय दीप्यस्व । नवो दोषस्तं पश्यति तथाभूतं, त्रेतायै कल्पिनं कल्पकं, __ अथावसथ्योपस्थानमन्त्रमाह-अन्नमिति। अह्नि द्यूते द्वापराय अधिकल्पिनं अधिकल्पनाकर्तारम् । अथ विजय प्राप्ताः पुरुषा आगत्य यत्र भोजनार्थे निवसन्ति दशमे यूपे । आस्कन्दाय सभास्थाणुं सभायां स्थिरम् । स प्रदेश आवसथस्तत्रानीतमावसथीयं तादृशमन्नमभिहराण्याभिमुख्येनोपहरामि । कञ्चिदपि न हिनस्तीत्यहिः । (१) शब्रा. ५।४।४।६. (२) मैसं. ३।६।३. (१) तैवा. १७११०१५. (२) तैबा. ३१७७४।५,६. (३) शब्रा. ५।३।१।१०. (४) शुमा. ३०।१८. शुम. Page #352 -------------------------------------------------------------------------- ________________ १८९८ व्यवहारकाण्डम् . 'ये वै चत्वारः स्तोमाः । कृतं तत् । अथ ये तत् ? यत्किंच लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं पञ्च । कलिः सः । तस्माच्चतुष्टोमः । तच्चतुष्टोमस्य । कुर्वन्ति, तत्सर्व रैक्कस्य धर्मेऽन्तर्भवति, तस्य च फले चतुष्टोमत्वम् । सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थः । तथा अन्योऽपि पूर्वोक्तास्त्रिवृत्पञ्चदशः सप्तदश एकविंश इत्येवं- कश्चित् यः तत् वेद्यं वेद । किं तत् ? यत् वेद्यं स: रूपाः स्तोमा ये सन्ति ते कृतयुगस्य स्वरूपभूताः। रैक्वः वेद, तद्वेद्यमन्योऽपि यो वेद, तमपि सर्वप्राणिकृतयुगे हि धर्मस्य चत्वारः पादा विद्यन्ते । ये त्वन्येन धर्मजातं तत्फलं च रैक्वमिवाभिसमैतीत्यनुवर्तते । सः केनचित्स्तोमेन सह पञ्च स्तोमास्तेषां कलियुगरूपत्वम् । एवंभूतः अरैक्वोऽपि मया विद्वान् एतदुक्तः एवमुक्तः, तत्र तन्मध्यगतानां चतुर्णा कृतयुगार्थत्वेन विभागे सति रैक्ववत्स एव कृतायस्थानीयो भवतीत्यभिप्रायः । कलेरसाधारणस्तोम एक एव परिशिष्यते । धर्मश्च कलि छाशाम्भा. युग एकपादेव । तत: कलिस्वरूपत्वेन पञ्चस्तोमपक्षस्य द्यते जयार्थ देवताहानं जयकर्म च निन्दितत्वाच्चतुष्टोमपक्षस्य कृतयुगस्वरूपत्वेन प्रशस्तत्वा- उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् । दयं सोमयागश्चतुष्टोम एव कर्तव्यः । चत्वारः स्तोमा ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ।। अत्रेति व्युत्पत्त्या सोमयागस्य चतुष्टोमत्वं संपन्नम् । तैबासा. उद्भिन्दतीं पणबन्धेन धनस्य उद्भेदनं कुर्वतों ___ अक्षराजाय कितवम् । कृताय सभाविनम् । संजयन्ती सम्यक् जयं प्राप्नुवतीं साधुदेविनी जयोपायत्रेताया आदिनवदर्शम् । द्वापराय बहिःसदम् । परिज्ञानेन अक्षशलाकादिभिः शोभनं क्रीडन्ती एवंकलये सभास्थाणुम् । गुणविशिष्टामप्सरां द्यूतक्रियाधिदेवतां अप्सरोजातीयां ___अक्षा द्यूतसाधनविशेषास्तेषां राजा तदभिमानी अहं स्तौमीति शेषः । अपि च ग्लहे, गृह्यते पणबन्धेन देवविशेषस्तस्मै कितवं द्यूतकुशलम् । कृताय कृतयुगा- | कल्प्यत इति द्यूतक्रियाजेयोऽर्थो ग्लहः तस्मिन् ग्लहे भिमानिने सभाविन द्यूतसभाया अधिष्ठातारम् । त्रेतायै निमित्ते कृतानि । द्यूतजयचिह्नानि कृतत्रेतादिशब्दत्रेतायुगाभिमानिन आदिनवदर्श मर्यादायां देवनस्य ! वाच्यानि अयसंज्ञकानि कृण्वानां कुर्वाणाम् । कृताय. द्रष्टारं परीक्षकम् । द्वापराय द्वापरयुगाभिमानिने बहिः- लाभो हिं महान् युतजयः। तदुक्तं द्यूतक्रियामधिकृत्य सदं बहिःसदनशीलं स्वयमदीव्यन्तम् । कलये कलियुगा- आपस्तम्बेन - ‘कृतं यजमानो विजिनाति' इति भिमानिने सभास्थाणुमदेवनकालेऽपि सभां यो न (आप. ५।२०११) । एवम्भूतां तां अप्सरां इह मुञ्चति सोऽयं स्तम्भसमानत्वात्सभास्थाणुस्तम् । तैबासा. अस्मिन् द्यूतजयकर्मणि अहं हुवे आह्वयामि । आगत्य यथा कृतायविजितायाधरेयाः संयन्त्यवमन- सा मम जयं करोतु इत्यर्थः। सर्व तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति 'विचिन्वतीमाकिरन्तीमप्सरा साधुदेविनीम् । यस्तद्वेद यत्स वेद स मयैतदुक्त इति । __ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ।। यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिद्ध- विचिन्वती एकत्र निर्वाधे कोष्ठे त्रिचतुरान् अक्षान् श्चतुरङ्कः, स यदा जयति बूते प्रवृत्तानां, तस्मै विशेषेण समुच्चिन्वती संघीकुर्वतीम् । पुनस्तानेव विजिताय तदर्थमितरे त्रिव्येकाङ्का अधरेयाः त्रेताद्वापर- जयाथै बहुषु कोष्ठेषु आकिरन्तीं समन्ताद् विक्षिपन्तीम् । कलिनामानः संयन्ति संगच्छन्तेऽन्तर्भवन्ति, चतुरङ्क अन्यद् व्याख्यातम् । असा. कृताये त्रिव्येकाकानां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः। यायः परिनृत्यत्याददाना कृतं ग्लहात्।। यथा अयं दृष्टान्तः, एवमेनं रैकं कृतायस्थानीयं त्रेता- सा नः कृतानि सीषती प्रहामाप्नोतु मायया । द्ययस्थानीयं सर्व तदभिसमैति अन्तर्भवति रैके। किं सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥ (१) तैवा. १।५।११।१. (२) तैना. ३।४।१६।१. (१) असं. ४।३८।१; कौसू. ४१।१३. . (३) छाउ. ४।१।४,६. (२) असं. ४।३८।२. (३) असं. ४।३८६३. असा. Page #353 -------------------------------------------------------------------------- ________________ गतसमाह्वयम् या गन्धर्वस्त्री अयः अक्षगतसंख्याविशेषैः कृतादि-निधिः समानो यस्य अप्रतिमः सन् विश्वाहा विश्वेषु शब्दवाच्यैः परिनृत्यति अभिमतजयप्राप्त्या परितुष्टा | सर्वेष्वहःसु यथा वृक्षं तरं हन्ति बाधते । यद्वा विश्वस्य नर्तनं करोति । कीदृशी। ग्लहात् गृह्यमाणात् पण- हन्ता । अशनिः अप्रति अप्रतिपक्षं यथा वृक्षं विनाशबन्धात् कृतं एतत्संज्ञं अयं आदधानः आदधाना| यति एव एवं अहं अप्रति अप्रतिनिधिः सन् । प्रतिकुर्वाणा। कृतग्लहत्वं तस्या असाधारणो गुणः । सा कितवपराजये मम सदृशः अन्यो नास्तीत्यर्थः । यद्वा तादृशी नः अस्माकं कृतानि कृतशब्दवाच्यान् चतु:- अप्रति अप्रतिपक्षं वध्यास इति संबन्धः। अद्य इदानीं संख्यायुक्तान् अयान् शेषन्ती अवशेषयन्ती प्रहान् कितवान् । कितवः किं तवास्तीति शब्दानुकृतिरिति प्रहन्तव्यानक्षान् मायया व्यामोहकशक्त्या आप्नोतु यास्कः (नि. ५।२२)। अझैभव्यन् पुरुषः परैरपव्हियअधितिष्ठतु । एकादयः पञ्चसंख्यान्ता अक्षविशेषा माणधनः किं तवास्ति न किञ्चिद् इति सर्वैर्भाष्यत अयाः। तत्र चतुर्णा कृतं इति संज्ञा। तथा च इत्यर्थः। तादृशान् कितवान् अक्षैः देवनसाधनैः अप्रति तैत्तिरीयकम् -- ये वै चत्वारः स्तोमाः कृतं तत् । अप्रतिपक्षं वध्यास हनिष्यामि । यथा प्रतिकितवा द्यतअथ ये पञ्च कलिः सः' इति (तैबा. १।५।११।१)। क्रियायां मम प्रतिस्पर्धिनो न भवन्ति तथा अक्षैः परातस्य च कृतस्य लाभाद् द्यतजयो भवति । अत एव जितान् करिष्यामीत्यर्थः । असा. दाशतय्यां लब्धकृतायात् कितवाद भीतिराम्नाता- तुराणामतुराणां विशामवर्जुषीणाम् । 'चतुरश्चिद् ददमानाद् बिभीयाद् आ निधातोः' इति समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ।। (ऋसं. १।४२१९)। तत्र च निरुक्तम् - 'चतुरोऽ- तुराषां द्युतकर्मणि त्वरमाणानां अतुराणां अत्वर'क्षान् धारयत इति तद् यथा कितवाद् बिभीयात्' इति माणानाम् । अहमेव प्रथमः अक्षप्रक्षेपेण प्रतिवादिनं (नि. ३।१६)। जेष्यामि अहमेवेति अहमहमिकया त्वरमाणास्तुराः। सा द्यताधिदेवता पयस्वती द्यतजितेन पयउपलक्षि- विमृश्यकारिण्यः अतुराः। तासां अवर्जुषीणां अवर्जनतेन गवादिधनेन तद्वती नः अस्मान् ऐतु आगच्छतु ।। शीलानां प्रतिकितवैः पराजयेऽपि पुनरहमेव जेष्यामीति नः अस्माकं इदं पणितव्यत्वेन कल्पितं धनं अन्ये द्यूतक्रियां अपरित्यजन्तीनां पुनः पुनर्जयलाभाद् अवर्जकितवा मा जैषु: मापहाएः। असा. यन्तीनां वा । सर्वदा द्यूतव्यसनवतीनामित्यर्थः। विशां या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती। प्रजानां भगः भाग्यं जयलक्षणं विश्वतः सर्वतः समैतु आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ।। सम्यग् अभिमुखं आगच्छतु । यतजयकामिनं मामिति या गन्धर्वस्त्री द्यूतक्रियासु उक्ता अक्षेषु य॒तसाधनेषु शेषः । न केवलं तत एव जयप्रार्थना अपि तु मम प्रमोदते प्रहृष्यति । किं कुर्वती। शुचं इष्टजयवियोगात् | अन्तर्हस्तं हस्तमध्ये कृतम् । कृतशब्दवाच्यश्चतु:संख्याशोकं पुनर्जिगीषया क्रोधं कोपं च बिभ्रती धारयन्ती। युक्तः अक्षविषय: अयः । स हस्तमध्ये स्थितो वर्तते । आनन्दिनी ग्रुतजनितहर्षयुक्तां प्रमोदिनी द्यूतासक्तान- एकादयः पञ्चसंख्यान्ता अक्षविषया अयाः । तत्र न्यानपि प्रमोदयन्तीम् । यद्वा आनन्दिनीं सुखवती चतुर्णा कृतं इति संज्ञा। तथा च तैत्तिरीयकम् -'ये प्रमोदिनी प्रहर्षवती ईदृशीं तां प्रागुक्तां अप्सरां इह वै चत्वारः स्तोमाः कृतं तत् । अथ ये पञ्च कलिः सः' यतकर्मणि जयार्थ अहं हुवे आह्वयामि। असा. इति (तैबा. ११५।११।१)। तत्र कृतस्य लाभाद् द्यूतयेथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति । जयो भवति । अत एव दाशतय्यां लब्धकृतायात कितएवाहमद्य कितवानक्षैर्वध्यासमप्रति ॥ वाद् भीतिराम्नायते- 'चतुरश्चिद् ददमानाद् बिभीयाद् अशनिः वैद्यतोऽग्निः अप्रति । न विद्यते प्रति प्रति- आ निधातोः' इति ( ऋसं. ११४११९)। तत्र निरु(१) असं. ४।३८।४. तम् - 'चतुरोऽक्षान् धारयत इति तद् यथा (२) असं. ७।५२।१; कौसू. ४१।१३. (१) असं. ७१५२।२. Page #354 -------------------------------------------------------------------------- ________________ १९०० व्यवहारकाण्डम् असा. किंतवाद् बिभीयाद्' इति (नि. ३२१६)। असा. कितव संलिखितं पदेषु सम्यग् अङ्कान् लिखितवन्तमपि .'ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि त्वा त्वां अजैषं अहमेव जयामि । उत अप्यर्थे । संरुधं चयत् कृतं नः। रथैरिव प्र भरे वाजयद्भिः प्रद- संरोद्धारमपि त्वां अजैषं जयामि । यद्वा संलिखितं क्षिणं मरुतां स्तोममृध्याम् ॥ सम्यग् लिखितं चिह्नितं पदमभिलक्ष्य त्वां जयामि । स्ववसुं स्वकीयधनं स्वकीयेभ्यः स्तोतृभ्यो हीयमानं | उत अपि च संरुधं, संरुन्धन्ति अत्रेति अधिकरणे धनं यस्य तं अनि नमोभिः स्तोत्रैः ईळे स्तौमि। इह कप्रत्ययः । तादृशं स्थानमभिलक्ष्य त्वां जयामि । किञ्च द्यतकर्मणि प्रसक्तः प्रकर्षेण आसक्तोऽनि: देवनकर्माधि- वृकः अरण्यश्वा अविं अजं यथा मथत् मनाति एव पति: नः अस्माकं दीव्यतां कृतं कृतशब्दवाच्यं लाभहेतुं एवं ते तव कृतं कृतशब्दवाच्यं लाभहेतुं अयं मनामि अयं वि चयत् विचिनोतु करोत्वित्यर्थः। वाजयद्भिः विनाशयामि । वाज अन्नं कुर्वद्भिः। अन्नलाभकारणैः रथैरिव स्थितैरक्षैः उत प्रहामतिदीवा जयति कृतमिव श्वन्नी वि प्र भरे प्रहरे। प्रतिकितवान् इति शेषः। ततः मरुताम्। चिनोति काले। यो देवकामो न धनं रुणद्धि देवोपलक्षणम् । सर्वेषां देवनां स्तोमं स्तोत्रं संघं वा समित् तं रायः सृजति स्वधाभिः ।। प्रदक्षिणं अनुक्रमेण ऋभ्यां समर्धयेयम् । ऋसा. । उत अपि च अतिदीवा अतिशयेन दीव्यन् पुरुषः। वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा प्रहां अक्षैः प्रहन्तारं प्रतिकितवं जयाति । यतः श्वनी भरेभरे । अस्मभ्यमिन्द्र वरीयः सुगै कृधि प्र श्वनी कितवो भवति स्वं हन्ति स्वं पुनराहृतं भवतीति शत्रूणां मघवन् वृष्ण्या रुज॥ यास्कः (नि. ५।२२)। परस्वस्य हन्ता कितव: काले. हे इन्द्र त्वया युजा सहायेन वृतं वृणोति अक्षैः द्यूतकाले कृतमिव । इवशब्द एवार्थे । कृतशब्दवाच्यं संरुणद्धीति वृत् प्रतिकितवः। तादृशं कितवं वयं लाभहेतं अयमेव वि चिनोति मृगयते । हस्तस्थेष्वक्षेषु जयेम । तथा भरेभरे संग्रामेसंग्रामे द्यूतलक्षणे अस्माकं प्रागेव निधानात् कृतत्वं अक्षाणां लाभाय अन्विष्यते जिगीषूणां अंशं जयलक्षणं उद् अव उद्गमय । किञ्च अतो जयातीति संबन्धः । यो देवकामः देवान् कामयअस्मभ्यं वरीय: उरुतरं धनं सगं सुगमनं कृधि कुरु। मानः दीव्यन् पुरुषः धनं न रुणद्धि द्यूतलब्ध धन हे मघवन् धनवन् इन्द्र शत्रणां शातयितृणां प्रतिकित- व्यर्थ स्थापयति किं तु देवार्थ विनियुङ्क्ते तं राया वानां वृष्ण्या वृष्ण्यानि वृष्णि भवानि । वीर्याणि जय- धनेन स्वधाभिः अन्नैवला सं सृजत्येव संयोजयत्येव । लक्षणानि प्र रुज निवारय । यथा प्रतिकितवा अस्मान् इन्द्र इति देवता गम्यते । इत् अवधारणे । असा. न जयेयुः यथा तान् वयं जयेम जयेन च तेभ्यो धनं गोभिष्टरेमामति दुरेवां यवन वा क्षुधं पुरुहूत स्वीकुर्याम तथा कुर्विति इन्द्रः प्रार्थ्यते । असा. विश्वे । वयं राजसु प्रथमा धनान्यरिष्टासो अजैषं त्वा संलिखितमजैषमुत संरुधम् । वृजनीभिर्जयेम ॥ अविं वृको यथा मथदेवा मध्नामि ते कृतम् ॥ हे इन्द्र दुरेवां दुष्टगमनां दारिद्यात् आगतां अमति लोके हि कितवाः अस्मिन् पदे प्रतिकितवं अक्ष- दुर्बुद्धिं गोभिः पशुभिः तरेम । हे -पुरुहत बहभिराहत. शलाकादिभिः संरोत्स्यामीति अङ्कान् कुर्वन्ति तत्रैव च इन्द्र विश्वे सर्वे वयं यवन वा । यवशब्दो धान्योपलक्षणम् । संरुन्धन्ति । तादृशः प्रतिकितवोऽत्र संबोध्यते । हे धान्येन वा क्षुधं त्रुभुक्षां तरेम निवारयेम । राजम नृषु राजमानेषु दीव्यत्सु वा परुषेषु । स्थितानीति शेषः । (१) असं. ७।५२।३, ऋसं. ५।६।१; मैसं. ४।१४।११; ब्रा. २।७।१२।४; आश्री. २।१३।२; (१) असं. ७५२१६ : २०१८९१९; सं. १०१४२२. बृदे. ५।४८. (२) असं. ७५२१७ : २०।१७।१० : २०६८९।१० : (२) असं. ७५२१४; सं. १।१०२१४. २०१९४।१०; ऋसं. १०१४२११०, १०।४३।१०, ११४४. (३) असं. ७१५२१५. १०. Page #355 -------------------------------------------------------------------------- ________________ धूतसमाह्वयम् प्रथमा प्रथमानि मुख्यानि प्रकृष्टतमानि धनानि वयं | उग्राय उद्गुर्णबलाय बभ्रवे बभ्रवर्णाय एतत्संज्ञकाय अरिष्टासः अहिंसिताः प्रतिकितवैरपराजिताः सन्तः तृज- तजयकारिणे देवाय इदं नमः नमस्करणम् । भवतु नीभिः बलकारिणीभिरक्षशलाकाभिः जयेम साधयेम । इति शेषः । यो बभ्रुः अक्षेषु देवनसाधनेषु तनूवशी . असा. | यथाकामी स्वेच्छाधीनजय इत्यर्थः । तेन आज्येन कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः । मन्त्राभिमन्त्रितेन कलिम् । पराजयहेतुः पञ्चसंख्यायुक्तोऽ गोजिद भूयासमश्वजिद् धनंजयो हिरण्यजित् ॥ क्षविषयोऽयः कलिरित्युच्यते । तं शिक्षामि ताडयामि मे मम दक्षिणे हस्ते पाणौ कृतं कृतशब्दवाच्यो हन्मीत्यर्थः। एकादयः पञ्चसंख्यान्ता अक्षविषया अयाः। लाभहेतुः अयः अस्ति । कृतायलाभो हि महान् यतजयः। तत्र पञ्चानां कलिरिति संज्ञा । तथा च तैत्तिरीयकम्तद् उक्तं द्यूतक्रियां अधिकृत्य आपस्तबेन–'कृतं 'ये वै चत्वारः स्तोमाः कृतं तत् । अथ ये पञ्च कलिः यजमानो विजिनाति' इति (आर. ५।२०११)।तथा | सः' इति (तैब्रा. ११५।१११)। तत्र कलिशब्दवाच्यस्य मे मम सव्ये हस्ते जय आहितः कृतायसाध्यो जयो अयस्य आगमने पराजयो भवति । तं अनेन आज्येन निहितोऽस्ति । अतः अहं गोजित् परकीयानां गवां विनाशयामि । अहं अन्यैर्न पराजीये किं तु अन्यान् जेता भयासम् । अश्वजित् प्रतिकितवसंबन्धिनां अश्वानां अहमेव जयामीत्यर्थः। कलिं शिक्षामि शक्तं समर्थ जेता । धनंजयः, धनशब्दः- सामान्यवाची, दासी. कर्तुमिच्छामि । यथा कलिः स्वयं पराजयसमर्थः भूम्यादिधनस्य जेता । हिरण्यजित् सुवर्णस्य जेता भूया- पराजयवान् भवति तथा करोमीत्यर्थः। अस्मिन्नर्ये सम् । लोके हि कितवा द्यूतकर्मणि गवादिंधन शुल्कं देवतानुग्रहं आशास्ते । स नमस्कृत: अक्षयूतदेवता कृत्वा दीव्यन्ति तत्र ये जयन्ति ते तद्धनं स्वीकुर्वन्ति । बभ्रुः ईदृशे देवननिबन्धने कलिपराभावनरूपे जयलक्षणे अत्र जयस्य पूर्वार्धेन उक्तत्वाद् गवादिधनजयलाभ: च फले नः अस्मान् मृळाति मृडयतु सुखयतु । असा. उत्तरार्धन प्रार्थ्यते । असा. धुतमप्सराभ्यो वह त्वमग्ने पांसनक्षेभ्यः अक्षाः फलवती युवं दत्त गां क्षीरिणीमिव । सिकता अपश्च । यथाभागं हव्यदातिं जुषाणा - सं मा कृतस्य धारया धनुः स्नान्नेव नह्यत ॥ मदन्ति देवा उभयानि हव्या ॥ अनया देवनसाधनभूतान् अक्षान् जयाय प्रार्थयते । हे अग्ने त्वं अप्सराभ्यः । अप्सु सरन्त्यश्चरन्त्यः हे अक्षाः युवं द्युतक्रियां फलवतीं फलोपेतां दत्त प्रय- अन्तरिक्षचारिण्यो वा। ताभ्यः तदर्थ घृतं अक्षाभ्यच्छत । यथा द्यूतेन धनलाभो भवति तथा कुरुतेत्यर्थः। जनसाधनं आज्यं वह प्रापय । अस्माकं जयार्थमिति तत्र दृष्टान्तः क्षीरिणीं गामिवेति । फलं कस्माद् भवति शेषः । तथा अक्षेभ्यः अक्षशब्देन तैर्दीव्यन्तः प्रतितं आह । कृतस्य कृतशब्दवाच्यस्य चतुःसंख्यायुक्ताक्ष- कितवा उच्यन्ते । अक्षहस्तेभ्यः प्रतिकितवेभ्यः पासून विषयस्य लाभहेतोः अयस्य धारया संतत्या उपर्युपरिलाभ- सूक्ष्मान् भरजःकणान् सिकताः शर्कराः अपः उदकानि हेतुकृतायप्रवाहेण मा मां सं नह्यत संयोजयत । तत्र च प्रापय । यथा तेषां पराजयो भवति तथा तन्मुखेषु दृष्टान्तः धनुः स्नान्नेवेति । यथा धनुः कार्मकं स्नाना। पांस्वादीन् प्रक्षिपेत्यर्थः। किं च यथाभाग भागं अनतिक्रम्य स्नावनिर्मितया मौा संनह्यन्ति । यथा मौर्वीसंनद्धं स्वीयस्वीयभागानुसारेण हव्यदाति हविषः प्रदानं जुषाणाः कार्मुकं जयकारि भवति एवं मां कृतायपरम्परया जयिनं सेवमाना देवा इन्द्राद्या उभयानि द्विप्रकाराणि औषधकुरुतेत्यर्थः। असा. पाशुकभेदेन सोमाज्यभेदेन श्रौतस्मातकर्मभेदेन वा इँदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी। द्विविधानि हव्या हव्यानि हवींषि । आस्वाद्येति शेषः । घृतेन कलिं शिक्षामि स नो मृडातीहशे॥ मदन्ति माद्यन्ति तृप्ता भवन्ति । ते देवा अपि अस्माकं द्यूतजयं कुर्वन्तु इति प्रार्थना । असा. (१) असं. ७।५२१८ (२) असं. ७५२।९. (३) असं. ७११४।१; वैसू. ६।१०; कौसू. ४१।१३.! (१) असं. ७/११४१२. Page #356 -------------------------------------------------------------------------- ________________ १९०२ व्यवहारकाण्डम् अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा 'संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो सूर्य च। ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे ह्यक्षाः। तेभ्यो व इन्दवो हविषा विधेम वयं स्याम कितवं रन्धयन्तु ॥ | पतयो रयीणाम् ॥ अप्सरसः द्यूतक्रियादेवताः सधमादं सह संभूय हे गन्धर्वाः अक्षा वा यूयं संवसव इति संप्राप्तधनाः माद: मादनं यस्मिन् मदनकर्मणि तत् । सहमदनं यथा संप्रापितधना यतो भवथ अतो वः युष्माकं संवसव भवति तथा मदन्ति माद्यन्ति । कुत्रेति तद् उच्यते। इति नामधेयं भवति । हि यस्माद् उग्रंपश्या उग्रं. हविर्धानं हविर्धीयते अत्रेति हविर्धानो भूलोकः । तं पश्यायाः राष्ट्रभृतः । इदं द्वयं अप्सरोविशेषनामधेयम् । सूर्य सर्याधिष्ठितं द्युलोकं तं च अन्तरा द्यावापृथिव्योर्मध्ये तयोः संबन्धिनो भवन्ति अक्षाः। अक्षाणां एतत्संबन्धित्वं अन्तरिक्षलोके माद्यन्ति । ताः अप्सरस: मे मम हस्तौ तैत्तिरीये श्रूयते- 'उग्रंपश्ये राष्ट्रभृच्चाचराणि यद् देवनसाधनौ पाणी घुतेन घृतवत् सारभूतेन जयलक्षणेन अक्षवृत्तं अनुवृत्तं एतत्' इति (तैआ. १४/१)। फलेन सं सृजन्तु संयोजयन्तु । तथा सपत्नं प्रतिदीव्यन्तं | तेभ्यः गन्धर्वाप्सरोभ्यः तदधिष्ठितेभ्यः अक्षेभ्यो वा वः कितवं मे मम रन्धयन्तु वशयन्तु स्वाधीनं कुर्वन्तु। युष्मभ्यं युष्मदर्थ इन्दवः इन्दुमन्तः सोमवन्तः सोमोप असा. लक्षितहविर्युक्ता वयं हविषा उचितेन विधेम परिचरेम। आदिनवं प्रतिदीने घृतेनास्माँ आभि क्षर। अनन्तरं वयं दीव्यन्तः रयीणां धनानां पतयः स्वामिनः वृक्षमिवाशन्या जहि योऽस्मान् प्रतिदीव्यति ॥ । स्याम भवेम। द्यूते प्रतिकितवजयेन धनवन्तः स्यामेप्रतिदीने प्रतिकूलं दीव्यते प्रतिकितवाय प्रतिदिवानं त्यर्थः । असा. जेतुं आदिनवं आदीव्यामि अक्षैः आदीवनं करोमि । 'देवान् यन्नाथतो हुवे ब्रह्मचर्य यदूपिम । अस्मान् आदीव्यतः घृतेन घुतवत्सारभूतेन जयलक्षणेन अक्षान् यद् बभ्रनालभे ते नो मृडन्त्वीहशे ॥ फलेन अभि क्षर संयोजय । देवनक्रियाभिमानी देवः नाथितः उपतप्तः देवान् अग्न्यादीन हुवे आह्वयामि संबोध्यते । यः कितवः अस्मान् प्रतिदीव्यति जेतुं धनलाभार्थ इति यत् । ब्रह्मचर्य वेदग्रहणाथै ब्रह्मचारिप्रतिकूलं द्युतं करोति तं अशन्या विद्युता वृक्षं शुष्कं | नियम ऊषिम उषितवन्त इति यत् । बभ्रन् बभ्रुवर्णान् तरुमिव जहि तिरस्कुरु । असा. बभ्रुणा अक्षाभिमानिना देवेन अधिष्ठितान् वा अक्षान् ये नो धुवे धनमिदं चकार यो अक्षाणां ग्लहनं देवनसाधनभूतान् आलभे देवितुं स्पृशामीति यत् तेन शेषणं च । स नो देवो हविरिदं जुषाणो गन्धर्वेभिः | कारणेन ते देवादयः ईदृशे जयलक्षणे फले नः अस्मान् सधमादं मदेम ॥ मृडन्तु सुखयन्तु। असा. यो देवः नः अस्माकं धुवे घताय तदर्थ, यद्वा द्यवे युतकृतर्णदोषः दीव्यते नः। मह्यम् । अथ वा नः अस्मदीयाय धुवे ___ यद्धस्ताभ्यां चकम किल्बिपाण्यक्षाणां गनुमुपदीव्यते पुरुषाय इदं प्रतिकितवसंबन्धि धनं चकार लिप्समानाः । उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु जयेन संपादितवान् । यश्च देवः अक्षाणां परकीयानां दत्तामणं नः ॥ ग्लहनं ग्रहणं स्वकीयैरक्षैर्जित्वा स्वीकरणं शेषणं स्वीयानां । i उग्रंपश्ये राष्ट्रभृत् किल्बिपाणि यदक्षवृत्तमनु अक्षाणां जयाह्वस्थाने अवशेषणं च कृतवान् । स देवः दत्तं न एतत् । ऋणान्नो नर्णमेसमानो यमस्य द्यूताभिमानी न: अस्मदीयं इदं हविः जुषाण: सेवमानो । लोके अधिरज्जुरायत् * ॥ भवतु। वयं च गन्धर्वेभिः गन्धर्वैः अक्षाधिष्ठायकैः । सधमादं सहमदनं यथा तथा मदेम दृष्यात्म। असा. * सायणभाष्यं स्वलनिर्देशश्च ऋणादानप्रारणे (इ. ६०२. . (१) असं. ७।११४।३ : १४।२।३४. । ६०३) द्रष्टव्यः। (२) असं. ७।११४।४. (३) असं. ११४।५. (१) असं. ७॥११४।६. (२) असं. ७।११४१७. Page #357 -------------------------------------------------------------------------- ________________ द्यूतसमाह्वयम् १९०३ यस्मा ऋणं यस्य जायामुपैमि यं याचमानो| मल्लमहिषवर्ज समाहूतं जयिने दद्यात् पराजित अभ्यैमि देवाः । ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी पणं चापि दद्यात् । अप्सरसावधीतम् ॥ __अयमर्थः-समाहूतं समाह्वय इति इष्टमलमहिपान् __ आपस्तम्बः वजयित्वा मेषकुक्कुटातिरिक्तादिकं मृतं वा हीनं वा राजाधिकृतसभैवाधिदेवनारे जयिने दद्यात् । यदि न ददाति राज्ञा दातव्य इति । सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्निवपे सवि. ४८७ गुम्मान वैभीतकान् यथार्थान् । ग्लहवृद्धिं गृह्णीयात् सभिकः । पूर्वोक्तायाः सभाया मध्ये अधिदेवनं यस्योपरि द्यूतसभाधिकारिणो वृत्तिमाह-ग्लहेति । सभिकः कितवा अक्षैर्दीव्यन्ति तत्स्थानमधिदेवनम् । तत् पूर्व सभ्यः द्यूत इत्यनुवर्तते । सवि. ४८७ काष्ठादिना उद्धन्ति उद्धत्यावोक्षति । अवोक्ष्य तत्राक्षान् कारयेत्सभिको देयं च दद्यात्तत्कृतम् । युग्मसंख्याकान् वैभीतकान् विभीतकवृक्षस्य विकारभूतान् तस्य कर्तव्यमा विष्णुः- इतमिति । तथा च यथार्थान् यावद्भिद्यतं निर्वर्तते, तावतो निवपति । कः? नारदः- 'सभिकः कारयेद् द्यूतं देयं दद्याच्च तत्कृतम्' यस्तत्र राज्ञा नियुक्त: सभिको नाम। उ. इति । तत्र विशेषमाह याज्ञवल्क्यः –'स सम्यक्पालितो आयोः शुचयः सत्यशीला दीवितारः स्युः। दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्ग्राहयेजेत्रे दद्यात् आयाः द्विजातयः। शुचयोऽथशुद्धाः। सत्यशीलाः सत्यं वचः क्षमी ॥' (इति यास्मृ.२।२००)। जितमुग्रा. सत्यवादिनः। एवम्भूता एव पुरुषास्तत्र दीवितारः हयेत् जितसकाशादुद्धरेत्तजेत्रे दद्यात् । द्यूतकारिणां स्युः । त एव तत्र दीव्येयुरित्यर्थः। ते च तत्र देवित्वा विश्वाससाधनं सकृत्सकृत्सत्यवाक्यं दद्यात् । सवि.४८७ यथाभाषितं पणं सभिकाय दत्त्वा गच्छेयुः। स च राजे | जितो यदि पणं सभिकाय न दद्यात् राज्ञा तमायमहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् । स एव | दाप्यः। च स्थानान्तरे दीव्यतो दण्डयेत्, सभास्थाने च कलह- अदत्तराजभागे प्रच्छन्ने द्यूते जितं पणं न दापयेकारान् । तत्र याज्ञवल्क्यः - ग्लहे शतिकवृद्धेस्तु | दिति स्पष्टार्थः । सवि. ४८८ सभिकः पञ्चकं शतम् । गृह्णीयाद्धकितवादितराद्दशकं द्यूतसमाययोः मिथ्याचारिणां दण्डविधिः शतम् ॥ स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् । कटाक्षदेविनां करच्छेदः । उपधिदेविनां जितमुद्ग्राहयेजैत्रं दद्यात्सत्यं वचः क्षमी ॥' इति संदंशच्छेदः । (यास्मृ. २।१९९-२००)। ___ संदंशोऽङ्गुष्ठतजन्यौ। विर. ६१७ विष्णुः गौञ्जिकचार्मिकादयः प्रतारका विवास्याः । घृतसमाययोर्मध्ये सभिक-जयि-राजभियाः पणांशाः, गौञ्जिकाचार्मकाः चर्मणा व्यवहरन्ति । अत्र राजसभिकजयिजितानां कृत्यं च भारुचिः-गौजिकचार्मिकग्रहणेनोभयोश्चातुर्येणैकविषय - हूँन्द्वयुद्धे समाह्वये पणचतुर्थाशो राज्ञे दातव्यः। त्वेन चौर्यमेवेति, अयं गौञ्जिकादिव्यक्तिरेकैव कितवा पणचतुर्थाश इत्यनेन उभाभ्यां दातव्यः कर इति [अयं गौञ्जिकादिः कितवव्यतिरिक्त एक एव (1)]। प्रतीयत इत्याह भारुचिः। सवि. ४८७ इतररतु वञ्चनीयकोटिरेवेति गोञ्जिकादयो न दण्ड्याः , * सायणभाष्यं स्थलनिर्देशश्च ऋणादानप्रकरणे (पृ. ६०३) * व्याख्यानान्तरं रथलादिनिर्देशश्च स्तेयप्रकरणे (पृ.१६६९) द्रष्टव्यः । द्रष्टव्यः। (१) आध, २।२५।१२; हिंध. २।१८. (१) सवि. ४८७. (२) सवि. ४८७. (२) आध. २।२५।१३; हिध. २०१८. (३) सवि. ४८७. (४) सवि. ४८८. (३) सवि. ४८७. (५) सवि. ४८८. व्य. कां. २३९ Page #358 -------------------------------------------------------------------------- ________________ १९०४ व्यवहारकाण्डम् अपि तु देशान्निर्वास्याः । अतश्च द्यूतं निषिद्धं मनुना' | चाम्नाये । तत् कुतोऽस्य प्रवर्तनविधिः कुतस्तरां इत्यादिवचनजातं कपटद्यूतविषयमिति मन्तव्यम् । सवि. ४८७-८ चैकमुखत्वनियमनमित्याशङ्कामपाकर्तुमेकमुखत्वनियमस्य प्रयोजनमाह – गूढाजीविज्ञापनार्थमिति । गूढाजीविनस्तस्कर साहसिकादयो लोककण्टकाः तज्ज्ञापनार्थम् । अयमाशयः -- प्रतिषेधातिक्रमेण प्रवृत्तौ श्येनादिवदयं द्यूतसमाह्वयस्य विधिः । तच्च लोके कण्टकप्रायजन भूयिष्ठसेव्यं सुरापानवदधर्मरूपमप्येकमुखतया प्रवर्त्यमानं कण्टकज्ञानसाधनीभूय तदुद्धरणरूपधर्मान्तरोपायतां प्रतिपद्यत इति तदेकमुखत्वनियमोऽप्युपपद्यत इति । द्यूताभियोगे जेतुरित्यादि । द्यूतविषयमभियोगं द्यूतजेता कुर्वन् पूर्वसाहसं दण्ड्यः, द्यूतपराजितस्तद्विगुणं दण्डं मध्यमसाहसम् । पराजितस्य दण्डाधिक्ये अधर्म्यजयकामुकता हेतुरित्याह-- बालिशजातीयो हीत्यादि । बालिशजातीयो मूर्खप्रायः । नेति कौटल्य इत्याचार्यमतप्रतिषेधे कारणमाह — पराजितश्वेदिति । सद् द्विगुणदण्डः क्रियेत, न कश्चन राजानमभिसरिष्यति न कोऽपि पराजितो जेतृकृतमात्मदुःखं राज्ञे निवेदयितुमागमिष्यति । माभिसरतु को दोष इति चेत् तत्राहप्रायशो हि कितवाः कूटदेविन इति । प्रायेण हि धूर्ता: कपटदेवनशीलाः । अतश्च तेभ्य एकान्तजयिभ्य आपततोऽनर्थजातात् कूटानभिज्ञतया नित्यपराजयिनामनिर्मोक्ष एवापद्येतेत्यभिप्रायः । तेषामिति। कितवानां, अध्यक्षाः द्यूतकर्मप्रत्यवेक्षकाः, शुद्धाः कूटरहिताः, काकणीः कपर्दान्, अक्षांश्व पायकांश्च तथाविधान्, स्थापयेयुः देवनार्थम् । . काकण्यक्षाणामिति । तेषां अन्योपधाने अन्येषां |स्थापितातिरिक्तानां तज्जातीयानां उपधाने, द्वादशपणो दण्ड: । इहान्यशब्दस्य सापेक्षत्वेऽपि समास आर्षः । कूटकर्मणीति । कपटाक्षादिसृष्टौ पूर्वः साहसदण्डः, जितप्रत्यादानं जितद्रव्यापहरणं च । उपधौ स्थापितेष्वेवाक्षादिषु रेखाव्यत्ययकरणलक्षणे व्याजे मणिमन्त्रादिना बुद्धिवञ्चनायां वा, स्तेयदण्डश्च चकारात् पूर्वोक्तं च कौटिलीयमर्थशास्त्रम् द्यूतसमाह्वयम् द्यूतसमाह्वयम् । द्यूताध्यक्षो द्यूतमेकमूखं कारयेत् । अन्यत्र दीव्यतो द्वादशपणो दण्डः गूढाजीविज्ञापनार्थम् । द्यूताभियोगे जेतुः पूर्वः साहसदण्डः । पराजितस्य मध्यमः । बालिशजातीयो ह्येष जेतुकामः पराजयं न क्षमत इत्याचार्याः । नेति कौटल्य: पराजितश्चेद् द्विगुणदण्डः क्रियेत न कश्चन राजानमभिसरिष्यति । प्रायशो हि कितवा: कूटदेविनः । तेषामध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः । काकण्यक्षाणामन्योपधाने द्वादशपणो दण्डः । कूटकर्मणि पूर्वः साहसदण्डः, जितप्रत्यादानम् । उपधौ स्तेयदण्डश्च । जितद्रव्याध्यक्षः पञ्चकं शतमाददीत, काकण्यक्षारलाशलाकावक्रयमुदकभूमिकर्मक्रयं च । द्रव्याणामाधानं विक्रयं च कुर्यात् । अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्डः । तेन समाह्वयो व्याख्यातः अन्यत्र विद्याशिल्पसमाह्वयादिति । द्यूतसमाह्वयमिति सूत्रम् । द्यूतं अक्षशलाकाद्यप्राणिक्रीडा समाह्वयो मल्लमेषकुक्कुटादिप्राणिदेवनं तयोः समाहारो द्यूतसमाह्वयं, तत्संबद्धो व्यवहारो दण्डश्चाभि-धीयत इति सूत्रार्थः। पारुष्यप्रसङ्गात् सर्वविधपारुष्यविसंवादादिदोषनिदानस्यास्येह कथनसंगतिः । . द्यूताध्यक्ष इति । सः द्यूतं एकमुखं एकमार्ग एकस्मिन् प्रदेशे इत्यर्थः, कारयेत् । अन्यत्र प्रदेशान्तरे, दीव्यतः द्वादशपणो दण्डः । ननु च द्यूतमेव तावन्निन्दितं प्रतिषिद्धं च शास्त्रेषु - 'प्रकाशमेतत्तास्कर्य यद् देवनसमाह्वयम्' इति, 'प्रच्छन्नं वा प्रकाशं वा द्यूतं राष्ट्रे निवारयेद्' इति च स्मृतौ, 'अक्षैर्मा दीव्यः' इति (१) कौ. ३।२०. जितद्रव्यादिति । जिताद् द्रव्याद्, अध्यक्षः, पञ्चकं शतं आददीत शते विंशतिभागं गृह्णीयात्, आत्मवृत्त्यर्थम् । काकण्यक्षारलाशलाकावक्रयं काकण्यः कपर्दाः अक्षाः पाशकाः अरलाः चर्मपट्टिकाजातीयाः साधनभेदा: Page #359 -------------------------------------------------------------------------- ________________ तसमाह्वयम् ममु. शलाका दन्तादिमय्यो दीर्घचतुरस्राः काकण्यादीनां । (१) द्यूतं अप्राणिभिरक्षशलाकादिभिर्यत्क्रियते, देवनसाधनानां अवक्रयं भाटकं, उदकभमिकर्मक्रयं च, पणेन क्रीडनम् । प्राणिभिर्मेषादिभिः युद्धकरणेन यत्नेन आददीत, जेतृसकाशात् । द्रव्याणां आधानं विक्रयं च नियम्य क्रीडनं तत्समाह्वयः । मवि. कुर्याद् द्यतकरैराधीयमानानि विक्रीयमाणानि च द्रव्याणि । (२) अक्षशलाकादिभिरप्राणैर्यत्क्रियते तल्लोके द्यतं स्वीकुर्यात् । अक्षभूमिहस्तदोषाणां च अक्षदोषस्य कथ्यते । यः पुनः प्राणिभिर्मेषकुक्कुटादिभि: पणपूर्वक भूमिदोषस्य हस्तदोषस्य च, अप्रतिषेधने प्रतिषेधाकरणे, क्रियते स समाह्वयो ज्ञेयः। लोकप्रसिद्धयोरप्यनयोलक्षणद्विगुणः स्वादेयद्रव्यभागद्विगुणः, दण्डः अध्यक्षस्य । अप्राणिद्यूतोक्तं दण्डविधानं द्विपदचतुष्पदादि- (३) प्राणिभिर्मेषकुक्कुटादिभिः यत्कर्म पणपुरःप्राणिद्यूते विद्याशिल्पसमाह्वयातिरिक्तेऽतिदिशति-- सरमिति शेषः। * मच. तेनेत्यादि। श्रीम. (४) द्यूतसमाह्वययोः करणत एव भेदो न स्वरूपत मनुः इत्यभिप्रायेणाह--अप्राणिभिर्यदिति । अप्राणिभिर्दान्तद्यूतसमाह्वयप्रतिज्ञा शार्ङ्गदारवमार्तिकैरक्षैः प्राणिभिः कृकवाकुमेषमहिपअयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः। वादिभिः। ___ + नन्द. क्रमशः क्षत्रेजादीनां द्यूतधर्म निबोधत ।। तोपकरणानि (१) द्यूतं वक्तुमुपक्रमते अयमिति । 'पुत्राणां क्षेत्र- काकिन्यो वध्रिकाश्चैव शलाका मौर्य एव च । जादीनां क्रियाविधिः पुत्रत्वोत्पादनविधिः क्रमेण । द्यत- अक्षाः सबीजाः कुहका द्यूतोपकरणानि षट् ॥ धर्म निबोधतेत्यन्वयः। मवि. ___ द्यूतसमायनिषेधः । द्यूतसमाह्वयकारिणां दण्डः, (२) एष दायभागः पत्राणां क्षेत्रजादीनां क्रमेण ___इतरकण्टकदण्डश्च। विभागकरणप्रकारो युष्माकमुक्तः । इदानीं द्यूतव्यवस्था द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत् । शृणुत। ममु. __ राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् । (३) विभागप्रकरणमुपसंहरन् य॒तं प्रतिजानीते (१) अत्र च तुल्यविषयत्वात् समाह्वयमप्येकीकृत्य भयामात। पुत्राणामौरसादीनाम्। क्रियाविधिः पिण्ड- दशयति - द्यूतमिति।। मवि. दानं च। मच. (२) निवारणमत्र निर्वासनेन न दण्डेन । अत द्यतसमाययोलक्षणम् एव निवारणाय निर्वासनमाह स एव-कुशीलवांश्चेति । अप्राणिभिर्यक्रियते तल्लोके द्यूतमुच्यते । स्मृच. ३३० प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वय ः ॥ (३) द्यूतसमाह्वयौ वक्ष्यमाणलक्षणौ राजा स्वराष्ट्रा(१) मस्मृ. ९।२२० ग., धर्म (धर्मान्) [ विभागो ( हि * शेषं ममुवत्। + भाच. नन्दवत् । मागो) Noted by Jha ]; भाच. धर्म (धर्मान् ). (१) अप. २।१९९... (२) मस्मृ. ९।२२३; मिता. २।१९९ क्रियते यस्तु (२) मस्मृ. ९४२२१ क., ख., घ., राज्या (राजा), (क्रियमाणस्तु); अप. २।१९९; व्यक. १६२; स्मृच. ९ [निवारयेत् (निवासयेत्) Noted by Jha]; व्यक.१६३, मितावत् : ३३०; विर. ६१०; पमा. ५७२, रत्न. १६४; | स्मृच. ३३० पू.; विर. ६११ निवार ( द्विवास ) राज्या विचि, २५८; व्यनि. ४७८ यस्तु ( यत्तु ); स्मृचि. ३६; (राष्ट्रा) दोषौ (द्वेष्यौ) क्षिताम् (भृताम् ); पमा. ५७८ दवि. १०७ तल्लोके ( लोके तत् ) शेषं मितावत् ; नृप्र. २७७ राज्यान्तकरणा ( राजान्तकारिणा); रत्न.१६४ विरवत् ; व्यनि. मितावत् ; सवि. ५७-८ ते यस्तु (माणं तु) निघण्टुः | ४७९ ष्ट्रान्नि (ष्ट्र नि) राज्या ......... तौ (राज्यस्यान्तबीमि. २।१९९; व्यप्र. ५६५ मितावत् ; व्यउ. १६३ / करावेतौ ); स्मृचि.३६ ष्टान्नि (ष्ट्रे नि ; व्यप्र. ५६८ राष्ट्रान्नि सविवत् ; विता. ७१६ मितावत् ; राकौ. ४८६ मितावत् ; ( राज्ये नि ); बाल. २।२०३; समु. १६४ ष्ट्रान्नि (ष्ट्रे नि ) सेतु. २८८; समु. १६४; नन्द. ८१७ सविवत्. करणा (कारिणा). Page #360 -------------------------------------------------------------------------- ________________ १९०६ व्यवहारकाण्डम् निवर्तयेत् । यस्मादेतौ द्वौ दोषौ राज्ञां राज्यविनाश- द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत् । कारिणौ। ___ ममु. तस्माद्यूतं न सेवेत हास्यार्थमपि बुद्धिमान ।। प्रकाशमेतत्तास्कयं यद्देवनसमाह्वयो। (१) पुराकल्पे पुराणकथासु। मवि. तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ।। (२) नेदानीमेव परं किन्तु पर्वस्मिन्नपि कल्ये युत (१) तास्कर्य तस्करत्वम् । यत्नवान् भवेत् मेतदतिशयेन वैरकरं दृष्टम् । अतः प्राज्ञः परिहासार्थयत्नवान् भत्वा तौ निवारयेत् । स्मृच. ३३० मपि तन्न सेवेत । ममु. (२) प्रकटमेतच्चौर्य ययतसमाह्वयौ, तस्मात्तन्नि- (३) द्यूतस्यानवहत्वं ऐतिह्येनाह--तमिति । वारगे राजा नित्यं यत्नयुक्तः स्यात् । ममु. पुराकल्ये संसारानादितया बलभद्रदन्तवक्त्रयुधिष्ठिरधेतं समाह्वयं चैव यः कुर्यात्कारयेत वा । दुर्योधनादिकाले । हास्यार्थ कुतूहलार्थमपि । द्यूतपदं तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः *। समायोपलक्षकं, धनकारित्ववैरकरत्वहेतोरुभयसाधार(१) घातयेत्ताडनादिना । द्विजलिङ्गिनो द्विजलिङ्गो- ण्यात्। मच. पवीतादिधरान् । मवि. (४) द्यूतस्य दोषमाह, स्वयमपि राज्ञा द्यूतं न (२) द्यूतसमाह्वयौ यः कुर्यात् यो वा सभिकः कार्यमिति चाह--यूतमेतत्पुराकल्पे दृष्टमिति । पुराकल्पे कारयेत्तेषामपराधापेक्षया राजा हस्तच्छेदादिवधं कुर्यात्। पूर्वस्मिन् काले वैरकरं दृष्टं नलयुधिष्ठिरादिषु । · नन्द. यज्ञोपवीतादिद्विजचिह्नधारिगः शूद्रान् हन्यात् । ममु. प्रेच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः । (३) निमित्तमनुवदन्नैमित्तिकमाह- द्यूतमिति । तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ॥ कारयेत्सभिकः । घातयेत् अपराधानुरूपेण हस्तच्छेदं (१) विविधः कल्पो विकल्पः । सम एव राज्ञो. कुर्यात् । तत्रैव ब्राह्मणत्वेन प्रतीयमाना अपि ये शद्रा- च्यते । 'द्यूतधर्म निबोधत' इति तत आरभ्य द्वित्राः स्तान् प्रत्याह-- द्विजलिङ्गिन इति। एतेऽवश्यमन- श्लोका विधायकाः । अन्यः सर्वोऽप्यर्थवादः। मेधा. पेश्यतया देशानि:सारणीया इति भावः। मच. | (२) प्रकाशं कर्तव्यवृत्त्युत्पादनेन । यथेष्टं यस्य यथेच्छति नृपस्तस्य तथा कार्यो दण्डभेदः । न त्वत्र ___* मिता.व्याख्यानं 'राशा सचिह्न निर्वास्याः' इति । शास्त्रे दण्डो नियम्यत इत्यर्थः। मवि. यज्ञवल्क्यवचने द्रष्टव्यम्। अप., विर., पमा., विचि., वीमि., व्यत्र., व्यम., विता. मितावद्भावः। (३) यो मनुष्यस्तयतं गृढं प्रकटं वा कृत्वा सेवेत (१) मस्मृ. ९।२२२; विश्व. २१२०६ हयौ (हयम् ) तस्य यथा नृपते: इच्छा भवति तथाविधो दण्डो भवति । पू.; व्यक. १६३ पूर्वाधेः संदिग्धतया समुपलभ्यते; स्मृच. ३३०; विर. ६११; पमा. ५७८; रत्न. १६४; विचि. (४) तस्मात्तत्कारी दण्डार्ह इत्याह-प्रच्छन्नमिति । २५८; स्मृचि. ३६, सवि. ४८६ नित्यं (नित्य ); व्यप्र. तत् द्यूतसमाह्वयं प्रच्छन्नम् । यथा स्यात् प्रकाश ५६८; बाल. २।२०३; सेतु. २८८; समु. १६४. यथा स्यादिति । नृपतेरिच्छया दण्डो वधो वेत्यन्वयः । (२) मस्मृ. ९।२२४; मिता. २।२०२; अप. २०२०२ त्कारयेत वा ( यश्च कारयेत् ): २।३०३ उत्त.; विर. ६११ (१) मस्मृ. ९४२२७; विर. ६११ वैरकर (वै विकृतं); अपवत् ; पमा. ५७७; दीक. ५१ त्कारयेत वा (यस्तु व्यनि. ४७९ पूर्वार्धे (यूतात्पुरातने कल्पे दृष्टं वैरतरं महत्); कारयेत् ); विचि. २५८ अपवत् ; व्यनि. ४७९ अपवत् ; स्मृचि. ३६; बाल. २।२०३; सेतु. २८९; समु. १६४. स्मृचि. ३६ अपवत् ; नृप्र. २७९; वीमि. २।२०३ वा (२) मस्मृ. ९।२२८; विश्व. २।२०६ तन्नि......नरः (च): २१३०४ उत्त.; व्यप्र. ५६७; व्यउ. १६३ ( =); (यतं राष्ट्र निवारयेद्) पू., विर. ६११; रत्न. १६४ प्रच्छ व्यम. १०९ तान् सर्वान् (सर्वांस्तान् ); विता. ७२० / ...वा (प्रकाशे वाऽप्रकाशे वा); स्मृचि. ३६ थेष्टं ( थोकं); राको. ४८७ सेतु. २८८-९ अपवत् ; समु. १६४ यः ... बाल. २१२०३ सेतु. २८९, समु. १६४. . वा (ये कुर्युर्यश्च कारयेत् ). १ (अन्यः०). Page #361 -------------------------------------------------------------------------- ________________ द्यूतसमाह्वयम् १९०७ यद्वा 'पणे सहस्रं नृपतेः' इत्युक्तम् । मच. (४) महीपतित्वं द्योतयति- देशानिति । मच. (५) दण्डविकल्पः दण्डभेदोऽर्थहरणादिलक्षणः । (५) कुर्वेल्लिप्सेत नाकुर्वन् । नन्द. (६) अलब्धान अमात्यान् लिप्सेत । भाच. (६) तद् द्यूतं यः निषेवेत तस्य दण्डविकल्प: अनेन विधिना राजा मिथो विवदतां नृणाम् । शतदण्डः स्यात् , यथेटं नृपतेः तथा वा दण्डः । भाच. साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ।। कितवान् कुशीलवान करान् पाषण्डस्थांश्च (१) अनेनेति पूर्वोक्तप्रकारप्रत्यवमर्शः। विधिना मानवान् । प्रकारेण । साक्षिप्रत्ययौ। सिद्धशब्दः प्रत्येकमपि संबविकर्मस्थान शौण्डिकांश्च क्षिप्रं निर्वासयेत् ध्यते । साक्षिभिः सिद्धानि निर्णीतानि । प्रत्ययः अनुमानं पुरात् ॥ दैवी वा क्रिया। कार्याणि न केवलं ऋणादानं अन्यएते राष्टे वर्तमाना राज्ञः प्रच्छन्नतस्कराः। दपि समतां नयेदर्थिप्रत्यर्थिविप्रतिपत्तिमपाकुर्यादैकमत्यं विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः उत्यादयेत् । उपसंहृतमृणादानं, समाप्तो व्यवहारः। अष्टादशपदोपसंहारः सर्वत्र जयपराजयप्रकाराणामेवंरूपत्वात् । न हि साक्ष्याउदितोऽयं विस्तरशो मिथो विवदमानयोः । दिभ्य ऋते किञ्चिदत्तरेष विवादेष विप्रतिपत्तिनिरासअष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ निमित्तम् । केवलं दण्डविशेषस्तत्स्वरूपं च वक्तव्य(१) सर्वव्यवहारोपसंहारार्थः श्लोकः । मेधा. मित्युत्तरः प्रपञ्चः । कीदृशोऽस्वामिविक्रयः कीदृशोऽ(२) अष्टादशसु ऋगादानादिषु व्यवहारपदेषु परस्परं नुशय इति स्वरूपं व्यवस्थाप्यते । मेधा. विवदमानयोरर्थिप्रत्यथिनोः कार्यानर्णयोऽयं विस्तरे- (२) परस्परं विवदमानयोरर्थिप्रत्यर्थिनोः अनेनोक्तणोक्तः । ममु. प्रकारेण राजा साक्षिनिर्णीतानि अनुमानशपथादिप्रत्ययएवं धाणि कार्याणि सम्यक्कुर्वन् महीपतिः। निर्मातानि कार्याणि अर्थिप्रत्यर्थिविप्रतिपत्तिरोधेन देशानलब्धांल्लिप्सेत लब्धांश्च परिपालयेत ॥ समीकुर्यात् । + गोरा. (१) अलब्धांलिप्सेतेति संतोषपरेण न भवितव्य याज्ञवल्क्यः मित्यर्थः । .. द्यूतसमायस्वरूपम् (२) राजकृत्यशेषमाह-- एवमिति। मवि. अधुना द्यूतसमाह्वयाख्यं विवादपदमधिक्रियते । (३) अनेनोक्तप्रकारेण धर्मादनपेतं निर्णयं कुर्वन् तत्स्वरूपं च नारदेनाभिहितम्- 'अक्षवध्रशलाकाद्यैःराजा जनानुरागाद्देशाल्लब्धुमिच्छेत् लब्धांश्च सम्यक वनं जिझकारितम् । पणक्रीडा वयोभिश्च पदं द्यूतसमापालयेत् । एवं सम्यग्व्यवहारदर्शनस्यालब्धप्रदेशप्राप्त्यर्थ- हयम् ॥' इति । अक्षाः पाशकाः । वध्रश्चर्मपट्टिका । त्वमुक्तम् । शलाका दन्तादिमय्यो दीर्घचतुरस्राः। आद्यग्रहणाच तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैरप्रा___* व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयप्रकरणे (पृ.१७१० णिभिर्यदेवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः ११) द्रष्टव्यः । (१) मस्मृ. ९।२५०; व्यक. १६३ विस्तरशो (विस्तरेण) * अयं लोको वस्तुतः ऋणादानोपसंहारे एव निवेश्यः, हात्त्य ( हारवि); विर. ६१८ ऽयं विस्तरशो (विस्तरेणाय) तत्रैव सम्यक् लगते । परन्तु निबन्धकाराणामनुसारेण अस्माभिहारस्य ( हारवि); सेतु. ३२९ मिथो (मिथ्या) शेषं विरवत्. रत्र निविष्टः। (२) मस्मृ. ९।२५१; व्यक. १६३ धाणि कार्याणि | + व्याख्यानान्तरेषु गोरावद्भावः । (कार्याणि सर्वाणि ); विर. ६१८ पूर्वार्धे (एवं कार्याणि सर्वाणि (१) मस्मृ. ८।१७८; व्यक. १६३ मिथो ( मिथ्या ); कुर्वन् सम्बङ् महीपतिः); सेतु. ३२९ पूर्वार्धे ( एवं कार्याणि | विर. ६१८ समता ( शमता ); सेतु. ३२९ व्यकवत्. सर्वाणि पश्यन् सम्यङ् महीपतिः) लब्धांलिप्सेत (लब्धानीप्सेत). १ प्रत्ययः सि. २ प्रति.. मेधा. ममु. Page #362 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् पक्षिभिः कुक्कुटपारावतादिभिः चशब्दान्मल्लमेषमहिषा- सभा कितवनिवासार्था यस्यास्त्यसौ सभिकः । कल्पितादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं क्षादिनिखिलक्रीडोपकरणस्तदुपचितद्रव्योपजीवी सभायथाक्रमेण द्यूतसमाह्वयाख्यं विवादपदम् । द्यूतं च । पतिरुच्यते। इतरस्मात्पुनरपरिपूर्णशतिकवृद्धेः कितवादसमाह्वयश्च द्यूतसमाह्वयम् । तदुक्तं मनुना—'अप्राणि- शकं शतं जितद्रव्यस्य दशमं भागं गृह्णीयादिति यावत् । भिर्यक्रियते तल्लोके द्यूतमुच्यते। प्राणिभिः क्रियमाणस्तु * मिता. स विज्ञेयः समाह्वयः ॥ इति (मस्मृ. ९।२२३)। (३) तत्र सभापतिना यावती वृद्धिर्यतश्च ग्राह्या मिता. तदाह-ग्लह इति । यः सभां कृत्वा द्यूतोपकरणानि च ___ सभिकेन ते वृत्त्यर्थ ग्राह्याः पणांशाः । प्रगुणीकृत्य कितवेभ्यो देवितुं वृद्धया धनं प्रयच्छति स शतिकवृद्धेस्तु सभिकः पञ्चकं शतम्। सभिको धूर्तकितवाद्धों विजयी वा कितवो द्यतकर्ता गृह्णीयाध्दूर्तकितवादितराद्दशकं शतम् ॥ स धर्तकितवस्तस्माच्छतिकवृद्धेः शतसंख्याकम्लहे पणे (१) विसंवादप्रसङ्गेनाखिलविसंवादैककारणभूतं चूत. विषयभूते यो वृद्धि जितवान् स शतिकवृद्धिस्तस्मात् समाह्वयव्यवहारमाह-- गलत्सभिकेति । तुशब्दोऽ- पञ्चकं शतं गृह्णीयात् । यः पराजितः स इतरस्तस्मात्तु वधारणार्थः । गलत्सभिकवृद्धिरेव सभिकस्य, नान्यदपि दशकं शतम् । + अर. खपरिभाषितमुखपट्टादीत्यभिप्रायः । गलितं निर्गलित (४)[ मिताक्षरामनूद्याह ] हलायुधस्तु शतिका शतयत् सभिकहस्तात् पराजितानां देवनार्थ द्रव्यं, यच्च परिमाणा यस्य वृद्धिः स शतिकवृद्धिः येन शतक द्यूतोपकरणमक्षादि, तद् गलत्सभिकं द्रव्यम् । तदर्थी जितमिति यावत् , तस्मात् पञ्चकं शतं सभिको गृह्णीवृद्धिर्गलत्सभिकवृद्धिः । तां सभिको द्यूतसभायोजको यादितराद्दशकं शतं येन शतमेकं पराजितं तस्माद्दशकं धूर्तमण्डलाधिपतिर्ग्रहीयात् । कियन्ती । पञ्चकं शतम् । शतं गृह्णीयादित्यर्थ इत्याह । विर. ६१३ धूर्तकितवाजेतुः द्यूतोपकरणनिमित्तम् । इतरात् परा- (५) इतरात् शतन्यूनवृद्धेर्दशकं शतं दश माषान् जितात् प्रयुक्तस्वद्रव्यनिमित्तं दशकं शतमित्यर्थः। गृह्णीयादित्यर्थः। तुशब्देन पराजितात् पञ्चकशतादिविश्व. २।२०३ ग्रहणं व्यवच्छिद्यते। x वीमि. (२) तत्र द्यूतसमाधिकारिणो वृत्तिमाह-- ग्लह सभिककृत्यं राशे जेत्रे च पणांशदापनम् इति । परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह से सम्यक्पालितो दद्याद्राक्षे भागं यथाकृतम् । इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता जितमुद्ग्राहयजेत्रे दद्यात्सत्यं वचः क्षमी।। वदधिकंपरिमाणा वा वृद्धिर्यस्यासौ शतिकवृद्धिस्तस्मात् (१) स्वार्थहेतोरेव च राज्ञा-'स सम्यक् पालितो दद्याद् धूर्तकितवात्पञ्चकं शतमात्मवृत्त्यर्थं सभिको गृह्णीयात् । राज्ञे भाग यथाकृतम् । जितमुग्राहयेजेत्रे दद्यात् सत्यपञ्चपणा आयो यस्मिन् शते तत्पञ्चकं शतम् । 'तदस्मिन् वचाः क्षमी ॥' यथाकृतं यथापरिभाषितं यथा वा वृद्ध्यायलाम' (व्यासू. ५।१।४७) इत्यादिना कन् । स्मृत्यन्तरे निरूपितमित्यर्थः। तद्यथा बृहस्पतौ-'राजजितग्लहस्य विंशतितमं भागं गृह्णीयादित्यर्थः ।। *पमा.. सवि., व्यप्र., व्यउ., विता. मितावत् । (१) यास्मृ. २।१९९; अपु. २५७१४९; विश्व. २।२०३ + मितावद्भावः। x शेषं मितावत् । ग्लहे......स्तु (गलत्सभिकवृद्धिस्तु) व्याख्यायां तु गलत्सभिक- (१) यास्मृ. १२००; अपु. २५७४५०, विश्व. वृद्धिं तु इति पाठो धृतः; मिता.; अप.; उ. २।२५।१३; २।२०४ त्सत्यं वचः (त्सत्यवचाः); मिता.; अप. दद्या... विर. ६१३; पमा. ५७३; व्यनि. ४८० गृह्णी ... ... शकं कृतम् (भागं राशे दद्याद्यथाश्रुतम् ); उ. २।२५.१३ जेने (गृह्णीयुधूर्तकितवाः तस्करा दशकं); स्मृचि. ३६, नृन. (ज्जैत्रं); विर. ६१३ विश्ववत् ; पमा. ५७४ जितमुद्रा २७८ वृद्धेस्तु (वृत्तिस्तु ); सवि. ४८७ दूर्त (बूत ); (जितं तद्वा); स्मृचि. ३६-७; दवि. १०७ जेत्रे (ज्जैये); वीमि. दशकं (पञ्चकं ); व्यप्र. ५६५; व्यउ. १६४, | नृप्र. २७८, सवि. ४८७; वीमि. ; ब्यप्र. ५२५-६ विता. ७१७; समु. १६४. | व्यउ. १६४; विता. ७१८ दविवत् ; समु. १६४. Page #363 -------------------------------------------------------------------------- ________________ द्यूतसमाह्वयम् १९०९ वृद्धिः सकितवात् सभिकाद् दशकं शतम् । यथासमयं (१) यथाकृत एव- 'प्राप्ते नृपतिभागे तु प्रसिद्ध वा स्याद्' इति । किञ्च जितं यत् कितवैः, तत् परा- धूर्तमण्डले । जितं ससभिके स्थाने दापयदन्यथा न जितेभ्यः सभिक उग्राहयेत् । जेत्रे च येन जितं तस्मै, तु ॥' स्पष्टार्थः श्लोकः। . विश्व. रा२०५ मभिक एव सत्यवचनो भत्वाऽविसंवादेन क्षमी चानु- (२) यदा पुनः सभिको दापयितुं न शक्नोति तदा तापवाम् पुनर्दद्यादित्यवसेयम् ।। विश्व. २।२०४ | राजा दापयेदित्याह- प्राते नृपतिनेति । प्रसिद्धे (२) एवं क्लप्तवृत्तिना सभिकेन किं कर्तव्यमि- अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते त्याह - स इति । य एवं क्लप्तवृत्तिद्यताधिकारी स राज्ञा कितवसमाजे सभिकेन च राजभागे दत्ते राजा धर्तवर्तकितवेभ्यो रक्षितस्तस्मै राजे यथासंप्रतिपन्नमंशं कितवमविप्रतिपन्नं जितं पणं दापयेत् । अन्यथा प्रच्छन्ने दद्यात् । तथा जितं यद्रव्यं तदुद्ग्राहयेत् बन्धकग्रहणे- | सभिकरहिते अदत्तराजभागे द्यूते जितपणं जेत्रे न नधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च दापयेत् । अमिता. तद्धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भत्वा (३) धूर्ता द्यूतकारास्तन्मण्डले ससभिके नृपतिः सत्यं वचो विश्वासार्थ इतकारिणां दद्यात् । तदुक्तं प्रसिद्धे यथा परिभाषिते भागे प्राप्ते जित दापयेदन्यथा नारदेन-'सभिकः कारयेद् द्यतं देयं दद्याच्च तत्कृतम्' नैव। अप. मिता.. द्यो जयपराजयनिर्णयोपायः । राते मिथ्याचारिणां दण्डविधिः । (३) स सभिक: पूर्वोक्को राज्ञा सम्यक्पालितः द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । कितवेभ्यः सम्यग्रक्षितो राज्ञे यथाश्रतमङ्गीकृतं स्वकीया- राज्ञा सचिह्न निर्वास्याः कूटाक्षोपधिदेविनः ॥ द्धनाद्भाग दद्यात् । जितं धनं पराजितात्कितवादुद्ग्रा- (१) स्पष्टार्थः श्लोकः । नन्वेतद् द्यूतं स्वयम्भुवा हयेत् उत्कालयेत् । तथैतावति काले तुभ्यमियद्धनं निषिद्धं-'प्रकाशमेतत्तास्कर्य यद् देवनसमाह्वयम् ' इति । दास्यामीति जेत्रे सत्यं वचस्तद्विश्वासाय क्षमी संदद्यात् । तथा चोक्तं- 'प्रच्छन्नं वा प्रकाशं वा द्यूतं राष्ट्र अप. निवारयेत्' इति च । वेदेऽपि 'अक्षा दीव्यः' इति (४) सत्यवाक क्षमी संदद्यात् सत्यं वचः इति दृष्ट- प्रतिषेधः । सत्यम् । प्रतिषेधातिक्रमेण प्रवृत्तौ श्येनादि • मूलभतयाज्ञवल्क्यमिताक्षरयोदृष्टं, तत्र जितं सत्यवचाश्च । वदयं विधिरित्यविरोधः । मानवस्तु दण्डविधिर्धर्मजेचे दद्यादित्यर्थः । इति फलतो न विशेषः। विरोधितया नानामुखत्वेन वेति । विश्व. २।२०६ विर. ६१३-४ (२) जयपराजयविप्रतिपत्तौ निर्णयोपायमाह-द्रष्टार राजकृत्यं यूने जितद्रव्यदापनम् इति । यतव्यवहाराणां द्रष्टारः सभ्यास्त एव कितवा प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । एव राज्ञा नियोक्तव्याः। न तत्र 'श्रुताध्ययनसंपन्ना:' जितं ससभिके स्थाने दापयेदन्यथा न तु ॥ इत्यादिनियमोऽस्ति । साक्षिणश्च द्यते द्यूतकारा एव * पमा., दवि., नृप्र., सवि., वीमि., व्यप्र., व्यउ., विता. कार्याः । न तत्र 'स्त्रीबालवृद्धकितवे'त्यादिनिषेधोऽस्ति । मिावत् । कचित् द्यतं निषेध्दुं दण्डमाह-राजेति । टैरक्षा(१) यास्मृ.. २।२०१; अपु. २५७५१; विश्व. * पमा., व्यप्र., व्यउ. मितावत् । २।२०५ तिना भागे (तिभागे तु); मिता. ; अप. नृपतिना (१) यास्मृ. २।२०२; अपु. २५७५२ चिह्न (चिह्ना ); भागे ( भागे च नृपतिः ) न तु (तु न); विर. ६१५ धूर्त (यत) विश्व. २।२०६ अपुवत् ; मिता.; अप.; व्यक. ११२, शेष विश्ववत् ; पमा. ५७५, स्मृसा. ८० विरवत् ; स्मृचि. १६२ उत्त.; विर. ३०८, ६१७ उत्त.; पमा. ५७५ पू. : '३६ तिना भागे (तिभागे च ); दवि. ११० धूर्त ( यत); ५७६ उत्त.; विचि. २६० विश्ववत् , उत्त.; व्यनि. ४८२ नृप्र. २७८; वीमि. न तु (स तत् ); व्यप्र. ५६६; व्यउ. | उत्त.; दवि. १०८ उत्त.; नृप्र. २७९; सवि. ४८८; १६४ व्यम. १०८ विता. ७१९, राको. ४८६ तु (तत्) बीमि.; व्यप्र. ५६७; व्यउ. १६४ पू.; ब्यम. १०९. शेष विश्ववत् ; सेतु. २९० विरवत् ; समु. १६५ विश्ववत्. उत्त.; विता. ७१९; राको. ४८६; समु. १६५. Page #364 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् दिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना रूपं प्रयोजनं पर्यालोच्य प्रायशश्चौर्यार्जितधना एव ये दीव्यन्ति तान् श्वपदादिना अङ्कयित्वा राजा स्वराष्ट्रा- कितवा भवन्त्यतश्चौरविज्ञानार्थमेकमखं कार्यम् । निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्त:- द्यूतधर्म समाह्वयेऽतिदिशन्नाह- एष एवेति । ग्लहे 'कुटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽ- शतिकवृद्धरित्यादिना यो द्युतधर्म उक्तः स एव प्राशिक्षमालामासज्य स ह्येषां विनयः स्मृतः।।' इति । यानि छुते मल्लमेषमहिषादिनिर्वत्र्ये समायसंज्ञके ज्ञातव्यः । च मनुवचनानि चूतनिषेधपराणि -'घृतं समाह्वयं चैव * मिता, यः कुर्यात् कारयेत वा । तान् सर्वान् घातयेद्राजा नारदः शूद्रांश्च द्विजलिङ्गिनः॥' इत्यादीनि, तान्यपि कूटाक्ष चूतसमाह्वययोलक्षणम् देवनविषयतया राजाध्यक्षसभिकरहितातविषयतया च अक्षवध्रशलाकाद्यैर्देवनं जिह्मकारितम्। योज्यानि। * मिता. पणक्रीडाक्योभिश्च पदं द्यूतसमाह्वयम् +॥ राजाधिकृतं द्यूतं कार्यम् । समाहृये द्यतधर्मातिदेशः । (१) अक्षाः पाशका: । वध्रश्चांदिवलयवेधः । युतमेकमुखं कार्य तस्करज्ञानकारणात् । शलाका कितवेभ्यो शेया। आद्यशब्दादन्येपामपि कपर्दकाएप एव विधिज्ञेयः प्राणिते समाह्वये ।। दीनां ग्रहणम् । देवनं क्रीडा, विजिगीषा वा । जिहां (१) प्रयोजनान्तरापेक्षया तु-'द्यूतमेकमुखं कार्य कुटिलम् । जिताद्यद्रव्यं गृह्यते स पण: । बयांसि तस्करज्ञानकारणात् । एष एव विधिज्ञेयः प्राणिद्यते पक्षिणः । अक्षादिभिरचेतनैर्वयःप्रभृतिभिश्च चेतनैर्जिदोन समाह्वये ॥' एकमुखमेकमार्ग एकस्मिन् प्रदेशे राज- कुटिलभावेन देवनं द्यूतम् । अप. २।१९९ कीयचारपुरुषाद्यधिष्ठितं तस्करादिप्रजाकण्टकपरिज्ञानार्थ- (२) ब्रघ्नं चर्ममयपट्टिका। आद्यशब्देन कपदकादयो मधर्मरूपमपि धर्मान्तरोपायतया महतेऽभ्युदयाय संपद्यत गृह्यन्ते । अक्षादिभिः पणपूर्वं देवनं क्रीडनं जिहाकारितं इति । अतः कार्यमेवेत्याभिप्रायः । ये वाऽखिलस्वधर्म- कौटिल्येन कृतं द्यूताख्यम् । तथा वयोभिः कुक्कुटादित्यागेनापद्यपि तकनिरताः तद्विषयतया स्वायम्भुवे पक्षिभिः पणपूर्व देवनं समाह्वयाख्यम् । तद्यं मिलितं दण्डादिवचनान्यवसेयानि । एतेन पाषण्डादिधर्मों द्यूतसमाह्वयाख्यमेकमेव पदमित्यर्थः । वयोग्रहणं प्राण्युपव्याख्यातः । यश्चायमक्षाद्यप्राणिदेवने द्यूताख्ये विधि- लक्षणार्थम् । स्मृच.९ रुक्तः, समाह्वयसंज्ञकेऽपि कुक्कुटमेषादिभिः सपणप्राणि * अप., विर., पमा., विचि., दवि., सवि., वीमि., व्यप्र., द्यूतेऽयमेव विधिज्ञेयः सभिकाधीनत्वराजवृद्धिदानादिक विता. मितावत् । इत्यभिप्रायः। विश्व. २।२०७ ___+ मिता. व्याख्यानं ' ग्लहे शतिकवृद्धस्तु' इति याशवल्क्य(२) यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्रधान | वचने द्रष्टव्यम् । पमा., रत्न., नप्र., सवि., व्यप्र., व्यउ.,, यस्य द्यतस्य तत्तथोक्तं कार्यम् । राजाध्यक्षाधिष्ठितं राज्ञा । विता. मितावत् । कारयितव्यमित्यर्थः। तस्करज्ञानकारणात् । तस्करज्ञान (१) नासं. १८।१ वध्र (वर्ध); नास्मृ. १९।१ ध्र * अप., पमा., सवि., वीमि., व्यप्र., विता. मितावत्। (अन्न); अपु. २५३।२९ वध ( वज्र ) जिह्मकारितम् (यत (१) यास्मृ. २०२०३; अपु. २५७।०३; विश्व. मुच्यते ) पण (पशु) पदं...... यम् (प्राणितं समादिशेत ); • २।२०७; मिता.; अप.; विर. ६१२ जूते स (तल ); मिता. २११९९ (ख) वध्र (अन); अप. २११०५ पमा. ५७७ उत्त.; रत्न. १६४ विरवत् ; विचि. २५९ व्यक. १६२; स्मृच. ९ क्रीडा (पूर्व) वध्र (ब्रन); विर. व्यनि. ४८१ विरवत् ; स्मृचि. ३६, दवि. १०७ पू. : ६१० वध्र (बन्ध ) हृयम् (यः ); पमा. ५७२, रत्न. १०८ विरवत् , उत्त.; नृप्र. २७९, सवि. ४८८; वीमि.; १६४; व्यनि. ४७८ वन (वधि ) जिह्मा (जस); स्मजि. ध्यप्र. ५.६८; व्यउ. १६३ पू.; व्यम. १०९ उत्त. ३६ वध (बन्ध); प्र. २७७ नारमृत्त्; सवि. ४.६ विता. ७२०, राकौ. ४८७ उत्त.; सेतु. २८९ विरवत् ; नासंचत् ; ख्या. ५६५ नारमृवत ; व्यर. १३ जाए। समु. १६४ पू. : १६५ उत्त, विता.७१६-७, राकी. ४८६; समु. ११४. Page #365 -------------------------------------------------------------------------- ________________ शूतसमाब्वयम् १९११ (३) अक्षाः पाशकाः, बन्धाश्चर्मपट्टिकाः, शलाका | प्रायेणैकवचनम् । अप. २।२०० दन्तादिघटिताश्चतुरसा देवनविशेषात्मिकाः । आद्य- (२) दोषो राजवञ्चनलक्षणो द्यूतकारित्वलक्षणो शब्देन चतुरङ्गादिसाधनानां करितुरगादीनां ग्रहणम् । वा। स्मृच. ३३१ अक्षधशलाकाद्यैः देवनं द्यूतं वयोभिश्च पणक्रीडा अक्षबूते जयपराजयलक्षणम् समाह्वयः। वयःशब्दः पक्षिवाची प्राण्यन्तरमप्युपलक्ष- 'द्विरभ्यस्ताः पतन्त्यक्षा ग्लहे यस्याक्षदेविनः । यति । विर.६१० जयं तस्यापरस्याहः कितघस्थ पराजयम् ।। (४) अक्षैः वधैः शलाकादिभिर्वराटिकादिभिश्च द्विरभ्यस्ताः एकरूपाः तृतीयोऽन्यः सत्त्वस्य (?)। समविषमादिभिश्च देवनं क्रीडया विजिगीषया वा पर- तस्मिन् पतिते स जयति, इतरो जितो भवति तं पणम् । स्परं छलप्रायं द्रष्टव्यम् । पणं कृत्वा क्रीडा वयोभिश्च नाभा. १८६३ (पृ. १७२) योधनं 'मदीये जितेऽयं वः पणः, हर्तव्योऽयं त्वदीय' द्यते जयपराजयनिर्णयोपायः इात कुक्कुटबालमेषयुद्धबलीवर्दधावनादिभिः । पूर्वे द्यूतं कितवेष्वेव तिष्ठेरन् कितवाः संशयं प्रति । नाम, एतत्परं समाह्वयं, षोडशं विवादपदम् । त एव तत्र द्रष्टारस्त एवैषां तु साक्षिणः ।। नाभा. १८।१ (पृ. १७१-७२) संशये कितवेष्वेव तिष्ठेयुः, नान्यत्र राजकुलादौ । त सभिकेन यो वृत्त्यर्थ ग्राह्याः पणांशाः, राशे पणांशदानं च एव प्रमाणम् । व्यवहारदशने त एव कितवाः साक्षिणः । सभिकः कारयेद् द्यूतं देयं दद्याचं तत्कृतम् । न तत्र साक्षिपरीक्षा। नाभा. १८१४ (पृ. १७२) • दशकं तु शतं वृद्धिस्तस्य स्यात् द्यूतकारिता ।। कितवसभिकयोः परस्परं इतिकर्तव्यता सभिको देवयिता। स कारयेत् । तन्निमित्तं च देयं अशुद्धः कितवो नान्यदाश्रयेत् द्यूतमण्डलम् । राजकुले। जेतुश्च तस्य वृद्धिलाभः। शताद् दशकं प्रतिहन्यान्न कितवं दापयन्तं स्वमिष्टतः ।। द्यूतकरणनिमित्ता वृद्धिः। नाभा. १८ार (पृ. १७२) (१) अदत्तदेयोऽशुद्धः स्वं खकीयं धनं साधयति ___ सभिकरहितं यूतं, तत्रापि राज्ञा पणांशो ग्राह्यः । कितवस्तं राजा न वारयेत् । अप. २।२०० अथवा कितवो राज्ञे दत्त्वा भागं यथोदितम् । (२) अशुद्धोऽशोधितहारितधनः, स्वं स्वलभ्यमर्थप्रकाशं देवनं कुर्यादेवं दोषो न विद्यते ॥ | मित्यर्थः। विर. ६१४ (१) अथवा सभिकं विना कितव एव राजभागं (३) असंमतौ दानग्रहणे नान्यं द्युतमण्डलमाश्रयेत् , • दत्त्वा प्रकटं देवनं कुर्यात् । कितव इति जात्यभि- अन्यसभिकमण्डले न दीव्येत् । न च सभिको दाप. - (१) नासं. १८१२ देयं दद्याच ( दद्याद् देयं च) शतं यन्तं रोधनादिना प्रतिहन्यात् । न किश्चित् कुर्यात् , ( शताद् ); नास्मृ. १९।२ तु (च) कारिता (कारिणः); (१) नासं. १८।३ ग्लहे (गेहे); नास्मृ. १९६३ मिता. २।२०० पू.; अप. २१२०० तत्कृतम् (तद्गतम्); यरयाक्षदेविनः ( यद्यक्षवेदिनः); विर. ६१४; व्यनि. ४८१ चिर. ६१३-४ तस्कृतम् (तत्त्वाः ); व्यनि. ४८१ दद्याच्च जयं तस्या ( जयस्तस्य); समु. १६५ व्यनिवत्. तस्कृतम् (दयान्छ। नृपे) तु (च); सवि. ४८७ पू.; (२) नासं. १८६४ प्ठेरन् (ठेयुः ) तत्र (तस्य ) रत एवैष व्यप्र. ५६५ रतस्य ( स्ततः ) वारिता (कारिणः): ५६६ तु (स्युस्त एव च ); नास्ट. १९६४ तत्र (तस्य ) एवं तु पू.: व्यउ. १६४ पू; चिता. ७१८ कः (क) पू.; (एव स्युन्तु); अप. २।२०२ तु (च); विर. ६१७ ष्वव समु. १६४. (प्वव ) स्त एवैषां तु (स्त्र ते तु); पमा. ५७६ त एव (२) नास्मृ. १९४८ कितवो (फितवा) र्यादेवं (युरेवं); (य एव ) विष्णुः; व्यनि. ४८३ पमावत् , विष्णुः; व्यप्र. अप. २२०० दितम् (चितम् ); स्मृच. ३३१ कात्यायनः; ५६७ पमावत् , विष्णुः; समु. १६५ विष्णुः. विर. ६१३ काशं (पाश); पमा. ५७३, व्यनि. ४८१; (३) नासं. १८१५ द्धः (द्धं) न्यदाश्र (न्यमाश्र ) कितवं सवि. ४८६ (=); व्यप्र. ५६५ भागं ( लाभं); समु. (सभिको); नास्मृ. १९।५ कितवं (सभिक) यन्तं ख .१६४ कात्यायन:. । (येत्तत्स्व); अप. २।२००; विर. ६१४ ष्टतः (च्छतः). व्य. कां. २४० Page #366 -------------------------------------------------------------------------- ________________ १९१२ व्यवहारकाण्डम् यथेष्टं दापयितुं लभेत । नाभा. १८५ (पृ. १७२) यच्च नारदीयवाक्यप्रतीके दण्डः श्रयते तत्र यथा राजानधिकृतयुते दण्डः अलाभश्च तरिमत्यां नद्या तरशुल्कभिया बाहुभ्यामुत्तरतस्तथा अनिर्दिष्टस्तु यो राज्ञा द्यूतं कुर्वीत मानवः । प्रकृतेऽपि राजदेयखण्डनमेव दण्ड्यमानस्यापराधो न न स तं प्राप्नुयात्कार्म विनयं चैव सोऽहेति ॥ त्वन्यत् । 'बाहुभ्यामुत्तरन् पणशतं दण्ड्यः' इति वसिष्ठ (१) अनिर्दिष्टो यो भपेनानियुक्तः सन् द्यूतं कुर्वीत वचनेनैकमूलकत्वात् तस्माद्राजाज्ञां विना प्रवर्तितं द्युतं ससभिको भवन् स तं कामं सभिकलभ्यं भाग न लभेत पा ततो जयो वा न सिद्धयति तत्सिद्धावपि पराजितं दण्डं च प्राप्नुयात् । अप. २।२०१ न लभ्यते इत्येवमाद्यर्थपरिकल्पने वाक्यस्यादृष्टार्थत्वं (२) यत्तु वदन्ति राजाविदिते द्यूते जितमपि जयी । स्यात् । न लभते प्रत्युत दण्ड्यः । 'प्राप्ते नृपतिना भागे प्रसिद्ध तस्माद्राजदण्डमगणयित्वा स्वयं जितार्थसाधनमध्य यतमण्डले । जितं ससभिके स्थाने दापयेदन्यथा न तु वसाय राजाज्ञां विनापि कृते यते परिपणितं पराजितेन इति याज्ञवल्कीयात् । 'अनिर्दिष्टस्तु यो राजा द्यूतं देयं, यदि तवाक्षा द्विरभ्यस्ताः पतन्ति यदि वा मन्मेषकर्वांत मानवः। न स तं प्राप्नुयात्काम विनयं चैव स्त्वन्मेषादपसरति तदा शतं ते ददामीति स्वरसत: सोऽहति ॥' इति नारदवचनाचेति । तत्रेदं प्रतिभाति प्रकृतिस्थाभ्युपगमेऽपवादकाभावादिति । दवि. ११०.११ यदा पुन: पराजितं स सभिको दापयितुं न शक्नोति तदा पणपरिकल्पनं कचित् कृताकृतम् राजा दापयेत् इत्याहेति कृत्वा मिताक्षरायां पराशरभाष्ये परिहासकृतं यच्च यच्चाप्यविदितं नृपे । च याज्ञवल्क्यवचनमिदमवतारितम् । तथा च यथा तत्रापि नाप्नुयात्काममथवाऽनुमतं तयोः । ऋणादानप्रकरणे अधमर्णै म्याददीयमानं ऋणं साधयते (१) क्वचित्पणपरिकल्पनं कृताकृतमित्याह नारदःराज्ञे साधितादर्थाद्विशत्यंशो धनिकेन दीयते अन्यथा तु परिहासकृतमिति । काम्यत इति कामः पणः, नाप्नुयात् न साधनं न वा तस्मै दानं, तथा प्रकृतेऽपि वाच्यम् । द्यतस्य तत्रालस्यापनोदनार्थत्वादित्यभिप्रायः । तयोर्जेतृतुल्यन्यायात् । एवञ्च राजभागे प्राप्त एव राजा परा- जितयोर्देवनात् , प्रागनुमतं कामं परिहासकृतादावपि जितमर्थ जयिने दापयेन्न त्वन्यथेति वाक्यार्थः । द्यूत- जेता प्राप्मयादिति शेषः। स्मृच. ३३१ मण्डले ससभिके जितमित्यपि तत्परमेव तथैव राजांश- (२) नारद:- 'अनिर्दिष्टं तु यो राज्ञा द्यूतं कर्वीत परिकल्पनात् । मानवः । परिहासकृतं यच्च यच्चाप्यविदितं नृपे । न स एवं राजादेशं विना यः खेच्छया द्यूतं प्रवर्तयेत् स तं प्राप्नुयात्काममथवा नाशमाप्तयोः ॥' अथवेति तत्र जितमपि न प्राप्नुयात् न खलु जिह्माः कितवा | समुच्चये। 'न स त प्राप्नुयात्कामं विनयं चैव राजबलं विना शक्या दापयितुमिति नारदीयपादोन- सोऽहति ।' तेन परिहासकृते अविदितकृते च सभिश्लोकवाक्यार्थः । एवं स्थिते यस्मिन् राजव्यापार विना कोऽपि तं कामं तयोः पार्श्व नाप्नुयात् , तत्तयोरिति पाठे जितोऽप्यर्थः प्राप्तुमशक्यो राजा च भतिं विना न | तु तत्स्वलभ्यमित्यर्थः । विर. ६१५ व्याप्रियत इत्यन्वयव्यतिरेकाभ्यामवधृतमतो राजभाग परिकल्प्य राजाज्ञामादायैव प्रवर्तितव्यमिति वाक्ययोरेक- (१) स्मृच. ३३१; विर. ६१५ उत्तरार्धे (न स तं वाक्यतया तात्पर्यार्थो गम्यते। प्राप्नुयात्काममथवा नाशमाप्तयोः); पमा. ५७७ काम (त्काम्य); स्मृसा. ८० उत्तरार्धे (तत्रापि नाप्नुयात्कामं विनयं चैव (१) नास्मृ. १९७; अप. २।२०१; विर. ६१५ ष्टस्तु । सोऽर्हति । अथानुमतं तयोर्दापयेत्सकृदेव तु ॥); विचि. २६० (ष्टं तु); पमा. ५७७, स्मृसा. ८० स तं (च तं); उत्तरार्धे (तत्रापि नाप्नुयात्कामं नियमं चैव सोऽहति । अथवाविचि. २६०, व्यनि. ४८२; दवि. ११०, चन्द्र १०० नुमतं तयोर्दापयेत्सकृदेव तु ॥); चन्द्र. १०० पू.; वीमि. विरवत् ; वीमि. २।२०३ ष्टस्तु (ष्टं तु) कुर्वीत ( कुर्यात्तु ); २।२०३ अथवा ... ... तयोः (विनयं चैव सोऽहंति ) व्यप्र. व्यप्र. ५६७ सेतु. २९० स तं ( स तत्); समु. १६५. ५६६ सेतु. २९० तत्रापि ना ( न स तं प्रा); समु.१६५. Page #367 -------------------------------------------------------------------------- ________________ द्यूतसमाह्वयम् १९१३ कित्वात् समिको पणांशातिरिक्तं विशेषेण न गृह्णीयात् । (१) राजभागरहितं न प्रवर्तयितव्यमित्यर्थः । भक्ष्यभोज्यानपानानि स्वल्पान्यन्यानि कानिचित् ।। अप. २।२०३ प्रीत्या तु सकृदाजीवेत् प्रसङ्गं तु विवर्जयेत् ॥ (२) अस्यायमर्थः-बूतं तावदाज्ञा सर्वथा निवर्त आजीवेत् उपजीवेत् । तेन सभिको भक्ष्यभोज्या- नीयम् । यदि तु तस्करज्ञापनाय क्रियते तदा उक्तदीनि स्वल्पानि कितवपार्श्वे गृह्णीयात् न तु बहूनि प्रीत्या- क्रमेणेति। विर. ६१२ पीत्यर्थः । विर. ६१५ यो समिकराजजयिभिः ग्राह्याः पणांशाः ___मिथ्याचारिणां दण्डविधिः राजवृद्धिः सकितवात् सभिकाद् दशकं शतम् । कूटाझदेविनः पापान राजा राष्टाद्विवासयेत् । यथासमयं वा स्यात् ....................। कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ।। सेभिको ग्राहकस्तत्र दद्याज्जेत्रे नृपाय च ॥ कू.टाक्षैर्देवनशीलानधर्मपुरुषान् कण्ठे मालाम:म्रथि- द्यतपराजितकितवानां तु बन्धनादिना पणग्राहको तामासज्य द्यूतमण्डलाद् देवनस्थानान्निासयेत् । । भवेत् । पणग्रहणात्प्रागेव स्वद्रव्यं जेत्रे नृपाय च यथा नाभा. १८६ (पृ. १७२) भागं दद्यात् समिक इत्यर्थः । स्मृच. ३३१ बृहस्पतिः द्वन्द्वयुद्धेन यः कश्चिदवसादमवाप्नुयात् । समाह्वयलक्षणम् तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ।। अन्योन्यं परिगृहीताः पक्षिमतवृषादयः । द्वन्द्वयुद्धे मलमेषादिद्वन्द्वयुद्धे, अवसादं पराजयम् । प्रहरन्ते कृतपणास्तं वदान्त समाह्वयम् ॥ विर. ६१४ तस्य निषधोऽभ्यनुशानं च रहोजितोऽनभिज्ञश्च कूटाक्षैः कपटेन वा । द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् । मोच्योऽभिज्ञोऽपि सर्वस्वं जितं सर्वं न दापयेत् ।। अभ्यनुज्ञातमन्यैस्तु राजभागसमन्वितम् ॥ सभिकाधिष्ठितं कायें तस्करज्ञानहेतुना ॥ । तृतीया विना; स्मृच. ३३१; विर. ६११-२ अभ्य... स्तु (१) स्मृच. ३३१ तु स (ऽनुस); विर.. ६१५, (तत्प्रवर्तितमन्यैश्च ) शानहेतुना (ज्ञापकं हि तत्); पमा. स्मृसा. ८० स्मृचवत; विचि. २६० चित् (च); समु. ५७३ तृतीयामेव : ५७८; विचि. २५९ रिवत् ; व्यनि. १६५. ४८० अभ्यनुज्ञात (तत्प्रवर्तित ) ज्ञानहेतुना (शासकं हि तत् ); (२) नासं. १८६ राजा......येत् (निर्भजेद् धामण्ड- स्मृचि, ३६ विरवत् ; सवि. ४८६ (=); व्यप्र. ५६८; लात्); नास्मृ. १९।६ राजा... येत् (निर्हरेद् द्यतमण्डलात् ) | सेतु. २८९ विरवत् ; समु. १६४. मेषां ( ह्येषु ); मिता. २।२०२; व्यक. ११२, १६३ पूर्वार्ध: (१) विश्व. २।२०४. नास्मृवत् ; विर. ३०७, ६१६ व्यकवत् ; पमा. ५७६; (२) स्मृच. ३३१ कस्तत्र (को द्रव्यं); विर. ६१२ दीक. ५१; व्यनि. ४८२ पूर्वार्धः नारमृवत् , मासज्य स कस्तत्र (कस्तस्य); पमा. ५७४, स्मृचि. ३६ च (वा); झेषां (मावध्य सर्वेषां); स्मृचि. ३७; दवि. १०९ व्यकवत् ; व्यप्र. ५६६ सेतु. २९० विरवत् ; समु. १६४ स्मृचवत्. नृन. २७९; सवि. ४८८ पापान् (प्राप्तान ); वीमि. २।२०३; व्यप्र. ५६७; विता. ७२०, राकौ. ४८६; (३) अप. २१२००, स्मृच. ३३१; विर. ६१४ द्धेन .. ससु. १६५. (द्धे तु); पमा. ५७७; विचि. २५९; व्यनि. ४८२, (३) अप. २११९९ न्यं प (न्यप); ब्यक. १६२; | सवि. ४८६ मिना (मिने); वीमि. २।२०३; व्यप्र. ५६६ स्मृच. ९ स्तं व (स्तद्व); विर. ६१० वृषा (मृगा); यस्तत्र ( यस्त्वत्र); सेतु. २८९ यस्तत्र... ...तः ( यतस्तत्र पमा. ५७३ अपवत् ; रत्न. १६४; विचि. २५८ विरवत ; निरूपितः ); समु. १६५. . न्यनि. ४७८ गृहीताः (गृहीतां) वृषा (मृगा); वीमि. (४) अप. २०२०१ दापयेत् (दाप्यते ); व्यक. १६३; २।२०३ विरवत् ; सेतु. २८८; समु. १६४ स्मृचवत्. विर. ६१६; दीक. ५०-५१ जितं (जितः) शेषं अपवत् ; (४) अप. २०२०३ सत्य (सस्य) अभ्यनुशात (तत्प्रवर्तित) स्मृचि. ३७. Page #368 -------------------------------------------------------------------------- ________________ १९१४ व्यवहारकाण्डम् द्यूतसमाययोः मिथ्याचारिणां दण्डविधिः ध्रुवं द्यूतात्कलियस्माद्विषं सर्पमुखादिव । कूटाक्षदेविनः क्षुद्रा राजभागहराश्च ये। तस्माद्राजा निवर्तेत विषये व्यसनं हि तत् ।। गणका वञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः।। वर्तेत चेत्प्रकाशं तु द्वारावस्थिततोरणम् । ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ।। असंमोहार्थमार्याणां कारयेत्तत्करप्रदम् ।। गणनावञ्चकाः गणनायां वञ्चकाः असम्यग्गणना ते सभिकराजजयिभिः ग्राह्याः पणांशाः कारिण इत्यर्थः। विर.६१६ सभिकः कारयेद् तं देयं दद्यात्स्वयं नृपे । यो जयपराजयनिर्णयोपायः दशकं तु शते वृद्धिं गृह्णीयाच्च पराजयात् ।। स एव साक्षी संदिग्धौ सभ्यश्चान्यस्त्रिभिवृतः॥ जेत्रे राज्ञे च दत्तस्य स्वद्रव्यस्य पणप्रतिनिधेः वृद्धिः सभिकानुवृत्तौ बृहस्पतिः-- स एवेति । पणग्रहणकाले पणेन सह सभिकेन ग्राह्या । 'दशकं तु अप, रा२०२ शते वृद्धिं गृह्णीयात्त पराजयात्' इति तेनैवोक्तत्वात् । उभयोरपि संदिग्धौ कितवाः स्युः परीक्षकाः । पराजयात् पराजितादित्यर्थः। स्मृच. ३३१ यदा विद्वेषिणस्ते तु तदा राजा विचारयेत् ॥ जेतुर्दद्यात्स्वकं द्रव्यं जितं ग्राह्यं त्रिपक्षकम । ___ अष्टादशपदोपसंहारः सद्यो वा सभिकेनैव कितवात्तु न संशयः ॥ एवं वादिकृतान् वादान् प्रपश्येत्प्रत्यहं नृपः ।। त्रिपक्षकमित्यनेन यथासामर्थ्यमा त्रिपश्चात् पणदाननृपाश्रयास्तथा चान्ये विद्वद्भिबाह्मणैः सह । कालो देय इति दर्शितम् । स्मृच. ३३१ कात्यायनः प्रेसह्य दापयेद्रव्यं तस्मिन् स्थाने न चान्यथा । द्यूतस्य निषेधोऽभ्यनुज्ञानं च जितं वै सभिकस्तत्र सभिकप्रत्ययाक्रिया । द्यूतं नैव तु सेवेत क्रोधलोभविवर्धनम् । असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ॥ (१) विर. ६११; रत्न. १६४; विचि. २५९; व्यनि. (१) व्यक. ११२ भाग (भाव्य ) गणका (गणानां): ४७९ ये व्य (यव्य); समु. १६४ ये व्य (यव्य) स्मृत्यन्तरम्. १६३ गणका (गणानां ); विर. ३०८ भाग (द्रव्य ) गणका (२) विर. ६११; रत्न. १६४, व्यनि. ४८० बर्तेत (गणानां): ६१६ क्षुद्रा (पापा ) का वञ्च (नावञ्च ); पमा. (वर्तते)तु (तत्)द्वारावस्थित (द्वारबन्धित); समु. १६४ ४३९ भाग (भार्या ); रत्न. १२४ भाग ( भाव्य); स्मृसा. पूर्वार्धे (वर्तते चेत्प्रकाशं तत् विकारावस्थितौ नृणाम् ) स्मृत्यन्तरम्, ८०, विचि. २६० (%) क्षुद्रा (पापा) गणका (गणानां); (३) अप. २।२०० स्वयं नृपे (च्च यन्नृपे) तु शते (च दवि. १०८ का वञ्च (नावञ्च ); व्यप्र. ३८७ रत्नवत् ; शतं); स्मृच. ३३१ याच (यात्तु) उत्त.; विर. ६१२ व्यउ. १२६ रत्नवत् ; व्यम. १०१ रत्नवत् ; विता. ७७९, शते (शतं ) जयात् (जये); व्यनि. ४८१ त्वयं नृपे (च सेतु. २९० क्षुद्रा (पापा) गणका वञ्चकाश्चैव (सगणो तं नृपे ) तु शते (च शत) याच पराजयात् (यात्स पराजितात्); वञ्चकश्चैव); समु. १५० रत्नवत्, स्मृचि. ३६ त्स्वयं नृपे (च तच्छतम् ) शते ( शतं ); समु. (२) व्यक. ११२, १६३; विर. ३०७, ६१६ स्मृसा. ८०; विचि. २५९ ग्लहः (ग्रहः ); दवि. १०८ | ग्लहः (गूढः ); वीमि. २।२०३; सेतु. २९० दविवत्. . | (४) अप. २१२०० क्षकम् (क्षिकम् ); स्मृच. ३३१ (३) अप. २।२०२ ग्धौ (ग्धे); व्यक. १६३; विर. ६१७. जितं ग्राह्यं (जिताग्राह्यं ); विर. ६१२ त्स्वकं (स्वयं ) त्रिप (४) अप. २०२०२ ग्धौ (ग्धं) वाः स्युः (वास्तु); (विप ) त्तु न संशयः (द्धनसंशये); पमा. ५७५; व्यनि. व्यक. १६३ वाः स्युः (वास्तु ); विर. ६१८ व्यकवत् ; ४८१; स्मृचि. ३६; व्यप्र. ५६६ क्षकम् (क्षिकम् ) सभिकेनैव (कितवेनैव ) कितवात्तु ( सभिकात्तु ); समु. १६४ पमा. ५७६; व्यप्र. ५६७; समु. १६५. (६) व्यक. १६३; विर. ६१८. स्मृचवत्. (६) विर. ६११; रत्न. १६४; विचि. २५९ र्धनम् (५) अप. २।२०१ येद्र्व्यं ( येद्देयं ) यात्क्रिया (या (धितम् ). क्रिया ); विर. ६१५. Page #369 -------------------------------------------------------------------------- ________________ द्यूतसमाह्वयम् १९१५ अनभिज्ञो जितो मोच्योऽभिज्ञो वाऽपि जितो रहः।। द्यूते जयपराजयनिर्णयोपायः सर्वस्वेऽपि जितेऽभिज्ञं न सर्वस्वं प्रदापयेत् ॥ 'विग्रहे च जये लाभे करणे कूटदेविनाम् । अक्षयते जयपराजयलक्षणम् प्रमाणं सभिकस्तत्र शुचिः स्यात् सभिको यदि ॥ एकरूपा द्विरूपा वा दाते यस्याक्षदेविनः । । म्लेच्छश्वपाकधूर्तानां कितवानां तपस्विनाम् । दृश्यते च जयस्तस्य यस्मिन्नक्षा व्यवस्थिताः ।। तत्कृताचारभेतृणां निश्चयो न तु राजनि ॥ राजनीति पूर्वोक्तसकलसभ्योपलक्षणार्थम् । तेन श्रुता(१) अप. २१२०१ ऽभिशो वापि ( ऽमोच्योऽभियोsपि ध्ययनसंपन्ना इत्याद्युक्ताः सभ्या म्लेच्छादिविवादेषु जितेऽभिशं (विजितेऽभिशे); विर. ६१६; स्मृचि. ३७ नारदः. | नादरणीयाः। अप. २।२०२ (२) विर. ६१४ नक्षा व्यवस्थिताः (ब्रक्षा व्यवस्थिता); (१) अप. २।२०२ हे च (हेऽथ) शुचिः स्यात् (शुचिश्च); | व्यक. १६३ शुचिः स्यात् (शुचिश्च ); विर. ६१७. व्यनि. ४८२ एक... ... यूते (एकरूपो द्विरूपो वा द्यूतो) (२) अप. २१२०२ भेतृणां (भर्तृणां); व्यक. १६३% च जय (विजय); समु. १६५ च जय (विजय). ! विर. ६१७ निश्चयो (निश्चये). Page #370 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् 0000-- गौतमः (२) यतः-- तयोरिति । तयोः समुदितयोः समान नृपाश्रितो व्यवहारः । राजब्राह्मणाभ्यां दण्डोदेशाभ्यां चतुर्वर्णा- निर्देशात् । चतुर्विधस्य मनुष्यजातस्य चातुर्वण्यस्येत्यर्थः। श्रमो लोकः पालनीयः प्रतिषिद्धाद्वारणीयः संकराच्च रक्षणीयः। अन्तःसंज्ञाः अनुलोमप्रतिलोमाः चकारात् देवानां च, द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः । इतः प्रतिदानाद्धि देवा उपजीवन्ति' इति श्रुतेः । (१) आपदवृत्तिमाश्रितो यदि तत्रैव रमेत केनासौ चलनाः स्थावराः वृक्षादयः, पतनाः पक्षिणः, सर्पणाः निवार्यत इत्याह - द्वाविति । लोको राष्ट्र वीप्सालोप- कीटादयः, एतेषामायत्तमधीनं जीवनं प्राणधारणम् । . श्वात्र द्रष्टव्यः लोके लोक, धृतव्रतौ व्रतानां कर्मणां कथं ? ब्राह्मणेनानुगृह्यमाणा वर्णाश्रमिणः दृष्टादृष्टार्थघारयितारौ द्वौ राजा बहुश्रुतश्च ब्राह्मणः तौ सर्वस्य । क्रियानुष्ठानात् वृष्टयादिनिमित्तद्वारेण लोकोपकारे वतन्त सापदो दण्डोपदेशाभ्यां निवारयितारौ। गौमि. इति तावबाह्मणायत्तम् । तथा च मनुः-- 'अगौ (२) द्वौ राजबहुश्रुतब्राह्मणौ धृतव्रतौ परेषां धर्म- प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते' इत्यादि । राजा च रक्षणव्रतसंकल्पौ। विर. ६२६ । परिपन्थिनिग्रहद्वारेण हिंसानिग्रहद्वारेण च साक्षाज्जीवनतयोश्चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानां च हेतुरिति । - मभा. चलनपतनसर्पणानामायत्तं जीवनम् । (३) चतुर्विधस्य ब्राह्मणादिभेदवतः, चलनाः संकर(१) चतुर्विधस्य मनुष्यजातस्य चातुर्वर्ण्यस्यान्तर- जातयः, पतनाः पक्षिजातयः, सर्पिणः कीटजातयः । प्रभावास्त्वनुलोमादयस्तन्मूलत्वात् पृथक नोक्ताः। अन्तः विर. ६२६ संज्ञा: वृक्षादयः स्थावरा वृद्धिक्षयवन्तो येषामन्तःसंज्ञा प्रसूतिरक्षणमसंकरो धर्मः । न बहिस्ते तथोक्ताः। तथा च मनु:-'तमसा बहुरूपेण न च जीवनमात्रमेव तदधीनं किं तर्हि- प्रसृतिचेष्टिता: कर्महेतुना। अन्त:संज्ञा भवन्त्येते सुखदुःख- रक्षणमिति । प्रसतिरभिवृद्धिः। दण्डोपदेशाभ्यां यथोक्तसमन्विताः॥' इति । चलनाः पश्वादयः । पतनाः कारितया वृष्ट्यादिद्वारेण रोगाद्युपद्रवशान्त्या चाभिवृद्धिपक्षिणः । सर्पणाः सरीसृपा भुजगादयः । एषां मनुष्या- भवति । चोरनिग्रहाद्रक्षणमपि । दण्डप्रायश्चित्तोपदेशाभ्यां दीनां जीवनं तयो राजब्राह्मणयोरायत्तं तदधीनम् । राजा भवति वर्णानामसंकरोऽसंमेलनमपि । विहितोपदेशात् तु परिपन्थिनिग्रहादिना तेषां जीवनहेतुः । इतरस्तु कथं प्रतिषिद्धसेवायां दण्डधारणाच्च धर्मोऽपि भवति। बहुश्रुत इत्यत आह- 'अनौ प्रास्ताहुतिः सम्यगा- एतत्सर्व तयोरायत्तम्। गौमि. दित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः राजा सर्वस्येष्टे ब्राह्मणवर्जम *। प्रजाः॥ इत्यादिन्यायेन जीवने हेतुः। गौमि. वर्णानाश्रमांश्च न्यायतोऽभिरक्षेत् ।' x मभा. गौमिवत् । ___ * मभा. व्याख्यानं स्थलादिनिर्देशश्च सभाप्रकरणे (पृ. २४) * व्याख्यानं स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. द्रष्टव्यः । | ५६७) द्रष्टव्यः । (१) गौध. ८१२; व्यक. १६४ शानां च (शानां); (१) गौध. ८१३; व्यक. १६४; मभा.; गौमि. ८।३; ममा.; गौमि. ८२ व्यकवत् ; विर. ६२५ मनु......शानां | विर. ६२५. च (मनुष्यस्य) सर्पणानामा (सर्पिणामा). (२) गौध. ११।९; मभा.; गौमि. १११९. Page #371 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् (१) वी ब्राह्मणादयः । आश्रमा ब्रह्मचर्यादयः । मनुः-- 'सर्वतो धर्मषड्भागो राज्ञो भवति रक्षणात् । तान् न्यायतो यथाशास्त्रं षष्ठांशादिभागस्वीकारेणाभिरक्षेत्। अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ।। इति अभितो रक्षेत् । यथा वर्णाश्रमधर्मानुष्ठानेन निरपायारते (मस्मृ. ८।३०४)। अमूर्तस्य धर्मस्य विभागासंभवात् भवेयुः। अथ वा न्यायत इति यथा देशादिधर्माणां यावान् वर्णाश्रमाणां धर्म उत्पद्यते ततः षष्ठांशपरिमाणो भङ्गो न भवति तथा रक्षेदिति । अनुलोमादयोऽवान्तर- राज्ञोऽपि विहितकर्मानुष्ठानादुत्पद्यत इति. द्रष्टव्यम् । प्रभवा वर्णा एष्वेवान्तर्भताः । रक्षणं सर्वभतानामिति इतिकरणश्चोपसंहारप्रदर्शनार्थः, यतः एतदेवमतो रक्षेत् चोरादिभ्यो रक्षण पूर्वोक्तम् । इदं तु वचनं वर्णाश्रम- स्थापयेचेति । विज्ञायत इति श्रुतिसचनार्थम् । तदपि धर्मेषु संकरो मा भूदिति। गौमि. सर्वधर्माणां श्रुतिमूलत्वाद्रक्षणे गौरवोत्पादनार्थम्। Xमभा, (२) वर्णा अनुपनीता ब्राह्मणादयः। उत्तरकाल- दण्डो दमनादित्याहुस्तेनादान्तान् दमयेत् । माश्रमाः। न्यायतः लोकशास्त्राविरुद्धेन मार्गेण यथैषां अथ दौःशील्यात् व्यवस्थां नानुमन्यन्ते तत:शास्त्रविहितकर्मानुष्ठानोपद्रवो लोकव्यवस्थाभङ्गश्च न दण्ड इति । दमनयोगाद्दण्डशब्दस्य दण्डत्वमित्याहुभवति तथा रक्षेदित्यर्थः । अभिग्रहणमाभिमुख्यार्थ, धर्मज्ञाः । तेनादान्तान् अवश्यान् दमयेद्वशं नयेत् । ततश्च स्वयमेव विचार्य रक्षेत् । येषां वर्णत्वमाश्रमत्वं च । दण्डेनादान्तान् दमयेदित्येवं सिद्धे दण्डः—'धिग्दण्डं नास्ति प्रतिलोमानां तेषामपि रक्षणार्थों विसमासः। प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु येषां वर्णत्वं नास्ति आश्रमत्वमेवानुलोमानां तेषामप्युप- वधदण्डं ततः परम् ॥ देवदानवगन्धर्वा रक्षांसि पतगोसंग्रहार्थमाश्रमग्रहणम् । तेषां तु 'शद्रश्चतुर्थो वर्णः रगाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥' इत्यत्र वर्णत्वनिराकरणात् । 'प्रतिलोमास्तु धर्महीनाः' इति । +गौमि. इत्यत्र उपनयनविधानादाश्रमत्वमेवेति । इतरथा वर्णा- वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय नामवाश्रमविधानादाश्रमत्वे सत्यपि वर्णत्वानपगमाच्च ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवर्णग्रहणनैव लभ्यमानत्वादिति । चकाराद्देवताप्रतिमाश्च। वित्तसुखमेधसो जन्म प्रतिपद्यन्ते । तथा च व्याघ्रः-- 'ब्राह्मणान् क्षत्रियान् वैश्यान् शद्रा- ___ वर्णा ब्राह्मणादयः। आश्रमा ब्रह्मचर्यादयः । ते नन्तरंजांस्तथा। देवताप्रतिमाश्चापि रक्षेद्भपः प्रयत्नतः॥ स्वधर्मनिष्ठा वर्णप्रयुक्तानाश्रमप्रयुक्तानुभयप्रयुक्तांश्च धर्माइति । 'रक्षणं सर्वभतानाम्' इति चोरादिभ्यो रक्षण- ननुष्ठितवन्तः । प्रेत्य मरणेन लोकान्तरं गत्वा तस्य तस्य स्योक्तत्वात् । अन्योन्यासंकरार्थ इहोपदेशः। मभा. कर्मणः फलं खर्गादिकमनुभूय ततस्तदनन्तरं शेषण चलतश्चैतान् स्वधर्म स्थापयेत् । भुक्तावशिष्टेन कर्मणा विशिष्टदेशादिकान् भुक्त्वा जन्म एतान् पूर्वोक्तान् यद्यालस्यादिना ये चलन्ति न प्रतिपद्यन्ते । तत्र विशिष्टशब्दो देशादिभिः सर्वैः संबकुर्वन्ति तान् निगृह्य स्वधर्ममेव कारयेदित्यर्थः । चका- ध्यते । विशिष्टो देश आर्यावर्तादिः। विशिष्टजातिब्राह्मणरात् प्रतिषिद्धसेवने च । xमभा. | जातिः । विशिष्टकुलमध्यनादिसंपन्नम् । विशिष्टरूपं धर्मस्य वंशभाग्भवतीति विज्ञायते ।। कान्तिमद्विशिष्टायुः सषोडशे वर्षशतम् । स ह षोडशं कस्मादेवं करोतीत्याह-- धर्मस्येति । हिशब्दो | वर्षशतमजीवदिति दर्शनात् । रोगरहितत्वमप्यायषो हेत्वर्थः । यस्माद्रक्षणतः धर्मस्यांशो भवतीति अरक्षणतो - गौमि. मभावत् । ऽप्यधर्मस्येत्यर्थसिद्धम् । अंश: षष्ठो भागः। तथा च * स्थलादिनिर्देश: दण्डमातृकाप्रकरणे (पृ. ५६७) द्रष्टव्यः। X गौमि. मभावत् । + मभा. गौमिवद्भावः । (१) गोध. ११।१०; मभा.; गौमि. ११।१०. (१) गौध. ११।३१; मभा. वर्णाश्रमाः खस्वधर्मनिष्ठाः (२) गौध. ११।११; मभा.; गौमि. ११।११ ( विज्ञा-(वा आश्रमाश्च स्वकर्मनिष्ठाः ); गौमि. ११।२९ वित्त यते). (चित्र) व्याख्यानावसरे तु 'वित्त' इति पाठः. Page #372 -------------------------------------------------------------------------- ________________ १९१८ व्यवहारकाण्डम् गोमि. जीना. A विशेषः । विशिष्टश्रुतं 'ब्राह्मणश्च बहुश्रुतः' इत्यत्र | शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् । व्याख्यातम् । विशिष्ट वृत्तमनुपाधि चारित्रम् । विशिष्टवित्तं तस्य चेच्छाखमतिप्रवर्तेरन् राजानं गमयेत् । धार्जितं धर्म प्रयुज्यमानं च। सुखं निरपायस्थाना- राजा पुरोहितं धर्मार्थकुशलम् । धिष्ठानेनानिषिद्धसुखसेवनम् । विशिष्टमेधा ग्रन्थार्थयो- स ब्राह्मणान् नियुङ्ग्यात् । ग्रहणशक्तिरिति । मेधाशब्दे सकारान्तत्वमार्ष सुमेधसो बलविशेषेण वधदास्यवर्ज नियमैरुपशोषयेत् । दुर्मेधस इत्यादिष्वेव दर्शनात् । कर्माणि भुज्यमानानि इतरेषां वर्णानामा प्राणवियोगात्समवेक्ष्य तेषां पुण्यान्वपुण्यानि च सशेषाण्येवं भुज्यन्ते । ऐहिकस्य कर्माणि राजा दण्डं प्रणयेत् । . मीरग्रहणादेरपि पुण्यापुण्यनिबन्धनत्वात् । * गौमि. न च संदेहे दण्डं कुर्यात् । 'विश्वञ्चो विपरीता नश्यन्ति । सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय ये वर्णाश्रमाः स्वानि कर्माणि यथावन्नानुतिष्ठन्ति ते प्रतिपद्येत । एवंवृत्तो राजोभौ लोकावभिजयति । विपरीता विश्वञ्चो नानायोनीर्गच्छन्तो नश्यन्ति । अनर्थ देशादिधर्माः परम्परामनुभवन्तीति । *गौमि. एतेन देशकुलधर्मा व्याख्याताः । तानाचार्योपदेशो दण्डश्च पालयते। ___ 'ज्येष्ठो दायाद' इत्यादिकं शास्त्रविप्रतिषेधादप्रमाणतान् विपरीतान् यथोक्तमकुर्वतो वर्णानाश्रमांश्चाचा- मित्युक्तम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । योपदेशस्तावत्पालयते । तत्राप्यतिष्ठतो राजदण्डः । शास्त्रविप्रतिषिद्धा मातलसुतापरिणयनादयोऽप्रमाण विष रीताः प्रमाणमिति । गौतमोऽप्याह—'देशकुलधमाश्चातस्माद्राजाचार्यावनिन्द्यौ। म्रायैरविरुद्धाः प्रमाणमिति । तस्माद्धेतो राजाचार्यों मान्यावनिन्द्यौ इति । यद्यपि बौधायनः नियमनकाले हितैषितया प्रमुखपुरुषौ भवतस्तथापि तयो नृपाश्रितो व्यवहारः । राश चतुर्वर्णाश्रमो लोकः स्वधर्मे निन्दा न कार्या। * गौमि. . स्थापयित्वा रक्षणीयः । xदेशादिधर्माः षड्भागभृतो राजा रक्षेत् प्रजाम् । 'देशजातिकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणम् । रक्षकाभावे सति आग: प्रवर्तते । ततश्च वर्णसंकरोऽपि आपस्तम्बः जायते । अतस्तत्परिहारार्थमाह-पड्भागेति । षट्शब्दोऽत्र नृपाश्रितो व्यवहारः । शास्तृराजपुरोहितैः चतुर्वर्णाश्रमो लुप्तपूरणप्रत्ययो द्रष्टव्यः। भृतिवेतनं धनं तद्ग्राही भतः। लोकः स्वकर्मणि स्थाप्यः प्रतिपिद्धाद्वारणीयश्च । राजा चात्राभिषिक्तः । स चापि तासां प्रजानां षष्ठभाग+ शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानां भाग भवति । ब्राहाणस्यानुरक्षितस्य धर्मपडूभागभाग * मभा. गौभिवद्भावः। भवति । तथा च वसिष्ठः-'राजा तु धर्मेणानुशासन् षष्ठं x अस्मिन् प्रकरणे देशधर्मवचनानि प्रकीर्णके केनापि धनस्य हुरेदन्यत्र ब्राह्मणात् । इष्टापूर्तस्य तु पष्टमंश निबन्धकारेण नोद्धतानि । अस्माभिस्तु प्रकीर्णकविषयानुगतत्वात् भजति' इति । इष्टं वर्णसामान्याधिकारावष्टम्मेन विदितों स्मृतिचन्द्रिकामालोच्य तदीयाह्निकप्रकरणात समुद्धतानि । ज्योतिष्टोमादिः । पर्ते तु साधारणो धर्मः सर्वेषां सत्यन . : व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ (पृ.६७) क्रोधो दानमहिंसा प्रजननभित्यादि । अभिषिक्तत्व प्रजाद्रष्टव्यः । + सर्वेषां सूत्राणां उज्वलाव्याख्यानं स्थलादिनिर्देशश्च दण्ड- परिपालनं धर्मः । गौतमश्च तयाधिकृत्य वदति- - मातृकाप्रकरणे (पृ. ५६८-९) द्रष्टव्यः । श्चैनान् स्वधर्म स्थापयेत् । धर्मस्य वंशभाग् भवति (१) गौध. ११।३२; मभा.; गौमि. ११।३०. इति (गौध ११०-११)। वसिष्ठश्च-स्वधमा राज्ञः (२) गोध. १११३३, मभा.; गौमि. १११३१. (३) गौध. ११।३४; मभा.; गौमि. ११॥३२. (१) आध. २।१५।१. (४) स्मृच. १० मश्चिा (र्मा आ). (२) बौध. १1१०11. Page #373 -------------------------------------------------------------------------- ________________ ' प्रकीर्णकम् । १९१९ परिपालनं भूतानाम्' इति (वस्मृ. १९।१)। आचार्यश्च तदेतद्भट्टकुमारिलैर्निरूपितम्-- 'स्वमातुलसुतां प्राप्य स्वधर्मेषु स्थापनमेव रक्षणमिति मत्वा अस्येमे स्वधर्मा दाक्षिणात्यस्तु तुष्यति ।' इति । तथाहि- अहिच्छत्रइत्याह । बौवि. (पृ.८८-९) ब्राह्मण्यः सुरां पिबन्ति । इति च। बौवि. (पृ. ६-७) देशादिधर्मपालनम् तंत्र तत्र देशप्रामाण्यमेव स्यात् । , पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः। नन किमिति व्यवस्था ? यावता मूलश्रुतिरेषामविशेदक्षिणेन नर्मदामुत्तरेण कन्यातीर्थम् । उत्तरतस्तु षेण कल्प्यते यथा होलाकादीनाम् । यथा वा बौधायनीयं दक्षिणेन हिमवन्तमुदग्विन्ध्यस्य । एतद्देशप्रसूतानां धर्मशास्त्रं कैश्चिदेव पठयमानं सर्वाधिकारं भवति । शिष्टानां परस्परं पञ्चधा विप्रतिपत्तिः विसंवादः 'यान् गौतमीयगोभिलीये छन्दोगैरेव पठ्येते, वासिष्ठं तु बहुचैः, पदार्थान् अनुतिष्ठन्ति दाक्षिणात्याः न तानुदीच्याः। अथ च सर्वाधिकाराणि । यथा वाऽन्यानि शास्त्राणि यानुदीच्या न तान् दाक्षिणात्याः' इति । बौवि. (पृ.६) यथा वा गृह्यशास्त्राणि सर्वाधिकाराणि, तद्वदनुपनीत योनि दक्षिणतस्तानि व्याख्यास्यामः । सहभोजनादीन्यपि समानि कस्मान्न भवन्तीत्याशङ्क्याह निगदव्याख्यातमेतत् । बौवि. (पृ. ६) - तत्र तत्रेति । एवं व्यवस्थितविषयैव मूलश्रुतिः यथैतदनुपेतेन सह भोजनं स्त्रिया सह भोजनं कल्प्यते । किन्नामाऽनुपपत्तिर्न कल्पयतीत्यभिप्रायः । पयुषितभोजनं मातुलपितृष्वसृदुहितगमनमिति । तस्माद्यवस्थितविषयमेवानुष्ठानं तद्वर्जन च । तत्रेमान्युदाहरणानि- यथेति। मातुलदुहितृगमनं बौवि. (पृ. ७) पितृष्वसूदुहितृगमन मिति संबन्धः । ऋज्वन्यत् । मिथ्यैतदिति गौतमः । बौवि. (पृ. ६) गौतमग्रहणमादरार्थम् , नात्मीयं मतं पर्युदसितुम् । अथोत्तरतः ऊर्णाविक्रयः शीधुपानमुभयतोदद्भि- स ह्येवमाह--'देशजातिकुलधर्माश्चाम्नायैरविरुद्धाः प्रमार्व्यवहारः आयुधीयकं समुद्रसंयानमिति । णम्' । तद्विरुद्धो देशादिधर्मो न कर्तव्यः । तद्विरुद्ध ऊर्णायास्तद्विकारस्य च कम्बलादेर्विक्रयः। उभयतो श्वायम् । आह च गृत्समदः-- 'अनुपनीतसहभोजने दन्ता अश्वादयः । व्यवहारः विक्रयादिः । आयुधीयक द्वादशरात्रमुच्छिष्टभोजने द्विगुणम् ' इति । प्रायश्चित्तशस्त्रधारणम् । समुद्रसंयानं नाका द्वीपान्तरगमनम् । विधानान्निषेधः कल्प्यते। तथा 'स्त्रिया सह भोजने बौवि. (पृ. ६) त्रिरात्रोपवासो घृतप्राशनं चेति । तथा 'पर्यषितभोजने इतरदितरस्मिन् कुर्वन् दुष्यतीतरदितरस्मिन् । अहोरात्रोपवासः' इति संवर्तः । तथा मातुलदहितृगमने- इतरत् अनुपेतेन सह भोजनादि, इतरस्मिन्नुत्तरापथे ऽप्याह-सखिभार्या समारुह्य मातुलस्यात्मजां तथा । कुर्वन् दुष्यति तत्रत्यैश्शिष्टैः दृष्यत इत्यर्थः । एवमूर्णा- चान्द्रायणं द्विजः कुर्यात् श्वश्रूमपि तथैव च ॥' इति । विक्रयादीनि कुर्वन्नितरत्र । तस्मादनुपेतेन सह भोज- तथा विवाहेऽपि-- 'पञ्चमी मातृबन्धुभ्यः सप्तमी नादीनि दाक्षिणात्यैश्शिष्टैराचर्यमाणत्वात् दोषाभावाच्च पितृवन्धुतः' इति । आह च- 'पतॄष्वसेयीं भगिनीं तैरेव कर्तव्यानि । ऊर्णाविक्रयादीनि चोदीव्यैरेव ।। स्वस्रीयां मातुरेव च । मातुश्च भ्रातुराप्तां च गत्वा चान्द्रायणं चरेत् ॥' एवमूर्णाविक्रयादिष्वपि आम्नाय(१) बौध. १।१।१९; स्मृच. १०. विरोध: प्रसिद्धः। ऊर्णा तावदपण्येषु पठिता । शीधु(२) बौध. १११।२०; स्मृच. १०. पाने गौतमः-- 'नित्यं मद्यमपेयं ब्राह्मणस्य' इति । (३) बौध. १११।२१; स्मृच. १० पेतेन (पनीतेन ) तथोभयदन्तव्यवहारे वसिष्ठः-- 'अश्वलवणमपण्यम्' स्त्रिया ( भार्यया च). (४) बौध. १११२२; स्मृच. १०. (१) बौध. १।१।२४, स्मृच. १० (देशप्रामाण्यात् ) (५) बौध. १।१।२३; स्मृच. १० (इतरस्मिन् कुर्वन् । एतावदेव. दुष्यतीति । इतर इतरस्मिन् ). (२) बौध. ११२५. व्य. कां. २४१ Page #374 -------------------------------------------------------------------------- ________________ १९२० व्यवहारकाण्डम् इति प्रकृत्य 'ग्राम्यपशूनामेकशफाः केशिनश्च' इत्याह । गङ्गायमुनयोरन्तरमित्येके । तथा च श्रुतिः- 'य उभयादप्रतिगृह्णात्यश्वं वा पुरुष आर्यावर्तत्वे विकल्पः । बौवि. (पु. ९) वा वैश्वानरं द्वादशकपालं निर्वपेत्' इति प्रायश्चित्तम् । अथाप्यत्र भाल्लविनो गाथामुदाहरन्ति । तथा आयुधीयकेऽपि 'परीक्षार्थोऽपि ब्राह्मण आयुधं । आर्यावर्तान्तरप्रदर्शनार्थ भालविनः छन्दोगविशेषाः नाददीत' इति । स्वयमेव पतनीयेषु समुद्रसंयानं वक्ष्यति। गाथा श्लोकः । . बौवि. (पृ. ९) एवमादीन्यालोच्य आम्नायैरविरुद्धाः प्रमाणमित्युक्तम् । पश्चात्सिन्धुर्विसरणी सूर्यस्योदयनं पुरः । अतो 'मिथ्यैतदिति गौतमः' , इत्युपपन्नं भवति । । यावत्कृष्णो विधावति तावद्धि ब्रह्मवर्चसमिति ।। बौवि. (पृ. ७-८) कृष्ण: कृष्णमृगः । ब्रह्मवर्चसं अध्ययनज्ञानानुष्ठानाउभयं चैव नाद्रियेत। भिजनसंपत् । म्लेच्छदेशस्त्वतः परम् । बौवि. (प. ९) एतदेव स्वमतमित्याह-- उभयमिति । चशब्दः वसिष्ठः पक्षव्यावृत्त्यर्थः । अनुपेतादिसहभोजनमूविक्रयादि नृपाश्रितो व्यवहारः । ब्राह्मणेन राशा च उपदेशदण्डाभ्यां चोभयमपि न कर्तव्यमित्यभिप्रायः । बौवि. (पृ. ८) चतुर्वर्णाश्रमो लोकः पालनीयः स्वकर्मणि स्थाप्यः प्रतिषिद्धा*शिष्टस्मृतिविरोधदर्शनात् शिष्टागमविरोधदर्शनाच्च । द्वारणीयश्च । । कस्मादित्याह-- शिष्टेति । शिष्टागमविरोधस्तावत् यो वर्णा ब्राह्मणस्य वशे वर्तेरन् । तेषां ब्राह्मणो स्वयमुदितः ‘पञ्चधा विप्रतिपत्ति:' इत्यत्र । स्मृतिविरोध- धर्मान् प्रत्रूयात् । तं राजा चानुशिष्यात् । श्वानुपनीतादिसहभोजने प्रायश्चित्तविधानात् । शिष्टस्मृति- राजा तु धर्मेणानुशासत् षष्ठं षष्ठं धनस्य हरेत्। विरोधः मनुविरोधः । शिष्टो हि मनु: । तद्विरोधश्च । अन्यत्र ब्राह्मणात् । इष्टापूर्तस्य तु पष्ठमंशं भजतीति तस्मृतिः शिष्टस्मृतिः । शिष्टस्मृतिविरोधः सोऽपि दर्शित ह ब्राह्मणो वेदमाद्यं करोति, ब्राह्मण आपद उद्धएव। एकसूत्रतां त्वेके मन्यन्ते। यथा होलाकादयो व्यव- रति तस्मात् ब्राह्मणोऽनाद्यः । सोमोऽस्य राजा स्थितदेशविषया अप्यव्यवस्थिता: कर्तव्याः इत्थमिमेऽ- भवतीति ह प्रेत्य चाभ्युदयिकमिति ह विज्ञायते । पीत्यस्य चोद्यस्य व्यवस्थितदेशश्रुत्यनुमानमुक्तं 'तत्र वर्णग्रहणमुपनयनादपि प्रानिदेशवर्तित्वप्राप्त्यर्थम् । तत्र देशप्रामाण्यमेव स्यात्' इति । तत्राह- 'उभयं निदेश आज्ञा । विर. ६२६ चैव नाद्रियेत शिष्टस्मृतिविरोधदर्शनात्' इति । स च स्वधा राज्ञः पालनं भूतानां तस्यानुष्ठानात् विरोध उक्तः । तस्मादविरुद्धत्वाद्धोलाकाद्यनुष्ठानं सर्वाधि- सिद्धिः । भयकारुण्यहानं जरामयं(य) वै तत्सत्रकारकम् । इह विरोधादनुपनीतसहभोजनादिवजनं सर्वा (१) बौध. १।१।२८. ' धिकारमिति विशेषः । आहुश्च न्यायविदः 'विरोधे (२) बौध. १।११२९. त्वनपेक्षं स्यादसति ह्यनुमानम्' इति । (३) बौध. १।१।३० (क) सरणी (धरणी) णो विधावति (बौवि. पृ.८-९) (या विधावन्ति ). प्रागदर्शनात्प्रत्यक्कालकवनादक्षिणेन हिमवन्त- (४) वस्मृ. १।४०-४२ (ख ) धर्मान् प्र ( धर्म यद् ) मुदक्पारियात्रमेतदार्यावत तस्मिन् य आचारः स तं...शिष्यात् ( तत् राजा चानुतिष्ठेत् ); ब्यक. १६४ वशे प्रमाणम्। (निदेशे) (तेषां०) (तं.); मभा. २८.५० ( ब्राह्मणो तत्रापि शिष्टस्मृतिविरोधेऽनपेक्ष्यमेव । बौ। धर्मान् प्रजयात् ) एतावदेव; विर. ६२६ व्यकवत् . (५) वस्मृ. ११४३.६; व्यक. १६६ ( राजा तु...मंशं (१) बौध. १।१।२६. भजतीति ह.) सोमोऽस्य (सोमो); विर. ६३३-४ (२) बौध. ११।२६ (क) (शिष्टागमविरोधदर्शनाच्च०). व्यकवत् . (३) बौध. १११।२७ (क) गदर्शना (विनशना) कवना (६) वस्मृ. १९।१-६ (ख) वधर्मो (धों) भय(कादना). कारुण्य ... ... सामर्थ्याच्च (भयकारणं ह्यपालनं वै एतत् सूत्र Page #375 -------------------------------------------------------------------------- ________________ . प्रकीर्णकम् । १९२१ माहुर्विद्वांसस्तस्माद्गार्हस्थ्यनैयमिकेषु पुरोहितं जाङ्गलं पशव्यं सस्योपेतं देशमाश्रयेत् । वैश्यशूद्रदध्यात् । विज्ञायते, ब्रह्मपुरोहितं राष्ट्रमृध्नोतीति। प्रायं च । तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणाउभयस्य पालनादसामर्थ्याच्च । देशधर्मजातिकुल- मन्यतमं दुर्गमाश्रयेत् । तत्र स्वस्वग्रामाधिपान् धर्मान् सर्वानेवैताननुप्रविश्य राजा चतुरो वर्णान् कुर्यात् । दशाध्यक्षान् । शताध्यक्षान् । देशाध्यस्वधर्म स्थापयेत् । तेष्वपचरत्सु दण्डं धारयेत् । क्षांश्च । ग्रामदोषाणां ग्रामाध्यक्षः परीहारं कुर्यात् । राज्ञा विवाहव्यवस्था कार्या अशक्तो दशग्रामाध्यक्षाय निवेदयेत् । सोऽप्यशक्तः उद्वाहकारिणं त्वागमयत्कस्य न सह विवाहो शताध्यक्षाय । सोऽप्यशक्तो देशाध्यक्षाय । युज्यते इति वर्णविभागप्रतिपादनाय संप्रदानं देशाध्यक्षोऽपि सर्वात्मना दोषमुच्छिन्द्यात । रक्षेत् । आकरशुल्कतरनागवनेष्वाप्तान नियुञ्जीत । धर्मिष्ठान् देशादिधर्मपालनम् धर्मकार्येषु । निपुणानर्थकार्येषु । शूरान् संग्राम__ आर्यावर्तः प्रागादर्शात् प्रत्यक्कालकवनादुदक्पा- कर्मसु । उग्रानुग्रेषु । रियात्रादक्षिणेन हिमवत उत्तरेण च विन्ध्यस्य । महीदुर्ग मह्यामेवेष्टकापाषाणादिनिमित्तं दुर्गम् । तस्मिन् देशे ये धर्मा ये चाचारास्ते सर्वत्र प्रत्ये- मॉंवो(मह्यामेवो)चावचप्रदेशप्रदेशप्रचुरदुर्गमित्यन्ये। तत्र तव्याः। न त्वन्ये प्रतिलोमकल्पधर्माणः । एत- दुर्गे स्थितः सन् । तरस्तीर्यते नद्यादि येनेति तरो दायर्यावर्तमित्याचक्षते । गङ्गायमुनयोरन्तरेऽप्येके। नौकादिरतजं शुल्कं जलजं शुल्कमिति यावत् । नागा यावद्वा कृष्णमृगो विचरति तावदब्रह्मवर्चसमित्यन्ये । गजाः। वनानि अरण्यानि । नागवन्ति वनानीति वा । अथापि भाल्लविनो निदाने गाथामुदाहरन्ति । नगः पर्वतः, तत्संबन्धि नागम् । गिरिदुर्गमिति वा । पश्चासिन्धुर्विहरिणी सूर्यस्योदयनं पुरः । अर्थकार्येषु सुवर्णादिपरीक्षासु । यद्वा ऊहापोहादिनिर्णययावत्कृष्णोऽभिधावति तावद्वै ब्रह्मवर्चसम्॥ वत्सु कार्येषु निपुणान् पण्डितान् नियुञ्जीत । वै. विद्यवृद्धा यं ब्रूयुर्धर्म धर्मविदो जनाः। नृपाश्रिताः केचिद्व्यवहाराः पवने पावने चैव स धर्मो नात्र संशयः।। इति। आज्ञाप्रतिघाते द्विगुणो दमः । देशधर्मजातिधर्मकुलधर्मान् श्रुत्यभावादब्रवीन्मनुः । अयमर्थः-द्विगुण इति द्वैगुण्योक्त्यैवाज्ञप्तं द्रव्यं विष्णुः तस्मै दापयितव्यमिति ज्ञायत इति भारुचिः। नृपाश्रितो व्यवहारः। राशा चतुर्वर्णाश्रमो लोकः स्वकर्मणि सवि. ४९७ स्थाप्यः प्रतिषिद्धान्निवारणायश्च । अनादिष्टः सन्नध्यक्षतां ब्रजति तदनुसारेण अथ राजधर्माः। प्रजापरिपालनम् । वर्णा दण्ड्यः । श्रमाणां स्वे वे धर्मे व्यवस्थापनम् । राजा च पुत्रसंशये माता तमङ्कमारोपयेद्विकृतिश्चेन्निणे तव्यः । ___ * एतद्वचनं परनिहिततरङ्गे निधिविचारे विवादरत्नाकरकारेण विकृतिः कामविकारः । तद्विंशतिवर्षीयमातृकपञ्चलिखितं, तत्र तस्यार्थो न लगते। दशवर्षीयपुत्रविषयम् (१)। सवि. ४९८ माहुविंद्वांप्लस्तरमाद्गार्हस्थ्यनैयमिकेषु । पुरोहिते दद्यात् विज्ञायते । अत्र राज्ञो हृदयमेव प्रमाणम् । ब्राह्मणः पुरोहितो राष्ट्रं दधातीति । तस्य भयमपालनादसाम- एकेनापि प्रकारेण निर्णयाभावे अभिषिक्तस्य राज्ञो ाच्च ) जातिकुल ( जातिधर्मकुल) नेवैता (न् वैता) तेष्वप हृदयमेव प्रमाणमित्याह विष्णुः- अत्रेति । ...धारयेत् (तेष्वधर्मपरेषु). सवि. ४९८ (१) विर. ६४५. . (२) वस्मृ. ११७-१६. (१) सवि. ४९७. (२) सवि. ४९७. (३) विस्मृ. ३११-२१. । (३) सवि. ४९८. (४) सवि. ४९८. Page #376 -------------------------------------------------------------------------- ________________ १९२२ व्यवहारकाण्डम् देशादिधर्मपालनम् महाभारतम् परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् ।। देशधर्मपालनम् शङ्खलिखितौ जातिश्रेण्यधिवासानां कुलधर्माश्च सर्वतः । नृपाश्रितो व्यवहारः-पितृमातृविवादे पुत्रः प्रष्टव्यः ।। वर्जयन्ति च ये धर्म तेषां धर्मो न विद्यते । स्वपन्तं पुत्रमाह्य ज्ञातव्यम् । कौटिलीयमर्थशास्त्रम् पितापुत्रसंशये निर्णयप्रकारमाह विष्णुः- 'पुत्रसंशये प्रकीर्णकानि माता तमङ्कमारोपयेद्विकृतिश्चेन्निणेतव्यः' इति । विकृतिः प्रकीर्णकानि । प्रकीर्णकं तु । याचितकावक्रीतकामविकारः । तद्विशतिवर्षीयमातृकपञ्चदशवर्षीयपुत्र- काहितकनिक्षेपकाणां यथादेशकालमदाने, यामविषयम् (2)। वृद्धमातृविषये तदभावान्निर्णयान्तरमाहतुः च्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने, शङ्खलिखितौ-- स्वपन्तमिति । सवि. ४९८ गुल्मतरदेयं ब्राह्मणं साधयत:, प्रतिवेशानुवेशयो __नृपाश्रितव्यवहारेषु कानिचिदपवादस्थानानि रुपरि निमन्त्रणे च द्वादशपणो दण्डः । ने वैष्टिकं जाङ्विकं क्षेत्रद्रव्यापहरणं पुष्पमूल- संदिष्टमर्थमप्रयच्छतो, भ्रातृभार्या हस्तेन प्रचयनं स्वयमजितप्रवेशनं निष्क्रमणप्रवेशनेष्व- लङ्घयतो, रूपाजीवामन्योपरुद्धां गच्छतः, परनिवेदनं स्कन्धवाह्येषु शुल्को गणसमयश्रेणीपूग- वक्तव्यं पण्य क्रीणानस्य, समुद्रं गृहमुद्भिन्दतः, चरणव्यवहारनिष्ठा स्वामिनः परिज्ञातारोऽन्यत्र सामन्तचत्वारिंशत्कुल्या बाधामाचरतश्चाष्टचत्वाराजाभिद्रोहात् नगरनिवासिनां विप्रेतराणामपि रिंशत्पणो दण्डः । परिग्रहा अनपराधाः। कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दन वैटिक विष्टि: कर्मकर: तत्संबन्धि देयं वैष्टिकम् । वासिनी प्रसह्याधिचरतः, चण्डालस्यायों स्पृशत:, जाचिक जङ्घाजन्यदेयं, स्वयमर्जितस्य पण्यस्य राज्ञे प्रत्यासन्नमापद्यनभिधावतो, निष्कारणमभिधावन अनिवेद्यापि प्रवेशनमनपराधः । निष्क्रमणप्रवेशनेष्व- कुर्वतः, शाक्यजीवकादीन् वृषलप्रव्रजितान् देवनिवेदनं राजपुरुषेभ्य इति शेषः । स्कन्धवाह्येषु शुल्क: पितृकार्येषु भोजयतः शत्यो दण्डः । स्कन्धे वहनयोग्येषु शुल्कदानम् । गणो ब्राह्मणसमुदायः। शपथवाक्यानुयोगमनिसृष्टं कुर्वतो, युक्तकर्म समयः पाषण्डादीनां, श्रेणी शिल्पिसमूहः, पूगो वणि- चायुक्तस्य, क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनो, दास्या जादिसमूहः, गणादीनां चरणमाचारः, व्यवहारो विवादः गर्भमौषधेन पातयतश्च पूर्वः साहसदण्डः । तत्र निष्ठा निर्णयः । स्वामिनः तत्र प्रधानभूताः परि- पितापुत्रयोदम्पत्योभ्रातृभगिन्योर्मातुलभागिनेज्ञातारः खे खे वृत्ते आचारव्यवहारप्रवर्तकत्वेन लक्षण- ययोः शिष्याचार्ययोर्वा परस्परमपतितं त्यजतः परिज्ञातारः । अन्यत्र राजाभिद्रोहाद्गणाभ्यन्तरेष्वपि सार्थाभिप्रयातं ग्राममध्ये वा त्यजत: पूर्वः साहसराजद्रोहकारिषु न ते प्रभवः, किन्तु राजैव, तेन राज- दण्डः । कान्तारे मध्यमः । तन्निमित्तं भ्रषयत द्रोहादन्यत्र नगरवासिगणादिषु मुख्यानां स्वातन्त्र्येणा- उत्तमः । सहप्रस्थायिष्वन्येष्वर्धदण्डः । पुरुषमचारविवादपरिच्छेदो न दण्डायेत्यर्थः । बन्धनीयं बनतो बन्धयतो बन्धं वा मोक्षयतो विर. ६२ बालमप्राप्तव्यवहारं बनतो बन्धयतो वा सहस्र दण्डाः । ॐ गणसमयश्रेणीपूग' इत्यस्य वचनस्य व्याख्यानं सभा- प्रकीर्णकानीति सत्रम् । प्रकीर्णानि विक्षिप्तानि परिप्रकरणे (पृ. २६) समुद्धतमप्यत्र अर्थसंगत्यर्थ पुनरुद्धतम् । शिष्टानि च, तत्र किञ्चित् किञ्चित् विवाहसंयुक्तादिशेष (१) विस्मृ. ३।४२. (२) सवि. ४९८. किञ्चित् किञ्चिदध्यक्षप्रचारकण्टकशोधनान्तर्गतम् । तान्य(३) विर. ६६२. (१) भा. १२।३६।१९. (२) कौ. ३।२०. Page #377 -------------------------------------------------------------------------- ________________ कर्ण | च्यन्त इति सूत्रार्थः। प्रकीर्णकं त्विति । प्रतिपाद्यत इति शेपः । याचितकेत्यादि । याचितकावक्रीतकाहितकानि प्रतीतानि, निक्षेपको भूषणादिनिर्माणार्थमर्पितं सुवर्णादि, एतेषां यथादेशकालं अदाने द्वादशपणो दण्ड: । यामच्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने 'नक्तममुकयामे दिवाऽमुकच्छायानालिकायां चामुकदेशे संभूयोपवेष्टव्यमित्येवं कृतसंकेतानां समुपवेशव्यवस्थानां देशकालातिक्रामणे वा द्वादशपणो दण्डः । इदं समयस्यानपाकर्मशेषम् । गुल्मतरदेयं गुल्मतारणभृतिं नदीतारणभूतिं च ब्राह्मणं साधयतः ब्राह्मणात् प्रयत्नेन गृह्णत: द्वादशपणो दण्डः । प्रतिवेशानुवेशयोरुपरि निमन्त्रणे च प्रतिवेशः प्रतिमुखगृहं अनुवेशोऽनन्तरगृहं तयोर्विद्यमानं श्रोत्रियमतिक्रम्यान्यस्य निमन्त्रणे च, द्वादशपणो दण्डः । संदिष्टमिति । प्रतिश्रुतमर्थमप्रयच्छतः, भ्रातृभार्थी हस्तेन लङ्घयतः अवलम्बमानस्य, रूपाजीवां गणिकां, अन्योपरुद्धां गच्छतः, अष्टचत्वारिंशत्पणो दण्डः । इदं साहसशेषम् । परवक्तव्यं परपरीवादगोचरं पण्यं क्रीणानस्य, अष्टचत्वारिंशत्णो दण्डः । इदमस्वामिविक्रयशेषम् । समुद्रं मुद्रया युक्तं गृहं उद्भिन्दतः, अष्टचत्वारिंशत्पणः । इदं साहसशेषम् । सामन्त`चत्वारिंशत्कुल्याः सामन्तिकानां चत्वारिंशतः कुलानां बाधा आचरतश्च, अष्टचत्वारिंशत्पणो दण्डः । इदं वास्तुकशेषम् । कुनीवी ग्राहकस्यापव्ययन इति । कलसाधारणं धनं गृहीत्वाऽपलपने, विधवां छन्दवासिनीं स्वच्छन्दवर्तिनीम· कामां, प्रसह्याधिचरतः बलाद् गच्छतः, चण्डालस्य आर्यां स्पृशतः, प्रत्यासन्नं अन्तिकस्थं आपदि अनभिधावतः अभिधाव्यारक्षतः, निष्कारणमभिधावनं कुर्वतः, शाक्यजीवकादीन् शाक्यान् क्षपणकादींश्च वृषलप्रव्रजितान् देवपितृकार्येषु भोजयतः, शत्यो दण्डः शतपणदण्ड: । शपथ वाक्यानुयोगमनिसृष्टं कुर्वत इति । आधिकरणिकाः साध्याद्यनुयोगं शपथपूर्वे यमनुतिष्ठन्ति स शपथ वाक्यानुयोगः तं धर्मस्थाननुज्ञातं कुर्वतः, 'युक्तकर्म चायुक्तस्य अनधिकृतस्याधिकृतकर्म कुर्वतश्च, १९२३ क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनः, दास्या गर्भे औषधेन पातयतश्च स्रावयतश्च पूर्वः साहसदण्डः । पितापुत्रयोरित्यादि । सार्थाभिप्रयातं ग्राममध्ये त्यजतः संघसाह्याश्रयेण प्रस्थितं रोगादिवशात् ग्रामान्तरे त्यक्त्वा गच्छतः सार्थमुख्यस्य । शेषं सुबोधम् । कान्तारे मध्यम इति । दुर्गमे अरण्ये त्यजतो मध्यमसाहसः । तन्निमित्तं भ्रेषयतः कान्तारत्यागेन निमित्तेन विगतजीवितं कुर्वतः, उत्तमसाहसः । सहप्रस्थायिषु अन्येषु सार्थान्तर्गतेषु विषये, अर्धदण्डः । श्रीमू. आचार्य शिष्यधर्मभ्रातृसमानतीर्थ्यानां वानप्रस्थयति ब्रह्मचारिविषये अन्यथा वा व्यतिक्रमे दण्डविधिः 'विवादपदेषु चैषां यावन्तः पणा दण्डाः तावती रात्री: क्षपणाभिषेकाग्निकार्यमहाकृच्छ्रवर्धनानि राज्ञश्चरेयुः | अहिरण्यसुवर्णाः पाषण्डाः साधवः । ते यथास्वमुपवासत्रतै राराधयेयुः अन्यत्र पारुष्यस्तेयसाहससंग्रहणेभ्यः । तेषु यथोक्ता दण्डाः कार्याः । प्रव्रज्यासु वृथाचारान् राजा दण्डेन वारयेत् । धर्मो धर्मोपहतः शास्तारं हन्त्युपेक्षितः ॥ विवादपदेषु चैषामिति । व्युत्क्रमागतानामाचार्यादीनां विवादपदेषु रिक्थविषयेषु, यावन्तः पणाः दण्डाः पराजितानां शास्त्रोक्ताः तावती: तत्समानसंख्या:, रात्रीः, क्षपणाभिषेकाद्मिकार्यमहाकृच्छ्रवर्धनानि क्षपणमुपवास: अभिषेकः स्नानं अग्निकार्य होम: महाकृछ्रं चान्द्रायणप्राजापत्यादिकं प्रशस्तव्रतं तैर्वर्धनानि श्रेयोयोजनानि, राज्ञश्वरेयुः राजार्थे कुर्युः, अर्थात् पराजिता आचार्यादयः । वर्तनानीति पाठे क्षपणादीनां महाकृछ्रान्तानां वर्तनानि अनुष्ठानानि राजार्थे कुर्युरित्यर्थः । अहिरण्यसुवर्णा इति। हिरण्यसुवर्णहीनाः, पाषण्डाः, साधवः धर्मशीलाः । ते कथञ्चिद् विवादपदेषु पराजयदण्डं प्राप्ता इत्यार्थे, यथास्वं उपवासव्रतैः, आराधयेयुः धर्ममुपासीरन् राजश्रेयोऽर्थे । तत्रापवादमाह — अन्यत्र पारुष्यस्तेयसाहससंग्रहणेभ्य इति । वक्ष्यमाणवाक्पारुष्यदण्डपारुष्यस्तेयादिविवादव्यतिरेकेण । के तर्हि तेषां पारुष्यादिषु दण्डास्तत्राह -- तेष्विति । तेषु विषये, यथोक्ताः पारुष्यादिप्रकरणोक्ताः, दण्डाः कार्याः । अध्यायान्ते श्लोकमाह(१) कौ. ३।१६. Page #378 -------------------------------------------------------------------------- ________________ १९२४ व्यवहारकाण्डम् प्रवज्यास्वित्यादि । प्रवज्यासु वृथाचारान् चतुर्थाश्रमेषु ) भूतबलिभिः रक्षाहोमः शान्तिकैः स्वस्तिवाचनैश्च, अग्निमिथ्याचारान् । शेषं सुगनम् । श्रीमू. पूजाः कारयेत् । उपनिपातप्रतीकारः अथ जलप्रतिषेधमाह-वर्षारात्रमिति । वर्षाकालिकउपनिपातप्रतीकारः । देवान्यष्टौ महाभयानि- रात्री:, अनुपग्रामा: जलप्रायप्रदेशवासिनः, परवेला अग्निरुदकं व्याधिदुर्भिक्षं मषिका व्यालाः सर्पा उत्सृज्य जलप्रवाहसंनिकृष्टं तटं परिहृत्य, वसेयुः । इह रक्षांसीति । तेभ्यो जनपदं रक्षेत् । वर्षापूर्वपदकाद रात्रिशब्दात् अच्प्रत्ययोऽन्वेष्यः । रात्रिग्रीष्मे बहिरधिश्रयणं ग्रामाः कुर्युः । दशकुली- मिति वा पाठः। काष्ठवेणुनावश्च काष्ठं वेणुं नावं च संग्रहेणाधिष्ठाता वा । नागरिकप्रणिधावग्निप्रति- जलप्रवाहतरणार्थाः, अवगृह्णीयः संगृह्णीयुः । षधो व्याख्यातः । निशान्तप्रणिधौ राजपरिग्रहे च। उह्यमानमिति । प्रवाहेण नीयमानं बाहुतरणाक्षम, बलिहोमस्वस्तिवाचनैः पर्वसु चाग्निपूजाः कार- अलाबदृतिप्लवगण्डिकावेणिकाभिः अलावस्तुम्बीफलं दृतिः येत् । वर्षारात्रमनूपप्रामाः पूरवेलामुत्सृज्य वसेयुः। चर्मभस्त्रा प्लव उडुपं गण्डिका तरूप्रकाण्डकं वेणिका काष्ठवेणुनावश्चावगृह्णीयुः। जलतरणसाधनभेद: ताभिः, तारयेयुः । अनभिसरतां __उह्यमानमलाबूद्दतिप्लवगण्डिकावेणिकाभिस्तार-तारयितुमनभिगच्छतां, द्वादशपणो दण्डः । अन्यत्र येयुः। अनभिसरतां द्वादशपणो दण्डः अन्यत्र प्लवहीनेभ्य इति । तरणसाधनहीनाश्चेदनभिसरन्ती नापप्लवहीनेभ्यः। राध्यन्तीत्यर्थः। ___पर्वसु च नदीपूजाः कारयेत् । मायायोगविदो पर्वस चेति । अमावास्यादिषु, नदीपूजाः कारयेत् वेदविदो वर्षमभिचरेयुः । वर्षावग्रहे शचीनाथ- जलविपत्प्रशमार्थम् । मायायोगविद इति । शैवादयो गङ्गापर्वतमहाकच्छपूजाः कारयेत् । । मान्त्रिकाः, वेदविदः अथर्ववेदनिपुणाः, वर्ष अतिवृष्टि, उपनिपातप्रतीकार इति सत्रम् । उपनिपाता नाम | अभिचरेयुः जपहोमादिना प्रशमयेयुः । वर्षावग्रह इति । दैव्योऽग्न्यादिनिमित्ता विपदः, तेषां प्रतीकारोऽभिधीयत वृष्टिप्रतिबन्धे,सति, शचीनाथगङ्गापर्वतमहाकच्छपूजाः इति सूत्रार्थः । कण्टकास्तावद् द्विविधा मनुष्यकण्टका इन्द्रजाह्नवीशैलसमुद्रपूजाः कारयेत् । श्रीमू. देवकण्टकाश्चेति । तत्र मनुष्यकण्टकाः कारुकादय ___व्याधिभयमोपनिषदिकैः प्रतीकारैः प्रतिकुयुः । उक्ताः, देवकण्टकास्त्वधुनोच्यन्ते । दैवान्यष्टावित्यादि। औषधैश्चिकित्सकाः, शान्तिप्रायश्चित्तैर्वा सिद्धस्पष्टार्थम् । तापसाः । तेष्वष्टसु अग्नितो रक्षणप्रकारमाह - ग्रीष्म इति । तेन मरको व्याख्यातः। तीर्थाभिषेचनं महातस्मिन् , ग्रामाः, अधिश्रयणं पाकस्थाल्याश्चुल्यां निवे- कच्छवर्धनं गवां श्मशानावदोहनं कबन्धदहनं शनं, बहिः गृहबहिर्देशे, कुर्युः । दशकुलीसंग्रहेण दश- देवरात्रिं च कारयेत् । कुलीरक्षकेण गोपनाम्ना, रक्षकेणेत्येव भाषापाठः । अधि- पशुव्याधिमरके स्थानान्यर्थनीराजनं स्वदैवतष्ठिता वा 'इहाधिश्रयणं कर्तव्यमिति चोदिता वा, पूजनं च कारयेत् । कुयुः। नागरिकप्रणिधौ, अग्निप्रतिषेधः अग्निभयपरिहार 1 दुर्भिक्षे राजा बीजभक्तोपग्रहं कृत्वानुग्रह विधिः, व्याख्यातः 'अग्निप्रतीकारं च ग्रीष्मे' इत्यादि- कुर्यात् । दुर्गसेतुकर्म वा भक्तानुग्रहेण । भक्तसंनोक्तः । निशान्तप्रणिधौ राजपरिग्रहे च व्याख्यातः विभागं वा । देशनिक्षेपं वा । मित्राणि वा 'मानषेणाग्निना त्रिरपसव्यं परिगतमन्तःपुरमनिरन्यो न व्यपाश्रयेत । कर्शनं वमनं वा कुर्यात । दहती त्यादिनोपदिष्टः। निष्पन्नसस्यमन्यविषयं वा सजनपदो यायात् । बलीत्यादि । पर्वसु पूर्णिमादिषु, बलिहोमस्वस्तिवाचनैः समुद्रसरस्तटाकानि वा संश्रयेत । धान्यशाकमूल(१) को. ४।३. (१) कौ. ४।३. Page #379 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् १९२५ फलावापान सेतुषु कुर्वीत । मृगपशुपक्षिव्याल- कूर्मादिजलचरजन्तुभक्षणेन जीवनार्थम् । धान्यशाकमूलमत्स्यारम्भान् वा । फलावापान , सेतुषु कुर्वीत जलाधारान् निमाय तत्र अथ व्याधिभयप्रतीकारः । व्याधिस्तावद् द्विविध: कुर्वीत । मृगपशुपक्षिव्यालमत्स्यारम्भान् वा मृगादीनां कृत्रिमोऽकृत्रिमश्च । आद्य औपनिषदिकोक्तविषधम- वधारम्भान् वा कुर्वीतेति वर्तते । श्रीम. विषाम्ब्वादिदोषप्रभवः, द्वितीयो धातुदोषजः। तत्र मूषिकभये मार्जारनकलोत्सर्गः। तेषां ग्रहणकृत्रिमव्याधिभयं औपनिषदिकोक्तैविधानैः प्रतिकुर्युः, हिंसायां द्वादशपणो दण्डः । शुनामनिग्रहे च अकृत्रिमव्याधिभयं भिषज औषधैः सिद्धतापसाश्च | अन्यत्रारण्यचरेभ्यः । शान्तिकर्मभिव्रतोपवासादिभिः प्रतिविदध्युरित्याह- स्नुहिक्षीरलिप्तानि धान्यानि विसृजेत् । उपव्याधिभयमित्यादि। निषद्योगयुक्तानि वा । मूषिककरं वा प्रयुञ्जीत । तेनेति । उक्तेन व्याधिशमनप्रकारेण, मरको मारी- शान्ति वा सिद्धतापसाः कुर्यः । पर्वसु च मषिकनामा महाव्याधिः व्याख्यातः उक्तप्रतीकारः । पूजाः कारयेत् । विशेषं त्वाह-तीर्थाभिषेचनमिति । गङ्गादितीर्थस्नानं, तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः। महाकच्छवर्धनं समुद्रपूजनं, गवां श्मशानावदोहनं व्यालभये मदनरसयुक्तानि पशुशवानि प्रस्श्मशाने दोहनं, · कंबन्धदहनं तण्डुलसक्तुनिर्मितस्य जेत् । मदनकोद्रवपूर्णान्यौदर्याणि वा। कबन्धस्य श्मशाने दहनं, देवरात्रिं च देवं क्वचित् लुब्धकाः श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः। स्थानेऽर्चयित्वा रात्रिजागरणं च, कारयेत् । आवरणिनः शस्त्रपाणयो व्यालानभिहन्युः । अनपशुव्याधिमरक इति । पशूनां गजाश्वादीनां व्याधौ भिसर्तुदशपणो दण्डः । स एव लाभो व्यालमरके च, स्थानानि भिन्नस्थानस्थिती:, अर्थनीराजनं घातिनः । नीराजनद्रव्यैर्नीराजनं, स्वदैवतपूजनं च कारयेत् । तत्र पर्वसु च पर्वतपूजाः कारयेत् । तेन मृगपक्षिगजस्य स्वदैवतं सुब्रह्मण्यः, अश्वस्याश्विनौ, गो: पशुपतिः, सङ्घग्राहप्रतीकारा व्याख्याताः । महिषस्य वरुणः, वेसरस्य वायुः, अजस्याग्निरिति सर्पभये मन्त्रैरोषधिभिश्च जाङ्गलीविदश्चरेयः । बोद्धव्यम्। संभूय वोपसर्पान् हन्युः । अथर्ववेदविदो वाभिदुर्भिक्षभयप्रतीकारमाह- दुर्भिक्ष इति। दुर्भिक्षसमये, चरेयुः । पर्वसु च नागपूजाः कारयेत् । तेनोदकराजा, बीजभक्तोपग्रहं प्रजानां बीजभक्ताभ्यामनुकुला- प्राणिभयप्रतीकारा व्याख्याताः । चरणं कृत्वा, अनुग्रहं कुर्यात् । दुर्गसेतुकर्म वा दुर्गकर्म रक्षोभये रक्षोनान्यथर्ववेदविदो मायायोगविदो सेतुनिर्माणकर्म वा, भक्तानुग्रहेण भक्तदानेन, कुर्यात् । वा कर्माणि कुर्युः । पर्वसु च वितर्दिछत्रोल्लोपिकाभक्तसंविभागं वा दुर्गसेतुकर्माभावेऽपि केवलान्नदानं, हस्तपताकाच्छागोपहारैः चैत्यपूजाः कारयेत् । चरं कुर्यात् । देशनिक्षेपं वा अनन्तरदेशे तद्देशराजान्तिके वश्वराम इत्येवं सर्वभयेष्वहोरात्रं चरेयुः । 'प्रजा इमा मे कञ्चित् कालं रक्षित्वा प्रत्यर्पय' इत्युक्त्वा सर्वत्र चोपहतान् पितेवानुगृह्णीयात् । प्रजानिक्षेपणं वा, कुर्यात् । मित्राणि वा धनदानाद्युपकार- मायायोगविदस्तस्माद् विषये सिद्धतापसाः । क्षमाणि, व्यपाश्रयेत प्रजाभक्तार्थम् । कर्शनं निरुपयोग वसेयुः पूजिता राज्ञा देवापत्प्रतिकारिणः॥ जनानां तत्काले देशान्तरप्रेषणेनाल्पत्वकरणं, वमन वा मषिकप्रतीकारमाह-- मूषिकभय इति । तस्मिन्नसुभिक्षविदेशप्रेषणं वा, कुर्यात् । त्पन्ने, मार्जारनकुलोत्सर्गः मार्जाराणां नकुलानां चोत्सर्गः . निष्पन्नसस्यमिति । सस्यसमृद्धं, अन्यविषयं वा अन्य- गृहेषु स्वैरसंचारघटना कर्तव्या । तेषां मार्जारनकुलानां. देशं वा, सजनपदो जानपदसहितो, यायात् उपजीव- ग्रहणहिंसायां ग्रहणे हिंसने वा, द्वादशपणो दण्डः। गुनां नाथम् । समुद्रसरस्तटाकानि वा संश्रयेत, मत्स्यपक्षि नवा सश्रयत, मत्स्यपाक्ष- (१) को. ४॥३. Page #380 -------------------------------------------------------------------------- ________________ १९२६ व्यवहारकाण्डम् श्रीमू. अनिग्रहे च परोपद्रवादनिवारणे च द्वादशपणो दण्डः । प्राणिभयस्य प्रतिविधय ऊह्याः। अन्यत्रारण्यचरेभ्य इति । वनेचराणां शुनामनिग्रहे दण्डा- रक्षःप्रतीकारमाह- रक्षोभय इति । तस्मिन् सति, भावः। अथर्ववेदविदो, मायायोगविदो वा, रक्षोन्नानि रक्षोघातस्नुहीत्यादि । स्नुहिक्षीरलिप्तानि धान्यानि, विसृजेट | कराणि, कर्माणि कुर्युः। पर्वसु च कृष्णचतुर्दश्यष्टम्यादिषु विकिरेत. तानि हि भक्षयित्वा मूषिका म्रियेरनिति । च, वितर्दिच्छत्रोलोपिकाहस्तपताकाच्छागोपहारैः वितर्दिउपनिषद्योगयुक्तानि वा उपनिषदुक्तौषधयुक्तानि वा, वेदिका छत्रमातपत्रं उल्लोपिका भक्ष्यभेदः हस्तपताका धान्यानि विसृजेत् । मूषिककर वा प्रयुञ्जीत अमुकगृहे क्षुद्रध्वजः छागोपहारः छागबलिदानं इत्येतैः, चैत्यपूजा: प्रतिदिनमेतावन्तो मूषिका देया इति मूषिकरूपं करं वा चिताङ्के रक्षःपूजाः, कारयेत् । चळं वश्वराम इति कल्पयेत् । शान्ति वा मूषिकशमनार्थ जपहोमादिकर्म वा, युष्मभ्यं हविः पचाम इत्येवं वदन्तः सन्तः, सर्वभयेषु सिद्धतापसाः कुर्यः । पर्वसु च पूर्णिमादिषु च, मूषिकपूजाः अहोरात्रं नक्तन्दिवं, चरेयुः संचरेयुः ।। कारयेत् । सर्वत्र चेति । सर्वेषु भयेषु, उपहतान् पीडितान उक्तरीत्या शलभभयपक्षिभयक्रिमिभयानां प्रतीकारा जनान् , पितेव अनुगृह्णीयात् , राजा। द्रष्टव्या इत्याह-- तेन शलभेत्यादि । ___ श्लोकमाह-- मायेत्यादि । तस्मात् विपत्प्रतीकारव्यालभयप्रतीकारमाह-. व्यालभय इति । व्यालाः करणेन जनाः सर्वथानग्राह्या इत्येतस्मात् कारणात् । हिंस्रमृगाः व्याघ्रादयः तत्कृते भये, मदनरसयक्तानि | शेष सुबोधम् । उपनिषदुक्तेन मदनरसेन युक्तानि, पशुशवानि पशूनां _ * मनुः गोमहिषमेषादीनां तद्भक्ष्याणां शवानि कुणपान्, प्रसृजेत् ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे दण्डः तद्गोचरे क्षिपेत् । मदनकोद्रवपर्णानि वनकोटवेण ऋत्विज यस्त्यजेद्याज्यो याज्यं चत्विक त्यजेद्यदि। वरकेण च पूर्णानि, औदर्याणि वा पशुकोष्ठान् वा न शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् + ॥ श प्रसृजेत् । व्याला हि तद्भक्षणाम्रियन्ते। मातापितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः लुब्धका इति । व्याधाः, श्वगणिनो वा श्वभिर्मुगान् | न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति । ये ग्राहयन्ति ते वा, कूटपञ्जरावपातैः कपटकुलायैः त्यजन्नपतितानेतान् राज्ञा दण्डयः शतानि षटू x॥ तृणादिच्छन्नैः पातनगतैश्च चरेयुः व्यवहरेयुः। आवर आश्रमिद्विजानां कार्याणि तच्छिष्टैनिर्णेयानि, तत्संमतौ राशा णिनः सावरणाः, शस्त्रपाणयस्तीक्ष्णा:, व्यालान् अभि आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । हन्युः । अनभिसर्तुरिति । व्यालेन द्रुह्यमाणं दृष्टानभि न विब्रूयान्नृपो धर्म चिकीर्षन हितमात्मनः ।। गच्छतः, द्वादशपणो दण्डः । स एव लाभो व्यालघातिन ___* अत्र येषां श्लोकानां व्याख्यासंग्रहो नोद्धृतस्तेषां व्याख्या । संग्रहः तत्तप्रकरणे द्रष्टव्यः । इति । व्यालं हतवते द्वादशपणं पारितोषिकं देयम् । * अन्येषु विवादपदेषु अस्माभिनिवेशिताः श्लोका अपि अत्र पर्वसु चेति स्फुटार्थम् । संगृहीताः । मनुना साधारणव्यवहारमातुकायां तथा स्वयं परिसर्पप्रतीकारमाह- सर्पभय इति । तस्मिन् सति, मन्त्रैः। गणिताष्टादशपदेषु वा ये श्लोका व्यवस्थया नोक्तास्तेऽत्र प्रकीर्णगारुडादिभिः, ओषधिभिश्च विषघ्नीभिः, जाङ्गलीविद: । कत्वेन धृताः, यतः एतानधिकृत्यैव अन्यैः स्मृतिकारः प्रकीर्णक विषचिकित्सितकुशलाः, चरेयुः प्रतीकारव्यवहारं कुर्युः। नाम पदान्तरं समुद्दिष्टम् । संभूय वा, उपसर्पान् दृष्टिगोचरमुपगतान् सर्पान् , हन्युः + व्याख्यासंग्रहः स्थलादिनिर्देशश्च संभूयसमुत्थानप्रकरणे अर्थात् पौराः । अथर्ववेदविदो वा अभिचारमन्त्राभिज्ञा (पृ. ७७६) द्रष्टव्यः । वा, अभिचरेयुः मन्त्रप्रयोगैः सर्पान् हन्युः। पर्वसु च x व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. । १६२७) द्रष्टव्यः। नागपूजाः सर्पपूजाः, कारयेत् । तेन उक्तप्रकारेण, व्याख्यासंग्रहः स्थलादिनिर्देशश्च सभाप्रकरणे (पृ. ३७) उदकपाणिभयप्रतीकाराः व्याख्याताः नक्रादिजलचर- द्रष्टव्यः । Page #381 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् १९२७ यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः। आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । सान्त्वेन प्रशमय्यादौ स्वधर्म प्रतिपादयेत् ॥ विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ _ निमित्तविशेषेषु प्रातिवेश्यानुवेश्यद्विजानिमन्त्रणे दण्डः पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते । प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ।। अविभोजयन्विप्रो दण्डमर्हति माषकम् = ॥ तुलामानप्रतीमानादिस्थापना श्रोत्रियाभोजने दण्डः तुलामानं प्रतीमानं सर्व च स्यात्सुलक्षितम् । श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । पट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ तदन्नं द्विगुणं दाप्यो हैरण्यं चैव मापकम् || नौयायिव्यवहारः करदानानहर्हाः । पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । अन्धो जडः पीठसी सप्तत्या स्थविरश्च यः । पादं पशुश्च योपिच्च पादाधे रिक्तकः पुमान +॥ श्रोत्रियेपूपकुर्वश्च न दाप्याः केनचित्करम् ॥ भाण्डपूर्णानि यानानि तार्य दाप्यानि सारतः । श्रोत्रियं व्याधितातौ च बालवृद्धावकिञ्चनम् ।। रिक्तभाण्डानि यत्किञ्चित् पुमांसश्चापरिच्छदाः ।। महाकुलीनमार्य च राजा संपूजयेत्सदा ४॥ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । .' नेजककृत्यम् नदीतीरेषु तद्विद्यात् समुद्रे नास्ति लक्षणम् ।। शाल्मलीफलके लक्ष्णे नेनिज्यान्नेजकः शनैः । गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः। न च वासांसि वासोभिनिहरेन च वासयेत् ॥ ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ तन्तुवायकृत्यम् यन्नावि किञ्चिदाशानां विशीर्येतापराधतः । तन्तुवायो दशपलं दद्यादेकपलाधिकम् । तद्दाशैरेव दातव्यं समागम्य स्वतोऽशतः ।। अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ एष नौयायिनामुक्तो व्यवहारस्य निर्णयः । अर्धस्थापना दाशापराधतस्तोये दैविके नास्ति निग्रहः ।। शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । राशा वैश्यशद्रौ स्वकर्मणि प्रवर्तनीयौ कुर्यरर्घ यथापण्यं ततो विशं नृपो हरेत् ॥ वाणिज्यं कारयेद्वैश्यं कुसीद कृषिमेव च । क्रयविक्रयादौ राजनियमातिक्रमे दण्डविधि: पशनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च। आपदि क्षत्रियवैश्यौ ब्राह्मणेन स्वखकर्मणां भर्तव्यौ तानि निर्हरतो लोभात् सर्वहारं हरेन्नृपः। क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी। बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत ॥ मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ ___ ब्राह्मणेन संस्कृतद्विजा दास्ये न नियोज्याः * व्याख्यासंग्रहः रथलादिनिर्देशश्च सभाप्रकरणे (पृ. ३७) दास्यं तु कारयेन्मोहाब्राह्मणः संस्कृतान द्विजान् । द्रष्टव्यः । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट ।। = व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. १६२८) द्रष्टव्यः। + ‘पणं यानं' इत्यारभ्य 'एष नौयायिनां' इत्यन्तx व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयप्रकरणे (पृ. श्लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च अग्रे नौयायिव्यवहारे १७२७-८) द्रष्टव्यः । द्रष्टव्यः । शाल्मलीफलके' इत्यारभ्य 'तुलामानं प्रतीमानं' * * 'वाणिज्यं कारयेद् ' इत्यारभ्य 'वैश्यशद्रौ प्रयत्नेम' इत्यन्तानां श्लोकानां व्याख्यासंग्रहः रथलादिनिर्देशश्च स्तेयप्रकरणे इत्यन्तानां श्लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च अग्युपेत्या(पृ. १७०६-९) द्रष्टव्यः । शुश्रूषाप्रकरणे (पृ. ८१९-२३ ) द्रष्टव्यः । व्य. कां. २४२ Page #382 -------------------------------------------------------------------------- ________________ १९२८ व्यवहारकाण्डम् शूद्रो दास्यमेवार्हति शूद्रं तु कारयेद्दास्यं क्रीतमक्रीतमेव वा । दास्यैव हि सृष्टोऽसौ स्वयमेव स्वयम्भुवा ॥ न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते । निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥ सप्तविधा दासाः ध्वजाहतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । पैतृको दण्डदासच सप्तैते दासयोनयः ॥ भार्यापुत्रदाता न धनस्वाम्यमर्हन्ति भार्या पुत्रश्च दासच त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ ब्राह्मगेन शूद्रद्रव्यं हरणीयम् विस्रब्धं ब्राह्मणः शूद्राद्रव्योपादानमाचरेत् । न हि तस्यास्ति किञ्चित्स्वं भर्तृहार्यधनो हि सः॥ वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ राशा प्रत्यहं व्यवहारोऽवेक्षणीयः अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च । आयव्ययैौ च नियतावाकरान् कोशमेव च ॥ (१) राजधर्माणामनुसंधानार्थं कर्मान्ता: कृषिशुल्कस्थानानि, वाहनानि हस्त्यादि आयव्ययमिदमस्य प्रविष्टमिदं निर्यातमित्येवं सततं गवेषणीयम् । धातवः सुवर्णाद्युत्पादे भवन्ति भूमयः । कोशो द्रव्यनिश्चलस्थानम् । मेधा. (२) प्रत्यहं कर्मान्तान् कृषिशुल्कादिस्थानानि धनसंचयं च, योगक्षेमार्थं प्रति जागृयादिति व्यवहारदर्शनागोरा. शक्तस्यापि राजधर्मापरित्यागार्थ पुनर्वचनम् । (३) कर्मान्तान् शस्त्रपातादिकर्मशालाः । आकरान् सुवर्णाद्युत्पत्तिस्थानानि । मवि. आकरा (४) प्रत्यहं तदधिकृतद्वारेण प्रारब्धदृष्टादृष्टार्थकर्मणां निष्पत्तिं नृपतिर्निरूपयेत् । तथा हस्त्यश्वादीनि किमद्य प्रविष्टं किं निःसृतामिति, सुवर्णरत्नोत्पत्ति - स्थानानि, भाण्डागारं चावेक्षेत । व्यवहारदर्शनाशक्तोऽपि (१) मस्मृ. ८ ४१९. १ स्थानादपवाहनम् । हस्त्यादि. राजा धर्मान्न परित्यजेदिति दर्शयितुमुक्तस्यापि पुनर्वचनम् । ममु. (५) 'राजधर्मान् प्रवक्ष्यामि' इत्युपक्रम्याध्यायद्वयसमाप्यं सार्थवादमुपसंहरति-- अहन्यहनीति द्वाभ्याम् । *मच. (६) कर्मान्तान् कर्मनिष्पत्तिं, नियतौ राजशास्त्रसिद्धौ । नन्द. व्यवहारप्रकरणोपसंहारः एवं सर्वानिमान् राजा व्यवहारान् समापयन् । व्यपोह्य किल्विषं सर्वं प्राप्नोति परमां गतिम् ॥ ( १ ) उक्तेन प्रकारेण व्यवहारान्रणादीन् समापयन् निर्णयावसानं कुर्वन्, यत्किञ्चित्तत्सर्वमविज्ञातदोषं तत्सर्वं व्यपोह्यापनुद्य पापं परमां गतिमभिप्रेतां स्वर्गाप वर्गभूमिं प्राप्नोति लभते । 'मेधा. (२) एवमुक्तनीत्या एतानृणादानादीन् व्यवहारान् निर्णयेनान्तं नयन् राजा अपक्षपातव्यवहारदर्शनेन शास्त्रदानसामर्थ्यात् प्रमादकृतसंचितपापं अपनुद्य ब्रह्मलोकं प्राप्नोति इति समस्तव्यवहारासमाप्तावपि प्रधानविवादसमाप्त्यभिप्रायेणेदं फलकथनम् । गोरा. (३) बह्वर्भविषयत्वेनाध्यायस्य दीर्घत्वादतः परमध्यायानुसंतानेऽतिदीर्घता स्यादिति अपर्यवसित एव प्रतिज्ञातार्थेऽध्यायमुपसंहरति - एवमिति । समापयन् संस्थां नयन् व्यपोह्य निरुह्य । परमां गतिं ब्रह्मप्राप्तिलक्षणामिति । वि. (४) एवमुक्तप्रकारेणैतान् सर्वान् ऋणादानादीन् व्यवहारांस्तत्त्वतो निर्णयेनान्तं नयन् पापं सर्वमपहाय ममु स्वर्गादिप्रातिरूपामुत्कृष्टां गतिं लभते । नृपाश्रितो व्यवहारः - कण्टकोद्धारः एवं धर्म्याणि कार्याणि सम्यक्कुर्वन् महीपतिः । देशा लव्धांलिप्सेत लब्धांश्च परिपालयेत् ॥ * शेषं ममुवत् । X अत्र संगृहीतानां कण्टकोद्धारविषयक श्लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयसाहससीमाविवादादिप्रकरणेषु द्रष्टव्यः । अन्ये च ढोका राजनीतिकाण्डे संग्रहीष्यन्ते । अत्र च दण्डमातृकायां ये श्लोका न संगृहीतास्त एव संगृहीताः । (१) मस्मृ. ८|४२०६ गोरा. किल्बिषं (कल्मषं ); पमा. ५८३; दीक. ५६ किल्विषं (कल्मषं ) पू. : ५७ उत्त. Page #383 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् १९२९ सम्यनिविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः। शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥ कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम् ॥ ये तत्र नोपसयुर्मूलप्रणिहिताश्च ये। रक्षणादार्यवृत्तानां कण्टकानां च शोधनात्। तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ न होढेन विना चौरं घातयेद्धार्मिको नृपः । अशासंस्तस्कररान यस्तु बलिं गृह्णाति पार्थिवः। सहोढं सोपकरणं घातयेदविचारयन् ।। तस्य प्रक्षुभ्यते राष्ट्र स्वर्गाच्च परिहीयते ॥ ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः । निर्भयं तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् । भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ।। तस्य तद्वर्धते नित्यं सिच्यमान इव द्रमः॥ | राष्टेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् । द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारिणः । अभ्याघातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम् ।। प्रकाशांश्चाप्रकाशांश्च चार चक्षुर्महीपतिः ।। यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः । प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । दण्डेनैव तमप्योपेत्स्वकाद्धर्माद्धि विच्युतम् ।। प्रच्छन्नवञ्चकारत्वेते ये स्तेनाटविकादयः ।। ग्रामघाते हिताभङ्गे पथि मोपाभिदर्शने । उत्कोचकाचौपधिका वञ्चकाः कितवास्तथा । शक्तितोऽनभिधावन्तो निर्वास्याः सपरिच्छदाः॥ मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह ॥ राज्ञः कोपापहर्तश्च प्रतिकुलेषु च स्थितान् । असम्यकारिणश्चैव महामात्राश्चिकित्सकाः । घातयेद्विविधैर्दण्डैररीणां चोपजापकान ।। शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोपितः ।। संधि भित्त्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः । एवमाद्यान विजानीयात्प्रकाशाल्लोककण्टकान् । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शले निवेशयेत् ।। निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ।। अगुली ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । तान विदित्वा सुचरितैर्गद्वैस्तत्कर्मकारिभिः । द्वितीये हस्तचरणौ तृतीये वधमहति ।। चारैश्चानेकसंस्थानैः प्रोत्साह्य वशमानयेत् ॥ अग्निदान भक्तदांश्चैव तथा शस्त्रावकाशदान् । तेषां दोपानभिख्याप्य स्खे स्वे कर्मणितत्त्वतः । संनिधातूंश्च मोषस्य हन्याच्चौरमिवेश्वरः ॥ 'कुर्वीत शासनं राजा सम्यक्सारापराधतः ॥ तडागभेदकं हन्यादप्सु शुद्धवधेन वा न हि दण्डाहते शक्यः कतुं पापविनिग्रहः । यद्वाऽपि प्रतिसंस्कुर्यादाप्यस्तूत्तमसाहसम् ॥ स्तनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ कोष्ठागारायुधागारदेवतागारभेदकान् । सभाप्रपापूपशालावेशमद्यान्नविक्रयाः । हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥ चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ।। यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । आगमं वाऽप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम् ।। शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥ समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः। स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ तस्करप्रतिषेधार्थ चारैश्चाप्यनुचारयेत् ।। आपद्गतस्तथा वृद्धो गर्भिणी बाल एव वा। तत्सहायैरनुगतै नाकर्मप्रवेदिभिः । परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥ विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः । चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः।। अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः । व्यनि. ५३४ पयन् ( पयेत् ) प्राप्नोति (स याति ); सवि. प्रतिकुर्याच्च तत्सर्व पञ्च दद्याच्छतानि च ॥ ५०३ समापयन् ( सदा नयन् ) प्राप्नोति परमां गतिम् (ब्रह्म अदूषितानां द्रव्याणां दूषणे भेदने तथा । लोके महीयते); समु. १६५. Page #384 -------------------------------------------------------------------------- ________________ १९३० व्यवहारकाण्डम् मणीनामपवेधे च दण्डः प्रथमसाहसः ।। सभैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा। स प्राप्नुयादमं पूर्व नरो मध्यममेव वा ।। बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ।। प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भकतारं क्षिप्रमेव प्रवासयेत् ।। अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः। मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ॥ अबीजविक्रयी चैव बीजोत्क्रष्टा तथैव च । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ।। सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः ॥ सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्य च राजा दण्डं प्रकल्पयेत् ।। सप्ताङ्गराज्यव्यसननिवारणचिन्तनम् स्वाम्यमात्यौ पुरं राष्ट्र कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ।। सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्व पूर्व गुरुतरं जानीयाद्व्यसनं महत् ।। सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यान्न किश्चिदतिरिच्यते ॥ तेषु तेषु तु कृत्येपु तत्तदङ्गं विशिष्यते । येन यत्साध्यते कार्य तत्तस्मिन् श्रेष्ठमुच्यते ॥ चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् । स्वशक्ति परशक्तिं च नित्यं विद्यान्महीपतिः ।। पीडनानि च सवाणि व्यसनानि तथैव च। आरभेत ततः कार्य संचिन्त्य गुरुलाघवम् ॥ आरभतव कमोणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुष श्रीनिषेवते ।। युगकृत् राजा कृतं त्रेतायगं चैव द्वापरं कलिरेव च । राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ कलि: प्रसुप्तो भवति स जाग्रद्वापर युगम् । कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ (१) मस्मृ. ९।२९४-३२५. देवकार्यकारणात् देवतामयो राजा इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ।। वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्पति । तथाऽभिवत्स्वं राष्ट्र कामैरिन्द्रव्रतं चरन् ।। अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः । तथा हरेत् करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ . प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ।। यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयात्रतमेतद्धि वारुणम् ॥ परिपूर्ण यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन् स चान्द्रबतिको नृपः ।। प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ।। यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः । स्तेनान राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ।। ब्राह्मणरक्षणं राजधर्मः परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् । ते ह्येनं कुपिता हन्यः सद्यः सबलवाहनम् ॥ यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः । नयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥ लोकानन्यान सृजेयर्य लोकपालांश्च कोपिताः । देवान कर्युरदेवांश्च कः क्षिण्वंस्तान समृध्नुयात् ॥ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा। ब्रह्म चैव धनं येषां को हिस्यात्तान जिजीविपुः।। अविद्वांश्चैव विद्वांश्च ब्राह्मणो देवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ।। श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ।। एवं यद्यप्यनिष्टषु वर्तन्ते सर्वकर्मसु । . सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ Page #385 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् १९३१ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः। प्रथयन्ति राष्ट्रीयाः अतस्तैरभिशोच्यमानो विरक्तप्रकृतिब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ रिह नश्यति आदानादिह, प्रेत्य वाधर्मदण्डनात् । मेधा. अद्भ्योऽग्निब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् । रोपां सर्वत्रगं तेजः स्वासु योनिपु शाम्यति ॥ बलं संजायते राज्ञः स प्रेत्येह च वर्धते ।। नाब्रह्म क्षत्रमृनोति नाक्षत्रं ब्रह्म वर्धते । स्वस्य न्यायप्राप्तस्यादानं, शोभनं वाऽऽदानं, ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते ॥ भव्यमेव शोभनं, वर्णयोरेव संसर्गः समानजातीयैर्वर्णदत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । संसर्गः द्विष्ठत्वात्संसर्गस्य च संबन्धिनोरश्रुतत्वाद्वर्णानां पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ॥ प्रस्तुतत्वात्तत्रैवापेक्षा युक्ता । यस्तु वर्णानामवान्तरप्रभवैः लोकहितेषु भृत्यनियोजनम् । संसर्गो नासौ वर्णानामेव संबन्धितया व्यपदेष्टुं शक्यते । एवं चरन सदा युक्तो राजधर्मेपु पार्थिवः। कश्चित्तु नकारं पठति वर्णासंसर्गादिति, सर्वथा वर्णहितेपु चैव लोकस्य सर्वान भत्यान नियोजयेत् ॥ संकरप्रतिषेधानुवादोऽयम् । दुर्बलानां बलवद्विद्वेषिभिरभिएपोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः ॥ भूयमानानां तेभ्यस्त्राणाद्धेतोः राज्ञो बलं संजायते । देशधर्मपालनम् सम्यग्व्यवहारदर्शनं कर्तव्यं अधर्मदण्डनं च न कर्तव्यमि'देशधर्मान जातिधर्मान् कुलधर्माश्च. शाश्वतान् । त्येतद्विशेषाः पठिष्यन्ते श्लोकानामर्थवादाः। मेधा. पापण्डगणधर्माश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ।। तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः॥ सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् * ।। तथा चैतदेव प्रपञ्चयति । अयं सेवक आत्मीयोऽतः प्रियः न केवलं राष्ट्रवासी, यस्यैव राष्ट्रं तमेवावतिष्ठतेऽतोपरवानादान-स्वार्थसंग्रहादयो राजधर्माः ऽप्रियः (१) । तद्धि हित्वा यमवत्प्रजासु तुल्यः परिपालने अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।। व्यवहारे च स्यात् । ईदृशी हि यमस्य वृत्तिदृष्टा । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ यमस्येत्यणो बाधकं तत्रौपसंख्यानिक यकारमिच्छन्ति । करदण्डशुल्कादि शास्त्रविहितं वजयित्वा अन्यत्पौरधन- कः पुनर्यमतल्यतां भजति जितक्रोधो जितेन्द्रियः । रागमनादेयं राज्ञः क्षीणकोशस्यापि । यत्तु शास्त्रन्यायागत द्वेषौ जयेत् प्रसङ्गाख्यानेन । मेधा. रक्षानिवेशधनं तसक्ष्म कापणमात्रमपि न त्यजेत् । याज्ञवल्क्यः तदक्त-- 'वल्मीकपथवद्राजा कोशवृद्धिं तु कारयेत्' प्रकीर्णक स्वरूपम् इति । __ मेधा. सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं अनादेयस्य चादानादादेयस्य च वर्जनात् । च कथितं नारदेन–'प्रकीर्गकेषु विज्ञेया व्यवहारा नृपा-- दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ श्रयाः। राज्ञामाज्ञाप्रतीघातस्तकर्मकरणं तथा ॥ पुरः अनादानाहमनादेयम् । अहे कृत्यस्तच्च दर्शितम् । प्रदानं संभेदः प्रकृतीनां तथैव च । पाखण्डिनैगमश्रेणीदौर्बल्यं ख्याप्यते प्रकृतिभिरस्मान् दण्डयति स्तेनाटविक- गणधर्मविपर्ययाः ॥ पितापुत्रविवादश्च प्रायश्चित्तव्यतिसामन्तादीन् न शक्तो विजेतुमिति । परे अस्याशक्ति क्रमः । प्रतिग्रहविलोपश्च कोपश्चाश्रमिणामपि ॥ वर्णस* व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ (पृ. ७७ ) करदोषश्च तद्वृत्तिनियमस्तथा। न दृष्टं यच्च पूर्वेषु सर्वे द्रष्टव्यः । (१) मस्मृ. ८।१७२; मेधा. द्वर्णसं (द्वर्णासं ); गोरा. (१) मस्मृ. १।११८. बलं ... राशः ( बलवान् ख्याप्यते राजा); मच. द्वर्ण (द्धर्म ). (२) मस्मृ. ८।१७०; समु. ७०. (२) मस्मृ. ८।१७३; व्यक. ५, स्मृच. २४ याज्ञ(३) मस्मृ. ८1१७१. वल्लयः; नृप्र. ७ घम (धर्म); प्रका. ३७ याज्ञवल्क्यः ; समु. १ खश. ९ याज्ञवल्क्यः . जधमाः Page #386 -------------------------------------------------------------------------- ________________ १९३२ व्यवहारकाण्डम् तत्स्यात् प्रकीर्णकम् ॥' इति । प्रकीर्गके विवादपदे ये (४) राजाज्ञाप्रतीघातविशेषे केनचित्कृते राज्ञा स्वयविवादा राजाशोल्लङ्घनतदाज्ञाकरणादिविषयास्ते नृपसम- मन्विष्य भाविते दण्डमाह याज्ञवल्क्यः -ऊनमिति । वायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्त- अन्यूनानतिरेकेण लेखनस्यादुष्टलक्षणस्य च राज्ञादिष्टस्यामानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् । एवं तिक्रमे तदाज्ञाप्रतिघातकत्वेनातिदौष्ट्यादुत्तमसाहसच वदता यो नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्यर्थाल्लक्षितं दण्डोऽत्र ग्राह्य इत्यर्थः । स्मृच. ३३२ भवति । मिता.. (५) आद्येनापिकारेण विरुद्धार्थशिष्टस्य, द्वितीयेन नृपाश्रितो व्यवहारः - राजशासनविपर्यासे पारदार्य- लेखनस्य समुच्चयः। xवीमि. चौर्यकर्तुमोचने च दण्डः नृपाश्रितो व्यवहारः-राजपुरुषाणां कर्मकारिणां कार्येष्वपऊन वाऽप्यधिकं वाऽपि लिखेद्यो राजशासनम्। राधविचारः । श्रोत्रियसत्कारः।। पारदारिकचौरं वा मुश्चतो दण्ड उत्तमः।। ये राष्ट्राधिकृतास्तेषां चारैत्विा विचेष्टितम । (१) यत्पूर्वप्रकरणेष्वनुक्तं, तत् पूर्वनिर्णीतव्यवहार साधून संमानयेद्राजा विपरीतांश्च घातयेत् ।। परिपूरणायेदानीमाह- न्यूनमिति । शासनवचनं सर्व उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् । लख्यलक्षणार्थम् । लेखयिता लेखको वा न्यूनातिरिक्तादि सद्दानमानसत्कारान् श्रोत्रियान् वासयेत्सदा ।। लेख्यदोषकर्ता, रक्षणार्पितं पारदारिकादिकं मोक्तुकाम नृपाश्रितो व्यवहार:--पीडाकृद्भयः प्रजा रक्षणीया । महासाहसिकादिभिः । उत्तमसाहसं दण्ड्यः चाटतः विश्व. २।२९८ । (२) तत्रापराधविशेषेण दण्डविशेषमाह- ऊन पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषत: || मिति । राजदत्तभमेर्निबन्धस्य वा परिमाणान्न्यूनत्वमा नृपाश्रितो व्यवहारः - कुल जातिश्रेणिगणजानपदात्मको लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धाच्च वारणीयः धिक्यं वा प्रकाशयन् राजशासनं योऽभिलिखति यश्च कुलानि जाती: श्रेणीश्च गणान् जानपदानपि । पारदारिक चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि + ।। तावुभावुत्तमसाहसं दण्डनीयौ। मिता. + प्रकीर्णकत्वेन संगृहीताः केचिद्व्यवहाराः (३) अधुना प्रकीर्णकाख्यं विवादपदं प्रस्तौति-ऊन अभक्ष्येण द्विजं दूष्य दण्ड उत्तमसाहसम् । मिति। दत्तस्य भूम्यादे राजनिर्दिष्टं यत्परिमाणं तच्छासने मध्यमं क्षत्रियं वैश्यं प्रथमं शद्रमर्धिकम् ॥ न लिखति, किन्तु ततो न्यूनमधिकं वा यः शासन कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी। लखनेऽधिकृतः स लिखेत् । यश्चौरादिग्रहणेऽधिकारी चौरं अङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ पारदारिकमन्यं वा दण्डनीयं गृहीत्वा राजाज्ञामन्तरेण मुश्चत् स उत्तमसाहसं दण्डनीयः । अप. । ( न्यूनं ) चौर (चौरौ ); सेतु. ३०७ विचिवत् ; समु. १६५ मितावत्. (१) यास्मृ. २।२९५; अपु. २२७।६३-४ दारिकचौरं x शेषं मितावत् । वा ( जायिकचौरौ च): २५८।७४; विश्व. २।२९८ ऊनं ___ * व्याख्यासंग्रहः स्थलादिनिर्देशश्च राजनीतिकाण्डे वाऽप्य (न्यूनमभ्य ) चौरं ( चौरौ); मिता. वाऽप्य (वाऽभ्य); | संग्रहीष्यते। अप. २१२९४ लिखेद्यो (यो लिखेद् ) चौरं (चौरी); व्यक. = व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे १२२ चौरं (चौरी) यमः; स्मृच. ३३२ वाऽप्य (वाऽभ्य) (पृ. ५८४ ) द्रष्टव्यः । चौर ( चौरी); विर. ३६९ व्यकवत् ; पमा. ५८० ऊनं + अत्र याज्ञवल्क्येन अन्यप्रकरणेषु अनुक्तोऽध्यायान्ते चोक्तो (न्यून ) शेष मितावत् ; विचि. १६२ ऊनं (न्यून ) लिखेद्यो | व्यवहारः संगृहीतः । व्याख्यानादिकं च तत्तत्प्रकरणे द्रष्टव्यम् । (लिखतो) चौरं (चौरान ); दवि. २६५ लिखेद्यो (लिखतो) + व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. चौरं वा (चौराणां): ३३६ चौरं वा (चौरी च) उत्त.; १६३६ ) द्रष्टव्यः । वीमि.; व्यप्र. ५६९ पमावत् ; व्यम.१०९ व्यकवत् ; विता. व्याख्यासंग्रहः रथलादिनिर्देशश्च रतेयप्रकरणे (पृ. ८२७ ञ्चतो (ञ्चते) शेषं मितावत् ; राकौ. ४९४ ऊन् १७३२-३) द्रष्टव्यः । Page #387 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् M चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः । काष्ठलेोष्ठेषुपाषाणबाहुयुग्यकृतस्तथा ॥ छिन्ननस्येन यानेन तथा भग्नयुगादिना । पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ शक्तोऽप्यमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्विकुष्टे द्विगुणं तथा ॥ जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनारोदुर्दण्ड उत्तमसाहसः * || द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः * ॥ दुष्टस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्डया विवादां द्विगुणं दमम् ॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद्विगुणं दमम् + ॥ राज्ञाऽन्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ नारदः प्रकीर्णकपदस्य लक्षणं, तद्भेदाश्च प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥ १९३३ १६३७ ) द्रष्टव्यः | + व्याख्यासंग्रहः स्थलादिनिर्देशश्च पुनन्ययप्रकरणे (पृ. ५४७ ) द्रष्टव्यः । X व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५८६ ) द्रष्टव्य: । (१) नासं. १९1१; नास्मृ. २०1१ शेंयाश्रयाः (ज्ञेयो व्यवहारो नृपाश्रयः ); अपु. २५३ । ३० पूर्वार्धे ( प्रकी पुरप्रदानं संभेदः प्रकृतीनां तथैव च । पाषण्डनैगम श्रेणी गणधर्मविपर्ययः ॥ "पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः । प्रतिग्रहविलोपश्च कोप आश्रमिणामपि ॥ वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा । दृष्टं यच पूर्वेषु सर्व तत्स्यात्प्रकीर्णकम् ।। * मिता. व्याख्यानं ' ऊनं वाऽप्यधिकं ' इति याज्ञवल्क्यवचने (पृ. १९३१ ) द्रष्टव्यम् । पमा, वीमि व्यप्र., व्यउ. मिताबत् । र्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः ) त्कर्म (कर्मा ); मिता. २२९५ (क) के पुनर्ज्ञेया ( र्णकेषु विज्ञेया ); व्यक. १६३ बहून्यक्षराणि गलितानि, अतः पाठो नोद्धृतः; स्मृच. ९ : ३३१ उत्त.; विर. ६२१ पूर्वार्धे ( प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो नृपाश्रयः); पमा. ५७९ मितावत्; व्यनि. ५२३ विरवत्; दवि. २६२ नास्मृवत्; सवि. ४९६ त्कर्मकरणं तथा ( त्कर्माकरणानि च ); वीमि २।२९५ मितावत् ; व्यप्र. ५६८; व्यउ. १६४; राकौ. ४९४ त्कर्म (कर्मा) शेषं मितावत् ; बाल. २।२९५ ' प्रकीर्णकं पुनर्ज्ञेयो व्यवहारो नृपाश्रयः' इति कल्पतरुपाठः; समु. १६५. (१) नासं. १९/२ प्रदानं (प्रधान) येयः (र्ययाः ); नास्मृ. २०१२; मिता. २।२९५ पुर ( पुर: ) पण्ड (खण्डि ) यः (र्ययाः ); व्यक. १६३ पुरप्रदानं ( पुरः प्रधान ); स्मृच ९ प्रदानं (प्रमाणं ) येय: (र्ययाः ) : ३३२ प्रदानं ( प्रमाण ); विर. ६२१ घण्ड (घण्डि ) शेषं नासंवत्; पमा. ५७९ पुरप्रदानं ( पुन: प्रमाण ) र्यय: ( र्ययाः ); व्यनि. ५२३ प्रदानं (प्रधान); दवि. २६२ व्यनिवत् ; सवि. ४९६ प्रदानं संभेदः ( प्रमाणसंभेदा: ) थेय: (र्ययाः ); वीमि. २२९५ संभेद: (भेदश्च ) पण्ड (खण्डि ) येय: (येया: ); व्यप्र. ५६८ पुरप्रदानं ( पुरः प्रमाणं ) षण्ड (खण्ड ) र्यय: (या : ); व्यउ १६४ षण्ड (खण्डि); समु. प्रदानं (प्रमाणं). व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे (पृ. १८१९ -२० ) द्रष्टव्यः । ÷ व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. १६३६ ) द्रष्टव्यः | $ व्याख्यासंग्रहः स्थलादिनिर्देशश्च वाक्पारुष्यप्रकरणे (पृ. १७८३ ) द्रष्टव्यः । (२) नासं. १९३ पिता ( पितृ); नास्मृ. २०१३; * व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. मिता. २।२९५ (क) कोप आ (कोपश्चा ); व्यक. १६३६ स्मृच. ९,३३२; विर. ६२१ कोप ( लोप) शेषं नासंवत् ; पमा. ५७९ कोप ( लोप ); व्यनि ५२३ नासंवत्; दवि. २६२ ग्रह ... ... कोप ( ग्रहावलोपश्च लोप ); सवि. ४९६ क्रमः (क्रमाः ) कोप ( लोप ); वीमि २।२९५ मितावत्; व्यप्र. ५६९; व्यउ. १६४; समु. १६५. (३) नासं. १९१४ सर्व ... र्णकम् ( तत्सर्वं स्यात्प्रकीर्णके ); नास्मृ. २० ४ नासंवत् ; मिता. २।२९५ ( ख ) र्णकम् Page #388 -------------------------------------------------------------------------- ________________ १९३४ व्यवहारकाण्डम् (१) नृपेण यद्यत्स्वाज्ञातिक्रमादौ प्रतिवादित्वमास्थाय | दापयित्वा स तद्विगुणं दण्ड्य इति । तदाह निर्णतव्यं यच्च ऋणादानादिपूर्वोक्तपदेषु नोक्तं, तत्सर्वं विष्णुः -- 'आज्ञाप्रतिघाते द्विगुणो दमः' इति । अयप्रकीर्णकाख्यं पदमित्यर्थः । स्मृच. ९ मर्थ:- द्विगुण इति द्वैगुण्योक्त्यैवाज्ञतं द्रव्यं तस्मै प्रतीघातो भङ्गः । तत्कर्म सिंहासनाधिरोहणादि- दापयितव्यमिति ज्ञायत इति भारुचिः । तत्कर्मकरणानीराजकर्म । पुरप्रमाणं पौरचरितलेख्यप्रमाणम् । संभेदः त्यस्यार्थः-- तस्य राज्ञः कर्म राज्यं तस्य करणं मुद्रिकाप्रकृतीनां राज्याङ्गानां ममद्भेदो दूपणैः प्रसिद्धैः । मगृहीत्वेति शेष: । ' अनादिष्टः सन्नध्यक्षतां व्रजति पाषण्डादयः प्रागनेकधा व्याख्याताः । परधर्माणां तदनुसारेण दण्ड्यः' इति विष्णुस्मरणात् । पुरप्रमाणकरणं धर्मविपर्ययः । पितापुत्रविवादोऽत्र ऋणादाना- संभेदा: -- पुरं प्रसिद्धं प्रमाणानि साधनानि हस्त्यश्वद्यनन्तर्भूतोऽभिहितः । न दृष्टं यच्च पूर्वेष्विति प्रागुक्त रथपदातिप्रभृतीनि तेषां संभेदः शत्रूणां आवेदनं मम - सर्वशेषतयाऽभिधानात् । स्मृच. ३३२ द्वाय्नमिति यावत् । प्रकृतीनां त्वमात्यानां परस्पर(२) पुरशब्दश्च पुरवासिलोकपरः । नैगमा वणिजः, पैशुन्यकथनेन भेदकरणम् । तथा च संवर्त :- 'अमाश्रेण्यः अन्यदेशपण्योपजीविनो वणिजः, तद्वृत्तिनियम त्यानां च पैशुन्ये पुरमानप्रभेदने । मध्यमं चोत्तमं चैव स्तेषां वर्णानां वृत्तिनियमः पूर्वेषु विवादपदेषु यत्किञ्चि- दण्ड एष कमोदितः ॥' इति । यथाक्रमं प्रकृतीनां द्विधेयं निषेध्यं च पूर्वं नोक्तं, तत्प्रतिपादनाय प्रकीर्ण- पैशुन्ये मध्यमसाहसं पुरप्रमाणमर्मकथने उत्तमसाहसं कमारभ्यते । विर. ६२२ दण्ड्यः । चकाराच्छारीरो दण्डो यथाई इति । अत्र (३) ‘राज्ञ आज्ञाप्रतीघात आदेशलङ्घनं, तत्कर्म- पैशुन्यशब्दः भावे ध्ययन्तः । पिशुंनस्य भावः पैशुन्यम्। करणं तदसाधारणक्रियाचरणम् । पुरशब्दः पुरवासिलोकपरः, नैगमाः अत्र वणिजः, नानापौरसमूह इति हलायुधः । श्रेण्यो वणिज एवान्यदेशपथोपजीविन: । पाषण्डनैगमश्रेणिगणधर्मविपर्यया इति । अस्यार्थःपाषण्डिनां धर्माः पट्टणे अस्मिन् स्थले पापण्डिनः स्थापयितव्याः, नैगमा अपि श्रेणयोऽपि गणा एककर्मप्रवृत्ता वणिक्कृषीवलादय इति कल्पतरुः । तद्वृत्ति- अपीत्यादिप्रतिनियतस्थलावस्थानानि धर्माः तेषां विपर्ययो नियमस्तेषां वर्णानां प्रवृत्तिनियमः । दवि. २६२ न तु कुङ्कुमवसन्तान्दोलिकादयस्तेषां समयानपाकर्माख्ये प्रतिपादितत्वात् । तेषां विवादानां वादिप्रतिवादिसद्भावे चतुर्व्यापित्वसद्भावात् राजैकनियतत्वाभावाच्च । (४) एतद्वचनं नारदीयम् । नारदोक्ताष्टादशविवाद पदमध्यगतसप्तदशविवादेषु यन्नोक्तं तदेव प्रकीर्णकं कथितम् । अस्मदीयस्मृतिनिबन्धस्तु सर्वस्मृतिसमुच्चय इति तदनुसारेण प्रतिपाद्ये तत्तदाकाङ्क्षावशात् तत्र तत्र विवादपदे राजैकनियता अपि व्यवहारा निर्णीताः । अत्र व्यवहारपदे प्रकीर्णकाख्ये मदीयग्रन्थानुसारेण नारदीयानुसारेण च यत्पूर्व नोक्तं तदेव कथ्यते । तथा हि— राज्ञामाज्ञाप्रतीघात इत्यस्यार्थः, राज्ञाऽस्मै ब्राह्मणाय क्षत्रियाय वा एतावद्द्रव्यं देयं इत्याज्ञायां दत्तायां यस्तु न करोति तेन द्रव्यं तस्मै ( र्णके ); व्यक. १६३; स्मृच. ९,३३२; ममु. ८८ उत्त; विर. ६२२; पमा. ५७९; व्यनि. ५२३ दोषश्च ( हेतुश्च ) शेषं नासंवत्; दवि. ३५,१२२ उत्त. : २६२ पू.; सवि. ४९६ वर्ण (धर्म); व्यप्र. ५६९ त्तिनि (त्तिर्नि ); व्यउ. १६४; विता. ८२६ उत्त.; समु. १६५. पितापुत्रविवादश्चेति । अयमर्थः- यः कश्चिद्वन्दीकृतो वा देशान्तरगतो वा चिरकालमपि स्थित्वा समागत्यासौ मम पिता असौ पुत्र इत्यादि, पितृपुत्रग्रहणं पत्न्यादीनामुपलक्षकम् । असौ मम पतिरियं पत्नीत्यादि, अत्र साक्षिणो न सन्ति स्वयं तु न जानन्ति दिव्यादिकं नावनरति शपथादिभिः शोधयितुमनुचितमिति, अतश्व राजैकनियतत्वात् राज्ञैव निर्णयः कार्य इति । पितापुत्रसंशये निर्णयप्रकार माह विष्णु: - 'पुत्रसंशये माता तमङ्कमारोपयेद्विकृतिश्चेन्निर्णेतव्यः' इति । विकृति: कामविकारः । तद्विंशतिवर्षी यमातृकपञ्चदशवर्षीय पुत्र विषयम् (?); वृद्धमातृविषये तदभावान्निर्णयान्तरमाहतुः शङ्खलिखितौ – 'स्वपन्तं पुत्रमाहूय ज्ञातव्यम्' इति । एकेनापि प्रकारेण निर्णयाभावे अभिषिक्तस्य राज्ञो हृदयमेव Page #389 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् प्रमाणमित्याह विष्णु: - 'अत्र राज्ञो हृदयमेव प्रमाणम्' इति । अत एवाह कालिदासः - 'सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः' इति । प्रायश्चित्तव्यतिक्रम इत्यस्यार्थः -- प्रायश्चित्तकरणव्यतिक्रमः । तद्व्यतिक्रमे प्रायश्चित्तं कारयितव्यमिति प्रायश्चित्तकरणस्य राजैकनियतत्वात् राज्ञैव प्रायश्चित्तं कार्यमिति । तथा च देवल:- 'कृच्छ्राणां दापको राजा निर्देष्टा धर्मपालक:' इति । महापापेषु कृछाणां प्रायश्चित्तानां दापको राजा भवति । ब्रह्महत्यादिप्रायश्चित्तेषु राजाज्ञां विना द्विजाद्यैः प्रायश्चित्तं न प्रवर्तयितव्यमित्यर्णवकारः । प्रतिग्रहविलोपश्चेति प्रतिग्रहशब्देन स्वाध्यायग्रहणं लक्ष्यते । परकृतोपसर्गात्त्रैविद्यवृद्धांनामाक्रोशं वेदाध्ययनविषयं कृत्वा तत्परिपालनं कर्तव्यम् । तस्य राजैकनियतत्वात् । लोप आश्रमिणामपीति, अस्यार्थः- आश्रमिणां ब्रह्मचारिगृहिवानप्रस्थयतीनां तद्विशेषाणां कुटीचकबहूदकहंसपरमहंसानां एकतीर्थ्यादीनां लोपः तद्धर्मलोपः स च निर्वाह्यः । यतीनां मध्ये यस्तु भ्रष्टः सतु राज्ञो दास इति पूर्वमेव प्रतिपादितत्वात् तदेतद्विषयं न भवतीत्यव - गन्तव्यम् । सर्वसंकरदोषः स्पष्ट एव । तद्वृत्तिनियमः सोऽपि स्पष्टः । न दृष्टं यच्च पूर्वेष्विति । अयमर्थः- यस्तु ग्रामेऽभिशस्तः प्रत्यर्थी नास्ति ग्रामीणास्तु अभिशाप इति वदन्ति तत्र राज्ञा निर्णय: कार्य इत्याद्यूह्यम् । सवि. ४९६-९ (५) राजाश्रया व्यवहाराः प्रकीर्णकेऽस्मिन् विवादपदे । एते व्यवहाराः - राजाज्ञाप्रतीघातस्तस्य यत्कर्म तत्करणं स्वयं निग्रहकरणं तेन वा यत् कर्म कर्तव्यं एवं चैवं चेति । एते एवमादयः । पूर्वेषु च बादेषु यन्नोक्तमृणादानादिषु परीक्षोपायादि तत्सर्वे प्रकी. के द्रष्टव्यम् । यथैवैते दोषा न संभवन्ति, तथा कर्तव्य1 मित्येष संक्षेपः । नाभा. १९।१-४ (पृ. १७३ ) ब्य. कां. २४३ १९३५ राशा चतुर्वर्णाश्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्ध। च्च निवारणीयः राजा त्ववहितः सर्वानाश्रमान् परिपालयेत् । उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतीस्तथा ॥ यो यो वर्णोऽवहीयेत यश्चोद्रेकमनुव्रजेत् । तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि* ॥ अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत् *|| राजेति । चतुर्भिः सामादिभिः । गतार्थः शेषः । यो य इति । यो यो वर्ण: स्वमार्गादपहीयेत उत्सृजेत्, यो वोद्रेकं गच्छेत् तं तं नियम्यानुगृह्य स्वमार्गे स्थापयेत् । " अशास्त्रोक्तेष्विति । अशास्त्रोक्तेषु प्रवर्तमानेष्वनुरूपं दण्डं धारयेत् । नाभा. १९।५-७ ( पृ. १७३ ) श्रुतिस्मृतिन्यायाविरोधिराजशासनं प्रवर्तन निवर्तनात्मकम् श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । न तत् प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् ॥ न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्यये निवेशयेत् ॥ राज्ञा शवर्तितान् धर्मान् यो नरो नानुपालयेत् । दण्ड्यः स पापो वध्य लोपयन् राजशासनम् । कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणीयानि आयुधान्यायुधीयानां वाह्यादीन् वाह्यजीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यातोद्यादि तद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतत् न राजा हर्तुमर्हति ॥ * स्थलादिनिर्देशः दण्डमातृकाप्रकरणे (पृ. ५८६ ) द्रष्टव्यः । + स्थलादिनिर्देशः दर्शनविधिप्रकरणे (पृ. ९० ) द्रष्टव्यः । ' न्यायापेतं ' इत्यस्य नाभा. व्याख्यानं दण्डमातृकाप्रकरणे (पृ. ५८६ ) द्रष्टव्यम् । व्याख्यानान्तराणि च दर्शनविधौ कात्यायने (पृ. १०४ ) द्रष्टव्यानि । - स्थलादिनिर्देशः दण्डमातृकाप्रकरणे (पृ. ५८७) द्रष्टव्यः । x व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकाम करणे ( पू. ५९०-९१ ) द्रष्टव्यः । Page #390 -------------------------------------------------------------------------- ________________ १९३६ व्यवहारकाण्डम् राजशासनं लोकैर्नातिक्रमणीयम् । राजदण्डप्रयोजनम् । राजशासनप्रामाण्यम् । अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः । दीप्तिमत्त्वाच्छुचित्वाच्च यदि स्यान्न पथश्च्युतः। यदि राजा न सर्वेषां नियतं दण्डधारणम् । : कुर्यात्पथ व्यपेतानां विनश्येयुरिमाः प्रजाः ॥ ब्राह्मण्यं ब्राह्मणो हन्यात् क्षत्रियः क्षात्रमुत्सृजेत् । स्वकर्म जह्याद् वैश्यश्च शूद्रः सर्वान् विशेषयेत् ॥ राजानश्चेन्नाभविष्यन् पृथिव्यां दण्डधारणे । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ सतामनुग्रहो नित्यमसतां निग्रहस्तथा । एष धर्मः स्मृतो राज्ञामर्थश्चापीडयन् प्रजाः ॥ न लिप्यते यथा वह्निर्दहन् शश्वदिमाः प्रजाः । तथा न लिप्यते राजा दण्डं दण्ड्येषु पातयन् ॥ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । ते यद् ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणाम् ॥ राजा नाम चरत्येष भूमौ साक्षात् सहस्रदृक् । न तस्याज्ञां व्यतिक्रम्य संतिष्ठेरन् प्रजाः क्वचित् ॥ रक्षाधिकारादीशत्वाद् भूतानुग्रह दर्शनात् । यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥ विगुणोsपि यथा स्त्रीणां पूज्य एव पतिः सदा । प्रजानां विगुणोऽप्येवंपूज्य एव नराधिपः ॥ राज्ञामाज्ञाभयाद्यस्मान्न च्यवेरन् पथः प्रजाः । व्यवहारादतो ज्ञेयं संवृत्तं राजशासनम् ॥ स्थित्यर्थं पृथिवीपालैश्चरित्रविषयाः कृताः । चरित्रेभ्योऽस्य तत्प्राहुर्गरीयो राजशासनम् ॥ तपः क्रीताः प्रजा राज्ञा प्रभुरासीत् ततो नृपः । तस्मात्तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥ देवकार्यकरणात् देवतामयो राजा, तस्य कर्तव्यानि पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च + ॥ * 'अनादिश्चाप्यनन्तश्च' इत्यारभ्य 'तपः क्रीताः प्रजा राज्ञा इत्यन्तानां लोकानां व्याख्यानं स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५८७) द्रष्टव्यः । + 'पञ्च रूपाणि' इत्यारभ्य 'तस्य वृत्तिः प्रजारक्षा' इत्यमतानां लोकानां व्याख्यानं स्थलांदिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५८८ ) द्रष्टव्यः । कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः । प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥ यदा तेजः समालम्ब्य विजगीषुरुदायुधः । अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥ विगतक्रोधसंतापो हृष्टरूपो यदा नृपः । प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥ धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः । समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥ यदातिथिगुरुप्राज्ञान् भृत्यादीनवनीपतिः । अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥ तस्मात्तं नावजानीयान्नाक्रोशेच्च विशेषतः । आज्ञायां चास्य तिष्ठेत मृत्युः स्यात्तद्व्यतिक्रमे ॥ तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । दर्शनं व्यवहाराणामात्मनश्चाभिरक्षणम् ॥ ब्राह्मणसेवा राजधर्मः ब्राह्मणानुपसेवेत नित्यं राजा समाहितः । संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे + ॥ ब्राह्मणस्य विशेषाधिकाराः ब्राह्मणस्यापरीहारोऽजघन्यासनमग्रतः । प्रथमं दर्शनं प्रातः सर्वेषां चाभिवादनम् ॥ अयं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः । भैक्षहेतोः परागारे प्रवेशश्चानिवारितः ॥ समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् । अनाक्षेपः परेभ्यश्च संभाषश्च परस्त्रिया ॥ नदीष्ववेतनस्तारः पूर्वमुत्तारणं तथा । तरेष्वशुल्कदानं च न चेद् वाणिज्यमस्य तत् ॥ वर्तमानोऽध्वनि श्रान्तो गृहनेकाशनः स्वयम् । ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलिकान् ॥ नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् । न सोपधान्नानिमित्तं न दातारं प्रपीड्य च + व्याख्यानं स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५८८ ) द्रष्टव्यः । X ' ब्राह्मणस्यापरीहारो' इत्यारभ्य ' वर्तमानोऽध्वनि ' इत्यन्तानां लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५९१ ) द्रष्टव्यः । (१) नासं. १९।३८; नास्मृ. २०।४० न च (नापि ) उत्तराधें (नोपसन्नान्निर्निमित्तं दातारं न प्रपीड्य च ). Page #391 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् । १९३७ . ब्राह्मणेन ग्राह्यमित्युक्तं, तदपवादः । अभिशस्तान्न | तरविरुद्धकर्मणा । तयोब्राह्मणवृषलयोः । पतनीये भवत ग्राह्यम् । न पतितात् । न द्विष: वैरिण: नास्तिकाच्च । इत्यर्थः। . अभा. ४५ भिन्नमर्यादो हि स भवति । सोपधाच्च, व्याजेन यो । (२) ब्राह्मणस्य वृषलवृत्तिनिषेधार्थ 'न जघन्येति, जीवति, स: । अनिमित्तं च । यज्ञादिनिमित्तमुद्दिश्य यो निषिद्धोऽर्थः पूर्वेणार्धेनानूद्यते । उत्कृष्टस्य निकृष्टकर्मददाति, रास्यापीडया ग्राह्यम् । न ददातीत्येव सर्वम् । प्रतिषेधात् निकृष्टस्योत्कृष्टकर्म गुणवत् स्यादिति नाभा. १९।३८(पृ. १७८) | तन्निवृत्त्यर्थमाह न केनचिदपि प्रकारेण शौद्रं कर्म आपदि ब्राह्मणवृत्तिः ब्राह्मणः कुर्वीत शुश्रुषादि, शूद्रोऽपि तथैव ब्राह्मणकर्माआपत्स्वनन्तरा वृत्तिाह्मणस्य विधीयते। ध्यापनादि । यथा ब्राह्मणस्य शूद्रकर्म पतनीयं, तथा वैश्यवृत्तिस्ततश्चोक्ता न जघन्या कथञ्चन ।। शूद्रस्यापि ब्राह्मणकर्म । शूद्रस्य ब्राह्मणकर्मप्रतिषेधात् (१) इदानीं आपब्राह्मणवृत्तिरुच्यते---आपत्स्विति। | क्षत्रियवैश्ययोरापदि अध्यापनाद्यस्तीति गम्यते । तथा च ब्राह्मणस्य आपत्सु स्वकीयवृत्त्या कुटुम्बावर्तनपीडासु श्रुतावप्युक्तं-- ‘स ह श्वोभूते समित्पाणिः केशिनी अनन्तरवृत्तिरविरुद्धा । क्षत्रियवृत्तिरित्यर्थः । तथा राजानमाजगामे'ति । नाभा. २।५३ (पृ. ३६) अवृष्टया कुटुम्बावर्तनपीडासु वृत्त्यसंभवे ततो वैश्यवृत्ति- उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ .' अभा. ४५ | (१) शूद्रस्य ब्राझं उत्कृष्टं, ब्राह्मणस्य शूद्रकर्माप(२) आपत्प्रदर्शनार्थमुच्यते । आपत्स्विति बहुवचन- कृष्टम् । तत एव तयोस्ते कर्मणी निषिद्धे । ये तु मध्यमे निर्देशान्नैकस्यामापदीति गम्यते । अजीवनावस्थाया- द्वे कमणी क्षत्रवृत्तिर्वैश्यवृत्तिश्च एते ब्राह्मणस्यापि मित्यर्थः । तथाऽन्यत्राप्युक्तम्- 'अजीवन्तस्स्वधर्मेणा- | क्वचिदापत्काले विहिते । शूद्रस्यापि क्वचिदधिकापत्काले नन्तरां पापीयसीं वृत्तिमातिष्ठेयुरिति । अनन्तरा | विहिते इति । अभा. ४५ ब्राह्मणस्य क्षत्रियवृत्तिः, सा विधीयते । क्षत्रवृत्ती राज- । (२) उत्कृष्टनिकृष्टे ब्राह्मणशद्रयोः कर्मणी न विद्यते। धर्मेषूक्ता । तत इति । तयाऽप्यजीवतो वैश्यवृत्तिरुक्ता। नोभे उभयोनिषिध्येते । ब्राह्मणस्यापकृष्टं शुद्रस्योत्कृष्टम् । ने जघन्या शूद्रवृत्तिः कस्याञ्चिदापदि । जघन्यशब्दो कुत एतत् । द्वयोरात्मीययोविहितत्वात् । पूर्वोक्त एवाब्राह्मणवृत्त्यपेक्षया सर्वासां जघन्यत्वेऽपि सति द्वयोरनु- यमर्थः प्रयत्नेन वर्जनार्थः । मध्यमे कर्मणी हित्वा ज्ञातत्वाद् वैश्यवृत्त्यनन्तरवचनाच्च शूद्रवृत्तिविषयः। वजयित्वा सर्वेषां त्रयाणां साधारणत्वात् तयोरापदि अनानाभा. २।५२ (पृ. ३६) पदीति विशेषः । सर्वग्रहणाद् ब्राह्मणकर्मणः शूद्रस्य पतनं कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम्। नीयवचनाच्च कृष्यादि पालनादि च शूद्रस्यापि कस्यां वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥ | चिदवस्थायां अनुजानाति । नाभा. २।५४ (पृ. ३६) (१) वृषलशब्देन शूद्र उच्यते । तस्य कर्म सर्वा- आपदं ब्राह्मणस्तीत्वा क्षत्रवृत्त्या भृते जने। शित्वं सर्वविक्रयत्वं च । एतद्वार्षलं कर्म ब्राह्मणः उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनमात्मनः ।। कथमपि आपद्गतोऽपि न कुर्यात् । तथा ब्राह्मणस्य (१) यदा आपदा ब्राह्मणः क्षत्रियवृत्ति कारितः, यत्कर्म तत् शूद्रः सन् यज्ञोपवीतवेदाध्ययनव्याहृतिहोमा- तामापदं ती| तां क्षत्रियवृत्तिमुत्सृजेत् । कृत्वा पावनदिकं न कथञ्चन कुर्वीत । पतनीये हि ते तयोः । इतरे- |मात्मनः । ब्राह्मणेषु प्रसह्य प्रायश्चित्तं भवतीत्यर्थः। __ अभा. ४५ '- (१) नासं. २।५२; नास्मृ. ४१५६; अभा. ४५.। (१) नासं. २०५४; नास्मृ. ४१५८; अभा. ४५. (२) नासं. २०५३ ये हि ते (यौ हि तौ); नास्मृ. (२) नासं. २।५५, नास्मृ. ४५९ वृत्त्या भृते जने ४१५७अभा. ४५. (वृत्त्यर्जितैर्धनैः); अभा. ४५ भृते (श्रिते). . . .. ." ना. १ Page #392 -------------------------------------------------------------------------- ________________ १९३८ व्यवहारकाण्डम् ' (२) आपत्सु ब्राह्मणः क्षत्रवृत्तिमाश्रयेदियुक्तं, तत् | पक्कानम् । वीरुधः गुल्मलतादयः । कौशेयं पट्टसूत्रम् । कियन्तं कालमिति न ज्ञायते इत्यतो विशिनष्टि । आपदं कुतपं ऊर्णासंभूतम् । एकशफा: एकसंतततखुरा अश्वतीत्वाऽतिक्रम्य । क्षत्रवृत्त्या भृते जने, क्षत्रवृत्त्येत्येतद् भृते | समाः। उदश्वित्तकम् । केशाः चमराद्याः। पिण्याकः जन इत्यनेनापि संबध्यते । आपदां तरणं देवपितृकर्मा- खलः। शाकानि आौषधयः, एतद् ब्राह्मणस्याद्यनुष्ठानं कृत्वा कलत्रं च भृत्वा.जीवयित्वाऽतिकान्ता- विक्रेयम् । श्लोकत्रयोद्दिष्टमिति । अभा. ४६ यामापद्यन्सृजेत् क्षत्रवृत्तिम् । यथा आरोग्यार्थमौषधपानं (२) वैश्येति । वैश्यवृत्त्या यदा जीवति, तदा अपरोगनिवृत्तावुत्सृज्यते, तथोत्सृज्य । पावनं शुद्धिं प्राय- | वाद उच्यते । पयआदीन्यविक्रेयाणि । एतस्मादेव गम्यते । श्चित्तं, पूयते येन तत् पावनम् । यदत्रोक्तं तत् कुर्यात् । वैश्यस्य पयआदिविक्रये न दोष इति । मधूच्छिष्टं नाभा. २।५५ (पृ. ३७) | सिक्थम् । क्षारा गुडादयः । रसास्तैलादयः । आसवः तस्यामेव तु यो वृत्तौ ब्राह्मणो रमते सदा। सुरा । काण्डपृष्ठश्च्युतो मार्गादपाक्तेयः प्रकीर्तितः॥ मांसौदनेति । क्षौमग्रहणात् कापसानामदोषः । सोमो (१) यः पुनस्तत्रैव रतिं बध्नाति स ब्राह्मण: काण्ड- यज्ञे न विक्रेयः । उपला रत्नादयो दृषदन्ताः। वीरुधो पृष्ठ इति । पतितः क्षत्रिकः पतिताका स्त्रीवत्()। स्वर्गात् लतावल्ल्यः । नील्या रक्तं नीलं वस्त्रादि । कोशसंभूतं च्यवतेऽसौ, पितृश्राद्धकर्मादिषु अपाङ्क्तेयः प्रकीर्तितः । कौशेयम् । छागरोमभिः क्रियते प्रस्तरणं कुतपः । एक अभा. ४५ | शफा अश्वादयः । मृद्ग्रहणादन्येषां पार्थिवानां हरिताला- (२) यो नोत्सृजत्यतिक्रान्तायामापदि, तस्यामेव क्षत्र-दीनामदोषः । केशाचामरादयः । शाकाद्या ओषधयः । वृत्तौ रमते रसात् तत्सुखास्वादात्, काण्डपृष्ठ आयुध- | ओषध्यः फलपाकान्ताः । नाभा. २०५७-९ (पृ. ३७-८) जीवित्वं आपन्न: क्षत्रियभूत इत्यर्थः । मार्गाद् ब्राह्मण- ब्राह्मणस्य तु विक्रेयं शुष्कं दारु तृणानि च।। धर्मात् च्युतः प्रतिसिद्धसेवनाद् अपाङ्क्तेयः । काण्डपृष्ठ गन्धद्रव्यैरकावेत्रतूलमूलकुशाहते ॥ इति स उक्तः। एतेन वैश्यवृत्तिरपि व्याख्याता- (१) ब्राह्मणस्य तु वैश्यवृत्तावपि. वर्तमानस्य शुष्कअस्यामप्येषा गति: किं पुनर्वैश्यवृत्तिरिति। दारूणि तृणानि च शुष्काणि विक्रेयाणि । तत्र गन्धद्रव्यं नाभा. २१५६ (पृ. ३७) उशीरवालकमुस्ताद्यम् । एरका पर्णिपुष्पग्रन्थीनि। वेत्र२ वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि । तूलमूलकुशाच प्रसिद्धाः । एतान् विना ऋते। घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः॥ अभा. ४६ मांसौदनतिलक्षौमसोमपुष्पफलोपलाः । (२) अविक्रेयवचनादेव शेषाणां विक्रेयत्वेऽवगतेऽपि मनुष्यविषशस्त्राम्बुलवणापूपवीरुधः ॥ विक्रेयवचनं विक्रेयप्रदर्शनार्थम् । एवं च किलाटकूर्चिचेलकौशेयचर्मास्थिकुतपैकशफा मृदः । कादीनां प्रतिषेधः सिद्धो भवति । ब्राह्मणस्य तु विक्रेयउदश्वित्केशपिण्याकशाकाद्रौषधयस्तथा ॥ मुच्यते-शुष्कदारु तृणानि च । अनेनोत्सर्गेण प्राप्तानां (१) अत्र प्रसिद्धानि प्रतीतानि । मधूच्छिष्टं | प्रतिषेध उच्यते- गन्धद्रव्याणि चन्दनागरुकालेयकातुच्छकं मदनं (तुच्छकमदनं ) च तदुच्यते (?)। दीनि, एरका, तूलं शाल्मलीतूलादि, मूलं कन्दादि, क्षारा गुडाद्याः। रसा घृततैलाद्याः। आसवः सुरा। तुषम् । एतेभ्यो विना। नाभा. २।६० (पृ. ३८) ओदनः कूरः । क्षौमं तसरः। सोमः यज्ञद्रव्यम् । उपला: स्वयं शीण च विदलं फलानां बदिरेगुदे। पाषाणाः । मनुष्यः पुरुषः। अम्बु पानीयम् । अपूपाः रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् ॥ (१) नासं. २०५६ ब्राह्म ... सदा ( रमते ब्राह्मणो रसात् ) (१) नासं २।६० शुष्कं (शुष्क) कावेत्र ( कालेय ) कुशा दपा (त्सोऽपा); नास्मृ. ४।६०, अभा. ४५. (तुषा); नास्मृ. ४।६४ अभा. ४६. (२) नासं. २।५७-९ येल (नील) द्रौष (यौष ); (२) नासं. २०६१ शीर्ण च (विशीर्ण) बदिरे (बदरे); नास्मृ. ४।६१-३ वृत्ताववि (वृत्त्या चावि); अभा. ४५. नास्मृ. ४।६५ अभा. ४६. Page #393 -------------------------------------------------------------------------- ________________ प्रकीर्णका १९३९ (१) अत्र स्वयं शीर्ण च यदन्यदपि फलं किञ्चित्पतितं . ब्राह्मणस्य वृत्तिः राजप्रतिग्रहेण प्रशस्ता । राजधनप्रशंसा । भवति । तथा विदलं मुद्गमाषाढकीवल्ल्याद्यम् । फलाद्यं भरिभावाच्च देयत्वाच्च महात्मनाम्। फलानां मध्ये बदिराणि इगुदानि च । रज्जुः बलिवसु- श्रेयान् प्रतिग्रहो राज्ञामन्येभ्यो ब्राह्मणाहते। वादिकम् । तथा यच्च कासोद्भवं सूत्रं तद्यदि अविकृतं राज्ञामर्थानां प्रभूतत्वादवश्यं देयत्वाच्च महात्मानः रक्तं न भवेत् । एतानि ब्राह्मणस्य विक्रेयाणीति । स्वार्थ द्रव्यमार्जयन्ति । तस्मात् पीडाभावाद् राज्ञः अभा. ४६ | सकाशाच्छेयान् प्रतिग्रहो ब्राह्मणस्थान्येभ्यः। ब्राझबात (२) विक्रेयमित्यनुवर्तते । स्वयं विशीण वंशादि, ततोऽपि श्रेयान् । नाभा. १९।३९ (पृ. १७९) ओषधीग्रहणेन प्रतिषिद्धस्य पुन: प्रतिप्रसवः फलत्वात् ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ।" प्रतिषिद्धयोबंदरैगुदयोरनुज्ञा । रज्जुः शुल्बादि । कार्पा- नैतयोरन्तरं किञ्चित् प्रजाधर्माभिरक्षणात् ।। सिक सत्रम् । भेदेन वा कासिकं वस्त्रादि । एवञ्च ब्राह्मणाच्च राज्ञश्च प्रतिग्रहः प्रशस्यतर इत्युक्तः । क्षौमप्रतिषेधोऽर्थवान् भवति । सूत्रमविशेषेण । तदुभय- तत्र कारणमुच्यते । द्वावप्येतौ धतव्रतौ । नानयोमविकृतं यदि भवति लाक्षाकुसुम्भादिरक्तं यदि न विशेषोऽस्ति प्रजारक्षणात्, एकः पालनेन इतरो धर्मोभवति । नाभा. २६१ (पृ. ३८) पदेशेन । नाभा. १९।४० (पृ. १७९) अशक्ती भेषजार्थे यज्ञहेतोस्तथैव च । धर्मज्ञस्य कृतज्ञस्य रक्षार्थ शासतोऽशुचीन । । यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्समाः ॥ मेध्यमेव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः ॥ (१) अत्र तिला यथा अन्यद्धान्यं विक्रेयम् । तथा | सदसदुपादानतो मेध्यमेव धनं प्राहुः । तीक्ष्णस्याप्यतेऽपि तिला धान्यसमा एव यज्ञार्थमभ्यनुज्ञाताः। अथवा य(?)त्वादशुद्धं राज्ञो धनम् । तस्मान्नातः प्रतिग्रहः श्रेयाअशक्तौ अपाटवे भेषजाथै चेति । अभा. ४६ | नित्याशङ्कानिवृत्त्यर्थमाह-धर्मज्ञस्येत्यादि । साधूनां रक्ष (२) अशक्तौ व्याधितः औषधार्थे यज्ञसिद्धयर्थं च | णार्थ अशुचीन् दण्डयतो यथोक्तकारिणोऽपि, किं पुनविक्रीयमाणेष तिलेषु असंभवे अवश्यं विक्रेयत्वे तिला धर्मज्ञस्येति । धर्मज्ञस्य शुद्धमित्येवंपरमेतद्, न तीक्ष्णस्य धान्येन समा विक्रेयाः। प्रतिषिद्धानां विशिष्ट विषये | शुद्धताप्रतिपादनार्थम् । तस्य प्रतिषिद्धत्वात्-'यो राज्ञः प्रतिप्रसवः । . नाभा. २।६२ (पृ. ३८)| प्रातगृहायाल्लुब्धस्या प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः । स पर्यायेण यातीअविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्यतः पथः। मान् नरकानेकविंशतिम् ॥ इति । मार्गे पुनरवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ . नाभा. १९४१ (पृ. १७९) (१) अत्र यानि अविक्रेयाणि निर्दिष्टानि तानि विक्री यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः। णन् ब्राह्मणो मार्गच्युतो भवति । स च राज्ञा पुनरपि स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ मार्गे संस्थापनीयः। महता दण्डेनेति । इति ऋणादाने शुचीनामशुचीनां च संनिपातो यथाम्भसाम्। आपब्राह्मणवृत्तिः । अभा. ४६ समुद्रे समतां याति तद्वद्राज्ञां धनागमः ।। (२) अविक्रेयाणि प्रतिषिद्धानि विक्रीणानो ब्राह्मणः (१) नासं. १९।३९; नास्मृ. २०४१ अर्थानां भूरि | (अर्थिनां भूरी) प्रति (परि ) शामन्येभ्यो (शां सर्वेषां). . प्रच्युतः स्वमार्गात् स्वधर्माद् राज्ञा पुनः स्वधर्मेऽवस्था- | पयितव्यः, भूयसा दण्डेन । भूयोग्रहणं न दण्डमात्रार्थ, | (२) नासं. १९।४०; नास्मृ. २०४२ धृत (दृढ) | नैत (नान ) धर्माभिरक्षणात् (धर्मेण रक्षतोः). यावता दण्डेन भीतो न भयो विक्रीणीते तावतेति । (३) मासं. १९।४१; नास्मृ. २०॥४४. नाभा. २१६३ (पृ. ३८) (४)नासं. १९।४१ नाति (खीयात् )[ 'धर्मशस्य कृतशस्य' इत्यस्व व्याख्यानावसरे समुध्दृतोऽयं श्लोकः।]; नास्मृ.२०।४३. - (१) नासं. २०६२, नास्मृ. ४।६६; अभा. ४६. (५) नासं. १९।४२ समुद्रे ( स तत्र); नास्मृ. २०४५ (२) नासं. २०६३, नास्मृ. ४।६७ अभा. ४६... शा (शो). . .. . Page #394 -------------------------------------------------------------------------- ________________ १९४ व्यवहारकाण्डम् भवन्ति। अत्रं दृष्टान्त : उच्यते-शुचीनामिति । गतार्थः । स्वकर्मणि द्विजस्तिष्ठन् वृत्तिमाहारयेत् कृताम् । लोकः। नाभा. १९।४२ (पृ. १७९) नासद्भयः प्रतिगृह्णीयात् वर्णेभ्यो नियमे सति ॥ यथा ह्यग्नौ स्थितं दीप्ते शुद्धिमायाति काञ्चनम्। स्वधर्मे ब्राह्मणरितष्ठन् , न क्षत्रधर्मादौ, कृतां विप्रः एवं धनागमाः सर्वे शुद्धिमायान्ति राजसु॥ कामेनोक्तां वृत्तिं गृह्णीयात् । न वृत्तिसंकरं कुर्यात् । - द्वितीयो दृष्टान्तः-अग्नौ स्थितं दीप्ते अशुद्धमपि असद्भयो वर्णेभ्यो न प्रतिगृह्णीयात् । प्रशस्तेभ्य एव काञ्चनं निर्मलं शुद्धं भवति यथा, एवमेवागमा असदु- गृह्णीयादित्यर्थः । नियमे सति अनापदीत्यर्थः । पादाना अपि राजसु स्थिता राजपरिगृहीताः शुद्धा नाभा. १९/४८ (पृ. १८०') नाभा. १९४४३ (पृ. १७९) अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः । ये एव कश्चित्स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति । शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ तद्राज्ञाप्यनुमन्तव्यमेष धर्मः सनातनः ॥ *विदुर्य एव देवत्वं राज्ञो ह्यमिततेजसः । अन्यप्रकारादुचितात् भूमेः षड्भागसंज्ञितात् ।। तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते कथञ्चन ॥. बलिः स तस्य विहितः प्रजापालनवेतनम् ।। अष्टौ मङ्गलानि लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौ ताशनः । करः, उचितात् षड्भागाद् धनान्ना (द?) नुमन्तव्यम् । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । विहितो बलिवृत्तिः स तस्य प्रजापालनवृत्तिः । तस्माद् । एतानि सततं पश्येन्नमस्येदर्चयेच्च तान् । राज्ञा नानुमन्तव्यम् । नाभा. १९।४५ (पृ. १८०)। प्रदक्षिणं च कुर्वीत तथा ह्यायुर्न हीयते ॥ शक्यं तत्पुनरादातुं यन्न ब्राह्मणसात्कृतम्। बृहस्पतिः ब्राह्मणाय तु यद् दत्तं न तस्याहरणं पुनः ॥ प्रकीर्णकपदस्य लक्षणं तद्भेदाश्च ब्राह्मणस्य कराननुमानने हेतु:- ब्राह्मणादादातुम- एष वादिकृतः प्रोक्तो व्यवहारः समासतः । शक्यं यथा अन्येषां दत्तं शक्यं न तथा तस्य, पुनरा- नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ॥ दाने प्रत्यवायात् । षड्भागेन विना वृत्त्यभावात् ।। (१) वादिकृतः अर्थिप्रत्यर्थिभ्यां राजनि मिथों नाभा. १९४६ (पृ. १८०)। विसंवादमावेद्य कृतः । स च ऋणादानादिद्यूतान्तदानमध्ययनं यज्ञः कर्मास्योक्तं त्रिलक्षणम् । विषयो न द्यूतमात्रविषय इति । एषशब्दोऽत्र प्रागुक्तयाजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः ॥ सप्तदशपदान्तर्गताशेषगणे वर्तते, न पुनरनन्तरोक्तद्यूतत्रीण्यदृष्टार्थानि कर्तव्यानि । त्रीणीच्छातो जीवनानि। समायान्तर्गतविशेषेष्वेवावतिष्ठते । समासत इत्युभयत्र नाभा. १९४७ (पृ. १८०) ___(१) नासं. १९४४८; नास्मृ. २०५१ पूर्वार्धे (स्वधर्म (१) नासं. १९।४३ यथा यमौ (यदा चाग्नौ ) मायाति | ब्राह्मणस्तिष्ठेद्वत्तिमाहारयेन्नृपात् ) प्रति ( परि). (माप्नोति ) एवं धना ( एवमेवा ); नास्मृ. २०।४६. । (२) नासं. १९।४९; नास्मृ. २००५२ पूरुषः (मानवः) (२) नासं. १९।४४ य एव ( यदा च ) त्स्वद्र ( स्कंद्र); सद्यः ( सम्यक् ). नास्मृ. २०१४७. (३) नासं. १९।५० र्य एव (यस्यैव ) तस्य ते (तस्य हि). (३) नासं. १९।४५ प्रकारा (त्र कारा) वेतनम् (वेतनः); | कथञ्च (कदाच); नास्मृ. २०५३. नास्मृ. २०१४८; व्यनि. ५३२-३ कारा (करा) संशि (४) नासं. १९।५१, नास्मृ. २०५४. (संस्थि ). ' (५) नासं. १९।५२; नास्मृ. २०५५ च्च तान् (त्स्वयम्) .. (४) नासं. १९।४६ यन्न (यद); नास्मृ. २०१४९ १ तथा... ...ते ( यथास्यायुः प्रवर्धते). दातुं (हर्तु) णाय (णेभ्यः) तस्या (तस्य). . . (६) व्यक. १६३; स्मृच. ३३१; विर. ६२१; दवि. (५) नासं. १९।४७; नास्मृ. २०५० स्तु (श्च). २५९, सवि. ४९६, व्यप्र. ५६८; समु. १६५. Page #395 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् संबध्यते । नृपाश्रयं दुष्टचेष्टोपेताश्रयान्तरसापेक्षनृपाश्रयम् । एकाश्रयव्यवहाराभावात् प्रकीर्णकं प्रकीर्णकव्यपदेशयोगिनं, तद्योगश्च विप्रकीर्णानां नृपाश्रयाणामेकत्र संनि वेशात् । स्मृच. ३३१ (२) यद्यपि मनुष्यमारणादिव्यवहारा अपि नृपाश्रिता एव तथापि तेषु वादिप्रतिवादिभ्यां स्वस्वपक्षेषु दर्शितेषु विचार्य तयोरेकतरस्यापराधिनो राजानुशासनम् । प्रकीर्णक तु शिरोवादिनं विनाऽपि चरादिमुखाद्वर्णा श्रमिणां दोपं श्रुत्वा विचार्य तेषां यथाविहितं दण्डं विधायें पथि स्थापनमित्येवास्य तेभ्यो भेदः । दवि. २५९.६० (३) पूर्वेपु सप्तदशसु प्रकरणेषु व्यवहारस्य चतुर्व्यापित्वं प्रतिपादितम् । चतुर्व्यापित्वं नाम अर्थिप्रत्यर्थिसभ्यराजरूपान् अवयवान् चतुरो व्याप्नोतीति । अत्र प्रकीर्णकाख्ये राजैकनियतत्वमिति, संगतिः । एष इति सप्तदशविवादपदात्मकः । सवि. ४९६ पेड्भागकर शुल्कं च गर्ते देयं तथैव च । संग्रामचौरभेदी च परदाराभिमर्शकः || गोत्राह्मणजिघांसा च शस्यव्याघातकृत्तथा । एतान् दशापराधांस्तु नृपतिः स्वयमन्विषेत् ॥ . निष्कृती नामकरणमाज्ञासेधव्यतिक्रमः । वर्णाश्रमविलोपश्च वर्णसंकरलोपनम् ॥ "निधिर्निष्कुल वित्तं च दरिद्रस्य धनागमः । एतांश्चारैः सुविदितान् स्वयं राजा निवारयेत् ॥ अनाम्नातानि कार्याणि क्रियावादांश्च वादिनाम् । प्रकृतीनां प्रकोपश्च संकेतश्च परस्परम् ॥ (१) व्यक. १६४; विर. ६२२ ( ) पद्माग (सद्भाग) मर्शक: (मर्दनम् ); दवि. २६३ गकर ( गस्तर ) चतुर्थपादं विना. (२) व्यक. १६४९ विर. ६२३ ( = ); दवि. २६३ व्याघात ( घातन ) चतुर्थः पादः. (३) व्यक. १६४ विलोपश्च ( विरोधश्च ); विर. ६२३ (= ); दवि. २६३ श्रमविलो ( श्रमाणां लो ). 1 १९४१ अशास्त्रविहितं यच्च प्रजायां संप्रवर्तते । उपायैः सामभेदाद्यैरेतानि शमयेन्नृपः ॥ अत्र भागपदं प्रनष्टाधिगतसुवर्णादिपरं, तत्र राज्ञः प्रड्भागग्रहणसंबन्धात् वैश्वदेवमन्नमितिवत् । आज्ञासेधव्यतिक्रमः राजाज्ञया वादिनोर्यस्य आसेधोऽवरोधस्तस्य ताभ्यामतिक्रमणं तच्च व्यवहारवर्गे स्फुटम् । निधिर्द्विविधो वक्ष्यमाणलक्षणः । निष्कुल वित्तमुच्छन्नबन्धोर्मृतस्य धनं संबन्धिनो ग्राहकस्य दण्डहेतुरित्यर्थः । दरिद्रस्य धनागम आकस्मिकः, अन्यमुपायं विना निध्यादिलाभनिश्चयात् दण्डहेतुः । दवि. २६३ देश: दिवपालनम् * देशजातिकुलानां च ये धर्माः प्राक्प्रवर्तिताः । तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा || जनापरक्तिर्भवति बलं कोशश्च नश्यति || उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः ॥ मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः । उत्तरे मद्यपा नार्यः स्पृश्या नृणां रजस्वलाः ॥ खशजाताः प्रगृह्णन्ति भ्रातृभार्यामभर्तृकाम् ! अनेन कर्मणा नैते प्रायश्चित्तदमाहकाः ॥ कात्यायनः प्रकीर्णकपदस्य लक्षणं तद्भेदाश्व पूर्वोक्तादुक्तशेषं स्यादधिकारच्युतं च यत् । आहृत्य परतन्त्रार्थनिबद्धमसमञ्जसम् ॥ ष्टान्तत्वेन शास्त्रान्ते पुनरुक्तक्रियास्थितम् । अनेन विधिना यच्च वाक्यं तत्स्यात्प्रकीर्णकम् ॥ राजधर्मान् स्वधर्माश्च संदिग्धानां च भाषणम् । पूर्वोक्तादुक्तशेषं च सर्वं तत्स्यात्प्रकीर्णकम् ।। * व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ (पृ. १०१ ) द्रष्टव्यः । स्मृतिचन्द्रिकायां आचाराध्याये देशधर्मप्रकरणे (पृ. १० ) एते श्लोकाः समुपलभ्यन्ते । (४) व्यक. १६४९ विर. ६२३ निष्कुल (निष्फल ) प्रवर्तते ( प्रकीर्त्यते ). (= ); दवि. २६३ पू. (५) व्यक. १६४; विर. ६२३ ( = ); दवि. २६३ वादांश्च (वादाश्च ). (१) व्यक. १६४; विर. ६२३ ( = ); दवि. २६३ (२) व्यक. १६३ न्त्रार्थ ( न्त्राच्च ); विर. ६२२. (३) व्यक. १६३; विर. ६२२. (४) व्यक. १६४ च भाषणम् (विशेषणम् ) उत्तरार्धे Page #396 -------------------------------------------------------------------------- ________________ १९४२ व्यवहारकाण्डम् नृपाश्रितो व्यवहार:-राजोपजीविनां राजक्रीडासक्तानां पितामहः राज्ञ अप्रियवक्तुश्च दण्डः देशधर्मपालनम् राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः । देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् । अप्रियस्य च यो वक्ता वधं तेषां प्रकल्पयेत् ॥ तेषां स्वसमयैधर्मशास्त्रतोऽन्येषु तैः सह + ।। देशादिधर्मपालनम् व्यासः ४ यद्यदाचर्यते येन धर्म्य वाऽधर्म्यमेव वा । नृपाश्रितो व्यवहारः--उरकोचजीविराजपुरुषाणां दण्डः देशस्याचरणान्नित्यं चरित्रं तद्धि कीर्तितम् ।। न्यायस्थाने येऽधिकृता गृहीत्वार्थं विनिर्णयम् । न्यायशास्त्राविरोधेन देशदृष्टस्तथैव च । कुर्वन्त्युत्कोचकास्ते तु राजद्रव्यविनाशकाः * ।। यं धर्म स्थापयेद्राजा न्याय्यं तद्राजशासनम् ॥ उत्कोचजीविनो द्रव्यहीनान कृत्वा विवासयेत् ।। धर्म च व्यवहारं च चरित्रं चापि (?) लोपयेत् । देवलः स्थित्यैतत् स्थापयेद्राजा धर्म्य तद्राजशासनम् ॥ नृपाश्रितो व्यवहारः - प्रायश्चित्तनिर्देशो राशा कार्य: प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु। कृच्छ्राणां दापको राजा निर्देष्टा धर्मपालकः ॥ विरुद्धं नियतं प्राहुस्तं धर्म न विचालयेत् ॥ देशादिधर्मपालनम् तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् । "येषु देशेषु ये देवा येषु देशेषु ये द्विजाः । वाक्याभावे तु सर्वेषां देशदृष्टमतं नयेत् ॥ येषु देशेषु यत्तोयं या च यत्रैव मृत्तिका ।। यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः । येषु स्थानेषु यच्छौचं धर्माचारश्च यादृशः । श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥ तत्र तन्नावमन्येत धर्मस्तत्रैव तादृशः ।। गोत्रस्थितिस्तु या येषां क्रमादायाति धर्मतः ।। यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरेऽपि वा। कुलधर्म तु तं प्राहुः पालयेत्तं तथैव च ॥ यो यत्र विहितो धर्मस्तं धर्म न विचारयेत् ॥ लिङ्गिनः श्रेणिपूगाश्च वणिग्वातास्तथापरे । उशना स्वधर्मेणैव कार्याणां कुर्युस्ते निश्चयं सदा ॥ नृपाश्रितो व्यवहारः - राशा करः कल्पनीयः देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् । "देशकाललाभानुरूपतः करान् प्रकल्पयेत् । तेषां स्वसमयैर्धर्मः शास्त्रतोऽन्येषु तैः सह ॥ 'शिल्पिनो मासि मासि कमकं प्रोक्तं, तदभावे | कार्षापणं वा दद्यात् । (प्रागुक्ता ... ... शेषं.... वक्ष्याम्येतत्प्रकीर्णकम् ); विर. ६२२; राजप्रशंसा व्यनि. ५२३ धर्मान् स्वधर्माश्च (धर्माश्च दण्डांश्च) च भाषणम् प्रकृतीनां बलं राजा। (विशेषतः ) उत्तरार्थे (पागुक्तार्थस्य शेषं च वक्ष्याम्येतत्प्रकीर्णके); । ___+ स्थलादिनिर्देशः दर्शनविधौ (पृ. १०५) द्रष्टव्यः । दवि. २६३ वध ( त्वध ) पू.; सेतु. २९१ च सर्वं ...... र्णकम् ( यत् तत्प्रकीर्णकमुच्यते ) उत्त.; समु. १६५ धर्मान् * व्याख्यानं स्थलादिनिर्देशश्च स्तेषप्रकरणे (प. १७६४) स्वधर्माश्च ( धर्माश्च दण्डांश्च ) च भाषणम् (विशेषणम् ) उत्तरार्ध द्रष्टव्यः । न्यनिवत् , बृहस्पतिः. (१) स्मृच. ३३२; पमा. ५८०; समु. १६५. [ वस्तु तस्तु नेदं व्यासवचनं याज्ञवल्क्ये अस्यास्य समुपलभ्यमानत्वात * व्याख्यानं स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. १६४९) (यास्मृ. १॥३३९)।]. द्रष्टव्यः । (२) सवि. ४९८. (३) स्मृच. १०. x व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ (पृ.१०३-४) । (४) मभा. १०।२७. (५) मभा. १०।३१. (६) मेधा. ८१४९. दुष्टव्यः । Page #397 -------------------------------------------------------------------------- ________________ यमः नृपाश्रितो व्यवहार : - पौराणिक धर्मप्रवर्तनम् येत्किञ्चित्कुरुते राजा शुभं वा यदि वाऽशुभम् । भृत्यास्तदनुकुर्वन्ति नर्तक्यो नर्तनं यथा ॥ तस्मात्पौराणिकान् धर्मान् निपुणैर्मन्त्रिभिः सह । प्रशिष्यात् नृपतिः सम्यकू ब्रह्मक्षत्रविवृद्धये || प्रकीर्णकप्रकरणोपसंहारः स्तेनाः सुरापा] ब्रह्मघ्ना गुरुदाराभिगामिनः । न सन्ति यस्य राष्ट्रेषु स राजा शलोकभाक् ॥ पतितधनव्यवस्था प्रकीर्णकम् पतितस्य धनं हत्वा राजा पर्पदि दापयेत् । सर्वस्वं तु हरेद्राजा चतुर्थ वाऽवशेपयेत् ॥ भृत्येभ्योऽन्नं स्मरन धर्म प्राजापत्यमिति श्रुतिः ॥ संवतः नृपाश्रितो व्यवहारः - अमात्यपैशुन्ये पुरमानप्रभेदने च दण्डः अमात्यानां च पैशुन्ये पुरमानप्रभेदने । मध्यमं चोत्तमं चैव दण्ड एप क्रमोदितः ॥ यथाक्रमं प्रकृतीनां पैशुन्ये मध्यमसाहसं पुरप्रमाणमर्मकथने उत्तमसाहसं दण्ड्यः । चकाराच्छारीरो दण्डो यथार्ह इति । अत्र पैशुन्यशब्दः भावे ष्यञन्तः । पिशुनस्य भावः पैशुन्यम् | सवि. ४९७ वृद्धहारीतः नृपाश्रितो व्यवहारः- राशा करः कल्पनीयः न्यायेन पालयेद्राजा धर्मात् पड़भागमाहरेत् । त्रिभागमा हरेद्धान्यात् धनात् पड़भागमेव च ॥ अनिर्दिष्टकर्तृकवचनानि देशधर्मपालनम * विरुद्धास्तु प्रदृश्यन्ते दाक्षिणात्येषु संप्रति । स्वमातुलसुतोद्वाहो मातृबन्धुत्वदूषितः ।। (१) व्यक. १६४ नृपति: (भूपतिः ) विर. ६२५. (२) विर. ६३७९ सेतु. ३२९ मनुः. (३) विर. ६३८ द्वितीयार्थं विना; व्यनि ५३२ भ्योऽन्नं (भ्योऽनु ); दवि. ५० प्रथमार्थः; समु. ७० व्यनिवत्. (४) सवि. ४९७. . (५) वृहास्मृ. ७/२१२. (६) स्मृच. १०-११. ब्य. कां. २४४ १९४३ अभर्तृकभ्रातृभार्याग्रहणं चातिदूषितम् । कुले कन्याप्रदानं च देशेष्वन्येषु दृश्यते || तथा मातृविवाहोऽपि पारसीकेषु दृश्यते || तथैकादशरात्रादौ श्राद्धे भुक्तं तु यैर्द्विजैः । तेभ्यः श्राद्धं पुनर्दानं केचिन्नेच्छन्ति देशिनः ॥ दत्त्वा धान्यं वशं त्वन्ये शरदि द्विगुणं पुनः । गृहन्ति बद्धक्षेत्रं च प्रविष्ठेद्विगुणे धने ॥ भुज्यतेऽन्यैरप्रविष्टे मूले तच्च विरुध्यते । इत्थं विरुद्धानाचारान् प्रभूतान्विनिवर्तयेत् ॥ देशजात्यादिधर्मस्य प्रामाण्यसविरोधिनः । शास्त्रेणातो नृपः सर्व शास्त्र दृष्ट्वा प्रवर्तयेत् ॥ अग्निपुराणम् संकीर्णदण्डाः शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् । महापातकिनां वित्तं वरुणायोपपादयेत् ॥ आह्वानकारी वध्यः स्याद्नाहुतमथाऽऽह्वयन् । दाण्डिकस्य च यो हस्तादभियुक्तः पलायते ॥ हीनः पुरुषकारेण तं दण्ड्यादाण्डिको धनम् ॥ देवीपुराणम् नृपाश्रितो व्यवहारः - चतुर्वर्णाश्रमधर्मरक्षणार्थं चार नियोजनम् वेश्यादिभवने यस्य राष्ट्रे भुञ्जीत संयमी । ब्रह्मचारी व्रती यत्र वेश्यादिवृषलीकृतम् ॥ अन्नं भुञ्जीत वै तत्र जायते लोकसंक्षयः ॥ द्याद्यैर्हितैर्यत्र संकरचैव योगिनाम् । नृपराष्ट्रभयं तत्र कारणस्यान्यथागमः || hurranaभूष्ठिो यतिवेशो यतिव्रतम् । सङ्गं वेश्यादिभिः कुर्यात्तदा लोकभयं भवेत् ॥ तस्माद्राजा समाचारं धर्माधर्मे व्यवस्थितः । सिद्धान्तवेदशास्त्राणां पालनाय नियोजयेत् ॥ (१) अपु. २२७/५१. (२) अपु. २२७/६६, ६७. (३) विर. ६२४; दवि. २७०. (४) विर. ६२४; वि. २७१ करश्चैव ( करः शिव ) स्यान्य ( चान्य). (५) विर. ६२४; दवि. २७० पूर्वावें ( काषायेण तु भूमिष्ठो यती वा त्यजति व्रतम् ). (६) विर. ६२४. - Page #398 -------------------------------------------------------------------------- ________________ नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः । वसिष्ठः अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो 'संयाने दशवाहावाहिनी द्विगुणकरणा स्याद- बालवृद्धतरुणप्रजाताः प्रागमिकः कुमार्यों मृतदशपुरुषवती प्रत्येकं प्रपाः स्युः पुंसां चावराध र पत्यश्च । बाहुभ्यां तरन् शतगुणं दाप्यः । . वहेत् , अध्यर्धाः स्त्रियः स्युस्तरोऽष्टौ माषाः शर- राजा पुमाननाथश्च स्वजनरहितो रोगातों वा तरुणमध्याया अशरमध्यायाः पादः कार्षापणस्य निरुद- प्रजाता अचिरप्रसूताः प्रागमिको लेखहारकादिः मृतपत्यो कस्तरो माष्यः । विधवाः। विर. ६४१ संयात्यनेनेति व्युत्पत्त्या संयानशब्दो नदीपरः तत्र नेदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तवाहिनी नौः, वाह्यन्तीति वाहाः, ते दश यस्यां दुपजीविनो वा दधुः। सा दशवाहा, सा चासौ वाहिनी चेति दशवाहा विष्णुः वाहिनी । द्विगुणकरणा द्विगुणानि अरित्रादीनि तारिकः स्थलजं शुल्कं गृहन् दश पणान् : सा नास्तथा एकविधा नाः काया। तथा दण्ड्यः । ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुदशपुरुषवती वाहकादन्ये दश पुरुषाः, तेषां प्रयोजनमाह सारिणां नाविकः शौल्किकः शुल्कमाददानश्च । त एव प्रपाः स्युः त एव दश वाहानां प्रपाः प्रकर्षेण परि तच्च तेषां दद्यात् ।.. पालकाः स्युः । अस्यां नावि यावान् भार आरोप्यस्तमाह तरिकस्तररूपशुल्कनियुक्तः, आददानश्च दाप्य इत्यपुंसामित्यादिना, सा नौर्यावन्तं भारं वहति तदपेक्षयावरार्ध नुषङ्गः, तच्च तरशुल्कं तेषां ब्रह्मचार्यादीनां जह्यात् अवरं न्यूनमधं यस्मिन् वाहे स वाहो भारः । तेन । त्यजेत् । विर.६४१ यावतः पुरुषानसौ परमविधुरा वहति तावन्न तु समधिकमारोप्यमित्यर्थः। अध्यर्धाः स्त्रियः पुरुषापेक्षया (१) वस्मृ. १९।१५-६ (क) राजा धुमाननाथ: प्रव्रतासामतिभीरुत्वात् , तरः शुल्कः माष: पुराणस्य विंशति- जितो ( राजपुमाननाथप्रव्रजित ) गमिकः (ग्गामिकाः ) पत्यश्च तमो भागः। शरमध्यायाः यस्यां नद्यां धनुष्मता क्षिप्त- (पत्न्यश्च ) तरन् ( उत्तरन् ) दाप्यः (दद्यात् ), (ख) राजा शरो मध्ये पतति तस्याः, अशरमध्याया यां शरो लङ्घ पुमाननाथः प्रव्रजितो ( राजपुमानथ प्रवजित) जाताः प्राग यति तस्याः, पादः कार्षापणस्य चतुर्भागः। निरुदकोऽ (दाता प्रागा) मृतपत्यश्च (मृतापत्यश्च ) तरन् (उत्तरन्) दाप्यः ( दद्यात् ); उ. २।२६।१७ प्रजाताः (प्रशान्ताः) रूपोदकः, माष्यः माषपरिमाणः। विर. ६३९ (प्रागमि ... ... दाप्यः०); विर. ६४०-४१; दवि. १११, (१) वस्मृ. १९।११-५ (क) संयाने दशवाहवाहिनी २७६ (अकरः... ... पत्यश्च०) बाहुभ्यां ... ... दाप्यः (बाहुद्विगुणकारिणी स्यात् । प्रत्येकं प्रयास्यः पुमान् (2)। पुंसां भ्यामुत्तरन् पणशतं दण्ड्यः ): २७५ वृद्ध (वृद्धा) (बाहुभ्य शतावराय॑ चाऽऽहवयेदव्याः स्त्रियः स्युः । कराठीलामाषः .......दाप्यः०). शरमध्यापः पादः कार्षापणाः स्युः निरुदकस्तरो मोष्यः।), (२) वस्मृ. १९।१७ (ख) दाह...भोगा (शैलोपमाङ्गा). (ख) (समानयेदवाहवाहनीयद्विगुणकारिणी स्यात् प्रत्येकं । (३) विस्मृ. ५।१३१-३; विर. ६४१ तारिकः स्थल प्रयास्यः पुमान् , शतं वा राय तदेतदप्यर्थाः स्त्रियः कराष्टौ ! (तरिकश्च स्थल ) दण्ड्यः (दाप्यः) (नाविकः शौकिकः०) मानधारमध्यमाः पादः कार्षाषणस्य निरक्तोऽन्तरो माना।); दद्यात् (जह्यात् ); दवि. २७५ तारिकः स्थल (तरिकः स्थल) विर. ६३८-९. | दण्ड्यः (दाप्यः) ( शौल्किकः ०) दद्यात् (जह्यात् ). Page #399 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् — नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः । मनुः पेण यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । पादं पशु योषिच्च पादार्ध रिक्तकः पुमान् ॥ (१) नदीतीरे यानं गन्त्रीशकटादि तेरे पणं दाप्यम् । माण्डपूर्णानामुत्तरत्रोपदेशाद्रिक्तभाण्डानां यानानां यानद्रव्यानयनार्थमुत्तार्यमाणानामयं राजभागः । पौरुषवाह्यो भारो द्रव्यानयनार्थमानीयमानोऽर्धपणं दाप्यः । पशुर्गो महिष्यादिः पादं स्त्री च, रिक्तको न किञ्चिद्यो गृहीतवान् भारं स पुमान् पादार्धं दाप्यः । रिक्तस्य पुंसो नदीलङ्घनसामर्थ्यसंभावनया लाघवादल्पमादानम् । स्त्री, अशक्तत्वात्स्वयं तैरणे, बहु दाप्यते, तरे तरनिमित्तम् । मेधा. (२) भाण्डपूर्णानि यानानीति वक्ष्यति । अतो रिक्तं गन्त्र्यादि तरमूल्यं पण राज्ञा दाप्यम् । एवं पुरुषवाह्यो भारोऽर्धपणं दाप्यः । गवादिश्व पशुः स्त्री च पणचतुभगं दापनीयः । भाररहितो मनुष्यः पणाष्टभागं दाप- । नीयः । * गोरा. (३) पशुः छागो मेष इत्यादि: । वि. भाण्डपूर्णानि यानानि तार्य दाप्यानि सारतः । रिक्तभाण्डानि यत्किञ्चित्पुमांसश्चापरिच्छदाः ॥ (१) भाण्डं द्रव्यं वस्त्रव्रीह्यादि तेन पूर्णानि यानानि सारतस्तायें तारार्थ दाप्यानि । यदि महार्घ वस्त्रादि तत्र बह्वारोपितं तदा बहु दाप्यानि अथ व्रीह्यादिना नातिसारेण तदाऽलम् । एवं नद्याः सुतरदुस्तरत्वेन कल्पना कर्तव्या । रिक्तभाण्डानि यानानि यत्किञ्चित्पण - पादांनि । भाण्डशब्दोऽत्र धनवचनः । ये च परिच्छदा कोशतो (?)ऽपरिच्छदास्ते न पादार्धमपि तु यत्किञ्चि * ममु., मच, नन्द, भाच. गोरावत् । (१) मस्मृ. ८।४०४ [ पुमान् (नर: ) Noted by Jha ]; अप. २।२६३ तरे दाप्यं (तरे [रं] दाप्यः ) पौ (पु) तरे (तरम् ) रिक्तकः ( द्विकर: ); विर. ६४० पूर्वार्धे (पणं याने तरं दद्यात्पौरुषेऽर्धपणं तरम् ) रिक्तकः ( रिक्तिकः ); वीमि. २।२६३ दाप्यं पौरुषो ( दाप्यः पौरुषे ); विता. ५८६ पौ (पु); समु. ९१ पौ (पु). १९४५ ततोऽधिकं न्यूनं वा, अत्र न शक्यो नियमोऽतः कल्पनैव शास्त्रार्थः । मेधा. (२) द्रव्यपूर्णानि गन्त्र्यादीनि द्रव्यगतोत्कर्षापकर्ष - गुरुलघुभावापेक्षया तरमूल्यं दाप्यानि । पुमांसश्च परि च्छदार्हा वणिक्प्रभृतयोऽपि अपरिच्छदा आयाता यत्कि ञ्चिद्दापनीयाः । अन्यस्य पुंसः पादार्धं रिक्तकः पुमान्' इत्युक्तं, अत्र नियमस्य कर्तुमशक्यत्वात् । एतावदेवो - पदेशार्थ, एवं द्रव्यरहितानि मञ्जूषादिनि भाण्डानि यत्किञ्चित् स्वयं दाप्यानि । गोरा. (३) भाण्डपूर्णानि पण्यद्रव्यपूर्णानि । रिक्तभाण्डानि चर्मभाण्डादीनि । अपरिच्छदाः परिकरशून्याः । अत्र यानादीनां दापनं तन्नेतृपुरुषदापनपरम् । मवि. . (२) मस्मृ. ८।४०५; मिता. २।२६३; अप. २।२६३; . विर. ६४०; वीमि २।२६३; विता. ५८६; समु. ९१. १ तरेण पादं दा. २ तरेण. ३ चारेण तदा. (४) पण्यद्रव्यपूर्णानि शकटादीनि द्रव्यगतोत्कर्षापेक्षया तरं दाप्यानि । द्रव्यरहितानि च गोणीकम्बलादीनि, यत्किञ्चित्स्वल्पं तार्य दाप्यम्। अपरिच्छदा दरिद्राः उक्तपदार्थदानापेक्षया यत्किञ्चिद्दापनीयाः । *ममु. (५) सारतः तार्य भाण्डसारूप्येण तार्य तरः, भाण्डानि भाररहितानि यानानि यत्किञ्चिद्द्रव्यं तत्काल - संनिहितं तार्य दाप्यानि परिहितयत्किञ्चित्ताम्बूलादिकं तार्य दाप्याः । नन्द. 'दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ (१) पारावारोत्तारणे पूर्व दानम् । अयं नावा ग्रामान्तरगमने । दीर्घाध्वनि योजनादिपरिमाणेन गन्तव्ये । यथादेशं यस्मिन् देशे यत्तरिदानं नाविकैः स्थापितं तदेव । यथाकालं कालो वर्षादि बहूदकस्तत्रान्यन्मूल्यम् । स्वल्पोदकायां सरिति चिरेण ग्रामप्राप्तौ नाविकानामधिकतरायासवतामधिकमूल्यं, तरमूल्ये कारणे कार्यशब्दस्तरो भवेदिति । यावद्यावद्दीर्घो देशस्तावत्तरपणो वर्धते । एतच्च नदीतीरेषु विद्यात् । समुद्रे सागरे नास्ति तरलक्षणम् । न शक्यते लक्षयितुं कति योजनानि नौर्व्यूढा येन तदनुसारेण मूल्यं कल्प्यते । नदनदीषु शक्यते ज्ञातुमयं पन्था योजनमात्रो द्वियोजन इति । तत्र हि तत्र ग्रामाः * विर., मच., भाच. ममुवत् । . . (१) मस्ट. ८ ४०६, विर. ६४०; बाल. २।२६३; समु. ९१. Page #400 -------------------------------------------------------------------------- ________________ १९४६ व्यवहारकाण्डम् परिमाणचिहं तत्रैकयोजनेऽध्वनि यन्मूल्यं द्विगुणं तद्वि- (३) मुनिर्वानप्रस्थः, लिङ्गिनस्तीर्थयात्रादिपराः, योजने । समुद्रे तु बहुवाह्या नौः, न च सुष्ठु शक्यते ब्राह्मणग्रहणेन सिद्धेऽपि प्रव्रजितग्रहणं क्षत्रियस्य कचियोजनादिपरिच्छेदः कर्तुम् । अत एवोक्तं समुद्रे नास्ति स्मृत्यन्तरे संन्यासो भवेदिति । तारिकं तरशुल्कम् । लक्षणमिति। .. मेधा. नन्द. (6) पारावारतरणार्थ पूर्वमुक्तम् । दूराध्वनि पुनः (४) प्रव्रजितः यतिः मुनिर्वानप्रस्थः लिङ्गिनो नदीमार्गेण नावादिना यातव्ये स्खलनायुपलाद्युपेतदूर- मैरिकादिना तरे कैवर्ते तारिक मूल्यं न दाप्याः, न देशापेक्षया ग्रीष्महेमन्तादिकालापेक्षया तरमूल्यं कल्पयि- दातुं योग्याः। . भाच. तव्यम् । एतच्च नदीतीरेषु बोद्धव्यम् । समुद्रे पुनर्वात- यन्नावि किञ्चिद्दाशानां विशीर्यतापराधतः। वशतः पोतवहनात् स्वायत्तत्वाभावे सति तरमूल्यविशेष- तदाशरेव दातव्यं समागम्य स्वतोऽशतः ॥ ज्ञापकं नदीवद्योजनादिकं नास्त्यतोऽत्रोचितमेव शुल्कं (१) नाव्यारोपितभाण्डं तरणिकायां यदि दाशानां ग्राह्यम् * गोरा. नाविकानामपराधादावर्तमानजलेन प्रदेशेन नयतां वा . (३) यथादेशं क्रोशमात्रं नदीपात्रमित्याद्यनुरूपेण । तत्स्थान ज्ञात्वा दृढबन्धनेन जलप्रवेशमकुर्वतां वध्यायथाकालमल्पवर्त्मत्वेऽपि स्रोतसा विलम्बादिना, नदी- दिनहनीभिरयोमयीभिश्चर्मबन्धैः सूत्रबन्धैर्वा शिथिलीतीरेषु तद्विद्यादिति । एतद्वयं नदीतीरेष्वेवेत्यर्थः । समुद्रे कृतवतां यदि भाण्डं विशीर्यंत विनाश्येत तदा तैरेव नास्ति लक्षणं, नियामकं, तत्र विलम्बादि न नियन्तुं दातव्यं स्वतोऽशतः स्वभागाद्भाण्डस्वामिने समागम्य शक्यमतस्तत्तरेऽधिकग्रहोऽपि न दोषाय। मवि. यावन्तो नाव्यारूढा. दाशाः ।। मेधा. (४) दीर्घाध्वन्यनेकदिनगन्तव्याध्वनि दैानुगुण्येन, (२) यत्किञ्चिद्रव्यं नाविकापराधेन विपद्येत तन्नावातरः शुल्क 'पणं यानं' इत्यादिनोक्तस्य विषयमुत्तरार्धेन रूद्वैः संभूय स्वांशादातव्यम्। गोरा. नियच्छति, लक्षणं शुल्कनिर्णयम् । नन्द. (३) दाशानामपराधत इति किञ्चिद्वणिजो विशीर्यंत गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः। नश्येत । स्वतोऽजातः स्वधनात् न राजधनात् । मवि. ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ (४) नौकारूदानां यत्किञ्चिन्नाविकापराधेन नष्टं (१) द्वाभ्यां मासाभ्यां ऋतुदर्शनस्य व्यक्तगर्भा स्त्री द्रव्यं तन्नाविकैरेव मिलित्वा यथाभागं दातव्यम्। भवति तस्या अनुग्राह्यत्वात्तरपणो न ग्राह्यः । प्रवजितश्चतुर्थाश्रमी, मुनिस्तापत: । ब्राह्मणा लिङ्गिनो ब्रह्मचा- एष नौयायिनामुक्तो व्यवहारस्य निर्णयः। . रिणः, ब्राह्मणग्रहणं विशेषणम् । तेन बाह्यप्रव्रज्यालिङ्ग- दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥ धारिणां नैष विधिः । तरप्रयोजनं तारिकं पणादि तर- (१) नौभिर्यान्ति तच्छोला नौयायिनस्तेषामेष निमित्तं न दाप्याः। वृत्तानुरोधात्तारिकमिति सिद्धे |विधिरुक्तो, यथा दाशापराधात् यद् भ्रष्टमुदके तद्दद्युः । तरग्रहणम् । मेधा. दैविके दोष उत्पाते वातादिना नौभङ्गे नास्ति नाविकानो (२) गृहीतगर्भा स्त्री मासद्वयादूर्व, प्रबजितो मुनिः द्रव्यनाशे निग्रहः । एष स्थले. भाण्डवाहकानां भिक्षुः वानप्रस्थो ब्राह्मणश्च लिङ्गिनो ब्रह्मचारिणः तरमूल्यं ते न दाप्याः। ___ + गोरा. * मच., नन्द., भाच. ममुवत् । * ममु., मच., भाच. गोरावत् । (१) मस्मृ. ८।४०८, गोरा. तद्दाशै ... व्यं (नावारूदैः + मवि., ममु., मच. गोरावत् । प्रदेयं तत्); विर. ६४१ दाशा (हासा) दार्श (दास); (१) मस्मृ. ८१४०७ [तरे (करम् ) Noted by | समु. ९१. Jha]; मिता. २।२६३ तरे (नराः); अप. २।२६३ | (२) मस्मृ. ८।४०९; विर. ६४१ स्य नि (विनि) ब्राह्मणा (माह्मणो) कं तरे (कान्तरे); विर. ६४०, बाल. निग्रहः (विग्रहः); समु. ११. २।२६३, समु. ९१. १. धनजल. Page #401 -------------------------------------------------------------------------- ________________ प्रकीर्णकम्-बालानाथधननिधिनष्टापहृतव्यवस्था १९४७ भारिकाणां वा न्यायः, यद्यप्रमादेन प्रक्रामति भारिको | बन्धनादिनिग्रहो विद्यते। * गोरा. गृहीतदण्डावलम्बनो दृढबद्धोपरिभागः, अकस्माद्दिष्टया । ... (३) दैविके वात्यादिना द्रव्यनाशे। निग्रहो तद्पथि कर्दमीकृते पतितस्य भाण्डं नश्येन्न भारिकस्य | द्रव्यग्रहः । .. +मवि. दोषः स्यात् । मेधा. याज्ञवल्क्यः . (२) नाविकापराधेन यदुक्तं तत्सर्व नाविकैर्दातव्यं तरिकः स्थलज शुल्कं गृहन् दाप्यः पणान् दशx॥ इत्येष नौयायिनां व्यवहारनिर्णय उक्तः। दैविके पुन ___ * ममु., मच., भाच. गोरावत् । दोष उत्पातवातनौभङ्गादौ स च न नाविकानां दण्ड + नन्द. मविवत् । x ब्याख्यासंग्रहः स्थलादिनिर्देशश्च संभ्यसमुत्थानप्रकरणे १ सादृष्टया प. (पृ. ७७८-९) द्रष्टव्यः । ... बालानाथधननिधिनष्टापहृतव्यवस्था wo - गौतमः 'विख्याप्य संवत्सरं राज्ञा रक्ष्यम् । प्रनष्टास्वामिकधनव्यवस्था (१) विख्याप्य, इदमेवंजातीयकं वस्त्वासादितं प्रेनष्टमस्वामिकमधिगम्य राज्ञे प्रबेयुः ।। रक्ष्यते यस्यैतस्य तत्स आगच्छत्विति नगरे पटहेन घोष(१) प्रनष्टं स्वामिसकाशात्प्रभ्रष्टम् । अस्वामिक | यित्वा संवत्सरं रक्ष्यम् । प्राक् चेत्संवत्सरात् स्वाम्याअज्ञायमानस्वामिकम् । अधिगम्य भमौ पतितमुपलभ्य गच्छति ततो लक्षणानि पृष्ट्वा साम्यं चेत्तत्तस्मै देयम् । जनपदपालने नियुक्ता एते राज्ञे प्रब्रूयुः । अन्ये वा ये वैषम्ये स दण्ड्यः । तथा च याज्ञवल्क्य:- 'प्रनष्टाधिकेचिदृष्टवन्तस्तेऽपि ब्रूयुः। - गौमि. गतं देयं नृपेण धनिने धनम् । विभावयेन चेलिजैस्त गौमि. गत दय (२) प्रनष्टं स्वामिसकाशादपगतं अस्वामिकं अवि-त्सम दण्डमर्हति ॥' एवमधिगम्याप्रब्रुवन्तो दण्ड्याः । ज्ञायमानस्वामिकं-ज्ञायमानस्वामिकं तु स्वामिन एव गौमि. कथयेत् । अधिगम्य लब्ध्वा राजे नामात्यादिभ्यः प्रयुः, (२) रक्षणस्य तदायत्तत्वात् अधिकाराच्च लब्धप्रशब्दादमायया कथयेयुः, इदमस्मिन् देशे एवं स्यापि राजशब्दस्योपन्यासः तद्रक्षणे अत्याप्ता नियोचासादितं, अन्विष्यतां कस्यैतदिति । बहुवचनप्रयोगात् क्तव्या इति तथा चाहोशना--विद्याभिजनयुक्तान सामन्तादिभिरपि वक्तव्यमेवेति । मभा. ___x मिता. व्याख्यानं 'प्रनष्टाधिगतं ' इति याज्ञवल्क्यवचने (१) गौध. १०।३मिता. २।३३ ष्टमस्वा (ष्टस्वा) (राशे प्रब्युः०) : २११७३ ष्टमस्वा (ष्टस्वा); अप. २११७३ (१) गौध. १०।३६; मिता. २१३३ (विख्याप्य०): राशे (राशः); ग्यक. ११८ष्टमस्वा (ष्टस्वा); मभा.; | २।१७३ (क) ख्याप्य (ख्यातं); अप. २११७३; व्यक. गौमि. १०।३६स्मृच. १३३, विर. ३४७ प्रब्रूयुः | ११८; मभा; गौमि. १०।३७स्मृच. १३३, विर. (तु ब्रूयुः ); दवि. २७४ मिता. २।३३ वत् ; नृप्र. १७३ / ३४७; दवि. २७४ ( विख्याप्य०) संवत्सरं ( वत्सरं ); नृप्र. प्रब्युः (ब्रूयुः); विता. ५६४ दविवत् ; सेतु. २५१ ष्टमस्खा १७३ रक्ष्यम् (रक्ष्यः); विता. ५६४ (विख्याप्य०) सेतु. (टस्वा) प्रब्युः (ब्रूयुः); प्रका. ८४; समु. ७२ नष्ट (नष्य). | २५२ प्रका. ८४; समु. ७२. Page #402 -------------------------------------------------------------------------- ________________ १९४८ व्यवहारकाण्डम् पूर्वदृष्टप्रमाणान् वृद्धान्निधिपालने नियुञ्ज्यात्' इति । तद्व्यद्विगुणं च राजा हरेत् इति असति धनग्रहणे मभा. |निध्यधिगमो राज्ञ इत्युक्ते अराज्ञ इति प्रतिषेधोऽप्याऊर्ध्वमधिगन्तुश्चतुर्थ राज्ञः शेषः । शङ्कयेत । मभा. संवत्सरात्परतो येनाख्यातं तस्मै चतुर्थ, राज्ञः शेषम्। ने ब्राह्मणस्याभिरूपस्य *। आख्यातुश्चतुर्थ दत्त्वा शेषं स्वयं गृह्णीयात् उत नियु- (१) अभिरूपः षट्कर्मनिरतः तस्य ब्राह्मणस्य चेन्निकाय देयमिति संदेहः स्यादिति तन्निराकरणार्थ शेषं ध्यधिगमो न तद्राजधनं किं तर्हि अधिगन्तुर्ब्राह्मणराज्ञ इत्युक्तम् । + मभा. स्यैवेति । गौमि. निधिव्यवस्था (२) तस्य कर्मसाधनत्वात् । मानसात xमभा. 'निध्यधिगमो राजधनम् । अब्राह्मणोऽप्याख्याता षष्ठं लभेतेत्येके। . (१) अथ प्रनष्टाधिगताधिगन्तुश्चतुर्थमित्यस्यापवाद- (१) अब्राह्मणोऽपि निधिमधिगम्य यद्याचष्ट इदमाह-निध्यधिगम इति । निधिश्चेदधिगतस्तद्राजधन- मित्थमासादितमिति स तस्य निधेः षष्ठं लभेतेत्येके मेव भवति । अधिगन्त्रे अनुग्रहानुरूपं किञ्चिद्देयमिति । स्मारो मन्यन्ते । ब्राह्मणेऽनभिरूपे कल्प्यः। गौमि. - गौमि. (२) अब्राह्मण: क्षत्रियादिः, आख्याता पूर्व ज्ञाप(२) प्रनष्टाधिगतादधिगन्तुश्चतुर्थमुक्तं तद्विशिनष्टि- यिता, षष्ठमंशं लभेतेत्येके मन्यन्ते, चारित्रक्लेशफलं हि निध्यधिगम इति । निधेः पूर्वनिहितस्याधिगमो लाभ: तदिति, एक इति वचनान्न तु गौतमः, अपरिमितस राज्ञ एव, न ततोऽधिगन्तुश्चतुर्थः एवञ्च निधे- | सारत्वान्निधीनाम् । अतो यत्किञ्चिदस्य देयमिति न तु न्यद्रव्यं यत्तस्मादेव चतुर्थाश इति द्रष्टव्यम् । ननु च षष्ठ एवांश इति । अपिशब्दात् ब्राह्मणोऽप्यनभिरूप निधेर्यदन्यद्रव्यं राज्ञः कथं तत्प्राप्तिः, अधिगमस्य | इति । .. मभा. साधारणत्वेनोक्तत्वात् येन पूर्वमधिगम्यते तेनैव तस्य बालधनव्यवस्था गृह्यमाणत्वादिति अत्रोच्यते- यस्मिन्ननुभूतचिह्नानि रक्ष्यं बालधनमा व्यवहारप्रापणात् समावृत्तेर्वा । दृश्यन्ते तद्राज्ञे कथयेत् इतरत् स्वयं गृह्णीयादिति एवं * विश्व. व्याख्यानं — इतरेण निधौ' इति याज्ञवल्क्यचानुभूतचिह्नानि मुषित्वा गृह्णतो दोषः, यथाह लोकाक्षिः | | वचने द्रष्टव्यम् ।। -'अनुभूतचिह्नानि मुषित्वा गृह्णतः पूर्वसाहसं दण्डः x शेषं गौमिवत् । * शेष गौमिवत् । (१) गौध. १०।४३; विश्व. २०३७ स्याभि ( स्यानभि); + गौमि. मभावत् । मिता. २।३५; अप. २।३५ न ब्रा (तबा); मभा.; : विश्व. व्याख्यानं 'इतरेण निधौ' इति याज्ञवल्क्यवचने गौमि. १०।४४ नकारस्तु पतित इति भाति; विर. ६४३ द्रष्टव्यम् । मेधा.व्याख्यानं 'ममायमि'ति मनुवचने द्रष्टव्यम्। (न०); विता. ५६४; सेतु. २९२ (न०); समु. ७३. - (१) गौध. १०३७मिता. २१३३ श्चतुर्थ (श्चतुर्थोऽशो) (२). गौध..१०।४४; विश्व. २०३७, मिता. २०३५ शेषः (शेषम् ); व्यक. ११८ शेषः . ( शेषम् ); मभा. (क) णोऽप्या (णो व्या) षष्ठं (षष्ठमंशं), (ख) षष्ठं. गौमि. १०३७ स्मृच. १३३ श्चतुर्थ (श्चतुर्थो ); विर. (षष्ठमंशं ); अप. २०३५ ख्याता ( ख्यातं ) षष्ठं (षष्ठमशं); ३४७ व्यकवत् ; दवि.२७४ मितावत् ; विता. ५६४ मितावत् ; मभा. गौमि. १०।४५, विर. ६४३ णोऽप्या (ण आ) सेतु. २५२ व्यकवत् ; प्रका. ८४ स्मृचवत् ; समु. ७२. षष्ठं लभेते (षष्ठमंशं लभत इ); विता. ५६४ ऽप्याख्या. . (२) गौध. १०।४२; विश्व. २१३७, मेधा. ८।३५ (पाख्या) षष्ठं ( षष्ठमंशं); सेतु. २९२ ( अब्राहाण आख्यात्वा (पाख्या) षष्ठ ( षष्ठमश ); सतु. २९२ ( अनाक मिता. २१३५ धनम् + (भवति); अप. २०३५, मभा. षष्ठमंशं लभते इत्येके); समु. ७३ (इत्येके०). गौमि. १०॥४३; स्मृच. १३४; विर. ६४३ गमो + (न); (३) गौध. १०।४५; अप. २।२५ प्रापणात् (प्राप्तेः) विता. ५६४ राजधनम् ( राशो धनम् ); सेतु. २९२ गमो (समावृत्तेर्वा० ); मभा. गौमि. १०६४८-९; व्यतः ४६० राजधनम् (गमे न राजा धनम् ); समु. ७३. अपवत्, विष्णुः. Page #403 -------------------------------------------------------------------------- ________________ प्रकीर्णकम्-बालानाथधननिधिनष्टापहृतव्यवस्था : (१) बालोऽप्राप्तषोडशवर्षः। तस्य यदि हितैषिणो | मध्ये बालानामंशान् सोपचयान् गुप्तानिदध्युः। उपचयो रक्षकाश्च पित्रादयो न सन्ति सन्तो वा मूर्खाश्चाधार्मि- नैय्यायिकी वृद्धिः । तथा बालानां द्रव्यं वर्धयेत् । उपकाश्च तदा तद्धनं राज्ञा रक्ष्यम् । आ कुतः। व्यवहार- चीयमानांश्चांशान् वा सुगुप्तान् रक्षितान् परैरनुपहतान् प्रापणात् । यावदसौ व्यवहारप्राप्तः षोडशवर्षों भवति । आव्यवहारप्रापणान्निदध्युः। बौवि. (पृ. १३४) आङनुवर्तते । अधीतवेदस्य गुरुकुलान्निवृत्तिः समावृत्तिः। वसिष्ठः आ वा तस्या इति। . गौमि. बालधनव्यवस्था (२) बालः अप्राप्तषोडशवर्षः तद्ग्रहणमन्येषामपि 'संपन्नं च रक्षयेत् राजा, बालधनान्यप्राप्तव्यवरक्षणासमर्थानामुपलक्षणम् । तद्धनं बन्धुभ्यो रक्षेत् । अन्ये- | हाराणां प्राप्तकाले तु तद्दद्यात् । भ्यस्तु रक्षणस्य 'रक्षणं सर्वभूतानां' इत्यनेनैव सिद्धत्वात्। प्रनष्टस्वामिकधनं राजगामि आ व्यवहारप्रापणात् रक्षणसामोपजननात्, आ प्रेहीणद्रव्याणि राजगामीनि भवन्ति । समावृत्तेर्वा सत्यपि सामर्थ्यलक्षणे । विकल्पस्तु अध्ययना निधिव्यवस्था द्यभियोगापेक्षया वर्णनीयः। मभा. अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेदधने चोरहते व्यवस्था | धिगन्त्रे षष्टमंशं प्रदाय । चौरहृतमपजित्य यथास्थानं गमयेत् । कोशाद्वा ब्राह्मणश्चेदधिगच्छेत् षट्कर्मसु वर्तमानो न • दद्यात् * । राजा हरेत् । बौधायनः विष्णुः .. प्रनष्टास्वामिकधनव्यवस्था निधिव्यवस्था अब्राह्मणस्य प्रनष्टस्वामिक रिक्थं संवत्सरं परि आकरेभ्यः सर्वमादद्यात् । 'पाल्य राजा हरेत् । निधि लब्ध्वा तदर्ध ब्राह्मणेभ्यो दद्यात। द्वितीय___ असावस्य द्रव्यस्य प्रभुरित्यज्ञानमात्रे प्रनष्टशब्दः।। (१) वस्मृ. १६।६ (क) राजा (राज) तद्दद्यात् 'ब्रह्मस्वमिति तु विज्ञाते ब्राह्मण एवाददीत । उक्तं चैत- (तद्यत् ), (ख) (संपन्नतामाचरेत् । राजा बालानामप्राप्तव्यवछौचाधिष्ठानाध्याये 'न तु कदाचिद्राजा ब्राह्मणस्य । हाराणां प्राप्तकाले तु तद्वत् ). . (२) वस्मृ. १६।१७ (ख) प्रहीण (गृहिणां ). स्वमाददीत' इति। बौवि. (पृ. ९१-९२) । (३) वस्मृ. ३।१४; मिता. २१३५ अधिगन्त्रे...प्रदाय . बालधनव्यवस्था (षष्ठमंशमधिगन्त्रे दद्यात् ); अप. २०३५ नं वित्तं (नवित्तं ); 'तेषामप्राप्तव्यवहाराणामंशान् सोपचयान् सुनि- स्मृच. १३४; विर. ६४३ तद्धरे ( तदुद्धरे); मपा. २२५-६ गुप्तान निदध्युराव्यवहारप्रापणात् । अप्रशा ( अशा ) दधिगन्त्र (दधिकं तु); दीक. ३५ ( अप्रशा- अप्राप्तव्यवहाराश्च बाला आ षोडशाद्वर्षात । तथा यमानं वित्तं यो गच्छेद्राजा तमुद्धरेत् । अधिगन्त्रे षष्ठभाग प्रदाय हि-गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सराच्छिचः। बाल स तु सर्वशः); दवि. २८७ वीमि. २।३५ यो (सो) आ षोडशाज्ञेयः पौगण्डश्चेति शब्द्यते ॥ तेषां पुत्राणां | तद्धरे (तदुद्धरे) प्रदाय (प्रदद्यात् ); विता. ५६४ प्रदाय (प्रदद्यात् ); सेतु. २९२ षष्ठमंशं ( अष्टममंशं ); प्रका. ४ - व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयप्रकरणे (पृ. समु. ७३. १६६३ ) द्रष्टव्यः । (४) वस्मृ. ३।१५; अप. २।३५ गच्छेत् ... ... हरेत (१) बौध. १।१०।१७; व्यक. १४०, विर. ११७ (गच्छति षटसु कर्मसु वर्तमानः सर्व हरेत् ); मभा. १२१४२ 'विचि. ४८ बाल. २।१७३, सेतु. १४३, विव्य. ३५. षट् (षटसु); स्मृच. १३४ न राजा (सर्व); विर. ६४३, (२) बौध. २।२।४२; व्यक. १६१, विर. ५९९ मपा. २२६; दवि. २८९; प्रका. ८४; समु. ७३. अंशान् ...निदध्युरा (सोपचयानंशान् सुगुप्तान् निदध्यादा); (५). विस्मृ. ३।५५, विर. ६४४. . स्मृसा. १३७ सुनिगु...प्युरा ( सुगुप्तान् निदध्यादा). . (६) विस्मृ. ३१५६-६०; विर.६४४ दद्यात् +(दत्त्वा) Page #404 -------------------------------------------------------------------------- ________________ 1... व्यवहारकाण्डम् : मर्थ कोशे प्रवेशयेत् । निधि ब्राह्मणो लब्ध्वा स्वयमादद्यात् । ....... विर. ६४४ सर्वमादद्यात् । क्षत्रियश्चतुर्थमंशं राशेऽपरं चतुर्थ - बालानाथलीधनव्यवस्था मंशं ब्राह्मणेभ्योऽर्धमादद्यात् । वैश्यस्तु चतुर्थमंशं . बालानाथस्त्रीधनानि च राजा परिपालयेत्। , राझे दद्यात् ब्राह्मणेभ्योऽर्धमंशमादद्यात् । अनाथोऽवेक्षकरहितोऽन्धपङ्ग्वादिः । मध्येऽनाथपदशंद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान राजे प्रयोगादुभयत्रान्वयेन बालस्त्रियोरप्यनाथत्वं गम्यते। वै. दद्यात् पञ्चांशान् ब्राह्मणेभ्योऽशद्वयमादद्यात् । धने चौर हृते व्यवस्था अनिवेदितविज्ञातस्य सर्वमपहरेत् । चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् । स्वनिहिताद्राज्ञे ब्राह्मणवर्ज द्वादशमंशं दद्युः । पर- अनवाप्य च स्वकोशादेव दद्यात् * । निहितं स्वनिहितमिति ब्रूवंस्तत्सम दण्डमावहेत् । शङ्खः शङ्खलिखितौ च । ब्राह्मणेभ्योऽध दद्यादित्यनुषञ्जनीयम् । अशं परिशिष्टं बालानाथस्त्रीधनव्यवस्था ब्राह्मणो लब्ध्वा सव ( लब्ध्वा ब्राह्मणः खय) राशेऽपरं (राशे रक्षेद्राजा बालानां धनान्यप्राप्तव्यवहाराणां दद्याच्छेषं ) भ्योऽर्धमंशमा (भ्यो दद्यादर्थमा ) वैश्यस्तु ( वैश्यः) श्रोत्रियवीरपत्नीनां प्रहीणस्वामिकानि राजगामीनि ऽर्धमंशमा (ऽर्थमंशमशं स्वयमा ); मपा. २२५ (निधि भवन्ति । लब्ध्वा ......प्रवेशयेत्०) निधि... ...मादद्यात् (निधिं च श्रोत्रियवीरपत्नीनां श्रोत्रिये वीरे प्रोषितेऽमगते वा ब्राह्मणो लब्ध्वा सर्वमादद्यात् । क्षत्रियश्चतुर्थमंशं राशे दद्या- | तत्पलीनाम । विर. ५९९ च्चतुर्थमंशं ब्राह्मणेभ्योऽर्धमादद्यात् । वैश्यश्चतुर्थमंशं राशे न हार्य स्त्रीधनं राज्ञा तथा बालधनानि च । दद्याद्ब्राह्मणेभ्योऽशमादधात् ); न्यनि. ५३३ श्चतुर्थमंशं राशेऽ नार्याः षडागमं वित्तं बालानां पैतृकं धनम् ॥ परं चतुर्थमंशं (श्चतुर्थाशं राज्ञे दद्यात् । चतुर्थ ) वैश्यस्तु (वैश्यः) ऽर्धमंशमा (धम् । चतुर्थमंशमा ); दवि. २८८ कौटिलीयमर्थशास्त्रम् (निधि लब्ध्वा ब्राह्मणेभ्यस्तदधं दत्त्वा द्वितीयमई कोषे प्रवेश बालादिधनव्यवस्था . येत् । निधि लब्ध्वा ब्राह्मणः स्वयमेवादद्यात् । क्षत्रियश्चतुर्थमंशं प्राप्तव्यवहाराणां विभागः । अप्राप्तव्यवहाराणां राशे दद्यात् चतुर्थमंशं ब्राह्मणेभ्यः, अर्ध स्वयमेवादद्यात् । देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुर्व्यववैश्यश्चतुर्थाशं राशे दद्यात् ब्राह्मणेभ्योऽर्ध स्वयमंशद्वयमादद्यात् ); हारप्रापणात् । प्रोषितस्य वा। संनिविष्टसममसंनिसेत. २९३ (क्षत्रियश्च चतुर्थमंशं राज्ञे दद्याच्चतुर्थमंशं ब्राह्मणेभ्यो | विष्टेभ्यो नैवेशनिकं ददाः । कन्याभ्यश्च प्रादानिदत्त्वा अर्धमादद्यात् । वैश्यश्चतुर्थमंशं राशे दद्यात् ब्राह्मणेभ्योऽर्थमंशं कम् +। स्वयमादद्यात् ) एतावदेव.. ___ अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकार्यवर्ज(१) विस्मृ. ३।६१-२; विर. ६४४ ( शूद्रस्त्ववातं द्वादशधा विभज्य पञ्चमं राशे दद्यात् ब्राह्मणेभ्योऽशयमेव मन्यत्र श्रोत्रियद्रव्यात् । तत् विद्येभ्यः दयादवशिष्टं सर्व स्वयमादद्यात् ); व्यनि. ५३३ वाप्तं ( वाप्त प्रयच्छेत् । निधि ) भ्योऽश (भ्यः स्वयमंश) सर्व ( सर्वस्व ); दवि. ___ *. स्थलनिदेशः रतेयप्रकरणे (पृ. १६७१ ) द्रष्टव्यः । २८८ पञ्झंशा ...दचात् ( पश्चांशं राशे पञ्चांशं ब्राह्मणेभ्योऽशद्वयं । व्याख्यानं स्थलादिनिर्देशश्च दायभागप्रकरणे (पृ.१४७३) स्क्य मादचात् ) ( अनि......हरेत्०) : २९२ (शद्र ... | द्रष्टव्यः । दद्यात्०) सर्वमप (सर्वस्वमा); सेतु. २९३ पञ्चांशान् ! + व्याख्यान स्थलनिदंशश्च दायभागे (पृ.११९९-१२००) ब्राह्म....... दद्यात् ( ब्राह्मणेभ्योऽशद्वयमेव दद्यात् ) शातस्य ... ! द्रष्टव्यः । हरेत् ( शानस्य सर्वस्वमादद्यात् ). x ब्याख्यानं स्थलनिर्देशश्च दायभागे (पृ. १४७४) द्रष्टव्यः । । (२) विस्मृ. ३१६३-४; विर. ६४२ मुवंस्त ... वहेत् (१) विस्मृ. ३१६५; ब्यक. १६१; विर. ५९८ (बदन्तस्तत्समं दण्डमावहेयुः); मपा. २२५ द्राशे (प्राशे ); (च); स्मृसा. ७४ च राजा ( राजा तु) : १३७ : दवि. २८६ विरवत् ; सेतु. २९१ ब्राह्मण + (धन) १४४ ( च० ). (पर...वहे.).. | (२) व्यक. १६१; घिर. ५९९; स्मृसा. १३७. : Page #405 -------------------------------------------------------------------------- ________________ प्रकीर्णकम-बालानाथधननिधिनष्टापहृतव्यवस्था १९५१ मनुः (५) कार्यादिसामर्थ्यापेक्षया व्यवस्थापनीयो बालानाथधनव्यवस्था विकल्पः। नन्द. बालदायादिकं रिक्थं तावदाजानुपालयेत् । (६) बालस्य बन्धुरहितस्य । समावृत्तः लब्धानुज्ञः । यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः ॥ भाच. (१) ननु च व्यवहारदर्शनं वक्तव्यतया प्रस्तुतम् । वंशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । तत्र कः प्रसङ्गो बालधनरक्षायाः । उच्यते । विवादपद- पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ तामेवैतद्विषयान्निवर्तयितमिदमारभ्यते । बालधनं राज्ञा (१) यः कश्चिदनाथस्तस्य सर्वस्य धनं राजा यथावस्वधनवत्परिपालनीयम् । अन्यथा पितृव्यादिबान्धवा परिरक्षेत् । तथा चोदाहरणमात्रं वशादयः । एवं प्रजामयेदं रक्षणीयं मयेदमिति विवदेरन् । न चान्यः | पालनमनुष्ठितं भवति । पूर्वस्तु श्लोकः कालनियमार्थः । प्रसङ्गोऽस्ति । आशङ्कथमानव्यवहारवच्च । न केवलेषु वशा वन्ध्या, अपुत्राऽसमर्थपुत्राऽविद्यमानपुत्रा दुर्गतपुत्रा राजधर्मेषूपदिश्यते अतोऽस्मिन्नेवावसरे वक्तव्यम् । बालो वा । वशाश्वापुत्राश्चेति द्वन्द्वः । ननु च वशाऽप्यपुत्रैव। दायादोऽस्य तदिदं बालदायादिकम् । दायादः स्वाम्यत्रो- सत्यम् । उभयोपादानं तु सत्यपि भर्तरि तस्याः संरक्षणार्थ, च्यते । बालस्वामिक धनं तावद्राजा रक्षेद्यावदसौ समा तस्यां ह्यधिविनायां भर्ता निरपेक्षो भवति । निष्कुलाबत्तो गमकलात्प्रत्यागतो यावदातीत शैशव अतिक्रान्त. | ग्रहणं तासां विशेषणं, यासां न कश्चिद्देवरपितृव्यमातुबालभावः । अयं च विकल्पो यो गृहशैशवो भवति लादिः परिरक्षकोऽस्ति स्त्रीत्वाच्च स्वयमसमर्थाः, बान्धतदर्थमतीतशैशव इत्युच्यते । यस्तु व्रतकः स निवृत्तेऽपि | वास्तु मत्सरिणः, तासां च तदुच्यते । बन्धुभिर्हि स्त्रीणां .शैशवे आ समावर्तनात्प्रतिपाल्यधनः स्यात् । अथवा | शीलशरीरधनानि रक्षितव्यानि । तदुक्तं- 'विनियोगात्मद्विजातीनां समावर्तनमवधिरन्येषां शैशवात्ययः। *मेधा. रक्षासु भरणे च स ईश्वरः। परिक्षीणे पतिकुले निर्मनुष्ये . (२) अनुपालयेत् स्वगोचरीकृत्य स्थापयेत् । समा- निराश्रये। तत्सपिण्डेषु वाऽसत्सु पितृपक्षः प्रभुः स्त्रियाः॥ वृत्त: षटत्रिंशदब्दादिषु । तन्मध्ये चेद्धनेन कार्य तदा | पक्षद्वयावसाने तु राजा भर्ता प्रभुः स्त्रियाः ॥' यावद्वत्यवध्यन्तरम् । शैशवं षोडशाब्दात्प्राक्। मवि. | या तु स्वयमेव कथञ्चिच्छक्ता न तत्र बान्धवानां (३) अविद्यमानाप्तपुरुषविषयमेतत् । स्मृच. १३२ व्यापारोऽस्ति । अत एवाह । आतुरास्विति । असामर्थ्य(४) अनाथबालस्वामिकं धनं पितृव्यादिभिरन्यायेन मेतेन लक्ष्यते । अन्यस्त्वातुरभर्तृका आतुरा व्याख्याता । गृह्यमाणं तावद्राजा रक्षेत् । यावदसौ षट्त्रिंशदब्दादिकं अविधवाऽपि भर्तरसामर्थ्याद्राजैव रक्ष्या स्यादिति । निर्मब्रह्मचर्यमित्याद्युक्तेन प्रकारेण गुरुकुलात्समावृत्तो न भवति नुष्याणामेतत् । कुलं बन्धुजातं यासां नास्ति ताः तादृशस्यावश्यकबाल्यविगमात् । यस्त्वशक्त्यादिना बाल निष्कुलाः । अन्ये तु कुलटां निष्कुलामाहुः । तासामपि एव समावर्तते सोऽपि यावदतीतबाल्यो भवति तावत्तस्य वेशाद्युपार्जितं धनं अपतितानां राज्ञा रक्ष्यम् । अस्मिंश्च धनं रक्षेत् । बाल्यं च षोडशवर्षपर्यन्तम् । 'बाल | पक्षे स्वतन्त्रनिष्कुलाग्रहणम् । पतिव्रतासु विधवासु । आषोडशाद्वर्षात्' इति नारदवचनात् । ममु. मृतभर्तृका विधवा । धव इति भर्तृनाम । तद्विरहिता विधवा । ताश्चेत्पतिव्रता भवन्ति तदा ता रक्ष्यधनाः । __* गोरा. मेधावत् । मच. मेधागतं ममुगतं च । व्यभिचाररतानां तु स्त्रीधनानहत्वं स्मृत्यन्तरे पठ्यते (१) मस्मृ. ८।२७ ख., यावच्चा ( यावद्वा ); व्यक. 'अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिका । व्यभि१६१ दिकं (गतं ) यावच्चा (यावद्वा); मवि. मरमृवत् ; चाररता या च स्त्रीधनं न त साऽर्हति ॥' इति । स्मृच. १३२ त्स स्यात् (त्स्यात् स) शेषं मस्मृवत्; विर. ५९८ व्यकवत् ; स्मृसा. १३७ मस्मृवत् ; विचि. २४४ (१) मस्मृ. ८।२८; गोरा. वशा ( वन्ध्या ); व्यक. यादिकं ( यगतं ) त्स स्यात् (त्स्यात्स); प्रका. ८३ रमृचवत् ; | १४८; स्मृच. १३२; विर. ५१२, दवि. ३१९; विता. समु. ७२ स्मृचवत्. ४४५ स्वातु ( स्वासु) मनुनारदौ; प्रका. ८४; समु. ७२. व्य. कां. २४५ Page #406 -------------------------------------------------------------------------- ________________ १९५२ व्यवहारकाण्डम् - • तस्यास्तु निष्कासनं विहितम् । निष्कासनं च | स्त्रीषु, विधवासु, रोगिणीषु च यद्धनं तस्यापि बालधनप्रधानवेश्मनो बहिरवस्थापनम् । न तु निर्वासनमेव । स्येव राज्ञा रक्षणं कर्तव्यम् । अत्र चानेकशब्दोंपादाने यत: पतितानामपि तासां गृहान्तिके वासो भक्ताच्छादन- गोबलीवर्दन्यायेन पुनरुक्तिपरिहारः। ममु. मात्रदानं च विहितम् । 'एवमेव विधिं कुर्याद्योषित्स एवमेव विधिं कुर्याद्योषित्सु पतितास्वपि । . पतितास्वपि । वस्त्रानपानं देयं च वसेयुश्च गृहान्तिके ॥' वस्त्रान्नपानं देयं च वसेयुश्च गृहान्तिके ॥ तेन यः कश्चित्स्त्रीणां निर्वासनविधि: 'स्त्रीधनं द्रव्य. जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । सर्वस्वम्' इत्यादिषु श्रयते स एवंविषय एव द्रष्टव्यः । ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ तथापि यावद्भिक्षोत्सर्पणादिना किञ्चिदर्जितं तदहत्येव । न (१) बान्धवानां स्त्रीधनमपहरतामयं चोरदण्डः । ते बान्धवा अपहरेयुः । इह त्वस्मिन्नेव निमित्ते आधिवेदनं हि बहुभिरुपधिभिरपहरन्ति । अस्वतन्त्रैषा स्त्री, किं ददाति विहितं न तु स्त्रीधनापहारः। तथा ह्याह 'मद्यपाऽसाधुवृत्ता किं वा भुङ्क्ते, वयमत्र स्वामिन इति अचौर्याशङ्कया, च प्रतिकला च या भवेत् । व्याधिता चाधिवेत्तव्या हिंस्राऽ चोरदण्डो विधीयते । जीवन्तीनां तासां स्वबान्धवा, थनी च सर्वदा॥' अतश्च मानवस्मृतिबलेन च 'स्त्रीधनं न देवरादयस्तद्धनं ये हरेयुस्तान् शिष्यात् पृथिवीपतित साऽर्हति' इत्येषा स्मृतिरेवं व्याख्यायते । आधिवेद निगृह्णीयात् । चोरदण्डो वक्ष्यमाणः 'येन येन यथाङ्गेन निकं स्त्रीधनमेषा नाईति, नैतस्यै देयमित्यर्थः । यदुक्तम् स्तेनो नृषु विचेष्टते। तत्तदेव हरेत्तस्य प्रत्यादेशाय 'अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम्' इति, न तु पार्थिवः ।।' इति (मस्मृ. ८।३३४)। स्वबन्धुभ्यश्चैतप्राग्दत्तमस्या अपहर्तव्यम् । वयं तु ब्रूमः । पुरुषद्वेषिण्या द्विशेषेण राज्ञा रक्षितव्यम् । चौररक्षा तु संवराष्टविषया व्यभिचाररतायाश्च युक्त एवापहारः । यत इहाप्युक्तं विहिता। . मेधा. 'अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा । सा (२) भाविस्वाम्यादस्मादधीनत्वादिव्याजेन ये त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ॥' भूषणपरि बान्धवास्तासां जीवन्तीनां धनं हरेयुः। वक्ष्यमाणचौरच्छदैवियुक्ता कर्तव्येत्यर्थः।। * मेधा. दण्डेन धर्मप्रांनो राजा दण्डयेत् । +गोरा. - (२) यथा बालधनस्य राज्ञा रक्षणं स्यादेवं सत्यपि (३) यदि तु तासां वित्तं संभवति तदाह-. भर्तरि वन्ध्यासु स्त्रीष्वप्रजासु निष्कुलासु च कन्यकासु जीवन्तीनामिति । मृतप्रोषितभर्तृकासु साध्वीषु व्याधितासु च रक्षणं स्यात् । (४) स्त्रीधनस्य रक्षणीयप्रकरणे तदपहर्तृदण्डविधानअत्र गोबलीवर्दन्यायेनानेकशब्दोपादानम् । गोरा. माह- जीवन्तीनां त्विति । स्वदेवरादयो बान्धवाः (३) वशा वन्ध्या । अपुत्रा मृतपुत्रा अजातपुत्रा सोदरादयः । जीवन्तीनामिति विशेषणान्मृतासु बान्धवावा । तदा यावत्तत्कुल्यगोचरेण तयोर्यदि सिद्धिस्तावत्तद्वित्त नामेव स्त्रीधने स्वामित्वं गम्यते । नन्द. रक्ष्यं तत्पोषणं च कार्य ते यदि निष्कुले रक्षकस्वकुल्यरहिते स्यातां तदाऽप्येवं यावज्जीवरक्षणं स्वगोचरेण +मवि., ममु., मच., भाच. गोरावत् । स्थापनं च राज्ञा कार्यम् । एवंविधासु च पतिव्रतासु (१) मस्मृ. ८।२८ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् , पत्युद्देशेन ब्रह्मचर्यादिव्रतकारिणीषु वा। मवि.. ख. पुस्तके नायं प्रक्षिप्तत्वेनोद्धतः; समु. १२२ नपानं (न्नमासां ) यं च ( यं तु ). (४) निष्कुलाः स्वपक्षहीनाः। स्मृच. १३२ __(२) मस्मृ. ८।२९ [ तद्धरेयुः स्वबान्धवाः ( हरेयु(५) वशासु वन्ध्यासु कृतदारान्तरपरिग्रहः स्वामी वन्धिवा धनम् ) Noted by Jha ]; मिता. २११४७; निर्वाहार्थोपकल्पितधनोपायासु निरपेक्षः। अपुत्रासु च स्त्रीषु अप. २।१४३, व्यक. १४८; स्मृच. १३२,२८४; विर. प्रोषितभर्तृकासु, निष्कलासु सपिण्डरहितासु, साध्वीषु च | ५१२ रत्न. ५१२; रत्न. १६२, मपा. ६७०, दवि. ३२०; व्यम. ७०, विता. ४४५ तासां ये (तासां यत्) मनुनारदौ प्रका. • * मच., नन्द., भाच. मेधावत् । | ८४; समु. ७२. मवि. Page #407 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् –बालानाथधननिधिनष्टापहृतव्यवस्था १९५३ प्रनष्टारवामिकधनव्यवस्था । फलस्य सद्भावात् । गजतरगादेस्तु कीदृशो भोग इति प्रेनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । वाच्यम् । तस्मान्न यथाश्रुतार्थत्यागे कारणमस्ति । हरअर्वाक् व्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥ तिश्च गृह्णात्यर्थे असकृदृष्टप्रयोग ऋक्थं हरेदित्यादौ। (१) यद्रव्यं स्वामिनो नष्टं प्रमादा कथञ्चित्पथि तस्मात्परेण नृपतिर्हरेत्स्वीकुर्यादित्ययमेवार्थः । * मेधा. गच्छतो भ्रष्टमरण्ये कान्तारे वा स्थापयित्वाऽरण्यपालै. | (२) अज्ञायमानस्वामिकं धनं राजा कस्य किं प्रनष्ट - रन्यैर्वा राजपुरुषैलब्धं राजसकाशमानीतं तद्राज्ञा स्वां मित्येवं पटहादिना ख्याप्य द्वारादौ वर्षत्रयं स्थापयेत् । रक्षां कृत्वा राजद्वारे राजमार्गे वा प्रकाशं स्थापयितव्यम् । वर्षत्रयादाक् स्वाम्यायातो गृह्णीयादूर्ध्वं पुनर्नृपतिर्ग्रहीपटहघोषणेन वा कस्य किं हारितमिति प्रकाशयितव्यम् । | यात् । यावत्स्वाम्यागच्छति तावदपहरेत् । एवं परकीयत: प्रदेशाल्लब्धं तस्मिन्नेव प्रदेशे रक्षितपुरुषाधिष्ठितं यस्य धर्मतो वर्षशतैरपि स्वापहारस्यान्याय्यत्वात् प्रनष्ट. कर्तव्यम् । एवं त्रीणि वर्षाणि स्थापयितव्यम् । तत्रा- इत्यादि सोऽर्वाक् । यंक त्रिभ्यो वर्षेभ्यो यः कारणत आत्मीयं ज्ञापयेत्तस्यो- (३) उत्कृष्टगुणब्राह्मणे स्वामिन्येतत् । अप.२।१७३ द्धृतवक्ष्यमाणषड्भागादिभागकं समर्पयितव्यं परतः स्व- (४) प्रनष्टोऽदृश्यमानः स्वामी यस्य तद्राजभृत्यैर्लब्ध कोष्ठे प्रवेशनीयमिति । धनं प्रनष्टस्वामिकं हरेत् स्वामी कृत्स्नं, परेण नृपतिर्हरेत् प्रनष्टः स्वामी यस्य रिक्थस्य तत्प्रनष्टस्वामिक, प्रन- रक्षकभागमात्रं वक्ष्यमाणम् । मवि. ष्टोऽविज्ञातः, रिक्थं धनं, त्रयाणामब्दानां समाहारस्व्यब्द (५) तदत्यन्तदूरदेशस्वामिस्थितिसंभावनाविषयम् । त्रिवर्षवत् । व्यब्दे ङीवभावः। अब्दशब्दः संवत्सरसर्यायः। निधापनं च स्वधनामिश्रभावेन राज्ञा कार्यम् । निधापयेत्स्थापयेत् । अर्वाक्यब्दात्पूर्व त्रिभ्यो वर्षेभ्यः । ननु नृपतिः हरेदित्येतत्परद्रव्यापहारप्रतिषेधकशास्त्रहरेत्स्वामी स्वीकुर्यात् । अर्वाक्शब्दोऽवधौ दिग्दशा- विरुद्धम् । सत्यम् । अत एवास्य पृथनिहितस्थानात् दिकान् पूर्वानाह। .. नृपतिः स्वधनस्थानमाहरेत् इत्यर्थोऽवगन्तव्यः । एवं ...अन्ये तु नृपतिः हरेदिति भोगानुज्ञानमपहारमाहुः । चावधिमतिक्रम्यागतायापि स्वामिने रूपसंख्यादिभिर्भान हि ऊर्ध्वमपि त्रिभ्यो वर्षेभ्यः परकीयस्य द्रव्यस्यापहारो वितं प्रनष्टाधिगतं देयमेव । किन्तु ततः किञ्चिद्व्यमवयुक्तस्तस्मात्रिभ्यो वर्षेभ्य ऊर्ध्वमनागच्छति स्वामिनि ध्यतिक्रमापराधात् नृपो गृह्णीयात् । स्मृच. १३३ राज्ञा भोक्तव्यम् । तैरयं श्लोकः कथं व्याख्यापनीयो (६) तद्बहुश्रुतवृत्तसंपन्नब्राह्मणविषयमिति मदनरत्ने। 'यत्किञ्चिद्दशवर्षांणी'ति । यदि च परकीयस्यापहारो ब्राह्मणमात्रविषयमिति केचित् । व्यप्र. २९७ न युक्त इत्युच्यते भोगोऽपि नैव युक्तः । परकीयं वस्त्रादि | ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि । च भुज्यमानं नश्यत्येव तत्रानपहारवाचोयुक्तिरेवापहार- संवाद्य रूपसंख्यादीन् स्वामी तद्रव्यमर्हति ॥ (१) कथं पुनः स्वामी प्रनष्टे धने स्वामित्वं मिता.व्याख्यानं । प्रनष्टाविगतं ' इति याज्ञवल्क्यवचने ज्ञापयितुमलम् ? आइ । यः कश्चिदागत्य ममेद द्रष्टव्यम् । स्वं' द्रव्यमिति यात्सोऽनुयोज्यो यथाविधि । अनु(१) मस्मृ. ८।३० परतो ( परेण ); मिता. २।३३: योज्यः प्रष्टव्य इत्यर्थः । कोऽसावनुयोगविधिः, 'को २।१७३ रिक्थं ( द्रव्यं); अप. २।१७३ मितावत्; स्मृच. भवान, किं द्रव्यं हारितं, किं रूपं, किं परिमाणं, • १३३; मपा. २२६ व्यब्दं ( अब्दं ) व्यब्दात् ( अन्दात् ) कि संख्याकं, संपतितमपतितं वा, यदि पतितं परतो ( परेण ); दवि. २७३ रिक्थं... त्र्यम्दं (द्रव्यं त्र्य राजा ); नृप्र. १७४ पूर्वार्धे ( प्रनष्टस्वाभिकद्रव्यं राक्षे चैतन्नि- कस्मिन्देशे, तथा कुत आगमितं त्वया' इत्येवं पर्यनुयोगः • शामयेत् ) त्र्यब्दाद्धरेत् ( संवत्सरात् ); वीमि. २।१७३ . * ममु., मच. मेधावत् । - भाच. स्मृचवत्। प्रनष्ट ... रिक्थं ( प्रनष्टाधिगतं द्रव्यं ); व्यप्र. २९७ मितावत् ; (१) मस्मृ. ८।३१; व्यक. ११८ रूप ( रूपं ); म्यम. ८७ मितावत् ; विता. ५६३ राजा (राशा ); राकौ. | स्मृच. १३३ऽनुयो (नियो ); विर. ३४७ व्यकवत् ; मपा. ६८ मितावत् ; प्रका. ८४; समु. ७२. .. । २२६; सेतु. २५२; प्रका. ८४ स्मृचवत् ; समु. ७२. Page #408 -------------------------------------------------------------------------- ________________ १९५४ व्यवहारकाण्डम् कर्तव्यः । स यदि संवादयति रूपसंख्यादीन्, रूपं । (५) प्रमाणं संख्यां साक्ष्यादि वा। मच. प्राणिवस्त्रादिविषयं, शुक्लं वस्त्रं गौर्वेत्येवमादि । तथा आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः। संख्या दश गावो वा युगानि वा । आदिग्रहणाद्धस्तादि- दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् । प्रमाणं सुवर्णादिपरिमाणं प्रकीर्णरूपकं वा एतत्सर्वे संवा- | (१) आददीत गृह्णीयात्षष्ठं भागं दशमं द्वादशं वा दयति तदाऽसौ स्वामी भवति । अतस्तद्रव्यमर्हति स्वी- | प्रनष्टलब्धाद्र्व्यात् , अवशिष्टं स्वामिनेऽर्पयेत् । तत्र कर्तुम् । संवाद उच्यते, यादृशमेकेन प्रमाणेन परिच्छिन्नं | प्रथमे वर्षे द्वादशो भागो द्वितीये दशमस्तृतीये षष्ठ तादृशमेवास्यानेन परिच्छिद्यते । रूपसंख्यादिग्रहणं च | इति । अथवा रक्षाक्लेशक्षयोपक्षो भागविकल्पः । सतां प्रदर्शनार्थ स्वामित्वकारणानामन्येषामपि साक्ष्यादीनाम्। धर्ममनुस्मरन् शिष्टानामेष समाचार इति जानानः। * मेधा. + मेघा. (२) रूपं नीलत्वदीर्घत्वादि। मवि. (२) अब्दात्परं यदग्राह्य तदाह- आददीतेति । (३) सभ्यैः संवाद्य सभ्यानां सम्यक् वेदयित्वा। अतिनिर्गुणवदतिगुणवदपेक्षया विकल्पः । सतां धर्ममिति नन्द. | व्यवहारसिद्धं यावत्तावद्वेत्यर्थः। . xमवि. अवेदयानो नष्टस्य देशं कालं च तत्त्वतः। (३) अथेत्यतिक्रान्तावधेः स्वामिनः समागमनानन्तर्यवर्ण रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ मुच्यते । समागमनस्यात्यन्तविलम्बे षष्ठो भागः नाति (१) मिथ्या प्रवर्तमानस्य दण्डोऽयमुच्यते । यो न विलम्बे तु दशमो भागो विलम्बाभावे तु द्वादशो भाग ज्ञापयति नष्टस्य धनस्य देश कालं चास्मिन्देशे काले वा इति व्यवस्थाऽवगन्तव्या। यत्तु गौतमेनोक्तम् 'ऊर्ध्वहारितं, तत्त्वतः परमार्थतो वर्ण शुक्लादिकं रूपं पटी मधिगन्तुश्चतुर्थः राज्ञः शेषः' इति तदतिक्रान्तावधिकस्य शाटकयुगं वेत्यादिकमाकारं प्रमाण पञ्चहस्तायाम सप्त- | स्वामिनो नाशनिश्चयविषये द्रष्टव्यम् । स्वामिनि हस्तमात्रं वाऽवेदयानस्तदा तत्समं यावति द्रव्ये मिथ्या- | ध्रियमाणे त्वधिगन्तुर्नुपभागचतुर्थांशो भवतीत्यस्मादेव प्रवृत्तस्तत्तुल्यं दण्डमर्हति । वचनात् गम्बते। स्मृच. १३३ (२) नष्टद्रव्यस्य देशकालौ यथासंभवं च वर्ण शक्ला- | (४) पूर्व प्रनष्टः देशान्तरं गतः आगतः पश्चादधिदिकं आकारं कटकत्वादिकं प्रमाणं च यथावदजानतः गत: तस्मात्पुरुषात् राजा षड्भागं आददीत स्वीकुर्यात् । तत्तुल्यं दण्डमिति । - + गोरा. - भाच. (३) अवेदयन्नप्रतिपादयन् । देशमस्मिन्देश इति । प्रेनष्टाधिगतं द्रव्यं तिष्ठेाक्तैरधिष्ठितम् । वर्ण नीलत्वादि । रूपं कटकत्वादि । प्रमाणं दैर्ध्याचेक- यांस्तत्र चौरान गृहीयात्तान् राजेभेन घातयेत् ॥ त्वादि। xमवि. मिता.व्याख्यान । प्रनष्टाधिगतं ' इति याज्ञवल्क्यवचने (४) तत्त्वतो वेदयानोऽपि विसंवादं कुर्वाणः तत्सम द्रष्टव्यम् । प्रनष्टाधिगतसमम् । स्मृच. १३३ ___ + गोरा., अप., विर. मेधातिथिद्वितीयपक्षवत् , मच. मेधा तिथिप्रथमपक्षवत् । * गोरा., ममु., मच. मेधावत् । x ममु. विकल्पव्यवस्था मविवत् , शेषं मेधावत् । नन्द. + ममु. गोरावत्। x भाच. मविवत् । मविवत् मेधातिथिद्वितीयपक्षवच । (१) मस्मृ. ८।३२ [ वर्ण रूप ( वर्णरूप) Noted । (१) मस्मृ. ८।३३, सिता. २।३३, २।१७३; अप. by Jha ]; व्यक. ११९ यानो ( यस्तु ); स्मृच. १३३, २११७३; व्यक. ११९ वाऽपि (चाऽपि ); स्मृच. १३३, विर. ३४७ व्यकवत् ; दवि. २७२, सेतु. २५२ देशं विर. ३४७, मपा. २२६; दवि. २७३, नृप्र. १७४ (देश) शेष व्यकवत् ; प्रका. ८४; समु. ७२ यानो... | ताथ ( त तु); व्यम. ८७; विता. ५६४; प्रका. ८४, कालं ( यन् प्रनष्टस्य देशकाली); भाच. देशं कालं (देश- | समु. ७२. कालौ). । (२) मस्मृ. ८।३४, व्यक. ११९, स्मृच. १३३ Page #409 -------------------------------------------------------------------------- ________________ प्रकीर्णकम्-बालानाथधननिधिनष्टापहृतव्यवस्था १९५५ (१)प्रनष्टमधिगतं प्रनष्टाधिगतं पूर्व प्रनष्टं पश्चादधि- | लभेतेत्युक्तम् । अयं तु श्लोको यत्राख्यातैव निधाता गतमधिष्ठितं युक्तैस्तत्परैरारक्षपुरुषैस्तिष्ठेत् तथास्थितमपि | तत्पुरुषो वा पितृपितामहादिस्तद्विषयो द्रष्टव्यः। ममायं यदि केचन चोरा गृह्णीयुस्तान् राजा इभेन हस्तिना निधिरिति यो ब्रूयात्सत्येन प्रमाणेन ज्ञापयेदित्यर्थः। घातयेत् । हस्तिग्रहणं अदृष्टार्थम् । मेधा. तस्याददीत षड्भागमिति निश्चिते तत्स्वामिकत्वे राज्ञः (२) यद्रव्यं कस्यचित्प्रनष्टं सद्राजपुरुषैर्लब्धं तद्रक्ष- षष्ठादिभागग्रहणम् । विकल्पश्च आख्यातूगुणापेक्षया । येत् । नियुक्तं रक्षितं कृत्वा राज्ञा स्थाप्यं तस्मिंश्च द्रव्ये . + मेधा. यान् चौरान् राजा गृह्णीयात् तान् शतादभ्यधिके वध (२) तत्संबन्धीदं निधानमित्येवं निधिं अन्येन वा इति दर्शनात् सुवर्णशतमूल्यादिचौर्ये सति हस्तिना| तथ्ये सति तयोः रूपसंख्यादि पूर्वप्रतिज्ञासंवादेन मनुष्यो घातयेत् । . +गोरा. | ब्रूयात्तस्य ततो निधानाद्देशकालवर्णाद्यपेक्षया षड्भाग (३) यद्रव्यं कस्यापि प्रनष्टं सत् राजपुरुषैः प्राप्त । द्वादशमेव वा राजा गृह्णीयात् शिष्टं तस्योत्सृजेत् । रक्षायुक्तैः रक्षितं कृत्वा स्थाप्यम् । तस्मिंश्च द्रव्ये यांश्चौरान् x गोरा.. गृह्णीयात्तान् हस्तिना घातयेत् । गोविन्दराजस्तु 'शता- अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम । दभ्यधिके वधः' इति दर्शनादत्रापि शतसुवर्णस्य मौल्या- तस्यैव वा निधानस्य संख्यायाल्पीयसी कलाम्॥ दिकद्रव्यहरणे वधमाह । तन्न । तत्र संधिं कृत्वा तु (१) यस्तु मयाऽयं निहितो मत्पूर्वजेन वेति प्रतिज्ञा यच्चौर्यमिति यत्स्वाम्येऽपि प्रनष्टराजरक्षितद्रव्यहरणेनैव न साधयति सोऽसत्यवादी दण्ड्यः । यावत्तस्य वित्तमस्ति विशेषेण वधविधानाच्छतादभ्यधिके वध इत्यस्य विशेषो- ततोऽष्टमं भागं तस्यैव वा निधानस्याल्पीयसी कलां मात्रां पदिष्टवधेतरविषयत्वात् । *ममु. भागमित्यर्थः। न तु तदेव द्रव्यं सुवर्णादिकं दापयत्किन्त ___ निधिव्यवस्था तत्परिमाणमन्यद्वा सममूल्यं यया धनमात्रया दण्डितोऽममायमिति यो ब्रूयान्निधिं सत्येन मानवः । वसादं न गच्छेद्विनयं वा ग्राह्येत । अनुबन्धादिविशेषातस्याददीत षड्भागं राजा द्वादशमेव वा॥ पेक्षया पुरुषगुणापेक्षया च विकल्प आश्रयणीयः। आति (१) निखातायां भमौ गुप्त स्थापितं धनं निधि- शयनिकात्पूर्वदण्डात्स्वल्पो दण्ड इति ज्ञापयति । तेन रुच्यते । वर्षशतिका वर्षसहस्रिकाश्च निधयो भवन्ति । यस्य बहु वित्तं स्वल्पो निधिस्तत्र निध्यपेक्षां मात्रामष्टमां तत्र यदि भूमेर्विदार्यमाणायाः कथञ्चित्केनचिन्निधि- अर्वाचीनां दण्ड्यः । सा ह्यल्पीयसी भवति। मेधा. रासाद्यते स तु राजधनम् । तथा च गौतमः- (२) अस्वीयं स्वीयं ब्रुवन् स्वधनस्याष्टमं भाग 'निध्यधिगमो राजधनम्' इति । एतच्चास्मर्यमाण- | दण्ड्यः । यद्वा तस्यैव निधानस्यात्यन्ताल्पं भागं विगनिधातृके निधी द्रष्टव्यम् । तस्य आख्याता षष्ठं णय्य स विषादं न गच्छति विनयं च गृह्णीयात्तं + मवि. गोरावद्भावः । दण्ड्यः । गुणवदगुणापेक्षया विकल्पः। गोरा. * मच. ममुवत् । (३) तस्यैवेति ब्राह्मणस्य दण्डः। तस्य निधानस्य यास्त ... यात् ( ये तत्र चोरा गृह्णीयुः); विर. ३४७ घातयेत् | शततमो भागो यावान्भागस्तावतीमल्पीयसी कलामंशम् । (ताडयत् ); विचि. १४९; दवि. १२३ धक्कै (त्युक्त); संख्याय व्यवस्थाप्य । . मवि. प्रका. ८४ स्मृचवत् ; समु. ७२ स्मृचवत्. + अप., ममु., मच., नन्द. मेधावत् । (१) मस्मृ. ८।३५ [ ममाय ( ममेद ) मानवः (हेतुना) x मिता. गोरावत् । : ममु., मच. गोरावत्। . Noted by Jha ]; मिता. २।३५, अप. २।३५ (१) मस्मृ. ८।३६ ख, संख्याया (संख्यया ); अप. स्मृच. १३४, विर. ६४२ मानवः ( हेतुतः ); मपा.२२६ २।३५ पू.; स्मृच. १३४ स्ववि ( स वि) पू., विर. ६४२ दवि. २८६ विरवत् ; वीमि. २।३५, व्यम. ८८ वा (च); दण्ड्यः ( दाप्यः) संख्याया ( संख्यया); दवि. २८७ विता. ५६५, सेतु. २९१ वा (च) शेषं विरवत् ; प्रका. मस्मृवत् ; सेतु. २९१ संख्याया (मुख्यस्या); प्रका. ८४ ८४ समु. ७३. स्मृचवत्, पू.; समु. ७३. Page #410 -------------------------------------------------------------------------- ________________ १९५६ ... व्यवहारकाण्डम् .. *. (४) स्ववित्तस्य अष्टम अंशं दण्ड्यः । वा पक्षान्तरं, दिमुनिव्याख्याविपरीतं स्वकल्पितं न मेधातिथिगोविन्दतस्यैव निधानस्य द्रव्यपूर्णकुम्भस्य संख्यायाल्पीयसी राजव्याख्यानमाद्रिये । कलां तुच्छककलाम् । कला तु षोडशो भाग इत्यमरः। (५) इति मनुवचने विद्वत्त्वमपि षटकर्मनिरतघोडशीं गृह्णीयादित्यर्थः।। भाच. ब्राह्मणपरमेव । दवि. २८९ 'विद्वांस्तु ब्राह्मणो दृष्ट्वा . पूर्वोपनिहितं निधिम्। [मन्वर्थमुक्तावलीमतं खण्डयति ] तत्र यद्यपि .. अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः॥ नारदवाक्ये सर्वेषामिति षष्ठयन्तादपस्थितेषु स्वामिषु (१) यदा विद्वान् ब्राह्मणः पूर्वैः पित्रादिभिरुपहितं ब्राह्मणादृते इत्यनेन ब्राह्मणस्वामिकस्य निधेः राजगानिधिं पश्येत्तदा सर्वमेवाददीत । न राज्ञे पूर्वोक्तं भाग मित्वं प्रतिषिध्यते, न तु ब्राह्मणाधिगतस्य याज्ञवल्क्य. दद्यात् । अस्यार्थवादः सर्वस्याधिपतिर्हि सः । तथा वाक्ये च ब्राह्मणस्य सर्वप्रभुत्वश्रुतिरर्थवादमात्रं सर्वस्वं चोक्तं सर्वस्वं ब्राह्मणस्येदमिति । एतच्चाशेषतो ग्रहणं ब्राह्मणस्येदमित्यादिवत् । यो ब्राह्मणस्वामिक एव निधिः । यस्त्वविज्ञातस्वामिकः अन्यथा बहुविरोधोऽतिप्रसङ्गश्च स्यादतो न तदभितस्मिन्विद्वबाह्मणदृष्टेऽप्यस्त्येव राज्ञो भागः । यतो धानवैफल्यापत्तेरपि परनिधिपरत्वं कल्प्यते । वक्ष्यति 'निधीनां तु पुराणानाम्' इति । - मेधा. तथापि राजा लब्ध्वेत्यत्र निधिपदस्य परनिधिपर (२) शास्त्रवित्पुनर्ब्राह्मणः पित्रादिस्थापितं निधिं त्वध्रौव्यादादद्यादित्यत्रापि तस्यैवान्वयत उपस्थितत्वात् । दृष्ट्वा राज्ञो भागं न दद्यात् । अशेषं गृह्णीयाद्यस्मा- स च ब्राह्मणस्वामिकोऽपि यदि तत्त्वेन न निश्चीयते तदा त्सर्वस्य धनजातस्य ब्राह्मणः प्रभुः इत्यशेषग्रहणार्थवादः। तं राजा हरेदेव । अन्यथा अनध्यवसायेनापरिग्रहे निधिएवं च ममायमिति । अयमविद्वब्राह्मणविषयः क्षत्रि- ग्राहकानेकवचनवैफल्यात् । यादिविषयश्च । - +गोरा. अथ यदि निधिपात्रलिखनाद्वा दैवज्ञप्रश्नादेर्वा (३) विद्वद्ग्रहणं षट्कर्मिणोऽप्युपलक्षणार्थम् । तत्तथावध्रियते तदा राजापि न हरेत् । ब्राह्मणादृते इति स्मृच. १३४ नारदवचनात् । तस्मादेनं प्राप्य ब्राह्मणेभ्यो दद्यात् (४) विद्वान्पुनाह्मणः पूर्वमुपनिहितं निधिं दृष्ट्वा ब्रह्मस्वं ब्राह्मणो नयेदिति संभयसमुत्थानप्रकरणीयबृहसर्वे गृह्णीयात् । न षड्भागं दद्यात् । यस्मात्सर्वस्य स्पतिवचनसंवादात् ततः सजातिरित्यनपत्यधनप्रकरणीयधनजातस्य प्रभुः । अत एवोक्तम् 'सर्वस्वं ब्राह्मणस्येदम् । नारदवचनस्वरसाच्च । इति । तस्मात्परनिहितविषयमेतद्वचनम् । तथा च । नन्वेवं परस्वादानं ब्राह्मणस्य स्यादिति चेत् न नारदः- 'परेण निहितं लब्ध्वा राजा ह्यपहरेन्निधिम् || अस्मादेव वचनात् परकीयेऽपि निधौ तस्य स्वत्वावराजा स्वामी निधिः सर्वः सर्वेषां ब्राह्मणाहते ॥' याज्ञ- | गमात् । 'स्वामी रिक्थक्रयविभागपरिग्रहाधिगमेष्वि'ति वल्क्योऽप्याह-'राजा लब्ध्वा निधिं दद्याद्विजेभ्योऽध | गौतमस्मरणाच्च । अधिगमो निध्यादेः प्राप्तिरिति द्विजः पुनः। विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः॥ निबन्धेषु व्याख्यानात् । . दवि. २९० अतो यन्मेधातिथिगोविन्दराजाभ्यां 'ममायमिति यो । ब्राह्मणस्तु निधि लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । यात्' इत्युक्तं, राजदेयार्थनिरासाथै पित्रादिनिहित तेन दत्तं तु भुञ्जीत स्तेनः स्यादनिवेदयन् ।। विषयत्वमेवास्य वचनस्य व्याख्यातं तदनार्षम् । नारदा. यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ। x मवि. मेधावत् । + शेष मेधावत्। तस्माद्विजेभ्यो दत्त्वाऽर्धमध कोशे प्रवेशयेत् ॥ (१) मस्मृ. ८।३७ [ निधिम् (धनम् ) Noted by Jha]; अप. २।३४; स्मृच. १३४; मपा. २२६ तोड़ * मच. ममुवत् । प्या ( मप्या ); दवि. २८९; प्रका. ८४; समु. ७३ (१) मस्मृ. ८।३७ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽत्रम् । न्याधि (स्यापि). (२) मस्मृ. ८।३८अप. २।३४ यं तु ( यत्र) Page #411 -------------------------------------------------------------------------- ________________ प्रकीर्णकम्-बालानाथधननिधिनष्टापहृतव्यवस्था १९५० प्रवेशयेत् । (१) यो राज्ञा स्वयं निधिरधिगतस्तस्मान्निधेरयं | लब्धानां भूमिगतानां च सुवर्णानां अर्धहरो राजा ब्राह्मणेभ्यो दाननियमो राज्ञः। कोशशब्देन वित्तसंचय- यस्माद्रक्षणादसौ भमिस्वामीति । गोरा. स्थानमुच्यते । पुराणं निहितं क्षिताविति निधिरूपानु- (३) धातूनां हेमादीनामाकरस्थानां चकाराद्रनावादः । मेधा. | नां च । रक्षणादिति भूमेरधिपतिरिति च हेतुद्वयम् । (२) यं पुनः चिरन्तनमस्वामिक भूमिप्रक्षिप्तं निधिं मवि. लभेत तस्मादध ब्राह्मणेभ्यो दत्त्वा अर्धमात्मनोऽर्थागार | (४) तत् उक्तलक्षणब्राह्मणाधिगतास्मर्यमाणस्वामिक + गोरा. | निधिविषयं, पुराणानामित्यभिधानात् । यत्तु वसिष्ठे'निधीनां तु पुराणानां धातूनामेव च क्षितौ। नोक्तम्- 'अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा अर्धभागक्षणाद्राजा भूमेरधिपतिर्हि सः॥ तद्धरेदधिगन्त्रे षष्ठमंशं प्रदाय' इति (वस्मृ. ३।१४)। (१) अन्येनापि दृष्टस्य निधे राज्ञा भागः पूर्वोक्तो तदुक्तलक्षणरहिताधिगन्तृविषयम् । स्मृच. १३४ 'ग्रहीतव्य इत्यस्य विधेरर्थवादोऽयं निधीनां हि पुराणाना- । (५) निधीनां पुरातनानामस्वकीयानां विद्वबाह्मणेमिति । धातूनामेव च क्षितावयं त्वप्राप्तविधिः । सुवर्ण- तरलब्धानां सुवर्णाद्युत्पत्तिस्थानानां चाधहरो राजा । रूप्यादि बीजम् । मृदः सिन्दूरकालाञ्जनाद्याश्च धातवः। यस्मादसौ रक्षति भूमेश्च प्रभुः। +ममु. सुवर्णाद्याकरभूमीर्यः स्नति यो वा पर्वतादिषु गैरि धने चौरहते व्यवस्था कादिधातनुपजीवति तेनापि पूर्ववद्राज्ञे भागो दातव्यः । दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हतं धनम् । अर्धभागिति अर्धशब्दोंऽशमात्रवचनः समासनिर्देशात् ।। राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥ यथा ग्रामा? नगराधभिति । नपुंसकलिङ्गस्तु समप्रवि- (१) चौरैः यन्नीतं किञ्चिद्धनं तद्राजा प्रत्याहृत्य भागः । इह तु समासे लिङ्गविशेषप्रतिपत्यभावात्पूर्वस्य नात्मन्युपयुञ्जीत । किं तर्हि य एव मुषितास्तेभ्य एव चशब्दवशात् षडदशद्वादशादेर्भागस्य प्रकृतत्वात्तद्वचनो प्रतिपादयितव्यम् । सर्वग्रहणेन च चण्डालेभ्योऽपि विज्ञायते । अर्ध भजत एकदेशं गह्वातीत्यर्थः । अत्र | देयमिति । 'चौराहृतम्' इत्यन्यस्मिन्पाठे चौरैः हेत : रक्षणादिति । यद्यपि क्षितौ निहितस्य केनचिदज्ञा- समाहृतमिति विगृह्य साधनं कृतेति समासः । नान्न राजकीयरक्षोपयुज्यते, तथापि तस्य बलवताऽपहारः पाठान्तरे चौरहृतमिति तृतीयेति योगविभागात्पूर्ववदा संभाव्यते अतोऽस्त्येव रक्षाया अर्थवत्त्वम् । एतदर्थ- समासः। अयं त्वत्रार्थो, यच्चौरैः हृतमशक्यप्रत्यानमेवाह । भमेरधिपतिर्हि स: । प्रभुरसौ भूमेस्तदीयायाश्च यनं तद्राज्ञा स्वकोशादातव्यम् । उत्तरश्लोकार्ध एवं भुवो यल्लब्धं तत्र युक्तं तस्य भागादानम्। - मेधा.. योजनीयः । राजा तदुपयुञ्जान इति । अनेकार्थ (२) चिरन्तनानां निधीनामस्वामिकानां अन्येनापि त्वाद्धातूनामुपपूर्वो युजिर्लक्षणया वाऽप्रतिपादन एव - + मवि., स्मृच., ममु., मच., नन्द. गोरावत् । .. द्रष्टव्यः । यो ह्यन्यस्मै प्राप्तकालं धनं न ददाति : : नन्द. मेधावत् । स्वप्रयोजनेषु विनियुङ्क्ते तेन तदीयमेव तदुपयुक्तं भवप्रवे ( निवे); स्मृच. १३४ धमर्थ (ध शेष ) शेषं अपवत् तीति युक्तमुच्यते । राजा तदुपंयुञ्जानौरस्याप्नोति विर. ६४५ यं तु ( यत्तु ) प्रवे ( निवे); मपा. २२६; सेतु. किल्बिषं पापम् । . * मेधा. २९३ यं तु ( यस्तु ) णं नि (णनि ) प्रवे ( निवे ); प्रका. | + मच. ममुवत् । अर्धशब्दो मेधावत् । ८४ स्मृचवत् ; समु. ७३ तस्माद् (तस्य ) प्रवे ( निवे). * गोरा. मेधावत्।। (१) मस्मृ ८३९, मेधा. नां तु (नां हि ); स्मृच. | (१) मस्मृ. ८०४०, मेधा. चौराहृतं इति, चौरहतं इति १३४ मेधावत् ; विर. ६४५ मेव च क्षितौ ( माकरस्य च ) पाठः, मिता. २।३६ चौरैहृतं (चौरहृतं); अप. २०३६ 'अर्ध... द्राजा (रक्षणादर्थभाराजा); मच. भेधावत् सेतु.२९३ / मितावत् ; वीमि. २।३६; ब्यम. ८८ युजा (भुआ); निधीनां तु ( निधानानां ) शेषं विरवत् ; प्रका. ८४ मेधावत् ; विता. ५६७ व्यमवत् । समु. १५२, नन्द. मितावत् समु. ७३ मेभावत् ; नन्द. मेधावत्. | भाच. मितावत्, Page #412 -------------------------------------------------------------------------- ________________ १९५८ व्यवहारकाण्डम् - (२) यच्चौरैहृतं लोकानां धनं तद्राज्ञा चौरेभ्यश्चा- मूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह- 'आदहृतं धनं तेभ्यो देयम् । यस्मात् राजा स्वीकुर्वन् चौरस्य दीताथ षड्भाग प्रनष्टाधिगतान्नृपः । दशमं द्वादशं यावत्पापं तावत्प्राप्नोति । +गोरा. वापि सतां धर्ममनुस्मरन् ॥' इति । तत्र प्रथमे वर्षे (३) यद्धनं चौरैलोकानामपहृतं तद्राज्ञा चौरेभ्य कृत्स्नमेव दद्यात् , द्वितीये द्वादशं भाग, तृतीये दशमं, आहृत्य धनस्वामिभ्यो देयम् । तद्धनं राजा स्वयमुप- चतुर्थादिषु षष्ठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य युञ्जानश्चौरस्य पापं प्राप्नोति । चतुर्थोऽशोऽधिगन्त्रे दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य याज्ञवल्क्यः धनस्य चतुर्थमंशमधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् । प्रनष्टास्वामिकधनव्यवस्था तथाह गौतमः-'प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा प्रेनष्टाधिगतं देयं नृपेण धनिने धनम् । रक्ष्यमूर्ध्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम्' इति । अत्र विभावयेन चेल्लिङ्गैस्तत्सम दण्डमर्हति ।। संवत्सरमित्येकवचनमविवक्षितम् । 'राजा व्यब्दं निधाप (१) यस्माच्च राजा व्यवहारविधावग्यो दण्ड- येत्' इति स्मरणात् – 'हरेत परतो नृपः' इत्येतदपि घरः, तस्मात्-'प्रनष्टाधिगतं देयं नृपेण धनिने धनम्। स्वामिन्यनागते त्र्यब्दादूर्ध्वं व्ययीकरणाभ्यनुज्ञापरम् । विभावयेन्न चेलिङ्गैस्तत्सम दण्डमर्हति ॥' कस्यचित् तत: परमागते तु स्वामिनि व्ययीभतेऽपि द्रव्ये राजा प्रनष्टं यदि राज्ञान्येन वाधिगतं लब्धं तद् यदि धनिना स्वांशमवतार्य तत्सम दद्यात् । एतच्च हिरण्यादिविषयम्। प्रार्थ्यते । ततः, किं तत्, कियत्संख्यं चेत्येवं पृष्ट्वावि- गवादिविषये वक्ष्यति-'पणानेकशफे दद्यात्' इत्यादिना। संवादकस्यान्विष्यार्पणीयम् । न चेदेवं विभावयेत् तत्सम . मिता. दण्ड्यः । विश्व. २०३५ (३) न चेद्विभावयति तदा स्तेयप्रवृत्तत्वात्प्रनष्टद्रव्य(२) परावर्त्य व्यवहारमुक्त्वा इदानीं परावर्त्य समेन धनेन दण्डनीयः । - +अप. द्रव्यमाह- प्रनष्टाधिगतमिति । प्रनष्टं हिरण्यादि शौल्कि (४) 'व्यवहारान्न यः पश्ये'दित्युक्तं तत्र न केवलकस्थानपालादिभिरधिगतं राज्ञे समर्पितं यत्तद्राज्ञा धनिने मुक्तलक्षण एवं व्यवहारो द्रष्टव्यः, किन्तु प्रतिवादिशन्योदातव्यम् । यदि धनी रूपसंख्यादिभिर्लिङ्गैर्भावयति । ऽपि साक्ष्यादिनिबन्धननिर्णयफलकतया पराजयनिबन्धनयदि न भावयति तदा तत्सम दण्ड्यः । असत्यवादि दण्डग्रहणफलकतया च व्यवहारप्रतिरूपकः संदिह्यमानत्वात् । अधिगमस्य स्वत्वनिमित्तत्वात्स्वत्वे प्राप्ते तत्परा स्वत्वनिध्यादौ ममायमिति प्रतिज्ञातत्साधकप्रमाणवृत्तिरनेनोक्ता। अत्र च कालावधिं वक्ष्यति-'शौल्किकैः निर्देशरूपोऽपि तथेत्यभिप्रेत्य निध्यादौ व्यवस्थामाह स्थानपालैर्वा नष्टापहृतमाहृतम् । अक्सिंवत्सरात्स्वामी चतुर्भिः-प्रनष्टाधिगतमिति । निधिस्तावत्पूर्वनिखातं हरेत परतो नृपः ॥ इति । मनुना पुनः संवत्सरत्रयमव- | चिरप्रतिष्ठं धनम् । तच्च स्वस्वपित्रादिनिहितपरनिहितधित्वेन निर्दिष्टम्- 'प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं | भेदाद्विधा । तत्राद्यं प्रनष्टमथाऽधिगतं धनिना निधापयेत् । अत्र्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥' राजपुरुषादिना धनं निधिरूपं वा धनिने ममेदं इति । तत्र वर्षत्रयपर्यन्तमवश्यं रक्षणीयम् । तत्र यदि धनमिति ब्रुवते नृपेण देयं चेत् लिङ्गैः प्रमाणैस्तद्धनं संवत्सरादर्वाक् स्वाम्यागच्छेत्तदा कृत्स्नमेव दद्यात् । विभावयेत् स्वीयतया प्रमापयेत् । न चेद्विभावयेत्तदा यदा पुनः संवत्सरादूर्ध्वमागच्छति तदा षड्भागं रक्षण विवादविषयीभूतनिधिसमं दण्डं तादृगनृताभिधानापरा+ नन्द. गोरावत् । धेनार्हति । वीमि. मवि., मच., भाच. ममुवत् । हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् । (१) यास्मृ. २।३३; अपु. २५३।६१-२ दण्ड (दातु); विश्व. २०३५, मिता.; अप.; गौमि. १०॥३७; स्मृच. अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ १३३ पू., दवि. २७२; सवि. ४९० देयं (द्रव्यं); वीमि.; + शेषं विश्ववत् । विता. ५६३; प्रका. ८४ पू. समु. ७२. (१) यास्मृ. २।१७२, अपु. २५७।२३; विश्व. Page #413 -------------------------------------------------------------------------- ________________ प्रकीर्णकम् बालानावधननिविनापहृतव्यवस्था १९५९ (१) यतश्चैतदेवं अत:- 'हृतं प्रनष्ट को द्रव्यं पर- | राद्राजा गृहीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेषुहस्तादवाप्नुयात् । अनिवेद्य नृपे दैण्डयः स तु षण्णवति द्धोष्य यावत्संवत्सरं राज्ञा रक्षणीयम् । यथाह गौतमःपणान् ॥' स्पष्टार्थः श्लोकः। विश्व. २११७६ 'प्रनष्टस्वामिकमधिगम्य राज्ञे प्रब्युर्विख्यातं संवत्सरं (२) तस्करस्य प्रच्छादकं प्रत्याह-हृतमिति । हृतं राज्ञा रक्ष्यम्' इति । यत्पुमर्ममुना विध्यन्तरमुक्तम्प्रनष्टं वा 'चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यमप- 'प्रनष्टस्वामिकं द्रव्यं राजा त्र्यब्द निधापयेत् । अर्वाक् इतमिति नृपस्यानिवेद्यैव दर्पादिना यो गृह्णाति असौ व्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥' इति तत् श्रुतबडुत्तरामवति पणान् दण्डनीयः। तस्करप्रच्छादकत्वेन | वृत्तसंपन्नब्राह्मणविषयम् । रक्षणनिमित्तषड्भागादिग्रहणं दुष्टत्वात् । *मिता. च तेनैवोक्तम् -'आददीताथ षड्भार्ग प्रमष्टाधिगतात् (३) अव्यवस्थायां मूलधनानुसारेण · वृद्धिक्षयौ।। नृपः। दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ।' व्यवस्थायां तु व्यवस्थानुसारेणैव तावित्यर्थः। विचि.४५ | इति (मस्मृ. ८।३३) । तृतीयद्वितीयप्रथमसंवत्सरेषु (४) अस्वामिनो विक्रेतुस्तत्सकाशात् केतुश्च प्रच्छा- यथाक्रम षष्ठादयो भागा वेदितव्याः । प्रपश्चित देन स्वामिनो दण्डमाह-हृतमिति । तुशब्देन निवेदने | चैतत्पुरस्तात् । + मिता. वीमि. (३) प्रनष्टाधिगतं संवत्सराद गेव ग्रहीतुम शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम्। हतीत्याह याज्ञवल्क्यः-शौल्किकैरिति । स्मृच. १३३ अक्सिंवत्सरात्स्वामी हरेत परतो नृपः ॥ । पंणानेकशफे दद्याच्चतुरः पञ्च मानुषे । (१) अर्वाक् संवत्सरात् स्वामी गृह्णीयात् । परतो महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ . नृपतिर्गहीयात् । विश्व. २।१७७ (१) पारितोषिकान् राजे-'पणानेकशफे दद्याच्चतुरः (२) राजपुरुषानीतं प्रत्याह- शौल्किकरिति । पञ्च मानुषे । महिषोष्टगवां द्वौ द्वौ पादं पादमजाविके॥' यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्ट विश्व. २११७८ मपहृतं द्रव्यं राजपार्श्व प्रत्यानीतं तदा संवत्सरादर्वाक् (२) मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषेऽपवादप्राप्तश्चेत् नाष्टिकस्तद्रव्यमवाप्नुयात् । ऊर्ध्वं पुनः संवत्स- माह -पणानेकशफे दद्यादिति । एकशफे अश्वादौ ___ * अप., स्मृच., विर., पमा., दवि., व्यप्र., विता. | प्रनष्टाधिगते तत्स्वामी राशे रक्षणनिमित्तं चतुरः मितावत् । पणान् दद्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च २।१७६; मिता. अप.; व्यक. १३८; स्मृच. २१३; | पणान् । महिषोष्ट्रगवां रक्षणनिमित्तं प्रत्येकं द्वौ द्वौ विर. ११०; पमा. २९१; विचि. ४४; व्यनि. २७६; पणी अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति स्मृचि. १७, दवि. ३२९, नृप्र. १७१; सवि. ४९५ / सर्वत्रानुषज्यते । अजाविकमिति समासनिर्देशेऽपि पादं (= ); वीमि.; व्यप्र. २९२; विता. ५७४; राकौ. ४६८ | पादमिति वीप्साबलात्प्रत्येक संबन्धोऽवगम्यते । सेतु. १४०; समु. १०४. xमिता. (१) यास्मृ. २।१७३; अपु. २५७।२४ शौल्कि (शौल्बि) हरेत (लभते); विश्व. २।१७७ हरेत ( लभेत); + अप., वीमि. मितावत् । मिता. २।३३,१७३; अप.; व्यक. ११८, स्मृच. १३३; - स्मृतिचन्द्रिकायां मिताक्षराऽपराकांनुवादः । वीमि. विर. ३४६; विचि. १४८ हरेत (हरेत्त); सवि. ४९० मितावत् । पूर्वार्धे ( शौल्किके स्थानपाले वा निष्ठापहृतमाहृतम् ) त पर (१) यास्मृ. २।१७४; अपु. २५७।२५; विश्व. (तत्पर ); वीमि.; व्यप्र. २९७; व्यम. ८७; विता. २११७८; मिता.; अप.; व्यक. ११८; स्मृच. १३३, ५६३ त पर ( त्तत्पर); राकौ. ४६८ हरेत ( उद्धरेत् ); विर. ३४६; दवि. २७४ गवां द्वौ (गवादी); नृप्र. १७४; सैतुः २५१ विचिवत् ; प्रका. ८४; समु. ७२; विव्य. ५३ | वीमि.; व्यम. ८७; राकौ. ४६९; सेतु. २५२ मानुषे विचिवत्. (मांशके); प्रका. ८४, समु. ७२-३. म. कां. २४६ Page #414 -------------------------------------------------------------------------- ________________ १९६० : :: व्यवहारकाण्डम् .... . (३) द्रव्यविशेष प्रति यावदधिगमे देयं तदाह- न ब्राह्मणस्यानभिरूपस्य' इत्युक्त्वाह-- 'अब्राह्मणोऽपणानिति । एतच्च प्रतिव्यक्ति देयम् । न तु प्रतिजाति । प्याख्याता षष्ठं लभेतेत्येके' इति । अनाख्याय तु गहन् ... . x अप. ब्राह्मणोऽपि सर्वमादाय शक्त्यनुरूपेण दण्ड्यः स्यात् । निधिव्यवस्था विद्वांस्तु 'स सर्वस्य प्रभुरिति वचनादनाख्यायापि • राजा लब्ध्वा निधिं दद्याद्विजेभ्योऽध गह्वन् न दोषभागित्यर्थः। विश्व. २१३७ द्विजः पुनः। (२) इतरेण तु राजविद्वद्राह्मणव्यतिरिक्तेन अविद्वः विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ ब्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगन्त्रे .. (१) यत्तत्सन्नस्वामिकं निध्यादिकं तत्र का कथा। दत्त्वा शेष निधि स्वयमाहरेत् । यथाह वसिष्ठः-'अप्रज्ञाउच्यते-राजा लब्ध्वा निधि दद्यादिति । स सर्वस्य यमानं वित्तं योऽधिगच्छेद्राजा तद्धरेत् षष्ठमंशमधिगन्त्रे प्रभुरित्यनेन प्रतिग्रहाद्यभावेऽपि स्वत्वसंबन्धोऽस्तीति दद्यात्' इति । गौतमोऽपि-निध्यधिगमो राजधनं ज्ञापयति । * विश्व. २३६ भवति, न ब्राह्मणस्याभिरूपस्य, अब्राह्मणोऽप्याख्याता (२) रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेनष्टस्या- षष्ठमशं लभेतत्येके' इति । अनिवेदित इाते कर्तरिः धिगमे विधिमुक्त्वा अधुना भूमौ चिरनिखातस्य सुव- निष्ठा । अनिवेदितश्चासौ विज्ञातश्च. राजेऽप्यनिवेदित देनिधिशब्दवाच्यस्याधिगमे विधिमाह-- राजेति | विज्ञातः, यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् उक्तलक्षणं निधि राजा लब्ध्वा अर्ध ब्राह्मणेभ्यो दत्त्वा विज्ञातश्च राज्ञा स सर्व निधि दाप्यो दण्डं च शक्त्यशेषं कोशे निवेशयेत् । ब्राह्मणस्तु विद्वान् श्रुताध्य- पेक्षया । अथ निधेरपि स्वाम्यागत्य रूपसख्यादिभिः यनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव स्वत्वं भावयति तदा तस्मे राजा निधि दत्त्वा षष्ठं गृह्णीयात् । यस्मादसौ सर्वस्य जगतः प्रभुः। मिता. द्वादशं वांशं स्वयमाहरेत् । यथाह मनुः- 'ममायमिति इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ राजा द्वादशमेव वा॥' इति (मस्मृ. ८।३५ )। अंश (१) इतरेण ब्राह्मणेनैवानभिरूपेणेत्यर्थः। गौतमीयं विकल्पस्तु वर्णक्रमाद्यपेक्षया वेदितव्यः। + मिता. त्वब्राह्मणविषयं 'निध्यधिगमो राजधनम्' इति । यावान् धने चौरहने व्यवस्था निध्यधिगमः स सर्वो राजधनमित्यर्थः । तथा च 'देयं चौरहतं द्रव्यं राज्ञा जानपदाय तु। अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत्॥ x शेषं मितावत् । (१) यतश्च निध्यादिष्वस्वामिकेषु राज्ञः प्रभुत्वं, * अप., बीमि., विश्ववत् । तत एव च- 'देयं चोरहृतं द्रव्यं राज्ञा जनपदाय तु।' (१) यास्मृ. २।३४, विश्व. २।३६; मिता.; अप.; कस्मात् । यस्माद्- 'अददद्धि समाप्नोति किल्विषं तस्य ममु. ८१३७, विर. ६४३-४; व्यनि. ५३३ निर्षि (निधीन्); यस्य तत् ।' पालकत्वेन हि राजगामिता निध्यादेः । दवि. २८९; दात. १८३, वीमिः, व्यम. ८८; विता. ५६४ लब्ध्वा निधि (लब्धनिधिः ); सेतु. २९२; समु. पालकश्चेत् किमिति परकीयं चोरादिहृतं न प्रयच्छेदित्य७३, विच. ९७. भिप्रायः । जनपदग्रहणं सर्वार्थम् । न ब्राह्मणायैवेत्यर्थः । (२) यास्मृ. २१३५, विश्व. २०३७ स्तं द ( स्तद्द ); | + अप., वीमि. मितावत् । मिता.; अप.; स्मृच. १३४ माहरेत् ( माप्नुयात्); विर. (१) यास्मृ. २१३६; अपु. २५३।६२ जान ( जन ); ६४४ ज्ञातो ( ज्ञातं ) शेषं विश्ववत् ; व्यनि. ५३३ दाप्यस्तं विश्व. २०३८ जान ( जन ) यस्य तस्य (तस्य यस्य ); ( राशस्तद्); दवि. २८७ पू.: २९२ उत्त.; दात. १८३ मिता.; अप. विश्ववत् ; व्यनि. ५३२ अपुवत् , पू., नारदः, मच. ८॥३९ अनि ( अना ); वीमि.; व्यम. ८८ ज्ञातो दवि. ८५ तु ( च ) दद्धि ( दत् स ) यस्य तस्य (तस्य ( शानो ); विता. ५६४; सेतु. २९२ पू.; प्रका. ८४ | यस्य ); वीमि.; विता. ५६७ अद (आद) यस्य तस्व (तस्य स्मृचवत् , पू. समु. ७३, विच. ९७ । यस्य ); समु. १५२. Page #415 -------------------------------------------------------------------------- ________________ प्रकीर्णकम-बालानाथधर्मनिधिनष्टापहृतव्यवस्था .१९६१ . तथा च बृहस्पति:-'चोरापहृतं तु सर्वेभ्योऽन्विष्यार्पणीयं ब्राह्मणोऽपि लब्ध्वा निधि राज्ञे निवेदयेत् अयं मया अलाभे स्वकोशाद् वा, अददच्चोरकिल्बिषी स्यात्' | लब्ध इति । तेनानुज्ञातो भुञ्जीत, अन्यथा चोरः स्यात्। इत्यादि । विश्व. २०३८ नाभा. ८१७ (पृ. १०७) । (२) चौरहृतं प्रत्याह-देयमिति । चौरैहृतं द्रव्यं प्रनष्टारवामिकधनव्यवरथा चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् अस्वामिकमदायादं दशवर्षस्थितं ततः। द्रव्यं तस्मै राज्ञा दातव्यम् । हि यस्मात् अददत् अप्र राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते ॥ यच्छन् यस्य तदपहृतं द्रव्यं तस्य किल्बिषमाप्नोति । अस्वामिकं प्रमीतस्वामिकमदायादं दायादादिऋक्थ. तस्य चोरस्य च। यथाह मनु:-'दातव्यं सर्ववणेभ्यो हरशून्यम् । अत्र च एकाब्दत्र्यब्ददशाब्दानां शङ्कित. राज्ञा चौरैहृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति दूरदूरतरदूरतमाद्यवस्थितदायादागमनापेक्षया व्यवस्था किल्बिषम् ॥' इति । यदि चौरहस्तादादाय स्वयमुप- कार्यो । विर. ११७ भुक्ते तदा चौरस्य किल्बिषमाप्नोति । अथ चौरहतमु स्वमप्यर्थ तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् । पेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरहृताहरणाय गृह्णीयात्तत्र तं शुद्धमशुद्धं स्यात्ततोऽन्यथा ॥ यतमानोऽपि न शक्नुयादाहर्तु तदा तावद्धनं स्वकोशाद्द आत्मीयमप्यर्थ नष्टमित्यवघोषितं पुनलभेत चेत् द्यात् । यथाह गौतमः-'चौरहृतमवजित्य यथास्थानं | तथैव राशे निवेदयेत् । अनुज्ञातं तच्छुद्धं भवति, गमयेत्कोशाद्वा दद्यात्' इति । कृष्णद्वैपायनोऽपि-'प्रत्या- अशुद्धमन्यथा स्यात् । नाभा. ८/८ (पृ. १०७) हतुं न शक्तस्तु धनं चौरैहृत यदि । स्वकोशात्ताद्ध देयं . धने चोरहते व्यवस्था . स्यादशक्तेन महीक्षिता ॥' इति । +मिता. स्तेनेष्वलभ्यमानेषु राजा दद्यात् स्वकाद् धनात् । नारदः उपेक्षमाणो ह्येनस्वी धर्मादर्थाच्च हीयते ४ ॥ निधिव्यवस्था बृहस्पतिः परेण निहितं लब्ध्वा राजन्युपहरोन्निधिम् । प्रनष्टारखामिकधनव्यवस्था राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाहते ॥ । रोजाददीत षड्भागं नवमं द्वादशं तथा । .' परेण निहितं निधि यो लभेत स राशे दौकयेत् । शूद्रविक्षत्रजातीनां विप्राद्गृहीत विंशकम् ॥ अत्र हेतुमाह-अस्वामिकं राजगामि यत: सर्व तस्मात् * स्थलादिनिर्देशः संभूयसमुत्थानप्रकरणे (पृ. ७८२) तस्योपहरेद् ब्राह्मणवर्जम् । तेन यल्लब्धं तदात्मन एव। द्रष्टव्यः । इतरो यद् राजा तुष्टो ददाति तदेव लभत इति। ___x व्याख्यानं स्थलादिनिर्देशश्च स्तेयप्रकरणे (पृ. १७५७) नाभा. ८६ (पृ. १०७) द्रष्टव्यः । ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । वेदयन् (वेदने) उत्त.; नृप्र. १७४ क्षिप्रं राशे (क्षत्रियाय ) पू.; तेन दत्तं च भुञ्जीत स्तेनः स्यादनिवेदयन् ॥ सेतु. २९२ दविवत् .. . (१) नासं. ८८ शुद्धं स्यात्त (शुद्धः स्याद); नास्मृ. + अप., वीमि. मितावत् । १०१८ विर. ६४२ त्तत्र तं (त्तु ततः); नृप्र. १७४ उत्त(१) नासं. ८।६; नास्मृ. १०१६; ममु. ८।३७ राजन्यु राधे ( गृह्णन् शुद्धोऽप्यशुद्धः स्यात्ततो दण्ड्यस्तु नान्यथा ) उत्त.; (राजा ह्य); विर. ६४३; मपा. २२६ राजन्यु ( राजैवो); सेतु. २९१ लब्ध्वा राशे ( लब्धं राशि) 'तत्र तं (त्तु ततः) दीक. ३४-५, दवि. २८९ : २९२ पू.; नृप्र. १७४ परेण निहितं (चिरेण पिहितं); सेतु. २९२ लब्ध्वा ( दृष्टा). (२) व्यक. १४०; विर. ११६; विचि. ४७ द्वादश (२) नासं. ८७; नास्मृ. १०१७; विर. ६४३ राशे ( दशमं); व्यनि. २८१ जातीनां (जातानां ); बाल. निवे ( राजनि वे ) च (तु ) वेदयन् ( वेदने ); मपा. २२७ २०१७३; सेतु. १४३; समु. ७२ व्यनिवत् ; विव्य. ३५ च (तु); दीक. ३५ मपावत् ; दवि. २९२ च (तु), नारदः. Page #416 -------------------------------------------------------------------------- ________________ १९५२ व्यवहारकाण्डम् यदादूचं तु नागच्छेद्यत्र स्वामी कथञ्चन। । अमिपुराणम् तदा गृहीत तद्राजा ब्रह्मस्वं ब्राह्मणान् श्रयेत् ॥ निधिव्यवस्था कोषे प्रवेशयेदधं नित्यं चार्ध द्विजे ददेत् । ब्राह्मणान् श्रथेत् अन्यब्राह्मणेभ्योऽर्पयेदित्यर्थः। विर. ११६ निधि द्विजोत्तमः प्राप्य गृहीयात्सकलं तथा ॥ चतुर्थमष्टमं भागं तथा षोडशमं (क) द्विजः । चोरापहृतं तु सर्वेभ्योऽन्विष्यार्पणीयं अलाभे वर्णक्रमेण दद्याच निधि पात्रे तु धर्मतः ॥ स्वकोशाद्वा, अददच्चोरकिल्बिषी स्यात् । प्रनष्टास्वामिकधनव्यवस्था व्यास अनृतं तु वदन्दण्ड्यः सुवित्तस्यांशमष्टमम् । धने चोरहृते व्यवस्था प्रनष्टस्वामिकमृक्थं राजा व्यब्दं निधापयेत् ॥ प्रत्याहर्तुमशक्तस्तु धनं चौरैहृतं यदि। अर्वाकव्यब्दाद्धरेत्स्वामी परेण नृपतिहरेत् । स्वकोशात्तद्धि देयं स्यादशक्तेन महीक्षिता * ॥ ममेदमिति यो ब्रूयात्सोऽर्थयुक्तो यथाविधि ॥ संपाद्य रूपसंख्यादीन् स्वामी तद्र्व्यमर्हति ॥ उशना बालानाथधनव्यवस्था . निधिव्यवस्था बालदायादिकमृक्थं तावद्राजाऽनुपालयेत् । विद्याभिजनयुक्तान् पूर्वदृष्टप्रमाणान्वृद्धान्निधि- यावत्स्यात्स समावृत्तो यावद्वाऽतीतशैशवः॥ पालने नियुज्यात् । बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ .. * स्थलादिनिर्देशः स्तेयप्रकरणे (पृ. १७६५) द्रष्टव्यः । जीवन्तीनां तु तासां ये संहरेयुश्च बान्धवाः । तान् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ (१) व्यक. १४० द्यत्र ( त्तत्र); विर. ११६; विचि. . धने चोरहृते व्यवस्था .. ४८ व्यब्दा ( अब्दा) ब्राह्मणान् (ब्राह्मणं); व्यनि. २८२ सामाम्यतो हृतं चौरैस्तद्वै दद्यात्स्वयं नृपः । विचिवत् ; बाल. २११७३ व्यकवत् सेतु. १४३ ब्राह्मणान् । (ब्राह्मणं); समु. ७२ विचिवत् ; विष्य. ३५ विचिवत् , चौररक्षाधिकारिभ्यो राजाऽपि हृतमाप्नुयात्॥ नारदः. अहृते यो हृतं ब्रूयान्निःसार्यो दण्ड्य एव सः । (२) विश्व. २।३८. न तद्राज्ञा प्रदातव्यं गृहे यद्गृहगैहृतम् ॥ (३) मभा. १०।३६. । (१) अपु. २२३।१४-२३. Page #417 -------------------------------------------------------------------------- ________________ परिशिष्टम् व्यवहारस्वरूपम् गौतमः | परिव्हियते, तथोक्तं नारदेन-'ऋणादानं युपनिधिः व्यवहारविभागाः संभूयोत्थानमेव च । दत्तस्य पुनरादानं अशुभूषाऽभ्युपत्य 'द्विरुत्थानो द्विगतिः । च ॥ वेतनस्यानपाकर्म तथैवास्वामिविक्रयः । विक्रीयासव्यवहार इत्यनुषज्यते । तत्र निबन्धनकारेण ऋणा- प्रदानं च क्रीत्वानुशय एव च ॥ समयस्यानपाकर्म दानादिदायविभागान्तानां देयनिबन्धनता साहसादिपञ्च- विवादः क्षेत्रजस्तथा। स्त्रीपुंसयोश्च संबन्धो दायभागोऽय कस्य दण्डनिबन्धनत्वमिति द्विरुत्थानतेत्यर्थ इति । यद्यपि साहसम् ॥ वाक्पारुष्यं तथा प्रोक्तं दण्डपारुष्यमेव च । मन्वादिभिः-'तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः। द्यूतं प्रकीर्णकं चैव......... ॥ इति नारदवचनानसंभय च समुत्थानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चादानं | सारिनिबन्धनकारवचनम् । अतश्च तद्वयाख्येयस्यापि संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयौ विवादः स्वामि- गौतमसत्रस्य नारदवचनानुसारित्वमेव। एतदनुसारेणैवापालयोः ॥ सीमाविवादधर्मश्च पारुष्ये ' दण्डवाचिके । स्माभिरप्युक्ता विवादपदानां संगतिः । अतश्च ऋणादास्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो नादिदायविभागान्तानां देयनिबन्धनत्वेन प्रतिपादनं साहविभागश्च द्रुतमाह्वय एव च । पदान्यष्टादशैतानि व्यव- सादिपञ्चकस्य दण्डनिबन्धनत्वमिति सूचयितु 'अथ साहसहारे बिदुर्बुधाः॥' इत्येवमुक्तप्रकारेण क्रमिकाणि व्यवहार- मि'त्यथशब्दः प्रयुक्तः। अतश्च देयप्रतिपादनानन्तरं पदान्युक्तानि । अत्र वाक्पारुष्य दण्डपारुष्य-स्त्रीसंग्रहणा- दण्डप्रतिपादनस्यावसर इति संगतिः । अत्रापि वाक्पानन्तरं दायविभागः क्रमिकः, निबन्धनकारेण तु-त्रयोदश- रुष्यदण्डपारुष्याणां परस्परं भेदाभावेऽपि दण्डाल्पत्वविवादपदं दाय इत्युक्तम् । उभयोर्महान् विरोधः । स महत्त्वार्थ पृथग्रहणम् । अतश्च प्रकरणत्रयस्यापि संगति.* अस्मिन् प्रकरणे पूर्व (पृ. १) एतद्वचनं समुद्धृतमपि रुक्तैव । अनेन विज्ञानयोगिना यदुक्तं विवादपदानां तत्र टीकायाः संपूर्णतयाऽनुद्धारादत्र पुनरुद्धृतम् । परस्परं संगतिर्नास्तीति, तत्परास्तं वेदितव्यम् । (१) सवि..४५०. सवि. ४५०-५१ सभा महाभारतम् विद्धो धर्मो ह्यधर्मेण सभा यत्रोपपद्यते । सभ्यैः सत्यमेव वक्तव्यम् न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः॥ सभां प्रपद्यते ह्यातः प्रज्वलन्निव हव्यवाद । अर्ध हरति वै श्रेष्ठः पादो भवति कर्तृषु । तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥ पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥ धर्मप्रश्नमतो ब्रूयादार्यः सत्येन मानवः । अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः । विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः ॥ , यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः । एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते ॥ अनृते या फलावाप्तिस्तस्याः सोऽध समश्नुते ॥ वितथं तु वदेयुर्ये धर्म प्रल्हाद पृच्छते । (१) भा. २०६८।६०,६१,६३,७७-८०. ___ इष्टापूर्त च ते नन्ति सप्त सप्त परावरान् ॥ -0:00 Page #418 -------------------------------------------------------------------------- ________________ १९६४ व्यवहारकाण्डम् साक्षी महाभारतम् विद्धो धर्मो ह्यधर्मेण सभा यत्रोपपद्यते । मृषासाक्ष्यनिन्दा । साक्षिणां सत्यवचनापवादविषयः । । न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः। पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत्। अर्ध हरति वै श्रेष्ठः पादो भवति कर्तृषु । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥ पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ।। . आदित्यचन्द्रावनिलानलौ च अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः। , .द्यौर्भूमिरापो हृदयं यमश्च । एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते ॥ : अहश्च रात्रिश्च उभे च संध्ये वितथं तु वदेयुर्ये धर्म प्रल्हाद पृच्छते । . धर्मश्च जानाति नरस्य वृत्तम् ।। इष्टापूर्त च ते घ्नन्ति सप्त सप्त परावरान् ।। न नर्मयुक्तं वचनं हिनस्ति हृतस्वस्य हि यदुःखं हतपुत्रस्य चैव यत् ।। न स्त्रीषु राजन्न विवाहकाले । ऋणिनः प्रति यच्चैव स्वार्थाभ्रष्टस्य चैव यत् ॥ प्राणात्यये सर्वधनापहारे स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्। पश्चानृतान्याहुरपातकानि ।। अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ॥ पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा अध्यूढायाश्च यदुःखं साक्षिभिर्विहतस्य च। . वदन्ति मिथ्योपहितं नरेन्द्र । एतानि वै समान्याहुःखानि त्रिदिवेश्वराः ॥ एकार्थतायां तु समाहितायां तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ॥ . मिथ्या वदन्तमनृतं हिनस्ति । - साक्षिलक्षणम् जाननविब्रुवन्प्रश्नान्कामाक्रोधाद्भयात्तथा । समक्षदर्शनात्साक्षी श्रवणाच्चेति धारणात् । सहस्रं वारुणान् पाशानात्मनि प्रतिमुश्चति ॥ तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते॥ , कुलीनस्त्रियः सभायां न नेयाः साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्चरन् । धया स्त्रियं समां पूर्वे न नयन्तीति नः श्रुतम्। सहस्रं वारुणान्पाशानात्मनि प्रतिमुश्चति ॥ तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते। स नष्टः कौरवे येषु पूर्वो धर्मः सनातनः ।। अग्निपुराणम् तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥ ___ कौटसाक्ष्यदण्डः (१) भा. (भाण्डा.) १।७।३. 'कौटसाक्ष्यं त कुर्वाणांस्त्रीन वर्णाश्च प्रदापयेत् । (२) भा. (भाण्डा.) ११६८।२९. विवासयेत् ब्राह्मणं तु भोज्यो (अन्यो) विधिर्न (३) भा. (भाण्डा.) ११७७।१६,१७. हीरितः ॥ (४) भा. २०६८।७४-८५. (१) भा. २।६९।९. . (२) अपु. २२७१७,८. ९वाया दिव्यम् महाभारतम् अग्निविधिः त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा। (१) भा. (भाण्डा.) १।५।२३. साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ।। धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥ (१) भा. (भाण्डा.) १।७।२. Page #419 -------------------------------------------------------------------------- ________________ दिव्यम् = स्कन्दपुराणम् शपथको शटविषाग्नितप्तमाषफाल तन्दुलजलानि दिव्यानि सौ देवो भट्टादित्योऽत्र तिष्ठति । भूयानतोऽपि बहुश: पापहा धर्मवर्धनः ॥ दिव्यमष्टविधं चात्र सद्यः प्रत्ययकारकम् । पापानां चोपभुक्तं हि यथा पार्थ हलाहलम् ।। अर्जुन उवाच - दिव्यप्रकार मिच्छामि श्रोतुं चाहं मुनीश्वर । .. कथं कार्याणि कानीह स्फुटं यैः पुण्यपापकम् ॥ नारद उवाच - शपथाः कोशघटक विषाग्नी तप्तमाषकौ । फालं च तन्दुलं चैव दिव्यान्यष्टौ विदुर्बुधाः ॥ असाक्षिकेषु चार्थेषु मिथो विवदमानयोः । राजद्रोहाभिशापेषु साहसेषु तथैव च ॥ अविदस्तत्त्वतः सत्यं शपथेनाभिलङ्घयेत् । महर्षिभिश्व देवैश्च सत्यार्थाः शपथाः कृताः ॥ जवनो नृपतिः क्षीणो मिध्याशपथमाचरन् । वसिष्ठ वर्षमध्ये सान्वयः किल भारत ॥ 'अन्धः शत्रुगृहं गच्छेद्यो मिथ्याशपथांश्चरेत् । रौरवस्य स्वयं द्वारमुद्घाटयति दुर्मतिः ॥ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः । तांश्च देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषाः ॥ आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अव रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ एवं तस्मादभिज्ञाय सत्यार्थशपथांश्चरेत् । वृथा हि शपथान्कुर्वन्प्रेत्य चेह विनश्यति || इदं सत्यं वदामीति ब्रुवन् साक्षी भवान्यतः । शुभाशुभफलं देहि शुचिः पादौ रवेः स्पृशेत् ॥ अथ शास्त्रस्य विप्रोऽपि शस्त्रस्यापि च क्षत्रियः । मां संस्पृशंस्तथा वैश्यः शूद्रः स्वगुरुमेव च ॥ मातरं पितरं पूज्यं स्पृशेत्साधारणं त्विदम् । कोशस्य रूपं पूर्व ते व्याख्यातं पाण्डुनन्दन ॥ (१) स्कन्दपु. ( कौमारिकाखण्ड ) अध्याय: ४३, ४४. १९६% विप्रवर्ज तथा कोश वर्णिनां दापयेन्नृपः । यो यद्देवताभ्रक्तः पाययेत्तस्य तं नरम्ः ॥ समभक्तं च देवानामादित्यस्यैव पाययेत् । सर्वेषां चोदेवानां स्नापयेदधात्रकम् ॥ स्नानोदकं वा संकल्पं गृहीत्वा पाययेन्नवम् । त्रिसप्तरात्रमध्ये च फलं कोशस्य निर्दिशेत् ॥ अतः परं महादिव्यविधानं शृणु यद्भवेत् । संशयच्छेदि सर्वेषां धाष्टर्यात्तद्दिव्यमेव च ॥ सशिरस्कं प्रदातव्यमिति ब्रह्मा पुराऽब्रवीत् । महोग्राणां च दातव्यमशिरस्कमपि स्फुटम् ॥ साधूनां वर्णिनां राजा न शिरस्कं प्रदापयेत् । नवा घटं देयं नोष्णकाले हुताशनम् ॥ वर्णिनां च तथा फालं तन्दुलं मुखरोगिणाम् ॥ कुष्ठपित्तार्दितानां च ब्राह्मणानां च नो विषम् । कमर्हन्ति सर्वे धर्म्यं निरत्ययम् ॥ न व्याधिमरके देशे शपथान्कोशमेव च । 'दिव्यान्यासुरकैर्मन्त्रैः स्तम्भयन्तीह केचन ॥ प्रतिघातविदस्तेषां योजयेद्धर्मवत्सलान् । दिव्यानां स्तम्भकान् ज्ञात्वा पापान्नित्यं महीपतिः ॥ विवासयेत्स्वका द्रष्ट्रा हि लोकस्य कण्टकाः । तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत् ॥ ते हि पापसमाचारास्तस्करेभ्योऽपि तस्कराः । प्राग्दृष्टदोषान् स्वल्पेषु दिव्येषु विनियोजयेत् ॥ महत्स्वपि न चार्थेषु धर्मज्ञान् धर्मवत्सलान् । न मिथ्यावचनं येषां जन्मप्रभृति विद्यते ॥ श्रद्दध्यात्पार्थिवस्तेषां वचनादेव भारत । ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्य विचक्षणः ॥ क्रोध लोभात्कारश्च स्वयमेव प्रदुष्यति । तस्मात्पापिषु दिव्यं स्यात्तत्रादौ प्रोच्यते घटे ॥ सुसमायां पृथिव्यां च दिग्भागे पूर्वदक्षिणे । यज्ञियस्य तु वृक्षस्य स्थाप्यं स्यान्मुण्डकद्वयम् ॥ स्तम्भकस्य प्रमाणं च सप्तहस्तं प्रकीर्तितम् । हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपञ्चकम् ॥ अन्तरं तु तयोः कार्यं तथा हस्तचतुष्टयम् । मुण्डकोपर, काष्ठं च दृढं कुर्याद्विचक्षणः ॥ चतुर्हस्तं तुलाकाष्ठमत्रणं कारयेत्स्थिरम् । खदिरार्जुनवृक्षाणां शिंशपाशालजं त्वथ ॥ Page #420 -------------------------------------------------------------------------- ________________ १९६६ व्यवहारकाण्डम् तुलाकाष्ठे तु कर्तव्यं तथा वै शिक्यकद्वयम् । प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा॥ पाषाणस्यापि जायेत स्तम्भेषु च धटस्तथा। वणिक्सुवर्णकारो वा कुशलः कांस्यकारकः ॥ तुलाधारंधरः कार्यों रिपौ मित्रे च यः समः । श्राववेत्प्रावियाकोऽपि तलाधार विचक्षणः॥ ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबालघातके । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥ एकस्मिंस्तोलयेच्छिक्ये ज्ञातं सूपोषितं नरम् । द्वितीये मृत्तिका शुभ्रां गौरां तु तुलयेबुधः॥ इष्टिकाभस्मपाषाणकपालास्थीनि वर्जयेत् । तोलयित्वा ततः पूर्व तस्मात्तमवतारयेत् ॥ मूर्ध्नि पत्रं ततो न्यस्य न्यस्तपत्रं निवेशयेत् । पत्रे मन्त्रस्त्वयं लेख्यो यः पुरोक्तः स्वयंभुवा ॥ ब्रह्मणस्त्वं सुता देवि तुलानाम्नेति कथ्यते । तुकारो गौरवे नित्यं लकारो लघुनि स्मृतः ॥ गुरुलाघवसंयोगात्तुला तेन निगद्यसे । संशयान्मोचयस्वैनमभिशस्तं नरं शुभे॥ भूय आरोपयेत्तं तु नरं तस्मिन् सपत्रकम् । तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ॥ हीयमानो न शद्धः स्यादिति धर्मविदो विदः । शिक्यच्छेदे तुलाभने पुनरारोपयेन्नरम् ॥ एवं निःसंशयं ज्ञानं यच्चान्यायं न लोपयेत् । एतत्सर्व रवौ वारे कार्य संपूज्य भास्करम् ॥ अथातः संप्रवक्ष्यामि विषदिव्यं शृणुष्व मे ॥ द्विप्रकारं च तत्प्रोक्तं घटसर्पविषं तथा । शृङ्गिणो वत्सनाभस्य हिमशैलभवस्य वा ॥ यवाः सप्त प्रदातव्या अथवा षड्घृतप्लुताः । मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैवं निवेशयेत् ।। त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः । त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम् ।। येन वेगविना जीर्ण छर्दिमूर्छाविवर्जितम् । तं तु शुद्धं विजानीयादिति धर्मविदो विदुः ॥ क्षुधितं क्षुधितः सर्प घटस्थं प्रोच्य पूर्ववत् । संस्पृशेत्तालिकाः सप्त न दशेच्छुध्यतीति सः ।। आमिदिव्यं यथा प्राह विरश्चिस्तच्छृणुष्व मे। सप्तमण्डलकान्कुर्यादेवस्याने रवेस्तथा ॥ . मण्डलान्मण्डलं कार्य पूर्वेणेति विनिश्चयः । षोडशाङ्गुलकं कार्य मण्डलात्तावदन्तरम् ।। आर्द्रवाससमाहूय तथा चैवाप्युपोषितम् । कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥ प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा। ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ।। पश्चिमे दिनकाले हि प्राङ्मुखः प्राञ्जलिः शुचिः। चतुरस्र मण्डलेऽन्ये कृत्वा चैव समौ करौ ॥ लक्षयेयुः कृतादीनि हस्तयोस्तस्य हारिणः । सप्ताश्वत्थस्य पत्राणि बध्नीयुः करयोस्ततः ॥ नवेन कृतसूत्रेण कार्पासेन दृढं यथा । .. ततस्तु सुसमं कृत्वा अष्टाङ्गुलमथायसम् ।। पिण्डं हुताशसंतप्तं पञ्चाशत्पलिकं दृढम् । आदौ पूजां रवेः कृत्वा हुताशस्याथ कारयेत् ॥ रक्तचन्दनधूपाभ्यां रक्तपुष्पैस्तथैव च । अभिशस्तस्य पत्रं च बध्नीयाच्चैव मूर्धनि । मन्त्रेणानेन संयुक्तं ब्राह्मणाभिहितेन च । . त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे ॥ पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम ।। जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम्। पापेषु दर्शयात्मानमर्चिष्मान्भव पावक ॥ अथवा शुद्धभावेषु शीतो भव महाबल । ततोऽभिशस्तः शनकर्मण्डलानि परिक्रमेत् ॥ परिक्रम्य शनैर्जह्याल्लोहपिण्डं ततः क्षितौ । विपत्रहस्तं तं पश्चात्कारयेद् ब्रीहिमर्दनम् ।। निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः । भयाद्वा पातयेद्यस्तु तदधो वा विभाव्यते ॥ पुनस्त्वाहारयेल्लोहं विधिरेष प्रकीर्तितः । अथातः संप्रवक्ष्यामि तप्तमाषविधि शणु ॥ कारयेदायसं पात्रं तानं वा षोडशाङ्गुलम् । चतुरगुलखातं तु मृन्मयं वापि कारयेत् ॥ पूरयेद्धृततैलाभ्यां पलैर्विंशतिभिस्ततः । । सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम् ।। Page #421 -------------------------------------------------------------------------- ________________ कहयुक्तं विन्यसेन्मन्त्रमभिशस्तस्य मूर्धनि । । अङ्गुष्ठाङ्गुलियोगेन तप्तमाएं समुद्धरेत् ॥ शुद्धं ज्ञेयमसदिग्धं विस्फोटादिविवर्जितम् । फालशुद्धि प्रवक्ष्यामि तां शृणु त्वं धनंजय॥ आयसं द्वादशपलं घटितं फालमुच्यते । . अष्टाङ्गुलमदीर्घ च चतुरङ्गुलविस्तृतम् ।। वह्नयुक्तं विन्यसेन्मन्त्रमभिशस्तस्य मूर्धनि । त्रिः परावर्तयेज्जिह्वां लिहन्नस्मात्षडङ्गुलम् ॥ गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम् । जिह्वापरीक्षणं कुर्यादग्धा चेन्न विमोच्यते ॥ तं विशुद्धं विजानीयाद्विशुद्धा चेत्तु जायते । तन्दुलस्याथ वक्ष्यामि विधिधर्म सनातनम् ॥ चौर्ये तु तन्दुला देया न चान्यत्र कथंचन । तन्दुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत् ॥ प्रभाते कारिणे देया भक्षणाय न संशयः । त्रिःकृत्वः प्राङ्मुखश्चैव पत्रे निष्ठीवयेत्ततः ॥ पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन । तांस्तु वै कारयेच्छुद्धास्तन्दुलान् शालिसंभवान् । मृन्मये भाजने कृत्वा सवितुः पुरतः स्थितः । तन्दुलान्मन्त्रयेच्छुद्धान् मन्त्रेणानेन धर्मतः ।। दीयसे धर्मतत्त्वज्ञैर्मानुषाणां विशोधनम् । स्तुतस्तन्दुल सत्येन धर्मतस्त्रातुमर्हसि ॥ निष्ठीवने कृते तेषां सवितुः पुरतः स्थिते । शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत् ॥ एवमष्टविधं दिव्यं पापसंशयच्छेदनम् । भट्टादित्यस्य पुरतो जायते कुरुनन्दन । जलदिव्यं तथा प्राहुर्द्विप्रकारं पुराविदः । जलहस्तं स्मृतं चैकं मन्जनं चापरं विदुः ।। बाणक्षेपस्तथादानं यावद्वीर्यवता कृतम् । तावत्तं मजयेज्जीवेत्तथा तच्छुद्धिमादिशेत् ।। एवंविधमिदं स्थानं भट्टादित्यस्य भारत । ममैव कृपया भानोर्जातमेतन्महीतले ॥ मानसंज्ञाः अनिर्दिष्टकर्तृकवचनानि भावसाध्यत्वभावोऽपि केचित्स्यात्संशयेषु च । साक्ष्यादीनामभावेऽत्र दिव्याभावे च कुत्रचित्॥ दिव्ये तु मूर्द्धदण्डाभ्यां साध्यधैं हेम कल्पयेत्। तत्रारभ्यार्धकाकण्याः शूद्रो दूर्वाकरः शपेत् ॥ त्रिकाकण्यूनषण्मानात् कृष्णलात्तिलहस्तकः । द्विगुणाद्रूप्यपाणिस्तु त्रिगुणात् काञ्चनं दधत् ॥ चतुर्गुणात् करे कृत्वा मृत्तिका लाङ्गलोध्दृताम् नीचः पञ्चगुणात्पुत्रदारैरन्यत्रपातकैः ॥ पणानां दशमानानां दशकाद्धर्मशोधनम्। तत्रैवार्थेषु लेढव्यं फालं फालोपजीविना ॥ स्यात्पञ्चदशकात्कोशः त्रिंशतस्तण्डुलाः स्मृताः । (१) व्यनि. २१८-२२०. म्य. कां. २४७ चत्वारिंशत्तवत्ता (?) तु तप्तमाषसमुध्दृतिः ।। पञ्चाशतस्तुला ज्ञेयाः सप्तषष्ठे जलं भवेत् । पञ्चसप्ततिकादग्निः शातात्स्यात् विषभक्षणम् ॥ एतानि शूद्रस्योक्तानि द्विगुणेऽर्थे विशः स्मृताः। चत्वारिंशद्धान्यमाषः तौ यवः तौ च कृष्णलम् ॥ कृष्णलद्वितयं प्रोक्तं अण्विकाऽप्यत्र (?) पणोऽप्यसौ। तिस्रोऽण्विकाः कृष्णलं च हेममाष इतीर्यते ॥ शाणोण्विकाश्चतस्रस्तु दीनारास्था (ख्यः?) चतुर्दश। अण्विका विंशतिः निष्कं शाणं साष्टाण्विकं तु तत् ॥ अष्टाण्विकाधिकं निष्कद्वितयं चित्रको भवेत् । सषोडशाण्विकं निष्कद्वयं कर्षक उच्यते ॥ Page #422 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् दशभिर्वा पणं चैका दशभिस्तु चतुष्पणैः। । शतमानं पलं च स्यात् निष्करर्धचतुर्दशैः। निष्कैदशभिर्वेति लौकिको मानसंग्रहः॥ तैरेव राजतं निष्कं अथ तान्त्रिकमुच्यते ॥ यो राजसर्षपस्या? लौकिकः काकणिस्तु सः। पाचरात्रवैखानसानुसारि निष्कप्रमाणम् काकणित्रितयं गौरो माषः स्यादर्धतण्डुलः ॥ 'स्यादण्विकाचतुष्कण त्रिनिष्कः कर्षक: पणः॥ स काकणिद्वयं मानद्वितयं मध्यमो यवः। पूर्णोऽर्धपादपादोननिष्कषोडशको भवेत् । काकणिद्वितयं न्यूनसप्तमाषस्तु कृष्णलः ॥ साहसो द्विगुणो मध्य उत्तमः स्याच्चतुर्गुणः ॥ कार्षापणस्त्वष्टमानो दशमानपणः परः। अर्धपादोननिष्को द्विनिष्कषोडशकोऽथवा। शाणोण्विका चतुष्का स्यात् लौकिकेऽप्येवमेव सः॥ - पूर्वस्तद्विगुणो मध्ये मध्याद द्विगुण उत्तमः ।। षट्काकणिकमानाद्यो माषोऽन्यश्चतुरण्विकः । यवश्च कृष्णलं माषः सुवर्णो रूप्यनिष्ककः । कार्षापणोऽन्यो निष्का मा पूर्वदेशे प्रवर्तते ॥ मानवोक्तयवादिभ्यः षष्ठांशो नास्ति वैष्णवे ॥ सुवर्णोऽष्टाण्विकायुक्तं निष्कद्वयमिहोच्यते । सुवर्ण एव दीनारः चित्रकश्चेति कथ्यते ॥ । विष्णुगुप्तः अक्षार्ध द्वथणुकाद्यर्धमानयुक्तं द्विनिष्ककम्। पञ्चगुञ्जलको माषः प्राणस्तेषु चतुर्गुणैः । रूप्यमानेन (तु) माषः स्यात् मानैरर्धचतुर्दशैः॥ कलञ्जो धरणं प्राहुः मणिमानविशारदाः ॥ सप्ताण्विकाधिक निष्कं पुराण (ण) मानं (मानवं?) च तत् ।। . (१) सवि. ४५७. . निर्णयकृत्यम् Mere नारदः | भवन्ति तदा तान् शूद्रान् राजा खण्डितजिह्वान कृत्वा पराजितदण्डविचारः शले निधापयेत् । ततस्तेन पापेन न गृह्यते । अन्यथा 'मिथ्याभियोगिनो ये स्युर्द्विजानां शूद्रयोनयः । शिष्टपालनार्थ दुष्टनिग्रहार्थ करग्राहिणो निर्मितस्य राज । तेषां जिह्वां समुत्कृत्य राजा शूले निवेशयेत् ॥ एव स दोष इति । - अभा. २६ द्विजानां शद्रयोनयः प्रेषणकारिण एव विहिताः । ___ अग्निपुराणम् यदा पुनस्ते एव शूद्रा द्विजानामेव मिथ्याभियोगिनो पराजितदण्डविचारः ये स्युः भवन्ति । दर्पाद्वा निजदुर्वचनात् विक्षेपकारिणो यो यावद्विपरीतार्थ मिथ्या वा यो वदेत्तु तम् । (१) नास्मृ. २।३७ निवेशयेत् (निधापयेत् ); अभा. तौ नपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥ २६ नास्मृवत् ; व्यक. १०१, दीक. ३२; व्यचि. ९७ दवि. ३५१ जिह्वां (जिह्वाः ); चन्द्र. १६८; व्यसौ. ९२. (१) अपु. २२७१६-७. Page #423 -------------------------------------------------------------------------- ________________ . पुनन्यायः ............ पुनन्यायः . . . .. अग्निपुराणम् निवर्तनीयं कार्यम् । पुनन्यायवादिनो दण्डः। अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा। (१) अपु. २२७॥४९. तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दण्डयेद्विगुणं दमम् ॥ (१) अपु. २२७१६५. दण्डमातृका महाभारतम् अयाजिकं तु तद्राजा दद्याद् भृतकवेतनम् । ___ब्राह्मणाः स्त्रियश्चावध्याः यथा दण्डगतं वित्तं ब्राह्मणेभ्यस्तु लम्भयेत् ॥ ने तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन । भार्यापुरोहितस्तेना ये चान्ये तद्विधा द्विजाः ॥ अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥ अनिर्दिष्टकर्तृकवचनानि 'द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् । दण्डप्रयोजनम् न हि में ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥ दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये। । अनार्यैः परिभूतानां सर्वेषां पार्थिवो गतिः ।। धर्मज्ञान राक्षसानाहुर्न हन्यात्स च मामपि ॥ यदि नैताः प्रजा राजा दण्डेनातोद्य पालयेत् । अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः ।। ततोऽन्योन्यमभिन्नन्यो विनश्येयुः परस्परम् ॥ तस्माद्धर्मेण धर्मज्ञ नास्मान् हिंसितुमर्हसि ॥ दण्डाङ्गचिन्ता .............. मनुः कालदेशवयःशक्तीश्चिन्तयेत् दण्डकर्मणि । शूद्रदण्डधनविनियोगः अग्निपुराणम् शूद्रोत्पन्नांशपापीयान्नैवं मुच्येत किल्बिषात् । दण्डेन प्रजारक्षणं राजधर्मः तेभ्यो दण्डाहृतं द्रव्यं न कोशे संप्रवेशयेत् ॥ दण्डे सर्व स्थितं दण्डो नाशयेदुष्प्रणीकृतः । अदण्ड्यान् दण्डयन्नश्येद्दण्ड्यान् (१) भा. ( भाण्डा० ) १।२४।३. राजाऽप्यदण्डयन् ॥ (२) भा. (भाण्डा.) १।२५।२. (१) अभा. ३. शंखलिखितस्मृतौ (आनन्दाश्रम, श्लोकः २५) (३) भा. (भाण्डा.) १।१४६।२९. समुपलभ्यते अयं श्लोकः । (४) भा. (भाण्डा.) १।२०९।४. (२) अभा. ३. (५) मस्मृ. ८।३८५ इत्यस्योपरिष्टात् एते प्रक्षिप्तश्लोकाः।। (३) मेधा. ८।३२४. (४) अपु. २२६।१४-२०. Page #424 -------------------------------------------------------------------------- ________________ १९७० व्यवहारकाण्डम् देवदैत्योरगनराः सिद्धा भूताः पतत्रिणः। । उत्क्रमेयुः स्वमर्यादां यदि दण्डान्न पालयेत् ॥ यस्माददान्तान् दमयत्यदण्ड्यान् दण्डयत्यपि। दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥ तेजसा दुर्निरीक्ष्यो हि राजा भास्करवत्ततः । लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः ॥ जगद्व्याप्नोति चै चारैरतो राजा समीरणः । दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः ॥ यदा दहति दुर्बुद्धिं तदा भवति पावकः । , यदा दानं द्विजातिभ्यो दद्यात्तस्माद्धनेश्वरः ॥ घनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः । क्षमया धारयल्लोकान्पार्थिवः पार्थिवो भवेत् ॥ उत्साहमन्त्रशक्त्याथै रक्षेद्यस्माद्भरिस्ततः ॥ महापातकेषु अङ्कनानि गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेयेषु श्वपदं विद्याद्ब्रह्महत्या (घाते) शिरः पुमान् ॥ | मानसोल्लासः अपराधकृत्सवों दण्ड्यः ऋत्विक् पुरोहितः पुत्रो भ्राता बन्धुस्तथा सुहृत् । अदण्डयो नृपतेर्नास्ति स्वधर्माच्चलितो नरः ॥ क्लेशदण्डप्रकाराः केशानां कर्णयोरक्ष्णोर्नासिकायास्तथैव च । जिह्वायाः करयोस्तद्वदगुलीप्रजनस्य च ॥ पादयोरेवमादीनामङ्गानां छेदनं च यत् । अपराधानुसारेण केशदण्डः स उच्यते ॥ बन्धनं ताडनं वाचा रूक्षया भर्त्सनं तथा । एवंविधप्रकारोऽपि क्लेशदण्डः प्रकीर्तितः ॥ अर्थदण्डप्रकाराः पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः सहस्रं चैव चोत्तमः ।। विवादेन समः क्वापि द्विगुणः क्वापि कथ्यते। त्रिगुणो वा कचित् प्रोक्तः कचिदुक्तश्चतुर्गुणः॥ सर्वस्वस्याधिकः कापि दमः सर्वस्वमेव वा। दोषद्रव्यानुसारेण दण्डोऽर्थहरणः स्मृतः ॥ दण्डप्रयोजनम् । दुण्डो रक्षति मर्यादां दण्डो धर्म प्रवर्तयेत् । निवारयेदधर्माच्च तस्माद् दण्डं प्रयोजयेत् । दण्डहीने यतो राष्ट्रे मात्स्यो न्यायः प्रवर्तते । तस्माद् दण्डं प्रयुञ्जीत दुष्टानां धार्मिको नृपः॥ दण्डपातभयाल्लोको धर्मे तिष्ठति सूत्रितः। करीव विजयो मत्तोऽप्यकुशेन वशीकृतः ॥ तीब्रदण्डभयाल्लोके भृशमुद्विजते जनः । तस्मान्मृदुप्रयोगेण प्रजापालनमाचरेत् ॥ यथोक्तदण्डविन्यासाद् भूपतेधर्मचारिणः । यशो धर्मस्तथा राष्ट्र कोशश्च परिवर्धते ॥ सप्तविंशतिः राज्यस्थैर्यनिमित्तानि , एवमङ्गानि राज्यस्य सप्त शक्तित्रयं तथा।। पाड्गुण्यं च तथा प्रोक्तमुपायश्च चतुर्विधः ॥ राज्यस्थैर्यनिमित्तानि प्राप्तराज्यस्य भूपतेः । विंशतिः सोमभूपालः कृतवान् नीतिकोविदः ॥ (१) अपु. २२७१५०. (२) मासो. २।२०१२४५, १२८८-१३००. Page #425 -------------------------------------------------------------------------- ________________ : ऋणादानम् वेदाः ऋणलिङ्गानि न्यक्रतून् प्रथिनो मृध्रवाचः पणीन् अश्रद्धाँ अवृधाँ अयज्ञान् | प्र तान्दस्यूँरभिर्विवाय पूर्वश्वकाराप अयज्यून् । अक्रतूनयज्ञान् ग्रथिनो जल्पकान् मृध्रवाचो हिंसित - वचस्कान् पणीन् पणिनामकान् वार्धुषिकानश्रद्धान् यज्ञादिषु श्रद्धारहितानवृधान् स्तुतिभिरग्निमवर्धयतोऽयज्ञान् यज्ञहीनान् तान् दस्यून् वृथा कालस्य नेतृनग्निः प्रम अत्यन्तं नि विवाय । नितरां गमयेत् । तदेवाह । जघन्यान् चकार । केदू महीरधृष्टा अस्य तविषीः कंदु वृत्रघ्नो अग्नि: पूर्वो मुख्यः सन् अयज्यूनयजमानानपरान् | नास्तिका: । अतो......शान् पणीन् पणिसदृशान् शूद्र ऋसा. कल्पान् । उतशब्द एवार्थे । क्रत्वोत कर्मणैव ताडनादिव्यापारेणैवाभि भवतीति शेषः । यद्वा । पणीनुत पणीनेवाभिभवति न यष्टारम् । पणीनां निन्दा स्मर्यते— — गोरक्षकानापणिकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥' (मस्मृ. ८।१०२) इति । ऋसा. अस्तृतम् । इन्द्रो विश्वान् बेकनाटाँ अहद्देश उत क्रत्वा पणीन् अभि ॥ कदू कदा खल्वस्येन्द्रस्य तविषीर्बलान्यधृष्टा अधृष्टान्यायासन् । कदु कदा नु खलु वृत्रघ्नो वृत्रहन्तुरिन्द्रस्य हन्तव्यमस्तृतमहिंसितमभवत् । न कदाचिदित्य..... व्ययह अभवदित्यर्थः । अथवास्य महान्ति चलानि सेनालक्षणानि कदाप्यधृष्टान्यन्यबलैरहिंसितानि तथा वृत्रघ्नो शारीरं बलमस्तृतमन्यैरहिंस्यम् । ईदृशेन (१) ऋसं ७/६/३. (२) ऋसं. ८/६६ । १०. シ द्विविधेन बलेनेन्द्रो विश्वान् सर्वान् बेकनाटान् । अनेन कुसीदिनो वृद्धिजीवितो वार्धुषिका उच्यन्ते । कथं तद्व्युत्पत्तिः । वे इत्यपभ्रंशो द्विशब्दार्थे । एकं कार्षापणं ऋणिकाय प्रयच्छन् द्वौ मह्यं दातव्यनयेन दर्शयन्ति ततो द्विशब्देनैकशब्देन च नाटयन्तीति बेकनाटाः । तानहर्दृशः । अहः शब्देन तदुत्पादक आदित्योऽभिधेयो भवति । तं पश्यन्तीत्य हर्दृशः । ननु सर्वे सूर्य पश्यन्ति कोऽत्रातिशय इति उच्यते । इहैव जन्मनि सूर्य पश्यन्ति न जन्मान्तरे । लुब्धका अयष्टारोऽन्धे तमसि मज्जन्ति । अथवा लौकिकान्येवाहानि पश्यन्ति न पारलौकिकान्यदृष्टानि । दृष्टप्रधाना हि महाभारतम् न्यासलिङ्गम् कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥ भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्र जाल्लोकानाशंसे पितृभिः सह । स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥ (१) भा. (भाण्डा. ) १।१४५।३४,३५. उपनिधिः निरुक्तम् कुसीदिनः 'बेकनाटाः खलु कुसीदिनो भवन्ति द्विगुणकारिणो वा द्विगुणदायिनो वा द्विगुणं कामयन्त इति वा । (१) नि. ६।२६. अग्निपुराणम् निक्षेपभोगनाशादौ दण्डः 'निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक्तया ।। वस्त्रादिकस्य धर्मज्ञ तथा धर्मो न हीयते ॥ यो निक्षेपं घातयति यश्वानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दमम् ॥ (१) अपु. २२७।८-१०. Page #426 -------------------------------------------------------------------------- ________________ अग्निपुराणम् अस्वामिविक्रेतुर्दण्डः • अज्ञानाद्यः पुमान् कुर्यात् परद्रव्यस्य विक्रयम् । (१) अपु. २२७/१०. अस्वामिविक्रयः गौतमः ऋत्विगाचार्यत्याग नियमः संभूयसमुत्थानम् तेन सह शयनासनादेः सेवायां प्रागप्यब्दात्परित्यागार्थम् । तर्हि संवत्सरेण पततीति वचनमनर्थकम् । न तादृशअज्ञानादनध्यापनादृत्विगाचार्यौ पतनीयसेवायां स्त्यागोऽत्र विवक्षितः । किं तर्हि ऋत्विगाचार्यान्तरमुपादेच हेयौ । अन्यत्र हानात्पतति । यम् । अनुपादाने दोष इति । अज्ञानादनध्यापनादिति। यदि कर्मणि प्रवृत्त ऋत्विक् मन्त्रान् कर्मपद्धतिं वा न जानाति स च य आलस्यादिना नाध्यापयत्याचार्यस्तावुभौ हेयौ त्याज्यौ । इदं पति (१) गौध. २१।१२, १३ मेधा. ८ ३८८ अशा दृत्वि ( अथायाजकावृत्वि ); मभा. नादनध्या ( नाध्या ); गौमि. २१/१२, १३. गौतमः दानाङ्गनियमः 'निर्दोषो ज्ञानपूर्व तु चौरवद्दण्डमर्हति ॥ (१) अपु. २२७/११. स्वस्ति वाच्य भिक्षादानमध्पूर्वम् । स्वस्तीति भिक्षुकं वाचयित्वा तत उदकदानपूर्वमस्मै भिक्षादानं कर्तव्यम् । भिक्षादाने स्त्रिया अधिकारात् तस्या एव च याचितत्वादतस्तामेवं कारयेत् गृहस्थः । केचिद्व्याचक्षते वैश्वदेवानन्तरमेव विधानादग्र भैक्षस्यायं विधि सामान्यस्येति । तेषां पक्षे स्वस्तिवाचनं पुरुषेणैव (१) गौध. ५।१९; मभा ; गौमि. ५।१६; सवि. २८४; समु. ९७. अन्यत्रेति । अन्यत्राज्ञानादनध्यापनादन्यंत्र तयोस्त्यागो न कर्तव्य: । कुर्वन् पतति । गौमि. अग्निपुराणम् *मूल्यं गृहीत्वा शिल्पादाने दण्ड्यः मूल्यमादाय यः शिल्पं न दद्याद्दण्ड्य एव सः ॥ (१) अपु. २२७/११. दत्ताप्रदानिकम् कारयितव्यमिति द्रष्टव्यम् । दातिषु चैवं धर्म्येषु | ददातिशब्देन हिरण्यादिदानमुच्यते । धर्म्यग्रहणान्न दृष्टार्थी मित्रादिभ्यो दानम् । एवमेव उदकपूर्व दद्यात् । चकारादेव सिद्धे एवंशब्दः समस्तप्रापणार्थः । यथा भिक्षादानं स्त्रीकृतमपि भर्तुरनुज्ञया प्रमाणं भवति तद्वत् हिरण्यादिदानमपि प्रमाणं भवति । तथा च नारदः -- 'स्त्रीकृतान्यप्रमाणानि कार्या मभा. (१) गौध. ५/२०; मभा ; गौमि. ५/१७; सवि.. २८४ ददातिषु ( तथाऽतिथिषु ); समु. ९७. Page #427 -------------------------------------------------------------------------- ________________ अभ्युपेत्याशुश्रूषा ण्याहुरनापदि । विशेषतो गृहक्षेत्रदानधर्मान्नविक्रयाः ॥ | यथाश्रुत्येव । नोदकपूर्वाणि । भारद्वाजः भयदानलक्षणम् एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ॥' इत्यादि । भिक्षादानमपि भर्तुरनुज्ञया विना न कार्यम् । तथा च मनु: - 'बालया वा युवत्या वा वृद्धया वाऽपि योषितां । न स्वातन्त्र्येण कर्तव्यं कार्य किञ्चिद्गृहेष्वपि ॥ ' मभा. आपस्तम्बः दानाङ्ग नियमः सर्वाण्युदकपूर्वाणि दानानि । सर्वाणीति वचनात् भिक्षाऽप्युदकपूर्वमेव देया । उ. यथाश्रुति विहारे । विहारे यज्ञकर्मणि यानि दानानि दक्षिणादीनि तानि (१) आघ. २२९/८; हिघ २४; सवि. २८४; समु. ९७. (२) आध. २/९/९; हिध. २४. आपस्तम्बः अन्तेवासिगुरुवृत्तिः तस्मिन् गुरोर्वृत्तिः । . तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृत्तेः प्रकारो वक्ष्यते । उ. पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां प्राहयेत् । एनं शिष्यं पुत्रमिव अस्याभ्युदयः स्यादिति अनुकाङ्क्षन् सर्वेषु धर्मेषु किञ्चिदप्यनपच्छादयमानः अगूहन् सुयुक्तः सुष्ठु अवहितः तत्परो भूत्वा विद्यां ग्राहयेत् । उ. नै चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु । न चैनं शिष्यमध्ययनविघ्नेन आत्मप्रयोजनेष्वनापत्सूपरुन्ध्यात् । उपरोध: अस्वतन्त्रीकरणम् । 'अनापस्विति वचनादापद्यध्ययनविघातेनाऽप्युपरोधे न दोषः । उ. (१) आघ. १।८।२४; हिध. १८. (२) आघ. १।८।२५; हिध. १८. (३) भध. १/८/२६; हिव. १८. आक्रोशादर्थहीनानां प्रतीकारं च यद्भयात् । प्रदीयते तत्कर्तृभ्यो भयदानं तदुच्यते ॥ अभ्युपेत्याशुश्रूषा स्मृत्यन्तरम् दानाङ्गनियम: प्रतिश्रुत्याप्रदाने दण्डः प्रतिश्रुत्याप्रदातारं सुवर्ण दण्डयेन्नृपः ॥ (२) समु. ९७. देद्यात्कृष्णाजिनं पुच्छे गां पुच्छे करिणं करे । केसरेषु तथैवाश्वान दास शिरसि दापयेत् ॥ अग्निपुराणम् (१) सवि. २८६. (३) अपु. २२७।१२. १९७३ उ. (१) आघ. १।८।२७; हिध. १८. (२) आघ. १।८।२८; हिध. ११८. (३) आघ. १।८।२९; हिध. ११८. अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरानैपुणमापद्यमानः । 'आपद्यमान' इत्यन्तर्भावितण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोराचार्ययोः विविधं निहितात्मा गुरावनैपुणमापादयति — न अनेन अयं प्रदेश: सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः । अपर आह-- योऽन्तेवासी वाङ्मनः कर्मभिरनैपुणमापद्यमानो गुरौ विसदृशं निहितात्मा भवति अनुरूपं न शुश्रूषते सोऽन्तेवासी न भवतीति । उ. आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः । आचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमाणः तेन तेन व्याजेन विद्याप्रदानमकुर्वन् । उ. अपराधेषु चैनं सततमुपालभेत । अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत, इदमयुक्तं त्वया कृतमिति । उ. Page #428 -------------------------------------------------------------------------- ________________ १९७४ व्यवहारकाण्डम् अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति पपन्नम् । यस्तेन द्रुह्येत्कतमञ्च नाह तस्मै मां ब्रूया दण्डा यथामात्रमानिवृत्तेः। | निधिपाय ब्रह्मम् ॥ अभित्रासो भयोत्पादनम् । उपवासो भोजनलोपः। य आतृणत्यवितथेन कर्मणा बहुदुःखं कुर्वन्नउदकोपस्पर्शनं शीतोदकेन स्नापनम् । अदर्शनं यथा मृतं संप्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै आत्मानं न पश्यति तथा करणम् । गृहप्रवेशनिषेधः। न द्रुह्येत्कतमञ्च नाह॥ सर्वत्र ण्यन्तात् प्रत्ययः। इत्येते दण्डाः शिष्यस्य यथामात्रं अध्यापिता ये गुरुं नाऽऽद्रियन्ते विप्रा वाचा यावत्यपराधमात्रा तदनुरूपं व्यस्ताः समस्ताश्च । आनिवृत्तेः मनसा कर्मणा वा । यथैव ते न गुरोर्मोजनीयायावदसौ न ततोऽपराधान्निवर्तते तावदेते दण्डाः। उ. स्तथैव तान्न भुनक्ति श्रुतं तत् ॥ *निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो | दहत्यग्निर्यथा कक्षं ब्रह्मपृष्ठमनादृतम् । भवेत्यतिसृजेत् । न ब्रह्म तस्मै प्रबेयाच्छक्यं मानमकुर्वत इति ॥ ___एवं चरितब्रह्मचर्य निवृत्तं गुरुकुलात् कृतसमावर्तन मनः मित्यर्थः । एवंभूतमन्येभ्यो धर्मेभ्यो यमसौ आश्रमं प्रति अध्याप्याः शिष्याः । पित्सते तत्र तेभ्योऽनन्तरो भव यथा त्वमन्तरितो न भवसि तथा भवेत्युक्त्वाऽतिसृजेत् । तं तमाश्रमं प्रति- आप्तः शक्तोऽथेदः साधुः स्वोऽध्याप्या दश धर्मतः।। पत्तुमुत्सृजेत् । उ. नापृष्टः कस्यचिढ्यान्न चान्यायेन पृच्छतः । बौधायनः जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ अध्याप्यः शिष्यः अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । धर्मार्थों यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा। तयोरन्यतरः प्रति विद्वेषं वाधिगच्छति ॥ • विद्यया सह मर्तव्यं न चैनामूषरे वपेत् ॥ धर्मार्थों यत्र न स्यातां शुश्रूषा वापि तद्विधा । ___ अनर्हाय विद्या न दातव्येत्याह-धर्मार्थों यत्रेति । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे॥ यथा कृषीवल शुभं बीजमूषरे न वपति । तथा शुश्रूषा विद्ययैय समं कामं मर्तव्यं ब्रह्मवादिना । दिवर्जिते विद्या न दातव्येत्यर्थः । बौवि. (पृ. २०)। आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ अग्निरिव कक्षं दहति ब्रह्मपृष्ठमनाहतम् । विद्या ब्राह्मणमेत्याह शेवधिष्टेऽस्मि रक्ष माम् । तस्माद्वै शक्यं न ब्रूयात् ब्रह्म मानमकुर्वतामिति ॥ असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा । • अयोग्याध्यापने दोषमाह- अग्निरिव कक्षमिति । यमेव तु शुचिं विद्याः नियतब्रह्मचारिणम । शक्यं मानमिति संबन्धः। वैशब्दः पादपूरणः । ब्रह्म तस्मै मां ब्रहि विप्रायः निधिपायाप्रमादिने । विद्या मानं पूजा। बौवि. (पृ. २०) अब्राह्मणादध्ययनमापत्काले विधीयते। वसिष्ठः अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ अध्याप्यः शिष्यः अग्निपुराणम् - विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेव भार्यापुत्रदासशिष्यादिताडनविशेष दोषः धिस्तेऽहमस्मि । असूयकायानृजवेऽयताय न मां। भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः। ब्रूया वीर्यवती तथा स्याम् ॥ कृतापराधास्ताड्याः स्यू रज्या वेणुदलेन वा। यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्यो- पृष्ठे न मस्तके हन्याच्चौरस्याप्नोति किल्बिषम् ॥ (१) आध. १८३०; हिध. १८. * मनुस्मृतेः व्यवहारप्रकरणे एतेषां श्लोकानामभावात् टीका (२) आध. १।८।३१; हिध. ११८. नोद्धृता। (३) बौध. १।२।४८. (४) बौधः १२।४९. (१) मस्मृ. २।१०९-११५,२४१. (५) वस्मृ. २११४-८. (२) अपु. २२७१४५.६. Page #429 -------------------------------------------------------------------------- ________________ कात्यायनः भाण्डवाहकधर्मः भाण्डवाहक दोषेण वणिजो यदि द्रव्यं नश्येत् तद्भाण्डवाहको दद्यात् । लघुहारीतः भाटकम् अनुच्छिष्टं तु यद्रव्यं दासक्षेत्रगृहादिकम् । स्वबलेनैव भुञ्जानचौरवद्दण्डमर्हति ॥ (१) मेघा. ८२१५. (२) लहास्मृ. ५०, ५१. : वेतनानपाकर्म निरुक्तम् स्त्रीपुरुषविक्रयविचारः ब्य. कां. २४८ atri दानविक्रयांतिसर्गा विद्यन्ते न पुंसः । पुंसोऽपीत्येके शौनःशेपे दर्शनात् * । विष्णुः 'कन्याविषयानुशयादौ दण्डविधि : दोषमनाख्याय कन्यां प्रयच्छश्च । तां च बिभृयात् । अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् । भारद्वाजः परिवृत्तेः परिवर्तनावधि: संधिश्व परिवृत्तिश्च विभागश्च समा यदि । आदशाहान्निवर्तन्ते विषमा नववत्सरात् ॥ अग्निपुराणम् क्रयविक्रयः -- कन्या विषयानुशये दण्डविधिः Sीत्वा विक्रीय वा किचिद्यस्येहानुशयो भवेत् । * व्याख्यानं दायभागे (पृ. १२५५ ) द्रष्टव्यम् । X स्थलादिनिर्देश: दायभागे (पृ. १५८२ ) द्रष्टव्यः । (१) नि. ३१४. (२) विस्मृ. ५४५-७. (३) अपु. २२७।१३-७. अनड्वाहं च धेनुं च दासीदासं तथैव च । फलभुक् प्रत्यहं दद्याद्धोगं पणचतुष्टयम् ॥ अग्निपुराणम् स्वामिभृत्योः दोषे दण्डः भृतिं गृह्य न कुर्याद्यः कर्माष्टौ कृष्णला दमः । अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु ॥॥ वेश्याधर्मः क्रयविक्रयानुशयः गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति । वेतनं द्विगुणं दद्याद्दण्डं च द्विगुणं तथा ।। (१) अपु. २२७।१२-३. (२) अपु. २२७/४४-५. सोऽन्तर्दशाहात्तत्स्वामी दद्याचैवाददीत च ॥ परेण तु दशाहस्य नादद्याचैव दापयेत् । आददद्धि ददचैव राज्ञा दण्ड्यः शतानि षट् ॥ वरदोषानविख्याप्य यः कन्यां वरयेदिह । दत्ताऽप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥ प्रदाय कन्यां योऽन्यस्मै पुनस्तां संप्रयच्छति । दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ॥ सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयम् । लुब्धोऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति ॥ मत्स्यपुराणम् कन्याविषयानुशये दण्डविधि: य॑स्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपों दण्डं स्वयं षण्णवतिं पणान् ॥ यः कन्यां दर्शयित्वाऽन्यां वोढुरन्यां प्रयच्छति । उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥ वरो दोषं समासाद्य यः कन्यां संहरेदिह । दत्ताऽप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥ (१) दवि. १८५-६. Page #430 -------------------------------------------------------------------------- ________________ स्वामिपालविवाद: महाभारतम् पशुपालनभृति: वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम् । दानमध्ययनं यज्ञः शौचेन धनसञ्चयः ॥ पितृवत्पालयेद्वैश्यो युक्तः सर्वान्पशूनिह । विकर्म तद्भवेदन्यत्कर्म यत्स समाचरेत् ॥ रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् । प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून् ॥ ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः । तस्य वृत्ति प्रवक्ष्यामि यच्च तस्योपजीवनम् ॥ षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् । .. लब्धाच्च सप्तमं भागं तथा शृङ्गे कला खुरे ।। सस्यानां सर्वबीजानामेषा सांवत्सरी भृतिः । न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ॥ वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ॥ नारदः पशुनाशे व्यवस्था बालाचर्मापरे सक्थी बस्तिस्नायूनि रोचनाम् । दद्यात्पशुमते सर्व मृतेष्वङ्कांश्च दर्शयेत् ॥ व्यासः द्विजबान्धवगोकृत सस्यभक्षणं क्षम्यम् आक्रम्य च द्विजैर्भुक्तं परिक्षीणं च बान्धवैः । गोभिश्च नरशार्दूल वाजपेयाद्विशिष्यते ॥ (१) भा. १२।६०।२१-७. (3) Dr. Jolly--Narada Preface page 8-Nepalese MS. (३) स्मृच. २१२ च द्विजैर्भुक्तं ( यद्विजैर्युक्तं ) णं च स्मृत्यन्तरम् सस्यनाशे दण्डः वत्सानां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः ॥ नारदः बलाद्भूमिर्नं हर्तव्या अतो भूमिर्न हर्तव्या जानता भूमिजं भयम् । बलाद्धृताया भूमेस्तु करणं न प्रमाणकम् ॥ (१) स्मृचि. २३. अनिर्दिष्टकर्तृकवचनम् सस्यनाशे दण्डः गुरोः क्षुद्रात् पशो रात्रावह्नि कामादकामतः । : महानल्पः शस्यनाशो दण्डभेदाय भिद्यते ॥ अग्निपुराणम् पालधर्माः सस्यरक्षा च दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनम् । स तु दण्ड्यः शतं राज्ञा सुवर्ण वाऽप्यरक्षिता ॥ धनुः शतं परीणाहो ग्रामस्य तु समन्ततः । द्विगुणं त्रिगुणं वाऽपि नगरस्य च कल्पयेत् ॥ वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् । तत्रापरिवृते धान्ये हिंसिते नैव दण्डनम् ॥ ( णैश्च ); व्यउ १०१; व्यप्र. ३५३; विता. ६८२-३ च (श्व ) नर ( राज ); समु. १०४ च ( यत् ) णं च ( णैश्च ). (१) पमा. ३८१; दवि. २८४ ( सन्नानां द्विगुणो दण्डो वसतां तु चतुर्गुणः ) नारदः . (२) दवि. २८२. (३) अपु. २२७ ११८-२१. सीमाविवादः अग्निपुराणम् गृहाद्याहरणे दण्ड: गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्द्विशतो दुमः॥ (१) अपु. २२७।२१-२२. Page #431 -------------------------------------------------------------------------- ________________ FOETOPIES स्त्रीपुंधर्माः ००००००० । वेदाः अथाप्युदाहरन्ति । एका द्वयोः पत्नी पिता रक्षति कौमारे भर्ता रक्षति यौवने। आ वां रथं दुहिता सूर्यस्य कार्मेवातिष्ठदर्वता | पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ ... जयन्ती। तस्या भर्तुरभिचार उक्तः प्रायश्चित्तरहस्येषु । विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ।। - नासत्या सचेथे ।। त्रिरात्रं रजस्वलाऽशुचिर्भवति, सा नाज्याना- सविता स्वदुहितरं सूर्याख्यां सोमाय राज्ञे प्रदातुमै भ्यज्यान्नाप्सु स्नायात्, अधः शयीत, दिवा न च्छत् । तां सूर्या सर्वे देवा वरयामासुः । तेऽन्योन्यमूचुः । स्वप्यात्, नाग्निं स्पृशेत्, न रज्जु सृजेत्, न दन्तान आदित्यमवधिं कृत्वा धावाम। योऽस्माकं मध्ये | धावयेत्, न मांसमश्नीयात्, न ग्रहान्निरीक्षेत, उजेष्यति तस्येयं भविष्यतीति । तत्राश्विनावुदजयताम् । न हसेत् , न किञ्चिदाचरेत्, अखर्वेण पात्रेण सा च सूर्या जितवतोस्तयोः रथमारुरोह । अत्र प्रजा पिबेत् , अञ्जलिना वा पिबेत् , लोहितायसेन वा । पति। सोमाय राशे दहितरं प्रायच्छत (ऐना. ४१७ विज्ञायते हीन्द्रस्त्रिशीर्षाणं त्वाष्टं हत्वा पाप्मग्रहीतो इत्यादिकं ब्राह्मणमनुसंधेयम् । इदं चाख्यानं सूर्याविवा- महत्तमाधर्मसंबद्धोऽहमित्येवमात्मानं अमन्यत, तं हस्य स्तावकेन सत्येनोत्तभिता भमिरिति सक्तेन विस्पष्ट सर्वाणि भूतान्यभ्याक्रोशन् , भ्रूणहन् भ्रूणहन् यिष्यते । हे अश्विनौ वा यवयो रथं कार्मेव। कार्म-भ्रूणहन्निति, स त्रिय उपाधावत्, अस्यै मे ब्रह्मशब्दः काष्ठवाची। यथा काष्ठमाजिधावनस्यावधितया हत्यायै तृतीयं भागं प्रतिगृह्णीतेति गत्वैवमुवाच, ता निर्दिष्टं लक्ष्यमाशुगामी कश्चित् सर्वेभ्यो धावद्भयः पूर्व | अब्रुवन् , किं नोऽभूदिति, सोऽब्रवीद्वरं वृणीध्वप्राप्नोति एवमेव सर्वेभ्यो देवेभ्यः पूर्वमर्वता शीघ्रमवधिं मिति, ता अब्रुवन्नृतौ प्रजां विन्दामहा इति, प्राप्नुवता युष्मदीयेनाश्वन करणभतेन यवाभ्यां जयन्ती काममा विजनितोः संभवाम इति, तथेति ताः जीयमाना सूर्यस्य सवितुर्दुहितातिष्ठत् आरूढवती । प्रतिजगृहुस्तृतीयं भ्रूणहत्यायाः। सैषा भ्रूणहत्या विश्वे सर्व इतरे देवा एतदारोहणस्थानं ह्यद्भिहृदयैरन्व मासि मास्याविर्भवति । तस्माद्रजस्वलान्नं नाभीयात् । मन्यन्त अन्वजानन् । तदानीं हे नासत्यावश्विनौ श्रिया अतश्च भ्रूणहत्याया एवैषा रूपं प्रतिमुच्य आस्ते ऋक्सहस्रलाभरूपया संपदा. कान्त्या वा युवां सं सचेथे कञ्चकमिव । तदाहुब्रह्मवादिनः । अञ्जनाभ्यञ्जसंगच्छेथे। नमेवास्या न प्रतिग्राह्यम् । तद्धि स्त्रिया अन्नमिति । ऋसा. तस्मात्तस्यास्तत्र न च मन्यन्ते । आचारायाश्च वेश्या योषित इति सेयमुपयाति । कामाय (श्चलूम् । नर्माय पुंश्चलूम् । उदक्यास्त्वासते येषां ये च केचिदनग्नयः । वसिष्ठः कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ।। इति । स्त्रीरक्षा, रजस्वलाधर्माश्च ऋतुकालगामी स्यात्पर्ववर्ज स्वदारेषु । अतिर्यअस्वतन्त्रा स्त्री पुरुषप्रधाना । अनग्निकाऽ- गुपेयात्। नुदक्या वा अनृतमिति विज्ञायते । अथाप्युदाहरन्ति - (१) सं. १।११६।१७. यस्तु पाणिगृहीताया आस्ये कुर्वात मैथुनम् । . (२) शुमा. ३०५,२०. भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ (३) वस्मृ. ५।१-१६. (१) वस्मृ. १२।१८-२४. Page #432 -------------------------------------------------------------------------- ________________ १९७८ व्यवहारकाण्डम् या स्यादनित्यचारेण रतिः साऽधर्मसंश्रिवा ।। याज्ञवल्क्यः अपि च काठके विज्ञायते । अपि नः श्वो व्यवहारप्रकरणे स्त्रीपुंधर्मपदव्यवस्था . विजनिष्यमाणाः पतिभिः सह शयीरनिति वीणा-/ व्यवहारप्रकरणमध्ये स्त्रीपुंसयोगाख्यमप्यपरं विवादमिन्द्रदत्तो वर इति । पदं मनुनारदाभ्यां विवृतम् । तत्र नारदः-- 'विवाहा दिबिधिः स्त्रीणां यत्र पुंसां च कीवते । स्त्रीपुंस. महाभारतम् योगसंशं तद्विवादपदमुच्यते ॥' इति । मनुरप्याहखीणां भर्तृशुश्रुषा धर्मः। भार्यामहिमा । स्त्री अवध्या। 'अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । ___बहुपत्नीकता नाधर्मः । स्त्री त्याज्या। .. विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥' इत्यादि। भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ॥ यद्यपि स्त्रीपुंसयोः परस्परमर्थिप्रत्यर्थितया नृपसमक्षं । एतद्धि परमं नार्याः कार्य लोके सनातनम् ।। व्यवहारो निषिद्धस्तथापि प्रत्यक्षेण कर्णपरम्परया म प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥ विदिते तयोः परस्परातिचारे दण्डादिना दम्पती निज. उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः। धर्ममार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग्भवति । प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम् ।। व्यवहारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योव्यष्टिरेषा परा स्त्रीणां पूर्व भर्तुः परां गतिम् ।। पदेशः । एतच्च विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितगन्तुं ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः॥ मिति योगीश्वरेण न पुनरत्रोक्तम् । मिता. १२९५ यस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा । . नारदः विशिष्यते स्त्रिया भर्तुनित्यं प्रियहिते स्थितिः ॥ कन्यादानकाल: इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । व्यञ्जनैस्तु समुत्पन्नः सोमो भुङ्क्तेऽथ योषितः । आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम् ॥ पयोधारस्तु गान्धर्वो रजस्यग्निः प्रकीर्तितः ॥ आपदर्थे धनं रक्षेदारान् रक्षेद्धनैरपि । तस्मादव्यञ्जनोपेतामरजामपयोधराम् । आत्मानं सततं रक्षेदारैरपि धनैरपि ॥ अभुक्तपूर्वी सोमाद्यैर्दद्याद्दुहितरं पिता ॥ दृष्टादृष्टफलार्थ हि भार्या पुत्रो धनं गृहम् । चतुःस्वैरिणीदोषतारतम्यम् सर्वमेतद्विधातव्यं बुधानामेष निश्चयः ॥ स्वैरिणीनां चतसृणां सा श्रेष्ठा तूत्तरोत्तरा। एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः । विकल्पं वदपत्यानां रिक्थपिण्डोदकादिषु॥ न समं सर्वमेवेति बुधानामेष निश्चयः ॥ प्रोषितभर्तृकशद्रावृत्तम् अवध्यां स्त्रियमित्याहुर्धर्मज्ञा धर्मनिश्चये ॥ ने शूद्रायाः स्मृतः कालो'न च धर्मव्यतिक्रमः। न चाप्यधर्मः कल्याण बहुपत्नीकृतां नृणाम् । विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः ॥ स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥ प्रजाप्रवृत्तौ भूतानां दृष्टिरेषा प्रजापतेः । भेशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥ . जीवति श्रूयमाणे तु स्यादेष द्विगुणो विधिः । . धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः। उशना त्यक्तव्यां मां परित्यज्य त्रातं सर्व मयैकया ॥ ___ ज्येष्ठपूर्व यवीयसः विवाहः इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति ॥ प्रत्रजिते ज्येष्ठे क्षपणं नास्ति सद्य एव निविशेत् । आत्मा पुत्रः सखा भायो कृच्छ तु दुहिताकिल॥ (१) Dr. Jolly--Narada preface page(१) भा. १११५८।३,४,१२,२२,२४, २६-२९, ३१, | 11-Nepalese MS. (२) Dr. Jolly-Narada Preface page (२) भा. ( भाण्डा.) १११४७।१,३,४,११. 12--Nepalese MS. (३) मभा. १८।१९. Page #433 -------------------------------------------------------------------------- ________________ स्मृत्यन्तरम् पतिप्रीणनं धर्मः दिष्टतमं लोके यद्यत्पत्युः समीहितम् । तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ॥ कन्याविक्रयनिन्दा * तं देशं पतितं मन्ये यत्रास्ते शुल्कविक्रयी । अग्निपुराणम् विविधाः स्त्रीपुंधर्माः विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तंदेनां चारयेद् व्रतम् ॥ साध्वीत्रीणां पालनं च राजा कुर्याच्च धार्मिकः । स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षय ॥ (१) दात. १९० (२) मच. ९1९८. (३) अपु. १६९/३९. दायभागः (४) अपु. २२२ । १९-२६. १९०९ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया । यस्मै दद्यात्पिता त्वेनां शुश्रूषेतं पतिं सदा ॥ मृते भर्तरि स्वर्यायाद्ब्रह्मचर्ये स्थिताऽङ्गना । परवेश्मरुचिर्न स्यान्न स्यात्कलह शालिनी ॥ मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका । देवताराधनपरा तिष्ठेद्भर्तृहिते रता ॥ धारयेन्मङ्गलार्थाय किचिदाभरणं तथा । भर्त्राऽग्निं या विशेन्नारी साऽपि स्वर्गमवाप्नुयात् ॥ श्रियः संपूजनं कार्यं गृहसंमार्जनादिकम् । द्वादश्यां कार्तिके विष्णुं गां सवत्सां ददेत्तथा ॥ सावित्र्या रक्षितो भर्ता सत्याचारव्रतेन च । सप्तम्यां मार्गशीर्षे तु सितेऽभ्यर्च्य दिवाकरम् || पुत्रानाप्नोति च स्त्रीह नात्र कार्या विचारणा ॥ दायभागः वेदाः पितुः कन्यायां संततिः । यावज्जीवं भर्तृरहिताः कन्याः, तासां तत्पुत्राणां च भागः । द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता [थिवी महीयम् । उत्तानयोश्चम्वोर्योनिरन्तरत्रा पेता दुहितुर्गर्भमाधात् ॥ दीर्घतमा ब्रवीति । मे मम द्यौर्द्युलोक: पिता पालकः । केवलं पालकत्वमात्रं अपि तु जनिता जनयितोत्पादयेता । तत्रोपपत्तिमाह । नाभिरत्र नाभिभूतो भौमो सोऽत्र तिष्ठतीति शेषः । ततश्चान्नं जायते अन्नाद्रेतः तसो मनुष्य इत्येवं पारम्पर्येण जननसंबन्धिनो हेतो एसस्यात्र सद्भावात् । अनेनैवाभिप्रायेण जनितेत्युच्यते । अत एव बन्धुबन्धिका तथेयं मही महती पृथिवी मे आता मातृस्थानीया स्वोद्भूतौषध्यादिनिर्मात्रीत्यर्थः । केञ्चोत्तानयोरूर्ध्वतनयोश्चम्वोः सर्वस्यात्यो भोंगसाधनयोः द्यावापृथिव्योरन्तर्मध्ये योनिः सर्वभूतनिर्माणाश्रय (१) ऋसं. १।१६४ | ३३; असं. ९।१०।१२; नि. ४२१. मन्तरिक्षं वर्तत इति शेषः । अत्रास्मिन्नन्तरिक्षे पिता द्युलोकः । अधिष्ठात्रधिष्ठानयोरभेदेन आदित्यो द्यौरुच्यते । स्वरश्मिभिः । अथवा इन्द्रः पर्जन्यो वा । दुहितुर्दूरे निहिताया भूम्या गर्भे सर्वोत्पादनसमर्थं वृष्टयुदकलक्षणमाधात् । सर्वतः करोति । ऋम. अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् । कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः * ॥ वीभिः पुत्रमवो अदानं निवेशनाद्धरिव आ जभर्थ । व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व X ॥ उत त्यं पुत्रमनुवः परावृत्तं शतक्रतुः । उक्थेष्विन्द्रं भजत् ॥ * व्याख्यानं स्थलनिर्देशश्च दायभागे (पृ. १४१५ ) द्रष्टव्यः । X व्याख्यानं स्थलनिर्देशश्व स्त्रीपुंधर्मप्रकरणे ( पृ. ९७१ ) द्रष्टव्यः । (१) ऋसं. ४।३०।१६. Page #434 -------------------------------------------------------------------------- ________________ ११00 व्यवहारकाण्डम् उतापि च शतक्रतुः शतकर्मेन्द्रस्त्यं तं प्रसिद्धमग्रुवः । ये उदाजन् पितरो गोमयं वस्वृतेनाभिन्दन परिएतनाम्न्याः पुत्रं परावृक्तमेतन्नामकमुक्थेषु स्तोत्रेष्वाभजत् वत्सरे वलम् । दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति भागिनं कृतवान् । - ऋसा. गृभ्णीत मानवं सुमेधसः ।। - वातोपधूत इपितो वशाँ अनु तृषु यद्न्ना वेवि- ___ हे अङ्गिरसः पितरोऽस्माकं पूर्वजत्वेन पितृभूता ये षद्वितिष्ठसे । आ ते यतन्ते रथ्यो यथा पृथक् | यूयं गोमयं गवात्मकं पणिभिरपहृतं वसु धनमुदाजन् शास्यग्ने अज़राणि धक्षतः ।। तैरधिष्ठितात्पर्वतादुदगमयन् । किञ्चर्तेन सत्यभूतेन यज्ञेन हे अग्ने यद्यदा त्वं वातोपधूतो वायुना कम्पितो परिवत्सरे पर्यागते वत्सरे, संपणे स्त्रान्त इत्यर्थः । तत्र वशान् कान्तान् वनस्पतीननु प्रति तृषु क्षिप्रमिषितः वलं वलनामानं गवामपहर्तारमसुरमभिन्दन् व्यनाशयन् प्रेरितश्च सन् अन्नान्यदनीयानि वनस्पत्यादीनि स्थाव- तेभ्यो वो युष्मभ्यं दीर्घायुत्वं प्रभृतजीवनमस्तु । शेषं राणि वेविषव्याप्नुवन् वितिष्ठसे इतस्ततो गच्छसि तदानी पूर्ववत् । . . ऋसा. धक्षतः काननानि दहतस्ते तवाजराणि जरारहितानि ___ ये ऋतेन सूर्यमारोहयन् दिव्यप्रथयन् पृथिवीं शर्धासि तेजांसि यथा रथ्यो रथिनस्तद्वत् पृथगा यतन्ते मातरं वि। सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गच्छन्ति। ऋसा. गृभ्णीत मानवं सुमेधसः ॥ . . ...... पुत्रप्रतिग्रहः ( दत्तकलिङ्गम् ?) ___ हे अङ्गिरस: ये भवन्त ऋतेंन सत्यभूतेनं यज्ञेन 'ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृ- दिवि द्युलोके सूर्य सुष्ठ सर्वस्य प्रेरकमादित्यमारोहयन् तत्वमानश । तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति | अस्थापयन् किञ्च मातरं सर्वेषां निर्मात्री पृथिवीं व्यप्रगृभ्णीत मानवं सुमेधसः ।। थयन् प्रसिद्धामकुर्वन् सत्त्रादिकर्मकरणेन तेभ्यो नाभानेदिष्ठः स्वपित्रा मनुनाभ्यनुज्ञातः सत्रमासीनान् | युष्मभ्यं सुप्रजास्त्वं सुपुत्रत्वमस्तु ।।... ऋसा. अङ्गिरसोऽभ्येत्य मां प्रतिगृह्णीत युष्मभ्यं यज्ञं प्रज्ञापया अयं नाभा वदति वल्गु वो गृहे देवपुत्रा मीति यदुक्तवान् तदुच्यते । इतिहासस्त्विदमित्थेति पूर्व- | ऋषयस्तत् शृणोतन । सुब्रह्मण्यमङ्गिरसो वो सूक्ते नाभानेदिष्ठं शंसति नाभानेदिष्ठं वै मानवमिति | अस्तु प्रति गृभ्णीत मानवं सुमेधसः ।। ब्राह्मणानुसारेण 'मनः पुत्रेभ्यो दायं व्यभजदिति तैत्ति- हे देवपुत्रा देवानां पुत्रा अमेः पुत्रा ऋषयोऽतीन्द्रिरीयब्राह्मणानुसारेण च सप्रपञ्चमभिहितः । तथा चास्या यार्थस्य द्रष्टारो हे अङ्गिरसः अयं नाभा नाभानेदिष्ठः ऋचोऽयमर्थः । यज्ञेन यजनीयेन हविषा दक्षिणयविंग्भ्यो पुरोवर्ती जनो वो युष्माकं गृहे गृहभूते यज्ञे वल्गु । देयया समक्ताः संगता येऽहीनैकाहसत्राणि कुर्वन्तो ययं| कल्याणं वचो वदति । तद्वाक्यं यूयं शृणोतन महतादरेण इन्द्रस्य सख्यं सखिकर्म अत एवामृतत्वममरणधर्म देव- शृणुत । तेभ्यो युष्मभ्यं सुब्रह्मण्यं शोभनं ब्रह्मवर्चसमस्तु । त्वमानश आनशिध्वे प्राताः स्थ । हे अङ्गिरस: तेभ्यो | इदानीं आगतं मानवं मां प्रति गृभ्णीत प्रतिगृह्णीत । वो युष्मभ्यं भद्रं कल्याणं कर्मास्तु । हे सुमेधसः सुप्रज्ञा ऋसा. हे अङ्गिरसः ते यूयमिदानीमागतं मानवं मनोः पुत्रं मां प्रति गृभ्णीत प्रतिगृह्णीत । मयि प्रतिगृहीते सति यज्ञ 4मदे कुमारीपुत्रम् । साधु करिष्यामीति तदर्थ प्रतिगृह्णीत । ऋसा. 'सिलाची नाम कानीनोजबभ्रु पिता तव । (१) ऋसं. १०।९११७; मैसं. ४।११।४; सासं. अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ।। २॥३३३; आपश्री. ३।१५।५; माश्री. ५।१।७।३७. (१) ऋसं. १०।६२।२. (२) ऋसं. १०।६२।३. (२) ऋसं १०।६२।१; ऐब्रा. ५।१३।१२; कौब्रा. (३) ऋसं. १०।६२।४. २३१८ आश्री. ८1१।२१; शाश्री. १०1८1१४, १२।८।८, (४) शुमा. ३०६ , तैवा. ३।४।१।२ मदे (मुरे). १६।११।३०. (५) असं. ५।५।८. कानीन: Page #435 -------------------------------------------------------------------------- ________________ सदायभायः । स्वयंदत्तः । ज्येष्ठत्वं पुत्रत्वं दीयादवं च पितुः संकेताधीनम्। | FIपितुः दायादिसर्वस्वहरः पुत्रः । पुनस्य गृहे पितुर्मासात । अथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद से: अथातः- पितापुत्रीय संप्रदानमिति चौचक्षते होवाचाजीगतः सौयवसिर्ऋषे पुनर्मे पुत्रं देहीति | पिता पुत्रं प्रेष्याह्वयति मवैस्तृणैरगाएँ संस्तीर्याग्निनेति होवाच विश्वामित्रो देवा वा इमं मह्यमरास- मुफ्समाधाय उदकुम्भं सपात्र उपनिधायाहतेन तेति स ह देवरातो वैश्वामित्र आस तस्यैते वाससा संप्रच्छन्नः श्येत एत्य पुत्र उपरिष्टादभिकापिलेयबाभ्रवाः * .. निपात इन्द्रियैरस्यन्द्रियाणि संस्पृश्यापि वास्याभि' 'अथाभिषेचनीयसमातेरनन्तरं हरिश्चन्द्रसहितेषु ऋस्विक्षु मुखत एवासीताथास्मै संप्रयच्छति वाचं मे त्वयि 'विस्मितेषु स शुनःशेप इत ऊर्च कस्य पुत्रोऽस्त्विति दधानीति पिता वाचं ते मयि दधे इति पुत्रः प्राणं विचारे सति तदीयेच्छैव नियामिकेति महर्षीणां वचनं मे त्वयि दधानीति पिता प्राणं ते मयि दध इति श्रुत्वा शुनःशेपः स्वेच्छया विश्वामित्रपुत्रत्वमङ्गीकृत्य पुत्रश्चक्षुर्मे त्वयि दधानीति पिता चक्षुस्ते मयि दध सहसा तदीयमङ्कमाससाद । पुत्रो हि सर्वत्र पितुरङ्के इति पुत्रः श्रोत्रं मे त्वयि दधानीति पिता श्रोत्रं ते निषीदति। तदानीं सयवसपुत्रोऽजीगतॊ विश्वामित्रं प्रत्येव- मयि दध इति पुत्रो मनो मे त्वयि दधानीति पिता मुवाच । हे महर्षे मदीयपुत्रमेनं पुनरपि मह्यं देहीति, मनस्ते मयि दध इति पुत्रोऽन्नरसान्मे त्वयि दधा स विश्वामित्रो नेति निराकृत्यैवमुवाच। प्रजापत्यादयो नीति पिता अन्नरसाँस्ते मयि दध इति पुत्रः कर्माणि देवा एवेमं शुनःशेपं मह्यमरासत दत्तबन्तस्तस्मात्तुभ्यं न मे त्वयि दधानीति पिता कर्माणि ते मयि दध इति दास्यामीति । स च शुन:शेपो देवैर्दत्तत्वाद्देवरात इति पुत्रः सुखदु:खे मे त्वयि दधानीति पिता सुखदःखे 'नामधारी विश्वामित्रपुत्र एव आस । तस्य च देव- ते मयि दध इति पुत्र आनन्दं रतिं प्रजाति मे रातस्यैते कपिलगोत्रोत्पन्ना बभ्रगोत्रोत्पन्नाश्च बन्धवोs- त्वयि दधानीति पिता आनन्दं रति प्रजातिं ते मयि ऐब्रासा. ध इति पुत्र इत्यां मे त्वयि दधानीति पिता इत्यां यथैवाङ्गिरसः सन्नुपेयां तव पुत्रतामिति, स ते मयि दध इति पुत्रो धियो विज्ञातव्यं कामान्मे होवाच विश्वामित्रो ज्येष्ठो मे त्वं पुत्राणां स्यास्तव त्वयि दधानीति पिता धियो विज्ञातव्यं कामांस्ते श्रेष्ठा प्रजा स्यात् । उपेया दैवं मे दायं तेन वै मयि दध इति पुत्रोऽथ दक्षिणावृदुपनिष्कामति तं त्वोपमन्त्रय इति । पिताऽनुमन्त्रयते यशो ब्रह्मचर्यसमन्नाद्यं कीर्तिस्त्वा विश्वामित्रेणैवं बोधितः शुन:शेपः पुनरपि गाथया जुषतामित्यथेतरः सव्यमंसमन्ववेक्षते पाणिनान्तविश्वामित्रं प्रत्येवमुवाच । अयं विश्वामित्रो जन्मना र्धाय वसनान्तेन वा प्रच्छाद्य स्वर्गा ल्लोकान् कामाक्षत्रियः सन् स्वकीयेन तपोमहिम्ना ब्राह्मण्यं प्राप्तवानि- नवाप्नुहीति स यद्यगदः स्यात् पुत्रस्यैश्वर्ये पिता त्येवं तद्वत्तान्तं सूचयितुं हे राजपुत्रेति संबोधितवान् । वसेत्परि वा व्रजेद्ययुर्वं प्रेयाद्यदेवैनं समापयति तथा स वै तथाविधो राजजातीय एव सन् यथा येन प्रकारेण समापयितव्यो भवति। नोऽस्माभिः सर्वैरा समन्ताज्ज्ञपय ब्राह्मणत्वेन ज्ञायसे तथै विद्यापणलब्धं द्रव्यम् वास्मद्विषयेऽपि त्वं वद । कथं वदितव्यमिति तदुच्यते । जनको ह वैदेहः । बहुदक्षिणेन यज्ञेनेजे तत्र ह 'अहमिदानीमङ्गिरोगोत्रः सन् तत्परित्यागेन तव पुत्रत्वं कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह येनैव प्रकारेणोपेयां तथैवानुगहाणेति शेषः। ऐब्रासा. जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । * पूर्वमिदं वचनं अस्मिन् प्रकरणे ( पृ. १२६० ) गृहीत- स ह गवां सहस्रमवरुरोध । दश दश पादा मपि. व्याख्यानोद्धरणार्थं पुनरुद्धतम् । चास्मानाबराव पा .. (१) कौउ. २।१५. (१) ऐब्रा. ३३६५. (२) ऐब्रा. ३३१५... (२) शब्रा: १४।६।१११-३. ....... भवन् । Page #436 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् वेषाम् । एकैकस्याः शृङ्गकोराबद्धा बभूवुस्तान होवाच । दायं तदीयं धनं न भजेरन् न गृह्णीयरित्यर्थः । मातुब्राह्मणा भगवन्तो यो को ब्रह्मिष्ठः स एता गा उद- दीयं स्त्रीधनम् । दायाभावे आत्मीयादपि द्रव्यादशनाजतामिति ते ह ब्राह्मणा न दधृषुः। च्छादने दातव्ये इति तुशब्दोपादानम् । निस्स्वयोः पति___ अथ ह याज्ञवल्क्यः । स्वमेव ब्रह्मचारिणमुवा- | तावस्थायामपि अशनाच्छादनचोदनादपतितयोरप्यर्थ लाः सौम्योदज सामश्रवा इति ता होदाचकार ते सिद्धम् । अत्र पतिताया अपि मातुस्त्यागो नास्तीति द्रष्टह ब्राह्मणाइचुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुबीतेति । व्यम्। कुतः? स्मृत्यन्तरदर्शनात्। यथाह वसिष्ठः-'माता विमातृकः-- मातृद्वारा यामुष्यायणः तु पुत्र प्रति न पतति' इत्यादि । पतितावस्थायामषि भारद्वाजीपुत्रो वात्सीमाण्डवीपुत्रात् वात्सी-पुत्रेण माता न त्यक्तव्येत्यभिप्रायेण तदुक्तमिति । मभा. माण्डवीपुत्रः पाराशरीपुत्रात् गार्गीपुत्रः पाराशरी हारीतः कौण्डिनीपुत्रात् पाराशरीकौण्डिनीपुत्रो गार्गी एकेनोद्धृताऽपि भूविभाज्या पुत्रात् । शौनकीपुत्रः काश्यपीबालाक्यामाठरीपुत्रात् 'चिरप्रनष्टां वसुधामेक एवोद्धरच्छ्रमात् । काश्यपीबालाक्यामाठरीपुत्रः कौत्सीपुत्रात् । भागं तुरीयकं दत्त्वा विभजेयुर्यथांशतः ॥ __ पुत्रप्रकाराः अविभाज्यम् ... . अथोढक्षेत्रजकृत्रिमपुत्रिकापुत्रस्त्रीद्वारजासुराध्यू- | योगक्षेमं प्रचारान् न विभजेरन् उजदक्षिणाजानां पित्रोश्च । अप्राप्तस्य प्राप्तिर्योगः । प्राप्तस्य रक्षणं क्षेमः। ___ ज्येष्ठपुत्रांशे पितुः अस्वाम्यम् । भूमिशद्रौ अदेयौ। सवि. ३७० ज्येष्ठं पुत्रमपभज्य भूमिशूद्रवर्ज योगाविशेषात्स वसिष्ठः - पुत्रप्रशंसा *पिता पितामहश्चैव तथैव प्रपितामहः । ज्येष्ठपुत्रस्य विभागं दत्त्वा भमिशद्रवर्ज ददाति । उपासते सुतं जातं शकुन्ता इव पिप्पलम् ।। कुत एतत् ? सर्वमनुष्याणां हि भूम्या योगोऽविशिष्टः। मधुमासैश्च शाकैश्च पयसा पायसेन वा। धारणं चङ्क्रमद्वारेण शूद्रस्य च शुश्रूषोपनततेति । एष नो दास्यति श्राद्धं वर्षासु च मघासु च ।। कर्कभाष्यम् (पृ. ८७५) शूद्रदानं वा दर्शनाविरोधाभ्याम्। संतानवर्धनं पुत्रमुद्यतं पितृकर्मणि । देवब्राह्मणसंपन्नमभिनन्दन्ति पूर्वजाः ॥ वाशब्दः पक्षव्यावृत्तौ । शूद्रस्य दानं भवति । दृश्यते हि शूद्रस्य दानं पुरुषमेधे स पुरुषं प्राचीदिग्धोतुरिति । नन्दन्ति पितरस्तस्य सुवृष्टैरिव कर्षकाः । । न च विरोधो गर्भदासस्य । तस्माच्छूद्रो दीयत एव । यद्यास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ॥ अनेन च न्यायेन भूमेरप्येकदेशदाने नैव विरोधः । विष्णुः कचिच्च दृश्यते सभूमि सपुरुषमिति । धनागमविचारः तत्प्रकाराश्च अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति । शुक्ल: कर्कभाष्यम् (पृ. ८७५) गौतमः (१) विर. ४९९ ( पूर्वनष्टान्तु यो भूमिमेक एवोद्धरेच्छु मात । यथाभागं लभन्तेऽन्ये दत्त्वांशन्तु तुरीयकम् ॥); स्मृसा. स्त्रीधनमविभाज्यम् ६१ मेल... ...मात् ( मेकः पूर्वोद्धरेयदि ); स्मृचि. ३० दायं तु न भजेरेन् । मेक...... मात् ( मेक उद्धरते यदि ). (१) शब्रा. १४।९।४।३०-३१. (२) सवि. ३७०. (२) दमी. ८ (सत्याषाढसूत्रमेतत्) (३) वस्मृ. ११।३६-९ (क)नन्दन्ति (तन्वन्ति) वृष्टै (कृष्टै) (३) काश्री. २२।१०. (४) काश्री. २२।११. (ख) एष नो (अधनो) त्रमुद्यतं (त्रं तृप्यन्तं ). (५) गौध- २१:१६; मभा., गौमि. २१११६. (४) विस्मृ. ५८।१-१२. Page #437 -------------------------------------------------------------------------- ________________ ‘दायभागः १९८३ शबलोऽसितश्च । शुक्लेनार्थेन यदौर्ध्वदेहिकं करोति । ततः स्वार्थपरान मूढान् पृथग्भूतान् स्वकैर्धनैः। तेनास्य देवत्वमासादयति । यच्छबलेन तन्मानुष्यम्।। विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ।। यत्कृष्णेन तत्तिर्यक्त्वम् । स्ववृत्त्युपार्जितं सर्वेषां विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ । शुक्लम् । अनन्तरवृत्त्युपात्तं शबलम् । एकान्तरवृत्त्यु- भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ।। पात्तं च कृष्णम् । तस्माच्चैव विभागार्थ न प्रशंसन्ति पण्डिताः । क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया । गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥ अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ।। नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि । उत्कोचशुल्कसंप्राप्तमविक्रेयस्य विक्रयैः । यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ।। कृतोपकारादाप्तं च शबलं समुदाहृतम् ।। शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् । पार्श्विकद्यूतचौर्याप्तप्रतिरूपकसाहसैः । त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि ॥ व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ पितृपुत्रोरविभागप्रशंसा यथाविधेन द्रव्येण यत्किञ्चित्कुरुते नरः । ने च पित्रा विभज्यन्ते नरा गुरुहिते रताः । तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च ।। पित्रा कृतः पुत्रो भागहरः, अकृतः स्वस्थानानुसारेण कृतत्वेन प्रथमं धनपिण्डभागित्वं अकृतत्वेन च | ज्येष्ठकनिष्ठवृत्तिः । भ्रातॄणां सहवासविधिः । भागानहः । भ्रातॄणां स्वस्वस्थाने । भागः। विभाज्याविभाज्ये । मातरि तत्समासु च वृत्तिः। - विभाज्याविभाज्यविवेकः युधिष्ठिर उवाच । अपित्र्यं गार्भ धार्म मैत्रं वैद्यमाकस्मिकमा- येथा ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ । दशाब्दं प्रविभाज्यमत ऊर्ध्व सर्वमविभाज्यम् । । श्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥ अत्राह भारुचिः-- अपित्र्यं अविद्यमान- भीष्म उवाच । पितृद्रव्यम् । एतत् त्रितयविशेषणम् । गार्भ स्त्रीधनम् । ज्येष्ठवत्तात वर्तस्व ज्येष्ठोऽसि सततं भवान् । धार्म इष्टापूर्तादिकम् । मैत्रं मित्रसकाशाल्लब्धम् । वैद्यं गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ।। विद्यातो लब्धम् । आकस्मिकं अकस्मालब्धं निध्या- न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् । दिकं प्रतिग्रहादिना वा लब्धम् । सवि. ४४७ गुरोहिं दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ॥ महाभारतम् अन्धः स्यादन्धवलायां जडः स्यादपि वा बुधः। _ विभागनिन्दा परिहारण तब्रूयाद्यस्तेषां स्याव्यतिक्रमः ॥ आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् । प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः । श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथारयः ॥ भ्राता तस्यानुजश्वासीत्सुप्रतीको महातपाः ॥ ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः । विभाग कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥ हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ।। अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः । अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः । अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ।। विभागं बहवो मोहात्कर्तमिच्छन्ति नित्यदा। निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् । ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः॥ विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ।। (१) दमी. ४१. (२) सवि. ४४७. (१) भा. (भाण्डा.) १५।११. (३) भा. (भाण्डा.) ११२५॥१०-१७. (२) भा. १३।१०५. व्य. कां. २४९ Page #438 -------------------------------------------------------------------------- ________________ १९८४ व्यवहारकाण्डम् सर्वानर्थः कुले यत्र जायते पापपूरुषः । अकीर्ति जनयत्येव कीर्तिमन्तर्दधाति च॥ सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः। नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वांत यौतकम् ॥ अनुपघ्नन् पितुायं जङ्घाश्रमफलोऽध्वगः । स्वयमीहितलब्धं तु नाकामो दातुमर्हति ॥ भ्रातृणामविभक्तानामुत्थानमपि चेत्सह । न पत्रभागं विषमं पिता दद्यात्कदाचन ॥ न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोऽपि वा । -यदि स्त्री यद्यवरजः श्रेयश्चेत्तत्तदाचरेत् ॥ धर्म हि श्रेय इत्याहुरिति धर्मविदो जनाः । दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥ दश चैव पितृन्माता सर्वा वा पृथिवीमपि । गौरवेणाभिभवति नास्ति मातृसमो गुरुः ।। माता गरीयसी यच्च तेनैतां मन्यते जनः । ज्येष्टो भ्राता पितृसमो मृते पितरि भारत ।। स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयत् । कनिष्ठास्तं नमस्येरन् सर्वे छन्दानुवर्तिनः ।। तमेव चोपजीवरन् यथैव पितरं तथा । शरीरमेतौ सृजतः पिता माता च भारत ॥ आचार्यशास्ता या जातिः सा सत्या साऽजराऽमरा।। ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ । भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥ ज्येष्ठमहिमा ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः। ज्येष्ठश्चेन्न प्रजानाति कनीयान् किं करिष्यति ॥ व्यङ्गो ज्येष्ठः राज्यानहः । गुणश्रेष्ठ एव राज्याहः तत्पुत्रादयश्च । ज्येष्ठोऽयमिति राज्ये च स्थापितो विकलोऽपिसन् । निर्जित्य परराष्ट्राणि पाण्डुर्मह्यं न्यवेदयत् ॥ कुलधर्मस्थापनाय ज्येष्ठोऽहं ज्येष्ठभाङ्न च । बहूनां भ्रातृणां मध्ये श्रेष्ठो ज्येष्ठो हि श्रेयसा ॥ कनीयानपि स ज्येष्ठः श्रेष्ठः श्रेयान्कुलस्य वै । तस्माज्येष्ठश्च श्रेष्ठश्च पाण्डुर्धर्मभृतां वरः॥ | (१) भा. (भाण्डा.) ११२२३।४.. (२) भा. (भाण्डा. परिशिष्टं ) ११८२।११-१६ (पक्तिः). जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ।। युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः॥ अयं त्वनन्तरस्तस्मादपि राजा. भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥ प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान् पूर्व स कथं नृपतिर्भवेत् ॥ स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः। . तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥ पुत्रमहिमा न हि धर्मफलैस्तात न तपोभिः सुसंचितैः। . तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति हा॥ तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् ।। तत्सव न समं तात संतत्येति सतां मतम् ।। भार्या पतिः संप्रविश्य स यस्माज्जायते पुनः। जायाया इति जायात्वं पुराणाः कवयो विदुः॥ यदागमवतः पुंसस्तदपत्यं प्रजायते । तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् ॥ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ . न वाससां न रामाणां नापां स्पर्शस्तथा सुखः । शिशोरालिङ्ग्यमानस्य. स्पर्शः सूनोर्यथा सुखः॥ ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥ स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः । पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥ त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम । इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥ (१) भा. (भाण्डा.) १।१०७।२४,२६,२७. (२) भा. (भाण्डा.) १।१२९।५,१५. (३) भा. (भाण्डा.)१।१३।२१. (४) भा. (भाण्डा.) १।४१।२८. (१) भा. (भाण्डा.) १६८।३६-३८, ५५.६५. Page #439 -------------------------------------------------------------------------- ________________ दायभागः १९८५ आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव । । इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ।। ननु नामाङ्कमारोप्य स्नेहानामान्तरं गताः। मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥ • वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः । जातकर्मणि पुत्राणां तवापि विदितं तथा ॥ अङ्गादङ्गात्संभवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ पोषो हि त्वदधीनो मे संतानमपि चाक्षयम् । तस्मात्त्वं जीव में वत्स सुसुखी शरदां शतम् ॥ त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः ।। सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥ | यथा ह्याहवनीयोऽग्निार्हपत्यात्प्रणीयते । ततः त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः॥ पुत्रमहिमा । पुत्रप्रकाराः। कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् । उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत् ॥ स्वपत्नीप्रभवान्पश्च लब्धान्क्रीतान्विवर्धितान् । कृतानन्यासु चोत्पन्नान् पुत्रान्वै मनुरब्रवीत् ॥ धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः । त्रायन्ते नरकाजाताः पुत्रा धर्मप्लवाः पितॄन् ॥ स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि । आत्मानं सत्यधर्मों च पालयानो महीपते । नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥ वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला। अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी। ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥ भना माता पितुः पुत्रो येन जातः स एव सः भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥ रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् । तस्माद्भरख दुःषन्त पुत्रं शाकुन्तलं नृप ॥ (१) भा. (भाण्डा.) ११६९।१७-२१,२८-३३. अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् । शाकुन्तलं महात्मानं दौःषन्ति भर पौरव ॥ भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि । तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥ भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ।। धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । त्यक्तव्यां मां परित्यज्य त्रातं सर्व मयैकया । इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥ इह वा तारयेदुर्गादुत वा प्रेत्य तारयेत् । सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥ आकाङ्कन्ते च दौहित्रानपि नित्यं पितामहाः । तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः । आत्मा पुत्रः सखा भार्या कृच्छ्रे तु दुहिता किल। स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ।। वाक्यं चोवाच । स्वचापल्यादिदं प्राप्तवानहम् । शृणोमि च नानपत्यस्य लोकाः सन्तीति । पुत्रिका ताः सर्वास्त्वनवद्याङ्गयः कन्याः कमललोचनाः। पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः।। ददौ स दश धर्माय सप्तविंशतिमिन्दवे । दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥ ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे । प्रजापतिः प्रजा दक्षः सिसक्षुर्जनमेजय ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ।। पुत्रो ममेयमिति मे भावना पुरुषोत्तम । पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ । एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह । एतेन समयनमां प्रतिगृह्णीष्व पाण्डव ।। (१) भा. (भाण्डा.) १।१४७।१,३-६,११. (२) भा. (भाण्डा.) १।९०।६७. (३) भा. (भाण्डा.) १६०।११,१२. (४) भा. (भाण्डा.) १७०७,८. (५) भा. (भाण्डा.) १२०७।२१-३. Page #440 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् निभ्योऽपिवदन्त्युभवेत्। स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च। । बालानपि च गर्भस्थान् सान्त्वेन समुदाचरन् । उवास नगरे तस्मिन्कौन्तेयस्त्रिाहिमाः समाः॥ । रञ्जयन् प्रकृतीः सर्वाः परिपाहि वसुन्धराम् ॥ दौहित्रमहिमा कौटिलीयमर्थशास्त्रम् । एवं राजा स महात्मा ह्यतीव वानप्रस्थायाश्रमिरिक्थविभागः । स्वैदौहित्रैस्तारितोऽमित्रसाहः । आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परत्यक्त्वा महीं परमोदारकमा मबाधमाना वसेयुः । अल्पां बाधां सहेरन् । पूर्वास्वर्ग गतः कर्मभिर्व्याप्य पृथ्वीम् ।। गतो वा वासपर्यायं दद्यात् । अप्रदाता निरस्येत । - नियोगेन त्रिभ्योऽधिका नोत्पाद्याः वानप्रस्थयतिब्रह्मचारिणामाचार्यशिष्यधर्मभ्रातृनातश्चतुर्थ प्रसवमापत्स्वपि वदन्त्युत । समानतीर्थ्या रिक्थभाजः क्रमेण । अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत्।। ___ आश्रमिण इत्यादि । सुत्रोधम् । अल्पां बाधां सहेरस त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् । | निति । अमहति अवकाशे परस्परबाधमल्लं जायमानं अपत्यार्थ समुत्क्रम्य प्रमादादिव भाषसे ।। क्षमेरन् । पूर्वागतो वा, वासपर्यायं वासवारं, दद्यात् पुत्र-पुत्री-परिग्रहः नवागताय । अप्रदाता पूर्वागतः, निरस्त बहिष्क्रियेत । तैयोः पुमांसं जग्राह राजोपरिचरस्तदा।। वानप्रस्थयतिब्रह्मचारिणामित्यादि । तत्र धर्मभ्राता स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः ।। सखा, समानतीर्थ्यः समानगुरुकुलवासी । क्रमेण या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी आचार्याभावे शिष्यः शिष्याभावे धर्मभ्रातेत्यादिक्रमेण । राज्ञा दत्ताऽथ दाशाय इयं तव भवत्विति ।। शेषं प्रतीतम् । · श्रीम. पुत्रेषु मातृपितृस्वाम्यं समम् । मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । धनागमाः तेषां पिता यथा स्वामी तथा माता न संशयः।। श्रुतशौर्यतपःकन्यायाज्यशिष्यान्वयागतम् । दत्तककन्या धनं सप्तविधं शुद्धं उभयोऽप्यस्य तद्विधः ॥ वैशंपायन उवाच । तत्र श्रुततपसी प्रतिग्रहनिमित्तं, एकोऽपि प्रतिग्रहो शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् । निमित्तभेदानेदेनोक्तः। प्रतिग्राह्यगुणा अपि सामर्थ्यातस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥ त्तत्र द्रष्टव्याः, यदि नात्यन्तदुष्टो दाता भवति तस्मादागतं पैतृष्वसेयाय स तामनपत्याय वीर्यवान् । शुद्धं भवति । याज्यशिष्यशब्दाभ्यां याजनाध्यापने अग्न्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ॥ गृह्यते । अन्वयागतं पितृपैतामहादि । कन्यादानकाले - राज्याधिकारः सेयं त्वामनुसंप्राप्ता विक्रमेण वसुन्धरा । श्वशुरगहाल्लब्धम् । शौर्येण क्षत्रियस्य । कन्यान्वयौ सर्वसाधारणौ। - मेधा. निर्जिताश्च महीपाला विक्रमेण त्वयाऽनघ । कुँसीदकृषिवाणिज्यशिल्पसेवानुवृत्तितः। तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृवृतः। कृतोपकारादाप्तं च शबलं समुदाहृतम् ।। भ्रातृन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय॥ सेवा प्रेष्यकरत्वं, यथेच्छविनियोज्यता अनुवृत्ति: (१) भा. (भाण्डा.) ११८८।२६. प्रियतानुकूला । तत्र कुसीदकृषिवाणिज्यान्यवैश्यस्य । (२) भा. (भाण्डा.) १।११४।६५,६६. वैश्यस्य प्रशस्तान्येव । सेवा द्विजातिशुश्रषा शूद्रस्य (३) भा. (भाण्डा.) ११५७।५१,५४. (४) भा. (भाण्डा.) ११९९।२८. * मेधातिथिभाष्ये एतत् श्लोकत्रयं समुपलभ्यते । (५) भा. (भाण्डा .) १११०४।१,२. (१) कौ. ३।१६. (२) मस्मृ. ४।२२७. (६) भा. १२।३३।४२-४. (३) मस्मृ. ४।२२८. Page #441 -------------------------------------------------------------------------- ________________ प्रशस्तैव । अन्या तु तस्य निन्दिता । शबलग्रहणेनाचिरस्थायिता फलस्योच्यते । ने यावज्जीवं तत्फलं भवति । मेधा. 'पार्श्विकद्यूतचौर्यार्तिप्रातिरूपकसाहसैः । व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ पार्श्विकः पार्श्वस्थः उत्कोचादिना धनमर्जयति । ज्ञात्वा धनागमं कस्यचिदहं ते दापयामि मह्यं त्वया किञ्चिद्दातव्यमिति यो गृह्णाति स पार्श्विकः । न कर्ता कारयिता, तटस्थो न त्वज्ञतया गृह्णाति । यथा च गृहीत्वाऽघमणीय प्रतिभूत्वेनावतिष्ठते । प्रतिरूपको दाम्भिकः । कुसुम्भाद्युपहितकुङ्कुमादिविक्रयो व्याजः । आर्तिः परपीडा। प्रच्छन्नहरणं चौर्यम् । प्रसभं साहसम् । ननु चौर्यसाहसाभ्यां स्वाम्यमेव नास्ति तन्निमित्तेष्वपठितवात् । 'स्वामी रिक्थयसंविभागपरिग्रहाधिगमेष्विति । तथा 'विद्याशिल्पं भृतिमेवेत्यादि । तथा 'सप्त वित्ता गंमा धर्म्याः' इति च । अथास्मादेव वचनात्स्वाम्यकारणत्वमनयोरिति । कर्थे तर्हि बलाद्भुक्तं न जीर्यतीति । केचित्तावदाहुः । नैवायं पाठोऽस्ति ' द्यूतचौर्यात' ति । अपि तु वैर्यार्तीति, वैरिणः सकाशाद्यत् गृह्यते संधानकाले, यद्येतावद्ददासि तदा त्वया संधिं करोमि, शक्तिविहीनतया ददाति । साहसमपि न प्रसह्य हरणं, किं तर्हि, यत्प्राणसंदे हे नाते पीतयतृतया, रहसि राजप्रतिषिद्धप्रतिक्रयेण च । अन्ये तु मन्यन्ते । नैव बलादपहरणेन स्वाम्यं भोगेन वा जरणं विरुध्यते, यंत्र बलं प्रथम"मपहारकाले, असत्यपि बले उपेक्षया भोगस्तत्र स्वाम्यम् । यत्र त्वारम्भात्प्रभृति सार्वकालिको बलोपभोगस्तन्न जीर्यतीति कथ्यते । तस्मादुभयमविरुद्धम् । इदं युक्तं, यच्चौर्य साहसाभ्यां स्वत्वानुत्पेत्या पाठविभागः कृतः, अन्यैश्व स्मृतिकारैः स्वत्वहेतुष्वपरिगणनात् । मेधा. ज्येष्ठमहिमा ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ (१) मस्मृ. ४।२२९. (२) मस्मृ. ९/१०६, १०७. १' (न० ). ५ त्पत्तिपा. २ यातृत. ६ गकृतां अ. दायभागः ३ यतो ब. १९८७ यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते । स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥ मेधातिथिना तु "उत्पन्नमात्रेण ज्येष्ठेन संस्काररहितेनापि मनुष्यः पुत्रवान् भवति । ततश्च नापुत्रस्य लोकोऽस्तीत्यलोकता परिहृता । तथा 'प्रजया पितृभ्यः' इति श्रुतेः 'पुत्रेण जातमात्रेण पितॄणामनृणश्च' इत्युक्तम् । यस्मिन्नृणमिति तु साधारणम् । अत एव तत्र यस्मिन् जाते ऋणं शोधयति येन जातेनामृतत्वं च प्राप्नोति । तथा च श्रुतिः 'ऋणमस्मिन्निति । स एव पितुर्धर्मेण हेतुना जातः पुत्रो भवति । तेनैकेनैव ऋणापनयनाद्युपकारस्य कृतत्वात् । इतरांस्तु ऐच्छिकान्मुनयो जानन्ति” इति तेनोक्तम् । मेधा. ( बाल. २।१३५ ) [ पृ. २४१ ] अविभाज्यद्रव्यविशेषाः स्त्रियोऽविभाज्याः तेण्डुलानि च वस्त्राणि अलङ्कारश्च वाहनम् । उदकं च स्त्रियश्चापि न विभाज्याः समा अपि । । बृहस्पतिः पुत्रमहिमा ४ त्वस. वृषोत्सर्ग गया श्राद्धमिष्टापूर्त तथैव च । पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ॥ यथा जलं कुप्लवेन तरन् मज्जति मानवः । तथा पिता कुपुत्रेण तमस्यन्धे निमज्जति ॥ गुणाधिक्ये भागाधिक्यम् वयोविद्यातपोभिश्च व्यंशं हि लभते धनम् ॥ कात्यायनः विषमविभागहेतुः कर्मानुष्ठानतारतम्यम् यथा यथा विभागातं धनं यागार्थतामियात् । तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ॥ * इदं श्लोकद्वयं पूर्वं दायभागे (पृ. ११९६ ) समुद्धृतमपि बालम्भट्ट्यां समुपलब्धमेधातिथिभाष्यस्य समुद्धरणार्थं पुनः समुद्धृतम् । (१) सवि. ३७२ ( मनुस्मृतौ नोपलभ्यते ). (२) विर. ५८६. (३) विर. ५८६; दांत. १७२; विच. ८०. (४) नृप्र. २१८. (५) स्मृच. २६५ गातं ( गाच्च) यागा ( याथा ); पमा. ४९० नृप्र. ३५: दानि २ गाप्तं ( गस्थं ); समु. १२८० Page #442 -------------------------------------------------------------------------- ________________ १९८८ व्यवहारकाण्डम् तत्रापि कर्मानुष्ठातृत्वतारतम्येन लभ्यधनपरिमाण शुक्रनीतिः तारतम्यं भवति न पुनर्विद्यातारतम्येनेति । अत आह स्थावरे न पितुः पितामहस्य वा प्रभुत्वम् कात्यायनः- यथा यथेति । द्रव्यबाहुल्ये सतीति मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभः। शेषः। स्मृच. २६५ वृद्धहारीतः स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ सीधनविभागः । अनेकपितृकाणां द्वैमातृकाणां च भागविधिः ।। स्वत्वार्थागमयोर्विचारः . यत्पैतृकं धनं पुत्रा विभजेयुः सुनिर्णयम् । वर्तते यस्य यद्धस्ते तस्य स्वामी स एव न । मातृकं चेदुहितरस्तदभावे तु तत्सुतः ॥ अन्यस्वमन्यहस्तेषु चौर्यायैः किं न दृश्यते।। अविभक्तपितृकाणां पितृतो भागकल्पना ॥ तस्माच्छास्त्रत एव स्यात्स्वाम्यं नानुभवादपि । द्वैमातॄणां मातृतश्च कल्पयेद्वा समोऽपि वा (?)॥ | अस्यापहृतमेतेन न युक्तं वक्तुमन्यथा। लघुहारीतः विदितोऽर्थागमः शास्त्रे यथावर्ण पृथक् पृथक् ॥ अविभाज्यम् । पितृप्रसादलब्धमपि स्थावरं न भोक्तव्यम् । सर्वा___ नुमत्या एव स्थावरद्विपदानां व्यवहारः ।। शास्ति तच्छाम्रधर्म यत् म्लेच्छानामपि तत्सदा। अविभाज्यं सगोत्राणामासहस्राद्धनादपि। पूर्वाचार्यैस्तु कथितं लोकानां स्थितिहेतवे । पितृकृतो विभागः । अपुत्रमृतरिक्थहराः क्रमेण । अविभाज्यम् । यज्ञ क्षेत्रं च पत्रं च कृतान्नमुदकं स्त्रियः ॥ पितृप्रसादात् भुज्यन्ते धनानि विविधानि च । समानभागिनः कार्याः पुत्राः स्वस्य च वै स्त्रियः। स्थावरं न तु भुज्येत प्रसादे सति पैतृके ॥ स्वभागार्धहरा कन्या दौहित्रस्तु तदर्धभाक् । स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । मृतेऽधिपेऽपि पुत्राद्या उक्तभागहराः स्मृताः। असंभूय सुतान् सर्वान्न दानं न च विक्रयः ॥ मात्रे दद्याच्चतुर्थाशं भगिन्यै मातुरर्धकम् ।। आग्निपुराणम् तदर्ध भागिनेयाय शेषं सर्व हरेत्सुतः ।। गुणज्येष्ठ एव ज्येष्ठांशभाक् पुत्रो नप्ता धनं पत्नी हरेत्पुत्री च तत्सुतः ॥ . *निवर्तयेरंस्तस्मात्तु ज्येष्ठांशं भाषणादिके। माता पिता च भ्राता च पूर्वालाभाच्च तत्सुतः।। ज्येष्ठांशं प्राप्नुयाचास्य यवीयान् गुणतोऽधिकः॥ पित्रादिधनसंबन्धहीन यद्यदुपार्जितम् । पतितस्त्रीणां वृत्तिः येन स काममश्नीयादविभाज्यं धनं हि तत् ॥ एवमेव विधिं कुर्युर्योषित्सु पतितास्वपि । वस्त्रानपानं देयं तु वसेयुश्च गृहान्तिके ॥ (१) शुनी. ४।८०३-४. ' (१) वृहास्मृ. ७।२२५, २६०, २६१. (२) शुनी. ४८०५-८. [ एतत्सदृशाः श्लोकाः अस्मिन (२) लहास्मृ. ११४, ११६, ११७. प्रकरणे संग्रहकारे निर्दिष्टाः (पृ. ११४२ )]. (३) अपु. १७०५-८. । (३) शुनी. ४१८०९. १२, ८१४-१५. स्थावरं विभुज्येत प्रसार विविधानि Page #443 -------------------------------------------------------------------------- ________________ साहसम् v.n . स्मृत्यन्तरम् ___ गर्भघातिनी तद्गन्तारश्च दण्ड्याः • शुदस्य विप्रवद्वेषधारणे दण्डः या पातयित्वा स्वं गर्भ ब्रूयादहमगर्भिणी । शूद्रस्य विप्रवेषधारिणस्तप्तशलाकया यज्ञोपवीत- तामप्सु प्रक्षिपेद्राजा जारैश्च नरमारिणीम् ॥ बद्वपुष्यालिखेत् । | ( यज्ञोपवीतं दद्याद्रपुष्यपि लिखेत् ); विता. ८२९ लिखेद+ ( वृत्त्यर्थ तल्लिङ्गधारणे वध एव । ). (१) मिता. २।३०४; अप. २।३०३ यज्ञो... ...लिखेत् (१) विश्व. २।२८२. दण्डपारुष्यम् वेदाः ऐक्ष्वाको राजा रथवाहनाश्वानधावयत् शीघ्रं गमयत्, याननिमित्तकहिंसा पथो मध्ये व्यवस्थितं कश्चिद्राह्मणकुमारं ब्राह्मणपुत्र शो वैजानस्यरुणस्य त्रैधात्वस्यैक्ष्वाकस्य पुरो- रथेन रथावयवेन चक्रेण व्यच्छिनत् विच्छिन्नावयवमकहित आसीत्स ऐक्ष्वाकोऽधावयत् ब्राह्मणकुमारं रथेन रोत् , स कुमारः पुरोहितं वृशमब्रवीत् तव पुरोधायां ज्यच्छिनत्स पुरोहितमब्रवीत्तव मा पुरोधायामिद पौरोहित्ये वर्तमाने मां इदानीं ईदृक् एवंरूपं हिंसनं मीहगुपागादिति तमेतेन साम्ना समैरयत्तद्वाव स तर्थकामयत कामसनि साम वार्श काममेवै उपागात् प्राप्नोदिति एवमुक्तवन्तं एतेन वार्शन साम्ना सेनावरुन्धे। समैरयत् सङ्गतावयवमकरोत् तद्बाव तत् खलु तर्हि विजानस्य पुत्रो वृशो नाम कश्चिदषिः स ऐक्ष्वा- तस्मिन् काले स ऋषिरकामयत यस्मादेवं तस्माद्वार्श साम कस्य इक्ष्वाकुकुलजस्य त्रैधात्वस्य त्रिधातु: पुत्रस्य व्यरु- कामसनि कामप्रदं अतोऽनेन स्तुवन् एतेन साम्ना गस्य एतन्नाम्नो राज्ञः पुरोहित: पुरोधा आसीत् स च अभिलषितं सर्वमेव काममेति कामयितव्यं फलं अवरुन्धे (१) ताबा. १३।३।१२. | लभते। तासा. ॥ समाप्तं व्यवहारकाण्डम् ॥ Page #444 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिकायां निर्दिष्टाः संक्षेपाः परा. अपु. प्रव. बृह. अजिराः अत्रिः त्रिः अनि. अनिर्दिष्ट कर्तृकवचनानि अग्निपुराणम् आदि. आदिपुराणम् आप. आपस्तम्बः आश्व. आश्वलायनः उत. उतथ्यः उश. उशना ऋष्य. ऋष्यशृङ्गः कण्वः कण्वः कात्या. कात्यायनः कार्णा. काजिनिः कालि. कालिकापुराणम् कालौ.. कातीयलौगाक्षिसूत्रम् कौ. कौटिलीयमर्थशास्त्रम् गरुडपुराणम् . . .. गायः गार्ग्यः गुप्तः विष्णुगुप्तः गोभि. गोभिलः गौत. गौतमः जातू. जातूकर्णिः जाबा. जाबालिः जैमि. जैमिनीयसूत्रम् दक्षः दक्षः देव. देवल: देवी.. देवीपुराणम् नार. नारदः निरुक्तम् निघ. निघण्टुकारः पञ्चा . पञ्चाध्यायी पद्मपुराणम् पराशरः परि. परिशिष्टकारः पार. पारस्करः पिता. पितामहः पैठी. पैठीनसिः प्रचे. प्रचेताः प्रजा. प्रजापतिः प्रवराध्यायः बृप. बृहत्पराशरः बृम. बृहन्मनुः बृय. बृहद्यमः बृहस्पतिः बौका. बौधायनकारिका बौधा. बौधायनः बौशे. बौधायनगृह्यशेषसूत्रम् ब्रह्म. ब्रह्मपुराणम् भवि. भविष्यपुराणम् भा. महाभारतम् भार. भारद्वाजः भाष्य. भाष्यकार: मत्स्य , मत्स्यपुराणम् मनुः मनुः मरी. मरीचिः मार्क. मार्कण्डेयपुराणम् मासो. मानसोल्लासः यमः यमः याज्ञ. याज्ञवल्क्यः लघुहारीतः लिङ्ग. लिङ्गपुराणम् लौगा. लौगाक्षिः, लोकाक्षिः वसि,, वसिष्ठः वारा. वाल्मीकिरामायणम् विध. विष्णुधर्मः विपु. विष्णुपुराणम् विरा. विराट विष्णुः विष्णु: वृका. वृद्धकात्यायनः वृगी. वृद्धगीतमः वृप्र. वृद्धप्रपितामहः वृम. वृद्धमनुः वृया. वृद्धयाज्ञवल्क्यः वृव. वृद्धवसिष्ठः वृशा. वृद्धशातातपः वृहा. वृद्धहारीतः . वेदाः वेदाः व्याघ्रः व्याघ्रः. व्यापा. व्याघ्रपात्.. व्यासः व्यासः शंखः शंखः शंखलिखितौ च शाक. शाकल: शाता. शातातपः शुनी. शुक्रनीतिः शौन. शौनकः षट्त्रिं.. षट्त्रिंशम्मतम् संग्र. संग्रहकारः संव. संवतेः सुम. सुमन्तुः सूतः सूतः स्कन्द, स्कन्दपुराणम् स्मृत्य. स्मृत्यन्तरम् हरि. हरिवंशः हारी.. हारीतः गरु. नि. * एतच्चिाङ्कितानि वचनानि पाठभेदरूपाणि स्थलादिनिर्देशे द्रष्टव्यानि । + वचनस्योपरि २, ३ इत्याद्यङ्कः तत्पत्रगततद्वचनसंख्याबोधकः।। x एतच्चिह्नाङ्कितानि निरुक्तवचनानि व्याख्याग्रन्थे समुद्धृतान्यपि लोकार्धानुक्रमणिकायां तेषां संग्रहस्यावश्यकत्वात संगृहीतानि। Page #445 -------------------------------------------------------------------------- ________________ विवादपदेषु निर्दिष्टश्लोकार्धानुक्रमणिका याज. न ". १६९२ " १९०२ नार. " " श्लोकः ऋषिः प्रहम् । लोकः ऋषिः पृष्ठम् । अंशं च लभे . को. ८६२ अकुर्वतस्तु काल्या. ६५६ *अंशं दायाद्ध ... मनुः १२४६ | *अकुर्वन्त त " ८७६ अंशं हरक्त देव. १५२६ *अकुर्वन्स त *अंशं हरेत् द अकुर्वन्स्वामि अंशग्राहिभिः विष्णुः १३८९ अकूटं कूट अंशपिण्डवि नार.१३४७; *अकूट कूट , १७३० देव. १४०४ अकृतः स तु मनुः ७६० अंशभाजन शौन. १३६५ नार. ७६२; यमः ७६९ अंशमंशं य मनुः ११९१ . अकृतामपि , विष्णुः ६१० *अंशांशं तस्क अकृता वा क मनुः १३०० अकन्येति तु " ८८२; देव. १३५० नार. १०९७ बह.१५१६ अकरः श्रोत्रि आप. १६६६ *अकृतो वा कृ मनुः १३०० वसि. १९४४ अकृत्वा प्रेत शंखः १४७३ अकरणे द्वा. ८६२ अक्रन्कमेंक वेदाः ६०४ अकरदाः प ९३२ अकनिमंपि " ११२२ अकर्ता नित्य बृह. १६४८ *अक्रमेण च अकर्मा दस्यु वेदाः ८१० अक्रमेण तु अकर्मिणः बौधा. १३८७ अनमोढा सु कात्या. १३५०, अकस्मात्कोध.. भा. ८६१ अकामतः का ... याज्ञ. ९१४ आक्रियाकारि -ह. १७५८ अकाममन काल्या. '६५५ अक्लिष्टं फल .. भा. १२८४ अकामां दूष. मत्स्य. १८९२ अक्लिष्टानां तु , को. १६१९ अकामायाः श . को. १८४९ अक्षता च क्ष याज्ञ. १०८८ अकामे पित शंखः ११४८ *अक्षताभिः स नार. ८३३ अक.मो वा स भा. १२८६ अक्षता भूयः विष्णुः १२७९ *अकारणं च याज्ञ. १६३४ अक्षतार्या क्ष अकारणे च *अक्षता वा क्ष १०४८; *अकारणेन .. मनुः १२०० अकार्यकारि पैठी. १६५३ अक्षदुग्धो स बेदाः १४६४, अकार्यकार्य वेदाः १६०३ १६०० अकार्यमेत 'वृम. १११६ *अक्षबन्ध्रश नार. १९१० अकार्यवश वारा. १०७७ *अक्षबध्नश " " अकाले तु त्य अपु. १९७५ अक्षभङ्गे च मनुः १८०७ अकीर्ति जन भा. १९८४ *अक्षभङ्गे तु अकीर्तिः परि , १०२६, अक्षभूमिह को १९०४ . १३९० अक्षमा चान कात्या. १११० *अकुर्वस्तं त कात्या. ८७६ अक्षमायां स्त्रि - को. १८४९ अकुर्वस्तत्त अक्षमाला व मनुः १०५१ *अकुर्वस्तु त अक्षया वृद्धि वसि. ६०९ ! शोकः .. ऋषिः पृष्ठम् अक्षय्या वृद्धिबार. ६२६ अक्षराजाय वेदाः १८९७, १८९८ *अक्षवज्रश नार. १९१० अक्षवध्रश *अक्षवधिश *अक्षवभ्रंश अक्षस्याहमे वेदाः १८९४ अक्षाः फलव अक्षान् यद् "अक्षाभावे च मनुः १८०७ अक्षार्ध अणु अनि. १९६८ अक्षावापस्व वेदाः १८९७ अक्षास. इदं , १८९४ अक्षासो अस्य अक्षुण्णवेद शंखः १२८१ अक्षेषु मृग भा. १०३१ अक्षर्मा दीव्यः वेदाः ९७९, १८९५ भक्ष्यो नौ मधु अक्ष्यो अषण्य *अगतस्यापि अगन्स देवः बेदाः १००३ अगम्याग्पमि . . नार. १८८४ अगस्त्यः सन वेदाः ९६८, ११३० अगुणान् की कात्या. १७९१ *अगुप्तं लिङ्ग मनुः १८६२ .अगुप्तमा *अगुप्तां क्षत्रि " १८६० *अगुप्तां खल 'अगुप्तामप्यु मौत.९८४२ अगुप्ते क्षत्रि मनुः १८६० *अगुप्तेबॅक , १८६२ * अगुप्ते वैश्य , १८६० *अगुप्तकाङ्ग १८६२ अगृहीते स याश. ८४६, १८७९ अगोपयन्तो व्यासः ७८९ अग्नये यवि वेदाः ९२४ अनु.१ . Page #446 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् ML " अग्निं पुरस्ता वेदाः ११४४ । अग्रतस्ते ग वारा. १०७५, अच्छलेनैव मनुः ७४ अग्निं प्रजाप • बृह.१३४८ नार. ७४८ जाबा. १३५६ अग्रदिधिषुः वेदाः १५९२ वेदाः १००६ अग्निं वा प्रवि आप. १६६४ अग्राह्याः कमे कौ. ६८० अजस्रं त्वाँ स , १८९७ अग्निं हृदय्यं वेदाः ९९७ अग्न्य मग्रे प्र भा. १९८६ *अजातेजाति याज्ञ. १७३३ अग्निः पुत्रस्य " ११६२ अघोरचक्षु वेदाः ९८६, अजातेप्वेव कात्या. ९१९ अग्निः शुश्रूषि कात्या. ११०९ 'अजातो जाति याज्ञ. १७३३ -'अग्निः सुभगां वेदाः १००१ 'अघ्नन्नेनस्वी गौत. १६५९ *अजातौषध बृह. १७५९ अग्निचिता स्त्री अङ्कयित्वा भ बृह. १८८६ अजाद्यपहा विष्णुः १६६९ अग्निदंगर वृहा. १६५३ अङ्कयित्वा श्व वृहा. १६५३ अजानन्तोऽस्य को. १६८३ अपु. १६५४, *अङ्गहीनः प्र याज्ञ. १७३३ *अजाननीष बृह. १७५९ मत्स्य. १६५५ *अगहीनश्च *अजानन् यः विष्णः ७५० *अग्निदान गर मनुः १६९७ अङ्गहीनस्तु " १९३२ अजानां पक्षि मनुः १७१० 'अग्निदान् भक्त ., १७३२ *अजानानः प्र विष्णः ७५७ अङ्गादङ्गात्से वेदाः १२६२, अजावयो गृ वसि. ११८४ 'अग्निदिव्यं य १४१५, बौधा. १२६८; अजावापहा . विष्णुः १६६९ अग्निदो गर वसि. १६०८ बृह.१५१५.भा. १९८५ अजाविक च म नः १.२०८ मनुः १६२६ नि. १२५५ *अजाविकं चै मत्स्य. "१६५५ - अङ्गादङ्गाद् वेदाः १००४ अजाविकंतु अग्निरिव क बौधा. १९७४ अङ्गादत्य 'शोन. १३६४ अजाविकं त्वे अग्निर्नस्तस्मा वेदाः ६०१ अङ्गानां पीड मनु:३८०५ अजाविकं सै अग्निर्मा तस्मा अशान्यज वेदाः १९९८ । *अजाविकस नार. ९१७ अग्निर्वाव य अङ्गाभिरद को. १६१९ अजावि च : अङ्गावपीडा मनु: १८०५, अजाबिके त • अग्निवें नः प ११४३, बृह. १८३१. अजाविके तु *अङ्गावभेद नार. ९१६ ' अग्निर्हि प्रम 'भा. १०३३ 'अङ्गिरस इ वेदाः ११६१ *अजाविके द्वौ गौत. ९०४ । अग्निशिष्टादि कात्या. ११०९ *अगुलिं संधि मा १७१४ *अजाविकेऽर्ध शेखः १६७२ । अग्निश्च सर्व बोधा. १८४५ *अगुली प्रन्थि *अजाविकेषु । ममुः ९०९ अग्निष्टोमादि अगुली ग्रन्थि अजाविकेष्व शंखः १६७२ ४अग्निष्ट्वा तस्मा+ वेदाः १००३ १९२९ -- अजाविके स नार. ९१७ अग्निहोत्रं ग अनि. १३७४ *अगुलीग्रन्थि अजाविषु द्वौ गौत. ९०४ 'अग्निहोत्रंत्र शंखः १२८१ *अगुल्यादेर *अजाव्यपहा विष्णुः १६६९ भा, १२८३ *अङ्गुल्यो रच *अजाश्वोष्ट्रगो - अग्ने दीदाय वेदाः १८९७ __अगुल्योरेव *अजाश्वोष्ट्रघा ___ अग्नेरनुव्र *अगुल्योश्छेद अजिमेरश भा. १८१९ * " " अङ्गुष्टाङ्गुलि स्कन्द. १९६७ अजीवन्स्वेच्छ वहा. ७३२ अग्नेरिन्द्रस्य नार. १९३६ अचिन्तयन्ती वारा. १०७६ *अजुष्टमेव कात्या. ८९७ अग्नेरिवास्य वेदाः ९९७ अचेतयद वेदाः ८१० ___ अजैषं त्वा सं वेदाः १९०० अग्ने सपत्न " ९९१ xअचेतयमा नि. १२५३ अज्ञातदोषा नार. १९८० अग्नौ सुवर्ण याज्ञ. १७३४ अचोरं चोर को. १६८६ *अज्ञातदोषे *अग्न्यगारायु मनुः १६३० अचोरे दापि नार. १७५७ *अज्ञातपितृ *अग्न्यागारायु "१६२९ अचौरा अपि " १७५५ अज्ञातयोन कण्वः ८३९ *अग्न्यादिभिश्चो नार. १८२४ अचौराद्दापि कात्या. १७६३ *अज्ञातशंस कात्या. १२२५ अग्न्याधानादि शौन. १३६३ *अचौरो बोधि 'नार. १७५७ *अज्ञातौषध बृह. १७५९ अग्रं नवेभ्यः नार. १९३६ *अचौर्य चौर्य याज्ञ. १६३६ अज्ञातीषधि मनः ९०९९ 59 १८६९ " १००० Page #447 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका • अज्ञानतः प्र विष्णुः ७५७ | अतश्च सुत कात्या. ८०५ । अतोऽन्यथा व नार. ११०२, *अज्ञानतः यः . ". " -अतश्चैवाह वारा. १०७५ मनु: १७०९, १९२७ अज्ञानदोषा. नार. ११०० अतस्तद्विप बृह. १४०२ अतोऽन्येन प्र कात्या.. १८८८ अज्ञाननाशि, कात्या. ७५४ *अतस्तान् घा बम. १७६६ अतोऽपत्यं द्व - नार. ११०३ अज्ञानाज्ज्ञान , मनुः . ७५९ नार. १८२८ अतोऽप्रवृत्ते " १०९६ अज्ञानादन गौत. १९७२ *अतस्तु विप बृह. १४०२ .: अतो भूमिने. ... १९७६ *अज्ञानादुत्त याज्ञ. १८७२ - अतस्ते निय भा.१२४३ *अतोऽर्धदण्डो... मनुः १७१४ • अज्ञानाद्यःपु मत्स्य. ७६९ । अतिकर्षणे को. ९३२ . अतोऽर्वाक्-प बृह. ८९५ अपु. १९७२. *अतिक्रमण 'नार. ४५१ अत्ययो यथा को. १०३५ *अज्ञानाध्याप गौत. १९७२ ___ अतिकामन्ति वम..९६२ *अत्याज्या माता शंखः १६१२ *अज्ञानेन हि कात्या. ९५८ . अतिक्रामन्दे मनुः "६१८ अत्यारात्पर बृह. ९५३ *अज्ञानोक्तान् * अतिक्रामेत्र .अत्र गाथा य भा. १२८६ *अज्ञानोक्तो तु १३९३ अत्र गाथा वा मनुः १०७१ । अज्ञानोक्तौ द अतिचारद को. १६२० : अत्र नो मुह्य भा. १२८६ *अज्ञानौषधि बृह. १७५९ .. अतिच्छन्दो . वेदाः १६०२ *अत्र भ्रातृणां वसि. १४६९ . अज्ञायमानं वसि. १९४९ . अति तिस्रो ब्रा , १०१० *अत्र यन्मध्ये आप. १६६४ • अज्येष्ठः स्याद भा.-१९८३ *अतित्रास आपः १७९५ *अत्र शक्तिवि नार. ७२४ । अज्येष्ठवृत्ति मनुः ११९८ *अतित्रासमु " " *अत्रात्मभर. देव. १४६१ अञ्जनं रोच भा. १०२८ .अतिथीनामा भा. १०२९ , अत्राप्युदाह भा.-१०३२ . अञ्जनाभ्यञ्ज वसि. १९७७ अतिथेराति वेदाः ११८१ वसि. १२७३ : अण्विका विश अनि. १९६७ अतिमात्रम ., १६०० ..अत्रिरददा वेदाः १२५८ । अतः परं चा भा. १९८६ अतियाच्चा तु को . ८४३ • अथ ऋत्विजि शंखः ७७१ । अतः परं प्र मनुः ८४४, .. अतिरेकेण ४ भा. ८१८ . अथ कार्यवि कात्या: ५५ २०६४ 1. अतिर्यगुपे वसि. १९७७ : अथ केन प्र . भा. १२८६, * " ".. , १७७३ अतिव्यवहा आप.०१६६६ १४७३ । अतः परं म स्कन्द. १९६५ अतिष्ठत् भ्रूण वसि. ६०९ . अथ क्षत्ता पा वेदाः १००९ *अतः मितृवि . विष्णुः १२८१ अनीतव्यव बौधा. १५७ अथ गृहाश्न विष्णु) १९८२ . अतः पुत्रेण . मार. ६९२ *अतीतायाममनुः १४३९ अथ चेच्छूद्रा १२४० । अतः प्रच्छन्न , १७५१ ४१ याज्ञ. १४४४; वृका. १४६३ . अथ चेत्प्रति शंखः ७७१ *अतः प्रवृत्ते , १६९६ " मनुः १४४० अथ चेत्स द्वि कात्या. १४५६ अत ऊर्व गु बौधा..१२२० अतीवसंशाम भा..१.२४३ *अथ चेदनु शंखः ७७१ *अत ऊर्ध्व पि नार. ६९० अतीवाज्ञाम ...,, १०२९ अथ चेदन्नु नार. ९४५ . " ११५२ . अतुल्याः स्युःप जैमि.७७० अथ चेदन्य भा. १२४४ । अत ऊर्ध्वं प्र शंखः १०२४; *अतोऽन्तरा ध कात्या... ६५८ • अथ चेदबा शंखः ७७१ : ... कात्या. ११०९, मनुः ८६४, *अतोऽन्यगम मार. ११०० *अथ चेदवि १७७३,१८०१ अतोऽन्यतमे ..को..१६१५ अथ चेदाक्षि देव. १५२६ .,.८४४ . अतोऽन्यथांश नार. १५५२ *अथ चेद्दत्त.. कालो. १३५६ अत ऊर्ध्वं रि शंखः १९४८ अतोऽन्यथा क्ले , ९४७ . अथ तस्यापि वृम. ८५५ अत ऊर्ध्वं वि अनि. ७५६ अतोऽन्यथाग , ११००% *अथ तेषाम शंखः १२८२ अत ऊवं स वसि. १०२२; देव.१११३ अथ त्रयो वा वेदाः १२६२ 'मनुः १४७६ : अतोऽन्यथा तु मनुः १८१२ अथ त्विदं प्र भा. १०२७, अत ऊर्ध्वम को. १०३५ *अतोऽन्यथाऽन नार..१५५३ १२८४ अत एतानि भा. १२८५ *अतोन्यथा नां , १५५२ अथ दक्षिणां । अतथ्यं श्रावि कात्या. १७९२ अतोऽन्यथा प्र यमः १८३५ *अथ दत्तक पैठी. १३५६ *अतथ्यं साधि • अतोऽन्यथा म भा. ८१९ अथ दत्तकी ५ अतश्च भ्रूण अतोऽन्यथा यः मत्स्य. १७६७ *अथ देयम ... नार. . ७९८ बौशे. १३८५ वसि. १९७७ Page #448 -------------------------------------------------------------------------- ________________ म्यबहारमन्डम् १०३३ वेदाः ६०४ FREE R और १२५५ अथ देया तु भा.:१२८७ । अथ द्वयोर कात्या. ७६८ अथ द्वादश विष्णुः १२७९ .. अथ पल्ल्याचा हारी. २०१४ अथ पुत्रस्य बसि.१२७२, विष्णुः १२०९; शंखः १२८२ मनुः १२८९ मथ प्रच्छन नार. १७५१ अथ प्रतिष वेदाः १००८, १८४१ अथ प्रवृत्ति शंखः १०२४, कात्या.११०९ अथ प्रागेव अथ बन्धूनां , १३८४ अथ ब्रह्मा म वेदाः १०.९ 'अथ ब्राह्मण+ विष्णुः १२४० अथ ब्राह्मणो बेदाः ७९२ अथ भृत्ये रा आफ. १८४४ अथ भ्रातृणां वसि. १९८४, १४०७,१४६९ : भय महापा विष्णुः १६.९, १८४७ अथ मूलम मनुः ७५९ अथ य आत्मा वेदाः ९२५ अथ यदि त अथ यदेव अथ यद्यपः . अथ यद्येषां प्रष. १३८४ अम यस्मादु वेदाः ८१४ अथ यस्मान अथ यस्य जा अथ ये दत्त कालो. १३५६ अथ ये पत्र अथ यो.दक्षि ७६१ अब यो मिनि भा. १९८३ अथ राजम: विष्णुः १९२१ *अथ राम आप. १८४४ अथर्विजि म विष्णुः ७७० अथर्ववेद . कौ. १९२५ अथवेहन्सा. विष्णुः १६१२ *अथ वस्त्रान ब्रह्म. १३७४ अथषा कित नार. १९११ अथवाप्यध यमः १६५२ अथवा बन्ध *अथवा बाहा विष्णुः १२४० अथवा भर्त भा. ११३० । अथाप्यत्र भा बौधा.. १९२० अथवा मित्रैः शंखः १६७२ । अथाप्युदाह , १०२०, अथवा याब विष्णुः १४२८ १२६८,१२६९,१२७०,१३९८, अथवार्यमा १४६९,१६०८,१६६७,१८४५, अथवा-शुद्ध स्कन्द. १९६६ वसि. १६०८,१६६८, १९७७ अथवाहम वेदाः १०१. आप. १६६५ अथ विष्णुप्र भा. १०३० अथाब्रवीच भा. १९८३ अथ व्याहति बौशे. १३८५ अथाभ्यगच्छ अथ शक्तिवि नार.. ७२४ *अथायाजका गौत. १९७२ अथ शास्त्रस्य स्कन्द. १९६५ *अथार्पितान् याज्ञ.. ९१९ अथ शूदापु विष्णुः १२४१ अथावस्कन्दं को.८६३ अथ श्वोभूते बेदाः १८९७ अथावेद्य प्र कात्या. ९६० अथ संग्राम ब्रह्म. १३७४ अथासद्व्य हारी. ७९४ *अथ संसृष्टि गौत. १४६५ अथासपत्नी.. वेदाः ९९० xअथ स ओकः नि. १२५४ अथास्मै पञ्चा , १८९७ अथ सप्तमे *अथास्य वेद गौत. १७६८ अथ सर्पण नार. ९१८ *अथास्यानुम . नार.७६३ अथ सोमम वेदाः १९८१ अथैकपुत्रा विष्णुः १२४० अथ स्त्रीणां ध विष्णुः १०२३ अथैको दर्श. बृह. ६७१ *अथ स्त्रीधर्माः अर्थतयोः प वेदाः १५९२ अथ स्त्रीभ्यः पु वेदाः १००८ xअर्थतां जाम्या नि. १२५४ • अथ ह याश ." १०१०, xअथैतां दुहि . १४०५, १४२४,१९८२ अथैनं घन बोशे. १३८५ अथ ह विश्वा " १२६१ अथैनामक वेदाः ९९८ अथ ह शुनः " १२६०, अथो खल्वाहु १९८१ भयोढक्षेत्र ., १९८२ अथ ह सीता अयो तंतस्य अस हास्य वे गौत. १७६८ अथो तप ए , १००६, अथ हैतदे वेदाः १५९४ अथ होता प - १००९ अथोत्तमणे विष्णुः ६१. अथागच्छेस्स कात्या. ११०९, अथात्तरतः बोधा. १९१९ १४६०नार. १४५० अथोदस्थात्व वेदाः ९७. अथातः पिता वेदाः १९८१ अथोदीच्यः प कात्या. ८९८ अथातः पुत्र बोशे. १३८४ अथातः संप्रबेदाः १२६२ अथोद्गाता वा ... वेदाः १००९ + स्कन्द. १९६६ अथो नि शुष्य अथातो दाक्षि+ वेदाः ७९२ अथोपगम नार. ८३२ अथादायाद वसि. १२७३ अथो यो मन्यु वेदाः ९९७ *अथादायादा अथोऽष्टांशं त्व शुनी. १७६७ अथाध्वयुः कु वेदाः १००९ अदण्डयित्वा हा. १६५३ अथान्तरिक्ष भा. १९८५ *अदण्डो मुच्य -मनुः ७५९ अथापि तस्मा आप. ११६६ अदण्ड्यः काम आप. १६६५ अथापि नित्या अदण्ड्यदण्ड को. १८५१ : अथापि भाल्ल वसि. १९२१ अदण्ड्याः काण उश. ९२० *अथापुत्रस्य शंखः १४७१ अदण्ड्यागन्तु नार. ९१९ अथाप्यत्र ग्र : हारी. ११६३ उश. ९२० १६५६ १२६२ " " २००६ " ९२२ १८४० " Page #449 -------------------------------------------------------------------------- ________________ * अदण्डया गर्भि अदण्ड्यान्द अदण्ड्या मृत अदण्ड्याश्चोत्स अदण्ड्या स्त्री अदण्डया हस्ति अदमुच्य • अदण्ड्यो नृप अदण्डयो मुच्य अदयो हिमा * अदण्ड्य का ● तु क्ष अदत्तं तु भ अदत्तं व्यक्त दत्तं यथ अदत्तव्यक्त अदत्तभोक्ता *अदतमूल्ये अदत्तादान * अदत्तादाय ● अदत्तादावि अदत्तान्याहु अदत्ताय तु * अदत्ता सुता अदत्ते ऽन्यत्र 'अदत्ते ऽर्थेऽखि .. * अदत्त्वा तन्ट * अदत्त्वा तु गृ. अदत्त्वा तु मृ * अदत्वाऽपि मृ अददत्कार * अददत् स दिस अददद्याच्य * अदम्या हस्ति * अदर्शयंश्च अदर्शयन् स अदर्शयित्वा तर पु अंदायमोडल अदान्मे पोक ●मायके च केतु नार. ९१९ अपु. १९६९ उश. ९.२० 92 " अपु. १८९१ नार. ९१९; उश. ९२० मनुः ७.६० मासो: . १९७० मनुः ७५९ शंखः १८४७ उश. ९२० नार. ८०० 27 कात्या. ७६७ मनुः ७९६; नार. ८०१ 'कात्या. ७६७ बृह. ८०४. नार. ८८८ याज्ञ. १७४४ नार. ८०१ मनुः १६९७ भार. ८०७ ब्रह्म. १३७४ बसि. १२७३ नार.. ८८८ बृह. ६५१ काल्या. ८०६ " " " 59 नार. ८५० याज्ञ. १९६० " नार. " ७१०, ८०६ " ७०५ उश. ९२० मनुः ६६२ " ६८.१ ६६४ " वेदाः ११२२ ८११ ލގ देव. १५२६ " " लोकानुक्रमणिका * अदायक स अदायादक * अदायादा भ * अदायिकं तु अदाधिकं रा अदास इति * अदास इत्य ● अदासीदास अदितिकोशि अदितिरिय अदीयमाना: अदीयन्नृणं अदुर्मङ्गली: अनुमेली *अदुष्टं ऋत्वि दुष्टं ● अवि अनुयक्त ● अदुष्टमान ● अष्टाविं अनुष्ट *अदुष्टस्यैव *अदुष्टां च त्य अदुष्टां तु त्य अर्थ दुध *अदुष्टां यस्य अदुष्टां योषि अदुष्ट लभ अदुवापति अस्ते तु अदूषितानां अदूष्या हि. त्रि अदृष्टबुद्धि . * अदृष्टमेव अदेयं दत्त्वा अदेयं न दे अदेयं यश्च अदेयदानं : कात्या. १५२३ श्री. १४७४, १९५० देव. १५२६ कौ. १३९१ देव. १५२६ कात्मा. १५२३ नार. ८३३ " शंख: १६१३ को.८६३ वेदाः ९९४, १००७ मनुः १०४२ वेदाः ६०४ ९८६ " " नार. " शुनी. "; ७९० नार. ७८३ .१८८१ " कात्या. १८८८ दक्षः १११५ कात्या. ८९७ नार. ७८३ १०९७ १७८७ "" याज्ञ. १०७९ در در १००३ ७८३ " विष्णुः १६०९, १९७५ याज्ञ. १०७९. कात्या. १६५१ देव. १११२ परा. १११७ बृह. ९५१ मनुः १६३१, १९२९ भा. १०२६ १०३२ ८९७ ७९४. در काल्या. शंख: विष्णुः " मनुः ७९६ हारी. ७९४ अदेवदान *अदेयदाय अवेयदेय دو अदेयमथ *अदेयमाहु अदेयादिक अदेयान्याहु *. १७ अदेवृज्यप अदेशकाल : * अदेशकाले बृह. ८०२ वेदाः १००२ नार. १७५३; याज्ञ. १८७१; व्यासः १८८९ नार. १७५३; व्यासः १८८९ बेदाः अदो यत् ते अदोषस्त्यस्तु अता स्व अद्भिर्ददौ अद्भिर्याचा च ● अधि. याचा अदभ्योऽमि अद्मसन्न स अद्यप्रभृति अद्याप्यनुव अदेव व अद्रव्यां मृत अद्वारि न च अद्वैधमुप अधः पश्यस्व * अधनस्य स्त्री अधनस्य ह्य . अधनास्त्रय *अधनो दास्य अधमः सर्व अधमर्णान अधमर्णार्थ ●अपमवर्ण अधमोजम अधमी भार अधर्ममूलै अधर्मादपि गौत... ७९४ नार ८०१ बृह. ८०२ ७२७ अधर्मेण च. अधर्मेण न नार. ७९८ 97 ७९९ बृह. ८३४ नार. ७९८ ९९७ कौ. ७७२ वारा. १०७६ इ. १२०६ बसि. २०२२ "" मनुः १९३१ वेदाः ९६५ भा. १०२६, १३९० .,, १०२७, دو १२८४,१२८५ भा. १२८६ मत्स्य. १८९२ भा. १०२८ वारा. १०७७ ९७४: वेदाः विष्णुः ६७८ नार.. ७०० ". ८३४, १४०२: वसि. १९८२ कालि. १३७७ शुभी. ७३१ मनुः ७१८ हारी. १७९४ : कात्या. ९.२०: नार. ८२८ भा. १२८६ मनुः १७०० " १९७४: भा. १२८६ Page #450 -------------------------------------------------------------------------- ________________ समावहारकाण्डम् - अधस्तात्तु प्र यमः १८३५ । अध्यूढः सम भा. १२८७ । *अनर्थशीला नार. १०० अधस्ते अश्म वेदाः ९९९ अध्यूढायाश्च अनथित्वान्म भा. १०३२ अध स्या योष अध्वयुश्च य वेदाः ८१४ अनर्पितं तु नार. ७६४. अधा चिदोकः " १२५३ *अनंशाश्चात्र वसि. १३८९ २ अनर्हता रा+ भा. ८१९ अधारितब्र बृह. १६४८ अनंशास्वाश्र अनर्हता लो अधार्मिकं त्रि मनुः १७०१ अनंशी क्लीब मनुः १३९२ अनहेमय वारा. १०७५ अधा सरस्व वेदाः १००२ अनग्नंभावु वेदाः १००४ अनर्हेषु च भार. ८०७ अधिकं तव हारी. ६३६ अनग्ना चाप शुनी. १११९ अनवाप्य च विष्णुः १६७१, अधिकं वाऽपि नार. .७९९ अनाग्नकाऽनु वसि. १९७७ १९५० अधिकस्य च बृय. १४६२ अनड्वाहं च *अनवाप्य स्व १६७१ अधिका किल. भा. १२८३ अनड्वाहं त नार. ७६४ *अनवेक्षित मनुः १७०१ अधिकाधिक विष्णुः ८१६ अननुगच्छ को. ९३२ अनश्रवोऽन वेदाः ९७४ अधिके न वृ गौत. १६६२ *अननुज्ञातां विष्णुः ९०५ अनसां दोह्या विष्णुः ८९१ *अधिकेन व अननुज्ञातो अनाकारित . . . नार. ६२६ अधिक्रियत नार. ६४८ अननुज्ञाप्य कात्या. ८९८ अनाकालभृ . ८२९, अधि पेशांसि वेदाः ८४१ *अनन्तरस मनुः १४७६ अधिरुक्मा वि अनन्तरः स *अनाकाले भृ . अधिविन्नस्त्रि याज्ञ. १४४२ अनन्तरः स्मृ नार. ११०४, अनाक्षारित . कात्या. १६५० अधिविना तु मनुः १०५७; ११०५ अनाक्षपः प . नार. १९३६ याज्ञ. १०८७ अनन्तरम भा. १०२९ अनाख्यातं व्य बृह. ७५० 'अधिष्ठाता ऋ - -बृह. ७०८; अनन्तरवृ . विष्णुः १९८३ अनाख्याय द याज्ञ. १०७९ कात्या. ७१४ : अनन्ताः पुत्रि वसि. १२७१ अनागसस्त्वा वेदाः ११४३ *अधिष्ठानान वसि. १६६८ अनन्यको भा. १०३२ अनाचरन्ती - वारा. १०७६ अधिष्ठानानि अनन्यपुरु हारी. १०१५ अनाच्छेद्यक - बृह.. ८७२ *अधिष्ठानान्नो अनन्यभावा वारा. १० अनाजानन्म वेदाः ६०५ *अधीते देव. वेदाः १२६१ अनन्वयिनः बृह. १४०३ अनात्मीयस्य शंखः ७५७ अधीयत दे अनपत्यः शु भा. १२८४ अनाथस्य श को. १६१६ *अधोवर्णस्यो हारी. १७९४ अनपत्यते ___" १२८३ अनाथान्कृप भा. १०२९ अधोवर्णना अनपत्यरि विष्णुः १४७१ अनादिश्चाप्य नार. १९३६ १७९४ *अनपत्यस्य "१४७० अनादिष्टः स विष्णुः १९२१ *अध्यग्न्यध्याव मनुः १४३१, मनुः १४७४; अनादेयं ना मनुः १९३१ नार. १४४९; कात्या. १४५२ बृह. १४०३, १५५८ अनादेयम को. ९३२ 'अध्यग्न्यध्याचा मनुः १४३१, xअनपत्योऽश नार..१५५२ अनादेयस्य मनुः १९३१ नार, १४४९; कात्या. १४५२ अनपत्योऽस्मि वारा. १३२९ अनापदि पु गौत. ७९४ *अध्यग्न्यध्याह मनुः १४३२; अनपेक्षित मनुः १७०१ अनापदिस्थः कात्या. ८३८ मार. १४४९ अनभिज्ञोजि कात्यां. १९१५ *अनापृच्छंस्तु बृह. १७६० अध्यधं वैश्यः गीत. १७६९ अनभिसर को. १९२४ *अनापृच्छन् अध्यापकं कु बौधा. १६०८ अनभिसर्तु , १९२५ अनापृच्छय तु अध्यापिता ये वसि. १९७४ *अनयंश्चापि नार. ८५० *अनापृच्छय हि *अध्यावसानि कात्या. १४५३ *अनयन्नाद *अनापृष्टं तु . *अध्यावहनि ", १४५२ अनयन्भाट अनाम्नातानि अध्यावाहनि *अनयन्भाण्ड अनायः परि अनि. १९६९ अनि.१४६३ *अनयन्भार अनावृतं चे नार. ९१६ कात्या. १४५३ अनयन् वाह अनावृताः कि भा. १०२७, *अध्यावनि अनथेजन " ११०० •१२८४ अध्यूढं विद्म भा. १२८७ अनर्थशीलां अनावृताः पु अनि. १११८ , १९४१ Page #451 -------------------------------------------------------------------------- ________________ श्लोकार्धाबुकमणिका अनावृता हि भा. १०२७, १२८५ अनावृते चे नार. ९१७ अनावृष्टिः क हरि. १३७६ अनावदित याज्ञ. १९६० अनावेद्य तु बृह. ७२७ अनाव्याधां दे वेदाः १००१ अनाश्रित्य पि. व्यासः १२३० अनाहिताग्निः को.. ७७२; हारी. १०१६ अनिगृहीते अनिच्छतः प्र मनः ८२० अनिच्छतः प्रा , " , १९२७ अनिच्छन्तम व्यासः १७६४ अनिच्छन्ती तु . बृह. १८८७ अनिच्छन्ती तु अनिच्छन्त्या य . अनिच्छन् दत्त अनिच्छन् शुल्क अनिच्छया त्व बृह. १८८५ अनिन्द्रिया अ मनुः १०४९ अनियम्यांश कात्या. ७८९ अनियुक्तः श विष्णुः १६१० अनियुक्तश अनियुक्तस्तु कात्या. ८०६ अनियुक्ता तु नार. ११०१, १४०२ अनियुक्ताया - वसि. १०२२, १२७२ अनियुक्ता सु मनुः १३९५ अनिरुद्धाय कात्या. ९५९ अनिर्गते द बृह. ६५३ अनिदेशाहां मनुः ९११ अनिर्दिष्टं च कात्या. ६५७ अनिर्दिष्टं तु. नार. ७६४ अनिवेदित शस्त्रः १८४७; विष्णुः १९५० याज्ञ. १९६० अनिवेद्य नृ , १९५८ अनिश्चित्य भृ ८४७ अनिषिद्धा य कात्या. ९५९ अनिषिद्धम्र मनुः १७२३ *अनिषेधक्ष कात्या. १६५० *अनिषेधे त याज्ञ. १८७२ अनिषेद्धा क्ष कात्या. १६५० *अनिष्ट न ल देव. १११२ *अनिष्ट लभ अनिसृष्टोप अनीशः पूर्व बृह. १५६७ *अनीशाः पूर्व अनीशाः स्त्रीध कात्या. १४५८ अनीश्वराः पि कौ. ११४९ अनीश्वराः स , १२३४ अनीश्वरा वि भा. ८६० 'अनुकुर्याद कात्या. १७९१ अनुकूलक दक्षः १११५ अनुकूला त्व अनुकूलाम नार. १०९९ *अनुक्तद्रव्य विष्णुः १६७० अनुक्तद्रव्या अनुक्तानां द्वि *अनुक्तानां हि अनुक्रमत्र नार. १०९५ *अनुक्रमात्तु अनुग्रहीत अनुगृजाति नार. १९३६ अनुच्छिष्टं तु लहा. १९७५ *अनुज्ञया त नार, १०९५ अनुज्ञया व अनुज्ञातक अनुज्ञाता त्व भा. १२८६ अनुज्ञातेऽनु आप. १६६४ अनुज्ञातो गु शंखः १०२४ अनुत्पन्नप्र नार..११०१ अनुदकमु __ को. १६१९ अनुद्दिष्टं तु नार. ७६४ अनुनाऽस्यां पृ वेदाः ११४४ अनुपघ्नन् विष्णुः १२०५, १२१२; भा. १९८४ .मनुः १२१२ अनुपस्थाप " ७६० काव्या.. ७६७ अनुपूर्वव वेदाः १००० अनुबन्धं त को. १६१८ अनुभूतचि . लौगा. १७६६ अनुमतेन्वि वेदाः ९९७ अनुमानेन बृह. १५८१ अनुमार्गेण कात्या. ७५३ अनुयुञ्जीत को. १६१६ *अनुरूपाम नार. १०९९ अनुलोमासु विष्णुः १८४७ अनुवर्तेत विरा. १११७ अनुव्रज्याच मनुः १९७४ अनुवतः पि वेदाः ९९८ अनुशयते विष्णुः ८९१ *अनुशास्य च नार. ८२६ अनुशास्यश्च *अनुशास्यस्स अनुशास्याथ *अनुशास्यो गु अनुशिष्ट ज वारा. १०७७ अनुशिष्टाऽस्मि *अनुशिष्य च ८२६ *अनुशिष्यश्च *अनुसृत्य प्र अनुसृत्य तु अनुस्मृतिक *अनुस्यूतिः कृ. अनुहाय त . वेदाः १४६४, १६०० *अनूढानां क विष्णुः १४१६ *अनूढानां च अनूढानां तु *अनूढानां स्व अनूढानाम *अनृक्थभाज नार. १३४७ अनृक्षरा ऋ . . वेदाः ९८२ अनृणा अस्मि ६०२ अनृणा गृहा ६०४ अनृतं तु व मनुः १९५१) अपु. १९६२ अनृतं सत्य भा. १०३२ अनृतं बी अ वेदाः ९९५ *अनृताख्यमे कात्या. १७९२ अनृताख्यान अनृतान्मे भ भा. १०२८ अनृतान्मोक्ष्य . अनृताभिशं झरी. १७६९ " - कौ. १६८२ .को. १६७३ नार. १९१२ कात्या.. ६५७ बृह. ७८५ अनिर्दिष्टस्तु *अनिर्दिष्टाच्च अनिर्दिष्ट धा अनिर्दिष्टो वा अनिर्मुक्तस्य अनिर्वृतं नि अनिवृत्तं नि अनिवृत्तं नि मनुः ६३८ , १०६५ Page #452 -------------------------------------------------------------------------- ________________ 'व्यवहारकाण्डम्: *अमृताभिश ,,,, प्रजा. " ७६४ "...८३४ " , हारी. १७९४ । *अन्तरेण त याज्ञ. १६३५ अनृतावृतु मनुः १०५९ *अन्तरे तु त , अनृते तु पृ याज्ञ. ९४१ *अन्तरेव त. अनृतेऽमि हि भा.१०३१ अन्तरे वा मृ कौ. ७३६ अनृते या ः " १९६३ *अन्तर्गृहब बृह. अनेकदोष कात्या. १११० 'अन्तर्गृहे ब अनेकधा कृ बृह. ११०९, २ अन्तधनं च+ प्रजा. १५६१ .१३४९ *अन्तर्धनं तु " , अनेकधा ते अन्तर्धानम *अनेकधा त्व अन्तर्वेद्यां तु नार. १०९८ • अनेकपितृ : याज्ञ. १२००७ अन्तर्वेद्यामृ को. १०३४ विष्णः १२८० 'अन्तर्वेश्मन्य बृह. १८३२ "अनेकाचि सो मनुः १०६२ अन्तिमा स्वैरि नार. ७०२ अनेकार्थाभिः नार.. ७४९ अन्तेवासी गु याज्ञ.. ८२४ अनेकेभ्योऽपि कात्या. ११०९ *अन्तेवासी वा आप. १४६६ अनेके यस्य बम. १५८८ अन्तेवासी स. नार. ८२८ अनेडमूका हारी. ११९५ अन्तेवास्यन आप. १९७३ *अनेन कर्म मनुः ७७६ अन्त्यजातिर्द्वि अपू. १८३५ बृह. १९४१ अन्त्यवृद्धौ प्र विष्णुः . .६३६ अनेन किं न बृव. ६७७ अन्त्यागमने *अनेन क्रम: मनुः ७७६ अन्त्याभिगम याज्ञ. १८७४ अनेन क्रमे विष्णुः १२४१ अन्धः शत्रुगृ स्कन्द. १९६५ अनेन तु वि मनुः १२९४ अन्धः स्यादन्ध भा. १९८३ अनेन नारी १०६४ अन्धजडक्ली बौधा. १३८७ .अनेन विधि: अन्धमूकब आप. १६६७ ७७६, १०७५,१७२७, अन्धादिषु श व्यासः ८०६ १९०७ याज्ञ. ७७९, *अन्धोऽचिकित्स याज्ञ. १३९८ १०८९, कात्या. ८०५, अन्धोऽचिकित्स्य , , अन्धो जडः पी मनुः १७२७, अनेन शाधि बौधा. १६६७ अनेनसमे . वेदाः १५९४, अन्नं पानं च भा. १२४४ अन्नं भुञ्जीत देवी. १९४३ अनेन सर्व.. नार. ९१६ अन्नं यो ब्रह्म वेदाः १४६४, अनेना भव । . १६०० . भा. १९६३, १९६४ अन्नं ह प्राणः "१००५. अनेनार्धेण.. को. . ९२८ १२६० अनेनैव क्र. स्मृत्य. १३७३ अन्नपानम नार. १७५५ अननैव गृ: नार. ९४६ अन्नप्रदाता बृह. १७६० *अनेनैव प्र. १६४२ अन्नमावस वेदाः १८९७ अनो. मनस्म वेदाः १००० *अन्नाकालभृ नार. ८३०, 'अन्तः कृणुष्व अन्तःकोशमि - ९९६ *अन्नाच्छादन कात्या. १४५७ अन्तकः पव, भा. १०३२ अन्नादे भ्रूण आप. १६६६; अन्तभाजो वै वेदाः १००५ . वसि. १६६८ मनुः १७०३; अन्तरं तु त स्कन्द. १९६५ शंखः १७६२ अन्तरे च त याज्ञ. १६३५ अन्नार्थं तण्डु बृह. १५२० अन्यं कृणीष्व भा. ८१८ *अन्यक्षेत्रे तु कात्या. ९६० प्रजा. ९६१ 'अन्यक्षेत्रेषु कात्या. ९६० 'अन्यक्षेत्रोप नार. ९४६. अन्यगोत्राय स्मृत्य. १११८ अन्यग्रामात्स बृह. ९५१ "अन्यग्रामोत्त भार. ९०० xअन्यतरः सं . नि. १२५४ अन्यतरादा कौ. ७३७ अन्यतराभा आप. १०१७) को.१०३४, १४१० xअन्यतरोऽद्ध नि. १२५४ *अन्यत्तु ब्राह्म . नार. १५१२ *अन्यत्र करा . , १९४० *अन्यत्र कारा. अन्यत्र क्षेत्र भा. १२८७ *अन्यत्र गोवा सुम. १६५३ अन्यत्र जाम भा. १२८६ अन्यत्र दीव्य कौ. १९०४ अन्यत्र नेनि अन्यत्र ब्राह्म नार. १५१२ . वसि. १९२. अन्यत्र भ्रषो को. १६७३ अन्यत्र मिथु वेदाः १०१० - अन्यत्र रज नार. ६९९ *अन्यत्र राज विष्णुः १६०९ अन्यत्र राजा , १६७४ वसि. १०२२ बोधा. १६०७ " १७५१७ गौत. १६६० कौ. १६८६ कात्या. ६३१ बृह. ७३४ अन्यत्र संप्र *अन्यत्र संस्था अन्यत्रातता अन्यत्रपि.व अन्यत्रापि शू अन्यथा कर्म अन्यथा कारि अन्यथा क्रिय · अन्यथा चेत्कृ अन्यथा चेक *अन्यथा तु न अन्यथा तु भ *अन्यथा तुल्य अन्यथा त्वल्प *अन्यथा द्विगु *अन्यथा न तु अन्यथा न प्र ८९६ = कात्या. १७९२ व्यासः ७८९ कात्या. .८०४ Page #453 -------------------------------------------------------------------------- ________________ अन्यथा न भ अन्यथा नश्य * " अन्यथा निक्षे अन्यथा निचि अन्यथा - पूर्वः * अन्यथा प्राति अन्यथा यथो अन्यथा राज अन्यथा वा नि अन्यथा शास्त्र अन्यथा स्तेय अन्यथा हिंसा अन्यदीया तु अन्यदुतं जा अन्यद्रव्यव्य अन्यप्रकारा अन्यमुद्दिश्य अन्यमूषु वं : अन्यवर्णश्री अन्यशाखो अन्यशोणितो अन्यसंज्ञानि ● अन्यसंज्ञानु अन्यसां ग * अन्यस्मिथ नि ● अन्यस्मिन् वि अन्यस्मिन् हिं अन्यत्र अन्यस्यां यो म अन्यस्या गर्भ अन्यस्यापि ज अन्यस्यै वै अन्यस्वमन्य अन्यहस्तात्प अन्यहस्ते च "" * अन्यहस्ते तु ●अन्यहस्तेन अन्यां चेद्दर्श अन्या किल त्वां अनु. २ बृह. ९५१ ६३६ हारी. कात्या. ६५८ कौ. ७३७ १६७८ ९३२ " याज्ञ. १८७६ कौ. १६२१ भा. १०३३ कौ. ७३५ नार. ११५५ कौ. १६८४ १८५० ८३९ मनुः १०७१ नार. ७४७ १९४० ८५५ वेदाः ८५७, ९७८, १८३६ शंखः १२४३ वसि. १२७८ कौ. १८४९ कात्या. १७९१ " कात्या. ލވީ मत्स्य. ވ " भा. १०३१ मनुः १०६६ " " " बौधा. १०१९; वसि. १०२१ नार. १०९५ वेदाः १२५७ वारा. १०७६ वेदाः १५९६ संग्र. ११४२ शुनी. १९८८ नार. १७५२; कात्या. १७६२ याज्ञ. ८८५ ८८८ नार. याज्ञ. ८८५; नार. ८८८ याज्ञ. ८८५ मनुः ८८१ वेदाः ९७८, *कार्थानुक्रमणिका अन्यापदेश अन्यामिच्छपि अन्यामिच्छ प्र अन्यायच्छन्न अन्यायवादि अन्यायोपान्त *अन्या वो अन्या अन्यासां चैव * अन्याहृतादि अन्यमभावे अन्येजायां प अन्ये लाहुर अन्येन नत्रा अन्येन मत्प्र अन्येन मदा *अन्येनानुम *अन्येनापह अन्येऽपि शङ्क *अन्येऽपि शहि अन्ये वा स्वप्र अन्येषां चैव ● अन्य त्या ध अन्येषां नम अन्येषामपि * अन्येषामेव अन्येनपरि *अन्येरपि व्य *अन्यर्वाऽपि व्य अन्यैश्च विवि अन्यो अन्यम अन्यो अन्यस्मै अन्योदर्यस्तु ● अन्योदर्यस्य ● अन्य धर्मोऽस्ति अन्योन्यं त्यज अन्योन्यं नाभि अन्योन्यं परि अन्येोन्यगुण अन्योन्यचक्षू * अन्योन्यपरि १८३६ नार. १७८७ बेवाः ९८२ در " नार. ९१६. बृह. १७५९ वृम. १७६६ वेदाः ८५७ उश. १११३ बृह. ७२५ शंखः १६७२ वेदाः १८९४ बृह. १३४८ गोल ८१५ वेदाः ९७८, १८३६ ९७७, १८३६ बोधा. १२६९ याज्ञ. १५७२ १७४१ "" कौ. नार. ६२६; मनुः १७१८ बसि. १३८९ बृह. ७८६ भा. १२८६; बोधा. १६६७ मनुः १७१८ १७१९ 33 ७७२ "" नार. १८८१ "" " वेदाः ار " " ९९८ याज्ञ. १५४६; व्या. १५६२ याज्ञ. १५४६ अ. १११६ नार. १०९९ भा. ८६१ बृह. १९१३ मनुः १९३० बृह. १८८५ १९१३ "" * अन्योन्यमनु अन्योन्यस्यान्य अन्योन्यापह *अन्योन्य पाह अम्योन्यार्थस्य *अन्योऽपि श अम्योऽप्यथ न * अन्योऽप्यसति अन्यो यदि द अन्यो वाऽसति ● अन्वये सति अन्वर्तिता व * अन्वादेयं च * अन्वाधानादि अन्वाधेयं च अन्वाधेयं त *अन्वाधेयं तु अन्वारूढा जी अन्वाहितं च अन्वाहितं या अन्वाहितादि अन्वाहिते या * अन्वेक्षणं चा अपकर्षन्ति अपकारकि अपकारक्ष *अपकारप ● अपन अपघ्नन्नेषि अपघ्नन् प * अपचारकि x अपततं भ अपतत्रसि अपतिरप अपतीनां तु अपत्यं धर्म x अपत्यं कस्मा अपत्यं गुण अपत्यं जड़ अपत्यं धर्म अपत्यं नाम *अपत्यं भ्रातु बृह. १८८५ ममुः १०५४ याज्ञ. १५७२६ काल्या. १५७४ याज्ञ. १५७२ वृव. ६७७ याज्ञ. १७४१ भा. १२८६ नार. ૭૮૨ काल्या. १५२३ " नार. ७८२ याज्ञ. ७९६ वेद १८३८ मनुः १४३९ शौन. १३६३ मनुः १४३८ काल्या. १४५३ मनुः १४३९; काल्या. १४५३ बृह. ११०७ दक्षः ८०७ नार. ७९८ बृह. ७२५ ७५२ ८४२ व्यासः १७६४ कात्या. १४५७ ६७३ १४५७ नार. १७८८ " वेदाः ९७५ १५९४ "" कात्या. १४५७ नि. १२५३ " आप. 39 भा. ८६० गीत. १०१२ -भा. १०२६, १३९० "" १२८३ नि. १२५३ भा. १२८४ गौत. १३८६ भा. १०३३, १२८४; मनुः १०५२ भा. १२८४ मनुः १३१८ Page #454 -------------------------------------------------------------------------- ________________ १० अपत्यमन ● अपत्यमुत्पा * अपयलाभा अपत्यमा ● अपत्यहेतो 4 अपत्यार्थं म ९ अपत्यार्थ स ÷ अपत्यार्थं स्त्रि :- अपत्यार्थी वे अपना : अपत्योत्पादन • अपथ्या- तु भ * अपश्यामि भ अपदेशैश्व • अपपात्रित *अपपानीक अपमित्य धा : अपमित्यम * अपमूत्र * अपयातित अपवा • अमराजवि अपराधेषु ★ अपरिगृही * अपरुद्धासु 4 अपरेभ्यस्त्र + अपरी दुखा *अपवक्तुश्च अपविदः प अपविदः स अपविद्धश्व अपविद्धस्त्वे अपव्ययमा अपहतं म अपह्नवे तद् *अपह्नवे तु अपां प्रचार अपाः सोमम 7 २ अपागृहन अपाङ्गप्रेक्ष " "" + • अपाङ्गप्रेष अपात्रे पात्र अपापां त्यज भाग १२८४ नार. ११०२ देव ११.१२ मनुः १०६३ भा. १०.३१ बारा १३२९ भा. १९८६ नार ११०२ भा.- १२८५ १२८३ १२८४ दक्षः १११४ = मनुः ७४२ शंखः १३९० मनुः १८०२ शिखः १३९० वेदाः १८९७ आप. १७९५, १९७३ गौत. १३.८६. याज्ञ. १८७७ नार. ११०५ वेदा: १००५ नारे. १७८८ वसि. १२७८ शंखः १२८३; यमः १३५१ ब्रह्म. १.३७४ विष्णुः १२७९ कौ. ८४३ वेदाः १६०१ मनुः ७२० " शंखः १२०७ वेदाः ९७० १००४ बृह. १८८५ व्यासः १८८९ ލ बृह. १८८५ नार. ८०० भा. १०३० * अपालकायाः *अपालान्वा वि * अपालान्वास अपालायाः, स्वा * अपालायान्तु• अपाले स्वामि अपास्ताश्च त अपास्मत्तं 'अपास्य श्रोत्रि अपास्याः केश्यं अपच V *अपि च प्रपि अपि ताः संप्र अपि तान् घा अधिका अपितद्रच्या अधिष्य गार्भ *अपित्र्यं तद्ध अपिष्यं द्रवि विहारकाण्डम् - अपि नः श्वावि अपि या निर्न अप अपि वा कर्म अपि वा गुण xअपि वा धव अपि विश्वक अपि वृश्च पु *अपि सर्पेण अपीव बोषा * अपुत्रकस्य अपुत्रको हि ● अपुत्रधनं अपुत्र पितृ अपुत्रपौत्र * अपुत्रमृत अपुत्रर्थस्य अपुत्रस्त्वङ्ग * अपुत्रस्य अ * अपुत्रस्य ऋ अपुत्रस्य ग " "" શ્ + 'अपुत्रस्य च + * ފ ޕލ " 4 * अपुत्रस्य जा * अपुत्रस्य तु विष्णुः ९०५ मनु९११ विष्णुः ९०५ स्मृत्य. ९२१ भा.. १०३३ वेदाः १००३ काया १५२३ वेदा: oo४ वसि. १९७८ बौधा. १४६७ . १०३२ मार. १८२८ क. ११९९ १५४३ विष्णुः १९८३ कात्या. १४०३ वसि. १९७८ वारा. १०७५ • ब्रह्म. १३७४ जैमि. बौधा. १०१९ .७७० मि. ११५७ भा. १०३३ वेदाः ८१० नार... ९१८ ९७० बेदा: देव. १५२५ शाक. १३५५ विष्णुः १४७० कात्या. १५२४ विष्णुः १४७१ परा. १५२७ विष्णुः १२४० वारा. १३२९ पैठी. १५२७ विष्णुः १२४० गरु. १३७६ कालि. १३७७ बृय. १३५५ कात्या. १५२१ देव. १५२५ पैठी. १५२७ देव. १५२५ 1 अपुत्रस्य ध -अपुत्रस्य प अपुत्रस्य पि * अपुत्रस्य प्र * अपुत्रस्य भ्रा अपुत्रस्य मृ अपुत्रस्य स्व अपुत्रस्याथ * अपुत्रस्याये पैठी.. १५२७; यमः १५२७ देव. १५२५ काल्या. १५२१ * अपुत्रस्यास्य ... अपुत्रों गुवे * अपुत्राः क्षत्र *अपुत्रा चेल्स • अपुत्रा जात अपुत्रा हि अपुत्रा पति अपुत्रापुत्र अपुत्रा प्राप्नु * अपुत्रा मृत अपुत्रायों - अपुत्रायाः दु अपुत्रायाश्च * अपुत्रायास्तु अपुत्रा योषि १४ अपुत्रा शय + अपुत्राथ पि ● अपुत्रिकस्व अपुत्री भार्य अपुत्रेण तु अपुत्रेण प अपुत्रेण सु विष्णुः १४७० व्यासः १५२४ अपुत्रेणैव अपुत्रोऽनेन अपुत्रो ब्राह्म बृप. १३६२ बृह. १५१३ शंख: : १४७१ पेरा. १५२७ शंखः १४७१; अपुत्रो मृत अपुत्रो पुत्र अपूर्णे तु प्र * अपूर्णेऽपि प्र अपो मा प्राप >>. و याज्ञ. १०८९ बृह. १५१८ कात्या. १४५६, १५२०३ ब्रूम. १५२७ व्यासः १४१४ देव. १५२५ भा. १२८५ ब्रह्म. १३७४ याज्ञ. १३४२ मनुः १३१६; बृह. १३४८; यमः १३५२ अत्रिः १३५२ .मनुः १२९४ 1 १४५० यमः १११३ वसि. १२७३ कौ. १४३० उश. १५२६ यमः १११३ शौन." १३६३ मनुः १२९८ कौ. १४३० स्मृत्य . १४६३; भा. १९६४ पार. १४६२ याज्ञ. १४००; वृहा. १४०४. १३०५ अनि. १३७४ शौन. कालि. १३७७ बृह. ६५३. १३६३. 33 वेदाः १००४ Page #455 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका " " "VM अप्यकार्यश मनुः १३९४ | अप्रवृत्ती तु नार. ११०० । अत्राह्मणाश्च भा. १९ • अप्यन्योन्यं प्र भा. १०३२ • अप्रवृत्तौ स्मृ *अब्राह्मणोमा गौत. १९४८ अप्यहीनक गौत. १६६० ......देव. १११२ अब्राह्मणोऽप्या , *अप्रकाशाश्च नार. १७४६ । अप्रशस्तास्तु विष्णुः १३.९० - अबाह्मणों ब्राशखः। ९६६२ • अप्रकाशास्तु *अप्रसन्नामि कात्या ७१४ *अब्राह्मणो ल्या । गौत.. १४ *अप्रजःस्त्रीध याज्ञ.१४४५ - अप्रसूतां प्र i भा. १०३० *अमक्षणे प्र. हारी... १६१ अप्रजस्त्रीध :अप्रसूता च देव.११.१२ अभक्ष्यभक्ष्ये अपु. १६५४ अप्रजस्यम •भा..१२८३ - अप्रसूता तुः नार. ११.०० अभक्ष्यमथ मनः१६२८ 'अप्रजां दश. बौधा. १०२० २ अप्राणिभिर्य 'मनुः १९०५ *अभक्ष्यस्य चा विष्णुः १६११ . अप्रजां नव हारी. १०१६ अप्राप्तव्यव नार. ६९५; . अभक्ष्यस्यावि बौधा. १०२० ..... . कौ. ११९९, १९५०% . अभक्ष्यापेय "बृहः १७८९ *अप्रजाः सन्तु वसि. १२७१ ... कात्या.१२०१; याज्ञ. १६४० अभक्ष्येण द्वि याज्ञ. १६३६, • अरजाः सन्त्व अप्राप्तामपि मनुः १०४१ *अप्रजा चेत्स बृह.१४५० *अप्राप्तेऽपि.स कोत्या. ७५५ ( अभक्ष्येण ब्रा विणुः १३१० - अप्रजाता वि वसि. १०२२ *अप्राप्ऽर्थाक ,, ८८९ *अभक्ष्यैदूष . याज्ञ. १६३६ ., १८४६ *अप्राप्तेऽर्थे कृ अभयवनको । ९०६ *अप्रजायां मृ मनुः १२९८ अप्राप्तेऽर्थे कि *अभयस्य तु मनुः १७०० • अप्रजायां ह. देव. १४६२ - अप्राप्ते वैस : अभयस्य हि अप्रजायाम मनुः १४३९ : अप्रियं च हि भा. १०२९ - अभये प्रत्य हारी।६६. :: याज्ञ. १४४४; यमः १४६२; *अप्रियं चास्य कात्या. १.६४९ अभर्तृकश्रा अनि.. १९४३ का. १४६३ . आप्रियं प्रिय .भा. १०३२ .अभवद्दुःख भा..८४० मनुः १४४० अप्रियसीलां शंखः १०२४ । अभावयंस्त. बृह. ७६. • अप्रजा. विध प्रजा. १३.५० - अप्रियस्य च कात्या. १६४९, *अभावेऽशहः कात्या.. १५६० अप्रजास्ता वि वसि. १८४६ . . १९४२ *अभावे च दु नार. १५१२ *अप्रजास्त्रीध याज्ञ. १४४५ *अप्रियस्य तु , १६४९ अभावे ज्ञात याज्ञ. १०८३ अप्रज्ञायमा वसि. १९४९ -अप्रियोक्तिस्ता बृह. १७८८ अभावे ज्ञातृ अप्रतिवादि . वेदाः ८१३, • अप्सरसः स वेदाः १००३, *अभावे ज्ञान १००५ १९०२ अभावे तद कात्या. १४५९ अप्रतिविहि' ___ कौ. १०३९ *अप्सु जलूका वसि. १०२१ : अभावे तुर्दू नार. १५१२ अप्रतीकारे - अबध्यं यश्च याज्ञ. १६४० *अभावे त्वन विष्णुः १०२३ अप्रत्ता चेत्स - "बृह. १४५० *अबध्यं यस्तु *अभावे दुहि नार. १४४९, अप्रत्ता दुहि . वसि. १२७३ अबन्धके स्या वृहा. ७३१ १५१२ अप्रत्तायास्तु . पार. १४६२ *अबन्ध्यं यश्च याज्ञ..१६४० *अभावे पूर्व कालि. १३७७ अप्रदाता नि कौ. १९८६ अबन्ध्वेके द वेदाः ६०३, , अभावेऽर्थह कात्या. १५६० अप्रपन्नाऽपि कात्या. ७१४ अभिक्रुद्धाव वेदाः १७९३ अप्रमत्ता च भा..१०२८ . अबीजविक मनुः १७०५, *अभिगन्ताऽसि याज्ञ. १०८० अप्रमत्ता र आप.१२६७; १९३० अभिगन्ताऽस्मि १७८० बौधा. १२७१ अबुद्धिपूर्व आप. १८४३ . अभिगम्य प भा. १०२६, अप्रमत्ता स भा. १०२८ *अब्दादूर्ध्वं तु बृह. १९६२ अप्रमत्तो र पैठी. १११५ अब्दान्मण्यादि । विष्णुः ८९१ अभि गावो अ वेदाः ९७५ अप्रमादं पु भा. १०२९ अब्राह्मणं तु .:. भा. १२४३ अभिघाते त याज्ञ. १८२१ अप्रमोदात्पु मनुः १०५३ अब्राह्मणः सं मनुः १८५६ अभिचारं च मत्स्य. १६५५ अप्रयच्छंस्त नार. ८५१ अब्राह्मण आ गौत. १९४८ *अभिचाराणि अप्रयच्छन् दो गौत. १०१२ अब्राह्मणस्य बौधा. १८४५, अभिचारेषु मनुः १६३१, अप्रयच्छन् पि बृह. ११०६ १९४९ १९३० अप्रयच्छन् स याज्ञ. १०७८ अब्राह्मणाद मनुः.१९७४ अभिजिघ्रन्ती वेदाः ९६९ 47 Page #456 -------------------------------------------------------------------------- ________________ १२ व्यवहारकाण्डम् । " ८२४ . वेदाः ९९६, ९७० अभिज्ञानेन को. ७३७ । *अभ्याघाते तु नार. १७५६ । अभिज्ञानेश्व नार. ९४५ - अभ्याघातेषु मनुः १६९८, अभिज्ञाऽस्मि व वारा. १०७७ १९२९; नार. १७५६ अभि तिछामि वेदाः ९९९ *अभ्यादधुश्च मनुः १८६५ अभि तेश्यां स , ९९० अभ्यादध्युश्च अभित्रास उ आप. १७९५, अभ्यावर्ती चा वेदाः ८११ १९७४ अभ्युपगम्य बौधा. १२६८ असम त्वा मनु ९९७ अभ्युपेताह नार. ६९८ भाभ त्वा योष .९७५ *अभ्युपेत्य च अभि द्वितीयां " १००५ अभ्युपेत्य तु अभि नः सुष्टु अभ्रातर इ *अभिन्नदोष बृह. १७५८ १२५९ अभि प्रवन्त वेदाः ९७१ अभ्रातरो न अभिभूरस्ये " १८९६, अभ्रातृकां प्र १२७३ १८९७ मनुः १२९४ अभियाति प नार. १९३६ xअभ्रातृका इ नि. १२५९ अभियोक्ता ध कात्या. ७६७ अभ्रातृका पुं वसि. १२७२ अभियोगे गू को. १६८२ *अभ्रातृका हि आम वर्धतां वेदाः । ९९९ Xअभ्रातृकेव नि. १२५५ अभिवाद्याऽभ्य भा. १२८६ अभ्रातृको ह याज्ञ. १३३८ साभशस्तस्य स्कन्द. १९६६ अभ्रातृघ्नी व वेदाः १००१ अभिशस्यमा वेदाः १५९५ xअभ्रातृमती नि. १२५५ अभिशापाद् गु. नार. १०९४ अभ्रातेव पुं वेदाः १२५४ *अभिषज्य तु मनुः १८६७ *अधिं वोभय मनुः १७०२ xअभिषहमा नि. १२५४ अमतेनैव कात्या. ७११ अभिषह्य तु मनुः १८६७ *अमनुष्यकृ याज्ञ. १८१९ अभिषेक क वारा. १०७६ अमाजुरश्चि वेदाः ९७९ अभिषेक्तुका भा..१३९१ अमारिव , १४१५, अभिसंधिमा गौत. १२६२ *अभिसह्य तु मनुः १८६७ अमात्यः प्राड अपु. १९६९ अभिहराणि वेदाः १८९७ अमात्यानां च संव. १९४३ *अभीषणेन कात्या. १८३३ अमानुषप्रा कौ. १६२१ अभुक्तपूर्वा नार. १९७८ अमानुषेषु मनुः १६९९, अभूतं गोपा वेदाः ९८१, -१९२९ १००१ अमावास्या च वेदाः ८४२ अभूतं वाप को. ९२६ अमितस्य प्र शुनी. १११९ अभूतिरेषा भा. १९८५ अमितस्य हि वारा. १०७७ *अभूतैरथ कात्या. १७९१ अमी ये सुभ वेदाः ६०५ अभूतैर्वाथ अमुक्तहस्त विष्णः १०२३ अभूम यज्ञि वेदाः १००४ अमूं च मां च वेदाः ९९७ अभोगभुक्तिः कात्या. ९५४ *अमू ये दिवि " ६०५ *अभोगे भुक्तिः अमूर्या यन्ति अभ्यङ्क्ते तस्यै वेदाः ९९२ १२५९ अभ्यनुज्ञात बृह. १९१३ *अमूलैर्वाथ कात्या. १७९१ अभ्यन्तरकृ को. १६८५ अमृत इत्प वेदाः ११५९ अभ्यागच्छवि भा. १२८४ अमृत्यु अ " १६०२ अमृत्युर्ह वा वेदाः १६०१ अमेध्यं शोध कात्या. '९५९ अमेध्यपार्णि याज्ञ. १८१४ अमेध्यो वा ए वेदाः ७९१ अमोक्षो धर्म को. १०३६ अमोक्ष्या भर्तु . अम्बष्ठोग्रो त नार. ११०५ अम्बष्ठो माग *अम्बुवाताह मनुः १०७४ अम्बे अम्बिके वेदाः ८४१ अयं त्वनन्त भा. १९८४ अयं द्विजैर्हि मनुः १०६८ अयं धर्मान् भा. ८१९ अयं नाभा व वेदाः १९८० अयं भारस्त्व शुनी. ८५६ अयं योनिश्च वेदाः ९७० अयं राजादं वारा..१३२९ अयःसंदान कात्या. १७६२ *अयःसंधान अयज्ञिया वै वेदाः १००५ अयज्ञो वा ए अयज्वनां तु मनुः १७२७ *अयथाशास्त्र . नार. ११५५ .अयमुक्तो वि . मनुः १९०५ 'अयमेमि वि वेदाः ८१०. अयाजिकं तु मनुः १९६९ अयुक्तं चैव कात्या. ८७६ *अयुक्त तत्र अयुक्तं शप याज्ञ. १६३४ अयुक्तं साह नार. १६४४ *अयुक्तशप याज्ञ. १६३४ अयुक्त कार कात्या. ७११ अयोग्यकर्म विष्णुः १६१० *अयोनी क्रम नार. ८५१ अयोनौ गच्छ याज्ञ. १८७९ अयोनौ यः स . नार. ८५१ *अयोनौ वाभि *अयोनी वा स अरं दासो न वेदाः ८१० अरक्तमन भा. १०३३ *अरक्षकांश्च कास्या. १७६२ अरक्षमाणः . भा. १०३१ अरक्षिता गृ मनुः १०४८ अरक्षितारं अक्षितार अरजांसि च भा.१०२८ Page #457 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका " " " १००४ " ६२५ # # # # xअरणस्य रे नि. १२५३ । अर्थप्रत्यय ... भार. ६६०; । ___ अर्मेभ्यो हस्ति वेदाः ९०३ अरण्यपशु विष्णुः १७९७ मरी. अर्वद्भिरग्ने अरनिद्वय कात्या. ९५९ *अर्थमार्गेण कात्या. ७५३ *अर्वाक् चेदप नार. ८८७ अराजकाः प्र. भा. ८६० अर्थमिद्वा उ वेदाः ९६४ अर्वाक् व्यब्दा मनुः १९५३ *अराजदेव कात्या. ७५३; *अर्थशस्त्वाग बृह. १५६९ अपु. १९६२ याज्ञ. ८४६ *अर्थसंग्राम ब्रह्म. १३७४ अर्वाक पक्षा कात्या. ८९८ अराजदेवि कात्या.. ७५३ ___ अर्थस्य वृद्धि व्यास: १७६३ *अक्सिंवत्स मनुः १९५३ याज्ञ.. ८४६ अर्थस्य संग्र मनुः १०४७ याज्ञ. १९५९ अरावाणो वा वेदाः १५९४ *अर्थस्य हासं याज्ञ. १७३० अहेः पूरुरि . भा. १३९१ अरिक्थभाज नार. १३४७ अथोः प्रत्यव भा. ८६१ अर्हन्नने पै वेदाः ८११ शंखः १३९० *अर्थाच्चेदव नार. ८८७ अहोवभोज मनु: १६२८. अरिष्टं यत्किं वेदाः १०११ अर्थानां भूरि १९२७ अरिष्टासू स *अर्थानां सार्व अलङ्कारं ना , १०४२ अरींश्च विजि भा. ८६१ अर्थाश्चैवाधि भा. ८६१ अलङ्कारो भा आप. १४१५ अरीणामुप मत्स्य. १६५५ *अर्थिनां भूरि नार. १९३९ 'अलङ्कृता ह याज्ञ. १८७५ * , , मनुः १६९८ अर्थिप्रत्यर्थि ९४४ अलङ्कृत्य य भा. १०२९ अरुन्तुदः सू बृह. ८७४ अर्थेन च स जैमि. १४२४ अलभ्यमाना कौ. . ८६३ अरुन्धतीव भा. १०२८ अर्थेऽपव्यय मनुः ७१९ अलाभात्पुरु भा. १०३२ *अरूपं रूप मनुः १०४८. *अर्थे पैताम विष्णुः ११७५ अलाभे पूर्व कालि. १३७७ : अर्कोपस्थान बृह. १६४८ *अर्थे विवद मनु: ७१९ अलोकाचरि अनि. १११८ अर्घपतने कौ. ७३७ अर्थेऽविशेषि विष्णुः ६६२; अल्पं चापि प्र भा. १२४३ अर्घप्रक्षेप याज्ञ. ७७८ नार. .६७० अल्पधान्याप व्यासः १७६५ अर्घवशाद अर्थेष्वधिकृ अल्पमूल्यं तु बृह. १७५९ *अर्घश्चेदत्र नार. ८८७ अथ्र्यप्रकाराः *अल्पमूल्याप व्यासः १७६५ अर्घश्चेदप *अर्ध त्रयोद याज्ञ. . ९१२ अल्पां बाधां स को. १९८६ *अर्घश्चेदव. अर्धं द्वयोर बृह. ७६६ अल्पामप्याप वारा. १०७६ *अर्घस्य वृद्धिं याज्ञ. १७३० कात्या. . ७६८ *अल्पेनापि च कात्या. ७५५ *अर्घस्य वृद्धि. . . व्यासः १७६३ *अर्ध द्वयोरु 'अल्पेषु परियमः १७६६ *अर्घस्य हानि याज्ञ. १७३० अधं भार्या म .भा. १०२६ । *अल्पेश्वपरि मनुः १७१९ *अर्घस्य हानौ अर्ध वा राज शुनी. १७६७ । अल्पो वा बहु भा. १२८६ अर्घस्य हास अर्ध हरति भा. १९६३, *अवकृष्य च नार. १७५५ *अर्घस्य हासे १९६४ *अवक्रम्य च " १७८८ *अच्चेिदप नार. ८८७ अर्धक्षयात्तु नार. १७४८ अ(व)पक्रयस्त्रि कात्या. ८९८ *अर्घाच्चेदेव अर्धत्रयोद याज्ञ. ९१२ अवक्रयस्त्रि: भार. ९७० *अर्घार्धावर बृह. १७५८ अर्धपादक .. अपु. १८३५ अवकयो.नि सुम. ९०० ..अर्कोऽनुग्रह याज्ञ. १७३२ अर्धपादोन . अनि. १९६८ अवक्रुश्य च नार. १७८८ *अर्घोऽनुग्राह अर्धभाग्रक्ष मनुः १९५७ *अवगूरण. १८२४ अाक्रोशाति " १६३४ अर्धाधमेषु.. याज्ञ. १७८० अवगूर्णे नि *अर्ध्याक्षेपाति अर्धाधिके क कात्या. ८९८ *अवगृहन. नार. १८२४ *अर्थ प्रक्षेप अर्धाधिकेन । वृका. ९०१ अवगोरण अर्थकार्ये पु. भा. १०२९ अधाधिक्ये क व्यासः ८९९ *अवघाते त याज्ञ. १८२१ अर्थदत्तम सुम. ९०० अर्धावरं च बृह. १७५८ अवघुष्य च नार. १७५५ अर्थदानम को....७९४ अर्धोऽधमेष याज्ञ. १७८० *अवघोष्य च नार. १७५५ अ| वा एष वेदाः ९९४, *अवजित्य च *अर्थधर्मप शंखः ११४८ अव ज्यामिव वेदाः ९९९ अर्थधर्मयो *अपयत्कृतकात्या. ८५४ अव दीक्षाम , १००३ विष्णुः " ८२८ कौ. १६७३ # = = = = = " ७७८ = = = = * * : *अर्थदानैर्म Page #458 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् . वेदाः ९७० नार. ८२६ याज्ञ. १६४० भा. १९६९ " १९७८ अवद्यमिव *अव द्यामिव *अवधेनाथ *अवध्यं यस्तु . अवध्यः सर्व अवध्यां स्त्रिय अवध्याः स्त्रिय अवध्या ब्राह्म अवध्यास्तु स्त्रि *अवध्या ब्राह्म अवध्यो वै ब्रा अवनिष्टीकृ अवनिष्ठीव २ ". + १९३० .अवमूत्रय यमः १६५२ भा. १९६९ यमः १६५२ बौधा. १६०६ मनुः १८०३ " १८०२ नार. १८२९ मनुः १८०२, नार. १८२९ मनुः १८०३ वेदाः १६५६ वारा. १०७७ याज्ञ. १८७७ आप. ९०४ , ८४२ मनुः १७०८ विष्णुः १७९६ आप. ८४२ व्यासः १७६४ । अविभाज्ये च लौगा. १२३३ *अविज्ञातवि * अविभाज्ये तु अविज्ञातस्था कात्या. ७६८ *अविभाव्य स गौत. १२०४ अविज्ञातह याज्ञ. १६४० अविरोधेन कात्या. ८७५ अविज्ञाताथ अविर्धान्याय गौत. ११८२ . कात्या. ७६८ अविवाद्याः स नार १०९४ अविज्ञातोप ___, ८०५ अविवीतानां की. १६२० अविदस्तत्त्व स्कन्द. १९६५ अविशेषेण नार. ११३१, अविद्यमाने बौधा. १०१९; १६४३; वेदाः १३८५ नार. ११०२, १५८४ विष्णुः १९८३ *अविद्याः समं गौत. १२०४ x " " नि. १२५५ *अविद्यानां च मनुः १२११ अविद्यानां तु *अविषह्य तु . मनुः १८६७ अविद्वांश्चैव *अविषह्यां तु अविद्वान् या कात्या. १७६१ *अवश्य बीजं कात्या. ८२७ *अविधानं वि वृगौ. १३७१ अवीरामिव .. वेदाः ९८" अविधाय वि बृम. १३६२, अकृत्तिकर्शि .मनुः १०६०% वृगौ. १३७१ ... बृह. ११०७ अविधिनाथ नार. ८२६ । अवृत्तौ प्राय गौत. १६५९ *अविभक्तं वि देव. १२०३ - अवेक्ष्य बीज कात्या . ८३७ अविभक्तं स्था यमः १५६१ *अवेदयंस्तु मनुः १९५४ *अविभक्तध कात्या. १५२२ *अवेदयन् अविभक्तप स्मृत्य. १५२९ अवेदयानो अविभक्तपि वृहा. १९८८ अवैद्याः सम गौत, १२०४ अविभक्तवि देव. १२०३ *अवैद्यानां तु मनुः १२११ अविभक्ताः पृ अनि. १५८९ अव्यक्तमेव अविभक्ताः सु अव्युष्टा इन्नु वेदाः ५९९ अविभक्ता ऋ कात्या. ७१४ अशक्तः कुत्सि अविभक्ता वि बृह. ८०३; अशक्तः कोप आश्व. १५८८ *अशक्तः प्रेत मार. ९४८ नार. ६९० अशक्तप्रेत बृह. १५८५ अशक्तस्तु व याज्ञ. १७८१ *अविभक्त कु याज्ञ. ६८२ अशक्तस्तूणे नार. ९१६ अविभक्ते ध कात्या. १५२२ अशक्तालस बृह. ७८४ अविभक्त नि " १२०१ *अशक्तावभि नार. ११६ *अविभक्तेऽनु अशक्तितो न कात्या. ९६० *अविभक्ते मृ अशक्तो दश विष्णुः १९२१ *अविभक्ते सु अशक्तो बन्ध कात्या. ७२९ अविभक्तः कु याज्ञ. *अशक्तो बन्ध अविभक्तैः कृ विष्णुः ६७९ अशक्तौ भेष अविभक्तैश्च स्मृत्य. १५८९ अशक्तौ रज्जु गौत. ८१५, अविभज्य पृ कात्या. ७८८ १७९४ *अविभाग: स व्यासः १२३१ अशनयापि वेदाः १५९६, *अविभागः स्त्री गौत. १२०४ १५९७ अविभाज्यं स व्यासः १२३१; *अशनादिमृ नार. ८२९ उश. १२३२; लहा. १९८८ - अशान्तलामे बृह. ६५१ अवमेहय अव राजन् अवरुद्धं व अवरुद्धास अवरुध्य प अवरोधनं *अवर्तमान अवशर्धयि अवशिनः की अवशिष्ट हि अवश्यं भर अवश्यं हि ध अवश्यकाः अवश्यपोष्य *अवष्टीवय अवस्करं भ्र अवस्करस्थ अवहार्यो भ अवहीनान् वा अवाग्दुष्टानु अवाच्या वै प अवाप्तार्थस्त अविं वृको य अविक्रेयं सु अविक्रयाणि " १०१८ " १७७२ भा. ८१८ " १२४३ नार. १५८४ शनी. ८५६ मनुः १८०३ को. ९२६ नार. ९४६ मनुः ७५८ को. ८६२ व्यासः ११११ भा. ८१८ वेदाः १९०० वारा. १३२९ नार. १६४५, . नार. १९३९ अविज्ञातं तु अविज्ञातक कात्या. ८९७ बृह. ७६६ कात्या. ७६८ मरी. ७६९; अविज्ञातनि Page #459 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका कौ. १६२१ मनुः १७२५ विष्णुः ९०५ वेदाः १८९४ व्यासः १७६५ वेदाः १९८० विष्णः १९९७ भा. १२४४ मनुः १७२१ व्यासः ८९९ स्मत्य. ९०१ शंखः १६७२ स्कन्द. १९६७ अनि. , मनुः १९०७ वेदाः १६०० मनुः १७२१ अशासं त्वा वि वेदाः ९८९ - अश्वमेधाव अशासंस्तस्क . मनुः १६१२, *अश्वस्तननि १९२९ अश्वस्तनवि अशासत् त नार, १७५१ अश्वस्तूष्टो ग अशासनात्तु बौधा. १६६७ अवस्थेव ज नार. १७५१ __ अश्वहर्ता ह अशासित्वा तु मनुः १७०२ *अश्वापहर अशास्त्रविहि । बृह. १९४१ अश्वो यमस्य अशास्त्रोक्तेषु नार. १९३५ अश्वोष्ट्रगोघा अशीतिभागं मनुः ६११ अष्टधा तु भ नार. ६२४ *अष्टपादं हि अशीतिभागो ग्राज्ञ. ६१९; अष्टमांशाधि बह. ६३१, वहा. ७३१ अशुचयो हि को. ७३७ अष्टशतं सी अशुचिर्वच नार. १९४० अष्टा गुलम अशुचिहस्ता ' को. १६७४ | अष्टाविकाधि *अशुद्धं कित नार. १९११ अष्टादशसु अशुद्धः कित अष्टापदी च अशुद्धस्तच्च को. १६८४. *अष्टापायं च अशुभं कर्म नार.. ८२९ | अष्टापाद्यं तु • अशुभं दास *अशुल्कोपग , १३४७ अष्टापाद्यं स्ते अशुल्कोपन " ११०२, *अष्टापायं हि अष्टाशीतिस *अशुल्कोपह *अष्टौ तु पु अशुश्रूषाक बौधा. १०२० अष्टौ त्रपुणि 'अशुश्रूषाऽभ्यु नार. ८२४; अष्टौ दश द्वा बृह. ८३४ अष्टौ पुत्रासो *अशुश्रूषामु नार. ८२५ अष्टौ मासान् अशेषतोऽप्या मनुः १९५६ अष्टौ वर्षाप्यु *अशेषमप्या -अशेषात्मज संग्र. १५२९ अष्टौ विप्रसु अश्मकूटाश्च व्यासः ९६१ अष्टौ विवाहा अश्मनोऽस्थीनि मनुः ९३४ अष्टौ संस्कार *अश्मादिभिश्चो . नार. १८२४ *अष्टौ हि त्रपु अश्रद्धयाऽदे वेदाः ७९२ असंख्यातदे अश्रवं हि भू मे ९६४ असंख्यातम - अधीर इव , ९७३ असंदितानां अश्रीरा तनू *असंदिष्टं च 'अश्रण कृप " १६०१ *असंदिष्टं तु *अश्लीला तनू , ९८४ असंदिष्टश्च 'अश्वं यजमा *असंधितानां 'अश्वः कनिक असंप्रत्यय अश्वः खरो वृ *असंबोध्य सु अश्वतरग शंखः ९०५ असंभूय सु अश्वमहिध्यो गीत. ९०४ असंभोज्या ह्य मनुः १६२७ असंमोहार्थ कात्या. १९१४ *असंसृष्टवि गौत. १४६५ असंसृष्टिवि *असंसृष्टोऽपि याज्ञ. १५४६ असंसृष्टयपि वृया. १५६२ असंस्कृता भ्रा बृह. १५८६ असंस्कृताम बौधा. १२७० *असंस्कृताश्च याज्ञ. १४१९ असंस्कृतास्तु व्यासः. १४२२,१५८७ *असंस्कृते तु व्यासः ९६१ असंस्कृतेन कात्या. १५२३ *असंहितानां मनुः १७१२ *असक्तालस बृह. ७८४ असज्जन्त प्र भा. १०३३ *असति पित बौधा. १९८३ असत्प्रतिग्र को. ७७२ असत्प्रलापो व्यासः ११११ असत्यः सर्व वारा. १०७६ असत्यशीला असत्यामपि संग्र. १५३० असत्सङ्गे वि बृह. ११०६ असत्सु देव नार. ७०३, नार. १७५२ गौत..१६५६ मन: १७२१ यमः १११३ याज्ञ. १७३४ : " वसि. १०२२ बौधा. १४६८ २ " "+ वेदाः ९८२ मनुः १९३० नार. ११०० देव. १११२ विष्णुः १०२३ नार. १०९८ स्मृत्य. १४२२ याज्ञ. १७३४ __को. ६७९ नार. ७४७ मनुः १७११ • नार. ७८१ 'असत्स्वाजे *असत्स्वन्येषु असद्धर्मस्त्व असद्वा हसि असध्यात्पू *असमक्षं स असमग्रदा *असमन्याव असमञ्ज इ असमानप्र असमापत्ती. भा. १०१२ , १०२८ नार. १७५३ व्यासः ७८९ विष्णुः ६७९ वारा. १३२९ गौत. १०११ आप. १६०६, १६६४ " ९८४ असमाप्ते तु असमाहाये असम्यकारि कौ. ७७२ कात्या. ७६७ मनुः १६९४, १९२९ कात्या. १३५० मनुः १७११ व्यासः ७६८ " १५८७ *असवर्णः प्र असवर्णप्र. *असवर्णाः स. असवर्णा प्रा लहा. १९८८ । की. १२८८ . Page #460 -------------------------------------------------------------------------- ________________ • व्यवहारकाण्डम् *असवर्णात्प्र असवणानु *असवर्णाप्र असवणोस्वा *असवणे तु असाक्षिकह असाक्षिके घा असाक्षिकेषु *असाक्षिके ह असाक्षिप्रणि असाधुजन असाध्वी या प : असाध्व्यश्चापि असाध्व्यस्तु स असारं बाल *आसिं चोभय असितस्य ते असिन्वन्दंष्ट्रः कात्या. १३५० स्मृत्य. १८९१ कात्या. १३५० यमः १८९० कात्या. ८३६ याज्ञ. १८१३ __ को. १८०० स्कन्द. १९६५ याज्ञ. १८१३ शंखः १६७२ कात्या. १९१४ हारी. १०१७ भा. १०३३ . ६६२ मनुः १७०२ वेदाः ९९६ - अस्मभ्यामिन्द्र वेदाः १९०० । - अहं पितेव वेदाः ११६० अस्माकमपि भा. १२८५ अहं वदामि . , ९९७ **अस्मात्कुकार्य कात्या. १८८७ अहं विशिष्टः भा. ८१९ अस्मादकार्य अहं वि ष्यामि वेदाः १००१ अस्मिंस्तु लोके भा.१०२७, अहत्वा भ्रूण बृह. १६४८ १२८४ अहन्यहन्य मनुः १९२८ अस्मै कामायो वेदाः ९९८ अहमस्मि स वेदाः ९९० अस्य स्नुषा श्व , १००६ अहश्च रात्रि भा. १९६४ *अस्यां जनिष्य वसि. १२७३ स्कन्द. १९६५ अस्यां यो जाय अहश्च रात्री वेदाः ८४२ मनुः १२९४ अहि सितौ पि *अस्या दद्युश्च अहितानि च भा. १०२८ अस्यान्यथाक विष्णुः ८५९ अहिरण्यसु अस्यापहृत संग्र. ११४२; अहिर्बुनियो . वेदाः १८९७ शुनी. १९८८ अहृते यो हृ . अपु. १९६२ *अस्यापि दृष्टं नार. १८२४ अहोढान् वि . नार. १७५२ *अस्यापमत्यं शंखः १२८२ अहोरात्रमु मनुः, १३९२ अस्येदं क्रय कात्या. ८९८ आ अष्टपण. को. १६८८ *अस्वतन्त्रत संग्र. ११५७ आकरशुल्क विष्णुः १९२१ *अस्वतन्त्रता विष्णुः १०२३ आकरेभ्यः स *अस्वतन्त्राः पि शंखः ११४७ आकाढन्ते च भा. १९८५ अखतन्त्राः स्त्रि मनुः १०४४ आकाक्षेताष्ट देव. १११२ अस्वतन्त्राध गौत. १०१२ *आकाममन कात्या. ६५५ अस्वतन्त्रा स्त्री वसि. १९७७ . आकाशभूत । ६५७ अस्वतन्त्रण बृह. ८८९ Xआकुरुते स अस्वातन्त्र्यं प देव. १११२ *आकृष्टस्तु स बृह. १८३१ अस्वातन्त्र्यम नार.१०९८, *आक्रन्दनेऽप्य मनुः १८०७ आ क्रन्दय ध वेदाः ९९८ अस्वामिकम आक्रन्दे चाऽप्य मनुः १८०७ . १९६१ *आक्रन्दे वाऽपि " " अस्वामिकस्य .भा. १२८७ *आक्रन्दे वाऽप्य ". ". अस्वामिकेभ्य शुनी. ७६९ *आक्रन्दे सत्य अस्वामिना कृ मनुः ७६०% आक्रमणमे वेदाः ९२४ . नार. ७६२, यमः ७६९ *आक्रमेण च नार. ८५१ अस्वामिनि या कौ. १६२१ आक्रम्य च द्वि व्यासः १९७६ अस्वामिप्रति . ९२८ *आक्रम्य यद् । अस्वामिविक्र . .. ७५७; *आक्रुश्य चैव नार. १७८८ __काल्या. ७६६ *आक्रुष्टस्तु य बृह. १८३१ अस्वाम्यं तु भ आक्रुष्टस्तु स * " . देव. ११५६ *आक्रोशकश्च " १७९० अस्वाम्यं हि भ आक्रोशकस्तु अखाम्यनुम नार. ७६३, *आक्रोशयन् मनुः १७७७ कात्या. ९६० आक्रोशयिता विष्णुः १७७० अहं गमिष्या वारा. १०७६ आक्रोशादर्थ भार. १९७३ अहं चाप्यनि भा..१०२७ आक्रोशाद् दे को..१७७३ अहं दुर्ग ग वारा. १०७६ आक्रोशे ब्राह्म शंखः १७७१ असि सत्य ऋ+ ५९९ 'असीमावरो. को. १६२० असुतस्य प्र . बृह. १५१३ *असुताः स्वपि व्यासः १४१४ *असुताश्च पि असुतास्तु पि मनुः १४०८ व्यासः १४१४ असूयकाय मनुः १९७४ असूयकाया वसि.. , असूयवस्त्व भा. १२८६ असौ च या न . वेदाः । ९२२ असौ मे कामः असौ मे जार. १८४० असौ मे स्मर असौ वा आदि *अस्कन्नवेद शंखः १२८१ अस्तं ननक्षे वेदाः ९८८ 'अस्ति ज्यायान् , १५९१, १८९३ अस्ति वै तव . भा. १२८४ आस्ति वै पल्ल्या वेदाः १००७ 'अस्तेयमन यमः १७६६ अस्थूरि त्वा गा वेदाः १००७ अनस्ते मध्ये , १६०० अस्पृश्यः काम विष्णुः १६१० अस्पृश्यधूर्त कात्या. १८३३ * * * * * * = WEF 2 2 FREE: न १२५७ ९९७ १०१० ." Page #461 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका ". ९५० " ९०० आक्रोष्टेव स नार. १७८६ । आचार्यपत्नी यज्ञि. १८७४ *आत्मत्यागात् प देव. १६५१ आक्षारयन् मनुः १७७७ आचार्यपुत्रः मनुः १९७४ आत्मत्राणे व वसि. १६०८% *आक्षिप्तमोघ . नार. १०९४ आचार्यशास्ता भा. १९८४ विष्णुः १६१२ , १०९५ *आचार्यस्त्र्यभि गौत. १८४१ आत्मनश्च प मनुः १६२३ आक्षितो मोघ " १०९४ आचार्यस्य व नार. ८२७ *आत्मनाशः प देव. १६५१ आक्षेपो निष्ठु , १७८५ आचार्यस्याप्य संग्र. १५३० *आत्मना स्वप मनुः १६२३ आख्यातव्यं च १७२६ आचार्ये त्रिगु बृह. ८०३ आत्मनो जन्म भा. १०२७ आख्यातव्यं तु आचार्योऽप्यना आप. १९७३ आत्मनो मृग १२८४ आख्याय प्रोषि का. १०४० आचूडान्तं न कालि. १३७७ आत्मन्वयुर्व वेदाः १००२ आगःसु ब्राह्म मनुः १६२७ आचौलान्मध्य स्मृत्य. १३७३ *आत्मपितुः व वृशा. १५२८ आगच्छत आ वेदाः ९९९ आजामि त्वाज वेदाः ९९८ आत्मपितृष्व आगच्छन्त्याश्च वारा-१०७७ आजीवन्स्वेच्छ याज्ञ. ७४६ *आत्मभावेन नार. ८४९ आगतं तु प भा. १०२९ आज्ञयाऽपि क वृका. ९०१ आत्ममातुल वृशा. १५२८ आगतस्यापि वृम. ८५५ आज्ञा तेजः पा नार. १९३६ आत्मवंशस्व भा. १०३० आगधिताप वेदाः ९६६ आज्ञाधिर्नाम मरी. ६६० आत्मवत्तस्य , १२८७ आगन्तुकाः क बृह. ७८६ भार. आत्मवद्वे प्र आगमं च प्र आज्ञाधिस्तत्क आत्मविक्रयि आगमं चाप्य मनुः १६३० आज्ञाप्रतिघा विष्णुः १९२१ आत्मशुक्राद भा. १२८४ यमः १६५२ आज्ञायां चास्य नार. १९३६ आत्मात्मनेव । १०२६ आंगमं निग मनुः १७०७ आज्ञासंपादि याज्ञ. १०८८, आस्माधिगतं को. ८१७ आगमं निर्ग १४०० आत्मानं घात यमः १६५२ १९२७ आज्यं विना य बृह. १३४८ *आत्मानं दर्श मनुः १३०९ आगमं वाप्य " १६३०, आञ्जनस्य म वेदाः ९९७ आत्मानं पित वेदाः १००० १९२९ आढकं भर्तृ प्रजा. १५२६ आत्मानं बुद्धि देव. १६५१ आगमं वाप्यु , १६३०७ आढकस्यार्ध को. १६७७ आस्मानं सत भा. १९७८ यमः १६५२ आढकांस्तु च नार. १४०२ आत्मानं सत्य " १९८५ आगमेनोप याज्ञ. ७६२ *आढकास्तु च आत्मानं स्पशे मनुः १३०९ आ गर्भसंभ आव्यं वा रूप भा.१०३० आत्मानमात्म आ घा ता गच्छा वेदाः ९७७, आण्डात् पत वेदाः १००३ आत्मा पुत्रःस भा. १९७८, १८३६ आततायिद्वि संग्र. १६५५ १९८५ आ घा योषेव आततायिनं वसि. १६०८ - आत्मा पुत्र इ शंखः १२८१ आचक्षाणेन मनु:१७०२; आततायिन आत्मा पुत्रश्च भा. १२८६ नार. १७५१ विष्णुः १६१२; मनुः १६२५; आत्मार्थ विनि कात्या. ८७६ आचक्षीत रा गौत. १६६० बृह. १६४८, कात्या. १६५१% xआत्मा वै पुत्र नि. १२५५ बाचतुरं वा वदाः १०१० मत्स्य. १६५५ , . बौधा. १२६८% आ चतुर्थात्तु कात्या. १२०२ आततायिनि कात्या. १६५१ वेदाः १४१५, भा. १९८५ आ चतुष्पण को. १६८८, आततायिन्य संव. १६५३ । *आत्मासि पुत्र वेदाः १४१५ . १६८९ * " , सुम. " आत्मा हि जज्ञे , १२६० आ चत्वारिंश *आततायिव आत्मिके शत बृह. ८०३ आचारहीनः बृह. १४०२ आतिपातिका आत्मीकृत्य तु लिा. १३७६ साचारायाश्च वसि. १९७७ आ ते नयतु वेदाः ९९८ आत्मीकृत्य सु स्कन्द. १३७५ प्राचार्य च प्र मनुः १६२७ आ ते यतन्ते आत्मीयस्य वि कात्या. ८९७ भाचार्य धर्म शौन. १३६३ आत्मजं पुत्र भा. १२८७ व्यासः ८९९ आचार्यः शिक्ष नार. ८२७ आत्मजाः पर * देव. १३५० आत्मैवेदम वेदाः १०१० प्राचार्य ऋत्वि आप. १६०६, *आत्मज्ञे शत बृह. ८०३ आ त्रिंशत्पण को. १६८९ १६६४ आत्मत्यागः प देव. १६५१ आ त्रिपक्षादि " १०४ X. ८७९ Page #462 -------------------------------------------------------------------------- ________________ १८ आ त्रिपादमू आश्रिभोगात सुम ९०० बौधा. १६०६ आत्रेय्या वधः आथर्वणन विष्णुः १६१२६ आददा व *आददद्धि स आददानः प " आददानो द *आददीत तु आददीत न आददीताथ आदतीतार्थ मनुः १६२६; कात्या. १६५० अपु. १९७५ याज्ञ. १९६० मनुः १७२३; यमः १७६६ मनुः ८८० · आदद्याद्वा आदध्यात् त आ दशपण *आदशाहं नि *आ दशाहानि + " " * आदातरि पु आदानकाल आदाननित्या *आदाने च वि *आदाने वाऽपि आदाने वा वि की. १६८८, १६८९ *आदाय तत्तु *आदाय दद्या आदाय दाप आदित्य च 'आदित्यः सत्यआदित्यचन्द्रा आदित्या वा अ आदिनवं प्र आदिप्रभृति आदिशेत्प्रथ ● आहतायां तु ● आदी कोऽहं द *आदी पितृक आदौ पूजा र *आदी प्रतिम "" " " कात्या. १५८२; भार. १५८२, در १९५४ १०४३ १९५४ ७२७ ८३८ ६५७ को. १६८८, १६८९ भार. १५८२ व्यासः ८९९ सुम. "" १९७५ मनुः ६६४ कात्या. ७३० मनुः १७२५ कात्याः १४५८ देव. १५२६ बृह. १५१३ ܪ प्रजा, १५२६ 'वेदाः ९९१ १.००६ भा. १९६४; स्कन्द. १९६५ वेदाः १५९६ १९०२ " भा. १०३० बोधा. १९६८ ब्रह्म. १३७४ बृह. ६७१ ७०७ " स्कन्द. १९६६ याज्ञः ७३२ 1. व्यवहारकाण्डम् आदौ मध्येsa *आदौ मध्ये वि आयमध्योत *आद्ये तु वित आधेषु पादो वि तु प आधत्त पित ● आपत्तोऽथ ध आयो द्विवि "" व्यासः १७९२ विष्णुः ६६२; याज्ञ. ६६५ हारी. १७६९, १७९४ विष्णुः ६६२; याज्ञ ६६५; बृह. ६७१ कौ. १६८८, १६८९ आधाता यत्र आधानं विक आधानचिक आधाने हि स आधारपरि आधारभूतः '*आधारभूताः आभाया वि आणि ऐन आधिं प्रविश्य आर्थि आधिः प्रणाये आधिः साइंस "आधिक्य न्यून * आधिदृष्टेन ' आधिपालकृ आधिपालन अधिभोगरत्व आधिमन्यं स आधिमेकं द्व आधिरन्यः प्र आभिरन्योऽय * आधिरन्योऽधि नार. आधिग्धः स ●धियों द्विवि १६८८, १६८९ वेदाः १२५९; शंखः १२८१ नार. कात्या. " " ८३२ ६६० ६५६ ; 33 याज्ञः १७३३ को.. ७३५ आप. १०१७ कौ. ८४८ ९३० नार. ७८० 22 स्मृत्य. ار भा. काव्या. ६५६ स्मृत्य ६६१ हारी, ६०८ यो ४३ नारे. १६४१, १७४४ काल्या. ९५४ ६५६ पिता. ६७५ कौ. ६३८ कात्या. ६३१ स्मृत्य . नार. स्मृत्य. बृह. नार. ܐ ८१८ ६६१ नार. ६५० ६६१ ६५५ ६५६ ६५०; ६६१ ६५० ६४९ आधिवेदनि विष्णुः १४२०६ याज्ञ. १४४३; वृहा. १४६२ आधिश्चतुर्वि भार. ६६० *आधिश्च द्विवि नार. ६४९६ ६६० ६८५ ६६० ६४९ *आधिश्च भुज्य * आध आधिस्तु द्विगु आधिस्तु द्विवि " आधिस्तु भुज्य * आधिस्तु सोद आधीकृतं तु आधीपण का आधे प्रवेश : आधेः समधि * आधेः साहस आधेः स्वीकर * आधौ तु वित * आधौ नष्टे तु आधी न ध आधी प्रतिम अर्थः आध्यर्थस्त्वृणि आध्यादि तत्कृ आध्युपभीगे आ नः प्रजां ज आनन्दाय स्त्री आनन्दिनी प्र आतुर 'आनुपू आनुलोम्येक *आनुलोम्येन "? कात्या. याज्ञ. भार. नार. आनृशंस्य प आ नो अग्ने सु " आ नो भर प्र आन्तरेश्वपि 23 वृहा. भार. याज्ञ. बृह. कात्या. 'वेदाः काव्या. भार.. हारी. नार. याज्ञ. 1 ७३१ ६६० ६८५ ६५३ ६५५ ९९८ ६६०६ १६४१ ६४१ ६६५. कात्या. ६५६ हारी. ६३६ याज्ञ. ७३२; वृहा. ૭૪ ७३१ भार. नार. ६४९ लौगा. १४६३ • विष्णुः ६३६ " " ६३६. वेदाः ९८५ २९५ १८९९ भा. १२८८ वेदाः ११५९ भा. १०२७, १२४३ देव. १२५२ "" " नार. ११०५ ११०४; " "विष्णुः १८४६; स्मृत्य . १८९१ आनुष्यार्थ हि " १३७३ भा. १२४४. वेदाः ९९७ ६००. " भा. १०२८. Page #463 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका १९ སྒྱུ ༔ རྒྱ, ༔ मनुः १९३० बृह. १६४७% कात्या. १६४९ बृह. १६४७; १६४९ , १८३१ कात्या. १८८७ शंखः १६१३ याज्ञ. ९४२ कात्या. १२२७ वेदाः १००२ ८०४ ००० नार. अनि. བྷཱུ བྷྱཱ ཡྻོ ཝཱ ཡྻ༔ ༔ ༔ ༔ ༔ ཟླ་ ཟླ , ༔ ༔ ༔ ལྷ་ भा. ८६० " " १००१ " १००३ मनुः ८४५ दक्षः .७९८ , ६२७ १९३७ आपः सप्त सु वेदाः १००३ | आबन्ध्यानिय आ पञ्चपण को. १६८९ आभाषितश्च आ पञ्चाशत्प आभिर्मत्प्रत्ता आ पणमूल्या .. , १६८८, आभिर्विश्वा अ १६८९ आभीषणेन आपत्कालकृ कात्या. ६३१ आभूतिरेषा नार.. ६९८ आभ्यन्तरं भ *आपत्कालाद आमन्त्रिता च आपत्काले कु स्मृत्य..१५८८ *आमन्त्रिता चे *आपत्काले कृ कात्या. ६३१ *आमन्त्रिता तु आपत्काले तु आमन्त्रितो द्वि *आपत्कालेऽपि आमोहमस्मि *आपत्काले प्र आम्नाये स्मृति आपत्कृताह ६९८ *आयच्छेच्छक्ति आपत्सु च नि १११८ आयत्यां च त आपत्स्वनन्त आयव्ययज्ञैः *आपत्स्वपि च ७९८ आयव्ययेऽन्न आपत्स्वपिन ८०७ *आयव्ययेऽर्थ आपत्स्वपि हि 'आयव्ययौ च *आयव्ययौ य आपदं निस्त आयसं द्वाद आपदं ब्राह्म आयान्ति पुत्र आपदर्थे ध भा. १९७८ आयुः सा हर आपद्गतस्त मनुः ९३९, आयुधानां चा १६३१, १९२९ आयुधान्यायु *आपद्गतोऽय आयुधी चोत्त आपद्गतोऽभ्यु हारी. १२६६ *आयुधी तूत्त आपद्दत्तो यु . यमः १३५२ आपद्धर्मप्र . भा. १९७८ आयुधीयस्यो . आपद्यपत्य मनुः १०७५, आयुधेश्च प्र ११२७ *आयुर्हरति *आपद्यपि च नार. ७९८ आयुषः क्षप दक्षः १३५२, संग्र. १३८४ *आयुषः रक्ष आपद्यपि वि हारी. ७९४ आयुषा वा ए आपद्यपि हि मनुः १९७४ आयुष्कामेन । आपस्तत्सत्य वेदाः १००६ *आयुष्यक्षप *आ पुनः संस्का हारी. १०१४ *आये व्ययेऽच आपो न सिन्धु वेदाः ९२४. आयोह स्कम्भ आपो वरुण ., १००५ आरक्षकांस्तु आप्तः शक्तोऽथे मनुः १९७४ आरक्षकान् आप्तदोषं क को. १६८७ *आरक्षिकान् आप्तभावेन नार. ८४९ आरण्यपशु आप्नुयात्साह काव्या. ८५४ *आप्नोति तस्य बृह. १५५८ आरब्धारस्तु आप्या अमृज वेदाः १५९२ आरभेत त कौ. १४३० | आरभेतैव भा. ८६० *आरम्भकः स वेदाः ८१४ . ८१० आरम्भकृत्स कात्या. १८३३ वेदाः १००५ आरम्भकोऽनु भा. ८६१ आरम्भास्ते तु नार. ८५१ *आरामप्रति आरामायत आरुह्य संश. मत्स्य. १६५५ आ रोह चर्मों वेदाः-१००४ आ रोह तल्पं बृह. १५१२ आरोहत् सूर्या आ रोह सूर्य आ रोहोरुमु बृह. ७८४ *आतः कुर्यात्सु आर्तस्तु कुर्या आर्ते मुदि मनुः १९२८ *आतॊऽपि कुर्या नार. ७८१ आश्वासस स्कन्द. १९६७ आपणात्पूर्व कालि. १३७७ आर्यपुत्र पि विष्णुः १०२३ आर्यप्राणो ध्व नार. ६२६ *आर्यस्त्रीगम . , १९३५ आर्यस्त्र्याभिग बृह. ८३५ आर्याः शुचयः 'नार. ८२८% *आयोकोशाति - आर्यावर्तः प्रा को. १६१९ । आर्ये किमव बृह. १८३० *आर्षश्चैव हि विष्णुः १०२३ आषेश्चैवाथ लहा. १४०४, आर्षे गोमिथु. हारी. १४६६ आवपातिक *आवरणिनः वेदाः १५९६ आवर्तनं नि+ मनः १०७१ आवसथे श्रि हारी. १४६६ आवहेयुर्भ बृह. ११०६ *आवां प्रजां ज वेदाः १५९१ कात्या. १७६२ आ वां रथं दु नार. १७५७ आ वामगन्सु बृह. ११०७ मनुः ८४५ स्कन्द. १९६६ भार. ६६० वारा. १०७५ को. ८१७ गौत. १८४१ आप. १९०३ याज्ञ. १६३४ वसि. १९२१ वारा. १०७७ नार. १०९८ भा. १२८६ शंखः १३९० . कौ. १९२५ वेदाः ९०२ नार. ८७१ वेदाः ९८६ " १९७७ विष्णुः १६०९, १७९७ कौ.. १६८० आवासदा दे आवाहयामि आ विंशतिप आ विद्याग्रह १००१ नार. १७५५ भा. १२८६ को. १६८९ नार. ८२६ मनुः १९३. Page #464 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् आविष्टिताघ वेदाः १४६४, १६०० " ९९६ बृह. ६५४ व्यासः १८३४ आ वृषायस्व , आवेदयित्व आवेष्टनं चां *आवेष्टनं वां . आ वै मऽइद -आशसनं वि आशासाना सौ वेदाः १४२४ ९९१, कौ. ९०६ याज्ञ. १०८४ को. १६१५ मनुः १९२६ कात्या. १६४९ 0mmm.m आशुद्धेः संप्र आशुमृतक आश्रमिणः पा आश्रमेषु द्वि आश्रयः शस्त्र *आश्रयशस्त्र आश्रितस्तद आ संयतमि *आ संस्कारं भ आ संस्कारात् आसंस्काराद्ध आसमशय 'आसनानि च आसनार्हस्या आसनेनोप आसन्नमेते आ सप्तमात् आसप्तमाह आसमापत्तेः Emk वेदाः ८०९ नार. १५५४ " " शंखः १४७३ गौत. १७९४ भा. ८६० विष्णुः १६०९ भा. १०२८ - को. १०४० नार. १०९४ अनि. १५२९ आप.१६०६, आऽस्या ववा वेदाः १००६ । इतरेण नि- याज्ञ. १९६० *आस्येनास्यं प नार. ११०१ इतरेणानु स्मृत्य. १५८९ - आस्वेव तु भु इतरेषां तु पैठी १११५ आहं खिदामि . वेदाः ९९६ भा.१२४४; मनुः १८५८ आहं तनोमि इतरेषां व आप. १९१८ . *आह नैवं पु कात्या.१७९१७ *इतरेषु तु पैठी. १११५ उश. १७९२ इतस्ताः सर्वा वेदाः ९९९ xआहर नः प्र नि. ६०० इति कुन्ति.वि भा. १२८४ *आहरन्मूल कात्या. ७६६ इति क्षेत्रप *आ हरेतैव मनुः १३२६ इति चत्वारो वेदाः १८९६ आहरेत् त्री , १७२४ इति ते कथि भा. १०३० आहरेद्विधि याज्ञ. १०९१ इति तेन पु ,१०२७, आहरेन्मूल कात्या. ७६६ १२८५ आहत वाजि भा. १९८५ इति त्रयो वा . वेदाः ९०३ आहारकाले कात्या ७२८ इति दत्तस्या कौ. ७९४ आहारमयं . शंखः १०२५ इति द्वेषः *आहितं चैव दक्षः ८०७ इति निष्पत आहिताभिश्चे हारी. १०१६ इति पथ्यनु आहितोऽपि ध नार. ८३२ इति पारुष्य आ हि द्याबापू वेदाः ११५९ इति पुनात्ये वेदाः ९०३ आ हि ष्मा सून , ११५८ इति पृष्टा सु भा. १०२८ आहुरुत्पाद मनुः १०७० इति प्रतिषे कौ. १०३७ आहूता तत्स 'भा. १०२९ इति भर्तृव्र - भा. १०२९ *आहूय स्थाप 'बृह. ८७२ इति भर्म . कौ. १०३५ आहृत्य पर कात्या. १९४१ इति मर्यादा आहृत्य स्त्रीध , ७११ इति यास्ताः क भा. १०३२ आहृत्य स्थाप बृह. ८७२ इति राजप 'को. १६८९ आहेको दर्श इति रुद्रादे वेदाः ९०३ आह्वानकारी 'अपु. १९४३ इति वागन्त भा. १९८५. *आह्वापकादे नार. १७५५ इति वास्तुवि *आह्वायकादे इति विवाह , १४३० इक्ष्वाकूणां कु वारा. १३२९ इति स्त्रीधन इच्छतः स्वामि इत्थं विरुद्धा अनि १९४३ इच्छन्ति पित इत्यतिचारः कौ. १०३६ इच्छन्तीमिच्छ १०९८ इत्यनुलोमाः ,, १२८८ इच्छन्त्यामाग व्यासः १८८९ इत्यर्थमिष्य भा. १९७८, इच्छाकृता का अनि. ६३५ .१९८५ इच्छामि सरि वारा. १०७६ इत्याचार्याः कौ. १८०० इच्छेयं सुखि *इत्यादिप्रत्य काल्या. ६५८ इडा देवी भा वेदाः १००६ इत्याधिः प्रत्य इतरदित . बौधा. १९१९ इत्युक्ताहं त भा. १२८६ *इतरस्मिन् कु इत्येतेऽदाया वसि. १२७८ इतरा तु ध दक्षः १११४ इत्येते दाया *इतरानपि मनुः ९३६ इत्येतेऽन्ये चा को. ११८५ कात्या. १७६१ *इत्येते मुनि यमः १३५१ मनुः १६२७ । इत्येते वै स भा. १२८७ ९२९ २ आसहस्रात्प .८२९ ६९२ आसां भोगे न आसां शुद्धौ वि आसामन्यत आसीतामर. आसीत् सुन आसीद्विभाव आसीनोऽधो गु आसुरादधि आसुरादिषु वेदाः १५९७, १६०१, १६०३ कात्या. १११० भा. १०३० नार. १८८२ मनुः १०६२ पद्म. १३७६ भा. १९८३ नार. ८२६ भा. १२८६ कात्या.१४५९ यमः १४६२ बृह. ७२७ शुनी. १११९ वेदाः ९८० आसेधयंस्त्व आस्तृत्य साधु आस्मै रीयन्ते आस्य श्रवस्या इतरे कृत Page #465 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका २१ " ६०२ इमा खनाम्यो इमां त्वमिन्द्र इमाः प्रजा म *इमान् धर्मा इमानप्यनु इमा नारीर इमानि त्रीणि इमा रामाः स इमे मयूखा इमे ये ना इमे वै बन्धु इयं नारी प " " १००४ ६०२ ___" , ९२२ ८१४ इयं नार्युप इयं भूमिर्हि इयं ह मह्य इयमग्ने ना इयमददा " ९२४' इरा पुंश्चली इषवस्तस्य " १०९५ ११८० इत्येते संक यमः १३५१ इत्येवं मुनि माकं. १५३० इत्येवमाद+ नार. १७४६ *इत्येष मुनि माके. १५३० इदं खनामि इदं तदने इदं तद्रूपं इदं सत्यं व . स्कन्द. १९६५ इदं सु मे न वेदाः १००२ इदं हिरण्यं इदमन्यच्च भा. १०३२ इदमस्येति कात्या. ८९७ इदमुग्राय - वेदाः १९०१ इदानीं भाग . बृय. १३५५ इदानीमह बौधा. १२७१ इदानीमेवा __. आप. १२६७ इदावत्सरा वेदाः ८४२ इन्द्रं जुषाणा इन्द्रं दुरः क १००५ : इन्द्र आसीत्सी इन्द्र क्रतुं न इन्द्रश्च विष्णो इद्रश्च वै न , १५९७ इन्द्रश्चिद्धा त इन्द्रस्य वृत्र ९९९ इन्द्रस्याकस्य मनुः १९३० इन्द्राग्नी द्यावा १००१ इन्द्राणीमासु इन्द्राणीव सु . इन्द्राणीवावि इन्द्रापतिघ्नीं इन्द्रियं वै सो इन्द्रियमेव इन्द्रेण प्रेषि इन्द्रो मरुत्वा इन्द्रो यतीन् १५९५ इन्द्रो विश्वस्य इन्द्रो विश्वान् .. " १९५ इन्द्रो वै वृत्र इमं कुमार भा. १९८४ इमं धर्मप " १०२८ *इयं निगृह्य मनुः ७४३. इंमं नु सोम . वेदाः ९६८ इम लोकम भा. १०२८ इमं वि ष्यामि वेदाः ९९१ 'इमं हि सर्व मनुः १०४६ वेदाः ९९० इह लोके च वारा. १०७६ , ९८६ इह वा तार भा. १९८५ भा. १०३३ इहाम्यां कीर्ति मनुः १०६४ संग्र. १६५५ इहेदसाथ वेदाः ९९८, मनुः ९३६ वेदाः ९७८ इहेमाविन्द्र इहैव सन्तः इहेव सन्नि ६०१ *इहेव सा च वसि. १०२१ " ११२१ · इहैव सा ति भा. १२८४ यमः १११३ वेदाः १००४, इहैव सा शु याज्ञ. १०८५ १४२३ इहैव स्तं मा वेदाः ९८५ ,' १००४ ईक्षितः प्रति भा. ८६० मनुः १०७१ ईडे अग्निं खा वेदाः १९०० वेदाः ९९७ ईदृशं धर्म भा. १०३० ईदृशीं त्वनु कात्या. १११०% " ६००, को. १८५० १२५८ ईर्ष्यापण्डश्च नार. १०९४ " ८४२ ईर्ष्यापण्डाद नार.९४७, ईर्ष्याया ध्रा वेदाः, ९९७ ९४८, ११३१ ईर्ष्यारोषौ ब वारा. १०७५ वेदाः ११५९ *ईर्ष्याषण्ढाद नार. १०९५ " ९९८ ईर्ष्यासूयस , ११०२ " १६०० ईयासूयास " ९२३ ईशानासः पि वेदाः ११२०, भा-१२८४ बृह.१७८९ ईशाना स्त्री,ध लौगा. १४६३ व्यासः ९६१ ईशा यशस्य वेदाः १००० बृह. १७६० ईशास्तु सर्वे भा. ८१८ " १८३० ईषच्च कुरु उक्तं तुष्टिक कात्या. ७१३. नार. ८२९ उक्तं ते विधि भा. १२४४ भा. १९७८ उक्तलाभक वृका. ९०१ उक्तलाभात्सं भार. ९०० • उक्तलाभाद्वा वसि. १९२० उक्तलाभे आ विष्णुः ८९९ स्कन्द. १९६६ उक्तवाक्ये मु वारा. १३२९ हारी. १०१६ - *उक्तश्चेति स व्यासः १८८९ मनुः १०६४ *उक्तश्चेति स्व याज्ञ. १०८५ उक्तादल्पत कात्या. ८९८ भा. १२८४ उक्ता पश्चगु बृह. ६३० वेदाः १००२ उक्तो दण्डः शू विष्णुः १६७० उक्तो नियोगो. बृह. ११०९ वारा. १०७५ *उक्त्वा नियोगो मनुः १०६४ उक्त्वा परुष वृका. १८३५ ९७४ इषिरेण ते इषुः कामस्य इषुरिव दि इष्कृताहाव इष्टं दत्तं त *इष्टं विना तु इष्टकाहार इष्टकापूर्ण *इष्टकाफल इष्टकोपल *इष्टतः स्वामि इष्टानि चाप्य इष्टापूर्त च v ० ० 2095 ० ० "१०३२ ० " ११४३ ० " १९६३, १९६४ इष्टापूर्तस्य इष्टिकाभस्म इह कीर्तिम , १९८१ इह तस्मात्प्र इह प्रजां ज इह प्रियं प्र इह प्रेत्य च *इह लोकम Page #466 -------------------------------------------------------------------------- ________________ २२ व्यवहारकाण्डम् । उक्थेष्विन्द्रं आ उग्रं पर्यच . उग्रंपश्या च उग्रं पश्याच उग्रंपश्ये उ उत्तमानां तु उत्तमानामी उत्तमायां व " ६०२, उग्रं पश्यद्रा उग्रंपश्ये रा. १२८४ भा. १०२९ हारी. १७६९ शंखः १८४८, नार. १८८३. कौ. १६१८ नार. ७०२ , ११०४ शुनी. १७६७ नार. १६४३ याज्ञ. १६३७ नार. ८२८ वेदाः ९९. - बृह. १९४१ . भा. १०२७, उत्तमावर *उत्तमा स्वैरि उत्तमेभ्यस्त्र उत्तमे राज उत्तमे साह उत्तमो वाऽध *उत्तमो ह्यायु उत्तराहमु उत्तरे मद्य उत्तरेषु च उग्रं युयुज्म उग्रं वचो अ उग्रः पारश उग्रस्य चिन्म उग्रानुग्रेषु उग्रान्नैषाद्यां उग्रो राजा म १२८४ .१.२८५ ६७१ " १७५८ उचितस्तस्य उच्चैःश्रवा हि उच्चर्विकोश उच्छेद्याः सवे ज्झितप्रन उज्जामादिक उत त्यं पुत्र उत घा नेमो ९९० वेदाः १९७९ | उत्कोचकाचौ मनुः १६९३, भा. १२८५ १९२९ वेदाः ६०५ उत्कोचजीवि विष्णुः १६११; , ६०१ याज्ञ. १६३९,१९३२, काल्या. . १७६१, व्यासः १९४२ १९०२ *उत्कोचबूत नार. ११३० उत्कोचशुल्क विष्णुः १९८३ ६०३, *उत्कोदकाः सो नार. १७४६ ६०५, १९०२ उत्क्रम्य तु वृ " ९१७ उत्क्रोशतां ज " १७५६ उत्क्रोशन्तम विष्णः १७९७ नार. ११०४ *उत्क्षेपकः कु व्यासः १७६४ वेदाः १८९५ उत्क्षेपकः सं विष्णुः १६७०% विष्णुः १९२१ व्यासः १७६४ कौ. १९८५ उत्क्षेपका याज्ञ. १७३७; वेदाः १४६४, व्यासः.१७६५ १६०० *उत्क्षेपकश्च कौ. ११८५ *उत्क्षेपकस्तु बृह. १७६० भा. ८४० उत्क्षेपकस्य संव. १८९१ उत्क्षेपकाः श कात्या. ८७६ उत्तमं चेति नार. १६४२ को. १६८४ उत्तमं तस्य । मत्स्य. १९७५ बृह. ७०८ उत्तमं द्वाद स्मृत्य. १३७३ वेदाः १९७९ *उत्तमं वेति नार. १६४२ " ९७२, उत्तमं सर्व भा. १९८५ १५९५ उत्तम साह विष्णुः १६६९ *उत्तमः कार्य नार. ८२८ उत्तमः साह अपु. १७९२ उत्तममध्य . विष्णुः १६७० *उत्तमर्णर्ण बह.. ७०८ १८३९ उत्तमर्णश्चे विष्णुः ७१६ उत्तमर्णाध नार. ६९२; १००४ बृह. १४०२ ९८७ *उत्तमश्चायु नार. ८२८ , ९७४ *उत्तमश्चास्थि बृह. १८३१ अपु. १९७० उत्तमश्चेति व्यासः १८८९ मनुः १०५१ उत्तमस्त्वस्थि बृह. १८३१ बृह. १८८६ उत्तमस्त्वायु । नार. ८२८ *उत्तमस्यधि: बृह. १७८९ नार. १९३७ *उत्तमस्याधि मनुः १०४१ उत्तमस्याधि अपु. १८३५ *उत्तमां भज मनुः १८६६ विष्णुः १७९६ उत्तमां सेव नार. १७४६ *उत्तमां सेव्य मनुः १६९३ उत्तमागम विष्णुः १८४६ नार. १७४६ उत्तमादव . भा. १०३३, उत्तरेषु म उत्तरोत्तर *उत्तरौ च वि उत्तरौ तु वि उत्तानपणे उत्तानयोश्च उत्तिष्ठेतः कि उत्तिष्ठतो वि उत्तुदस्त्वोत् उत्थाप्य शय *उत्पत्त्यैवार्थ उत्पत्त्यैवार्थ उत्पद्यते गृ. उत्पन्नसाह , - १९७९ १००२ , ९९८ ना. १११९ गौत. ११२४ उत त्वा स्त्री श उत दासा प उत प्रहाम उत यत्पत १९०० मनुः १३०६ नार. ७०३, ९९८, ८१४ कात्या. १३४९ - उत वै याच उताश्विनाव उताहमस्मि उतो अहक उत्कमेयः ख उत्कर्ष योषि.. *उत्कृत्य लिङ्गं उत्कृत्य लिङ्ग उत्कृष्टं चाप उत्कृष्टायाभि उत्कृष्टासन *उत्कृष्टेन ए . *उत्कोचकाः सा *उत्कोचकाः सो *उत्पन्ने चौर उत्पन्ने त्वौर उत्पन्ने स्वामि . उत्पादको य. उत्पादनम उत्पादयितुः उत्पादयेत्षु उत्सवे तु पि *उत्सवे पितृ उत्साहमन्त्र उत्सृजेत् क्ष उत्सृष्टमामि उत्सृष्टवृष, उत्सृष्टो गृह्य उदकं च स्त्रि याज्ञ. ९४३ कात्या. ८३९ मनुः १०५२ आप. १२६७. मनुः १३०८ बृह. ११०६ अपु. १९७० नार. १९३७ भा. १९७८ विष्णुः ९०५ याज्ञ. १३३४ मनुः १९८७ Page #467 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका नार. १८८१ ___" ६४८ भा. १२८६ शंखः १२०७ मनुः १०६० " ९३४ रात . याज्ञ. १८२२ ___, १६३६, . १९३३ वेदाः ९९० ९०२ मनुः ७४४ १९०२ विष्णुः १६६९, को.. १९०४ , ७३५ , १९२४ वेदाः १००७ कौ. १९२५ कात्या. १२२५ ब. उदकं चैव कात्या. १२२८ , उद्यच्छध्वम वेदाः १००१ । *उपचारकि उदकधार कौ. १६१९ . उद्यतानां तु कात्या. १६५१ . उपचारस्त उदकयोग गौत. १२०४ *उद्यतासिं क विष्णुः १६१२ उपचाराभि उदकुम्भान वेदाः ८११ कात्या. १६५० *उपचारार्थ्या उदक्यास्त्वास . वसि. १९७७ *उद्यतासिं च *उपचार्यः स्त्रि *उदगातां भ वेदाः ६०५ *उद्यतासिं वि विष्णुः १६१२ *उपचिह्नानि उदपात्राण्य - कौ. १२०७ उद्यतासिः प्रि उपच्छन्नानि उदरदास उद्यतासिर्वि मनुः १६२६) उपजीव्यदु उदवसानी वेदाः- ७९१, कात्या. १६५० उपजीव्य ध उद्यतासिवि विष्णुः १६१२ उदश्वित्केश नार. १९३८ कात्या. १६५० उप तेऽधां स उदासीनव कौ. १६२१ *उद्यते तु शि बृह. १८३० उप ते स्तोमा उदितः स्यात् कात्या. १२२९ उद्यतेऽश्मशि उप त्वाऽयानि उदितोऽयं वि मनुः १९०७ *उद्यतेऽस्त्रशि उपधाभिश्च *उदितो विस्त । उद्यन्नद्य वि वेदाः ११६३ *उपधाभिस्तु ' उदीची च प्र . सुम. ९०० - उद्यम्य शस्त्र देव. १६५१७ उपधिदवि जातू. ९०१ गालवः १६५४ उदीर्ध्व नार्य . 'वेदाः ९७८, उद्यास्यन्वाऽअ वेदाः १४०५, उपधौ स्तेय १००४, १२५७ १४२४ उपनिधिः ऋ उदीवा॑तः प ". ९८२ उद्रिणं सिञ्चे , ९२३ उपनिधिभो. : उदीर्वातो वि उद् व ऊर्मिः " २००२ उपनिपात • उदुह्यते दा *उद्वसतः की आप. ८४२ उपनिषदे *उद्गीणे प्रथ याज्ञ. १८१५ उद्वहेत्पञ्च स्मृत्य. १११८ उपनिषद्यो *उद्गुरणात्तु कात्या. १८३२ उद्वाहकारि वसि. १९२१ *उपन्यस्ते च . उद्गुरणे तु उद्वाहिता तु शाता. १११६ उपन्यस्ते तु उद्गूणे प्रथ .. याज्ञ. .१८१५ उद्वाहिताऽपि नार. ११०१ *उपन्यस्तेन • उद्गूणे हस्त उद्वेगजन , : मनुः १८५६ *उपन्यस्तेषु *उंदगोरणे तु .. कात्या. १८३२ उद्वेजनक. *उपन्यस्य तु . उद्दालकस्य. भा. १०२७, उन्मत्तं पति " १०५६. उपपन्नो गु उपपातक : उद्दिश्यात्मान नार. १७८६ उन्मत्तः किल्बि स्मृत्य. १११८ उद्दिष्टमेव .. ७६४ *उन्मत्तः पति नार. १०९८ उप प्र.जिन्व - उद्दिष्टानां से उन्मत्तजड मनुः १३९२ . उपप्लवनि *सद्धरन्ति त कात्या. ९५७ उन्मत्तपक्ति नार. १०९८ उप बहि उद्धरन्ति पु *उन्मत्ताजड़ मनुः १३९२ *उद्धर्ताऽन्यस्य वृम. ८५५ उन्मुञ्च पाशां वेदाः ९९९ उपभोक्ता तु । उद्धारं ज्याय बृह. १२३७% उपकार य पैठी. १११५ उपभोगनि . .... . मनुः १२४९ : उपकारः कि नार. १८८१ उपमझ्याति -उद्धारादिक .. कात्या. ७१४ *उपकारकि मनुः १८५२ उप मा वर्त उद्धारेऽनुध्दृ मनुः ११९० नार. १८८१ उप मा श्यावाः . उद्धारो न द *उपक्रुश्य च " १७८८ उपरि निवि । उदृतद्रव्या विष्णुः १२८१ *उपक्रुश्य तु उपलब्धवि , उध्दृत्य कूप , बृह, १२२२ .. उपगच्छेत्प " ७०३, उपलब्धिकि ५ उध्दृत्यान्यस्तु वृम. ८५५ ११०३ उपलब्धे ल - उद्भिन्दतीं स वेदाः १८९८ उपचर्यः स्त्रि ‘मनुः १०६० उद्धिन राज्ञः , १८९६ उपचारकि. :१८५२ : उपलिङ्गना .. ०९ को. ९२९ मनुः १३२६ विष्णुः १७७० याज्ञ. १७८२ वेदाः ९६३ कात्या. :,७१२ वेदाः ९७७, १८३६ नार. ७६४ को.. ७३५ वेदाः ७९२ -८१० कात्या. ८०५ नार.१७५७ कात्या. १७६३ : को. १८५० Page #468 -------------------------------------------------------------------------- ________________ 'ब्यवहारकाण्डम् उपवासांश्च उपश्रवण उपसंगृह्य व्यासः ११११, १५२४ कात्या. ९५७ नार. ७४८, अनि. ७५६ मनुः १३१७ वेदाः १००२ नार. ६६९ बृह.. ६७१ को. ८४४ ६४५) उप्यते यद्धि उभयं चैव उभयं तु स उभयं दृश्य उभयत उ उभयनेत्र उभयस्य पा उभये प्राजा उपसर्जनं उप स्तृणीहि उपस्थानाय उपस्थाप्यवि उपस्थितम उपस्थितस्य ०९ २ " " + *उययोरथ उभयोरपि उभयोरप्य ७३१ को. ६३८ भा. १२८७ को. ८६२ नार. ८८७ बृह. ७६४ नार. ७०३ विष्णुः १६६९ नार. ९१५ उपस्थितस्या उपस्प्रष्टुंग उपहन्तृषु उपहन्यत *उपांशु जन उपांशु येन *उपागच्छेत्प *उपाधिदेवि *उपानयति *उपानयेद्रा उपानयेगा *उपानयेद्वा उपायनीकृ. उपायैः शास्त्र उपायैः साम उपायैर्विवि *उपार्जितं ज्ये उपासते सु उभयोरर्थ उभयोश्चित्त उभा जिग्यथु उभावन्यत्र *उभावपि च उभावपि तु *उभावपि हि उभा हिरण्य उभे त एक उभे धुरौ व उभे सहस्व उभौ क्रियानु उभौ चार्थानु *उभौ तौ चौर मनुः १०७१ । उशना वेद भा. १०३२ बौधा. १९२० उशन्ति घा ते वेदाः . ९७६, मनुः १०७० १८३६ भा. १०३३ उशन् ह वै. . कौ. १६८५ उष ऋणेवर ६०१ विष्णुः १७९६ उषस्तमश्यां .. वसि.-१९२१ उषाः पुंश्चली . . ८४२ वेदाः ११४३ उह्यते वा मृ . . वृम. १११६ " ११४४ उह्यमानम .को. १९२४ यमः १३५१ ऊढया कन्य..काल्या..१४५३ बृह. १९१४ ऊढाऽपि देया शाता. १११६ याज्ञ. ८४८, *ऊढायाः कन्य कात्या. १४५३ १३४२ ऊढायाः पुन आदि. १३८४ यमः १३५२ ऊनं वाऽप्यधि, याज्ञ. १९३२ लिङ्ग. १३७६ ऊनं वाऽभ्याध , १६४० वेदाः ११८० * ,, १९३२ भार. ९०० ऊनां चेत् षोड विष्णुः. ६३७ मनु. १८६४ *ऊना चेत्तु सु. *ऊना चेत् षोड *ऊनाधिकवि याज्ञ. ११६९ वेदाः ९७४ ऊने षष्ठमं को. १६७६ मनुः ८८१ ऊर्ज पृथिव्या वेदाः १८३९ वेदाः । ९८९ ऊर्णातुलायाः . कौ. १६७३ र ९९० • ऊर्ध्वं गच्छति . भा. १०३० वसि. ७३२ *ऊर्ध्वं च पञ्च कालि. १३७७ . बृह... ७३४ ऊवं तु काला मनुः १०४२ मनुः ७४३ ऊवं तु पञ्च कालि. १३७७ ७९६ ऊचे दायादं को. १४३० १३९५ ऊर्ध्वं पितुः पु गौत. ११४४ ऊवं पितुश्च मनुः ११४९. . ऊर्ध्व मासत्र कात्या.. ६३२ ११२० *,. , बृह. ७३४ *ऊर्ध्वं मासप्र वेदाः १००१ *ऊर्ध्व लब्धं च " १४५४ " ८१२ ऊवं लब्धं तु " १४५३ ऊर्ध्व विभागा मनुः १५६३ नार. १५६७ नार. ७६४ ऊर्ध्वं संवत्स कात्या. ६३३, यमः १६५२ मनुः १०५५, १३९३ ऊवं सप्तमा गौत. १०११ वारा. १०७६ ऊवमधिग , १९४८ *ऊषरं मुषि. बृह. ७८७. भा. ८४० ऊषरं मूष १९८६ *ऊषरं मूषि ७८७ वेदाः ९८६ *ऋक्थं प्रीतिप्र कात्या..१२०२ *ऋक्थं मृतायां बौधा. १४२७ कौ. ८०८ नार. १९३५ बृह. १९४१ नार..१७४५ शंखः १२८३ देव. १३५०% वसि. १९८२ भा. ८६१ कात्या १६५० पैठी. १६५३ कात्या. १६५० स्मृत्य. ७५६ नार. १७५७, उभौ तौ नाह *उभी निगृह्य उभौ वर्णावृ वदाः उपासन्ते हि *उपेक्षकः श उपेक्षकोऽनि 'उपेक्षणाद्वि उपेक्षमाणो बृह. ६५४ कात्या. १६५० *उभौ वार्थानु उरुं लोकं सु उरुगूलाया उवेशी हाप्स उर्वारुकमि उलूखले प *उल्काग्निदाय *उल्कादिदाय उवाच चैन उवाच नर उवाच वच उवास नग उवे अम्ब सु उशतीः कन्य उपेक्षया वि *उपेक्षाकार उपेक्षाकार्य *उपेक्षी कार्य . उपेया दैवं । " " ७८६ उपोप मेप - उप्ते बजि प १९८१ , ९६६ कात्या. ११११ Page #469 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका " ६५८ बृह. ६५२ " vr ६९२ " 3. भा. १२८५ * ऋक्थं मृतायाः बौधा. १४२७ *ऋणं स दाप कात्या. ७१० । ऋणिनः प्रति . भा. १९६४ *ऋक्थगोत्रे ज मनुः १३२७ ऋणं सलाभ ऋणिष्वप्रति नार. ६६९ *ऋक्थग्राहिण. विष्णुः १३८९ ऋणं ह वै जा वेदाः १२६१ *ऋणी च न ल ऋक्थग्राहिभि ऋणं ह वै पु. ६०४ *ऋणी न प्राप्नु *ऋक्थन्यायेन बृह. १२२३ * ऋणग्राहिणि विष्णुः ६७८ ऋणी न लभ ऋक्थपिण्डप ऋणभाग द्र कात्या. ६६० *ऋक्थपिण्डाम्बु ऋणमस्मिन्सं वेदाः ६०४, ऋणे देये प्र मनुः ७२० *ऋक्थपिण्डार्घ . १२५९, वसि. १२७१% ऋणे धने च *ऋक्थादधैं स नार. १३४७ विष्णः १२७९ ऋणेष्वज्ञाय . गोभि. ७१५ *ऋक्थादर्धांश , १३४६ ऋणमात्मीय बृह. ७०७ ऋणैश्चतुर्भिः भा. १२८३ ऋक्थिभिवा प कात्या. ८०४ *ऋणमेवं कृ कात्या. १२२९ *ऋणोदये प्र मनः ७२० ऋक्सामाभ्याम वेदाः १००० ऋणमेवं वि नार. ६९७; ऋतं वै सत्यं वेदाः १८३७ ऋग्वेदवादा ब्रह्म. १११९ कात्या. ७१२, ऋतस्य योनौ , ९८३ *ऋणं क्षेत्रं गृ बृह. १५६९ ७१३, १२२९ ऋतावृतौ रा भा. १२८५ ऋणं गृहीत्वा कात्या. ७१४ ऋणरिक्थयोः कौ. १२०७ ऋतुकालगा वास. १९७७ *ऋणं च कार . बृह. ७८५ ऋणा च धृष्णुः वेदाः ६०० ऋतुकाले तु भा. १०३० *ऋणं च सोद नार. ८३२ ऋणा चिद्यत्र ऋतुत्रयमु विष्णुः १०२२ *ऋणं चात्मीय . बृह. ७०७ *ऋणाच्च माक्षि नार. ८३० ऋतुत्रयस्यो कात्या. . ६३२ *ऋणं चोदुः स नार. ७०० | 'ऋणात्पिता मो ऋतुत्रये व्य विष्णुः १०२२ *ऋणं तद्धमे हारी. ७९४. *ऋणात्पिता स ऋतुप्रतिरो को. १८४८ ८०८ ऋणादहम ऋतुप्राप्तासु भा. १०२८ ऋणं तयोः प नार. ७०२ ऋणादानं प्र बृह. ७५० ऋतुमत्यां हि वसि. १०२१ ऋणं. तु दाप कात्या. ७१० ऋणादानप्र ,, ६२८ मनुः १०४२ . ऋणं तु सोद नार. ८३२ * " " " ७५० ऋतुस्नातां तु बौधा. १०१९ *ऋणं दद्यात्प याज्ञ. ६८३ *ऋणादानोद्ग्र ऋतुस्नाता न , २०२० ऋणं दद्यापि नार. ६९६ ऋणानां सार्व नार. ६२५ *ऋतुस्नातां भ्रा यमः १११३ ऋणं दातुम मनुः ६८०3 ऋणानुरूपं बृह. - ७२६ ऋतुस्नाता तु मनुः १०५७ अनि. ७३१ ऋणानो नर्ण वेदाः ६०३, * ऋतौ तु तस्यां यमः ११.१३ *ऋणं. दाप्यं तु कात्या. ६५८ १९०२ ऋतौ नोपैति बौधा. १०१९ ऋणं दाप्यस्तु ऋणार्थमाह कात्या. ७११ ऋतौ विमुञ्च भा. १०.३० ऋणं दाप्याः प्र व्यासः ६७६ ऋणावा बिभ्य वेदाः ६००, ऋतौ स्नातायां यमः १११३ *ऋणं देयं मू प्रजा. १८९५ *ऋत्विक् च त्रि नार. ७८३ ऋणं देयम नार. ६२२ *ऋणिकं तं प्र नार. ६७० ऋत्विक् तु त्रि *ऋणं धादि बृह. ७०९ *ऋाणकं निर्ध बृह. ७२६ ऋत्विक् पुरो मासो. १९७० ऋण पतिकृ नार. ६९९ ऋणिकः सध नार. ७२४; भा. १९८५ ऋणं पुत्रकृ बृह. ७०८% यमः ७३० ऋत्विगाचार्या वसि. ७७० कात्या. ७१३ ऋणिकस्तं प्र विष्णुः ६६२; *ऋत्विग्यदि मृ मनुः ७७३ ऋणं पताम व्यासः ६७६ नार. ६७० ऋत्विग्यदि, वृ *ऋण प्रदाप कात्या. ७१० *ऋणिकस्तु प्र ऋत्विग्याज्यम नार. ७८३ " ऋण प्रीतिप्र १२०२ ऋणिकस्य ध भार. ७३१ शुनी. ७९० * ऋणं लाभं च " ६५८ ऋणिकस्यापि नार. ७०६ *ऋत्विग्वा तद आप. १४६६ ऋणं लेख्यं गृ बृह. १५६९ ऋणिकस्यार्थ भार. ७३१ ऋत्विन्यायेन बृह. १२२३ ऋणं लेख्यक ६८५ *ऋणिकेन कृ कात्या, ६३१ कात्या. १२२५ *ऋणं लेख्यग ऋणिकेन तु ऋत्विजं यस्त्य मनुः ७७६, *ऋणं वा यत्कृ ऋणिको दाप्य १९२६ ऋणं वोदुः स ऋणिद्वयं त वृव. ६७७ ऋत्विजः सम , ७७३ ६२८ " ज अनु. ४ Page #470 -------------------------------------------------------------------------- ________________ २६ ऋत्विजां व्यस *विजा येन ऋषभषेोड ऋषभोऽधिको "" पोस ऋषिदेवम ऋषिपुत्रस्त ऋषिपुत्रोऽथ ऋषीणामपि ऋषीनध्यासि * एकं घ्नतां ब " 33 चक्षुर्य चेह * एकं तु बह एक बहूनां एकं भवेद्वि एकं रजस एकं वृषभ शूद्रः+ एकं एक एव प एक एव स एक एव सो एक एवौर * एककुलनि मकक्रियानि * एकक्रियाप्र * एककिवाचि एकचक्राप * एकचक्राह * एकच्छायां प्र * एकच्छायाकृ एकच्छायाप्र कच्छायाश्र नार. ७८३ कात्या. १२२५ गीत. १२३२ एकतो वा कु एकत्र कूल * एकत्र जल शंखः १२८३ वेदाः ८१२ भा. १२८४ 23 ," "" * विष्णुः १७९७ याज्ञ. १८१८ भा. १२८३ वेदाः در कात्या. १६४९ बृह. १६४७ विष्णुः १७९७ बृह. ११४१ १०२७, १२८५ " १०२७, १२८५ १०२७ ८१२ मनुः १२३५ विष्णुः १२४० भा. १०२६, १३९० देव. १२०३ वेदाः १०१० در 33 काव्या. मनुः १३२४६ बृह. १३४८ ९५२ कात्या. ६५६ बृह. ७८६ कात्या. ६५६ शंख: १६०२ " در ७१२ "3 " याज्ञ. ६६७; कावा. ७१२ विष्णुः १२८१ कच्छावास्थि एकजातिर्द्वि याज्ञ. ६६७ "" मनुः १७७५, १७८८ भा. १९७८ बृह. ९५२ ,, व्यवहारकाण्डम् * एकत्र शय एकदेशद एकदेशे स एकत्रि एकधनेन एकपदीप्र एकपा * एकप के नि * एकपात्रे च * एकपात्रेण एकपत्रेऽम बृह. ११४१; देव. ११४२; शाक. १५८८३ आश्व. बृह. ११४१ " कात्या. ८७६ एकपात्रे स एकपुत्रो य एकभागाति एकमुत्पाद एकमेव क एकया प्रज एकरूपा हि * एकरूपो द्वि एक वि एकवास एकवतस्क * एकत्र एक ता * एकशफदि एकशय्यास एकश्चेदुन्न एकमेव न एकस्तु चतु एकत्रीपुत्रा एकस्थानास एकस्था हिश एक स्मस्तोल एकस्मिन् व * एकस्य चेत्त एकस्य चेत्स्या एकस्य चैव बृह. १८८५ कौ. १०४० ८६३ एकस्य बह एकस्य सहयो एकस्यां बह एकस्यापि सु एक वृद्धिम " कात्या. ७८८ आप. ११६४ कौ. ९२६ در " در " भा. १२८३ कात्या. ८९.८ " " कात्या. دو मनुः १०६५ कालि. १३७७ भा. १२८५ १९१५ " " भा. १०३० यमः १११३ हारी. १०१४ " "" वेदाः १६०० गीत. १९८३ बृह. १८८५; व्यासः १८८९ नार. ९४५ ور 33 " आश्व. १५८८ को. ११८४ काल्या. १८८७ कौ. ८६३ स्कन्द. १९६६ बृह. १७६० नार. ७८२ " अनि. ११९४ बृह. १६४७ भा. १०२७ अनि. ११९४ बृह. १३४८; संग्र. १३८४ अनि. ६३५ एक श्री कार एकाङ्गवध बृह. १२२३ कौ. १६१७ बृह. १३४८; बृप. १३६२; संग्र. १३८४ एकातिथिम वेद्यः १५९४, एका चेत्पुत्रि १६५६ याज्ञ. ८६८ ब्रह्म. १३७४ मनुः १०५७ ११९१ भा. १०२९ विष्णुः १९८३ नार. ११०५ ६३१ कात्या. विष्णुः १९४३ देव. १११२ शुनी. १.११९ भा. १९६४ १२८३ विष्णुः १७९६ कात्या. ७२९ एकादशगु एकादश पृ एकादशे श्री एकाधिकं ह एकान्तपर्या एकान्तरवृ एकान्तरस्तु एकान्तेनैव एका माता द्व एकामुरकम्य एकाम्बरा कृ एकार्थताय एका शताधि एकासनोप * एका लिखि एके एकेनैवावि * एकैकं चद्वि एकैकं तत्रि एकैकं पुन एकंवा ध एकैकः पुन एकैकमित एकैकस्मिन्नृ एकैव हि भ एकोढानाम एकोदरे जी एकोद्दिष्टं प एकोऽपि स्थाव एकोऽप्यनीशः एक बीज को भर्ता हि एको यद्वन्न को वर्ग एकोऽश्नीयाद्य एको ह्यनीशः एजदेजद *पतं दण्डनि در در " " याज्ञ. ६६७ मरी. १५८७ बृह. १७८९ १७८८ ار बृह. ८३४ गौत. ११८२ बृह. ८३४. गौत. १९८२ बौधा. १०१९ भा. १२४४ विष्णुः १२७९ बूम. १५६२ कालि. १३७७ स्मृत्य . १५८८ बृह. १५८५ वेदाः ९९४ आदि. १११० कात्या. ९५७ भा. १२८७ विष्णुः ६२० बृह. ८०३, १५८५; व्यासः १५८७ वेदाः ९९८ मनुः ८६५ Page #471 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका २७ . नार. १६४२ वेदाः ९९८ भा. १२८६ मनुः १७१० . १९०७ वेदाः १८९७ को. १६१९ , १६८६ मनुः १८७० वसि. ८१६ विष्णुः १२८० " ७०४ एतें ह वाव वेदाः १५९६ । एताँ ह वै मु *एतच्च गुरु नार. ८२६ एतच्छुल्कं भ भा. १९८५ एताः कृत्याश्च 'एतत्तदने+ वेदाः ६०१ *एतानपति " ६०४ एतानाहृत्य एतत्तु न प. मनुः १०४४ *एतानि कुम्भे एतत्ते सर्व भा. १२८७ एतानि तु य एतत्पतिव्र " १०२९ एतानि लोक एतत्पुरुष . ... नार. ६९२; एतानि वै स वृप्र. ७१५ एतानि शूद्र *एतत्पूर्वश्च नार. ८३० एतानि सत एतत्संग्रह बृह. ११०६, एतानुत्क्रम्य १८८५, व्यासः १८८९ एतान् दशाप एतत्संबोध भा. १३९१ एतान् हरन्नू एतत्सर्वे पि कात्या. १२२४ एतान् हि लो एतत्सर्व प्र . ७१२ एतामेतस्ये . एतत्सर्व म भा. १२४३ एतामेवाभि एतत्सर्वं य १२८७ एतावता का एतत्सवें र स्कन्द. १२६६ एतावतीं भृ एतत्सर्वे वि कात्या. १२२७ एतावदुक्त्वा *एतत्सर्वे स . " ७६८ एतावदेव एतदष्टाद... बृह. एतावद्भिक्र एतदाख्याय भा. १०२८ एतावानर्थः । एतदाचष्ट , १२८८ एतावानेव एतदायर्याव वसि. १९२१ एतावान् पु एतदिच्छामि भा. १०३१, एताश्चान्याश्च १२४३ एतासां यान्य एतदिच्छाम्य ." ८६१ *एतासामौर एतद्द्वयं स बृह. ७६६ एता हि मनु कास्या. ७६८ एता हि स्वीय एताद्ध पर भा. १९७८ एते कर्मक एतद्धि ब्रूत , १९८४ एते दोषानु एतद्राजन् , ८१९ एते द्वादश एतद्वः सार मनुः १०७५ एतेन देश एतद्विद्याध कात्या. १२२५ एतेन मिथः एतद्विधान मनुः ९११, एतेन वै दे १२४५ एतेन वैया एताद्वसृज्य भा. १०३० एतेन सम एतद्वै ब्राह्म वेदाः १००५ *एतेन सर्व • एतन्म आच एतेन स्कन्धा एतन्मम ध भा. ८१९ एतेन हि प एतमेव त वेदाः १५९७ एतेन हेन्द्रो एतमेव वि मनुः १३९३ *एतेनात्मनो एतस्मात्कार भा. १०२६, एतेनात्मोप १०३१ एतेनादेशो एतांश्चारैः सु बृह. १९४१ *एतेनैव गृ वेदाः १६०१, एतेनैव प्र १६०२ | एते पतिभ्य भा. १०३३ एते पापस्य याज्ञ. १६३५ *एते राज्ये व शौन. १३६३ एते राष्ट्रे व बृह. ९५० भा. १२८३ एते वै सर्वे आदि. १३८४ एते शास्त्रेष्व भा. १९६४ एतेषां कार अनि. १९६७ एतेषां निग्र नार. १९४० एतेषां परि को. १०४० एतेषां पूर्वः नार. १९४१ *एतेषां यः पू एतेषु विहि मत्स्य. १६५५ एते सर्वे पृ वेदाः ९९७ *एते हि कथि , १५९४ *एतैरप्यव शुनी. ८५६ एतैरुपाय एतैरुपायै भा. १९८५ *एतैरेव प्र बृह. १५२० एतैर्लिङ्गैर्न नार. ७०३ एतैर्वतैर को.१५७१ एधन्ते अस्या मनुः १०७२ एनश्च वर वेदाः १०१० मनुः १०५१ एना पत्या त हारी. १०१७ एनो गच्छति बृह. १४५० भा. १०३३ एनो राजान " १०३२ *एभिरुत्कृष्ट नार. ८२५ एभिरेव गु विष्णुः १६६९ एभिश्च व्यव देव. १३५० एभिश्चिह्नः स आप. १९१८ *एभिस्तु व्यव को. ७३७ *एभिस्तूत्कृष्ट वेदाः १३८५ एभ्यस्तूत्कृष्ट को. ७३७ एम पन्थाम भा. १९८५ एयमगन् प्र नार. ९१६ *एवं कार्याणि एवं कालम वेदाः १०१० एवं कृतव एवं क्रियाप्र एवं गच्छति एवं गच्छन् एवं गते ध नार. ९४६ एवं चरन् भा. १२४३ मनुः १६२७ मत्स्य. १६५५ नार. १७५३ मनुः १०४७ " १९३० नार. १६४२ मनुः ९३५ १७०२ वेदाः ९८३ , १५९६, ९८३ भा. १९६३, १९६४ वसि. १६६८ नार. १७५० दक्षः १११४ याज्ञ. १७२९ कात्या. १८८७ याज्ञ. १७२९ नार. १७५० " १६०१ वेदाः १००२ " ९९६ मनुः १९०७ कात्या. ७०९ भा. १२८५ बृह. ७८६ भा. १०३० याज्ञ. १०८० अनि. १११८ मनुः १९३१ गौत. १६६२ Page #472 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम्। वेदाः १००० एवं चैव व एवं चोरान एवं जातिषु #* * एवा त्वं सम्रा एवा दुष्वप्न्यं ६००, भा. १०२७ ] को. १६७६ भा. ११८४, १२४५ शंखः १२८२ ६०१ एवं वृत्तां स एवंवृत्तो रा एवं वृद्धिवि एवं वैश्यो रा एवं व्याधित एवं व्रतस *एवं षड्भिर्मा एवं सद्विमा एवं समुध्द एवं सर्वानि एवं सह व *एवं स्त्रीपुंस मनुः १०७५ आप. १९१८ भार. ६३५ वसि. १८४५ शंखः ७७१ . भा. १०३० हारी. ६०८ * " एवं तयोवि एवं तस्माद । एवं ते जीवि . एवं ते सम एवं दण्डवि • एवं दासीत्व . एवं दुहित *एवं द्वित्रिच एवं धनाग ' एवं धर्म वि • एवं धर्मम *एवं धर्मवि *एवं धर्मोऽखि ५. एवं धर्मों द *एवं धम्येवि एवं धाणि भा. ८१९ ,, ८४० मनुः ८६५ ब्रह्म. ८४० 'भा. १२८८ कात्या. ७८८ नार. १९४० मनुः १०७२ भा. १४२९ मनुः ८६५ । मनुः ११९० , १९२८ " ११२८ " १८९९ एवा नि शुष्य एवा नि हन्मि एवा. परि व एवा पर्यमि एवा भगस्य एवा मथ्नामि एवामामभि एवाहमद्य एवेधूने यु एष एव क भा. १२४४ एष एव वि . नार. ७४९ याज्ञ. ९४२, १९१० एष एवोदि. बृह: . ७५२ एष ते रुद्र वेदाः ९९१, , १०७५ कौ. १०४० * एष दण्डः स एवं स्वभावं एवं हि भार्या एवं हि विन एवं ह्याह अ एवमङ्गानि एवमतिसं एवमत्याज्या *एवमध्वा ग एवमर्थच एवमष्टवि एक्मस्मात्स्व एवमादिषु *एवमादीन् एवमाद्यान् बृह. १७९०, कात्या. ८८९ मनुः ८६५ "१९०७, १९२८ भा. १०३१ स्कन्द. १९६६ वसि. १०१२ बृह. ९५० शुनी. १११९ भा. १०३० । १०२७ वसि. १०२२ वेदाः १००६ भा. १०३० ११२७ १०४९ भा. १०३१ नार. ९१८ शंखः १२८१ मासो. १९७० कौ. १६८७ शंखः १६१३ कात्या. ८५४ को. १६९० स्कन्द. १९६७ वारा. १०७६ __ को. ८६३ मनुः १६९४ , १६९४, १९२९ - १६२६, कात्या. १६५० भा. १२८५ एष दण्डवि एष दायवि एष दास्यति एष धर्मः पु एष धर्मः स * ‘एवं नार्यों न एवं निःसंश *एवं पञ्च ब्रा • एवं परम्प एवं परिच • एवं प्रवते - एवं प्रव्याहृ एवं ब्राह्मणी एवं भगस्य एवंभूतोऽपि एवं मृताया एवं यत्रर्णि एवं यद्यप्य *एवं यस्त्वृणि एवं ये भूति एवं राजा स एवं वर्षस एवं वादिकृ एवंविधप्र एवंविधमि एवंविधस्त्व एवंविधान्नु मनुः १८०१ . भा. ११८४ - शंखः १२८१७ यमः १३५१ वारा. १०७५ बृह. ७८७, मनुः १०५४ नार. १९३६ मनुः ८४६ , २०७४ भा. १०२७ एवमाद्यान्वि * * एष धर्मः स्मृ एष धर्मोऽखि एष धर्मो ग एष धर्मों ध्रु एष नः सम एष नो दास्य एवमुक्तः श्वे एवमुक्ता त एवमुक्तातु एवमुध्दृत्य एवमुभय एवमेतद्य एवमेतन्म एवमेतासु *एवमेव वि वारा. १०७५ परा. १११७ को. ८६२ भा..१०२८ १२८३ एष नौयायि बृह. ७२७ मनुः १९३० बृह. ७२७ भा. ८६० ,, १९८६ वारा. १०७६ बृह. १९१४ मासो. १९७० स्कन्द. १९६७ , १९६५ मनुः १६९५, १९२९ वारा. १०७७ नार. ७४९ एष पन्था उ एष वः कुशि एष वादिकृ एष वृद्धिवि एष स्त्रीपुंस देव. १३५०% वसि. १९८२ मनुः १९२७, १९४६ वेदाः १२६० '; १२६१ बृह. १९४० नार. ६२७ मनुः १०७५, एवमेव स *एवमेवाग एवमेवैता एवमेवोप एवा कामस्य मनुः १३९३ " १९५२ अपु. १९८८ भा. १४२९ नार. १९४० वेदाः ६०४ संग्र. १५३० वेदाः ९९७ एवंविधाश्च *एवं विधिश्च एष स्वभावो *एषां चैताः कि *एषां ज्येष्ठः क वारा. १०७६ नार. १५८० मनुः १५४४ * Page #473 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका ३, १४७९ दव. एषां तु धा नार. १०९८ । औरसः पुत्रि *एषां पतित देव. १४०४ औरसक्षेत्र एषां लोकाना वेदाः १००६ * , एषां षड्बन्धु नार. १३४६ औरसाः क्षेत्र * " देव. १३५० औरसा अपि एषां हि विर मनुः १०५९ औरसानपि एवाऽखिलेना बृह. ८०२ औरसे तूत्प एषा ते कुल. वेदाः ९९६ एवा ते राज औरसेन स एषा त्रयी पु १२८३ औरसे पुन *एषा धर्मव हारी. ६०८ औरसो दत्त एषा धम्या वृ " " औरसो धर्म एमपति याज्ञ. १६३५ - औरसो नाम एषामभावे | औरसो यदि देव. १५२५ औरसो विभ *एषामेताः कि . नार. १५८० . औषधश्चिकि एषा हि स्वामि बृह. ८७२ क आसं जन्याः एपेष्या चिद्र . वेदाः ९९०- क इमं दश एषोऽखिलः क मनुः १९३१ । एषोऽखिलेना , १६९०, *कटाक्षवीक्ष *कटाक्षावेक्ष 'एषोदिता घा बृह. १६४७ *कटिदेशेऽकय • एषोदिता लो मनुः १०५१ 'कव्यां कृताको *एषोऽपि घात बृह. १६४७ 'एष्टव्या बह वारा.१३२८ 'कठोराणि न अत्रिः १३५२ कण्टकोद्धर एहि सार्ध म भा. ८४० xऐतु नो वांजी . . नि. *कण्टकोद्धार ऐन्द्रं स्थानम मनुः १६२२ *कण्ठकेशाञ्च *ऐन्द्रस्थानम कण्ठकेशाम्ब xओक इति नि नि. १२५४ कण्ठेऽक्षमाला *ओघवाताह मनुः १०७४ कण्डषाय त्व ओघवाताह कण्वं हि पित नार.११०२, परा. १११७ कथं कार्याणि ओ चित्सखायं वेदाः ९७५, कथं ज्येष्ठान १८३६ कथं तत्र वि ओत्सूर्यमन्या 'कथं धर्मोऽप्य *औत्कोचिकाः सो. नार. १७४६ कथं शुक्रस्य *औत्कोचिकाची मनुः १६९३ कथमस्य प्र औद्धत्याद्वा ब वृहा. ७३१ कथितं दाय 'औपनिधिक को. ७३५ कदन्नं च कु *औरसं तं वि मनुः १३०३ औरसं पुत्रि बौधा. १२७० *कदन्नं वा कु औरसः क्षेत्र शंखः १२८२; कदलीक्रम मनुः १३२०; नार. १३४६; *कदा कश्चित्प्र परा. १३५२, कापु. १३७६ | कदाचिच्चिन्त स्मृत्य. १३७३ । *कदाचिद्वा प्र बृह. १५५८ मनुः १३२५ कदा सूनुः पि वेदाः ९८९ याज्ञ. १३९९ कदू महीर ___, १९७१ कश्चापि त ब्रह्म. ८४० नार. १४०१ *कवा ममाम . . वारा. १३२९ कनात्काभां न वेदाः १.०६ बौधा. १२३९; कनिष्ठाश्च य भा. १९८३ को. १२८८ - कनिष्टास्तं न " १९८४ बृय. १३५५ कनीयानपि देव. १३५१ कनीयान् ज्ये मनुः १३१६ वृहा. १३५५ कनीस्वुनदि वेदाः १००६ याज्ञ. १३३० कन्धराबाहु याज्ञ. १८१७ देव. १३५० कन्यकानां त्व कात्या. १४२१ ब्रह्म. १३७४ कन्यां च बहु भा. १०३० मनुः १३२४ कन्यां चेद्दर्श शाता. १११६ को. १९२४ कन्यां तां ऋष्य वारा. १३२९ वेदाः १००० *कन्यां प्रकुयो मनुः १८६९ " ८७८, कन्यां भजन्ती , १८६६ ११२० कन्यां लक्षण . लिङ्ग. १३७६ व्यासः १८८९ कन्यां वा जीवि भा. १२८६ कन्यां शुल्के चा ८६० नार. १८२८ कन्या इव व वेदाः ९७१ मनुः १८०२, कन्या कुत्सिता सुम. १११७ नार. १८२८ कन्यागतं तु कात्या. १२२८ भा. १०२९ कन्यागर्भः का को. १२८८ मनुः १६९२, कन्या चास्य म वारा. १३२९ १९२९ कन्यादानं क कौ. १.३४ कन्यादूषको. विष्णुः १८४७ कात्या. १८८७ कन्यादोषमा कन्यादोषौ च नार. १०९८ नार. १९१३ कन्या नर्तुमु , १०९६ हरि. १३७६ कन्यानां विश्व वेदाः ९९६ भा. १२८८ कन्यानामस आदि. १३८४ स्कन्द. १९६५ कन्याप्रकर्म ___ कौ. १८४८ भा. १३९१ कन्याप्रदः पू याज्ञ. १०७७ मनुः १२३५ कन्याभ्यश्च पि देव. १४१२ भा. १०३१ कन्याभ्यश्च प्रा ___ कौ. १२००, १४१७, १९५० १, १२८७ *कन्याभ्यस्तु पि देव. १४२२ संग्र. ११४२ कन्यामन्यां द को. ८७९, नार. १०९९, १८४९ १४०२ कन्यामाहिति , ८१७ " १०९९ कन्यायां दत्त वसि. १०२१ प्रजा. ९६२ मनुः १०४३ बृह. १५५८ कन्यायां प्राप्त नार. १०९७ ब्रह्म. ८४० *कन्या याऽक्षत , १६९२ की. ८७९ " ९९८ Page #474 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम्: नार. ८०० भा. १०३३ " ८६३ " १८०० . कौ. ८४३ .. " १६९० बृह. ८३५ कौ. १६१६ " १६८६ कात्या. ७२९ मनुः ७२० भा. १०२९ को. ११८५ कात्या. ७२७ १२८४ कौ. ७७२ बृह. ८३४ ७८२ " १८२९६ को. ८४४ गौत. १६५९ कन्यायामस शंखः १८४८ नार. १८८३ कन्यायास्तद्ध व्यासः १२३१ कन्यावैवाहि कात्या. ७१२; पैठी.१४२२, १४६३ कन्याहरण यमः १७६६ कन्येव तन्वा वेदाः ९६५ कन्यैव कन्यां गौत. १८४३ मनुः १८६८ *कन्यैव कन्या कन्यैव या क कन्यैवाक्षत नार. ७०३, ११०३ कमधुवं वि ९८२ करणं कार - ७८५ करणहीनं करदं तु प्र ९३.२ करदाः कर करपादद.. विष्णुः १७९६, याज्ञ. १८१७ *करवद्दन्त *करायुद्धोप नार. ११३१ करार्थ कर कात्या. ८९८ करिष्यति वृ. बृह. १३४९ करिष्ये सवे वारा. १०७७ करीव विज . मासो. १९७० करीषमिष्ट मनुः ९३४ बृह. ९५० करीषास्थितु *करोति क्षेत्रि मनुः १०७४ करोति ब्राह्म पैठी. १११५ *करोत्युत्तर व्यासः १७६४ कर्णकीलाय . कौ. ९२६ *कर्णघ्राणप कात्या. १८३३ कर्णनासाक . बृह. १८३१ करें चर्म च मनुः ९०९ कणोष्ठघ्राण कात्या. १८३२ *कर्णीष्टपाद , १८३३ कर्तव्यं वच याज्ञ. ८६७, . ८६८७ बृह. ८७४ कर्तव्यमित काल्या. १५२३ कर्तव्या न प्र , ९५५ कर्तव्या भ्रातृ नार. १५८४ *कर्तव्यास्त्ववि. कात्या. ९५५ कतव्या मध्य बृह. १८३१ कर्ता ममायं नार. ८०० *कर्ता ममेदं : *कर्ताऽहमेत *कर्तुं वा कृत कर्तुमर्हसि कर्मकरस्य कर्म कारय कमेकालानु : कर्म कुर्यात्त कर्म च व्यव कर्मणश्च प्र *कर्मणा क्षत्र कर्मणाऽपि स कर्मणा वच कर्मणा वैण्यो . कर्मणा व्यव कर्मण्यवसि कर्मण्यसमा कर्म तत्स्वामि कर्मनिष्ठाप कर्मनिष्पार्क कर्मवियोग कर्म शूदे कृ कर्मस्वभ्युद्य कर्माकरणे कर्माकुर्वन् कोण्यारभ कर्मानुरूपं *कमोनुरूप कर्मापराधे कर्मापि द्विवि कर्माभिग्रह कारम्भं तु कर्मोदकमा कर्मोपकर कशेनं वम कर्षकः सस्या कर्षकगोपा. कर्षकवैदे कर्षकस्य ग्रा कर्षकाणां त्रि कर्षकान् क्षत्र कर्षणे पूर्वो कर्षहीनाति कलञ्जो धर. कलये सभा कलहापहृ . भा. ८१८ मनुः १९३० कौ. ८६१ नार. ८४९ मनुः १९३० कलहे घ्नतः कौ. १६१८ कलहे तीक्ष्णाः कलहे द्रव्य कलहे पूर्वा कलिः प्रसुप्तो मनुः १९३० कलिः सः वेदाः १८९८ कलौ पञ्च न आदि. १३८४ कलौ युगे वि स्मृत्य. १३७३, संग्र. १६५५ कल्पितं मूल्य कात्या. ८९८ कल्यां तेन तु भा.. ८१८ कल्याणे च वि भार. ८०७ *कल्याणेषु वि *कश्चिच्च संस . कश्चिच्चेत्संच कश्चित्कृत्वात्म बृह. १८३२ कश्चित्तु संश - भा. १२४३ कस्ताः शक्तो र " १०३३ कास्मात्तु विष " १२४४ कस्माद्यज्ञेऽपि वेदाः १६०२ *कस्मिंश्चित्प्रति वसि. १२७७ *कस्मैचिद्याच . मनुः ७९५ कस्यचित् कु विष्णुः ६७९ कस्यापराधा ब्रह्मः ८४० काकणिद्वित अनि. १९६८ काकणिस्त्रित काकणी चास्य काकणीद्वयं . काकण्यक्षाणा काकिन्यो वध्रि __ मनुः १९०५ कासन्ति पित बृह. १३४९ काश्चिद् वृद्धि कात्या. ६५८ काणं खजं च बृह. ७८७ *काणं खञ्ज वि काणं वाऽप्यथ विष्णुः १७७०%, मनुः १७७७; नार. १७८७ *काणं वा यदि मनुः १७७७७ नार. १७८७ काणः खोडः कू गौत. ११८२ काणखजादी विष्णुः १७७० काणखोरकू गीत. १९८१ *काणमप्यथ नार. १७८८ काणलिङ्गास्ते को. १९८४ काण्डपृष्ठश्च्यु नार. ११.३८ कानीनं च स बौधा. १२७० ___७८७ कौ. १६७६ __" १९०४ का . १६८५ कात्या. ८५३ को. नार. ८४९ ८४३ " ८७८ कात्या. ७२९ को. ९३२ " १६७७ गुप्तः १९६८ वेदाः १८९८ याज्ञ. १८१८ Page #475 -------------------------------------------------------------------------- ________________ * कानीनं तं व मनुः १३०६ याज्ञ. १३३१ यसि. १२७३। विष्णुः १२७१ मनुः १३२०; नार. १३४६, १३४७; बृह. १३४९; कापु. १३७६ गौत. १२६३ भा. १२८७ १३९१ कानीनः कन्य कानीनः पञ्च कानीनश्च स कानीनसहो कानीनाध्यूढ कानीयान्मम कान्तारगास्तु कान्तारे मध्य कान्तरेष्वपि कामं तां नाभि कामं तु क्षप कामं दीने प्रो देशजा कामं पतित ● भर्तुर कर्म भार्याया कामं मातुरे *श्रमं वसेयु कामं वा परि कामं सहव कामकारणी • कामकारणा श्रमकोधसु * कामक्रोधास्व कामचारवि कामचारिणी * कामतः संश्रि कामतश्च मि कामतश्च शू *कामतस्तु भ कामतो नाभि कामतोऽपि च कामदानम * कामदाने प्रो कामपतित काममात्मानं काममा मर कामसूता व دو याज्ञ. ६२० कौ. १९२२ भा. १०२६ नार. ११०० मनुः १०६२ हारी. ११४६ कौ. १६७६. शेखः ७७१ १०२५ कौ. १८५० शंखः १६१२ ११९५ " वसि. ६०९ शंखः ११९५ कौ. १४३० विष्णुः १६१० नार. ६९५ कात्या. ८०५ भा. १०२७, १२८४ शेख: २०१४, १३९० कात्या. ८३८ भा. १०२८ बृद्द. १४०३ नार. ७०३, ११०३ ११०० " भवि. १६५५ कौ. १६७६ हारी. १९४६ शेखः ७७१ : आप. ८१६ मनुः १०४२ वेदाः ९७७, १८३६ कानुक्रमणिका काममेवं वि कामयेत्तत्र कामवक्तव्य कामस्य तृप्ति कामाचारः स कामाच्चेदप संधि कामात्पारश कामात् पुरीषं * कामात्सृज कामात्समाश्र * कामाद्या संश्र कामानामपि कामाभिपाति कामाय पुंश्च • कामात स्वैरि कामी तु संस्थि कामेषु *कामे दाने प्रो काम्बोजरा कार्यक्रेशेन कायाविरोधि कायिकां भोग कायिका कर्म * कायिका काय कायिका कालि कारणादाने कारणे तु वि कारणे विधि कारयेत्तद्व कारयेत्प्रत्य कारयेत्सर्व कारवेदाय कारमेहास कारयेद्वा ऋ *कारयेदा भ कारनिष्क कारिता कायि कारिता च शि वारा. १०७६ बृह. १८८६ वारा. १०७७ 'वेदाः १००६ की. १९८५, १३९१ ७७१ शंख: कात्या. ८३८ बोचा. १२७० बृह. ९५४; "" कात्या. ९५९ ८३८ नार. ७०३, ११०३ ७०३ भा. १०३२ मनुः १८६६ वेदाः १९७७ कात्या. १८८८ ور "" .. वृहा. १८९१ हारी. ११४६ कौ. ८६२ भा. १०२९ नार. ६२४; ६३४ बृह. ६२९ व्यासः ލވ " नार. " ६२४; बृह. ६२९ कौ. ९२९ नार. १९३६ ७३० व्यासः މވ " " कात्या. ११०९ " ६७३ स्कन्द. १९६६ ور कात्या. ८३६ बृह. ७२६६ ७३० यमः गौत. बृह. बृह. ७२६ १८८७ ६०७ ६२९ *कारिता शि कारुकरक्ष कार त कारुशिल्पिकु कारुशिल्पिनां कार्तान्तिकव्य कार्तान्तिकादि कार्मारी आश्म कार्मिके रोम कार्य तु साध *कार्यं वा धर्म कार्यं संप्रति कार्यः कृतानु कार्यः क्षतानु कार्यमाना का कार्या कार्यस्यान्यथा कार्यानुरूपं निर्ग *कार्याविरोधि कार्ये चाधर्म *कार्ये नाधर्म काय द्वितीया काय द्वितीये कार्षापणस्व कार्षापणोऽन्यो *काणकाष्ठं गां काय * फालो मा कालदेशव कालमासाद्य कालस्य नय कालदीनं द *कालहीने द कालातिपात कालायसका कालायस पि कालिका कारि काले कालक काले त विधि तु पि *काले हि पूर्ण स्व *कालेऽप्यतीते at बृह. ६२९ १६७३ कौ.. वेदाः ११२१ की. ८४३, १६१७ " वेदाः ११२१ याज्ञ. १७३५ कात्या. १६४९ ८०४ बृद. कात्या. ९१९ बृह. १८३० در शुनी. ८५६ बृह. १५८४ कौ. १६७३ शुनी. ७९० 7 भा. १०२८ व्यासः बृह. १६७० ८६३ "" याज्ञ. १७३७ ܕܖ अनि. १९६८ ६३४ ८०४ " a. 2328. " 73 मनुः १७१७ अनि. १९६९ 33 मनुः १७१२, १७१७, १९३० भा. १९८५ कात्या. ७५४ ܕܖ 39 "" कौ. १६७३ १६१४ १६७५ नार. ६२४ याज्ञ. ६४३ कात्या. ७१० कात्या. मनुः १०४५ हारी. ६०८ नार. ८४९ ६७४ Page #476 -------------------------------------------------------------------------- ________________ ३२ 'व्यवहारकाण्डम् - कात्या. ६७४ " १२२७ "काले प्रतीते *काले विनीत *काले व्यतीते *काशान् कुब्ज काषायवस्त्र *काषायेण तु *काष्ठकाण्डत काष्ठभाण्डत 'काष्ठलोष्टपा काष्ठलोष्टेषु किमु श्रेष्ठः किं किमेतयोर्ब कियती योषा कियत्खिदिन्द्रो किष्कुमात्रमा कीटोपघाती याज्ञ. १०८५ नार. १९३६ व्यासः १५२४ परि. १८३५ मनुः ९३४ देवी. १९४३ नार. १७४९ व्यास: १५२४ मनुः ७४४ को. १६८५ औ. १७९९ याज्ञ. १८१९, १९३३ बृह. ७३४ यमः १३५१ भा. ८१९ कात्या. १७६२ , आश्व. १५८८ मनुः १७०८, की. १६७७ *काष्ठलोष्टेष्ट *काष्ठलोष्टेषु काष्ठलोहम काष्ठवेणुना काष्ठानां चन्द काष्ठेन प्रथ किं कारणं म किं चापद्यनु किं नु मलं कि किं पुनर्यो गु किं भ्रातासद्य कीदृशः कृत कीदृशीं संत्य कीदृश्यां की कीनाशशिल्पि कीनाशो गोत्र कीर्तिते यदि कीर्तिश्च यश कुटुम्ब बिभृ कुटुम्बकामा कुटुम्बभक्त कुटुम्बभर कुटुम्बर्द्धिलो कुटुम्बहेतो कुटुम्बात्तस्य कुटुम्बार्थम *कुटुम्बार्थे चो कुटुम्बार्थेषु ,, १९२४ भार. ६३५ विष्णुः १७९६ भा. ८४० स्मृत्य. १३७३ वेदाः १२६० वारा. १०७७ वेदाः ९७७, १८३६ __, ९८७ कात्या. ९५७ मनुः ७७३ कुर्युर्यथेष्टं नार. १५८३ अनि. १५८९ नार. ७८१ किं शूरपत्नि किं सुबाहो स्वं किञ्चिच्च द्रव्य *किश्चिदूनं प्र वेदाः ११४३ । “कुर्याच्छशुर वसि. ७३२ कुर्यात्पथो व्य वेदाः ९७९ *कुर्यादनुदि कुर्याद्यः प्राणि को. ९२६ *कुर्याद्यत् प्रा विष्णुः १६०९, *कुयाद्वानुदि १७९८ *कुर्याद्विनिर्ण भा. १२८७ कुर्यान्नागरि कुर्यान्निविष __, १२८६ कुर्यान्यूनाधि बृह. ९५१ कुर्यान्माताम मनुः १२४६ कुर्यामहं जि कात्या. ९५८ कुर्युः कर्माणि वेदाः '८४२ कुयुः पृथक् नार. १२२१ कुर्युरघ य को. १४३० बृह. ८०२ कुर्युभयादा नार. ७९९ कुयुर्यथार्ह को. १०३९ *कुर्युयथार्ह नार. ६९६ मनु: १७२३ कुर्युस्ते भ्रात कात्या. ७१२ कुर्युस्ते व्यभि नार. ११९८ कुर्युस्ते व्यव कु! राजान १५८४ कुर्वन्ति क्षेत्रि भा. १०२८ कुर्वन्त्युत्कोच कौ. १६८९ आप. १४०७ कुर्वन्त्यौपधि .भा. १९७१ *कुर्वन्त्यौपयिः को. १०३८ कुर्वन्त्यौपाधि बृह. ६२८ *... वेदाः १५९२ भा. १०२९ कुर्वीत चैषां कात्या. ६३२ याज्ञ. १८७४ .. कुर्वांत जीव को. १७७२ कुर्वांत शास " ८६२ वेदाः १८९४ कुर्वांताराध आप. १६६६ कुलं काण्डमि वेदाः १००९ आप. १८४४ कुलं चाश्रोत्रि वसि. १०२१ कुलजे वृत्त बृह. ९५२ पिता. ६७६ कुलटां काम व्यासः १५२४ *कुलत्रयं पु पिता. ६७६ कुलधर्म तु भार. ९०० कात्या. ७५४; व्यासः ७५६ मनुः १८५५ . भा. ८६० मनुः १०७४ , व्यासः १७६४, १९४२ , १७६४ किञ्चिदेव तु किञ्चिदेव दा *किञ्चिदेव हि *किश्चिन्न्यूनं तु किश्चिन्न्यूनं प्र *कुर्वीत चैव व्यासः कात्या. ७५४, व्यासः ७५६ विष्णुः ६१० *किण्वकर्पास किण्वकार्पास कितवान् कु कुटुम्बार्थे स कुटुम्बिकाध्य कुटुम्बिनौ ध कुत एव प कुतो हि साध्वी कुत्सितात्सीद कुनखी श्याव कुपितं वाऽर्थ • कुप्यं पञ्चगु *कुबन्धेनाय 'कुब्राह्मणादि । कुमारकान् कुमारदेष्णा कुमाराश्च प्रा कुमारि हये कुमार्या तु स्वा कुमाय॒तुम कुरुते दान *कुर्याच्च प्रति कुर्याच्चानुदि कुर्याच्चेत्प्रति __ मनुः १७१०, १९०७ , . ८९९ १७६४ मनुः १७०७ , १७०७, १९२७ कात्या. १२०१ ' मनुः १६९५, १९२९ विध. १११९ हारी. १२६६ यमः १३५२ वसि. १९७७ मनुः ७३८% नार. ७४७ वृहा. १६५३ अङ्गि. १११६ कात्या. १९४२ , १७१० नार. १९११ *कितवान् शी. *कितवेष्वव कितवेष्वेव किन्त्वपुत्रस्य किन्त्वलकृत्य किमस्मभ्यं जा किमाहृत्य वि किमिदं भाष विष्णुः १४७१ नार. १८८३ वेदाः १८९३ भा. ८४० वारा. १०७५ Page #477 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका , ६४८ , १६६९ " ६४८ F ___, १२५१ कुलधर्मस्था भा. १९८४ कूटपण्यस्य शुनी. १७६७ । कृतकालव्य कुलनीवीया को. १५२२ कूटमानाः कू विष्णुः १६६९ । *कृतकालव्यु कुलवंशप भा. १९८५ कूटरूपं का कौ. १६७५ *कृतकालाद्यु कुलश्रेणिग बृह. ८७४ कूटलेख्यका विष्णुः १६०९, *कृतकालाप कुलश्रेणीग १६७१ *कृतकालाभ्यु कुलसंतान . नार. ११०१ *कूटवादिन *कृतकालेऽप कुलानि जाती याज्ञ. १९३२ *कूटवादी स्व याज्ञ. १७३२ कृतकालोप कुलानुबन्ध . बृह. १५८१ कूटशासन विष्णुः १६०९, कृतकाष्ठाश्म शंखः १६७२ कुलान्येव न विष्णुः १०२३ . १६७१, शंखः १६१३; कृतकृत्या भ भा. १२८३ कुलायनं नि बृह. ८७३ मनुः १६३२ कृतज्ञो दृढ कुलायननि कूटसाक्षिणां विष्णुः १६११ कृतत्वेन प्र विष्णुः १९८३ कुलाय हि स्त्री आप. १०१८ *कूटस्य बह बृह. १६४७ *कृतदण्डोऽप्य नार. १६४४ कुलीनदक्षा बृह. ७८४ कूटस्वर्णव्य याज्ञ. १७३२, कृतपूर्वाह्न शुनी. १११९ कुलीना रूप भा. १०३२ १९३२ कृतप्रत्युप कात्या. ८०६ कुले कन्या प्र अनि. १९४३ *कूटाक्षदेवि विष्णुः १६६९ कृतमप्यकृ ८९८ कुले तदव बार. ११०१ नार. १७५९, *कृतलब्ध्यु नार. ८३२ कुले विनीत कात्या. १२२७ १९१३, १९१४ कृतलक्षण+ १६८१ कुलेषु कल भा. ८६१ कूपं तटाकं बृह. ८९६ कृतलक्षणे कुल्या दुहित देव. १५२५ कूपवप्रख भार. ६६० कृतशिल्पोऽपि याज्ञ. ८२४ मुल्यानयन ८७३ *कूपवापीत बृह. ९५० *कृतशिष्योऽपि कुल्याभावे तु. __" ८०३ कूपोद्यानत कात्या. ९६० कृतशौचा पु शनी. १११९ कुल्याभावे स्व. कूष्माण्डै हु वेदाः १६०३ कृतस्य वेत को. ८४४ कुल्यषु विद्य कृच्छं चान्द्राय मनुः १०५८ कृताऽकृता वा बृह. १५१६ कुशकरका शंखः १६५२ कृच्छ्रः परमा को. १६८१ कृताञ्जलिरु वारा. १०७७ कुशचर्मभा कृच्छूसंवत्स आप. १६६५ कृतानन्यासु भा. १९८५ कुशीलवांश्च कृच्छ्राणां दाप देव. १९४२ कृतानीदस्य वेदाः ६०० कुशीलवा व . को. १६७६ कृच्छ्रान्मानुष कात्या. १११० कृतानुसारा मनुः ६१४ कुशोलवैश्चा कृच्छ्रास्वापत्सु भा. ८६१ कृतानं चाकृ बृह. १२२२ कुष्ठपित्तार्दि - व कृतं कार्य स . नार. १७५३ *कृतान्नं वाकृ कुष्टिनी पति देव. १११२ कृतं चेदेक बृह. ७३४ कृतान्नसाध शुनी. १११९ कुष्ठिनीमुन्म - को. १०३४ *कृतं चैकत्र कृतापराधा अपु. १९७४ कुष्टोन्मादले १७७२ कृतं तत् बेदाः १८९८ कृताय सभा वेदाः १८९८ कुष्टोन्मादयो कृतं तीर्थ सु ९८१ *कृता वाप्यकृ बृह. १५१६ कुसीदं पशू गौत. ६०७ *कृतं तु यह नार. ६९६ *कृताश्चैकत्र कुसीदं वा ए वेदाः ६०४ कृतं त्रेतायु मनुः १९३० कृते कर्मणि कुसीदकृषि नार. ११३०७ कृतं मे दक्षि वेदाः १९०१ *कृतेऽकृते वा मनुः १९८६ कृतं यत्रैक वसि. ७३२ कृतेऽकृते वि कुसीदपथ कृतं रूपार्थ बृह. १८८५ कृते देवाति हारी. १.१५ कुसीदपद *कृतं रूपाव कृते परिग्र वृहा. ७३४ कुसीदवृद्धि गौत. ६०६; | *कृतं लोभार्थ कृते पौनर्भ कालि. १३७७ मनुः ६१२ *कृतं वा यदि नार. ६९६ | *कृतोद्धारम कात्या. ६३२ कुसीदादिवि बृह. ६५३ कृतं वा यह कृतोद्वाहस्य स्मृत्य. १३७३ कुह स्विद्दोषा वेदाः १२५७ कृतं संवादि काल्या. ७१३ कृतोपकारा नार. ११३०% कूटकर्मणि को. १९०४ कृतकाभियु कौ. १६८० विष्णुः १९८३; मनुः १९८६ कूटकाकण्य *कृतकार्यस नार. १७५३ कृत्यं कर्मक नार. १७५३ कूटतुलामा १६७१ कृतकार्या त भा. १२८७. *कत्यं कर्म स ". " राकरका १७१० " ७३४ Page #478 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् कौ. ८६२ । १६२१ . ९८३ कैकेयी सुम को अस्य वेद " १००४ को घोष इति *कोटिशते तु को दम्पती स कोपात्कमल कृत्यपक्षोप कृत्याभिचारा कृत्यैषा पद्ध कृत्रिमः कण्ट कृत्रिमः पञ्च *कृत्वा चौरस्य *कृत्वा तदर्थे कृत्वा तदाधि कृत्वाऽनुज्ञात कृत्वा पौनर्भ *कृत्वा मूल्यं तु कृत्वोद्धारम *कृत्स्नमेवं ल कृत्स्न मेव ल कृधि प्रकेत ब्रह्म. १३७५ याज्ञ. १७४२ आप. १४६६ प्रजा. ६६० गौत. ८१५ कालि. १३७७ नार. ८९३ कात्या. ६३२ मनुः ७७४ भा. १०२८ वेदाः ९७६, १८३६ , ११४४ नार. ६९५ वेदाः ९८९ भा.१०२७, १२८४ बृह. १४०२ कोऽर्थः पुत्रेण *कोऽर्थस्तेन तु को वां शयुत्रा वेदाः ९८०, १२५७ कौ. १६८९ स्कन्द. १९६५ __गौत. १६६३ भार. ६३५ बृह. ८७३ कृमिचोरव्या कृमिचौरव्या कृशातिवृद्धं *कृषिकान् क्ष कृषिगोरक्ष्य कृषिद्रव्याप कृषिपण्यादि कृष्णं च तस्य कृष्णद्वैपाय - कृष्णलाद्वेत कृष्णवालम *कृष्यमाणेषु *केदारागार केदाराराम वेदाः १४१५, १९७९ नार. ९१६ बृह. ९१९ " ७८७ कात्या. ७२९ नार. ११३१ को. १६१७ शुनी.१११९ नार. ११२०. भा. १२८५ अनि. १९६७ भा. ८४० नार. ९४८ कोशभाण्डागा कोशस्य रूपं *कोशाद् दद्या कोशाद्वा दद्या *कोशानां स्यात् *कोशेण लेख *कोशे तु लेख्य कोशेन लेख्य कोशे प्रक्षिप *कोषाणामप कोषे प्रवेश कोष्टकाङ्गण कोष्ठपण्यकु कोष्ठागारायु *क्रमात्ते ते प्र नार. १३४६ क्रमादभ्याग याज्ञ. १२१५ क्रमादव्याह नार. ६९१ क्रमादृते तु कात्या. १११० क्रमादेते प्र नार. १३४६ *क्रमाद्धयेते प्र *क्रमायाते-गृ व्यासः १९८० *क्रमेण स वि मनुः ७५९ क्रमेणाचार्य याज्ञः १५०९ क्रमेणेते त्र. भा. १२८८ क्रयः प्रोषित कात्या. ७५२ क्रय एवं भ सम. ८९९ क्रय एव भ वृका. ९०१ क्रयकाले प बृह. ८८९ क्रयक्रीता तु स्मृत्य. १११८ ऋयमूल्यं क. कात्या. ७५४ क्रययोग्या नि स्मृत्य. .९०१ ऋयविक्रय नार. ८८६ बृह. ८८९, प्रजा. ८९९, सुम. ९००, विष्णुः १५७५ २" + कात्या. ८९८ क्रयविक्रया बृह. ९४९ क्रयसिद्धिस्तु . स्मृत्य. ९०१ क्रयसिद्ध(द्धि)स्तु , बृह.. ८९६ क्रयस्य धर्म जैमि. १४२४ क्रयेण स वि. मनुः ७५९ क्रयो मूल्यस्य व्यासः ८९९ क्रयोऽथस्य प कात्या. ८९७ क्रयो वा निःस्र याज्ञ. १७३१ *क्रयो वा निश्च *क्रयो वा विक्र *क्रयो वा वित्र क्राणा यदस्य वेदाः ११६० क्रियते स्वं वि संग्र. ११४२ *क्रियणादिषु नार. ७३३ क्रियाभ्युपग . मनुः १०७४ क्रियासमूह . कात्या. १५८२ . *क्रियाहानिर्य बृह. ७८५ *क्रियोपकर नार. ८४९ क्रीडते पति व्यासः ११११ अङ्गि. १११६ क्रीडां शरीर याज्ञ. १०८५ *क्रीडा शरीर *कीडोपघाती विष्णुः १७९८ *क्रीणीयाद्यत्त्व मनुः १३०८ क्रीणीयाद्यस्त्व कौ. १६७५ मनुः १६९९ अपु. १९६२ को. ९२७ , १६८९ मनुः १६२९, १७१३, १९२९ अपु. १९६४. नार. ७०३, ११०३ वृया. १५८८ लहा. " बृह. १६४६ नार. १७४७ बृह. ८३४ कौटसाक्ष्यं तु कौमारं पति र ९४५ औ. ९३० कार नार. ९४५ भा. १२४४ ., १२४३ , १०२८ कात्या. ८९८ केन प्रतिवि केन वा किं त केन वृत्तेन *केनाप्यंशेन केनायमिहा केनेदानी ग्र केवलः प्रथ केवलमेवं केशनीवीद केशाकेशिकं केशाकेशिन केशानां कर्ण केशेषु गृह्ण कौले रिक्थवि कौलोत्सववि कौशेयं चोत्त कौशेयवल्क क्रमशः कथ्य *क्रमशः कल्प्य क्रमशः क्षत्रे क्रमशः संप्र क्रमस्वर्श इ क्रमागतं गृ संग्र. १५२९ भार. ७३१ कौ. ११८५ , १०३६ ,, १८५० व्यासः १८८९ मासो. १९७० मनुः १८०३, नार. १८२९ स्मृत्य. १९७३ मनुः १९०५ बृह. ६२८ वेदाः ९९६ अनि. ८०७; स्मृत्य. १५८९ नार. ११३१ विष्णुः १९८३ व्यासः १९८० नार. ७८३ क्रमागतं प्री क्रमागते गृ क्रमागतष्वे *क्रमागते स्व केसरेषु त Page #479 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका कौ. १२४५, a ali मनुः १८५९ ८९७ क्रीतं क्षेत्रादि स्मृत्य. ८९० | केतुर्मूल्यं प्र बृह. १७५९ | क्षत्रियं मध्य बृह. १७९० क्रीतं तत्स्वामि कात्या. ८९७ | *क्रेतराज्ञोध क्षत्रियः प्रथ अपु. १८९१ क्रीतमणि विष्णुः ८९०, *क्रेतृराज्ञोर्मू *क्षत्रियदूष विष्णुः १६१० तृविक्रेत्रो को. १६७८ *क्षत्रियब्राह्म मनुः १३९६ क्रीतश्च ताभ्यां याज्ञ. १३३४ *क्रेत्रा नानुश याज्ञ. ८९२ क्षत्रियवधे बौधा. १६०६ कीतश्च नव विष्णुः १२७९ *क्रेत्रे मूल्यं प्र बृह. १७५९ क्षत्रियवर्ज विष्णुः १२४० क्रितिश्च पञ्च यमः १३५१ क्रेत्रे राज्ञे मू *क्षत्रियवैश्य कतिस्त ताभ्यां याज्ञ. १३३४ क्रेत्रे स दाप्य भार. ९०० कीतस्तृतीय वास. १२७८ क्रोधं कामस्य भा. १०३३ शंखः १८४८ क्रीतानुशय नार. ८९३ क्रोधादिना नि बृह. १६४७ *क्षत्रियवैश्यौ विष्णुः १२४० क्रीता या रमि कालि. १३७७ क्रोधाोभात्का क्षत्रियश्चतु (क्रीते) क्रेते च बृह. ८९६ क्रोधो भेदो भ भा. ८६१ क्षत्रियस्य क्ष क्रीतेऽपि विक्रे *क्रोशन्तमन विष्णुः १७९७ क्षत्रियस्य तु वसि. १६०८ क्रिीत्वा गच्छत्य कात्या. ८९७ क्रोशो ग्रामेभ्यः आप. १६६४ क्षत्रियस्य रा विष्णुः १२४० क्रीत्वा गच्छन्न क्लीबं त्यक्त्वा प बौधा. १२७० क्षत्रियस्य वि गोत. ११२३ क्रीत्वा चानुश क्लीबं विहाय काल्या. १३५० क्षत्रियस्य शु को. १२८८ क्रिीत्वा त्वनुश क्लीबभावे स्त्रि को. १७७२ क्षत्रियस्य हि मनुः १७२७ क्रीत्वा नानुश क्लीबोऽथ पति याज्ञ. १३९८ क्षत्रियस्यापि भा. १२४४ नार. ८९५ 'क्लीबोन्मत्तप वसि. १३८९ क्षत्रियस्याप्नु अपु. १७९२ क्रिीत्वानुशय क्वचिच्च कृत भा. १२८७ क्षत्रियां चैव कात्या. ८९७ *क्वचित्समान विष्णुः १०२३ *क्षत्रिया चेत् गौत. १२३९ क्रीत्वा पण्यम को. ८७९ xव विद्रात्रौ भ नि . १२५७ क्षत्रियाचेत् कीत्वाऽप्यनुश कात्या. कैकं चक्र वा वेदाः ९८२, *क्षत्रियाणां क्ष क्रीत्वा प्राप्त न ८८९ १००० *क्षत्रियाणां स क्रीत्वा मूल्येन+ नार. ८९३ *क्षणधर्मित्वा गौत. १६६१ क्षत्रियाणां स्व *क्रीत्वा वानुश कात्या. ८९७ क्षणस्त्रीसङ्ग भा. १०३३ क्षत्रियात्सूतः ऋत्विा विक्रीय मनुः ८७९, *क्षतं भङ्गाव कात्या. १६४९ क्षत्रियादीनां बौधा. १६०६ ..८८१; अपु. १९७५ क्षतं भङ्गोप क्षत्रियादेस्तु नार. १५१२ ऋत्विा सदोषं बृह. ७६५ *क्षत भङ्गोऽव कात्या. १५२४ * , , . ,८८९ क्षतस्याल्पम बृह. १६४७ क्षत्रियापुत्र विष्णुः १२४० *क्रीत्वा सानुश कात्या. ८९७ *क्षतायामक्ष याज्ञ. १३३१ क्षत्रियायां त भा. १२४४ क्रीळन्तौ पुत्र 'वेदाः ९८५ *क्षतिर्भशोऽव कात्या. १६४९ क्षत्रियायाम मनुः १८६० क्रुद्धं तं तु पि भा.१०२७, क्षत्तायामुग्रा कौ. १९८५ क्षत्रियायास्त भा. १२४४ १२८५ क्षत्तारं क्षत्रि नार. ११०५ क्षत्रियायास्तु *कुद्धकृष्टप्र बृह. ८०४ क्षत्रं वै यमो वेदाः ११२२ क्षत्रियाया ह क्रुद्धहृष्टप्र *क्षत्रजातास्त्रि याज्ञ. १२४९ क्षत्रिया षट् नार. ११०० कुद्धहृष्टभी गौत. ७९३ क्षत्रजास्त्रिद्ये देव. १११२ क्रूरमस्या आ वेदाः १६०० बृह. १२५१ *क्षत्रियेण वै विष्णुः १२४१ *करमेतत्क , ९८४ क्षत्रविट्शूद्र कात्या. ८३६ क्षत्रिये त्रिगु बृह. ८०३ क्रेता पण्यं प नार. ८९४ क्षत्रस्यातिप्र मनुः १९३१ क्षत्रियो हि स्व भा. १२४४ केता मूल्यं स याज्ञ. ७६१ *क्षत्राद्याः प्रति नार. ११०५ क्षन्तव्यं प्रभु मनुः १७०१ *केतामूल्यम विष्णुः ७५७ क्षत्रियं चैव मनुः ८२०, क्षमया धार अपु. १९७० याज्ञ. ७६१ १९२७ क्षयं वृद्धिं च याज्ञ. ८९२ क्रेतारश्चैव नार. १७५५ क्षत्रियं त्रिगु कौ. ८१७ नार. ८९५ कात्या. १७६२ क्षत्रियं दूष. विष्णुः १६१० | क्षयः सस्क्रिय . , १७४६ अकेतारश्चौर *क्षत्रियं मध्य - याज्ञ. १६३६ *क्षयवृद्धिं च " ८९५ शौन. १३६५ को. ११४५ ___, १२४३ " १२४४ .. Page #480 -------------------------------------------------------------------------- ________________ ३६ क्षयव्ययभ यययी त *वहानिय *क्षयाक्षय त क्षयी चाप्यायि क्षये मूल्यं ते क्षोदयेन क्षयोदयी जी यो हानि क्षिण्वानमपि क्षिपन् विप्रा *क्षिपन् श्ववा क्षिपन् स्वा *क्षिप्यतेऽन्यगृ क्षीणदायकु गांव विभ क्षीरं यदस्याः ● क्षीरादपेतं क्षीरेण स्नातः क्षुदकद्रव्य क्षुद्रकाणां प क्षुद्रद्रव्याप क्षुद्रपशवः पशवी पशुम क्षुद्रपशूनां यदि क्षुद्रमध्यम "" " क्षुद्रमध्योत्त क्षुद्रशाखाच्छे क्षुद्राणां च प क्षुधितं क्षुधि क्षुरधारा वि क्षेत्रं गृहत्या क्षेत्रं चेद् विकृ क्षेत्रं तत्सद् क्षेत्रं त्रिपुरु क्षेत्रं परिग क्षेत्रं बीजव *क्षेत्रं सदस्त * क्षेत्रं समस्त भा. नार. बृह. ७८५ नार. ७८१ मनुः १९३० को. ७५७ बृह. ९५२ " " ७८५ भवि. १६५५ बृह. १७९० "" دو ८६१ ७८१ कौ. ७५० 33 कौ. १६८२ हारी. ११६३ शाता. १११६ वेदाः १६०० बृह. ८९६ वेदाः ९६४ कौ. १८०० " मनुः १८१० विष्णुः १६७० शंख: ९०५ در ܕܕ ار ९०६, १८०० याज्ञ. १७३८ नार. १७४४ " ९३१ در कौ. १८०० मनुः १८१० स्कन्द. १९६६ भा. १०३२, १०३३ बृह. ९५४; व्यासः ९६१ नार. ९४८ शंखः ७५७; कात्या. ७६७ नार. ९४९ आप. ८४२ नार. ११०२ बृह. १६४६ ९५२ "" व्यवहारकाण्डम् क्षेत्रं सशस्य * क्षेत्रं साधार क्षेत्रकूपत क्षेत्रजं केचि क्षेत्रजः कानि क्षेत्रजः क्षेत्र *क्षेत्रजादिसु क्षेत्रजादीन्सु क्षेत्रनायाः सु क्षेत्रजेषु च क्षेत्रष्वषि क्षेत्रजो गि क्षेत्रजो वाऽप्य क्षेत्रदारह *क्षेत्रदाराप क्षेत्रबीजस क्षेत्रभूता स्मृ क्षेत्रमर्यादा क्षेत्रीय वि क्षेत्रमेकं त क्षेत्रमेकं द्व * क्षेत्रवस्तुत क्षेत्रवास्तुत क्षेत्र विवाद *क्षेत्र वेश्मा क्षेत्रवेश्मव *क्षेत्रस्वं स क्षेत्रसीमावि क्षेत्रस्य हर क्षेत्रादिकं य क्षेत्रापेतं ● क्षेत्राधिकारा क्षेत्राधिकारो क्षेत्राभावे त क्षेत्रारामण क्षेत्रारामवि क्षेत्रारामादि क्षेत्रस्य क्षेत्रिकस्य तु क्षेत्रिय म क्षेत्रिकस्य य क्षेत्रिकस्याक्षि बृह. " मनुः कात्या. ९५८ भा. १२८७ वृहा. १३५५ याज्ञ. १३३० मनुः १३१० " बृह. १२४८ नार. ११९२ " बृह. १३४९ " भा. १२८७ वसि. १६०८; मनुः १६२६ वसि. १६०८६ मनुः १६२६ १०७० " शंख: ९५२ १५६९ ९३७; कात्या. " ९२६ वेदाः ९२२ बृह. ६५४ در در याज्ञ. बृह. "" कौ. ९२९ याज्ञ. १६३९ " नार. " ९५५ " ९.५२ बृह. नार. ९४४ ९४२ ६५२ ८९६ ९४४ 39 भार. ७३१ कात्या. ८९८, १२०१ ९२० " वृहा. ७३१ कात्या. ९६० मनुः १३१८ कात्या. १३४९ - नार. ११०२ कौ. ९३२ क्षेत्रिकस्यात्य क्षेत्रिकस्यावि क्षेत्रिकस्यैव * * "" क्षेत्रि कानुम در "" क्षेत्रिणः पुत्रो क्षेत्रिय पार *क्षेत्रियस्य म क्षेत्रियस्वात्य *क्षेत्रियस्यावि क्षेत्री तल्लभ क्षेत्रे वा जन क्षेत्रेष्वन्येषु क्षेत्रोपकर क्षेत्रोपभोग क्षेति *क्षेमं पूर्त या क्षेमं पूर्त क्षेमकृद्राजा * क्षेमपूर्तयो क्षौमकौशेया खण्डशःछेद सादरार्जुन रत्नन स्वनिसारक खरगोमहि खर्जूरबद खला क्षेत्राद खशजाताः प्र खातखात्स्य खाराप्रावृत्ति खात सोपान खादको वित्त सार खादवे खिलोपचारं खेदमास्थाय गङ्गायमुन *गच्छतः स्वामि गच्छेत या तृ *गजाश्वगव गजाश्रीगो मनुः १७१४ शंखः १२८२ मनुः १०७४ १३१८ " नार. ११०३ कात्या. १३४९ वसि. १२७२ गौत. १३८७ कात्या. १३४९ मनुः १७१४ शंख: १२८२ परा. १९१७ कौ. १२८८ ९११ मनुः बृह. १६४६ मार्क. ९६९ याज्ञ. १७७९ लोग. १२३३ " ;) आप. १६६४ लौगा. १२३३ कौ. १६७३ यमः १७९२ स्कन्द. १९६५ कौ. १६७५ 23 १६८८ कात्या. १८३४ बृह. १७६१; कात्या. १७६३ मनुः १७२६ बृह. १९४१ नार. कौ. ९३० ९२७ ६६१ बृह. १८८७ "3 हारी. डा. ار ९४८, ११३१ नार. ९४८ भा. १०३३ बौधा. १९२०६ वसि. १९२१ नार. ८२९ अनि. १९१८ विष्णुः १७९७ -१६०९, Page #481 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका ३७: हारी. १०१४ कात्या. १८८७ वसि. १०२१ याज्ञ. १०८६ नार. ६९५ कात्या. १६५१ बृह. ७८७ मनुः १९२७, १९४६ विष्णुः १२७९ वेदाः १६०० , ९७६, याज्ञ. १०८६ कात्या. ८७६ याज्ञ. १९०८ नार. ९१८ १७९७. गर्भध्नीमधो गणका वञ्च बृह. १७५९, गर्भपातो न १९१४ गर्भभर्तृव गणद्रव्यं ह याज्ञ. ८६७ गणद्रव्यस्या विष्णः ८५९ गर्भस्थैः सह *गणनावञ्च . बृह. १९१४ गर्भस्य पात गणमुख्यैस्तु भा. ८६१ *गर्भानूपं सु गणमुद्दिश्य कात्या. ८७६ गर्भिणा मासा *गणवृद्धाद नार. ९४६ गर्भिणी तु द्वि गणानां च कु भा. ८६१ *गणानां वञ्च बृह. १९१४ गर्भिणी या सं गणानां वृत्ति भा. ८६१ गर्भणाविज्ञा गगानां श्रेणि कात्या. ८७६ गर्भे नु नौ ज गणिकादुहि को. १८४९ *गणितं तुलि नार. ८८६ गर्भ भर्तृव *गणिनां शिल्पि कात्या. ८७६ गह्यः स पापो गणिम तुलि नार. ८८६ *गद्यश्च पापो *गणिवृद्धाद .. ९४६ *गलत्सभिक गण्यपण्येष्व - को.१६७७ गपत्रं गोमि गन्तुं ब्रह्मन्स भा. १९७८ **गवत्रं स्वामि गन्धद्रव्यस्य . स्मृत्य. १११८ *गवयाजावि गन्धद्रव्यैर . . नार. १९३८ गवां क्षीरं प्र गन्धमाल्यम १६४५ *गवां क्षीरभृ गन्धमाल्याम्ब कात्या. १८८७ गवां निर्गच्छ गन्धमाल्यैः स बृह. १२२३ *गवां शतं व गन्धर्वाप्सर वेदाः १००८ गवां शताद गन्धर्वाप्सरो. गवादिषु प्र गन्धर्वी अस्व *गवादिष्क्ष १८३६ *गवार्थे ब्राह्म गम्यं त्वभावे' याज्ञ. १०७८ गवाश्वखरा गम्याः स्युरानु नार. १८८३ *गवाश्वगजो गम्या अपि हि *गवाश्वोष्ट्रघा गम्यास्वपि पु याज्ञ. १८७७ गान्धर्वासुरो *गम्यास्वपि हि नार. १८८३ गायन्त स्त्रियः गम्येन वा पुं कौ. १०३८ *गार्हस्थ्यं गां च गयां यास्यति बृह. १३४९ गार्हस्थ्याजानां गयायां च त शाता. १३५२ गयायां पिण्ड देव. १३५० *गार्हस्थ्यानेच गरदाग्निद विष्णुः १६०९, गावः पादं प्र *गावस्तु गोमि गरीयसि ग नार. १७४९ गावो घृतस्य Xगतः सभास्था नि. १२५५ गावो नवतृ गर्तानूपं सु बृह. ७८७ गावो यवं प्र xगारोहिणी नि. १२५५ गिरा च श्रुष्टिः गर्दभाजावि मनुः १८११ *गिरि क्ष्यं कु *गर्भध्नीमध हारी. १०१४ गुडे मधुनि मनुः १८११ स्कन्द. १९६७ मनुः ९०७ कात्या. ९१९ नार. ९१५ *गुणवान् अ . बौधा. १२३९ गुणवान् हि गुणश्रेष्ठ ए भा. १९८४ गुणहीनस्य बृह. १७९० *गुणाधिकस्य " ९५२ गुणाधिकाय गुणापेक्ष भ नार. १०९६ गुप्तगुह्या स भा. १०२८ गुप्तपरदा विष्णुः १८४६ *गुप्तां चेत् शू मनुः १८६४ गुप्तां चेद्वधो गौत. १८४२ गुप्ताङ्गस्पर्श नार. ८२९ *गुप्ता चेद्वधा गौत. १८४२ गुप्ता चेद्वधो *गुप्ता चेद्वरो *गुप्तायां संग्र व्यासः १८८९ गुप्तायाः संग्र गुप्ताखेवं भ मत्स्य. १८९२ गुप्ते तु बन्ध यमः १६५२ *गुप्ता लिङ्गाज मनुः १८६२ गुरवस्तोषि भा. १२८३ गुरुं वा ताप मत्स्य. १६५५ गुरुं वा बाल विष्णुः १६१२ मनुः १६२४ गुरुतल्पे भ , १६२७ अपु. १९७० गुरुत्वादस्य नार. ९४५ • गुरुप्रसूता गौत. १०११. गुरुरात्मव. नार. १५ गुरुर्गरीय भा. १९८४ गुरुलाघव स्कन्द. १९६६ गुरुवच्च स्नु मनुः १०६६ गुरुशास्त्रे नि भा. १९८३ गुरूणां चैव , १०२८ गुरूनाक्षार विष्णुः १७७. *गुरूनाक्षिप गुरोः क्षुद्रात् अनि. १९७५ मुरोगरीय भा. १९८२ गुरोहिं दीर्घ गुरोहि वच १०२८ गुरी शिष्यश्च वसि. १६६८ शंखः १६७२, मनुः १७०३ गुर्वाचार्यनृ . कात्या. ९५९ *गुर्वादेशनि संग्र. १५२९ गुर्वादेशान्नि गुल्मगुच्छक्षु __याज्ञ. १८२३ .." ९७६, बाँधा. १६०५ कौ. ९०६ विष्णुः १७९७ " " की. १४३० वेदाः ९९४ वसि. १७९५ , १६६८, १७९५ , ९१८ वेदाः ९९६ भा. १०३२ वेदाः ९०२ ,, ९२३ मनुः ११२७ बृह. ६३० Page #482 -------------------------------------------------------------------------- ________________ ३८. व्यवहारकाण्डम् . मनुः ९३३ । बृह. १८८६ ऋष्य. १११७ गृहमागत्य गृहमेधा भ *गृहमेधी भ गृहवार्याप वेदाः ९६७ नार. ८२९ बौधा. १२७० बृह. १९१४ बौधा. १२७० *गुल्मानेन्याश्च गुल्मान्वेणूंश्च गुहा चरन्ती गुह्याङ्गस्पर्श गूढं चैवाप *गूढः प्रकाशः गूढजं चाप *गूढजं वाप *गूढद्रव्यवि *गूढव्यादि गूढव्याभि *गूढां द्विजाति गूढाजीविनां *गूढोत्पन्नः ष गूढोत्पन्नश्च गूढोत्पन्नोऽप बृह. ६५४; कात्या. ८५४ दक्षः १११४ स्मृत्य. १२३३ गौत. १०११ वसि. १०२० बृह. ६२९ गृहवासः सु गृहविभागे गृहस्थः सह गृहस्थो विनी *गृहात्तोषः फ *गृहात्तोषः श गहात् स्तोमः गृहान्गच्छ गृ कात्या. १२३० गृहाश्रमात्प *गृहीणां द्रव्या गृहीतं पाल गृहीतं स्त्री ध गृहीतः शङ्क कालि. १३७७ गृहीत्वाऽपळु बृह.. ७५१ गृहीत्वा बन्ध कात्या. ६७४ गृहीत्वा मुस मनुः १७०२ गृहीत्वा वाह बृह. ९५४ गृहीत्वा वेत को. ८४४, मत्स्य. ८५५; अपु. १९७५ बृह. ८५३ गृहत्विोपग नार. ७०५ गृहे गूढोत्प बौधा. १२६९ गृहे च गूढ यमः १३५१ गृहे च गूढो वसि. १२७३, विष्णुः १२७९ *गृहे जातस्त . नार. ८३० *गहे. तु गूढ यमः १३५१ *गृहे तु मुषि नार.१७५७ कात्या. १७६२ *गहे पीडाक विष्णुः १६१० गहे प्रच्छन्न याज्ञ. १३३१ गृहे वै मुषि नार. १७५७ गृहेषु मुषि कात्या. १७६२ गृहोद्यानत " ९६० गृहोपभोग व्यासः . ६३४ *गृहोपभोग्य गृहोपयोगि नार. ७४४ गृहोपस्कर बृह. १२२२ कात्या. १२३०, बृह. १२५१ की. १६७९ विष्णुः १२७९ ब्रह्म. १३७४ मनुः १३२०% कालि. १३७६ नार. १६४४ शाता. १११६ वेदाः ९८५ नार. ९४९ को. ९२६ कात्या. ९५६ मनुः ९३९ अपु. १९७६ बृम. १२५२ विष्णुः १६१० वेदाः ९८३, १००४ दक्षः १११४ वसि. १९४९ बृह. ७५१ याज्ञ. १४४७ बृह. १६४८, याज्ञ. १७४१ वसि. १४२७ कात्या. ६५८ गूहमानस्तु गहयित्वात्म गृभ्णामि ते सौ गृहं क्षेत्रं च गृह क्षेत्रमा गृहं गृहस्य गृह तडाग *गृहीतगर्भा *गृहीतदोषा *गृहीतदोषो *गृहीतद्रव्य गृहीतधन गृहीतबन्धो गृहीतमूल्यं बृह. ७५१ गृहं द्विजात गृहकुड्यादि *गृहकुड्याधु गृहक्षेत्रयो गृहक्षेत्रवि विष्णुः ६३६. व्यासः ६५६ विष्णुः ८७८, १६११; याज्ञ.८८३ विष्णुः ८७८ ब्रह्म. ९२१ *गृह्णन्ति छद्म . शंखः ९२५ वसि. . बृह. ९५१ प्रजा. १२३२ अपु.१६५४; मत्स्य. १६५५ *गृहीतमूल्यः *गृहीतमूल्या गृहीतमूल्यो बृह. १७५९ व्यांसः १७६४ अनि. १९४३ नार. १९६१ गृहक्षेत्राणि गृहक्षेत्राप गृहीतमौप गृहीतवेत बौधा. १६०० " १९६१ नार. ९४९ विष्णुः ८७८ याज्ञ. ७४५ ,, ८४६. १८७९; बृह. ८५३ नार. .८५१ उश. १६५२ नार. ८२८ याज्ञ. ७२२ की. १६८१ को. ८१७ - *गृहक्षेत्राभि *गृहक्षेत्रे च गृहजातदा गृहजातस्त गृहद्वाराशु गृहपीडाक *गृहप्रसादा गृहप्रासादा *गृहभङ्गाधु *गृहभार्याप *गृहभूकुड्या गृहमध्ये त कात्या. १७६३ नार. १९६१ याज्ञ. १९०८ ___ नार. ८२९ विष्णुः १६१० कात्या. ___९५८ गृह्णन्ति बद्ध *गृह्णन् शुद्धो गृह्णात्यदत्त गृह्णीयातां वि गृह्णीयात्तत्र गृह्णीयात्तत्स्व *गृह्णीयात्तु त *गृह्णीयाद् यू गृह्णीयाध्दूर्त *गृह्णीयुधूर्त *गृह्यते तु क्षे *गृह्य दाप्योऽन्य गृह्या चेत् कुटु गो अश्वमिह गृहीतशस्त्र गृहीतशिल्पः गृहीतानुक गृहीतान् पू गृहीतान् स गृहीतायाम *गृहीतार्थः क्र *गृहीते शिल्पि गृहीत्वा तस्य गृहीत्वा पञ्च " विष्णुः १६१० बृह. ६२९ नार. १७५६ को. ८१७ वेदाः ८१४, '.९२४ मनुः १८१२ , ८६३ याज्ञ. १२२ नार. ८२८ कात्या. १७६२ अनि. १३७४, बृह. ६५४ विष्णुः १६१० शौन. १३६४ *गोकुमारी दे Page #483 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका कात्या. ७२९ बृह. ७५१ मरी. , व्यासः ७५६ मनुः ६८० स्मृत्य. १३७४ नार. ७४८ कात्या ७५३ नार. ८५२ बृह. ६५४ । *ग्रहणं लक्ष भार. ६६०; *ग्रहीता निगु *ग्रहीताऽपड कात्या. १२२८ ग्रहीता प्रति - संव. १६५३ . ग्रहीता. यदि बृह. १९४१ ग्रहीतुं वा न याज्ञ. १७४४ ग्रहीतुः सह उश. ९२० व्यासः १९७६ ग्रहीतुराभ नार. ९१८ *ग्रहीतुर्वा भ वेदाः १९०० *ग्रहीतृदोषं नार. ९१८ ग्रहीतृदोषा ग्रहीतृद्रव्य , १०३४ ग्रामकूटम मनुः १०७३, . ग्रामक्षेत्रगृ वसि. १२७२ *ग्रामघाते इ *ग्रामघाते त हारी. १०१५ *ग्रामघाते से नार. १७४९ ग्रामघाते हि कात्या. ६५८ बह. ७५१ को. १६८० बृह. ९४९ मनुः १६९८ " १९२९ गोकुमारीदे मनुः १८११ गोप्याधिर्द्विगु कात्या. १८३४ गोप्याधिस्तु प *गोकुमारी मनुः १८११ गोगमने च विष्णुः १८४६ गोप्रचारश्च *गोग्न्यर्थ तृण गोत. १६५७ गोब्राह्मणं य *गोग्न्यर्थी तृण गोब्राह्मणजि गोऽरन्यर्थे तृण गोब्राह्मणार्थ *गोघातेऽप्येक . विष्णुः १७९७ गोभिर्विनाशि गोचरे यस्य नार.. १७५६ गोभिश्च नर । 'गोचर्ममात्रा+ विष्णुः ६३७ *गोभिश्च भक्षि *गोजग्धं गोमि नार. ९१८ गोभिष्टरेमा गोजिद् भूया वेदाः १९०१ गोभिस्तु भाक्ष गोत्रऋक्थानु - मनुः १३२७ गोमयप्रदे गोत्रजेनाथ नार. १४०१ गामिथुनादा गोत्रजेनापि गोमिनामेव गोत्रजैश्चाप . शंखः १५७५ *गोत्रजैश्चाप्य | गोरक्षकाणां गोत्रद्वयेऽप्य . 'प्रव. १३८४ . गोरसधान्या गोत्रभागवि शंखः १५७५ । । गोरसेक्षुवि गोत्ररिक्थे ज *गोरसे तद्वि गोत्रसाधार बृह. १५६९ गोऽश्वोष्ट्रगजा गोत्रस्थितिस्तु कात्या. १९४२ *गोऽश्वोष्ट्रदास गोत्रस्य नार्श भा. ८६१ गोषु ब्राह्मण गोत्रान्तरण मरी. १३५२; संग्र. १३८४ *गोष्ठागारायु गोत्रेण विव . स्मृत्य. १११८ गोसहस्रं श गोदेवार्थ ह. अपु. १७६६ *गोसहस्रम् गोपः क्षीरभृ . मनुः ९०७ गोस्तेय सुरा *गोपदे यस्य नार. १७५६ *गोस्वाम्यनुभृ *गोपशाकुनि __, ९४४ गोस्वाम्यनुम गोपशौण्डिक विष्णुः ६७९; गोहर्तुर्नासि - याज्ञ. ६८३ गौः प्रसूता द गोपस्ताज्यस्तु गौजिकचार्मि गोपाः शाकुनि नार. ९४४ गौतमानाम *गोपाः सीमाक गौरवानुक गोपाः सीमाकृ गौरवेणाभि वहा. ९६२ गौरेव तान् *गोपाः सौम्नः कृ . याज्ञ. ९४० गोपालहस्त ब्रह्म. ९२१ गौश्चेत्तदर्ध *गोप्ता चेद्वधो गौत. १८४२ ग्रन्थिभेदका गोप्ता तस्माद् - भा. ८६० गोप्याधि द्विगु कात्या. ६५९ ग्रसितारः स्व गोप्याधिभोग याज्ञ. ६४२ ग्रसेत्प्रविश्य *गोप्याधिभोगि *ग्रहः प्रकाशः . गोप्याधिभोगे ग्रहणं तत्प्र बुहा. ७३१ ग्रहणं रक्ष विष्णुः १६६९ मनुः १०७३ ,, १७१३, नार. १७४९ मनुः १६२९ देव. १५२६ बौधा. १६०६ वेदाः १५९२ मनुः ९०७ बृह. १७६० नार. ९१९ विष्णुः १९०३ कात्या. १७६२ नार. १७८५ भा. १९८४ वेदाः १४६४, १६०० विष्णुः, ९०५ " १६११, ग्रामचारी नृ ब्रह्म. ९२१ ग्रामजातिस मनुः ८६५ ग्रामदेव ग्रामदेशयोः विष्णुः १७७० ग्रामदोषाणां " १९२१ *ग्रामद्वयम शंखः ९२६ ग्रामपशुघा...विष्णुः १७९७ ग्रामयारुभ . बृह. ९५२७ व्यासः ९६१ ग्रामशोभाश्च को. ८६२ ग्रामश्रेणिग · बृह... ८७२ *ग्रामश्रेणीग. *ग्रामसामन्त स्मृत्य. ९०१ *ग्रामसीमादि कात्या. ९५५ ग्रामसीमासु 'नार. ९४४, कात्या. ९५५ ग्रामादयश्च ग्रामान्तरं व्र अनि. १५८९ *ग्रामान्तरात्तु याज्ञ. ६२० ग्रामान्तराह हारी. १०१५ *ग्रामान्तरे हृ . कात्या. १७६३ *ग्रामान्ते तु हृ , ग्रामान्तेषु वा - को. १६२० ग्रामान्तेषु ह कात्या. १७६३ ग्रामारामवा को. १६२० ग्रामार्थेन ग्रा , ९३२ मनुः १६२८ कात्या. ९१९ बृह. १९१४ कात्या. ९२० , ७२९ Page #484 -------------------------------------------------------------------------- ________________ ४० व्यवहारकाण्डम् ग्लहे शतिक घनधाराप्र *घातः संदृश्य *घातके निष्कृ घातयेत् खय घातयेद्विवि याज्ञ. १९०८ अपु. १९७० बृह. १६४७ देव. १६५१ मनुः १६९८, १९२९ को. १८०० . याज्ञ. १७४३ घाताभियोग *घातितेऽथ ह घातितेऽपह घृतं मधु म *घृतं वस्त्रम घृतप्रतीका घृतमप्सरा घृतस्य स्तोकं *घृतस्याष्टगु नार. १९३८ कात्या. १२२८ वेदाः १००६ " १९०१ " ९८९ नार. ६२६ भार. ६३५ नार. १७५० वेदाः १९०१ नार. ११०१ १० ग्रामिकस्य ग्रा को. ९३२ । *ग्रामीणककु मनुः ९३६ *ग्रामीयककु *ग्रामे एककु ग्रामेच्छया गो ग्रामेयककु मनुः ९३६ ग्रामे व्रजे वि नार. १७५४ प्रामेषु च भ याज्ञ. १७४३ *ग्रामेषु चार्या आप. १६६४ ग्रामेषु नग ग्रामेष्वन्तः सा कौ. १६२० ग्रामेष्वन्वेष नार. १७५४ प्रामेष्वपि च मनुः १६९७; १९२९ *ग्रामेष्वेककु ग्रामे ससीम्नि नार. ९४७ ग्रामो ग्रामस्य कात्या. ग्रामोपान्ते च नार. ग्रामोपान्ते तु श्यामोपान्तेषु प्राम्यपशुघा विष्य १७९७ प्राम्यपशुपी *ग्राम्येच्छया गो याज्ञ. ९१२ प्रासाच्छादन बसि.१०२२; वृया. १३५५, कौ. १३९१७ मनुः १३९३; कात्या. १४०३, ...१४५७ प्राहकं सर्व *ग्राहकस्य च *ग्राहकस्य तु ग्राहकस्य हि प्राहकैर्गुह्य याज्ञ. १७४० प्राहको यदि मार. ६९६ *पाहो तु यदि प्रायं स्याद् द्वि प्रायः स पापो प्रावस्तूपनि ७५४ ग्राह्या गृहाः सं १२५९ ग्राह्यो दाप्योऽथ नार. १७५६ *ग्राह्यो दाप्योऽन्य ग्रीष्मे बहिर ग्लहं दीव्यामि भा. ८१९ ग्लहः प्रकाशः बृह. १९१४ ग्लहवृद्धिं ग विष्णुः १९०३ ग्लहे कृतानि+ वेदाः १८९८ *घृते त्वकाद घृतेन कलिं घृतेनाभ्यज्य *घृतेनाभ्युक्ष्य घोषायै चित्पि घोषितस्तेन घ्रतः साहस्रः चकार चैव चतस्रश्च जा वेदाः ७९१, ८१४ चतस्रस्तु-प वसि. १०२१ व्यासः ११११ चतस्रो जाया वेदाः १००९ चतस्रो विहि भा. १२४३ चतु:शतांशं शुनी. १७६७ . *चतुःशालं स्य बृह. ९५३ *चतुःशालः स्य चतुःशालस्य *चतुःशाले स्य *चतुःशाल्यं स्य चतःशिखण्डा वेदाः १००६ चतुःसामन्त . कात्या. ८९८) .. सुम. ९००; जातू. ९०१ *चतुःसुवर्ण मनुः ८६४; बृह.. .८७३ *चतुःसुवर्ण चतुःसुवर्णाः चतुःसुवर्णा मनुः ८६४ *चतुरंशान् , १२४७ चतुरङ्गुल स्कन्द. १९६६ चतुरश्चिद्द वेदाः १८९३ चतुरस्र म चेतुरोंऽशान् बृह. ७८८ विष्णुः १२४०, मनुः १२४७ *चतुर्गुणं चा बृह. ६२८ चतुर्गुण वा चतुर्गुणात् . अनि. १९६७ चतुर्गुणा स्या भार. ६३५ चतुर्णा वर्णा बौधा. ११८३ चतुर्णामपि मनुः १६२७, १८५६ चतुर्थ तस्य भा. ८६० *चतुर्थः पौन विष्णुः १२७९ चतुर्थः सांप्र . मनुः १३१५ चतुर्थकाला . आप. १६६५ चतुर्थपुरु कार्णा. १३५६ चतुर्थमन्या को. ११८५, वेदाः ९६५ १७६० कौ. १६९० भा. १०२७, १२८५ नि. १२५४ गौत. ६०७ को.१६१७ ६१८ " १८८७ ७५३ xचकारैनां ग चक्रकालवृ चक्रयुक्तां ना चक्रवृद्धिं स चक्रवृद्धिः का चक्रवृद्धिश्च *चक्रवृद्धिस्त *चक्रवृद्धिस्तु *चकवृद्धया प्र " कात्या. " .८९८ " ७५४ आप. १६०६ , १६६४ भा. १२८३ - " चकबद्धया वि चक्षुनिरोध * , " चक्षुरेकं च चक्षुर्नाशे ते चक्षुनिरोध *चक्षुर्निरोधो चणकव्रीहि चण्डालारण्य चण्डालो जाय अपु. १९६२ गौत. १२६४ आप. १६६४ चतुर्थमष्ट चतुर्थाशभा *चतुर्थाशिन *चतुर्थाशिनो *चतुर्थेन तु चतुर्थेन न मनुः १७२३ कौ. १६१७ नार. ११०५ कात्या..७०९ Page #485 -------------------------------------------------------------------------- ________________ श्लोकार्थानुक्रमणिका कौ. ८६३ याज्ञ १८२३ ___ कौ. ७७२ १६८५ " १६९० कात्या. ७८८ गौत. १६५९ वेदाः १५९२ को. १८५० नार. १७५५ कात्या. ७८९ को. १६८९ बृह. १९६२ नार. ८३३ *चतुर्थेन य कात्या. ७०९ चाटचोरभ बृह. ८७२ । चैत्यदैवत. . चतुर्थे पति अमि. १११८ चाटतस्कर याज्ञ. १९३२ चैत्यश्मशान 'चतुर्थे यथाको चाण्डालदास माके. ८३९ *चोरं चोरेत्य चतुर्थों भागो विष्णुः ८९१ चाण्डालनान चोरं त्वभय 'चतुर्दशवि नार. १०९४ चाण्डालो व्रात्य भा. १२८७ चोरं पारदा चतुधौतस्य विष्णुः ८९१ चातुर्वर्ण्यपु . को. १२४५ चतुर्विशति कौ. १०३४, चारकमाभ " १६९० चोरडामरि १४३१, याज्ञ. १८७९ चारकादाभ *चोरतः सलि चतुर्विधः क नार.. ८२५ *चारचौरभ बृह. ८७३ चोरसमः स *चतुर्विधाः क चारमन्त्रब भा. ८६१ चोरस्यान्नं न चतुहेस्तं तु स्कन्द. १०.६५ चारमन्त्रवि चोरहस्तान . चतुर्होतारं वेदाः १००६ चारा हयुत्साद नार. १७५४ चोराणां भक्त चतुष्टयीं वृ. 'बृह. ६२९ चारेणोत्साह मनुः १९३० *चोराणां मुख्य *चतुष्पथं चै मनुः १६९५ चारैर्विचेया नार. १७५४ चोराणामभि चतुष्पथसु नार. ९४६ चारैश्वानेक मनुः १६९५, 'चोरापहृतं .. चतुष्पथाश्चै । मनु: १६९५, १९२९ *चोरापहृत १९२९; नार. १७५४ *चार्मिके रोम याज्ञ. १७३५ *चोरोपहत *चतुष्पथेष्व " ९४६ चिकित्सकानां ___ मनुः १६९९, चोरा हयुत्साह *चतुष्पदकृ याज्ञ. १८१९ १९२९ चोरेणाभिश : चतुष्पदाना कौ. १६८४ । चिकित्स्यश्चाचि नार. १०९४ *चोरेष्वलभ्य चतुष्पदाभा » ११८४ चित्तिरा उप वेदाः १००० चौरं प्रदाप्या चतुष्पादक याज्ञ. १८१९, चिरकालं प्रो -बृह. १५६९ चौरतः सलि चिरकालप्रो चौररक्षाधि . चतुष्प्रकारः *चिरकालव्य . गौत. ६०७ *चौरराजारा चतुस्त्रिोक याज्ञ. १२४९; *चिरकालात्प्रो बृह. १५६९ चौरहस्तान बृह. १२५१ *चिरकालाव गौत. ६०७ | चौरहृतं ध चत्वारिंशत्त अनि. १९६७ चिरप्रनष्टां हारी. १९८२ चत्वारिंशत्प .. याज्ञ. १८७९ चिरप्रवासः *चौरहृतं प्र चत्वारिंशद्धा अनि. १९६७ चिरस्थामे दै गौत. ६०७ *चौरहृतं वि चन्द्रस्याग्नेः पृ मनुः १९३० चिरावसन्ने बृह. ९५४ चारैहृतम चरनलाक्ष कात्या. १७६१ व्यासः ९६१ चरिते यथा आपः १०१८, चिरावस्थाने गौत. ६०७ चौराणां भक्त १८४४ *चिरेण पिहि नार. १९६१ *चौराणां मुख संचारित्रं बन्ध याज्ञ.. ६४५ *चिह्नालङ्कार संव. १८९१ चौराणां मुख्य चरित्रबन्ध चीरवासा द्वि मनुः १७०२ *चौरापहृतं चरित्रेभ्योऽस्य नार. १९३६ चीर्णाः पीताश्च नार. ९१५ चौरापहृत चरं वश्चरा को. १९२५ चुम्बने तालु वृहा. १८९१ चौरेण वाप चरयुः पृथि मनुः १६२७ चूडाद्या यदि कालि. १३७७ चमेकाष्ठष्ट व्यासः ८९९ *चूडोपनव *चौरेण वा प्र चर्मचार्मिक मनुः १६३०, *चूडोपायन *चौरेणापि प १८०६ *चेटचारण स्मृत्य. ७१५ *चौरे लब्धे ल चर्मवास्थि वसि. ६०९ *चेद्भक्षयित्वो विष्णुः ९०५ *चौरैर्वाऽपि प्र :चर्मशस्यास कात्या. ६३३ चेलकौशेय नार. १९३८ चौरैर्हृतं ज चलतश्चैता गौत. १९१७ *चेष्टाभेदन याज्ञ. १८१७ चलस्वभावा भा. १०३२ चेष्टाभोजन विष्णुः १७९६; चाटचारणं स्मृत्य. .. ७१५ याज्ञ. १८१७ १७५४ को. १६८६ नार. १७५७ याज्ञ. १७३९ कात्या. ७८८ अपु. १९६२ बृह. ७५० कात्या. १११० विष्णुः १६७१, १९५० नार. १७५७ गौत. १६६३ १९४९ कात्या. १७६२ ७८९ विष्णः १६७१ नार. ८३३ १७५२; कात्या. १७६२ मार. १७५२ " १७५७ , १७५२ मनुः ७४१% नार. ७४८ चौरैहृतं प्र काल्या. १७६३ अनु. ६ Page #486 -------------------------------------------------------------------------- ________________ ४२ * चौर्यकर्माप चौर्य पारुष्य चौर्ये तु तन्दु छत्रे वेष्टन छद्मना काम *छद्मना कार छद्मना गृह *छद्मना याच छद्मना याचि छन्दः पक्षे उ छन्दस्वती ज छन्दास्येव त छर्दिमूत्रपु छलमेतदि छागवृषभा छायेवानुग छित्त्वा लिङ्गं व छिद्रं च पूर *छिद्रं च वार *छि निवार*छिन्द्यात्तं तं नृ *छिन्यात्तत्तन्न *छिन्द्यात्तत्तस्य छिन्न नृ *छिन्यादर्श नृ छिन्ननस्यं भ छिमनस्येन निस् भ *छिननस्ये भि *जिनासे भि छिन्ननासीष्ठ *छिननास्थेन ● छिलनास्ये भ *छिन्ननास्ये भि छिभोगृ छिन्नालङ्कार दिग्धेऽय #छिन्ने नस्ये यु छेत्तव्यं तत्त लहू छेत्तव्याः क्षेत्रि अग घरगु मनुः १६९६ शंखः १६१२ स्कन्द. १९६७ भा. ८११ बृह. १८८६ "" "" " वेदाः "" در कात्या. १७९८, १८३२ कौ. १२०७ शेख: ९०५ " शुनी. १११९ याज्ञ. १८७४ मनुः ९१० "" १८८५ ७२५ " ९९३ " " काल्या. १७६१ ار " ९९४ "" " " 33 को. १६२१ " "" " याज्ञ. १८२०, १९३३ मनुः १८०७ " " 33 बृह. १८८७ याज्ञ. १८२० मनुः १८०७ "" " नार. १५८१ संव. १८९१ वृहा. ७३१ मनुः १८०७ नार. १७४९; मनुः १८०१ बृह. १८३१ प्रजा. ९६२ मनुः १८६७ व्यवहारकाण्डम् अछेतारखेव छेदने चैव छेदने चोत्त *छेदने तूत्त छेदनभेद छेदवर्ज प्र जगधाप्नोति जग्मतुः खगृ जग्राह ब्राह्म जघना वा जघनेन मा जघन्यं सेव जघन्यं सेव्य जपन्यकर्म जघन्यजाश्च *जघन्यजास्तु जघन्यमध्य जघन्य शायी * जघन्याश्चैव जघन्यासन ● जपन्यास्तेऽपि जङ्गमं स्थाव जनकस्य कु जनको * जननाथ म *जननी त्वध जननेनैव *जनने मर जनन्यस्वध जनन्यां संस्थि जनमेजयं जनयामास कात्या. १७६२ मनुः १८०७ कात्या. १८३२ १८३३ क. १८०० जनयितुः पु मनुः १७७९ अपु. १९७० भा. ८४० १०२७, १२८५ वेदाः १००७ १००९ मनुः १८६६ "" در 22 "" नार. ८२९ बृह. १५६७ बृह. ८८९, १५१३; कात्या. जतमेषु द्वा जषि इत्या क्रमेण जठरस्थोऽसि *जडक्लीबो तु जडीबी भ जोन्मभ मनुः १६२८ नार. ८२६ " बृह. १५६७ ११०६ ९४५ "3 नार. ६५०, ६५५३ प्रजा. १५२६ कात्या. ८९८; ९०१ वृका. वेदाः ९८९ भा. १९८४ स्कन्द. १९६६ गौत. १३८६ कौ. १३९१ संप्र. १३८४ वेदाः १९८१ मनुः १०५१ देव. १४१४ संप्र. १३८४ ब्रह्म. १३७४ देव. १४१४ मनुः १४३२ बेदाः १६०१ भा. १२८७; हरि. १३७६ आप. १२६७; बोधा. १२७१ जनयितुर जनपरकि जनियन्ति ना जनिष्ट योषा जनिष्टो अपो जनीरिव प * जन्मज्येतस्य जन्मज्येष्ठेन * जन्म ज्यैष्ठयस्य ● जन्मध्येष्येन जन्मतस्तु प्र जन्मनामप जन्मनामस्मृ *जन्मनाम्नोः जन्मना स्वत्व जन्मप्रभृति जन्मविद्यागु जपं तपस्ती X जयं तस्याप *जयस्तस्य प जयायेदत्र जरता भरो जरा वै देव स्मृ जलतस्कर जलदिव्यं त जलमार्यादि जलहस्तं स्मृ * जलूका रक्त *जलूकावत् जलव जले क्षिप्तं त कारक लोकायत जलौव त्रि जवनो नृप जीवान् ये जही चिकित्वो जनूनां चाऽऽचि जातपुत्रं प्र * जातकर्मक जातकर्मणि जातकार्म वा जातकामाना जाहुमाणां क. १२८८ बृह. १९४१ वेदाः १००४ ९८० ९८८ ९७३ मनुः १२३६ در در ވ "3 " "" "" भा. १९८४ बृह. १५६९ बृम. १५२७ " विष्णुः ११२५ अनि. " वेदाः ८०७ बृह.. ११९३ शुनी. १९१९ नि. १२५४ नार. १९११ " " "> "" ९६७ ११२१ १५९६ शुनी. ७९०. स्कन्द. १९६७ बृह. ८९६ स्कन्द. १९६७ दक्षः १११४ -" >> प्रजा. ७१५ दक्षः १११४ " " در د. स्कन्द. १९६५ मनुः १३१६ वेदाः १५९३ १२६१ शंखः १२८१; यमः १३५१ नार. ८२५ भा. १९८५ कौ. ८६३ याज्ञ. १८२३ Page #487 -------------------------------------------------------------------------- ________________ जातमात्रेण जातमुस्सृज्य जातवैर श जातशस्यात्त *जातसस्यत्रि *जातसस्यात्त जातसस्यात्रि ● जातसस्यो प्रि जाता जनिष्या जातानां सम *जातान्धबंधि जातपस्यां ना जाता ये त्वनि *जातिकर्मक जातिकर्मक • जातिभ्रंशक जातिविशिष्टा जातिशुद्वाः क जातिश्रेण्यधि जातिष्वपि च जातिसंज्ञाभि जातेष्वन्येषु जातेऽश जातोऽपि दास्यां *जातो हि दास्यां . जात्यन्धपति जीत्यपहार जात्या च संह *जात्या निसृष्टं जानन्नपि हि जानव जामयो यानि जानिः सिन्धूनां . जामिमिच्छ पि मिरन्येऽस्यां जामिवदस्मे जाए स्वो जायमानो वै जायां जनित्रीं जायां यामस्मा जायाः पुत्राः सु जोया जनय जाया तप्यते जावानाशे कु . जायापतिं व अभिः १३५२ भा. १२८७ कौ. १७७३ बृह. ८३५ ८५२ " " ,, "" در ८३५ ८५२ "" भा. ११८४ رو बृद. ७०७ यमः १११३ नार. १३४७ ८२५ ११८० "" .विष्णुः १६११३ कात्या. १७९१ 'कौ. १८५० बृह. १३४८ भा. १९२२ १०२९ " नार. ७२५ वृगी. ११७२ भा. १२४३ यांज्ञ. १३३८ "" " " बृह. ७०७ विष्णुः १६१० भा. ८६१ कात्या. १४५७ मनुः १९७४ भा. १९६४ मनुः १०५३ वेदाः ९६३ "" १००२ " नि. १२५४ बेदाः ९७९ १००८ १२५८ १००० ९९९ ९९८ " भा. १९८५ वेदाः १४९५ हारी. १०१४ १४२२ कानुक्रमणिका जाया पत्ये म जायापत्योर्न ● जायापत्योर्वि जायायां रक्ष * जायायाः स्याद्धि जायाया अनु जायाया अन्ते जायाया इति जायायास्तद्धि जावेदस्तं म जायेव पत्य जायेव पत्ये. जोर इ जारं चौरेत्य जारजातम जारीदात जिघांसन्तं जि *जितं तद्वाह जिले से समि जितं ससभि जितद्रव्याद जितमुद्ग्राह जिला यदि प जिह्वां त्यजे जिह्वाच्छेदनं जिह्वाच्छेदान्द्र जिह्वा ज्या भव जिहानासीप जिह्नापरीक्ष जिह्वायाः कर जिह्वायाः प्राप्नु *जिल्हायाश्छेद जीर्णोद्यानान्य जीवं रुवन्ति जीवतश्च क्षे जीवतामपि बेदाः ९९८ आपं. १४०५ "" स्मृत्य १११८ मृत्य मनुः १०४७ वेदाः १००५ १००९ भा. १८९४ ور १०२६; " मनुः २०४७ वेदाः ९७० १२५४ ९७७, १८३६ कौ. १८४९ याज्ञ. १६३६, १९३३ "" " नार. ११०१, १४०२ कौ. १०४० बसि. १६०८१ काल्या. १६५१ याज्ञ. १९०८ कात्या. १९१४ याज्ञ. १९०९ कौ. १९०४ याज्ञ. १९०८ विष्णुः १९०३ याज्ञ. ७७९ आप. १७६९ नार. १७८८ वेदाः १४६४, १६०० कौ. १६१९ स्कन्द. १९६७ मासो. १९७० मनुः १७७५; नार. १७८८ मनुः १७७५; नार. १७८८ मनुः १६९५, १९२९ वेदाः ९८०, १००१ गीत. १२६३ कात्या. ७.११ जीवति क्षेत्र जीवति पित जीवति भर्त *जीवति वापि जीवति श्रूय *जीवतैव वा जीवतो वाक्य * जीवत्पुत्रेभ्यो जीवत्यर्धश *जीवत्यर्धे श *जीवद्विभाग जीवद्विभागे ● जीवन्ती तदि जीवन्तीनां तु जीवन्त्याः पति जीवया हि त्रि जीवन्नेव वा जीव वि *जीवनार्थ जीवन् पुत्रे जीवन्वाऽपि पि जीवितविवा - जीवितुं चेच्छ ● जीविनामपि जीवेद्वह जुष्टा वरेषु जैतुर्दद्यात्स्व जेहम्ये त्रिरात्रि ज्ञातयः कुल ज्ञातयो वा ह * ज्ञातिचिह्नवि शातित्वं च नि नार. ११००, १९०८ देव. १९१२ ज्ञातिबन्धुसु ज्ञातिभिर्भाग शातिसंवन्धि ور ज्ञातिसामन्त + دو हारी. १२६४ ११४६६ " शंख: ११४८ को. १४३० शंखः ११४८ ११४९; बृह. ११७२; कात्या. ११७३ विरा. १११७ ज्ञातिहस्ताद हारी. ११६३ देव. १३५० आप. ११६४ बृह. १५१३ در ४३ " "को. " ११७२ मनुः १९५२; अपु. १९६२ कात्या. १४५८ ار वारा. १०७५ हारी. ११६₹ याज्ञ. ७७९ बृह. ९५१ मरी. १३५२ बृह. १२५२ नार. १५७९ बृह. ७८६; मनुः १६२७ कात्या. ८९८ बृह. ८९६; प्रजा. ८९९ भार. ९००; पञ्चा. ९०१; कौ. ९२८ बी. १४२० "" " "" आप. ११६४, १३८७ कात्या. ६७३ को. ६६२ भा. ८१९ ७११ कात्या. विरा. १११७ वेदाः ९९७ कात्या. १९१४ ७९४ स्मृत्य . १३७३ विष्णुः Page #488 -------------------------------------------------------------------------- ________________ ४४ व्यवहारकाण्डम् ज्ञातीनामवि *ज्ञातृचिह्नवि *ज्ञातृचिहावि शातृचिहेर्वि ज्ञात्यादिप्रत्य शात्यादीनन م به " १६४६ *शात्याधिप्रत्य ज्ञात्वा तु घात ज्ञात्वा द्रव्यवि ज्ञात्वा धर्मिष्ठ ज्ञात्वा निसृष्टं *ज्ञात्वा विसृष्टं ज्ञात्वा सदोषं *ज्ञात्वा सम्यक्त ज्ञात्वा सम्यक् ध ज्ञानवृद्धाः प्र *ज्ञ.नेन हि वि ज्यायसा दूषि ज्यायसीमपि ज्यायसो ज्याय ज्यायस्वन्तश्चि ज्येष्ठं पुत्रम xज्येष्ठं पुत्रिका ज्येष्ठं प्रति य ज्येष्ठं माता सू ज्येष्ठं यदुम ज्येष्ठं वा श्रेष्ठ " १५८८ *. २ कई = * 2 3 // # as # # # # = * * * * * * * * * * . भा. ८६० । ज्येष्ठस्त्राता भ भा . १९८४ । तं ते तपामि वेदाः ९९७ बृह. ९५१ । ज्येष्ठस्य दक्षि कात्या. १२०१ तं त्रयो वेदा ज्येष्ठस्य दश देव. ११९३; तं देशं पति स्मृत्य. १९७९ उश. ११९४ *तं नृपोऽकारि कात्या. ६३३ , ८९६ ज्येष्ठस्य भागो भा. १९८४ तं पत्नीभिर वेदाः । कात्या. ८९८ ज्येष्ठस्य विश मनुः ११८६ तं पत्न्योऽपघा १०१० *ज्येष्ठस्यांशोऽधि नार. ११९२ तं पशभिश्च सुम. ९०० *ज्येष्ठांशं ज्याय बृह. १२३७ तं पश्यन्ति प बृह. ८९६ ज्येष्ठांशं प्राप्नु मनुः १९३२ तं पुत्रं प्रति बोशे. १३८४ व्यासः १६५१ अपु. १९८८ *तं प्रदाप्याकृ याज्ञ. ९४३ कात्या. ७५३ ज्येष्ठांशहीन गात. १२३८ तं मन्येत पि वसि. १९७४ स्कन्द. १९६५ ज्येष्ठा मातृस ___ भा. १९८४ तं राजा चानु , १९२० कात्या. १४५७ ज्येष्ठाय श्रेष्ठ विष्णुः ११८४ तं राजा निधे मनुः १६२९ ज्येष्ठायांशोऽधि नार. ११९२, तं वनस्थम . बृहा. ७३२ बृह. ८८९ १४२१ तं बने विज भा. १२८७ ज्येष्ठावधिं स . अनि. ६६१ तं विशुद्धं वि स्कन्द. १९६७ , " ज्येष्ठेन जात मनुः ११९६, तं वृक्षा अप वेदाः १४६४, भा. ८६१ १९८७ १६०० कात्या. ९५८ ज्येष्ठेन वा क बृय. १३५५ तं वै पुनाति अङ्गि. १११६ अपु. १८९१ ज्येष्ठेन हि कृ *तं वै ब्रह्मज्य+ वेदाः १६०१ वसि. १०२२ ज्येष्ठे मासि न मनुः ९३३ तं वै सत्येन भा. १९६३ नार. १३४६ *ज्येष्ठे मासे न तं शतं दण्ड मनु: १७२० वेदाः ९९८ ज्येष्ठो ज्यैष्ठिने वेदाः १०१० तं शुश्रूषेत , १९८२ ज्येष्ठो दायाद आप. ११६५ तह कश्यपो . वेदाः ७९२ नि. १२५४ ज्येछो भ्राता पि भा. १९८४. तह कुमार भा. १३९१ ज्येष्ठोऽयमिति तरह स्मोत्थितं वेदाः ११५९ ज्येष्ठो यवीय मनुः १०६४ *तं हीनवेग. नार. १०९५ भा. १३९१ ज्योक् पितृष्व वेदाः ९९६ तं हीनवेष याज्ञ.११६८ ज्योतिर्ज्ञानं त बृह. १७५९ २त होवाच+ नार. ११७० तं कानीनं व मनुः १३०६ त आसं जन्या १००० *तं कानीनं वि त एते प्रति मनुः ११९७%, तं कामजम , १३९६ · त एते वाच वेदाः ११२१ भा. १९८३ *तं चार्थ साध ७४८ त एवागम्य को. १०३७ मनुः ११९७ तं चेत्संघो नि ८६३ त एतैरज वेदाः १६०३ तं चेत्संभूय ८६२ .त एव तत्र नार. १९११ शंखः ११४७ तं चद्धातय वसि. १६६८ *त एव तस्य मनुः ११९६ तं चेद्विष्या वेदाः १८४१ *त एव दण्ड . कात्या. १८३३ तं चैव धर्म भा.१०२७, त एव द्विगु को. १८०० शंखः १२८१ १२८४ तक्मन् व्याल वेदाः ८१२ तं छन्दोभिर वेदाः ११४४ तक्षा रिष्टं रु , ११२० नार. ११०१ तं जानीयादु नार. ७४७ तच्चतुष्टोम मनुः ९३३ तं तं दृष्ट्वा स्व १९३५ तच्च तेषां द विष्णुः १६११, भा. १९८३ *तं ततः कारि कात्या. ६३३ १९४४ १९८४ तं ततोऽकारि तच्च द्रव्यं रा कौ. ७५७ मनुः ११८९ xतं तत्र यापु नि. १२५५ *तच्चापि प्रति मनुः १.६२९, , १२३६ तं तु शुद्धं वि स्कन्द. १९६६ यमः १६५२ वेदाः १००६ *ज्येष्ठं श्रेष्ठवि ज्येष्ठः कुलं व ज्येष्ठः पूज्यत ज्येष्ठ एव तु *ज्येष्ठ एव पि *ज्येष्ठ एव प्र ज्येष्ठता च नि ज्येष्ठपुत्रप्र *ज्येष्ठपुत्रस्य ज्येष्ठभा क *ज्येष्ठमासि न ज्येष्ठवत्तात ज्येष्ठश्चेन्न प्र ज्यष्ठश्चैव क ज्येष्ठस्तु जातो Page #489 -------------------------------------------------------------------------- ________________ लोका नुक्रमणिका को. ९३० तच्चेन्निवेदि+ को. १६८३ ततःप्रभृति नार. ८३३; ततो विभक्ता भा. १९८३ . तच्छक्यं नाधु बृह. ११०९, मनुः १०६८ *तत्कर्म स्वामि बृह. ८३५ १३४९ ततः सकुल्याः भार. ९०० तत्कारिणो ना *तच्छास्त्रविप्र आप. ११६६ *ततः सजातिः नार, १५१२ तत्कालकृत याज्ञ. ६४६ *तच्छास्त्रे विष ततः सजात्याः वृहा. ७३१ तच्छास्त्रर्विप्र ततः सा विन भा. ८४० तत्कालावधि बृह. ६५४ तच्छेषमाप्नु वृम. १७६६ ततः सीतां म वारा. १०७७ *तत्कालिकास्तु व्यासः ८९९ तच्छुत्वा ताप . भा. १२८४ ततः स्वमातृ मनुः १२३६ तत्कुसीदमि नार. ६२४ .तजातं पश्चा को. १८४९ ततः स्वार्थप भा. १९८३ तत् कृष्मो ब्र वेदाः ८५८, *तज्जानीयादु तत उर्व न नार. ७४७ आप. ९०४ : तज्जाया जाया वेदाः १००५ तत कस्मै मां वेदाः ७९१ तत्कृताचार कात्या. १९१५ तज्जाया स्थाव बृह. १५१८ बौधा. १०१९ ततश्चतुर्थे तत्तथा स्थाप मनुः ९३७ *तज्ज्ञेयं क्षेत्रि ततस्त ईष्या वेदाः ९९७ मनुः १०७४ तत्तदव है १७२. *तटाकछेद ततस्तद्वच नार. ११०२ तत्तदेवाग्र कात्या. ७२९ , १६२९ *तटाकभेद ततस्तद्यञ्ज को. ८६३ *तत्तदेवास्य नार १७४९ यमः १६५२ ततस्तान् घा वृम. १७६६ तत्तद्गुणव स्मृत्य. १९७९ ' तटाकसेतु ततस्तु सुस स्कन्द.'१९६६ तत्तन्नाऽऽहवं वेदाः १००५ #तडाकभेद मनुः १६२९ - ततस्ते तं ह भा. ८४० *तत्तन्मूलातु कात्या. ९५७ तडाकोद्यान कात्या. ९५९ ततस्तेषाम विष्णुः १६७१ तत्तस्माद्ग्रह , १८८८ *तडागदेव ततस्तौ तेन मनुः १६२९ कालि. १३७७ *तत्तस्य नाप व्यासः १२३१ • तडागभेद ततस्त्वं पुन वेदाः ९९७ तत्तारयति - भा. १९८४ ततो दायम देव. १५२५ १०.२९%, यमः १६५२ तत्तु दत्तं ह , १२४३ तडागसेतुं वृहा. १६५३ ततो दास्याद्वि भा. ८४० तत्तुर्ये पञ्च कात्या. ८९८ तडागान्युद मनुः. ९३४ ततो देवाः वेदाः ११४४ *तत्तुल्यः पुत्रि बृह. १३४८ तडागोद्यान . कात्या. ९५९ | ततो दौहित्र भा. १२८३ देव. १३५० तडागोऽष्टश अनि. ९६२ ततो द्वारापो को. १६८१ तत्तुल्या पुत्रि बृह. १३४८ तण्डुलानि च . मनुः १९८७ *ततोऽनाकारि कात्या. ६३३ तत्तु स्त्रीधनं को. १४३० ततं तन्तुम ..वेदाः ६०३, *ततोऽन्तरा ध ६५८ तत् ते विदा वेदाः ८१२ ततोऽन्नसाध शुनी. १११९ तत् विद्ये कौ. १४७४, ततः कदाचि कालि. १३७७ ततोऽन्यमुप १९५० ततः कालान्त को. ७३७ ततोऽन्ये बाह्याः तत्परापत वेदाः १६०१ ततः कोटिश नार. ६९५ *ततोऽन्ये ये ज्ये मनुः १२३५ तत्पापमति हारी. १६६३ ततः त्वत्तः प्र भा. १९८५ ततोऽन्योन्यम अनि. १९६९ *तत्पिण्डदाः क्षे बृह. १४०२ ततः पञ्चाश ततोपरूपं वेदाः ८१२ तत्पिण्डदाः श्रो ततः पतिश्च ततोऽपरेऽज्ये मनुः १२३५ तत्पुत्राः पितृ देव. १४०४ इन्ततः पतिसो को. १०४० ततोऽपि बान्ध जातू. ९०१ तत्पुत्रा विष बृह, ११९३, ततः परं क ततोऽभिशस्तः स्कन्द. १९६६ १२००,१२२२ ततः परं ध ततो मनुं व्या भा. ८६० *तत्पुनः भाग बृह. १५५७ ततः परं वे र १६७४ ततो महीं प तत्पुनद्वाद नार. ११३० (ततः परम " १६७८, ततो यथाद तत्पुनस्त्रिवि , ११२९, १८४८ 'ततो यदि त्वा+ वेदाः ९९९ १६४२; बृह. १८८५ ततः पुत्रार्थी , १०३४. ततो राजा द वारा. १३२९ तत्पुरस्तात्ति वेदाः १००७ १४३१ ततोऽध मध्य मनुः ११८६ *तत्प्रदेशस याज्ञ. १६४० ततः पूर्वस्या , १६८६ ततोऽर्धदण्डो तत्प्रदेशानु नार. ९४५ ततः पोगण्ड बृह. ९५० ततो लभेत बृह. ८७५ तत्प्रमाणं तु बृह. ९५१ लतः प्रकाश को. ८६३ *ततो लभ्येत *तत्प्रवर्तित को. ८४४ ९२८ वेदाः १०१० od . Page #490 -------------------------------------------------------------------------- ________________ , व्यवहारकाण्डम् तत्प्राज्ञेन वि तत्र कर्म च तत्र कासि तत्र काय प तत्र कार्य प्र 'तत्र कोव्यन्त तत्र क्षेत्र प्र तत्र गावः कि मनुः १०७१ नार. ८२७ " १७४७ याज्ञ. १८१४ उश. १७९२ वृका. ९०१ .भा. १२८७ वेदाः ९७९, १८९५ शंखः ७७१ मनुः १२४९ 'भा. १२४३ तत्र स्यात्सह तत्र स्यात्स्वामि तत्र स्वमाद तत्र स्वस्वग्रा तत्र स्वामी भ तत्र यष्टाव *तत् राजा चा तत्रादानेन तत्राद्यावप्र *तत्राधिं दाप *तत्राधिरन्यः तत्रान्यं दाप *तत्रान्यं दाप्य *तत्रान्यं प्राप्य तत्रापरित याज्ञ. ११७५ , ८४७ कात्या. १४५७ विष्णुः १९२१ मनुः १८०८ नार. ७९८ वसि. १९२० भा. ८६१ नार. १०९५ बृह. ६५१ नार. ६५० बृह. ६५१ तत्र चेदनु *तत्र जाताः स तत्र जातेषु तत्र जातेष्व • तत्र ज्येष्ठत " *तत्सपिण्डाः श्री बृह. १४०२ तत्सपिण्डा बा प्रजा. १५२६ तत्सपिण्डेषु नार. १५५५ तत्समुत्थेषु तत्समुत्थो हि मनुः १८५६ तत्समो द्विगु हारी. ६३६ तत्सर्वं न स • भा. १९८४ तत्सर्व लभ १०२९ तत्सर्वमक प्रजा. १२३२ *तत्सर्वस्यैव वृगौ. १३७२ *तत्सहायैः स मनुः १६९६ *तत्सहायैः स्वा तत्सहायैर १९२९ तत् साहस .. नार. १६४१. .१७४४ *तत्सतश्च ध . बह. १४५० *तत्सुताः पितृ . देव. १४०४ तत्सुता गोत्र याज्ञ. १४७९ *तत्सुता वा ध बृह. १४५० *तत्सुतो गोत्र याज्ञ. १४७९ - लहा..१५२७ *तत्सुती बान्ध - बृह. १४५० तत्सुतो वा ध तत् सूर्यः प्र . वेदाः ९९९. हारी. १२६६ यमः १३५२ बौधा. १९१९ देव. १९४२ भा. १२४३ " १२८४ नार. ७९८ *तत्रापि गम तत्रापि गृह तत्रापि गृही तत्रापि दण्ड्यः विष्णुः १९२१ गौत. ८१५ नार. ८३० कात्या. १२२७ विष्णुः १२४० वसि. ११२६ बृह. ८७३ -तत्र तत्र दे. तत्र तन्नाव 'तत्र तेनैव तत्र त्रीजन *तत्र त्वष्टाव *तत्र दण्डः कि 'तत्र धन्वनृ तत्र पूर्व पू. तत्र पूर्वश्च *तत्र प्राप्तं तु तत्र ब्राह्मणी 'तत्र भुक्तानु तत्र भेदमु • तत्र मूलं द तत्र मे गच्छ तत्र यदृक्थ तत्र यन्मुष्य तत्र यल्लभ' *तत्र यो रिक्थ 'तत्रणे सोद • तत्रणी माप्नु *तत्र लब्धं च 'तत्र लब्धं तु 'तत्र विद्या ने तत्र वेत्राय तत्र श्लोकः *तत्र साक्षी तत्र सा भर्नु नार. १५१२ कात्या. ७१४ " ७६५ । मनुः ९१०७ अपु. १९७६ बृह. ८७२ को. १०३८ " ७१६ नार. ७४८% व्यासः ७५६ नार. १८२४ आप. १२६६ नार. १९१२ कात्या. ८३६. नार. ७४८ व्यासः ८९९ - भा. १२४४ अनि. १९६७ कात्या. ८९८ नार. ७९८ हारी. १२६४ अनि. १९६७ को. ७९४ बृह. ८७२ वेदाः १००२ बह. ८७२ वसि. १२७२ वेदाः १००४ नार. ७८० विष्णुः ८५९ गौत. १२६३ कात्या. ९५५ *तत्रापि दृष्टं तत्राऽपि दोष तत्रापि नाप्नु तत्रापि नाशु *तत्रापि स भ तत्राप्यस तत्राप्येष म तत्रारभ्याध तत्रासन्नत *तत्रेहाष्टाव *तत्रैव त्राय तत्रैवार्थेषु 'तत्रोत्तमो द *तत्रोपगम तत्रोपविश्य 'तत्रोपशम तत्रोभयथा तत् संलभ तत्संभूयस . तत्संविदं य तत्संशयान्नो *तत्संसक्तेषु तत्संसक्तैस्तु तत्सधर्मा ब तत्सधर्मा मा वेदाः ९९६ मनुः १३१९ आप. १६६४ अनि. १४६३ मनुः १३१९ कात्या. ६५५ बृह.६५३ कात्या. १२२७ नार. १५१२ बृह. ७५० कात्या. ७०९ वृगौ. १३७२ नार. ८४९ बृह. १९१३ तस्त्राणां जीव *तस्त्रीणामपि तत्स्त्रीणामुप. *तत्स्त्रीभ्यो जीव तत्स्यात्पालय तत्स्यादेवंवि तत्स्वं तस्यैव *तत्स्वभावेन तत्स्वामिना प *तत्स्वामिने प *तत्स्वामिनो भो *तथा गणिम तथा च श्रुत तथा चान्यार्थ *तथा चान्ये प्र तथा चारैः प्र *तथा चौरोप तथा चौर्याप तथाजाविक मनुः १९७४ हारी. १२६४ वसि. १२७२ कात्या. १८३४ व्यासः ११११ अङ्गि. १९१६ कात्या. १४५४ याज्ञ. ९४३ मनुः १७१६ १०५० जैमि. १४२४ नार. १७५४ मनुः १९३० नार. १७५५ तत्र सोपधि तत्र सोपाधि "कौ. १२८८ Page #491 -------------------------------------------------------------------------- ________________ कात्या. ९२०; स्मृत्य . *तथा तं च नि मनुः तथातथा द तथा तथा वि * तथा तां च नि ● तथाऽतिथिषु तथा तुष्टिक तथा त्वमपि तथा दत्तकृ तथा धरिम तथाऽधिकृता तथा धेनु तथा न लिप्य तथा नश्यति तथाऽनाथद तथा नित्यं य तथा नियुक्त * तथाऽन्यद्दस्त तथाऽन्यहस्ते तथापराधं तथा परिमे तथा पशुप *तथा पशुपा तथा पान्थमु तथा पापान्नि * तथा पिता कु * तथापि नित्यां ● तथापि प्रति • तथा पुण्यकि तथा पुण्यफ तथाप्यगुप्ता तथा प्रकृत तथा प्रतिषि तथा प्रत्युद्व *तथा प्रागेव तथा ब्रुवाणा तथा ब्रूहि म तथा भद्रज *तथा भागानु तथाऽभिवर्षे तथा मातृवि तथा यशोऽस्य तथा रक्तागु तथा राज्ञा नि तथाविधम ९२१ ९३६ "" १८०४; कात्या. १८३४ १९८७ " मनुः ९३६ गौत. १९७२ कात्या. १८३३ भा. १२८४ १२८६ 23 मनुः १७१६ शंखः १७७१ बृह. ९१९ नार. १९३६ मनुः १००२ बृह. ८७३ मनुः १०५५ नार. १९०१ ८८८ " " 33 यमः १६५२ मनुः १७१६ आप. ८४२ ८४३ " बृह. १७६० मनुः १९३० बृह. १९८७ आप. ११६६ मनुः १६२९ आप. १४०५ 33 को. १६२० मनुः १९३० कौ. १०३७ हारी. १०१५ कात्या. ८०६ वारा. १०७६ भा. १०३३ मार्च १६२ बृह. १२२२ मनुः १९३० अनि. १९४३ मनुः १७२५ भा. १२८५ मनुः १९३० नार. ११३०; कामका तयावृतिव तथा शक्तः प्र तथा शतस *तथा शूद्रज *तथा शौर्याप तथाष्टगुण *तथा सर्व ऋ तथा सर्वाणि तथा हरेत् *तथाहि श्रुत तथेतरेषा तथेति बाबु * तथैकपात्रे तथैकादश तथैव कन्या तथैव कुर्या अंतमेव तब तव तत् राय तस्य न ते पा *तथैव तैः पा तथैव दण्ड *तथैव दण्डे तथैव दत्त तथैव बहु... *तथैव भोज *तथैव भोज्यं तथैव भोज्य • तथैवमुक्त्वा तथैव मुनि तथैव खप्त तथैवाक्षेत्रि * तथैवाधर्म तथैवानुत्रि तथैवान्ये प्र तथैवाभि *तथैवाशन तथैवास्मिन् *तथैषां स्वामि तथोत्कोचप तथोद्वारवि *तथोपधाभि तथोपनिधि विष्णुः १९८३ चारा. १०७७ याज्ञ. १७८१ भा. १०३१ मार्क. ९६२ नार. १७५५ ६२६ मनुः १२४७ १९३० در دو 33 .. १९४१; अनि. " स्मृत्य १२३३ वेदाः १००६ हारी. १०१४ बृह. १३४८; अनि. १९४३ यमः १११३ भा. १०२९ बृह. ७५१ 33 - १५१७ ७५१ ११७३, ११९४ 33 " १०५० बृह. ११७३ कात्या. १८३३ " "" १३५० भा. १०३२ कात्या. ८७७ " 39 याज्ञ. १६३३ भा. १०२८. मनुः १७२५ १०७४ " विष्णुः ܕܕ बृह. ८०४ भा. १०२९ नार. १७५४ ८९१ बृह. १५२० भा. १२८४ नार. ८३१ ८०० " संप्र. ११९४ नार. १७५२ मनुः ७४३ तोर्णा कार्पा तथ्येनापि शु तथ्येनाऽपि व 1 • तदकूटवा तद 27 अनु तदत्रं तस्य *तदशमेव तदच्छेद "" तदप्यभिकृ तदनन्तर तदनपाक तदनेन वि तदन्तरा ध तद द्विगु प तदन्यदापि तदन्वयस्या तदन्वीक्ष्य प्र स " हारी. ६०९ मनुः १७७७; नार. १७८७ विष्णुः १७७० मनुः १७७७; नार. १७८८ विष्णुः १६१२, १६६९ १६११, १६६९ वेदा: ६०४ मनुः १८०१ नार. १८२८ १६४३ १८२८ دو ४७ " कात्या. १४५२ स्मृत्य . १२३३ शंख: ८५९ मनुः ८८१ बृह. ६५२१ कात्या. ६१८ मनुः १६९८, १९२७ बृह. ६७२ १५६९ " आप. १२६७, १६०६ नार. ११०३; कात्या. १३४९ नार. १९०३ कात्या. १३४९ तदपत्यस्य तदपि त्रिवि *सदापे द्विवि दपि भूमिः तदप्यन्याय प्रद *तदभावाय तदभावे आ तदभावे क तदभावे तु १२२२, १४१३, १५५९; नार. १७५७; कात्या. १५२१, १७६३; व्यासः १५२४ • तदभावे तु नार. ७८२९ १४१६, १४२९ नार. १७४४ " वेदाः ७९२ नार. १९३५ कौ. ९३२ नार. ७८२ अ.प. १४६६ बृह. ७०८ در Page #492 -------------------------------------------------------------------------- ________________ व्यवहारकाण्ड बौधा. १४२७ तदभावे दु विष्णुः १४७० *तदभावे नि वसि. १२७२ तदभावे पि विष्णुः १४७० शंखः १४७१; को. १३४५, १४७४ कात्या. १५२१ *तदूर्ध्व हाप तदूर्ध्वमपि । तदृणं धनि *तदृणं सोद xतदेतदृक् कात्या. ७५५ शंखः ११९५ कात्या. १२२९ बेदाः १४६४ नि. १२५५ १४१५ वेदाः १००१ " १७६३ तदेतद्देव " ६५३ तदेतन्मिथु तदेव छेद तदेव द्विगु " ०९ अपु. १८३५ बृह. ७६५, तदभावेऽप्य को. १०४० तदभावे ब विष्णुः १४७० *तदभावे ब्रा बौधा. १४६८ विष्णुः १४७० तदभावे भ बौधा. १४२७; ___कौ. १४३०; देव. १४६२ तदभावे भ्रा+ विष्णुः १४७० ८८९ तदभावे मा विष्णुः १४७० तदभावे रा बौधा. १४६८ तदभावे वि कात्या. ७१४, वृया. १३५५, व्यासः ११४२, * , " अतदभावेऽव्य । तदभावेऽस तदेव नीते कौ. ९२९ तदेवमेनं वारा. १०७७ तदेव यद्य . कात्या. १४५८ तदेव षण्ड कौ. ९०६ तदेव स्त्रिया , १०३५ तदेव हतो तदेवाध्यक्षे । १६९० तदेषां यांचि ८६३ तदेव तस्य बृह. ६५२ तदैव द्विगु तदोत्तमण शुमी. ६३५ तद्गति सच . को.१६१६ *तद्गृहं चापि . कात्या. १६४९ तद्गृहं चैव तद्गोत्रजो वा ब्रह्म. १३७५ तद्गोत्रबन्धु 'भा. १२८७ तद्दार्य बृह. ११४१ तद्दाशैरेक मनुः १९२७, १९४६ तदभावे स २ " + तदष्टभाग कात्या. ९६० तदष्टभागा नार. ९४८ *तदष्टभागो *तदसाक्षिक काल्या. १८३४ *तदेसाक्षीकृ तदस्माऽइदं तदा गृहीत बृह. १९६२ *तदा तच्छान्त *तदा तत्र व *तदा तुष्टिक कात्या. १८३३ *तदा तु स्वामि याज्ञ. ८४७ तदात्मपुत्र को. १४३० *तदा दद्यात्स्व नार. ७०४ तदा दद्याददि तदाऽनुमर भा. १०३० तदाप्रभृति , १०२७, १२८५ २ " + १०२९ मनुः १०६८ *तदा प्राप्तं च कात्या. १२२४ तदा भूयस्तु ब्रह्म. १११८ तदा यदाध वहा. ७३२ तदा राजा द्व... नार. ९४६ तदा रोहतु वेदाः १००२ तदा विचार ' बृह. ८७४ *तदाष्टभाग कात्या...९६०) तदा स एवं ब्रह्म. ९२१ तदा स गोप तदा साक्षिक - कात्या. १८३४ *तदा स्रोतःप्र बृह. ९५२ तदा हरस्यः कालि. १३७७ तदाहुः । वेदाः १६०२ तदाहुबह्म वसि. १९७७ तदाहू राका वेदाः १००५ तदिन्द्रमेवा. , १९८१ तदिन्द्रियदौ आपः १०१८ तदिन्मे छत्स वेदाः ११६० तदिमं साम तदुच्यते सं बृह. ९५३ तदुत्पन्नास्तु , . ९५१ तदुद्धार ए वेदाः १९८१ तदुभयं प . कौ. ९२९ तदु हापि कु वेदाः १००८ तदु होवाचा , ११४४ तदूनमेका. विष्णुः १६६९ तदूर्ध्वं स्थाप कात्या. ७५५ । 'तदभावे सु *तहासैरेव आप. १४६६ शोन. १३६५ संग्र.१५३० कात्या. १३५०% संग्र. १५३० विष्णुः १४७० मनुः १४७६ नार.. ७८२% संग्र. १३८४ नार. ७८२ बृह. ८३४ ,, ८९६ भार. ८०७ बृह. ८५३ गौत. ८१६ बृह. १७९० शमी. १९८८ मेनुः १९८६ कात्या. १८८८ गौत. १७६९ विष्णुः ९०५ शुनी. १७६७ माके. आप. १४६७ विष्णुः १६१२ - *तदभावे स्व . तदर्थ मुरु , तदर्थ द्रव्य तदर्थदान तदर्थमशु तदर्थोऽस्य नि तदर्ध क्षत्रि तदर्ध भागि *तदर्धे मध्य तदर्धं योषि तदर्थं वैश्य तदर्धमजा तदर्धा कट तदर्धे तु त *तदर्धन त ... तदलामे नि तदष्टभाय कात्या. १२२९ नार. ७९९ " १९८१ *तदुहिता वा तर्दूषकांश्च *तद्दषकान् तद् दृश्यमा *तद्देयं सुह *तद्देयमप *तद्देयमवि तद्देयमुप तद्देशकुल *तद्दोषेण च तद्दोषेण य. *तद्व्यं तेन तद्रव्यं वर्ध *तद्द्व्यं सदृ तद्व्यं सोद विष्णुः ८४३ कात्या. ७५३ नार. ६९५ व्यास:. १७६४ कात्या.. ७५३ Page #493 -------------------------------------------------------------------------- ________________ सोमामिल तद्वै राष्ट्रमा तव्यतिक्रमे *तन्तुवायः.. तन्तुवाया द तन्तुवायो द पात्र तन्त्रमेके यु तन्दुलस्याथ तन्दुलानुद तन्दुलान्मन्त्र *तनाम्नाध्याहा तनिमित्तं श्रे तनिमित्तं वा तन्मन्त्रस्य च पदम्यमृतिकात्या.: ७३० तद्रव्यसह व्यासः १७६४ तद्धने द्विगु मनुः १३:२८ तदनं पुत्र- कात्या. ७०९ तदनं पुत्रि मनुः १२९८ तदनं वर्ष नार. ३९५ तद्ध स्मैलत्यु वेदाः १००० तदातूनाम. नार. १७४७ ताद्धि एभ्य ए वेदाः १२६२ तद्धिरण्यम सद्धि स्त्रिया अ. वसि. १९७७ मतवेतूनाम नार. १७४७ तद्वन्धुज्ञाति बृह. ७२७ मतद्वन्धुज्ञातृ तद्वन्धुना कि " ७८६ तद्ब्रह्महणं वेदाः १५९२ तद्ब्राह्मणस्या गौत. १९४८ सद्भक्षितं य नार. ८३२ तभृत्योऽन्यस्तु वृम. ८५५ तद्य इह र बेदाः १५९२ तेद्यत् साचा रतद्यथा जन । .१२५३ तबदब्रवी वेदाः १०१० तद्योषितां तु भा. १०३० सद्रक्षणध गौत. १६६१ तदक्षणार्थे कात्या. ७८९ ताज्ञाप्यनु बृह. ८७४, .नार. १९४० ताज्ञोऽप्यनु बृह. ८७४ तद्वंशस्याग श्यस्याग नवदुध्दृत्य अजि. १११६ तद्वनियत कात्या. ८३९ तिद्वद्भर्तार व्यासः ११११७ भनि- १११६ तदा अस्यैत वेदाः १६०२ तद्वाऽएतत् तद्वाऽएतत्त्री तिदापि प्रति यमः १६५२ मनुः १६२९ तद्विधानवि स्मृत्य. १३७३ तद्विभाग इ नार. ११३२ सद्वृत्तिगुरु ८२६ प्रतिवृत्तोऽन्यस्तु म. ८५५ तवे देवाः शु वेदाः ११४४ दै देवाना " १८४० *तन्मन्त्रस्य तु तन्मा प्रापत् तन्मूलत्वात् तन्मूलत्वातु *तन्मूलाद्विगु तन्मूल्यमुत्त तन्मूल्याद्विगु तन्मृत्तिकानु तन्मे रेतः पि तन्मोक्षणार्थ तन्मोक्षार्थ च *तन्मोक्षार्थ तु *तन्वन्ति पि तपःक्रीताः प्र *तपनीयैरु तपश्चर्याच तपश्चैवाग्नि वेदाः १६०१ । तसमाषक १५०० तप्तमासिञ्च: नार. १७०८: आप. १०१८ तसमासेच .. ममुः१७७६ मनुः १७०९ नार. १७८८ तमभुषः के वेदाः ९६६ मनुः १०९, तमनेम वि. मनु: ८८१ १९२७ समन्येन नि की. ७३७ तमनुषन्. ..भा.. ८६० समस्मेरा यु तमहं सांश . भा. १२८५ , तमा तिष्ठानु वेदाः १००१ कात्या. १४५३ *तमाचं दण्ड मनुः १७२० को. १९२२ तमायान्तं पु याज्ञ. १९३३ ., १.०३८ अपु. १९६९ याज्ञ. १७८३, तमाहुः सर्व मनुः १७०१ १९३३ तमेव चक्रे कालि. १३७७ १७८३ तमेव चोप भा. १९८४ वेदाः १००४ तमेव संकु को. १६१५ कात्या. ९५७ तमेव सशो ९५६ तमौरसं वि मनुः १३०३ तया गवा कि बृहः १४.२ तया धर्मार्थ दक्षः १११४ याज्ञ. १६३३ *तया धेनु बृह. ९१९ नार. ९४७ तया प्राप्तंच कात्या. १२२४ मनः २०५० *तया प्राप्तं तु कात्या. ७८९ *तया प्राप्तं ध , १२२४ शुनी. ७५० तयार्चछाम्यं वेदाः १००७ कात्या. ७८९ तया लब्धंध. . कात्या. १२२४ वसि.१९८२ तया सहल वेदाः १९७ नार. १९३६ तया हि.सहि स्मृत्य. १११८ १७८५ तयेमा प्रजा वेदाः १००७ - भा. १०३० तयैवंविध भा. ८१० नार. ६९५, तयोः पश्यन्तो वेदाः ९२४ कात्या. ७१४ तयोः पुमांसं भा. १९८६ वेदाः १००० तयोः पूर्वक कात्या. ६५६ मनुः १७०२ *तयोः पूर्वत नार. ६९५ तयोः पैताम आप. १६६६ तयोः शवान वेदाः १००९ नार. ६९५ तयोषप्रता तयोरनिय नार. १०९३ कात्या. ७१४ तयोरनुम आप. १४०७ नार. ६९५, तयोरन्यत मनुः १९७४ कात्या. ७१४ तयोरपच, कौ. १६७४ 'बृह. ११०९ तयोरपत्ये. भा. १२४४ भा.१०३३ वयोरपि कु मनुः १७२५ तकोरभावे वसि. १४७० तपश्चैवास्ता तफ्साऽपनु *तपस्या चाग्नि तपस्विनश्च *तपस्वी अनि तपस्वी चामि *तपस्वी वाग्नि तपोशानस तपोदमार्च तो वाप्यथ Page #494 -------------------------------------------------------------------------- ________________ जिवनसाकाणम केदार. १०१० भातफर८ वेदा१६४० तस्मादुत्तमे तस्मादु हन्त्रि तस्मादेकस्यात तस्मादेकाकी तस्मादेतद: तस्मादेत तस्मादेतस्य तस्मादताः स *तस्मादभिश्चो तस्माद् दण्डं तस्माद्दासस्य *तस्माद्दासाच्च तस्माद्देशे च तस्माद् धूतं तस्माद् द्विजे तस्माद्धर्म पु. तस्माद्धर्मेण तस्माद्धाप्येत तस्माद्ब्रवीमि *तस्माद्भरस्व नार...९४.२४ मासो. १९७० ब्रह्म. १३७५ नार.. ८८८ मनुः १९०६ :भा.१२८६ "१९६९ वेदाः ८१२ भा. १०३३ , १९८५ तयोरहं मत वेदाः १००० । तस्मात्तु पुरुः *तयोर्दण्डमा नारक. १४ा२७ तस्मात्तु संश शंख: १२१२ तयोर्नित्यं प्र मनुः १९०६ तस्मात्ते द्वे द्वे वेदाचार ००५ *तयोर्नित्यमा *तस्माते नाक्षि नार. १४९ तयोर्मानुषोई कॉ.:११८५ तस्मात्ते नोरिक्ष *तयोर्यद्यपि नार,२४७ तस्मारवं जीव तयोर्यद्यस्य विष्णुः १२४३; तस्मात्पापिषु स्कन्द. १९६५ ., मनुः १३२३; नार. १३४७ *तस्मात्पितुध बृह. १५१५ तयोर्हि माता मनुः १२९७, तस्मात्पितृध १४७४, देव. १३५० तस्मात्पुत्र इ विष्णु २१२७९; तयोश्चतुर . मनुः १२९०, वारा. १३२८; तयोश्चतुर्वि गौत. १९१६ ज : भाग-१९८४ तरिकः स्थल याज्ञ. ७७८. xतस्मात् मुमा नि. १२५५ १६३५, १९४७ विष्णुः १९४४ *तरिकः स्थानि याज्ञ. ७७८ तस्मात्पुरस्ता वेदाः ८१३ *तरिकश्च स्थ विष्णुः १९४४ *तस्मात्पूज्याः स्त्रि याज्ञ. १०७९ *तरिते स्थल याज्ञः ७७८ तस्मात्पूर्वे व वेदाः ११६३ *तरीते स्थल तस्मात्पौराणि यमः १९४३ तिरेष्वशुल्क नार. १९३६ तस्मात्प्रजावि मनुः १०४७ तर्पणं प्रत्य स्मृत्य. १११८ तस्मात्प्रहेष्या 'भाः १२८४ तव गृहे या वेदाः ८५८ तस्मात् वस्त आप.११६६ तव दुहिते तस्मात् शूद्रस्य भा. ८१८ तव देवता वारा. १०७७ तस्मात्संघात+ *तवास्मीति य नार. ८३३ *तस्मात्संशया शंखः १२८२ 'तवाहमिति तस्मात्सत्यं तु भा. १९६४ 'तवाहमित्य " ७०३, तस्मात्सत्यं ब्रु ८३०,८३२,११०३ तस्मात् समा * " नार. ८३३ *तस्मात्समाना वेदाःग १००७ तवैव पादा वारा. १०७६ तस्मात्समानो तवेव वंशे तस्मात्सर्वेषु बृह. ९५२ तस्करप्रति मनुः१६९५, तस्मात् साक्षि को ७३७ १९२९ तस्मात्साधार मनुः ११५५ *तस्माच्चतुष्टो वेदाः १८९८ - तस्मात्साध्व्यः मत्स्य. १११८ तस्माच्चैव वि भा. १९८३ । तस्मात्साय प वेदाः ९०३ तस्माच्छत्रं च ८६० xतस्मात् स्त्रियं नि..१२५५ । तस्माच्छास्त्रत संग्र.११४२; 1, १३८५, शनी. १९८८ तस्माच्छास्त्रानु कात्या. १९४२ तस्मास्त्रियः पु वेदाः ९९५ तस्माज्ज्येष्ठं पु बौधा. ११४६ तस्मात् स्नात आप. ११६६ तस्माज्ज्येष्ठश्च भा. १९८४ तस्मादधिक नार. ६९२ तस्मात्कनीय वारा. १३२९ तस्मादनूची वेदाः १००५ तस्मात्तं नाव नार. १९३६ तस्मादर्थात्स कात्या. ७२८ तस्मात्तद्वच तस्मादव्यञ्ज नार. १९७८ तस्मात्तस्यास्त वसि. १९७७ तस्मादस्य व मनुः १८५९ 'तस्मात्तु पुत्रो वेदाः १२६० तस्मादाहुःश वेदाः १५९६ तस्माद्भवत्व तस्माद्धाया प तस्माद्भाया र "...१०२६ आप. १२६७; बौधा. १२७१ वेदाः ११८१ मनुः १९३१ पैठी..१११५ वसि. १९७७ गौत. १९१८ कात्या. १९१४ बौधा. १४६९ देवी. १९४३ नार. ११०६ हारी १०१४ तस्माद्यः पुत्रा तस्माद्यम इ. तस्माद्रक्षेत् तस्माद्रजस्व तस्माद्राजाचा तस्माद्राजा नि तस्मादाज़ा ब्रा तस्माद्राजा स तस्माद् राज्ञा तस्मादेतोप तस्माद्वेदश्र तस्माद शक्यं तस्मान्मानयि तस्मान्मृदुप्र तस्माल्लेभे च *तस्मिंश्चेत्परि तस्मिश्चेत्प्रति तस्मिश्चेद्दाप्य तस्मिंस्तु कथि तस्मिन्कर्मणि बोधा. १९७४ भा. ८६१ मासो. १९७० भा. १२८५ वसि. १२७८ "१२७७ वृम. १७६६ भा. ८४० कात्या. १२२७ Page #495 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका मनुः ७३ तस्मिन् गुरो आपः १९७३ तस्मिन् जाते . वृगौः १३७२ 'तस्मिन् दृष्ट 'भी. १२८४ तस्मिन् देशे वसि. १९२१ तस्मिन्नपका • तस्मिन्नपि प्र कात्यारा *तस्मिन्नप्य प्र *तस्मिन्नर्थे 4 *तस्मिन्नष्टे कृ *तस्मिन्नष्टे मृ तस्मिन्नष्टे हृ तस्मिन्नुपस्थि भा. १९८५ तस्मिन्नृणे हि 'भार. ७३१ *तस्मिन् प्रति वसि. १२७७ तस्मिन्भोगः प्र कात्या. , ९५५ तस्मै कृणोमि वेदाः १८९५ तस्मै मां बेहि मनुः १९७४ तस्मै होवाच वेदाः ११४४ तस्थ कण्टक. । को. १६७९ तस्य कन्या पृ भा. १४६ तस्य कर्मानु *तस्य कार्यानु तस्य कुन्नि , ८ नार. १०९७ मत्स्य. १९७५ तस्य गोमिथु शंखः १३९० तस्य च ब्रह्म विष्णुः १६०९ तस्य चेच्छास्त्र' आप. १९९८ *तस्य चेस्याद्य . नार. ७८२ तस्य तद्वच भा. १३९० तस्य तद्वर्ध मनुः १६९२, १९२९ तस्य तद्वित , १०४१ तस्य तन्नाप बृह. १२२३ ,,,+ व्यासः १२३१ तस्य तस्य प्र भा . १२८६ तस्य ते प्रति नार. १९४० तस्य ते यस्य तस्य दण्डः कि ., १६४३ *तस्य दण्डकि , -तस्य दण्डवि' मनुः १९०६ तस्य दण्डोभमत्स्य.. ८५५ *तस्य दानवि वसि. १२७४ तस्य दृष्ट्वा म भा. ८६० *तस्य द्विजेभ्यो मनुः १९५७ तस्य नाम्ना व .१८९१ तस्य परिचा को. १६१५ 'तस्य पुत्रों भा. १९४४ । तस्या उ ह स्थावेदाः १००६ तस्य पूतस्य वदाः १५६५ तस्या ऋणं ह नार.. ६९९ तस्य प्रक्षुभ्य बृह. १६४६ तस्या ऋणीह ... मनुः १६९२, १६२९ तस्या एताव वेदाः १५७० तस्य प्रतिदेको ... ७३७ - तस्यांगतस्य विष्णाः १५६९ *तस्य प्रतिभु मनु: ६६४ तस्याग्ने भाज' वेदाः २००६ तस्य प्रदाम वसि. १७३ " तैस्याग्रे त्वं व *तस्य प्रभ्रश्य तस्याञ्जलिना *तस्य भयम' वसि. १९२१ 'तस्यातिक्रम कौ १६८७ तस्य भागद्व, व्यासः १२३१ 'तस्यातिक्रमे ., . ८४४, तस्य भाण्डं द बृह. . ७८६ ॥ ८७९,९२७,९३०, १०३४, *तस्य यदृषथ मनुः १३१९ ..१०३५, १४३१, १६७६ तस्य रेतः'प वेदाः १००५ ३.". + को... ९२६ तेस्य वावं म र५७, -तस्याददीत मनः १९५५ ९७८, १८३६ *तस्या दद्युः पृ मत्स्य. १८५५ 'तस्य विभागे वेदाः १९८१ *तस्या द्रव्यं ह नार. ६९९ तस्य वृत्तिं प्र भा. ८१८, 'तस्यानुरूपं कात्या. १८३४ १९७६ तस्यापत्यं न पद्म. १३७६ तस्य वृत्तिः प्र नार. १९३६ तस्यापत्यं पु. शंखः १२८२ तस्य वेश्याव व्यासः १४८९ तस्यापसार कौ. १६८६ तस्य व्ययक को.८४४ तस्यापि दृष्टं नार. १८२४ तस्य षड्भाग मनुः १७०० तस्याप्येष भ ७४९ तस्य संवत्स .भा. १९६४ *तस्याप्येष वि ... " 'तस्य सर्वस्य वेदाः १२६२ , १२२० तस्य सर्वस्व अपु. १९६९ तस्या भतेर वसि.१९७७ तस्य सुनन्दि पद्मः १३७६ *तस्याभिवर्ध मनुः १६९२ *तस्य स्वेच्छा ख विष्णुः ११७५ तस्याभिशस्ता कौ. १६८७ तस्य ह त्रय वेदाः। १२६० तस्यामकल्पे वेदाः ११८१ तस्य हत्वा तु बृह. १७६० तस्यामप्रकृ . नार. १०९५ 'तस्य ह नचि : वेदाः ७९१ तस्यामसेच मनुः १०५३ *तस्य हि प्रति मार. १९४० तस्यामविद्य संग्र. १५३० तस्यां जाताः समनुः १२४९ तस्यामात्मनि भा. १२८६, - तस्यां त्वरोच . १०५३ .१४७३, मनुः १२९४, *तस्यां पितृध . बृह. १५१५ १४७४; नार. १५१२ तस्य पुनने वेदाः १००५ बृह. १५१५ तस्या पौनर्भ कात्या. १३५० तस्यामेव तु नार. १९३८ तस्यां यो जाय कालि. १३७७ *तस्या रिक्थं ह " ६९९ *तस्यां वेश्याव व्यासः १८९० *तस्या वेश्याव व्यासः १८९० तस्यांशं तु है , बृह. १५५८ *तस्याशु कर्ते मनुः १८६७ तस्यांशं दश । ७८५ *तस्यांशु कयों " " *तस्यांशं यद , तस्याशु कल्यै " " तस्यांशो दश कात्या. . ७८८ *तस्याशु कल्प्ये *तस्यां संजन कालि. १३७७ तस्याहं हरि वारा. १३२९ तस्यां स जन - तस्येदं वच कालि. १३७७ *तस्याः पितृध बृह. १५१५ । तस्येह भागि मनुः १०७४, तस्या उहत्री वेदाः १००६ कात्या. १३५० तस्पतयस्य ११०३ Page #496 -------------------------------------------------------------------------- ________________ REM की. १६७९ तस्यै दशुः पृ मत्स्य. ८५५ । तस्यैव द्विम् बृह. १८३० तात्कालिकास्तु तस्यैव भेदः नार. १६४१, तादात्कर्म जैमि. १४३४ १७४४ *ताहा दुहि : संग्र. १५२९ तस्यैव वा नि मनुः १९५५ तादृक्पल्या अ तस्यैवाचर कात्या. ८७५ लाग्गुणा सा मनुः १०५१ तस्यैषानुचि व्यासः ८५९ ताइनोहनि १०७० तस्यै विश्पत्नि वेदाः ९९३ ताङ्मातुर __ संग्र. १५२९ तस्यै विश्पत्न्यै , . ९६१ *तादृशं गुण मनुः १३१६ तस्यैष व्यभि __ मनुः १०५० तादृशं फल *तस्यैष व्यव.. तादृशमेव विष्णुः १७९६ *तस्योत्तरा भू .. १२५४ तादृशी साभ भा. १०२९ तस्योपकर कौः १९८७ ताननुगुणा को. ८६२ *तस्योपदृष्ट नार. १८२४ तानाचार्योप गौत. १९९८ • तां गतिं प्राप्नु भा. १९८४ तानि कृत्याह मनुः १०५३ तां ग्राममध्ये बौधा. १०१९ तानि दिवस मनुः १०५७ *तानि निक्षिप मनुः १७०६ तां च पुत्रीं गृ पद्म. १३७६ 'तानि निर्हर " १७०६, तां च बिभूवा विष्णुः १६०९, १९२७ तानिन्द्रस्य मू- वेदाः ८५८ ततत्रासनि . १२५५ सानि संधिषु मनुः ९३४ तु कन्यां पि भा. १०२८ तानि सर्वामि -भा. १९६४ तां तु विख्याप्य मनुः १०५७ *तानि सिदिषु मनुः ९३४ तां दम दाप मत्स्य. ८५५ तान्तवस्य च नार. १७४७ *लां धनं.दाप *तान्तवस्य तु तां निष्टयायां द वेदाः १००६ *तान्तवाना तु तां पूषञ्छिच *तान् प्रगृख मनुः १६९६ तां पृथी केन्यो , ९२४ तान् प्रसव तसं भुजाभ्यां प वारा. १०७६ १९२९ तां यदनः वेदाः ६० xतान्व आत्मजः नि. १२५४ .तां वहन्त्वम १००४ तान् विदित्वा मनुः १६९५, तांश्च देवाः प्र स्कन्द. १९६५ १९२९% नार. १७४६ तांश्चापदेशः कौ. १६८५ तान् शिष्याच्ची अपु. १९६२ तां श्वभिः स्वाद मनुः १८६५ तान् सर्वान् घा मनुः १९०६ यमः १८९० *तान् सहाये , १६९६ तां साध्वीं विभू मनुः १०५५ तान्वयं वै प भा. १९८५ *तांस्तत्र चोरा नार. १९५५ तान् हस्तेऽकु वेदाः १००६ तांस्तु वै कार- स्कन्द, १९६७ *तापनीयरु . नार. १७८५ ताह मनुरु वेदाः १००७ ताभिर्यासि दू बेदाः ९७२ तार होदीक्ष्यो १००६ ताभ्यः कामान्य भा. १०३३ ताः कामलुब्धाः भा. १०३३ ताभ्यां भर्चा पि शुनी. १९१९ ताः समभव वेदाः १००५ तामनेन वि मनुः १०६९ ताः सर्वाः संवि ८५७ ता मन्दसाना वेदाः ९८१ ताः सर्वास्त्वच भा. १९८५ तामन्वर्तिष्ये . , २००१ ना अग्निरभ्य तामपृच्छतु २०१० तामिछष्यान्चौर मनुः १९५२ तामप्सु प्रक्षि स्मृत्य. १९०८ तापर्यमा भ. वेदाः १००२ तामेव नृपः १०७७ ता.ये हस्तौ सं वेदाः १९०२ ताम्बूलाभ्यक्ष प्रचे. १९१७ सामपिण्नेद को. १६७५ वानवृत्तक "१६१४, १६७५ *ताम्राणां कांस्य वसि. ६०९ ताम्रायः कांस्य ताने पञ्चप नार.१७४७ तारयत्युभ व्यासः११११, १५२४ *तारिकः स्थल याज्ञ. ७७४ . " , विष्णुः १६११, १९४४ तालको लभ बृह. ७८७; शुनी...७९० तालावचरको .१०३८ तावता हि का तावतीहि स वेदाः १५९६ *तावत्कालं व अधि. १९९५ परा..१११७ तावत्कुल्याः स . देव. १२०३ तावत्तं मज- स्कन्द. १९६७ तावत्तस्या भ लहा. १५२७ तावत्यो भ्रूण नार.१०९६ तावत्सा बन्ध कात्या. १८८८ तावदविच्छि तावदेव तु . भार. ६६० तावदुहित्र संग्र. १५२९ स्वावद्वर्षाणि अनि. १९१५ *तावन्ति भूता वसि.१०२१ तावन्त्यब्दानि आमि. १११५ तावन्न मुच्य .तावपि स्वावि भा. १२८७ तावानेव स मनुः ७४४ ताविह संभ . वेदाः १००४ तावुभौ चोर मनुः ७४३; नार. ७४९; मत्स्य. ७५६, . कात्या. १७६१ *तावुभौ चौर मनुः ७९६ अपु. १९७१ तावुभौ पति मनुः २०६६ *तासां चेदनि नार. ९१६ तासां चेदव मनुः १०९ नार. ९१६ " १६९६, * * Page #497 -------------------------------------------------------------------------- ________________ सोनामसालिका कात्या..८९९ म , १२४१ तुभ्यामग्रेप देव. १५२५ भा. १९८० नार. S व्यासः ९६१ हारी, -६०४ .भा. १०० याज्ञ. १७४४ मनुः १७२२ बृह. १७६० १०४० तुल्ययोः क्षेत्र मासो. १९७० तुल्यशील' तुल्यांशो समा वेदाः .१६४ तुल्यातुल्ययो तुल्या दुहित तुल्यावेतो सु तुषाकारक १००१,१४२३ बेदाः १८९९ तूले तु नि तूष्णी भौम ज तृणं काईफ वसि.. ६०९ तृणं च गोभ्यो तृणं बा यदि मनुः १७१६ तृणकाछेष्ट नार. १.५० स्कन्द. १९६६ *तृणकाष्ठष्टि *तृणच्छेद्यध नार. १७५० वसि. ६०९ विष्णुः १६११, तृणवन्मन्य *तुणे द्विगुणं मनुः १७१६ तृतीयः पच. नार. १७५० *तृतीयः पुत्रः मनुः १७०७, तृतीयः पुन्नि १९२७ विष्णुः १६११, तुतीया चंभ *तुतीया पुत्रि शंखः १६७१, तृतीयिनस्ते. कात्या. १७६१ तृतीये दक्षि को. १६७७ तृतीयो अमि म्यासः ८९९ " १००२ . तृणच्छेद्येक विष्णुः १७९८ » १६०, हारी. : ६१४ *तुलापरिम तासां जरां4 वेदाः १३.६ तीर्थोपरोधो वासां तु लोकाः वसि. १०२२ तीव्रदण्डम *तासां दुहित्र संग्र. १५२९ तुकारो गौर . तासां पुत्रेषु मनुः १२४६ तुञ्जाते वृष्ण्यं तासां प्रभाव अशि. १९१६ *तुभ्याम प तासां राज्ञा प्र मत्स्य. १११८ तासां वर्णक मनुः १०५३ तासां व्युचर . भा. १०२५, .१२८४ तुराणामतु *तासामनव नार. ९१६ तुसे भगस्थ. तासामुतासां वेदाः १००८ तुलाकाष्ठे तु तासामेकाम ॥ १६०३ *तुलाघृतं त्रि ता सुसन्नता *तुलाघृतम . तास्तथा सम भा. ८६० *तुलाधरिम तास्ते जनित्र वेदाः १.०३ तास्त्वा जरसे . , १००१ तुलाधारध तास्त्वा वधु प्रः . तुलाधारस्यः तियक्षु प्रथ विष्णुः १६६९ *तुलाधारिम तिर्यग्योनी व्र मत्स्य. १८९२ तुलाधृतम तिर्यग्योनौ तु *तुलानाणक *तिष्ठति त्रिगु कात्या. ६३२ तिष्ठति द्विगु तिष्ठ तिथेति. नार. १८८१ तिष्ठते विव व्यासः ११११ तुलामानं प्र *तिष्ठतो द्विगु कात्यां. ६३२ *तिष्ठेत्पतिकु तुलासानकू तिष्ठेद्भर्तृक *तिष्ठेद्भर्तृग 22. ... " ". तुलामानप्र तिष्ठेद्वा कृत तिमभिर्हि सा वेदाः १०११ तुलामानभा तिस्रः कृत्वा पु भा. १२४४ तुलमानवि तिस्रः कोव्यः परा. १११७ तिस्रः कोव्योऽर्ध अङ्गि. १११५ तुलामानान्त तिस्रः पुनर्व शंखः १०२६ तुलामानाभ्या तिस्रोण्विकाः अनि. १९६७ तुलायाः कर्ष तिस्रो देवीर्ह वेदाः ९९५, तुलाशासन १००६ तुलाहीने ही तिम्रो मातृस्त्री ." १२५६ तुलितो यदि तीक्ष्णं वा तप आप. १६६४ तुल्यं सद्भिस्त तीक्ष्णेषवो ब्रा वेदाः १४६४, तुल्यकालं रू १६०० तुल्यकाले नि "तीरे नदी ग्र बृह. ९५२ *तुल्यकालेऽभि तीर्थगृहना कौ. १०३४ *तुल्यकाले वि तीर्थधातन " १६१७ तुल्यकालोप तीर्थसमवा ,, १०३४ तीर्थाभिषेच , १९२४ । तुल्यमाहुस्त वसि. १२७२ . " १४५८ यमः १३५१ भा. १२४४ वसि. १२७२ मनः । वेदाः ९८५, व्यासः १७६३ को. १६७८ १००४ . १६७७ १२४ याज्ञ. १७२९ - को. १६७३ स्कन्द. १९६६ भार. ९०० विष्णुः १७७१ बसि. ६३६ तृष्टमेतत्क ते अस्यै वध्व ते एनमभि ते कृषि च स ते गवामिव ते प्रामाणाम ते निंदवासु ते चेत् तथा ते चेन्न दधु तेजसा दुर्नि तेजो गोषु प्र तेजो राष्ट्रस्य . *तेजो वै पुत्र ते तदष्टगु ते तद्दशगु वेदाः . ९९० को. १६८. नार. १०९६ अपु. १९७० वेदाः १००३ , १६.. विष्णुः ६३७ बोधा. १०१९ Page #498 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् : से' तेन्मूल्यं प्र तेऽतिमजाना *ते तु वे सस्य ते देवा अति ह .१७५९ । वेदाः १९९४ मनुः १०५३ वेदाः ९९५, ". ८४४ ,, १५९२ तेन मृगम तेन रागस्या *तेन विटक्षत्र तेन' शलभ । तेन श्रुतोपः तेन संघमृ तेन समाह्व -लेन सर्वचा तेन स्प्येनाधि तेन हि भर्त तेना जनीय *तेनाधिवृद्धि लेना नि कुर्वे तेनान्यस्य सुं 'तेनाप्यंशेन तेनार्घवृद्धौ " ८४३ स १९०२. तेन चानृण तेनार्धवृद्धि तेन चेत्क्षत्र ते देवा अब्रु ते देवा आप्ये ते धामान्यमृ तेन आधिप कौः : ७३५ तेन कर्पोत्त+ १६७७ तेन कूटश्ना ..", १६८० तेन कृत्याभि तेन यो वि नार..११३० तेन गृह्णामि वेदाः १००१ तेन चण्डाला कौ. १७९९ *तेन चाऋण शंखः १२८२ पैठी. १३५६ शंखः १२८२ पैठी. १३५६ कात्या. १७६२ तेन चैव प्र भा.१०३० तेन चोत्तरः गौत. ८१५ तेन जायाम वेदाः १८३९ तेन तत्पूय कौ. १८५१ तेन तपोष तेन तुल्यः पु तेन त्रिवर्ण तेन दत्तं च नार. १९६१ *तेन दत्तं तु . मनुः १९५६ तेन दुश्चरि हारी. १२६६; यमः१३५२, संग्र. १३८४ तेन देशजा को. ८६२ तेन द्विपट ., १६७३ 'तेन द्विशतो , १६७८ तेन धर्मेण . भा. ८६० तेन धान्यप+ कौ. १६७८ तेन पलोंत्त , १६७७ 'तेन पितृभ्य वेदाः १२६२ तेन प्रदेष्टा कौ. १६७९ 'तेन भूतेन वेदाः ९९९ तेन मदन को. १६८० "तेन मध्यम ,, १९८५ 'तेन मन्त्रेग भा. १२८६ तेन मरको को. १९२४ तेन मामन वेदाः । ९९९ कौ. १९२५ तेभिब्रह्मा वि वेदा१४६४, 5 १६८० कात्या. १७६२ *तेऽभिसल्य अ नार १७५५ को. १९२५ तेभ्यः एताः स वोहार १५७० १७५२ तेभ्यः श्राद्धं पु अनि. १९४३ -तेभ्यो जनप: को. १९२४ तेभ्यो दण्डाह मनु) १९६९ तेभ्यो भद्रम वेशः १९८० वेदाः १८९६ तेभ्यो व इन्द गौत.. १६६० तेभ्यो कृति 'लि गौत. ८१५ वेदाः ।।९९९ ते यथा अयु को. १६१६ ते यथाखमु , १९२३ वेदाः. ९९७ -ले यद् ब्रूयुः . नार..१९३६ पद्म. १३७६ 'तेऽवदन्-प्र वेदाः २८३८ कात्या.. ८९८ ते वा ऋषयो को. १६७७, ते वाचं वादि १८४०, १९०३ मनुः...६४ ते वै पुत्राः पं वेदाः १२६१ नारा: ६५० ते वै सस्यस्य मनुः १०७३ वेदाः ..९९८ तेषां अभाने को.. ८१७ *तेषां अर्थह बृह. १५१८ को. ७७२ तेषां ऊर्ध्व.पि ।११४९ बृह. १२२४ *तेषां एवौर विष्णुः १३८९ *तेषां औरसः । को. ९२६ . तेषां कृतोत्सा वेदाः १००१ तेषां ग्रहण: तेषां च कृत. भा.१०३३ । *तेषां च तत्प नार. ६९९ आप. १६६४ . *तेषां च प्रसू. काल्या. । ७८९ तेषां चेत्प्रसृ . १५१७ . . शुनी. ७९० __७८५ तेषां चौरसाः विष्णुः १३८९ तेषां छित्त्वा नृ . मनुः १७११, मनुः १३९३ १९२९ को.. १६७४ तेषां जिह्वां स नार. १९६८ *तेषां जिह्मः स तेषां तत्प्रत्य " ८१७ *तेषां तु तत्प व्यासः १७६५ तेषां तु सम्यं कालि. १३७७ नार. १७५५ तेषां तेजोवि आप. १२६७, मनुः ९३७ ९३६, *तेषां दोषम ___मनुः १६९५ तेषां दोषान वेदाः १४२४ १९२९ " १४६४, तेषां द्वैधीभा को. २९ तेषां धनह बृह. १५१८ तेना-सहस्ये : तेनास्य ब्रह्म तेनाहूर्गण तेनेदानीम तेनेन्द्रियेण तेनेन्धनाव तेनेमां नारी तेनेमामश्वि तेनैकेन तु तेनैनं हन्या तेनैनमाहा *तेनैव तत्सु तेनैव तद्भ तेनैव सा प्र तेनैव सार्थ तेनोत्तरं व्या+ ४ ,+ तेनोदकपा तेनोदरदा . ते पदेनानुः तेऽपि स्युः संग्र *ते पृष्टाश्च य ते पृष्टास्तु य , १२८८ " १२४५ " १९२५ ते प्रजापति ते ब्राह्मणस्य Page #499 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका : १४३. तो होचतुः वेदाः १००८ *त्यक्तदुष्टांश्च - कात्या.९५६ त्यक्तप्रवज्यो विष्णुः ८१६ त्यक्तव्यां मां प भा. १९७८, १९८५ त्यक्तव्यास्ते प नार. १०९५ त्यक्ताग्निं संध्य ..बह. १६४८ त्यक्ता भर्तृग - ब्रह्म. १११८ त्यक्तो मातापि. . भा. १२८७ त्यक्त्वा ज्ञातिज वारा. १०७७ *त्यक्त्वा दुष्टांश्च कात्या. ' ९५६ त्यक्त्वा दुष्टांस्तु त्यक्त्वा महीं प . भा. १९८६ त्यजन्ति पुरु . बौधा. १०२० त्यजन्दाप्यस्तृ याज्ञ. १०८८, १४०० मनुः १६२७, को. १६७९ " १२६१ त्यजन्नपति नार. १०९९ कात्या. ८५४ तेषां न या तेषां निष्ठा तु तेषां पतित: देव. १४०४ तेषां पिता य भा. १९८६ तेषां पुराणि. तेषां पुरुषा आप. १६६४ *तेषं पूर्वः पू विष्णुः १२८० तेषां प्रथम . बांधा.. १२७१ तेषां ब्राह्मणो वसि. १९२० *तेषां यत्किञ्च नार. ८३४ तेषां वै सम वारा. १३२९ तेषां वोड़ा पि नार. १३४७ रोगां शुश्रूष भा. ८१८ *तेषां षड्बन्धु मनुः १३१९, नार. १३४६ देव. १३५० यमः १३५१ तेषां सं दध्मो वेद: ९९८ तेषां स.एव नार. ११७२ तेषां सर्वत्र मनुः १९३१ तेषां सर्वस्व . , १६३२; । . अपु.१६५४, नार. १७४८% कात्या. १७६१ । तेषां सर्वे च देव. १३५१ तेषां सवर्णा तेषां सारानु शंखः १२८३ तेषां स्वयोनौ : को. ११८५ तेषां स्वसम कात्या. १९४२; पिता. " तेषामध्यक्षाः को. १९०४ तेषामन्तर्ग भा. १०३३ तेषामन्यथा को. ९०६ तेषामन्योन्य भा. ८६१ तेषामन्वेष स्कन्द. १९६५ तेषामप्राप्त बौधा. १९४९ तेषामभावे कात्या., ९५५ *, देव. १५२५ तेषामयश्शू को. १६७६ तेषामथ द शंखः १२८२ तेषामलामे वास. १४७० तेषामाकोशे कौ. १६१९ तेषामाधिः स , ८४४ *तेषामुत्पत्ति मनुः १३९४ तेषामुत्पन्न तेषामुत्पाद हारी. १२६५ तेषामुपार वृहा. १८३५ *तेषामेताः कि नार. १५८० *तेषामेव च- बौधा. १६०६ तेषामेव तु तेषु तु नित्य गोत. १६६१ तेषु तेषु तु . मनुः १९३० *तेषु नित्यं यु गौत. १६६१ *तेषु नित्ययु तेषु यथोक्ता . को. १९२३ तेषु राजा प्र भा. १२४४ *तेषु षड्बन्धु नार. १३४६ *तष्वधर्मप वसि. १९२१ तेष्वपचर तेष्वविक्रीते ते संप्रपद्य - वेदाः-८१४ ते सम्यञ्चो वै ते सामं प्राप्नु , १५९७, 3 १६०१, १६०३ ते ह देवा ऊ वेदाः १८४० ते हिन्विर अ , १२५७ ते हि पापस स्कन्द. १९६५ ते हि राज्ञो ध विष्णुः १६७१ ते होचुः वेदाः ११४४ ते होचुः हन्ते तेह्येनं कपि मनुः १९३० *तैः कृतं च स्व बृह. ८७४ *तैः कृतं यच्च तैः कृतं यत्स्व *तैः कृतौ यौ तैरेव राज .अनि. १९६८ तैरेवामेध्यैः को. १७९८ *तैलानां च स कात्या. ६३२ तैलानां चैव नार. ६२६; कात्या. ६३२ तैलानां षड्गु भार. ६३५ *तैलानि चैव कात्या. ६३२ तैलाभ्यक्तमा कौ. १६१५ तैस्तैरुपायैः मनुः ७१६ तोयप्रवर्त नार. ९४६ *तोयप्रवर्ति .. तोलयित्वा त स्कन्द. १९६६ तौ क्षयव्य भा. ८६१ तो नृपेण ह्य . अपु. १९६८ तो वै संभवा+ वेदाः १०१० तौ हि च्युतौ स्व मनुः ८२३, १९२८ तो हि शुल्कह त्यजन् भार्या त्यजेत्पथि स *त्यजेत्पथ्य स *त्यजेन्नारीम त्रपुषे वारु त्रपुषोर्वारु *त्रय व्यपोह त्रयः किलेमे नार. १०९९ बृह. १७६१ कात्या. १७६३ मत्स्य. १७६७ बृह. १५२० - भा. ८१८, त्रय एवाध त्रयश्च पिण्डा त्रयाणामपि त्रयाणामित त्रयाणामिति त्रयाणामुद त्रया वै नै बौधा. १२६९ -बृह. ७३४, १८८५ भा. १२८४ वसि. ७३२ मनुः १३१५ वेदाः ९१५, १८९७ नार. ७६४ ब्रह्म. १३७५ नार. ७६४, ब्रह्म. १३७५ वेदाः ८१२ वसि. ७३२ त्रयोदशं त्व त्रयोदशं स्व *त्रयोदशम त्रयो दासा आ *त्रयोऽपि तं ध त्रयोऽपि तद्भ त्रयो वर्णा ब्रा " " वसि. १९२० Page #500 -------------------------------------------------------------------------- ________________ + श्रयो वा कार्षा विष्णुः १७७१ भा. १९८५ नर श्रायस्वेनं न स्कन्द. १९६६ त्रिंशत् कव्योऽर्थ अश. १११५ मनुः १०४३ त्रिशद्वर्षीद्व * त्रिंशद्वर्षो व " ". नार. १७४७ शांशो रोम निः कृत्वः प्रामु स्कन्द १९६७ त्रिः परावर्त त्रिः स्म माहः न वेदाः 'त्रिकाकण्यून - त्रिगुणं धान्य त्रिगुणा तिष्ठ ●त्रिगुणाविष्य त्रिगुणो द्वाद त्रिगुणो वा क त्रिदेवा अ त्रिपक्षपक्ष * त्रिपक्षपञ्च · त्रिपक्षात्पर त्रिपक्षादय त्रा की त्रिणी शद त्रिपदीप्रति * त्रिपलं तु स त्रिपतु सु * त्रिपला तु सु त्रिभागं क्षेत्र त्रिभागं पक्ष त्रिभागमाह त्रिभिर्वर्गः स त्रिभिस्सिदः क त्रिभोगेनाज्ञ त्रिरात्रं रज त्रिरात्रादूर्ध त्रिस्य ना त्रिर्वा इदवि त्रिवर्षप्रजा त्रिवर्षमूल त्रिवर्षात्प्रागु त्रिविधं क्षत्रि त्रिविधं तत्स त्रिविधः प्रति त्रिविधास्ते स *त्रिशतं तु सु अनि. १९६७ वसि. ६०९ " """ ९८८ "" " "" कात्या. १८३४ मासो. १९७० बेदाः ९९९ कात्या. ९५८ ލވ " " बृह. ६७२; काल्या. ६७५ बृह. ८९६ वेदाः १८९५ कात्या. १८३४ कौ. ९२६ नार. १७४७ 39 "" ब्रह्म. १३७५ बृह. ८५२ वृहा. १९४३ भा. १२४४ बृह. ८९६ भार. ९०० वसि. १९७७ की. १६८६ विष्णुः ८९१ वेदाः १८९६ कौ. १८४८ विष्णुः ८९१ स्मृत्य . १३७३ नार. ११३१ व्यासः १८८९ नार. ६६९ बृह. ७८६ नार. १७४७ 1 त्रिषु वर्णेषु त्रिषु वर्षेषु त्रिसप्तरात्र सिहप श्रीणि वर्षा श्रीणि वर्षा+ त्रीण्याहुरति त्रीण्येताम्यवि ●त्रीयेव साध श्रीदेव साह श्रीण्येव हि प्र 'त्रीनंशान् क्षत्रि + श्रीनूतन सम श्रीकुमार्यत श्रीन् राजन्यः त्रेताया आदि त्रैवार्षिकाद्य श्रेचियं वृत्ति जैनियनृप विधवृद्धा षियसाधु विधाः शुभ विधान वृत्ति * त्र्यंशं दायं ह त्र्यंशं दायाद्ध य यहीनः प्र व्यङ्गहीनस्तु व्याडीनाथ *त्र्यङ्गहीनास्तु यदातु त्र्यम्बकं यजा वर्षोऽ * त्र्यहं दोघं प त्र्यहाद्दोत्थं प महाशौचे तु *व्यहाशीचे नि त्वं गुरुः सर्व त्वं चास्य धाता त्वं तस्यामित्र त्वं मुखं सर्व त्वं विष काल्या. ८३५६ भा. १२४३, १२८७ ,, १९८४ स्कन्द. १९६५ भा. १४२९ मनुः १०४२ बोधा. २०१९ वेदाः ७९२ नार. १२२० १८२४ "" " " बृह. ७३४ विष्णुः १२४० नार. १०९६ मोत. २०१२ विष्णुः १२४० वेदाः १८९८ भा. १२४४ याज्ञ. ८६५ १७८२ विष्णुः १७००६ बसि. १९२१ १४७० मनुः १४७८ याज्ञ. ८६५ "" मनुः १२४६ د. १२३९ बसि. १२३९ याज्ञ. १७३३ १७३२ १७३३ १७३२ " बृह. १९६२ वेदाः १००८ मनुः १०४३ नार. ८९४ در "3 ". ब्रह्म. १११ ލމ १९ " भा. ८६१ , १२८८, १९८५ वेदाः ८१० स्कन्द. १९६६ "" " तवं सोम पितृ त्वं ह त्यट्टण त्वं हि कर्तु व *छेदकः श त्वग्भेदकः शं त्वग्भेदे प्रथ स्वत्कृते पृ त्वत्तोऽनुज्ञाप्र त्वयतेभ्यः प्र वविधास्तु गु त्वमने वेदा वमने सर्व त्वमप्यन्तर्ज त्यस् त्वया मम न त्वया यदप स्वया वियुक्तां लयेतच्छात त्वयैव संभ स्वय्यासक्ता म *भुक्ते स त्वष्टा जायाम त्वष्टा दुहि लष्टापिपेश त्वष्टा वासो व्य त्वष्टा सहस्र त्वामासाद्य व त्वायेणाहं व दक्षा प्रियंव दक्षिण गुर दक्षिणानी दक्षिणा प्र दक्षिणा च दक्षिणा तु तु * दक्षिणा दग्धस्य हृद द चैकाद दण्डं दद्यात्स दण्डं प्रदाप्यो दण्डं वा दण्ड दस त्रिगु दण्डं स दाप्यो * दण्डं स प्राप्नु * दण्डः काणख वेदाः ८५७ ६०१ वारा. १०७६ मनुः १८०३ नार. १८२९ मनुः १८०३ बृह. १८३१ भा. १२८५ १२८६. १९८५. " वारा. १०७७. ܕܙ स्कन्द. १९६६ भा. १९६४ १९८३ ९९८ वारा. १०७६ १०७५ १०७६ बृह. ६५३ वेदाः १०१० वेदाः در " REFER भा. ޕ यमः ६६० ९९९ १००४, ૨૪૨૨ १००१ वेदाः 22 " " ار " ९९९ ८६१ ९९७ कात्या. १९०९ शीन. २१६४ " भा. बेदाः ८६१ " अनि. ७८९ वेदाः २००६ मनुः ७७४ "3 " को. १६१५. " कात्या. कात्या. ८०५ याज्ञ. १८७५ १७२८ ७१४ भार. ६६० याज्ञ. १७२८ मनुः २०७१८ विष्णुः १७७० Page #501 -------------------------------------------------------------------------- ________________ श्लोकानुजामयिका # मा. १२८४ स्मृत्य. १३७३ हारी. १२६५ ##****** दत्त्वा धनं तु दत्त्वा धान्यं व दत्त्वा न्यायेन .दत्वा पुनः प्र दत्त्वा समस्तं ददतो यद्भ ददाति दीय ददाति मा ददातिषु चै ददाति हि.स शाता. १३५२ जाबा..१३५६ ब्रह्म. १३७४ विष्णुः १२७९ संग्र. १३८४ वसि. १२७३ स्मृत्य. १३७३ बम. १३५८ कात्या. ७६७ वृगौ. १३७२ को. ७९४ नार. ८८८ को. १०४० विष्णुः १२७९ वसि. १२७८ मनुः १३२८ को. ७९४ मनुः १९३१ अनि. १९४३ नार. १०९७ मनुः १०४१ नार, ८९५ बृह. ७५० ११४१ बेदाः ९६६ गौत. १९७२ भा. १२८६, १४७३ बौदो. १३८४ वेदाः १००६ मनुः १२९४ भा. १९८५ याज्ञ. १५४६ स्मृत्य. १३७३, १३७४ ". १९७३ कात्या. १७६३ 'ददामि' इती ददामीत्यग्नि ददौ स दश २" " + *दद्याच्चापह दद्यातां पित दण्डः कार्योन अपु. १९७५ 1 दत्तः क्रीतः कृ दण्डः क्षुद्रप याज्ञ. १८२२ *दत्तः क्रीतः स्व दण्डः पुंसो द्वि . कौ. १०३७ *दत्तः क्रीतको. *दण्डः स्यात् स याज्ञ. १८७५ दत्तः क्रीतोऽप दण्डकमेसु. को. १६१४ दत्तः पुत्रः पि दण्डनीया त याज्ञ. ९१३ दत्तःपुत्रत्व दण्डनीयावु. नार. ८०१ दत्तकश्च स्व दण्डपातभ . मासो. १९७० दत्तकश्चाष्ट. 'दण्डपारुष्यं+ को. १७९८ दत्तकानां तु *दण्डपाषाण बृह. १८३० दत्तको द्विती दण्डप्रणय याज्ञ. १७८३ दत्तकीतख दण्डप्रणीतः को. ८१७ दत्तक्रीतादि दण्डभयादा र ७९४ दत्तक्रीता हि *दण्डमुन्मोच विष्णुः १६१२ दत्तपुत्रे य दण्डयित्वा च वृहा. ७३१ दत्तमव्यव दण्डयेत्ताह नार. ९४६ दत्तमूल्यस्य दण्डशुल्काव मनुः ६६३, दत्तशुल्कं प वसि. ६७८; वृहा. ७१५ |- *दत्तश्चाष्टम दण्डस्तु देश वसि. १७९५ दत्तस्य जन दण्डस्त्वमिह बृह. १८३१ दत्तस्य तूभ दण्डहीने य मासो. १९७० दत्तस्यानपा 'दण्डाजिनादि बृह. १७५९ दत्तस्यापदा *दण्डादियुक्त दत्तस्यैषोदि दण्डेनैव त मनुः १६२९, *दत्तां न्यायेन १६९८, १९२९ दत्तात्मा तु स्व *दण्डेनैव स . .दत्ताद्या अपि दण्डे सर्व स्थि अपु. १९६९ दत्ताद्यास्तन दण्डो दमना . गौत. १९१७ दत्तानूढा च दण्डो रक्षति मासो. १९७० दत्ताऽप्यदत्ता दण्डो वा दण्ड कात्या. ७१४ भदष्यं प्रमोच' विष्णुः १६१२ दत्ताप्रदानि, पदण्ड्यःकाणख दत्तामपि ह दण्ड्यःशोणिते दत्ता यस्य भ दण्ड्यःस पापो दत्तोऽपविद्ध दण्ड्यःस मूलं मत्स्य. ८५५ दत्तोऽपि न स्य दण्ड्यःस मूल्यं , दत्तौरसेत *दण्ड्यःस राज्ञा नार. ७४८ दण्ड्यःस राज्ञो , , दस्त्रिमोऽपि स्व बृह. ७५२; व्यासः ७५६ दत्त्वर्ण पाट दण्ड्य मुन्मोच विष्णुः १६१२ दत्त्वा कन्यां ह *दण्डयानुन्मोच दत्त्वा चौरस्य दण्डयास्तत्पुत्र यमः १६५२ *दत्त्वा तु ब्राह्म दण्डयोत्सर्गे रा वसि. १६६८ *दत्त्वा तु सोद दत्तं चैकाद कात्या. ८०६ *दत्त्वात्मा. तु स्व *दत्तं यत्स्याद नार. ८०० *दत्त्वा द्रव्यं च दत्तं सप्तवि दत्त्वा द्रव्य म दद्यात्कृष्णाजि *दद्यात्तदर्थ दद्यातमथ दद्यात्तस्यैव *दद्यासु ब्राह्म *दद्यारवपुत्रा दद्यात्पशुम दद्यापिण्डं कु ### नार. १५११ याज्ञ. ७२२ नार. ६९८ मनः ७९६ नार. १०९७ याज्ञ. १३३४ कालि. १३७७ ." १६२९ दद्यात्वमिति दद्यादपह. हारी. १०१६, १३८७ कात्या. ७५३ विष्णुः १५४१ याज्ञ. १५४६ नार. ६९८ २३७ ######### कात्या. १३५० अपु. १९७५ मत्स्य . नार. ७९७ याज्ञ. १०७८ मा. १०२८ बृह. १३४८ पार, १३५६ शौन. १३७१ आदि. १३८३ विष्णुः १२८१ याज्ञ. ६९० , १४४७ १७४२ ७२२ नार. ८३२ याज्ञ. १३३४ नार. ७९७ *दद्यादपुत्र दद्यादपुत्रा दद्यादृते कु दद्याद्गुणव दद्याइण्डं त *दद्याद्दण्डं य *दद्याद्धनं.च. *दद्याद्धनं वा दद्याद्धेनु न दद्याद्वा प्रति दद्यान्माता पि याज्ञ. ६८२ बोधा. १०१९ नार. ७६३ बृह. १५१९ अपु. १९७६ प्रजा. १३५० याज्ञ. १३३२ परा. १३५२ मत्स्य. ८५५ नार. ६९१ याज्ञ. ६२० ### *दद्युःपृथक् दधुःपैताम *दद्युत्मिक दावो स्वकृ : भनु.८ Page #502 -------------------------------------------------------------------------- ________________ :: व्यवहारकाण्डम् गौत. १९८३ याज्ञ. १७३१ विष्णुः १६७० को. १९२४ कात्या. ९५८ भा. १९८४ गौत. ११८३ बृह. १८८६ 'दास्तद्रिक्थि याश. ६८२ | दशकं पशू दस्ते बीजि नार. १३४७ दशक पार दश्नः क्षीरस्य मनुः १७१८ दशकुम्भीधा *दध्यक्षतपू शंखः १०१४ दशकुलीस दन्तचमास्थि वसि. ६०९ दशनामश *दन्तपादन कात्या. १८८७ दश चैव पि *दन्तिचर्मास्थि वसि. ६०९ *दशतं पशू *दमः समः स बृह. १८८६ *दशतः पशू : दमदानर *दशतश्च प *दमदानव दश दश पा दमनाद्दण्ड अपु. १९७० दशधा प्रवि दमयन्त्याः प ८१९ दश नागस दमेन शोभ दशपुत्रा न *दमो ज्ञेयः स दशभिर्वा प *दमो नेयः स दशमं द्वाद दमोऽन्तिमः स *दशमहिषी दम्पती विव नार. ११०२ दशमांशं ह • दम्पत्योः पिता दश वन्ध्यां च दायितं याऽन्य व्यासः ११११ दशवर्षांपे दरिद्रं व्याधि परा. १११७ दशहोतारं दरिद्रांश्च वि भा. १०३० 'दशाचार्यानु दोद्वा यदि मनुः १८५३ दशातिवर्त नार. १८८१ दंशाध्यक्षान् दर्पण धर्मो विष्णुः १७७० *दशानां चैक दर्श च मासि अनि. १५८९ दशानां वैक , दर्शनं व्यव नार. १९३६ *दशापरे.च दर्शनप्रति याज्ञ. ६६६ दापरे तु. + कात्या. ६७३ दशावरं च दर्शनप्राति मनुः ६६४ दशावरे तु *दशेनाध्दत कात्या. ८०६ दशास्यं पुत्रा - दर्शनाद्वृत्त *दशाहं सर्व *दर्शनाद् वृत्ति दशाहः सर्व *दर्शनान्नष्ट *दशाहात् सर्व दर्शनेऽथ उ वृव. ६७७ दशाहाद्यास्तु *दर्शने प्रति कात्या. ६७३ दशाहे सम दर्शने प्रत्य विष्णुः ६६२ दशैकपञ्च - यान. ६६५, बृह. ६७१ दस्यवः संप्र *दर्शनोवृत्त कात्या. ८०६ *दस्यवश्च प्र *दर्शयेयुर्नि । दस्युनिष्क्रिय • दर्शयेयुश्च दस्युभिर्हिय *दर्शयेयुनि दस्युवृत्ते य *दशकं च श नार. १९११, दहत्यग्निर्य.. कात्या. १९१४ दहेत्कटाग्नि ‘दशकं तु श . नार. १९११ दहेत्पापकृ कात्या १९१४ दह्यमाना म *दशकं पर. याज्ञ. १७३१ दण्डिकस्य च #Wik git = * * ** # Fikki Bigg : : : * FR वेदाः १९८१ भा. १२४३ वेदाः ८१३ १५७० अनि. १९६८ मनुः १९५४ गौत. ९०४ कात्या. १५२४ देव. १११२ कौ. ६८० वेदाः १००६ भा. १९८४ मनुः १८०७ विष्णुः १९२१ दातव्यं बान्ध : मनुः ६८. दातव्यं सर्व दातव्या त्रि लिङ्ग. १३७६ *दाता त्वयैत दाता न लभ कात्या. ६३१ दाता प्रतिग्र देव ८०६७ को. ८७९ *दाता यत्र तु कात्या ६५६ दातारः सुवि .भा. १०२९ दाताहमेत *दातुं तु न स नार. ७०४ दातुः समक्ष शौन. १३६३ *दातुः स्त्रीमातृ कात्या. ७१२ *दातुमहति . नार ९१६. दातगोत्रस स्मृत्य. १११८ दानं क्रयध . आप. १२६८ . *दानं ग्रहण नारः. .६२२ दानं लौकिक: भार. ८०७ *दानं वा स्वेच्छ बृह. १२२२ दानग्रहण नार. ६२२, १५८० दानप्रतिभु मनुः ६६४ *दानप्रभृति दानमध्यय नार १९४०% भा. १९७६ दानमेकात्म भार. ८०७ दानवादप्र. व्यासः ६७६ *दानवादे प्र दानात्प्रभृति मनुः १०६.. दानानि विप्र व्यासः ११११, १५२४ दाने ऋये वा कौ. ८७९ दाने शुचिः अ दाने शुद्धिः दाने समर्थो शौन. १३६३ दानोपस्थान कात्या. ६७३ दान्तो युक्तज को. ८६३. *दापयित्वा ग याज्ञ. १७४१ दापयित्वा हृ.. दापयेच्छिल्पि कात्या. ७५५ दापयेत्पण दापयेद्धनि मनुः ७१८, बौधा. ११४६ मनुः १३५ मनुः १३२५ वेदाः ९८६ नार. पञ्चा . ९०१ स्मृत्य. ८९० याज्ञ. .८९२ नार. १७५४ " ९२० E E मनुः १७२६ - भा. १२४४ नार. १७५३ वसि. १९७४ वृहा. १८९१ यमः १८९० .भा. १०२६ । अपु. १९४३ __नार. ६ *दाप्यः परण दाप्यः परण दाप्यः स भोग कात्या. ६६. Page #503 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका कौ. ८१७ ८३७ * * * * * * 2 5 2 ## # # # # # # • गौत. १९८२ , दाप्यः स्याद्वि व्यासः ७६८ ] *दासत्वास्स प्र नार. दास्यायैव हि मनुः ८२१, *दाप्यश्चाष्टगु... याज्ञ. ७७८ दासत्वात्स वि १९२८ *दाप्यस्तद्द , ८४७ दासद्रव्यस्य दाहयित्वाऽमि याज्ञ. १०९९ *दाप्यस्तद्वि व्यासः १७६५ दासपरिचा " १८५० -दाहोत्तत वृहा. १८९१ दाप्यस्तु दश याज्ञ. ८४७ दासभावंग। भा. ८१९ दाहयेदग्नि मनुः १०७५ दाप्यस्तु द्विगु व्यासः १७६५ दासभावं न - उश. ८३९ दिग्वस्त्रं गम स्मृत्य.. ८७७ दाप्यस्त्वष्टगु याज्ञ. ७७८ दासमनुरू दिसतोऽवरु गौत. ६०८ दाप्यो दण्डं च .., १८१९ | *दासस्त्रीभ्रातृ ___ कात्याः ७१२ दिनक्रमेण कात्या. ११०९ दाप्यो भृतिच नार. ८५० दासस्त्रीमातृ दिनमासार्ध *दाप्यो भूतेश्व *दासस्थ्यमात्य दिनैकागम व्यासः ११११ दाप्यो यत्तत्र दासस्य तु ध दिवं गतानि मनुः १०६२ *दाप्यो यत्र तु दासस्य दास्या _ को. १८४९ यमः १११३ *दाप्यो यदत्र दासस्य पत्नी भा. ८१८, दिवं वोषसं वेदाः १८४० .दायं तु न १३९१ । दिवः पुनरि कात्या. १११० *दाय दद्यात्क बह. ७८५ *दासस्य हि ध कात्या. ८३७ दिवसान्तर को. १६८७ दायभाग इ मार. ११३२ · दासाश्वरथ मनुः १७११ *दिवसे द्विगु नार. ७६४ दायभागमि *दासी च हर नार. १७४९ दिवसे द्विप दायविभागः | दासी तु हर दिवस्पुत्रा अ वेदाः ११२१ दायादबान्ध वसि. १२७३ . दासी निष्टक्क वेदाः ८१२ .दिवा गृहीतं मरी... ७६९ दायादानां वि कात्या. १२३० दासीघटम मनुः ११९२ दिवा त्रीन् मु शंखः १०५ दायादा वा रि को. ६७९ दासीत्वमाप्ता. ब्रह्म. ८० दिवा पशूनां विष्णुः १०४ दायादेभ्यो न याज्ञ. १२१५, दासीदासब भा. १०२९ दिवा पृथिव्या वेदाः ९७७ व्यासः १२३० दासी नौका त नार. ७६४ मनुः १२१२ दासीभूता त्वं भा.. ८१८ दिवा रात्री वा . कौ. १६२० कात्या. १४५३ दासभूिताऽस्मि ८४० दिवा वक्तव्य मनुः ९०७ दायादे सति नार. ७८२ दासीव दिष्ट शुनी. १११९ दिवा स्त्रीप्रेक्षा को.१०३६ दायादेनाभ्यः प्रजा. १२३२ अदासीषु हर नार. १४९ दिवि ज्योतिर वेदाः १००७ दायाद्यस्य प्र....मनुः १३९२ दासीसुताश्च.. . कात्या ४३९ दिव्यप्रकार स्कन्द. १९६५ दायेन चाऽव्य आप. १२६६ *दासीसुतास्तु दिव्यमष्टवि *दायेनाऽव्यति दासेन या प विष्णुः ४१६ दिव्या अङ्गारा वेदाः १८९५ दारं चास्य क आप. १८४४ *दासेनोढा च कात्या. ८३७ दिव्यानां स्तम्भ स्कन्द. १९६५ *दारग्रहण नार. १५८० दासेनोढा त्व दिव्यान्यासुर दारपुत्रप बृह. ७२५ दासो दस्यते. दिव्ये तु मूर्द्ध अनि. १९६७ दारमूलाः क्रि. नार. ७०४ *दासोपस्थान कात्या. ६७३ दिव्येन विधि भा. १९८५ दारांश्चास्य चा आप. १८४४ दासोऽस्मीति त भा. ८१९ दिव्यैर्विशुद्धों वृह. १६४८ दारांश्चास्याप दास्यं तु कार मनुः ८२०, *दिशानुरूपं , ६७२ दाराः पुत्राश्च कात्या. ८०४ १९२७ दिशोऽभ्यय रा वेदाः १०९५ *दाराः पुत्रास्तु दास्यते तांत वारा. १३२९ दीनानाथवि नार..८००० : दारा इत्युच्य भा. १२४४ *दास्यां च दास मनुः १३१० दक्षः ८.७ , दाराधीनस्त मनुः १०५२ दास्यां पूर्वः को. १६९० दीप्तिमत्त्वाच्छु नार. १९३६ । दाशापराध " १९२७, दास्यां वा दास मनुः १३१० .दीयते स्यात्त वृहा. ६७७, १९४६ *दास्या गृहतिो कात्या. ८३७ . . दासं दासी वा कौ. ८१७ *दास्यात् मोच नार.८३३ दीयमानं न : याज्ञ. ६२२ दास्याद्वो विप्र भा. ८४० नार. ८८८ दासत्वमग ब्रह्म. ८४० दास्यामि कार्य शुनी.. ८५६ कात्या.. ६३२ दासत्वात्परि नार. ८३१ *दास्याम्यहं ते दीयमानं प्र विष्णुः ६१० ". ११४९ " .८१४ *WEF Fiji ** दासकर्मक Page #504 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् दीयमानम दीयसे धर्म *दीर्घ तीव्राम दीर्घकुत्सित *दीर्घतीब्राम वेदाः १००४ भा. १०३३ को. १५७१ वेदाः ७९२ कात्या. ' ८९७ मार. १८८१ मनुः १९३० " १७८७ दीर्घप्रवासि .दीर्घसत्रव्या दीर्घाधियो र दीर्घाध्वनि य दीर्घायुत्वम दीर्घायुरस्तु दीर्घायुरस्या कात्या. १११० । दुर्मन्त्वनाम स्कन्द. १९६७ दुर्वाग्भाव र नार. १४०१ दुर्विभक्तम , २०१७ | दुष्करं वा ए मनुः १३९८ *दुष्टं तत्स्वामि नार. १४०१ *दुष्ट संग्रह कात्या. ७१२ दुष्टसामन्त कौ. १०४० दुष्टस्यैव तु *दुष्टस्यैव हि वेदाः ५९९ दुष्टां जायां प मनुः १९२७, दुष्टाः साहसि दुष्टाचाराः पा वेदाः १९८० दुष्टाऽन्यगत , १००४ दुहितर ए दुहिताऽचार्य *दुहिता दुर्हि परि. २८३५ दुहिताऽन्यत्र दुहिता वा. याज्ञ. १८१९ दुहिता मुत्र दक्षः ११२५ दुहितृणां प्र मनुः १९३० दुहितॄणाम याज्ञ. १८२२ दूतीप्रस्थाप *दूतीसंप्रेष दूतोपचार दूषणे तुक " ९८५ स्मृत्य. १११८ यमः १८९० भा. १०३२ नार. १०९७ अनि. १३७४ नार. १८८२ नि. १२५५ भा. १२८६ आप. १४६६ वेदाः १२६२ याश. १४४५ कात्या. १४५९ उश. १४६२ नार. १८८१ दुःखं रक्तं व्र *दुःखं व्रणं र "दुःखमुत्पाद दुःखासिका क दु:खिता यत्र *दुःखिते शोणि दुःखे च शोणि *दुःखेऽथ शोणि *दुःखेन विनि दुःखेन हि नि *दुःखेनेह नि *दुःखेषु शोणि दुःखोत्पादनं दुःखोत्पादने दुःखोत्पादि दुःखोपहत दुःशीलः काम दृष्टो धमव्य आप. १२६७, १६०५, गौत..१६०४ दृष्ट्वा कर्याणि शुनी. १७६७ *दृष्ट्वा निसृष्टं कात्या. १४५७ दृष्ट्वा प्रयोज भार. ८०७ दृष्ट्वा प्रियं त दृष्ट्वा मुहुः प्रे वृहा. १८९१ दृष्ट्वा शयानं भा. १२८७ दृष्ट्वै व पुरु " १०३२ देयं चौरह याज्ञ. १९६० देयं तद्धनि कात्या. ७१० *देयं त्वयेति देयं पुत्रकृ. " ७१३ *देयं पैताम नार. ६९१ देयं प्रतिथु कात्या. ७१३७ . याज्ञ. ७९७ *देयं बधिर बृह. . ८७५ *देयं बालिश. " " देयं भायोकृ कात्या. ७१३ देयं वा निःस्व बृह. ८७५ देयं सवृद्धधा वृहा. ७१५ देयं स्वामिनि कात्या. ९६. देयः पिण्डोऽन । भा. - ८१८ देया कन्या क , १२८० देयानादेय बृह. ७२७ देवतानां पि . भा. १०२८ देवतारा . ऋष्य. ११९७१ शुमी. २११९, अपु. १९७९ देवतार्थ च : को. ८०८. देवता वा ए बेदाः १५९५ देवदत्तां प मनुः १०५५ देवदैत्योर अपु. १९७० देवपशुप को. १६१८ देवपशुमृ देवपीयुश्च वेदा- १६०० देवपूजा नै शुनी. १११९ देवप्रतिमा विष्णुः १६११ देवब्राह्मण नार. १७४५ बसि. १९८२ देवभागस्त हरि. १३०६ xदेवरः करमा नि. १२५० देवरवत्या गौत. १३८७ *देवराजभ बृह. ७८५ *देवराजोप देवराताय वेदाः १६१ देवरादा स मनुः १०६७ कात्या. १८८७ याज्ञ. १८५६ कात्या- ९५९ २२ *दूपयेत्सर्व दूषयसिद्ध दृश्यते च ज *दृश्यते विज दृश्यते ह्यचो दृश्यमानं वि दृश्यमाना.वि को. १६८६ कात्या. १२३० सह. १२२२, कात्या. १२३० याज्ञ. १५६५ FEE दुर्गसेतुक दुरोकोचिः दुर्गमकृत दुर्दष्टांस्तु पु दुर्बलं वेश्म दुर्बलहिंसा दुर्बलानाम दुब्राह्मण वि दुर्मिक्षे धर्म दुर्भिक्षे राजा दुर्मिक्षे राष्ट्र *दुर्मिक्षे व्याधि १४९९ याज्ञ. १८२१ कौ. १६२५ वारा. १०७७ मनुः १०६० वेदाः ९६३ क. १३१० १९२४ याश. १९३३ को. १६२० गौत. १६०४ अनि. १९६९ भा. १२८५ याज्ञ. २०४७ --को. १९२४ प्रजा. .७१५ । याज्ञ. १४४७ दृश्याद्वा तहि *दृश्याद्वाऽथ वि दृष्टं संग्रह *दृष्टप्रयोज दृष्टमेव फ दृष्टलिङ्गे मै दृष्टादृष्टफ दृष्टान्तत्वेन दृष्टिपातं प्र *दृष्टिपाते *दष्टिप्रासंघ नार. १८८१ मार. ८. दक्षः १११४ को.१०३६ भार. १९७८ कात्या. १९४१ Page #505 -------------------------------------------------------------------------- ________________ श्लोकार्थानुक्रमणिका देवपित्र्याति देवरेण सु दैवमेव भ दैवराजकृ विष्णुः १०२३, मनुः १०५४ . भा. १०२९ नार. ७४८; कात्या. ७५३ | " १७८९ ,,.१०.२ | देवराय प्र वसि. १०२१ मनुः १०४३ स्मृत्य. १३७३ अनि. १३७४ xदेवरो दीव्य नि. १२५७ देवलोके म वारा. १०७७ देवाविप्रस्व वृहा. १६५३ .देवस्ते सवि . वेदाः १०.१ देवस्य त्वेति .. शौन. १३६४ देवाँ उप प्रै. वेदाः ९८२ देवाः प्र हिणु+ देवा अग्रे न्य दवा इव च भा. ८६० . देवा इवामृ देवा एतस्या " १८३९ देवानां पत्नीः , १००५ देवानृणं नि ६०४ देवान् कुर्यु मनुः १९३० देवान् यन्ना वेदाः १९०२ देवा भागं य ८५७ देवा मनुष्या देवा वा असु+ *देवा वा एत ,, १८३९ देवा वैन स ... ८५८ देवा वै यज्ञ . १७९३ देवाश्च च वा ११४४ देवाश्च वाऽअ. २१४३ ११४४ देवाश्चासुरा देवाश्चैताम १००५ देवासो नित्य देवीरापो अ 'देवीस्तिनास्ति देवैर्दत्तं म , १००३ देशं कालं च याज्ञ. ८४७, देशकालान्त कौ. ७३७, १६७९ देशकालो कि कात्या. ६७४ देशकालो च देव. ८०६ देशग्रामकु बृह. १७८९ देशग्राम नार. १७४६ देशजातिकु , १७८४% गौत. १९१८ बृह. १९४१ * , ,, देशजात्यादि अनि. १९४३ *देशधर्मकु बृह. १७८९ *देशधर्मजा+ वसि. १९२१ देशधर्मान नार. ७०३, ११०३ देशधर्मान् जा मनुः १९३१ देशनिक्षेप को. १९२४ देशपत्तन कात्या. १९४२ पिता. देशविशेषे आप. ११६५ देशस्थित्या प्र ब्रह. ७८६ देशस्यजातेः कात्या. १२२९ देशस्य प्रत्याः देशस्याचर कात्या. १९४२ *देशाचारवि नार. ६२५ देशाचारस्थि देशाचारेण कात्या. ७१० देशादिकं क्षि बृह. २७९० देशाध्यक्षांच विष्णुः १९२१ देशाध्यक्षोपि *देशाध्वरूप बृह. ३७२ देशानलब्धां मनुः १९०७, १९१८ *देशानुरूपं बृह. . ६७२ देशानुरूप देशान्तरग याश. ७७९ देशान्तरम ब्रह्म. १११९ 'देशान्तरे पृ+ अनि. १५८९ देशापहृत नार. ७०९. देवराजम *देवराजह नार. ७४८ देवराजोप विष्णुः ६३६ हारी. ६३६; बृह. ६५१, ७५१; कात्या. ६५८ याज्ञ. ८८४ दैवान्यष्टो म को. १९२४ दैवे वा यदि हारी. १.१६ दैवेषु वै गौ वेदाः ८१४ *दैवोत्पातक बृह. १७५८ दैवोत्पातवि दैवोद्दिष्टं न भा. १२८४ xदोग्धेर्वा. नि. १२५५ दोषगौरव भा. १.३० दोषद्रव्यानु मासो. १९७० दोषनिग्रह अनु. , दोषमनाख्या विष्णुः १६०९, १५९६ ९२४ . ९९५ दोषवत्कर भार. ८०१ *दोषवत्कार *दोश्वेन्मार्गि याज्ञ. ७४५ दोषानुविद्धाः विष्णुः १६०० दोशन्सर्वान भा. १.१२ दोषास्पदेऽशु दोषे तु सति दोष सति न दक्षः १११४ दोषो भवेत बृह. ७५२ दोहदस्याप्र याज्ञ. १०८३ दोह्यवाहक व्यासः ६३४ दोद्यवाह्यकि दौर्बल्यं रुकाप्य मनुः १९९१ 'दौहित्रं आगि+ शाक. ११५५ शोन. १३१५ दौहित्र एव मा. १२८६, .१४७३; मनुः १२९५, १४७४ दौहित्रकेथ भा. १२८६ दौहित्रस्यमा विष्णुः १२८१ दौहित्रान्ताना भदौहित्रेण वि व्यासः १५२४ दौहित्रेणार्थ *देशं कालं स नार. १७५३ *देशं कालं दि *देशं कालं व याज्ञ. १७३८ । देशं ग्रामं दि नार. १७५३ *देशकालकु बृह. १७८९ । देशकालला उश. १९४२ * देशकालव याज्ञ. १७३८ *देशकालवि देशकालाति को. ७३६, । ७५७, ८४४ याज्ञ. ७६१ देहनाशे ध्रु देहेन्द्रियवि दैक्तं ब्राह्म दैवतं सत दैवतप्रति दैवतस्कर देवपित्रति भा. १२८३ काला. १८३३ वृहा. १८३५ भा. १०२९ को. १८५० नार. ७८१ मनुः १०५४ Page #506 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् : दौहित्रोऽपि ह्ये द्रव्याणां कुश द्रव्याणां दूष द्रव्याणां प्रति दौहित्रो भागि दौहित्रो स्याखि द्रव्याणामाधा *द्रव्याणि यो ह *द्रव्याणि हिंसे द्रव्याणि हिंस्या विष्णुः १२७९; मनुः १३०२ शौन. १३६५ मनुः १२९५, १४७४ याज्ञ. १०८३ विष्णुः १९०३ बृह. १९१३ कात्या. १९१.४ मनुः १९०६ याज्ञ. १९१० मनुः १९०६ को. १९०४ याज्ञ. १७४१ व्यासः १७६५ मनुः १९०६ को. १९०४ बौहदस्याप्र. पतं कारये यूतं निषिद्धं द्यूतं नैव तु .धूतं समाह द्यूतमेकमु द्यतमेतत्पु यूतसमाह द्यूतस्त्रीपान " द्वादशमंशं को. १६७५ द्वादश वर्षा गौत. ८१५, १०१३, को. १०३५ द्वादशवार्षि गौत.. ७९४ द्वादशाब्दं ध स्मृत्य. १३७३ *द्वादशाहं स कात्या. ८९६ द्वादशाहः स बादशैव तु *दादशैव पु द्वादशैवाथ बांधा. ७८९ द्वादश्यां कार्ति : अपु. १९७९ द्वापराय ब. वेदाः १८९८ 'द्वापरे च क . बृह. ११०९ द्वाभ्यां सहाथ काष्णो. १३५६ द्वारदेशग विष्णुः १०२३ १२७२. याज्ञ. १७३५ अपु. १७६६ विष्णुः १६११, १६६९ को. १९०५ मनुः १८०६ ,१८०६ , १६३०, १८०६ गौत. १६५९ मनुः १८०६ बृह. १६४५ मरी. १५८८ बृह. ११७९ याज्ञ. १८१३ , १९०९ वारा. १०७६ भा. १३९१ मनुः १०४९ को. ९३२ वेदाः १२३ मनुः १०४९ बादर्शवाथ *द्वारदेशे ग द्वाराणां चैव मनुः १६३०, न्यूतात्पुरात द्यूताध्यक्षो छू द्यूताभियोगे *यूते कपटा छूते कूयक्ष १९३० विष्णुः १३६९ *यूते च कम " १६६९ *बूते च कूटा द्याभूमिः कोश वेदाः १००० यौमे पिता ज मे १९७९ द्रविणार्हश्च कात्या. ७१० द्रव्यं गृहीत्वा द्रव्यं तदीयं. द्रव्यं तदोप याज्ञ. ७४५ द्रव्यं तद् दि नार.. ८८८ द्रव्यं तु दाप कात्या. ७१० द्रव्यं पिताम बृह. ११७९ द्रव्यं यत्त्वध संग्र. ७१६ *द्रव्यं यद्यध द्रव्यं विना तु द्रव्यं स्वं पञ्च कात्था. ८१७ द्रव्यपरिग्र आप. १४०५ द्रव्यभोगानाकर. ७३७ द्रव्यमपुत्र , १४७३ द्रव्यमस्वामि नार. ७६३ द्रव्यमादाय अपु. १७६६ 'द्रव्यवत्वात्तु जैमि. १४२४ 'द्रव्यवन्तश्च भा. ८६१ द्रव्यस्य कल्प अनि. १९९४ *द्रव्यहानिये बृह.: ७८५ द्रव्यहृद्दाप: कात्या.: ७१० विष्णुः १७७० बृह. १९१३ द्रव्यादानं वि *द्रव्यादि हिंस्या द्रव्यापेक्षो द द्रव्येण वाऽवि द्रव्ये पिताम द्रष्टव्यो व्यव द्रष्टारो व्यव द्रष्टुं सर्वत्र द्राना चानु *द्रोग्धृभावं कु द्रोणमुखप द्रोणाहावम *द्रोहभावं अ द्रोहभावं कु *द्रोहभावं च द्रोहेण च ना *द्वन्द्वयुद्धे तु द्वन्द्व युद्धन द्वन्द्वयुद्धे स द्वयं निगृह्य द्वया अमेर *द्वयोः पूर्वत द्वयोः प्रहर *द्वयोरपि कु द्वयोरापन्न *योनिक्षिप्त योनौवेशि द्वयोर्वा द्वयोर्विवादे द्वयोर्हि कुल द्वात्रिंशतं प *द्वात्रिंशत् प *द्वादश इत्ये *द्वादश एवं द्वादश त्वेव द्वादशधा नि द्वादशपर्ण ཁོ ཟླ# ཝ མཝཱ མ ཝཱ མ ཚོ མ སྒྲÉ ༔ ༔ ༔ ཚེ་ཟླ སྒོ ༴ བློ ཝཱ @ # 1 ཚོ་ ཟླ ༔ ཀྵ ཉྙོ ཙྩཱ ཙ द्वारो देवीर . वेदाः १००५ - द्वारोपवेश व्यासः ११११ *द्वारोपसेव *द्वावंशी आत्म - नार. १९७१ दावंशी क्षेत्रि प्रजा. १६१ द्वावंशी प्रति नार. १९७१ दावंशी वैश्यः+ विष्णुः १२४० द्वादशौ वैश्या " " द्वावंशो सपि *द्वाविंशतिप याज्ञ. १७२८, १८१६ द्वावेव कर्म नार. ८३१ *दिः पादस्त्रिस्तृ " १७४८ द्विः पादनिस्त्रि द्विकं त्रिकं च वसि. ६०९ _ विष्णुः ६१० मनुः ६१२, नार. ६२४ *दिकं शतं तु मनुः ६११ दिकं शतं प- विष्णुः १६७१ दिकं शतं वा . मनुः ६११ नार. ६२४ द्विकं शतं हि मनुः ६११ नार. ६२४ द्विकर्षहीना: को. १६७७ द्विकेनार्थ स बृह. ७३४ दिगुणं कालि कात्या. ७३० *द्विगुणं तत्तृ नार. ८९३ दिगुणं तत्प्र वृहा. ६७७, विष्णुः १९०३ मनुः ७४३ वेदाः ८११ कात्या. ६५६ बृह. १८३१ मनुः १७२५ नार. १८२७ विष्णुः ६३७ कात्याः १५६१ गौत. १२६३ कात्या. १५५ मनुः १०४६ याज्ञ. १८१६ वसि. १२७२ वेदाः Page #507 -------------------------------------------------------------------------- ________________ लोकार्धानुक्रमणिका ६३ 'विष्णुः १९५० * वेदाः ११ a : : * * * दिगुणं तत्प वृहा. ७१५ दिजोऽध्वगः क्षी मनुः १७२३ । द्विविधास्तस्क नार. १७४५ *दिगुण तत्र याज्ञ. ६६७ द्वितीयं तु पि , १३०२ | द्विविधो विभा । विशुः ११२५ दिगुगं तु तृ नार. ८९३ द्वितीयं शुल्क द्विशतं तु द मनुः १८६८ दिगुगं त्रिगु " ६२६ *द्वितीयः पुत्रः १२७२ *द्विशतं तु प . हारी. ६६१; लहा.६७७ *द्वितीयः पुत्रि *द्विशते सर्व याज्ञ. ९.१३ अपु. १९७६ द्वितीयमर्ध *द्विषस्तदध्य वेदाः ६०० द्विगुणं दाप ,, १६५४ द्वितीयमायु मनुः १०७५ - द्विषस्तरध्या द्विगुगं न प्र . उत. ६७६ द्वितीयमेके ., १०६५ द्विसहस्रप. व्यासः १४६. द्विगुणं प्रति याज्ञ.. ६६७ *द्वितीयस्तु न *द्विसाहस्रःप *द्विगुणं वा च मनुः १७२१ द्वितीया तु भ भा. १२४४ *द्विसाहस्रप द्विगुणं हिर वसि. ६०९ द्वितीये चैव नार. १७४८ *द्विसाहस्रात् *द्विगुणः कल्प बृह. १६४६ द्वितीये छेद ___कौ. १६१७ द्वे नप्तुर्देव द्विगुणः शोणि १८३० द्वितीये पञ्च र १६७४ *द्वे पारुष्ये प्र नार. १६४२ *द्विगुण उत्क्रो विष्णुः १७९७ द्वितीये पित बौधा. १२६८ द्वे भार्ये क्षत्रि , १०९३ दिगुणस्त्रिगु बृह. १८३० द्वितीये पुत्रं हारी. १२६५ *द्वेशते कर्प याज्ञ. ९१३ द्विगुणस्योप . , ७२६ *द्वितीये पुत्र *वे शते कर्व द्विगुणां तु भृ नार. ८५० द्वितीये मृत्ति स्कन्द. १९६६ द्वे शते खर्व द्विगुणा त्विष्य वसि. ६०९ - द्वितीये हस्त मनुः १७१३, *द्वेषाद्वा यदि मनुः २८५३ द्विगुणादपि कात्या. ७३० . १९२९, बृह. १७६० दृष्टि श्वश्रूर वेदाः १८९४ *द्विगुगा दाप्य वसि. ६०९ द्वितीयेऽह्नि द नार. ८९३ द्वैमातृणां मा वृहा. १९८८ द्विगुगादिक कात्या. ७३० द्विधा सूनवो वेदाः ११६० द्वौ तु यसै विव दिगुणाप्य अनि. १९६७ दिनेत्रभेदि याज्ञ. १६३७, 'नार. १९४७ दिगुणा वा च मनुः १७२१ . १९३३ द्वौ त्रयः पञ्च बृह. ८७४ द्विगुणास्तूत्त कात्या. ९५७ *द्विपणद्वाद कात्या. १८३४ *द्वौ भाग पितु शंखः १२८२ *द्विगुणा हीष्य वसि. ६०९ द्विपणे द्विश याज्ञ. १७३४ | द्वौ राजा रत्न को. १६०५ द्विगुणोत्तरा गौत. १६५७ *द्विपणो द्वाद कात्या. १८३४ | द्वौ लोके धृत गौत. १९१६ *द्विगुणो दिश याज्ञ. १७३४ द्विपदश्चतु . को. ७९ *द्वौ वैश्यासुतः विष्णुः १२४० दिगुणो वा क.. बृह. १६४६ द्विपदामर्ध नार. ८९४ द्वी सकुल्बाः स बृह. १२५१ *द्विज प्रदूष्या याज्ञ. १६३६ द्विपदो नश्ववेदाः ८१३ दौ सपिण्डः स देव.. १२५२ दिजस्तृणैधः द्विपितुः पिण्ड __ बौधा. १२६९ *दौ सपिण्डः स्व " " द्विजस्तृणैध -द्विप्रकारं च स्कन्द. १९६६ द्वौ समुद्रौ वि वेदाः १२४ द्विजस्त्रीणाम शुनी. १११ *द्विप्रकारा भा बृह. ८३५ द्वौ सुतो विव नार. १३४७ *द्विजस्त्रीषु च कात्या. १९१० द्विप्रकारो भा द्वौ हस्तौ निख स्कन्द. १९६५ द्विजस्य भार्या विष्णुः १०२३ *द्विप्रकारो भो यंशं ज्येष्ठो ह... वसि. १९८४ दिजस्य स्त्रीषु कात्या. १११० द्विप्रकारो वि *द्यशं वा पूर्व गौत. १९८२ द्विजातय इ. मनुः १७०१ द्विभागधन वेदाः ११६२ 'घशहरोऽर्ध कात्या. ११७४ द्विजातिप्रव बौधा. १२७० द्विरंशस्तेन भा. १२४३ वंशी वा पूर्व गौत. १९४२ द्विजातीनां च . मनुः १६२३ द्विरन्येनाहि कौ. ८१७ धन्तरः प्राति नार. १९०५ द्विजातीनां गृ भार. ७३१ दिरभ्यस्ताः प नार. १९११ धन्तरश्चानु दिजातीनां शू विष्णुः १२४० *द्विरष्टापाचं १७५२ धष्टापाद्यं तु *दिजातीनां शौ *द्विरामुष्याय द्यामुष्यायण ,१३४६ दिजानां च गु भा. १०३३ द्विरुत्थानो द्वि गौत. १९६३ प्रव. १३८४ ,द्विजानां परि *द्विादशप याज्ञ. १८७९ यास्या द्विजिह्वा वेदाः १६०० द्विजानामस आदि. १३८४ द्विधीतस्य ना, विष्णुः ८९१ | *धनं ऋणिक बृह. ६५२ द्विजे भोज्ये तु मत्स्य. १६५५ द्विविधांस्तस्क मनुः १६९३, धनं तत्पुत्रि मनुः १२९८ दिजोत्तम वि भा. १२६९ . १९२९ | *धनं तु बिभू " १३१८ " १२२४ " १७५२ " १३४६ Page #508 -------------------------------------------------------------------------- ________________ . व्यवहारकाण्डम् , १२२२ भा. १०३३ " १९८४ अनि. १११८ कौ. १४३० भा. १०२९ धर्म मनास धर्म हिश्रेय धर्म एकः प धर्मकामा भु धर्मकार्ये तु धर्मकीर्त्याव धर्मज्ञस्य कृ धर्मज्ञाः शुच धर्मज्ञा धर्म धमेज्ञान् रा धर्मतन्त्रपी धर्मतन्त्रस - धर्मतोऽहं प नार. १९३९ याज. ८६८ भा. १२८६ गौत. १६६१ " १६५९ भा. १९७८, १९८५ को. ९४ बृह. ११०९ आप. १०१७ भा. १९६३ विष्णुः ११२५ भा. १२८६ : धनं पत्रनि कात्या. १२२८ *धनं प्राप्नोति - बृह. १५५८ धनं भवेत्स धनं मूलीकृ ६५२ *धनं यत्र नि कात्या. १२२८ - धनं यो बिभृ मनुः १३१८ धनं व्यपोह्य बृह. १५२० *धनं शादि व्यासः १२३१ धनं सप्तवि. नार. ११२९, मनुः १९८६ धनग्राहिणि विष्णुः ६७८ धनदानास कात्या. ७२९ धनमूलाः कि नार. ११२९ *धनमेकं वा बौधा. ११४६ *धनमेकमे धनमेवंवि कात्या. १२२८ *धनसर्वस्व नार. १६४३ धनस्त्रीहारि बृह. ७०८ धनिकर्णिक नार. ७०६ *धनिकस्य ऋ पिता. ६७६ धनिकस्य त. कात्या. ८९८ धनिकस्य तु भार. ७३१ धनिकस्य ध पिता. ६७६ *धनिकस्यैव नार. ७०६ धनिकाचक्र शुनी. ६३५ *धनिकेन तु . कात्या. ६३१ धनिम ऋणि वृव. ६७७ *धनी चोषग याज्ञ. ६८९ धनी तावत्स धनी धनेन प्रजा... ६६० धनी वोप्रग याज्ञ. ६८९ धनुः शतं प मनुः ९०९ याज्ञ ९१३, अपु. १९७६ *धनुः शतप मनुः ९०९ धनु: शत्रोर वेदाः ११२२ धनेन वैश्यः भा.. ८१९ धनामणाप मनुः १६३२ • धन्यं यशस्य भा. ८६० धन्वना गा ध वेदाः ११२२ धरकस्य मा को. १६७८ धरिममेया विष्णुः १६०९, १६७१ धर्म च व्यव कात्या. १९४२ धर्म पुराण वेदाः १००४, " १२८५ धर्मदानम *धर्मदानर धर्मपत्नी स धर्मप्रजासं “धर्मप्रजासु धर्मप्रश्नम धर्ममात्रं वा धर्ममावाह धर्ममेवं ज धर्मवंशप धर्मविवाहा धर्मशास्त्रेषु *धर्मसंकर. धर्मस्थं प्रदे धर्मस्थश्च स्वा धमेस्थीयाचा धर्मस्य वंश धर्मादिनोग्रा धर्माद्विचलि धर्मार्थ कारि धर्मार्थ प्रीति धर्मार्थ येन धर्मार्थ वर्जि धर्मार्थ वर्षि धर्मार्थकाम धर्मार्थों यत्र *धर्मेण विनि मनुः १३०४ धर्मेण व्यव नार. ७२३ धर्मे प्रयत भा. १९३४ धर्मोपदेशं मनुः १७७६ नार. १७८८; अपु. १७९२ धर्मोपदेशः बृह. १७९० *धर्मो राज्ञः पा वसि. १९२० धर्मो ह्यधर्मों को. १९२३ धर्म्य विभाग मनुः १२४६ धम्या स्त्रियं स भा. १९६४ *धयोदिनोद्ग्रा बृह. ७०९ धर्येण विधि स्कन्द. १३७५ *धम्र्येण व्यव . मनुः ७१७. धाता च सम.. भा. १०३० धाता विपश्चि. वेदाः १००१ धातुर्देवस्य । धातुश्च योनौ धातूनां कूट शुनी. १७६७ धात्रीपरिचा को. ८१७ धात्रीमाहिति धान्यं दशभ्यः मनुः १७१४ नार. १७५० धान्यं हिरण्यं भार. ७३१ धान्यशाकमू कों. १९२४ धान्यस्नेहक्षा , १६७८ धान्यस्य दश भा., ८६० धान्यहतो द बृह. १७६० *धान्यहारा द *धान्यानि वाप कात्या. ९५९ धान्यापहार्ये विष्णुः १६६९ धान्ये चतुर्गु धान्येनैव र वसि. ६०९ धान्ये सदेल मनुः ६१२ धारणं पर कात्या. १८८७ धारणकसं कौ. ६३८ धारयन्ति म . भा. १०३३ *धारयेद्वा ऋ बृह. ७२६ धारयेन्मज शुनी. १११९ अपु. १९७९ धार्मिकश्च कु भा. १२८६ धार्य शुल्कम आप. १६६६ धायो सा वर्षे शंखः १०२४ कात्या. ११०९ धार्योऽवरुद्ध धारा देवेषु वेदाः . ९२३ देव. ११११ कौ. १०४० भा. १२८७ नार. १९३४ को. १६७९ " . ७५७ १६९० गौत. १९१७ बृह. ७०९ वारा. १०७७ नार. ९४७ कात्या. १२२९ मनुः .७९५ देव. १४०४ नार, १३४७ १०९७ बौधा. १९७४; मनुः" नार. १९३६ विष्णुः १९.२१ भा. ८६१ आप. १०१७ भा. १२६६ धर्मासनग : धर्मिष्ठान् ध धर्मिष्ठान् ब्य धर्मे चार्थे च धर्मेण चाऽपि २८ Page #509 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका वास. १०२२ *न खलु कुली *न खलु तत्कु *नखिनां दंष्ट्रि नखिना शृङ्गि न च स्वमुच्य न चादत्त्वा क न चादेयं स न चाधेः काल संग्र. ११४२ मनुः १३९८. विष्णुः १६१२ न चानिवेद्य न गच्छेत् गर्भि न गणाः कृत्स्न न गणिकाधू नगरं यास्य नगरग्राम कात्या. १६५१ नार. ११०१ भा. ८६१ शंखः १०२५ वारा. १३२९ नार. ९४४, बृह. ९५१ । वारा. १०७७ भा. १९८३ उश. ८३९ नार. ७६३ 'धुरंधरा भ भा. १०२९ धूमावसानि बृह. १५२० 'धूमावसारि धूर्त पतित वृहा. १६५३ धूर्ती वैनासि शंखः १०२४ धूर्ते बन्दिनि स्मृत्य. ७१५ धृतं वस्त्रम कात्या. १२२८ धृतदण्डोऽप्य . नार. १६४४ धृतव्रता आ. वेदाः ९६९, १२५८ धृतिर्भेक्ष्यं कु मनुः ११२७ धृष्टाऽन्यगत नार, १०९७ धेन्वनडुहो बौधा. १६०६ ध्यायत्यनिष्ट मनुः १०५० ध्रुवं यूतात्क कात्या. १९१४ ध्रुवा अस्मिन्गो वेदाः ९०२, | ध्रुवा एवास्मि ध्रुवाननप ध्वजाहृतं भ कात्या. १२२७ ध्वजाहृतो भ मनुः ८२१, १९२८ ध्वजिनी मत्स्यि नार. ९४४ ध्वजिनी संधि न कथञ्चन न करिष्यति .भा.१२८५ न कश्चिद्योषि मनुः १०४७ न. कांचन प .वेदाः १०११ न कामभोगा भा. १०३२ न कारके नि ., कात्या. ७२८ नकिरस्य प्र वेदाः ९७६, न चान्यत्कार न चान्यसंधि न चांप्यधर्मः *न चाप्यसंधि न चारके नि न चासां मुच्य *न चासारं न *न-चास्ति विभा न चास्य माता न चास्य मूल्यं न चास्य व्यय न चास्य शल्यं नगरस्थो व न गुरावक न गुरुने स *न गूहेताग न गूहेदाग न गृहं गृह नग्ने विनने नं ग्राह्यो ह्यन्य *न च तं प्राप्नु न च तं हातु न च तद्दण्ड न च तान् ज *न च तान् य *न च तो दम्प न च त्वमाभि न च दत्तोऽप्य न च पित्रा वि न च प्राकाम्य , ६३८ नार. ६५० की. ८४४, १६८३ नार. ८२७ भार. ६३५ भा. १९७८ भार. ६३५ कात्या. ७२८ भा. १०३२ मनुः ८९१ शंखः १२०७ भा. १२८७ कौ. ६३८ शुनी. १११९ __भा. १९६३, १९६४ कात्या. ८३९ जातू. ९०१ पिता. ६७५ स्मृत्य. १११८ को. १०३५ कात्या. १८८७ नार. १९१२ भा. १०२७ नार. १८२७ विष्णुः १६१० न चेच्छुल्कं तु न चेत्तधव न चेत्स धनि *न चेत्स्वधनि न चेद्ददाति न चेद्दद्यात्तु न चेद्धनिक न चैकमका न चैकस्मिन् न चैनमध्य न चैवं स्त्रीव न चैव स्त्रीव न चैवैनां प्र न चैवोपग न चोत्तमा न + वसि. १०२१ । भा.१०३१ बृय. १३५५ भा. १९८३ को. ७७२, १८४८ .. १८४९ नार. ६९८ भा. १०२९ वसि. १०२१ भा. १०२८ बृह. ७८६ " " न च भार्यात न च भोगे न न च मन्त्रोप न च मुण्डा च *न च याचते *न च याचेत न च योनिगु न च वासांसि अनि. ७५६ नार. ७४८ कात्या. ६५५ . को.११४९ भा. १०३३ आप. १९७३ मनुः १०५८ यमः १११३ मनुः १०४२ बृह. ७०९ कात्या.१११० को.१८५० भा. ८वर मनुः ७१९ नार. १७८७ भा. १०२७ काल्या. १५२३ शुनी. ८५६ कात्या. १५२३ वारा. १०७६ भा. ८१९ याज्ञ. १७२९ शुनी. १११९ नार. ७६३ याज्ञ. १७३५ कालि. १३७६ न किल्बिषेणा न कुर्यात्तत्त न कुर्यात्प्रति न कुर्याद् भृति न कुयोद्यदि न कुलं न कृ. नकुलो ग्रह *न कूट कूट न केनचित्र *न क्रयेदाग न क्षयो न च न क्षेत्रजादि न क्षेत्रजादी नखदन्तक्ष मनुः १०७१ __ वेदाः १२५४ नि. न चोद्योगेन न चोपलम्भः न जातु ब्राम न जामये ता xन जामये भ *न जिमंच प्र *न जिह्येन प्र *न जीवति पि न जेझेन प्र न शातिकुल " न च वैश्यस्य न च व्याधिता न च व्रतोप न च संदेहे न च स्त्रीणां कि न च स्म सीतां ८ee भा. १९७६ विष्णुः १०२२ शंखः १०२५ आप. १९१८ भा. १०३३ वारा. १०७६ शंखः १९४८ . नार. ८८८ भा.१०३२ Page #510 -------------------------------------------------------------------------- ________________ E व्यवहारकाण्डम् 4 5 वसि. १२७४ आप. १६६५ याज्ञ. १४०८ १४४२ मनुः १०४१ कात्या. ८०५ मनुः ७४१ नार. ७४८ न ज्ञानेन हि कात्या. ९५८ *न ज्येष्ठं पुत्रं वसि. १२७४ न ज्येष्ठो वाऽव भा. १९८४ *न तं द्विषन्त्या मनुः १०५६ न तं नयेत ., ७५८ न तं भजेर विष्णुः १२०६३ मनुः १२०८ *न तं विभजे न तच्छक्यम बृह. १२२४ -न तत्पुत्रा ऋ याज्ञ. ६६६ न तत्पुत्रैर्भ विष्णुः १२०५; मनुः १२१३ न तत्प्रवर्त : नार. १९३५ न तत्र कार 'भा. १२८७ न तत्र गोमि नार. ९१७ *न तत्र दाता कात्या. ८०६ तत्र दोषः नार. ९१८ *न तत्र पाल न तत्र प्रण मनुः ९१० न तत्र बीजि कात्या. ९६०% ‘नार.११०२ न तत्र भागं मनुः १२१४ न तत्र रेतः भा.१२८७ *न तत्र रोध कात्या. १५९ न तत्र रोप न तत्र विद्य मनुः ७४२% बृह. '७६४ *न तत्र विष मनुः १२१४ *न तत्र खामि नार. ९१७ स्मृत्य. ९२१ *न तत्रान्यकि कात्या. ७६७ न तत्रान्या कि *न तत्रारिव मनुः १६२६ *न तत्सुतैर्भ विष्णुः १२०५ *न तद् भजे. 'मनुः १२१८ न तद्राज्ञाप्र __ अपु. १९६२ न तब्धतिह नार. ७८३ न तद्यभिच न तस्मिन् धार मनुः १७२७ -:न तस्य प्रति . नार...८३१ न तस्य लोकाः भा. १२८३ न तस्य विद्मवेदाः ९८० *न.तस्य विप्र नार...८३१ रतस्य क्त -मनुः ८४५ न तस्य हि वि नार. १ -न तस्यां जातु भा..१.२४४ न तस्याज्ञो व्य नार. १९३६ | *न त्वेवैकं पु न तां देवाः प वसि. १०२१ *न दण्ड्यः काम न तान् पक्ति हारी. १०१७ *न दत्तं वा ध न ता वाजेषु वेदाः ९७३ न दत्तं स्त्रीध न तासां रक्ष भा. १०३३ न तिष्ठन्ति न वेदाः ९७७, न दत्त्वा कस्य १८३६ न दद्यादृण न तु खलु कु वसि. १०२२ न दद्याद्यदि न तु चारण बौधा. १८४५ न तु जात्या स भा . १२४४ *न दद्याद्याच्य न तु ते ब्राह्म न तु दाप्यो हृ वृम. ८५४ न दद्यालोभ न तु दृष्टार्थे गौत. १६०४ नदस्य मा रु. न तु नामापि मनुः १०६२ *न दातव्यं च न तु पतित . विष्णुः १३८९ 'न दातव्यं तु+ न तु ब्राह्मण वसि. १४७० न दातव्यं न न तु राजप्र कौ. १८५० न दाता तत्र न तु वल्मीक बृहा. ९६२ न दाप्योऽपहृ *न तु स्त्री पुत्रं वसि. १२७४ बौशे. १३८४ न दायं निरि *न ते तनूं त वेदाः ९७८ न दारेषु न (न ते दुःखं क वारा. १०७६ नदीकक्षव न तेन तदु .. संग्र. ७१५ *नदीतीरे प्र न तेन भ्रूण बौधा. १६०८ नदीतीरे प्र *नदीतीरेषु नते.मयाऽतो वारा. १०७६ *न तेषां मातृ मनुः १२३६ नते. सखा स वेदाः ९७५, *नदीनां चैव नदीनां फ्रेनों न त्यागोऽस्ति द्वि मनुः १०५६, १३९३ नदीनां वाऽपि *न त्यागोऽस्ति वि , १०५६ नदीनां संग न त्वन्ये प्रति वसि. १९२१ नदीवेगवा न त्वमल्पेन. __भा. १०२८ नदीष्ववेत नवहोढान्चि नार. १७५१ नदीस्रोतःप्र न त्वेक पुत्रं वसि. १२७३, न दुरुक्ताय बौॐ १३८४ xन दुहितर . 'न त्वेनमव वारा. १०७७ न त्वेव कदा बौधा. १४६८ (न त्वेव द्विजः विष्णुः १०२३ न दूताय प्र. न त्वेव स्त्रियं कौ. १.६८७ न दृष्टं यच्च न वेवाधौ सो मनुः ६३८% न देवदास्या :: नार. ६५० *न देवभूत: न वेवान्यस्कु वेदाः १७६८ न देवभृत्या न वेवामित्र : को. ८७९ न देवानाम . न स्वेवार्यस्य न दोषं शप्नु बह. ७५१ विष्णुः ६१० वेदाः ९६८ कात्या. ७१४ , , व्याघ्रः ८०७ कात्या. ८०६ वृहा. ७३२ याज्ञ. ७४५ बौधा. १३८८ कात्या. ८०५ वसि. १९४४ बृह. ९५२ वसि. " मनुः १९२७, १९४५ " १८५१ वेदाः ९९९, : १६०२ मनुः १८५१ नार. १८८० ' को. ८४३ नार. १९३६ बृह. ९५२ वेदाः १८९३ नि. १२५५ १४१५ वेदाः १८३८ नार. १९३३ कात्या. ८३९ शंखः १०२४ " " वेदाः . ९०४ मनुः १८५३ Page #511 -------------------------------------------------------------------------- ________________ नद्यश्च नार्य नवोत्थ रा न द्वितीयथ नर्मयुक्तं नर्मयुक्त ननान्दरि स. *ननान्दुः सम्रा न निन्दिम च न निरं *न निषिद्धोऽल्प *न निषेधोऽल्प न निषेध्योऽल्प न निष्क्रयवि न निस्ववति ननु नामाङ्क वा सो * न नूनं ब्रह्म • नन्ददत्तं त नन्दन्ति पित न पतितेः सं न पिता नात्म न पिता पुत्र *न पित्र्यं तद्ध न पुत्रः प्रति *न पुत्रभागं ލވ न पुत्रर्ण पि न पुत्रिकामा * पुत्रभ xनतारमुपा न प्रजाः प्रजा न प्रतिग्रह न प्रदधातु न प्रवाते ध न प्रातिभाव्य *न प्राप्तव्यव न प्रोषितेऽल *न प्रोषिते सं न म तस्मै *न ब्राह्मणः प न ब्राह्मणव न ब्राह्मणस्य भा. १०३१ बृह. ९५१ मनुः १०६३ भा. १९६४ १०३१ ९८६ در वेदाः " १००० ११४३ "" मनुः १४३२ याज्ञ. ९.४२ " " "" " " " मनुः १०७२ कात्या. ७३० भा. १९८५ ६३८ मनुः वेदाः ६०० बृह. ८०४ वास. १९८२ बीधा. १३०८ वारा. १०७५ विष्णुः ६७९ कात्या. १४०३ खः १६१२, १६१३ मनुः १२१४ भा. १९८४ नार. ६९५ विष्णुः १४७१ मनुः १२१३ नि. १२५५ बेदाः १००६ बृह. १२५१ वृहा. ७३२ स्कन्द. १९६५ की. ६७९ कात्या. ७१० हारी. १०१६ " " वास. १९७४ आप. १६०५ मनुः १८५९ वेदा: १४६४, १६०१ यम्ः १६५२ लोकानुक्रमणिका नं ब्राह्मणस्या न माह्मणो हि न भयान्नाप्य भर्ता न भर्तारं द्वि न भार्यया *न भाषणं प न भिचकाष न भुले यः स्व न भूमि वातो न भूमिः स्यात् न भैक्षलब्धे * क्षती नवल *न भैक्ष्यसंथे *न भोक्तव्यं ब न भोक्तव्यो ब * न भ्रातरो नः न भ्रातुन च मर्क * तु न मर्कटेन न मत्प्रतिच्य न मत्स्त्री सुभ नमस्ते अस्तु नमस्येरश्च न माता न पि न मातापित न मातापित्रो न मातृतो ज्यै न मा मा न मामसज न मा मिमेथ न मित्रकार न मिथ्यावच नमू फेनि न मूत्रमुण्डः न मृषा श्रान्तं न मे वासो ना न मे वागनु+ न मे स्तेनो ज *न मोक्तव्याः प्र न मोकल्याः सा गीत- १९४० वेदाः ११४१, १४६४, १६०० भा. १०३२ कात्या. १४५८ शंखः १०२५ नार. ६९८ . मनुः १८५४ वसि. १६६८ बृह. ६५४ वेदाः ९९८ जैमि. ७९३ वसि. १६६८ " " 23 मनुः ,, "; नार. ६५० मनुः १३१४ भा. १०३१ नार. १८२९ ,, ور वेदाः " " ६४० " ९८६ در *** भा. ८६० मनुः १६२७, १९२६ शंखः १६१३ 93 १६१२ मनुः १२३६ वेदाः ७९-१ وو वारा. १८७७ वेदाः १८९४ मनुः १६२३ स्कन्द. १९६५ कात्या. १३५० मनुः १८५९ वेदाः १९६७ ८१२. भा. १०२७ वेदाः १५९१ बृह. १६४६ " नमो गन्धर्वन वियेत स न यत्पुरा च नयत्यरिव नय मां वीर नयस्व मां सा न याचते च न याचते चे *न याचते तु नयेयुरेते *नयेयुरेतेः *नयोपधाभि न योषित् पति नरकादुद्ध नरहर्ता ह न राज्ञा धृत *न राज्ञेोद्धृत *न राज्ञो धृत न राज्ञो राज्य नराणां त्यज न रिक्ततापी नरेन्द्रसिंह नरेन्द्राखिदि न रोद्धव्यः कि नर्तकानामे *नर्ते क्षेत्रं भ *नर्ते क्षेत्राद् नर्मदत्तं त नर्माय पुंश्च न लङ्घयेत् न लिप्यते य न लुप्यते त नवं वसानः नव प्रतिभु नवभागं स *नवमांशं स न वर्धते प्र न वर्धतेव न वर्ष मैत्रा वेदाः १००३. व्यापा. १९१७ वेदाः ९७६, १८३६ भा. ८६१ वारा. १०७५ १०७६ " बृह. ७८६ बोधा. २०१९ ६७ बृह. ७८६ याज्ञ. ९४० वृहा. ९६२ याज्ञ. ९४० नार. १७५२ याज्ञ. ६८२ वेदा: ७९२ व्यासः १७६५. नार. १७८७ " " " कालि. १३७७ भा. १०३० वसि. १६६८ भा. १९८५ मनुः १६९२, १९२९ ७२७ ७८७; ७९० बृह. " शुनी. नार. ११०३ دو " बृह. ८०४ वेदाः १९७७ नार. ९१७ " १९३६ बृह. १५५८ वेदाः १००३ नि. १२५४ X नवजातः स न वधं न च मनुः १०५८ यमः १११३ वृव. ६७६ ब्रह्म. १३७५. " व्यासः ६३४ गौत. ६०८ वेदाः १६०१ Page #512 -------------------------------------------------------------------------- ________________ .: व्यवहारकाण्डम् नि. " बृह. ११०६ "न वा उ तेत वेदाः ९७८, | न शेषो अग्ने वेदाः १२५३ । न स राज्ञाऽभि नार. ७४७ १८३६ |x, , * ,, , मनुः ७१८, . न वाचाटाम् विष्णुः १०२२ न शोचन्ति तु मनुः १०५२; ७४० *न वाधेः काल मनुः ६३८ न स खो दक्षो वेदाः १५९१, न वाससा न भा. १९८४ न श्मशानवि को. १६१६ १८९३ न वास्तुनि वि प्रजा. १२३३ नश्यतीषुर्य मनुः १०७२ न सहाऽऽसीत " ९९२ न वास्तुविभा शंखः १२०७ नश्यतो विनि , ७४० न सा देया नं कात्या. १११० न विकर्णः पृ वेदाः १८४० *नश्येतां विनि न सा देवे न स्मृत्य. १११८ *न विद्यते त बृह. ७६४, *नश्येद द्रव्य नार. ७२५ न सामन्तेने कात्या. ८९७. ब्रह्म. १३७४ *न श्रुतोऽविनि मनुः ७४० न सावद्यं न मनुः ८९१ । न विद्यते पृ शुनी. १११९ *नष्टं जग्धं च ___९०८ न सा सुखम हारी. १०१७ *न विप्रद्विष मनुः १०५६ नष्टं देयं वि वृहा. ७३१ न साहसिक मनु: १८६९ न विब्रूयान्नु " १९२६ नष्टं देवेन अनि. ६६१ 'न सेशे यस्य+ वेदाः ९८८ *न विभाज्यानि नार. १२२० षट्त्रिं. ७५६ न सोन्मत्तामवसि. १०२२ न विवाहवि मनुः १०६७ नष्टं विनष्टं मनुः ९०८% न सोपधान्ना नार. १९३६ न विषं विष बौधा. १४६९ नार. ९१६ न सोमो अप्र . वेदाः ६०० वसि. १४७० नष्टःप्रव्रजि देव. १११२ नस्तेयमद्मि , २००१ . नवीकृतं च वारा. १०७७ *नष्टविनष्टं नार. ९१६ न स्त्रीकृतं प . विष्णुः ६७९ न वृत्तिं पर भा. ८१९ नष्टस्यान्वेष बृह. ६७२ न स्त्रीधनं तु वृहा. १४६२ *न वृद्धिः प्रति नार. ६२६ कात्या. ६७४ न स्त्री पतिक नार. ६९८ । न वृद्धिः प्रीति नष्टापहृत कौ. ७५७, न स्त्री पतिपु विष्णुः ६७९ न वृद्धिः स्त्रीध संव. ६३५ . १६८३; याज्ञ. ७६१ न स्त्री पुत्रं द वसि. १२७३ न वृद्धवृद्धि भार. , नष्टा भग्ना च नार. ९१९ न स्त्रीभ्यः किच्चि भा. १०३२ नवेन कृत स्कन्द. १९६६ *नष्टा या पाल न स्त्रीभ्यो दास कात्या. ६३१ न वै तामाधे वेदाः १५९६ नष्टे भर्तरि गौत. १०१३ . न स्त्रीषु राज भा. १०३१ नवैते पुत्र बृय. १३५५ नष्टे मृते प्र नार.११००% न स्त्री स्वातन्त्र्यं बौधा.१०२०, .. न वै योषा कं वेदाः १००८ बृह.११०७; परा.१११७ १३८८ नचैव तान , १६०१ नष्टे मृते वा बृह. ६५४ न स्यात्क्षेत्रं वि नार. ११०३ न वैष्टिकं जा शंखः १९२२ नष्टो देयो वि याज्ञ. ६४२ न स्याद्र्व्यप ७२५ न वै स्त्रैणं स वेदाः १००९ *न संभाष स मनुः १८५४ *न स्वकं पुत्रं १२७४ न वै स्त्रैणानि , ९८९ न संभाषांप न स्वतन्त्रत ११५७ न व्याधिमर स्कन्द. १९६५ *न संभाषांस *न स्वतन्त्रेण । मनुः १०५८ न व्रतेनोप शंखः १०२५ *न सगोत्रस्था आप. १०१८ न स्वातन्त्र्येण *न शक्तो धनि कात्या. ६७२ न सगोत्रांन विष्णुः १०२२ न स्वामिना नि ८२१, *न शक्यन्तेऽधु बृह. १३४९ न स तं प्राप्नु नार. ८३३, न शक्या रक्षि भा. १०३३ १९१२ *न स्वामिनाऽति *न शक्यास्तेऽधु बृह. १३४९ *न स तत् प्रा , ८३३, *न स्वामिना वि. न शारीरो ब्रा विष्णुः १६०९, न स्वामी न च कात्या. ६७२ १८४७, यमः १६५२; *न सतन्त्राः स्त्रि कात्या. १८८८ *न स्वामी नापि , गौत. १६५९ न सन्ति यस्य यमः १९४३ *न स्वाम्यं हि भ देव. ११५६ न शास्ता तत्र भवि. १६५५ न सन्ति साक्षि वृहा. ७३१ न हार्य स्त्रीध शंखः १४७३, न शूद्रापुत्रो शंखः १३९० *न समं प्राप्नु नार. ८३३ १९५०; पैठी. १५२७ न शूद्रायाः का विष्णुः १०२४ न समं सर्व .भा. १९७८ *न हिंस्याद्ब्रह्म मनुः १६२७ 'न शूद्रायाः स्मृ नार. ११.., न स राज्ञा नि नार. ७२४; न हिंस्याब्राह्म १९७८; देव. १११२ मनुः ७४० न हि प्रभाया वेदाः १२५३ न शदे किञ्चि गौत. १७६९ नि. १२५४ 43. 4. Asa # : १३ : 2 4 * * 4 2 1 4 4 4 4 3 3 4 = 4.३ = = * 44 pos संग्र. " l/STA Page #513 -------------------------------------------------------------------------- ________________ श्लोकार्थामुक्रमणिका कौ. ७१६ xन हि ग्रहीत . नि. १२५४ | नात्यन्तं पीड. : न हि तस्यास्ति मनुः ८२३, *नात्यन्तपीड १९२८ देव. ८३९ । *नात्यर्थ पीड न हि तृमिनं व्यासः ११११ नाथवत्या प न हि ते नाम वेदाः ९९० नादद्यान्न च ' न हि दण्डाद मनुः १६९५, नादुष्टां दृष . १९२९ नादेवरादि न हि धर्मफ . भा. १९८४ नाधर्मोऽभूद *न हि भर्तुर्वि आप. १४०५ न हि भर्तृवि नाधिः सोपका . न हि मे ब्राह्म भा. १९६९ नाधिकं दश न हि शद्रस्य मनः १७२४ न हि स्त्रीभ्यः प भा. १०३३ नाधिकाङ्गीम् . न हि स्वमस्ति नाधिकारो भ । न हि स्वल्पेन कात्या. ११०९ *नानयोरन्त *न हीनकार्षा वसि. १६६८ नानणेसम .. न हीनाङ्गीम् विष्णः १०२२ न होढेन वि मनुः १६९६, नानाधियो व १९२९ नानानं वा उ न ह्यस्या अप .वेदाः ९८७ नानापण्यानु न ह्यस्या नाम नानामृगग न ह्यात्मा शक्य भा. १२८७ नानारूपाणि . नाकन्यासु व मनुः ८८२ नानावणेस्त्री • नाऽकामा संनि बौधा. १०२० नानास्त्रीपुत्रा नाकुलीनाम् विष्णुः १०२२ नानाहिताग्नि नागरिकप्रकौ . १९२४ नानिलोऽग्निर्न नाग्निं चित्वा रा वेदाः ९९४ *नानुकूलं च • नामिप्रवेशा ..अङ्गि. १११६ . नानुशुश्रुम .नाग्निस्तृप्यति भा. १०३२ xनानेन पत. नाङ्ख्या राज्ञा ल मनुः १६२७ नान्तकः सर्व *नाज्ञानेन वि कात्या. ९५८ नान्तरेणोद नाज्ञानेन हि नान्तर्वेद्यासा नाततायिव विष्णुः १६१२; नान्धः कुरूणां . . मनुः १६२६; बृह. १६४८ नान्यं गतिम . सुम.१६५३; मत्स्य. १६५५ नान्यः शक्तस्त्रि नातन्त्री वाद्य वारा. १०७७ नान्यत्र धन नातश्चतुर्थ भा. १९८६ नान्यत्र बुद्धि नातिकपिला विष्णुः १०२२ *नान्यदन्यसं नातिचरेद्भ गौत. १०१२ नान्यदन्येन : नातितृप्ता स्व शुनी. १११९ नान्यद्भर्तृवि नातिद्वितीयं गोत. १२६३ नान्ययोनाव • नाऽतिपातये आप. ९०४ नान्यस्त्वया का 'नातिवर्तव्य भा. १२८५ नान्यस्मिन्विध . नातिसांवत्स गौत. ६०६ नान्योत्पन्ना प्र नान्यो धर्मोऽत्र । नातो विशिष्टं वारा. १०७७ नान्यो धर्मोऽस्ति बृह. ६७२ | *नान्यो धर्मो हि अङ्गि. १११६ नान्वये सति याज्ञ. ७९६ नापतिः सुख वारा. १०७७ नार.१८८१ नापहारं स्त्रि भा. १४२९ कात्या. ८९७ नापुत्रस्य लो वेदाः १२६० नार. १०९७ नापृष्टः कस्य मनुः १९७४ गौत. १०१३ *नाप्यपत्यं प नार.१८४५ भा.१०२७, नाप्रक्षालित हारी..१०१५ १२८४ नाप्रदायक भा. १९८४ को. ६३८ नाप्राप्तव्यव काल्या. ७१० भा. १२४४, नाप्रोक्ष्याविमृ हारी. १.१५ मनुः १२४८ नाब्रह्म क्षत्र मनः १९३१ विष्णुः १०२२ नाभानेदिष्ठं वेदाः ११६२ नार. १४४९ नाभिरोचय वारा. १०७६ १९३९ नाभिशस्तान्न नार. १९३६ नाभेरधःका को. १७९८ कात्या. २९ नाभेरुपरि वेदाः ११२१ xनाभ्रात्रीमुप नि. १२५५ " ११२० नामगोत्रादि संग्र.. १३८४ व्यासः ७८९ नामजातिग्र मनुः १७७५४ वारा. १०७६ नार. १७०८ मनुः १०७१ नामावास्यायां वेदाः ९९२ बौधा. १२३९ नाना दशर वारा. १३२९ ___ को. १२३४ नायासयामि भा. १०२८ वेदाः १५९३ नारकाय वी वेदाः १५९६ भा. १०३१ । नारदस्य च भा.१०३२ नार. ८७१ नारी खल्वन कात्या. १५२३ मनुः १०४४ नारीणां स्वैर भा. १०३२ नि. १२५३ नारी रजेमिः भा. १०३२ नारी स्वगेम शंखः १०२५ नार. ९४७ नार्पयत्कृत कात्या. ८५४ वेदाः १००७ ___ नार्याः षडाग शंखः १४७३, भा. १३९० १९५०%, पैठी. १५२७ १०२९ नार्वाक संवत्स नार. ६९६ नाहन्ति ते प्र बृह. ८९६; स्मृत्य. ९०१ नाईन्ति प्रम भा. १०३१ मनुः ८९१ नावसाद्य श अनि. ७३१ *नावारूढेः प्र... मनुः १९४६ ब्रह्म. १११८ *नाविज्ञाते ग कात्या. ६७३ विपु. १८९२ नाविज्ञातो ग्र को. ८४४ नाविद्यानां तु " १२२७ *नावैद्यानां तु ०६३ *नाशः पश्वन नार. १६४२ अजि. १११६ नाशक्तो धनि कात्या. ६७२ नाश्नन्ति पितृ विष्णुः १०२३६ " १०३३ . ww Page #514 -------------------------------------------------------------------------- ________________ ७० नाश्व आर्यः शू अनाश्य आर्यस्तु नायकरा नाटचस्व नाशिक कित नाष्टिक्रस्तु प्र *नासंदिरधः प्र नादिष्टः प्र *नासकुल्याः स *नासद्भयः परि नासद्भयः प्रति नासा कविद शासामस्ति त्रि नाम स्नेहो न *नासेद्धव्यः कि नासी गच्छति नासौ विभागो नास्तिकस्त अ • नास्तिक्यसाह नास्ति त्रिलोके नास्ति भर्तस नास्ति स्त्रीणां कि नास्ति स्त्रीणां नास्ति स्वतन्त्र नास्त्यपकारि नास्थि संप्रति नास्मै पृश्नि वि नास्मै समितिः नास्य क्षत्ता नि नास्य क्षेत्रे पु नास्य जाया श नास्य धेनुः क चास्य श्वेतः * नास्या भर्तृ नास्वतन्त्राः स्त्रि नाहं काषाय नाहं शक्या म नाहमिन्द्राणि नाइमेवं पु निकृती हि नः मेनः २०५४ आप. ९८४४ " शंखः को. " कात्या. " मार. ८२३ ", 27 देव. १२०३ नार. १९४० " 199 " भा... १०३२ १०३३ " " ९०५ ७५७ १६८४ ७६७ ७२७ स्मृत्य १३७४ मनुः १५७२ कात्या. ७६७ शुनी. १९१९ भा. १०३१ शुमी. १११९ मनुः १०४९ विष्णुः १०२३ मनुः १०६० भा. १०३१ कौ. १८०० "" वारा. १०७६ वेदाः १८४० १६०१ १८४० " در "" " " ८४२, १८४० 33 " आहा. १९१८ कात्या. १८८८ भा. १०२८ ८१८ " वारा. १०७६ वेदाः ९८७ कात्या. १७९१; उश. १७९२ भा. १९८३ व्यवहारकाण्डम् निरुटे हिमु * निकृष्यमाणे *निकेतयितु *निक्षिपेत स्व निक्षिपेत्तत्स्व *निक्षिप्तं च प निक्षितं तत्र निक्षिप्तं यस्य निक्षिप्तं वा प *निक्षिप्तं वृद्धि निक्षिप्तस्य ध * निक्षिप्तान्वाहि *निक्षिप्य कुम्भे निक्षिप्यते प *निक्षेपं नाम निक्षेप नि • निक्षेप पुत्र निक्षेप वृद्धि निक्षेपः पुत्र निक्षेपः प्राति निक्षेप थोप निक्षेपस्य स निक्षेपस्याधु निक्षेप निक्षेपाधर निक्षेप निक्षेपान्वाहि निक्षेपापहा निक्षेपेष्येषु निक्षेपो नाम निक्षेपोपनि निक्षेपो मित्र निपो यः कृ *निक्षेपो यत्कृ निक्षेप्योऽयोम * 93 निखेयोऽयोम * * निगूढकारि निगूढचारि "" निगूढनिश् निगृत्य दाप विष्णुः १६७० नारं. ९४८ विष्णुः १६०९ नार. ७०४ دو 23 स्मृत्य . कात्या. नार. कात्या. मनुः बृह. नार. ܕܕ ७४४ ७६४ ९५० ७४७ ७४६ ७५५ नार. ७९८ कात्या. ६३२, ७५४ नार. ७९८ ७३१ ७३७ अपु. १९७१ ७५० " व्यासः ७६२ ७५६ ७५३ ७६२ ६३२ मनुः ७४१, ७४३ अनि. ७५६ बृह. ७६४ विष्णुः ७३५; कौ. ७३७ मनुः ७४१ नार. ७४६ मनुः ७४० नार. ६४७ मनुः ७४४ 37 " १७७५ "" नार. १७८८ " मनुः १७७५ १६९४ ". १९२९ भा. १२८५ मनुः ८६४ निग्रहः पण्डि निप्रहाद बढ निग्रहानुग्र निप्रदेश च निघाते सह * निचयैतत्स निजधर्मावि नितरां परि नि ते मनो म नित्यं त्रयाणां नित्यं न सू नित्यं नैमित्ति नित्यं पौर्वाह्नि * नित्यं स्नात्वा कृ नित्यं भ्रामक नित्यप्रवाहि नित्ययुक्ता म * नित्यस्नानक xनित्यस्य रायः * निदेशकाला *निधानानां पु निधायोरसि * निधिं च ब्राह्म निधि द्विजोत निधिं ब्राह्मणो निधि यात *निधिं लब्ध्वा ब्रा निधिर्निष्कुल *निधिर्निष्ठल निधीनां तु पु * निधीनां हि पु *निधेयानं *निधेयोऽयोग *विध्यधिगमे निध्यधिगमो निध्यन्नाधिया ●गिनेयीशु निन्दितेऽहनि * निन्द्यैव लोके मिन्दीवसा भ वसा स्मृ निपतन् दिनो निपुणानर्थ निधीवात *निबध्यमानं भा. ८६१ नार. ८३२ बृह. १६४८ मनुः १७०१ वेदाः १७९३ नार. ७०४ याज्ञ. ८६६ वेदाः १००५. ९७६, १८३६ دو भा. ८१९ वेदाः ९६८ बृह. ८७२ भा. १०२९. ऋष्य. १९१७ P ?" व्यासः. भा. ऋष्य. १११७ - ९६१ ८६१ नि. १२५३ बृह. ९५२ मनुः १९५७ ब्रह्म. १११९ विष्णुः १९५० अपु. १९६२ विष्णुः १९५० १९४९ १९५० बृह. १९४१. دو ود " मनुः १९५७ " " बृह. ९५० मनुः १७७५ गौत. १९४८ ވ ލ ور ७३५ " नार. ११०२ मनुः १३९२ १०६४ " काल्या. १११० अनि. १३७४ विष्णुः १९२१ मनुः ९३६ कात्या. ९५७ Page #515 -------------------------------------------------------------------------- ________________ निबन्ध दाप निबन्धं वा निबन्धमाव *नियन्धमाद * निबन्धमाह निमक्ष्येऽहं निमन्त्रयितु निमन्त्रयित्वा निमन्त्रितस्त निमन्त्रितो द्वि " " निमित्तानि स निगाह निवर्ती भ निम्नोन्नता च नोपलक्ष • नियच्छेयुर्भु नियत क्षेत्रि नियन्ता चात्म 'नियन्तुं न नियमातिक नियमारम्भ "नियुक्तश्चाप्य • नियुक्त सर्वा नियुक्ता गुरु नियुक्ता पति *नियुक्तायां क्षे नियुक्तायां • नियुक्तायाम * नियुक्त सर्वा 'नियुक्तो गुरु नियुक्तो वस्तु नियुक्ती यो वि * नियोगमुक्त्वा नियोगात्पाव ' नियोजयत्य निरन्वयं भ कात्या. ६७४ ६७१ निरन्वयः प *निरन्वये भ निरन्वये श * निरन्वये स. निरन्वये स्ते निरन्वयोऽन *निरन्वयो ना "" 37 वेदाः ७९१ विष्णुः १६०९ ود " व्यासः " " ६७४ मत्स्य. ७८९ १६५५ लिङ्ग..१३७६ नार. ९४५ ८२६ ९६१ आप. १६०६, १६६४ आप. १०१८ विष्णुः १६१२ उश. १११३ नार. ११०१. " ފފީ " ". वृम.. ८५४ शंखः १२८२ हारी. १२६४ भा. १९८३ बोचा. १०२०६ " भा. १०२७ विष्णुः १२७९ ور " " मनुः १३९६ उश. १११३ नार. ११०१ कात्या. ८०६ मनुः १०६६ बृह. ११०९ कात्या. १११० मनुः १०६८ " १६२२, १६९१ १७१९ १६९१ १७१९ नार: ७०४ को. १६१३ मनुः ७५८ लोकानुक्रमणिका निरस्तस्य प्र निरस्यतश्चा निरादिष्टध निराधाने द्वि * निराधारे द्वि *निरायम्यय .निराया व्यय निराहावान्कृ ●निरिन्द्रिया अ * निरिन्द्रियाया निरिन्द्रिया श्री निरिन्द्रिया >> *निरिवाप्य निरुक्तजध *निरुद्धमाह निरुद्धो दण्डि निर्णयकार: "नियों हवि निरोद्धच्या च निरोधनेन निर्गच्छंस्तृण निर्गच्छतस्त ● निर्गच्छेतून निर्गतं तु प निर्गते तु प * निर्गते *निर्गते तु य पुन निर्गुणाः कूर निर्जने तु निर्जने विपि व निर्जिताश्च म निर्ज पर निर्दया निर्म निर्दहनी वा निर्दिश्येवेनं निर्दिष्टकाला निर्दिष्टदेश निर्दोष दर्श निर्दोषं नो निर्दोष परि ● निर्दोषायां प निर्दोष ज्ञान निर्धनं ऋशि कौ. ९३२ ९.२७ 33 मनुः ६६५ व्यासः ६३४ याज्ञ. १७४१ १२३ वेदाः ९२३ मनुः १०४९ बीधा. १३८८ वेदाः ९९५ भा. १०३३; मनुः १०४९ बौधा. १३८८ नार. ११५२ भा. १२८६ कात्या. ६७४ ६७२ कौ. ६३८ . वेदाः १८९६ कात्या. १११० मनुः १७०१ नार. ८५२ व्यासः ८५४ मार. ८५२ १०५६ " " در अपु. १६५४ भा. १२८८ १२८७ در १९८६ "" 39 १९८४ मनुः १६२७ वेदा: १००३ १००६, १८४० को. १०३५ १६७३ ८८७ कात्या. ७०९ विष्णुः ६०५२ "3 "". नार. " अपु. १९७२ बृह. निर्धनस्तु श ● निर्धनस्य श्री निर्धनैरन * मिर्धार्याः ः स्युः प्र -निर्भयं तु भ * निर्भयं वा भ *निर्भय हि भ *निर्भागयेन निर्भाजयेन निर्मन्थ्येन प निर्मर्यादानां निर्मलाः स्वर्ग *निर्यत्कृत निर्वपेत्स * निर्वपे निर्वास कार निर्वास्या व्यभि निर्विकारी क निर्विष्टं वैश्व नर्वेषाभ्युपा निर्देशन ,, आप. १०१९ विष्णुः १४२८ वसि. १६६८६ मनुः १७०४; नार. १७५१ कात्या. ८५४ नार. ७०४ निवर्तयेरं निवर्तितानि निवर्तेरश्च निवारयेद निवार्याः स्युः प्र *निवार्यास्तु प्र निवृत्तं चरि निवृत्तकर्ण - निवृत्त वृद्धि श्रतस्तु य *निवृत्तानां त निवृत्तास्तु य ● निवृते चापि निवृते रज *निवृत्ते रम नित्रते वाऽपि - निवेध च निषेध दद्या . निवेद्य मान निवेशकालं ७-१ वृहा. ७३१ विष्णुः ६७८ कात्या. ७१४ नार. ९१९ मनुः १६९२, १९२९ १६९२ "" " काल्या. ११७३ ११ 39 ८३७ " काल्या. याज्ञ. १४००; वृहा. १४०४ स्कन्द.. १९६६ गीत. ११२१ आप. ९८४४ वेदाः १४६४, १६०० अपु. १९८८ आदि. १३०४ मनुः १३९२ माते. १९७० नार. ९१९ आप. १९७४ वृहा. १६५३ कौ. ६३८ कात्या. १६५१ गोल: ११४५ नार. १९५२ गीत: ११४५ नार: ११५२ "" भा. १०२९ याज्ञ. १९३३ भा. १०३३ कौ. १४३० Page #516 -------------------------------------------------------------------------- ________________ ૨ निवेश का निवेशकाले निवेशसम नि वो नु मन्यु निशान्तप्रणि विशाम्य च भ शीर्षतो न निषसाद * निषाद एकः निषाद एक * निषिद्धयोस्त निषिद्धो भाष निष्कारणं न निकाल वा निष्कीर्णमूत्र निष्कृतीनाम निर्वादश निष्कयानुरू निष्ठितेषु पा 'निने कृ निष्ठीव्योष्ठद निष्ठुराश्लील निष्पतितत्रे * निष्पद्यमानं निष्पसस्य निष्पाद्यमानं निसर्गजं हि निसर्गपण्डो *निसर्गत्वं हि निसृष्टायां हु निस्तब्धगुदा निस्तारयित्वा *निस्तार्यवा निस्तार्थ वाऽपि नित्य भूग निहन्यादन्य निहितानि त निहिता यत्र नीचः पतगु नीचत्वं पर नीचा वर्तन्त नीता हि दक्षि ९५२ ९४९ ९५९ वेदाः १८९६ कौ. १९२४ बृह. " कात्या. भा. ८४० वेदाः ९९७ १८९६ 33 देव. १२५२ बृह. १२५१; देव. १२५२ याज्ञ. १८७२ मनुः १८५४ मत्स्य. ७८९, १६५५ वसि. १६६८ कौ. १६१५ बृह. १९४१ अनि. १९६८ कौ. १८४९ वेदाः २००९ स्कन्द. १९६७ विष्णुः १७९६ नार. १७८५ कौ. ८१७ कात्या. ९५७ को. १९२४ कात्या. ९५७ मनुः ८२१, १९२८ नार. १०९४ मनुः ८२१ १०१९ कौ. १६१५ १८५० कात्या. १११० " " देव. १६५१; गाल. १६५४ भा. १०३३ बृह. ९५० ९६१ व्यासः अनि. १९६७ की. २०३४ वेवाः १८९५ क ७७२ • व्यवहारकाण्डम् नीलाभोन नीरजस्काम नीलकौशेय नीललोहितं नीवीस्तनप्रा *नृत्तादिकं च नृत्यगीतैश्च नृत्यादिकं च नृपराष्ट्रभ नृपाज्ञयाssप नृपाश्रयं प्र नृपाश्रयास्त नृपो दर्म दा * नृपो दमं प्रा ●पोधनं दा नृपो राज्यार्ध *नृपो राष्ट्रा नृशंसकारि हर्ता हस्त नेच्छया यानि नेति कौटल्यः नेतुमईसि नेत्यब्रवीत् *नेत्रकम्भर नेत्रकपरा *नेत्रस्कन्धबा नेन्न ऋणानृ नेमां हिंस् नेम्न ऋणानु पुत्रं द नैकः कुर्यात्क नैकः 5: समुन्न नेकपुत्रेण नैकशफ नैकस्या बह नैगमाया भू नैगमा वैद्य नैतदाश्वर्य नैतयोरन्त नेतां ते देवा जैताः प्रमुख नैता जानन्ति नेता रूपं प नैता रूपं प्र a मत्स्य. ८५५ नार. ११०१ १९३८ " वेदाः ९८३ याज्ञ. १८७१ बृह. ८३४ शौन. १३६४ बृह. ८३४ देवी. १९४३ प्रजा. ८९९ बृह. १९४० १९१४ ६५६ "" कात्या. 27 " शौन. १३६४ در " " भा. १२८४ व्यासः १७६५ संव. १८९० कौ. ८४४, १८००, १९०४ वारा. १०७६ वेदाः १०१० विष्णुः १७९६ " 39 वेदाः "" 33 ६०५ भा. १२८७ वेदाः ६०१ वसि. १२७४ व्यासः १५८६ नार. ९४५ शौन. १३७० गोत. १९८३ भा. १०२७ " व्यासः १७६४ बृह. १७५८ वारा. १०७७ नार. १९३९ बेाः १४६४, १६०० भा. १०३१ " "" मनुः १०४८ 71 नैता वाच्या न नैनः किंचिद नैर्ऋतं चर नैवं इत्यप नैव कस्याप जैव तु पुन जैव भार्गव नैव राजनि * * नैव राजा नि नैव रिक्थी न नैवान्तरीक्षा नैवाः पैतृ नैष चारण मी चेन्मूलमि नोबित नोचैर्वदेश नोत्थापयामि नोत्पादकः प्र नोदकेन न नोद्वाहिकेषु * नोन्मत्तया न नोन्मत्ताया न *पसनाभि नोपेक्षेत क्ष नौकांमधे च *नौकामश्वांश्व नौचक्रीवन्त * नौद्वाहिकेषु श्रन्यकारगूह न्यकतून प्र *न्याभावकर *न्यतायुक्ता भ्यङ्गतायु न्यङ्गावगूर * न्यङ्गावपूर न्यसेयुर्बन्धु न्यस्तिका रुरो न्यायशास्त्रावि *न्यावस्थाने गृ न्यायस्थाने ये *न्यायस्थानेष्व *न्यायस्थाने का न्यायापेतं व ज्यान पाल न्यायोपगता . भा. १०३० मनुः १०४२ वेदाः ९९१ कौ. १६८४ ब्रह्म. ८४० वेदा: १००६ वृहा. १४०४ कात्या. ६७२ " " " नार. १७५४ मनुः १३९६ १८५४ رو भार. ९०० हारी. १०१५ शुनी. १९१९ भा. १०२८ मनुः १०७३ यमः १११३ मनुः १०६७ ८८१ " " नार. १९३६ मनुः १६२२ नार. ७६४ " गौत. " " १६६३ मनुः १०६७ काल्या. १७९१ मेदाः १९७१ काल्या. १७९१ विष्णुः १७७० " कात्या. १७९१ " " در " वेदाः ९९७ कात्या. १९४२ व्यासः १७६४ १२०१ "" १९४२ १७६४ "3 " नार. १९३५ वृहा. १९४३ का. १४३० Page #517 -------------------------------------------------------------------------- ________________ न्याय्यः प्रतीक्ष कृत्या त *न्यासं कृत्वा प कन्या नृत्योत *न्यासः स परि न्यास दोषादि न्यास द्रव्यं न न्यास द्रव्येण न्वासनपरि *न्यासस्थाने ये न्यासादिकं प न्युप्ताश्च बभ्र न्यूनं वाऽप्यभि *न्यूनं वाऽभ्यधि न्यनं चैाद *न्यूनमभ्यधि न्यूनाद्धि प्रजा न्यूनाधिकवि पक्कंपकं प्र * पक्कानां चैव पातु कृ पक्वान्नानां कृ पक्कान्नानां च *पक्षद्वयाप पक्षद्वयाव ●पक्ष ना पक्षपाती म * पक्षिमत्स्वघा पङ्गुष्वथ च पगुस्तथा च पञ्चकं च श * पञ्चकं तु स. पञ्चगुअल पञ्चग्रामी ब पञ्चधा तु भ पञ्चधा विप्र द पश्चमः क्रीत * पञ्चमः पुत्रि पञ्चमस्तु स्मृ १. पञ्चमांश च पञ्चमांशह *पचमांशो द * पञ्च माषांस्तु अनु. १० वास. १०२२ बृह. ७३४ " "" कात्या. • ७५५ बृह. ७५१ "" ७५२ ६५१ 39 व्यासः १७६४ " 33 ६५१ ७५४ कात्या. वेदाः १८९४ याज्ञ. १९३२ " ,, नार. १७५० याज्ञ. १९३२ वेदाः ९९४ याज्ञ. १९६९ व्यासः १७६५ मनुः १७१८ नार. १७५० " 37 विष्णुः १६७०; .. मनुः १७१८ नार. १५५५ " "" ,, "" विष्णुः १६०९, १७९७ " „ भा. १०३२ अनि. १९१८ याज्ञ. ७२२ " " गुप्तः १९६८ १९६८ याज्ञ. १७४३ .भा. १२४४ १९१९ याज्ञ. याज्ञ. ७६२ यमः १३५.१ वसि.. " भा. १२४४ शुनी. १०६७ स्मृत्य १३७३ ७६२ ६०९ लोकानुक्रमणिका पञ्च भाषा म *पक्ष माषान् ग पच भाषास्तु पचमी माणू पञ्चमी सप्त पचमे अर्धा पञ्चमो भागः पञ्चरात्रिकं प * पञ्चरात्रे स पञ्च रूपाणि पचवर्षान पञ्चवर्षोप * पञ्चवर्षोऽव पचविंशति पञ्चसप्तति पञ्चस्वापत्सु पञ्चस्वेषु. प्र. पचहोता पञ्चाशत्र्यंश पञ्चानृतान्या * पञ्चाशतं भ पञ्चाशतस्तु पञ्चाशतस्त्व पञ्चाशत्तु भ पञ्चाशत्पणि *पञ्चाशदुत्त पञ्चाशद्ब्राह्म शर्मि पद *पणं तु दाप पण यानं त ●पयाने त पर्ण वितथ पणक्रीडाव पणपूर्व व ग पणशतं रा -पणस्य दश पणाः शूद्रे भ पणा दाप्यः प गौत. ९०४ नार. ११००; बृह. ११०७; परा. १११७ हारी. ६६१ वेदाः २००६ 4 " सि. ६०९ १०२१ " विष्णुः १३५८ ८९१ " कौ. १६७४ मनुः १७०७, १९२७ मनुः १७०७ नार. १९३६ " ९४८ कौ. ९३० नार. ९४८ मौका. ७८९ को. १६१० अनि. १९६७ कात्या. ८९८ भा. १०३१ मनुः १८११ अनि. १९६७ मनुः १७१७ १८१० १६३४ मनुः १८११ १७७४; " याज्ञ. " नार. १७८८ अनि. ९६२: वेदाः ९९९ याज्ञ. १७८० मनुः १९२७, १९४५ "" 39 भा. ८४० नार. १९१० 39 विष्णुः ८४३ मनुः ८८१ " १६२८ याज्ञ. १०२१ पणानां दश प पणानेकश *पणान् दण्ड्यः पणान् दाप्यः "दाद+ पणान्माषक पणिकं वा प्र पथ्यं गृहीत्या ●पण्यं च द्विगु पदमु • तु द्विन *पण्यं भवेद्वि पन्यं भवेभि * मू 33 पण्यं वणिग्भि पण्यदोषो दो * पण्यभावेन पण्यभूमिभ्यो * पण्यमाला भृं * पण्यमूलं भृ * पण्यमूल्य भू.. पण्यमूल्य पण्यमेव नि पण्यसमवा पण्यस्य पादौ पप्यस्योपरि पण्याध्यक्षः स *पण्यानां सार्व *पण्यान् तद्वि *पयेद्वि पण्येषु प्रक्षि * पण्येषु हीनं पण्योपघाते प. पतनीयक पतनीये क *पनी कृ पतीय पतिं च तद , पतिं न पत्नी *पतिं या नावि hot अनि. १९६७ मा. १९७० याज्ञ. १९५९ १८२१ 39 मनुः " ८८१ को. १६७५ १०३६ ६३२ बृह. १७५८ "" कात्या. ނ " व्यासः "" नार. "" " भार. ८०७ मोत. १६६३ कौं. ८७८ " " ८८९ व्यासः ८८९ की. १६८८ नार. ६२७ " ६२७ " " 37 "" ७९९ ८८९. व्यासः कौ. ७२७ स्मृत्य . ९२१ याज्ञ. १७३२ क. १६७९ नार. ६२५. बृह. १७५८ " " याज्ञ. १७२९ को. १६७९ १६७९ हारी. १०१६६ वसि. १०२२ याज्ञ. १७८२ विष्णुः १३८९ " याज्ञ. १७८२. नार. १७८५ शुनी. १९१९ वेदाः ९६३ मनुः १०५२. Page #518 -------------------------------------------------------------------------- ________________ ... व्यवहारकाण्डम् । ". २०६४ पतिशुश्रूष १०६४ *पतिर्भार्या प्र मनुः.१०४७ [ पतिं या नामि मनुः १०५३, *पतिर्दद्याद्र नार.. ६९९ १०६४ पतिर्भार्या सं मनुः १०४७ पतिं वा अनु वेदाः १००८ पतिर्यध्वो वेदाः ९८४ पति शुश्रूष विष्णुः १०२३: पतिहिं दैव भा. १०२९ मनुः १०६० पतिलोकं न याज्ञ. १०८५ पतिं हित्वाऽप पतिलोकम मनुः १०६० *पतिं हित्वाऽव पतिविप्रका कौ. १०३८ पतिः शुश्रूष्य ६० पतिव्रता तु हारी. १०१६ पतिः सुतः पि स्मृत्य. १११८ पतिव्रतात्वं भा. १०२९ पतिकुलानि कौ. १०३८ पतिव्रतानां वसि.१०२२ पतिकुलानि - ' भा. १०२६, वारा.१०७७ पतिगुरुप्र , १६१९ *पतिव्रताम याज्ञ. १०८६ *पतिनी च वि वसि. १०२१ । • पतिव्रतामे भा.१०२७, व्यासः ११११ १२८५ पतिघ्नी तु वि. वसि. १०२१ पतिव्रतासु मनुः १९५१, पतितं पति , १७७०% अपु. १९६२ मनुः १७७८; नार. १७८६ भा. १०२६ *पतितः कुत्सि याज्ञ. १३९८ | वारा. १०७७, कात्या. १११०% पतितः पति को. १३९१७ - पैठी. १११५ - देव. १४०४ *पतिशुश्रूषा देव. १११२ । पतितक्लीबा विष्णुः १३८९ पतिश्चेत् क्ष को.१८४९ *पतिततज्ज बौधा. १३८७ पतिस्तु प्रायः .पतिततज्ज्य पतिहीना तु वारा. १०७६ *पतितस्तत्सु याज्ञ. १३९८ पतीनन्तर भा. १३०२. *पतितस्तत्सू " " पतीनुपच ,१०३० *पतितस्तद देव. १४०४ पत्नयोऽभ्यज वेदाः १००६ पतितस्य तु भा. १२८६ पत्नी वाचय पतितस्य ध यमः १९४३ पतितस्योद मनुः १३९२ पत्नी त्वमसि " १००१ पतिताः स्त्रिय गार्यः १११७ पत्नी दुहित याज्ञ. १४७९ पतितामपि बौधा. १३८८ लहा. १५२७ पतितार्धश हारी. १०१६; *पत्नी पत्युर्ध काल्या. १५२१ वसि. १०२२ पत्नी भर्तुर्थ पतितौ भव मनुः १०६४ पत्नीव पूर्व वेदाः ९६५ पतिदाय वि को. १४३० पत्नी वा ज्येष्ठा पैठी. १५२७ पतिधर्म म भा..१०२८ पत्नी वै धाय्या वेदाः १०११ पतिपक्षः प्र कात्या. १५६१ पत्नी हि पारि , १४०५ पतिप्रियहि याज्ञ. १०८५ पत्नी हि सर्व पतिप्रिया हि हारी. १०१६ पल्येव दद्या बृम. १५२७ याज्ञ. १०८५ पन्योऽभ्यजन्ति वेदाः १००९ पतिमत्या दि भा. १०२९ पत्यनुज्ञात , व्याघ्रः ८०७ पतिमुल्लथ्य कात्या. १९९० पत्या चाप्यवि कात्या. १९१० पतिरन्यः स्मृ नार..१०९५ पत्या नियुक्ता भा. १२८५ पतिर्जायां प्र वेदाः १००५ *पत्यावप्यभि कात्या. १९१० - *पतिर्जायां सं मनुः १०४७ *पत्यावप्यवि पत्युः पूर्व स . भा..१०२११ शुनी..१११९ पत्युरनुव्र वेदाः १००. *पत्युरप्यमि कात्या. १९१० *पत्युरर्थह . बृह. १५१५ *पत्युर्धनह . कास्या. १५२१ पत्युर्भाव विभा . १०२९ *पत्ये दद्याच बृम. १५२७ पत्या जीवति देव. ८३९; विष्णुः १०२३, १२०६; मनुः १२०८,१४३८ *पत्यो प्रबजि नार. ११.. *पत्रार्थ शोध ७४८ पत्रे मन्त्रस्त्व स्कन्द. १९६६ पत्रोणोकम्ब - कौ. १६७३ पथिकः क्षीण. . . यमः १७६६ पथि क्षेत्रेऽना . गौत. . ९०३ पथि क्षेत्रे प मनुः ९१० पथि क्षेत्रे वृ नार. ९१७ *पथि ग्रामप याज्ञ.. ९१४ *पथि ग्रामप्रा विष्णुः १०५ *पथि ग्रामवि याज्ञ. ११४ विष्णुः ९०५ याज्ञ. ९१४ पथिप्रमाणं ९३१ पथि विक्रीय वृम. ८५५ पथि व्यन्तरे - को. १०३८ पथि शय्याया आप. १७९५ पथ्युद्यानोद विष्णुः ९२५, १६१० *पदस्यान्वेष नार. १७५३ पदाङ्गसहि बृह. ६२८ पदेनान्वेष नार. १७५३ *पदे प्रगूडे पदे प्रमुढे पयो गोषु प्र वेदाः १००३ पयोधारस्तु नार. १९७८ परं निरस्य कात्या. १२२५ परं पापक . को. १६८७ परऋणा सा वेदाः ५९९ परकुडयम कौ. १८.. परकुडयम परक्षेत्रस्य परक्षेत्रे स प्रजा. ९६२ परगोत्रेष्व नार. १८२४ पाथि प्रामे वि १८४० - " १७५४ ९९४ नार. ९४७ Page #519 -------------------------------------------------------------------------- ________________ मोकामुक्रमणिका परमं ह्येत परमहिश्या . परराष्ट्राद्ध परवस्त्रवि .. *परवस्त्रस्य परवेश्मनो परवेश्मर , १२८८ " १६९० परशयना परशुल्काव परस्त्रियं न . परस्त्रियं यो *परस्त्रियाऽभि *परस्त्रिया यो परस्त्रिया स. - परस्त्रीषु द्वि •परगृहाति कौ. १०३८ परगृहाभि , १६२० परगृहेष्व विष्णुः १०२३ परचक्राट . को. ७३५, १८५० परजनस्य. " ८१७ परजातः सं ' परतो व्यव.. नार. ६९५ परदारस यमः १८९० परदारान् ब्रह्म. १६५४. *परदाराप मनुः १८५६ परदाराभि विष्णुः १६०८, १६१२; गौत.९८४१७ मनुः १८५५ परदारे स यमः १८९० *परदाराप मनुः १८५५ परदेशप विष्णुः १६७१ परदेशाध्दृः कात्या. १७६२ परदेशावा . विष्णुः १९२२ परदेशीया । को. १६७८ *परदेशे तु . याज्ञ. १७३१ परद्रव्यगृ. . . , १७४१ परद्रव्यादि वृहा. १६५३, १८९१ परद्रव्येभ बृह. ' ७६५ परद्विसाह परधेनुभृ . बृह. ९१९ परनिहिवं विष्णुः १९५० *परपन्या तु "मनुः १८५३ परपरिग्र को.१२८८% आप. १६६५ परपुंसः प्र संव. १८९० परपूर्वस्त्रि कात्या. ७१३ परपूर्वाः स्त्रि नार. ७०२, ११०३ परपूर्वाधि कात्या. १९१० *परभक्तप्र " १२२४ परभक्तोप परभावि को.१०३८ परभुक्तप्र कात्या. १२२४ परभूमि प । याज्ञ. ९४२ परभूमि ह. परभमोम . नार. ८५१ परभूमौ ह..' याज्ञ. ९४२ परमं यत्न. मनुः१०४९, १६९९ परस्परं तु 'परस्परं द्वे *परस्परं प परस्परं भ परस्परं ह. परस्परम *परस्परस्य परस्परस्या बौधा. १४६९ । परार्ध्यानां प. कौ. १६७४ को.१८४९ *परावरुद्धा - व्यासः १८९० कात्या. ७८८७ परा शुभ्रा अ वेदाः .८४१ शुनी. ७९० • पराश्रयम कात्या. ६७३ को. १६७४ परा स्थालीर वेदाः १२५८ कात्या. १८८७ परिक्रम्य. श स्कन्द. १९६६ कौ. १६२० परिक्रीतः क्री को. १२८८ शुनी. १११९; परिक्लेशय . अपु. १९७९ परिक्लेशेन हारी. २०१४ उश. १६५२ कौ. १८४८ परिक्षीणे प.. नार. १५५५ अपु. १८९१ परिगृहीतां को. १६९० मनुः १८५१ *परिचर्यः स्त्रि मनुः १०६० परिचर्या चो गोत. ८१५ परिचर्यात्म भा. ८१८ नार. १८८० परिचारक कात्या. ८३८ को.१७७२, *परिग्रहीता कालो. १३५६ १७९८ परितोष्यं य को. ८०८ याज्ञ. १८१५ परि त्वा परि वेदाः . ९९६ को. १०३६ परि त्वासते , ९२४ विष्णुः १७७० परिपूतेषु मनुः १७१९ भा. ८६० परिपूर्ण गृ बृह.. ६२८ बृह. १८३० परिपूर्ण य मनुः १९३० , १५६८ *परिपूर्णे कृ बृह. ६५२ याज्ञ. १८१६ परिपोष्या मृ शुनी. ८५६ मनुः १८५२ *परिभाण्डं च आप. ११६५ नार. १८८१ व्यासः ७८९ परिभाषण को.१६१९, नार. ८७१ मनुः ९३९, १६३१, १९२९ गौत. १२६३ परिभाष्य य वह. ६५३ विष्णुः १७७० *परिभुक्तं च नार. ८९५ मनुः १८५३ परिभुक्तं तु ८९४ कात्या. ६७५ परिभूताम याज्ञ. १०८६, बृह. ७०६ कात्या. ८५४ परिमाणीद्रो कौ. १६७४ को. १९०४ परिवर्तने . , ७३५, भा. ८१८ १६७४ नार. ८५१ परिवसतां वेदाः १४६४, परिवित्तो वी: वेदाः १५९२ १६०० परिवृक्तेव. परिवक्ते ह मनुः १९३० परिवत्तिवि . विष्णुः वेदाः ९९० परिवृत्तिस्स, व्यासः परिवृत्तौ कृ कात्या. ब्रह्म. १३७४ परि वो रुद्र , वेदाः ९०२, व्यासः ८८९ . ९०३ *परस्परानु परस्परोप . परस्मात्तस्य परस्य पत परस्य पल्ल्या *परस्यार्थे ये परहस्ताद् . *परा च पथि पराजितस्य पराजितो न. *पराजिरे गृ परा- तत् सि AA " " परा देहि शा परामप्याप , परामेव प. परायतो नि: परायत्तश.. परार्थ दित्सि Page #520 -------------------------------------------------------------------------- ________________ દ્ *परिव्रज्यां गृ परिषद्द्रामि परिवा >परिषद्याम *परि ष्वजन्ता परिष्वजन्ते xपरिहर्तव्यं परिहारेण परिहासक परीक्षकाः सा *परीक्षाभिम * परीक्षार्थम परीक्षार्थी प परीक्षितं परीक्षेत स्व *परोक्षयः पुरु परीक्ष्य त्यज परीक्षय पुरु परीक्षाभिम परेण तु द परेण निहि परोपनिदि परोपरुद्धा पर्वरक्षन्त पर्या पर्याप्तं दित्स पर्युषितः क प षु प्रध पर्वते नग पर्वसुचन पचा पर्वसु च प पर्व पर्वसु च वि पत पळीनाति पळहीने ही पलायिते तु *पलाल गोम पलाशस्य प फ्लाष्टकम 'पवने पाव नारे. ८३१; दक्षः शंखः १४७३; ८३९ बैठी. १५२७ बेदाः १२५३ मि. " बेदाः १८१ ލވ " नि. १२५३ भा. १९८३ नार. १९१२ बृह. ७८५ नार. ८९४ आप. १६०५ " बृह. ८९५ र. १०९४ भा. १०३१ नार. १०९४ ८९४ " मनुः ८८०; अपु. १९७५ नार. १९६१ अनि ६६१३ षट्त्रिं. ७५६ व्यास्रः १८९० भा. १२८७ वेदाः १००२ ७५५ कात्या. कौ. १८०० वेदाः ६०० बृह. ७८६ की. १९२४ १९२५ " ,, ܕ " काल्या.. " " ६११ कौ. १६७७ १६७५ ८९८ नार. ९१८ संप्र. ७१६ विष्णुः ६११ वसि. १९२१ व्यवहारकाण्डम् पक्षको म * पशुं गच्छन् ●पशुक्राव पशुगमने * पशुपामनि ● पपीटने पपीडिते पशुप्रचारा पशुभिर्वा ए पशुयोनाव *पशुवोन्याम पशु नाम पशुवस्त्राच पशुव्याधिम पापविन पशु स्वामि " ● पशुस्वामिनि पशुस्वामिने पशुस्वामिषु पशुहर्तुवा पशुहतुस्त्व पका हिरण्य पशूनां गोपी ●पशूनां पुं *पशूनां चैव पनदिने *पशूनां पुंस्त्व *पशूनां पुंस्त्वा पशूनां पुंस्त्वो रक्ष पशूना रूप पशूनां सस्व पानाहर पचनामधि पशूनामप्य पशून् गच्छ पाली पश्चाच न त *पक्षाचेवानु पचाचैवाप + 3 कौ. ९०६ याज्ञ. १८७७ नार. १९१० विष्णुः १८४७ ९०५ ९०३ गीत. " कौ. ९०६ वेदाः ७९२ नार. १८८४ ار वेदाः विष्णुः ९८८ बृह. १६४६ कौ. १९२४ विष्णुः ९०५ मनुः ९०९ ९०७ ९०९ : १६०९, १७९७ ܕܙ ९०९ मनुः व्यासः १७६५ "" १६६१ वेदाः ९०३ विष्णुः १६१० मनुः १७१३ विष्णुः ९०४ १७९७. "" ار " १६१०, १७९७ 33 १६१०, १७९७ मनुः ८१९, १९२७ वेदाः १००६ भाष्य. ९२१ मनुः १७१३ भा. ८६० मनुः ८८१ याज्ञ. १८७६ गीत. ६०७ मनुः ७९५ याज्ञ. १८२.० .१९३१ पवारप्रतिम पासिन्धु पश्चादात्मवि पवादाहूतः पवादश्येत वि चाहे त पश्चाद्यः सोऽप्य *पश्चाद्यस्योद्य पधारेण पश्चान्निविष्ट पश्चिमे दिन *पाखण्डव *पाखण्डिनेग पाञ्चालस्य द्रु पाणिग्रहण पाणिग्रहणा पाणिग्रहणि. पण मृ पाणिग्राहस्य पाणिपादद पाणिप्रदान पण *पाणौ यच्च नि पाणी यश्च नि *पाणी यखापि पन्डुरुवाच पातके निष्कृ पातकेऽपि तु पातकेऽपि भ पातनभज * पातनीयैरु पातयित्वाऽय पारनीयतो पाई पशुख पादकेशांशु पादनाः परि ६६४ मनुः कात्या. १५७४ बोधा. १९२०६ वसि. १९२१ कात्या. ७६७ विष्णुः ७७० मनुः १५७१ काव्या. ७१० नार. १८२६ १८२७ कात्या. ११०९, १४६० कौ. ९३० स्कन्द. १९६६ नार. १९३३ ار " ८६९, ८७०, १९३३ ८१८ भा. नार. १०९३; यमः १११३ आप. १४०५. • मनुः ८८२, ८८३ वसि. १०२१ भा. १०३३० मनुः १०६० कौ. १७९९ वारा. १०७७ मनुः १८०१ नार. १८८१ " " ". " भा. १२८३ देव. १६५९ भा. १०३१ १३९९ 23 कौ. १८००: नार. १७८५ कौ. १७९८ वेदाः १२८५ मनुः १९२०, 331 भा. १९४५ विष्णुः १७९६६ याज्ञ. १८१६: ८१९ Page #521 -------------------------------------------------------------------------- ________________ - पादताडने पांददेश च पादमात्रा मृ पादयोरेव पादयोर्दादि * पादयोर्नासि पादवन्दनि पादवस्त्रह पादश्चैव पादुकेचा पादुकेति रा पादेन ताड पादेन द्विगु पादेन प्रह पादेन विंश *पादेनान्वेष *पादे प्रमूढे . पादोपचयात् पाद्यासनाभ्य पानं दुर्जन - पानाटन दि पापं पुनासि पापभीत्याथ पापमूलं स पापानां चोप पापासः सन्तो पापास्तु यस्य पापीयसो न पापीवान हि पापेन योज पापेषु दर्श पापोपपाप पायसं तत्र *पारजातीया *पारजाविक पारजायी स पारदारिक हारी. १७९४ व्याघ्रः ६७७ शुनी. १७६७ मासो. १९७० पारदारे स पारिभाषिको पारिजा *पारुष्यं द्विवि मनुः २००३। नार. १८२९ मनुः १८०३; नार. १८२९ कात्या. १४५३ कौ. १७९८ भा. १९६३, १९६४ वारा. ७४५ नार. १६४५ वृहा. १८३५ कौ. १७९९ मनुः १८०१ विष्णुः १७९६ नार. १७५३ १७५४ ८१८ बृह. १७९० स्कन्द. १९६६ व्यासः १७९२ घृणी. १३७३ विष्णुः १८४६ याज्ञ. १९३२ विष्णुः १८४६ याज्ञ. १६४०, १९३२; मत्स्य. १८९२ "" बृह. -६३० भा. १०२९ मनुः १०४८ बृह. ११०६ स्कन्दं. १९६६ क. बृह. १८८४ ८०८ स्कन्द. १९६५. वेदाः ९७० हारी. १६६३ भा. १०३२ او यमः १८९० विष्णुः ६२७ नार. ८३१० ८३९ दक्षः नार. १६४१. लोकमणिका पारुष्यं द्विवि पारुष्यं मध्य * पारुष्यदोष . पारुष्यदोषा *पारम्यमुत पारुष्यमुभ पारुये सत्ति पारध्ये साद पार्थेन विजि पार्श्वकत पार्श्वहानिक पार्श्विकद्यूत पालः शास्यो भ ●पालकदोषे पालकारिते पालगडे या *पालग्राहे ग्रा *पाल दोषवि *पादोष *पालनीयाः स पालनीया स पालने च स पालविष्यति • पालसंयुक्ते *पालस्ताव्यस्तु *पालस्ताडयेत *पालस्ताडघोऽथ पालागलि ह *पाला येषां तु पालिमामर्थ दण्डपो भ *पा येषां म *पाली येषां तु पालो येषां न पावकः सर्व पारिवीक पाशजालकू पाषण्डगण पापड नैय गृह. १८८४ १७८९ " नार. १८२६. "" "; सुम. १८३५ बृह. १६४५ १७८९ " नार. १६४१३ बृह. १६४५ नार. १८२६ " " भा. १०२७ नार. ११३० बृह. १५७३ विष्णुः १९८१, १९८७ नार. ९१७ विष्णुः ९०४ स्मृत्य. ९२१ व्यासः ९२० " विष्णुः ९०४ याज्ञ. ९१२ " बृह. " " " वृव. ६७७ बृह. १३४९, गीत. १९८७ ९०३ याज्ञ. ९१४ در नार. याज्ञ. ور "" "9 ८७३ वेदाः १००९ याज्ञ. ९१५ ९०६ ९१७ ९१५ वेदाः " " " १००६ ९७२ कौं. १६१७ ममुः १९३१ बार. ८६९, ८७०, १९३३ पाषण्डपति *पापण्डिनेय पाषाणस्वत्पि पाषाणेन म पाह्यस्मान् स पिण्डं तेभ्यः त्रै पिताश पिण्डगीर्षि * पिण्डगोत्रार्थ पिण्डज ( द )व पिण्डदः सप्त पिण्डदोंऽशह पिण्डलेपभु पिण्डसंबन्धि *पिण्डाकर्षाशु . पिण्डोदकक्रि *पितरं त्राय पितरं नन्दि पितरस्तस्य पितरि प्रोषि -पितरो धर्म *पितरौ भ्रात पितरौ त • पितर्यविद्य पितर्यशक्ते पितर्युपर वृहा. १४०४ नार. ८६९, ८७०, १९३३ स्कन्द. १९६६ विष्णुः १०९६ भा. ८६० प्रव. १३८४ स्कन्द. १९६६ गीत. २०११, १४६४ पितयूर्ध्व ग *पिता पिता कुर्यात *पिताश्रयण पिताः पु पिता पुषा *पिता वेडिंग د. मनुः १३१६; बृह. १३४८; यमः १३५२१ अत्रिः हारी. १२६४ सुम. १३५५ उश. ९२०; बीघा २०१९ *पिता चैव स्व पिता ज्येष्ठ 39 वृहा. १३५५ . मत्स्य. १३८३ याज्ञ. १३३५; स्मृत्य १३७३ मा. १५३०. دو याज्ञ. १८१६ カ " " १४१३; कहा. १५२७ संग्र. १५३० शंखः ११४७ याज्ञ. ६८४; वृहा. ७१५ मा. १०२६ काल्या. ११७३ नार. ६९०६ कात्या. ८३९; देव. ११५६ नार. ११५२ "" ६९२ स्मृत्य १४१२ हारी. १९६२ " विष्णुः ११०५ याज्ञ. १९६८ वृणी. १२७९ नार. ११७० करा. १३२९ Page #522 -------------------------------------------------------------------------- ________________ ५८. व्यवहारकाण्डम्: को. १९२२ पिता त ऋण भा. १२४५ | पितुः प्रमादा वसि. १०२१ । पितृभ्यां यस्य याज. १२१९ पिता दद्यातू स्व नार. १०९५ । *पितुः प्रसादा नार. १२१९ पितृभ्यो भ्रातृ व्य. १४६२ पिता पितामु याज्ञ. १०७७) पितुः सकाशा स्मृत्य. १५२९ *पितृभ्रातृगृ: व्यासः १४६० शंखः १२८१, देव. १३५० • पितुः सापत्न संग्र. १४६३ पितृभ्रातृपु. को. ११४९ __ यमः॥१३५१, माके. १५३०% पितुः स्वसारं याज्ञ. १८७४ पितृभ्रातृसु . स्मृत्य. १४६३ वसि. १९८२ पितुरनुम बौधा. ११४६ पितृमातृप याज्ञ. १४४३, पितापुत्रयो शंखः १६१३, पितुरसत्य __ को. ११९५ कात्या. १४५४ पितुरूवं वि याज्ञ. १४११, *पितृमातृष्व गांत. १२३४ पितापुत्रवि . विष्णुः १६११; संग्र. ११५७ पितृमातृसु याज्ञ.१०८४% मनुः १६२८७ याज्ञ. १६३५% पितुरेव नि नार. ६९६ विष्णुः १४२८, वृहा. १४६२ नार. १९३३ पितुर्गोत्रेण कालि. १३७७ * , , याज्ञ. १४.४३ पितापुत्रसु याज्ञ. १६३५ *पितुव्यावि याज्ञ. १२१५ *पितृमातृस्व. विष्णुः १४२८ पिता पुत्रस्य वेदाः ६०४, पितुर्नपात वेदाः ९७५, पितृरिक्थह . बृह. ११९३ . १२५९, वसि. १२७१, पितवपाल - भा. १९७६ विष्णुः १२७९ पितुर्माताम देव. १३५० *पितृविभक्त विष्णुः १५६२ पितापुत्रस्व याज्ञ. १६३५ पितुर्मातुल वृशा. १५२९ पितविभक्ता ". ": 'पिता प्रधान मनुः १३१७ पितुर्वित्तस्य वृगौ. १३७२ पितृवेश्मनि .. , १०२३; पितामहपि बृह. १२२३, *पितुर्विभक्ता विष्णुः १५६२ मनुः १३०६ व्यासः १२३१ पितुश्च गर्भ .. वेदाः १२५७ पितृवेश्मन्य . भा. १२८५ पितामहेत -- पितुश्चावही कौ. १८४८ पितृव्यगुरु बृह. १५१३, *पितामहे स्मृ बृह. १२२१ पितृगृहेऽसं विष्णुः १२७९ प्रजा. १५२६ पितामहो मा नार. १०९५ पितृदेवर्षि । भा. १२८३ पितृव्यपितृ विष्णुः १५४१ पितामह्यश्च मनुः १४०८ पितृद्रव्यं त नार. १२२० पितृव्यभ्रातृ बह. ७०८ व्यासः १४१४ *पितृद्रव्यं भ्रा बृह. ७०८ पितृव्यश्चैव भा. १०२८ पितामह्या अ संग्र. १५२९ *पितृद्रव्यं वि निघ. ११४२ पितृव्यसखि नार. १८८२ पितामह्याद व्यासः १४१४ xपितृद्रव्यं स नार. १२२० पितृव्येण चै प्रव. १३८४ पिता माता भ्रा वेदाः १८९४ पितृद्रव्यवि संग्र. ११५७ पितृव्येणाथ बृह. १५५६ *पिता माताम याज्ञ. १०७७ पितृद्रव्याद को. ११९९ । *पितृव्येणापि *पिता यतू पुत्रा विष्णुः ११७५. पितृद्रव्यादा पितृव्येणावि नार.. ६९१ पिता यत्र दु वेदाः १२५५ पितृद्रव्यावि ___ याज्ञ. १२१५ *पितृव्येनाथ बृह. १५५६ x ,,, नि. , पितृद्रव्येणा बह. १५५६ *पितृष्वसां मा याज्ञ. १८७४ पिता यत्स्वां दु वेदाः ९८१, पितृद्वाराग. संग्र. ११४२ *पितृणां शोध कालि. १३७६ १८३७, १८४१ पितृद्विट् पति नार. १४०१ *पितॄणां साध पिता रक्षति भा. १०३१ | *पितृपतिसु याज्ञ. १४४३ पितॄणां सूनु कात्या. ७१० ... मनुः १०४५, वारा. १०७६; *पितृपुत्रवि. विष्णुः १६११७ पितॄणाम मनुः ११९६, नार. १०९९,१५५५, नार. १९३३ १९८७; शंखः १२८१ 'बौधा. १३८८वास. १९७७ *पितपुत्रस्व याज्ञ. १६३५ पितेव पाल . मनुः ११९७ पिता वा एष वेदाः ११६१ पितृपुत्राचा विष्णुः १६१० *पितेव वा स्व नार. १९७० पिता वै प्रया: " १९६० पितृप्रमाणा को.१०३४, पितेव वा स्व पिता हरेद मनुः १४७५. १४३० पितोत्सृजेत् गौत. १२६२ पिता ह्याग्रय हारी. १९६३ पितृप्रसादा नार. १२१९ पित्रणेशोध । कालि. १३७६ पितुः परिवा : को. १९८४ . वृया. १२३३; लहा. १९८८ *पित्रणे विद्यकात्या. ७१० पितुः पितुः स्व वृशा. १५२९ पितृभतुंग व्यासः १४६० पित्रादिधन शुनी. १९८८ पितुः पितृष्व पितभिभ्रात: मनुः १०५२ । पित्रा दृष्टम् कात्या. ७०९ पितुः पुत्रेण. बृह. १२५१ पितृभ्यां चैव वृका. १४६३ । पित्रा भत्रो सु मनुः १०५९ अपितुः प्रदाना बसि. १०२१ याज्ञ. १२१९ । *" "" बृह. ११०६. पसाख - Page #523 -------------------------------------------------------------------------- ________________ *पित्रा भ्रात्रा सु पित्रा मात्रा च पित्रा मात्राऽथ *पित्रा वाय स्व *पित्रा विभक्ता *पत्रासह वि ار " पित्रे न दद्या *पित्रे शतगु चवि पित्रेव तु वि पित्रोरभावे *पित्र्यं चाथ स्व *पित्र्यं द्रव्यं स *पित्र्यं पितृण * पित्र्यं पित्रर्ण *पित्र्यं पित्र्यं तु पित्र्यं पित्र्यर्ण पिष्यं पुर्व ●पि पत्रि पित्र्यं वाऽथ स्व पित्र्यमेवा पिश्वर्णे विद्य x पित्र्यस्येव ध पाशात्स पिया क्यात्स पित्र्यहणाद पित्र्ये शतगु पिप्पलस्याथ पाच पोडनावेष्ट पीडनेनोप *पीडयेत्तु ध पीडयेत् भ पीडाकर्षाशु पीडाकर्षाक 4 पीड्यमानाः प्र पीनशाखाच्छे • पुंसः कार्योsa पुंसः पूर्वः सा मनुः १०५९ विष्णुः १२७९ कात्या. १९४५४ बृह. ८०३ विष्णुः १५६२ नार. ११७२ बृह. १५६७ मनुः १०४२ व्यासः ८०६ नार. ११७२ دو "बृह. ११५५ " ८०३ नार. १२२० कात्या. १२२९ वायत् भालु कात्या. बृह. कात्या. ७१० नि. १२५३ ७०७ ब्रह्म. १३७४ "" د. बृह. ७०७० याज्ञ. ६८४ बृह. ८०३; प्रजा. ८०७ " " " 99 "" " भा. १२८३, १२८४, १२८५ व्यासः ८०६ स्कन्द. १९६७ मनुः १९१० कौ. १७९८ कात्या. ७२.७ ७२८ ६५५ ७२७ د. " ७०.९ دو 39 याज्ञ. १८१६ دو ". १९३२ १८०० बृहू. १८८६ को. १०३८ sevigeet पुंसां च षोड *पुंसां संदाह पुसे पूर्वस्मै पुंसेो द्विगुणः पुंसोऽपीत्येके x पुण्यस्थानत पुण्यस्य गन्ध पुण्यानि पाव * पुण्यानि यानि पुण्येन गन्धे पुण्येऽनुकूल पुत्रं अधि *पुत्रं च जन पुत्रं तु जन पुत्रं पुत्रमु पुत्रं प्रति पुत्रं प्रत्युदि पुत्रं ब्रह्माण पुत्र वा किल्ल पुत्रं संस्कृत्य पुत्रः मिशे *पुत्रः पितृ * पुत्रः पितृध पुत्रः पितृवि पुत्रः पित्रे लो पुत्रः पोचव पुत्रः प्रमुदि पुत्रः शिष्यस्त * " पुत्रकामो हि पुत्रत्वेऽधिक >xपुत्रदायाच पुत्रदारप "" "" पुत्रदारादि पुत्रदोहित्र पुत्रपौत्र पुत्रपौत्रस पुत्रपो काल्या. १२०१ मनुः १८६५ वेदाः १००८ कौ. १६१७ नि. ०९२, १९७५ १२५५ को. १८०० वेद: १६०९ कात्या. ९५९ "" वेदाः १६०२ अनि. १४६१ नि. १२५४ कात्या. १११० " २८०, विष्णुः १२८०; मनुः १३०५ वसि. १२७३; बौशे. १३८४ मनुः १०६९ वेदा: १२६० भा. १०३१ संप्र. १३८४ मनुः १२३५ विष्णुः १२८१ 37 "" " वेदाः १२६१ वृद्दा. १३५५ वेदाः ६०४ भाषे. १६५५ यमः १८३५ भा. १२८७ कौ. १२८८ नि. १२५५ भा. १०३१ ७२५ बृह. विष्णुः ७९४ शंखः १२८२; भा. १२८६, १४७१ मनुः १२९७ शंखः १२८१ अनि. ८०.७; ख. १५०९ याज्ञ. ६८४; पुत्रप्रतिवि पुत्रभरणा पुत्रमन * पुत्रवचानु पुत्रवच्चापि पुत्रवती भ पुत्रवती वि. पुत्रवत्परि पुत्रवद्धि पि पुत्रष हि पुत्रश्च स्थावि पुत्रश्वाभक्त पुत्रोत्पत्ति पुत्रसंशये पुत्रसेतुप्र पुत्रस्तु ने • पुत्रस्तु स्थवि *पुत्रस्तु स्थावि "" पुत्रस्पर्शा *पुत्रस्य भर्त • पुत्रस्य स्थवि पुत्रस्वीकार पुत्रा और पुत्राणां च * पुत्राणां तु त्र पुत्राणां भर्त पुत्राणां मध्य पुत्रादिभिर्न ●पुत्रादीन् व • पुत्रानाप्नोति पुत्रगुणस पुत्रान्द्वादश पुत्रान् भ्रातृ पुत्रापराधे *पुत्रापरादे * पुत्राभावे च पुत्र ●पुत्राभावे दु वृहा. ७१५ मनुः १३१०; स्मृत्य १३.७३ कौ. १४३० आप. १९७३ मनुः ११९७ 4 क. १०६४ १४.३० बृह.: ७५० भा. १२८६, १४७३ -नार. १५११ वसि. १९७७ बृह. १९०६ सुम. १३५५ विष्णुः १९२१ भा. १०३० पार. १४६३ मनुः २०४५ " बोधा. १०२०, १३८८; भा. १०३१ ور भा. १९८४ मनुः १०५९ " " जाबा. १३५६ गीत. १२६१ कात्या. १४२२ 33 "" मनुः १०५९ देव. १९९१ वृहा. ६००, ७१५ १. शंखः १६१२ अपु. १९७९ मा. १२८५ मनुः १९१९ भा. ८६२ नार. १८२९ د. "" "" १५११ कात्या. ७०९; बृह. १२५१, १५५९ नार. १५११ १५१२ " Page #524 -------------------------------------------------------------------------- ________________ ..कसकवारकाबलम ".१३९१ *पुवाभावे प्र आप. पुत्राभाने यः पुत्राभावे स. -पुत्रा रक्षन्ति वारा. १०७६ पुत्रार्तिहर देक. १४६१ • पुत्रार्था हि स्त्रि को.१०३४, १४३१ पुत्रासो न पि वेदाः १९५८ पुत्रास्तु द्वाद यमः १३५१ *पुत्रास्तु स्थवि मनुः १०४५ +पुत्रास्तु स्थावि नार. १०९९ पुत्रास्ते भग वेदाः ११४४ पुत्रास्त्रयोद बृह. १३४८ पुत्रा हास्य दा वेदाः ११४४ पुत्रा ह्येते न भा. १२८७ पुत्रिकाः स्थाप पुत्रिका तु ह लहा. १३५५ पुत्रिका पुत्र शंखः १२८२ -पुत्रिकापुत्र. विष्णुः १२७९ पुत्रिकायां कृ मनुः १२९७ पुत्रिकायाः प्र जाबा. १३५६ पुत्रिकाविधि विष्णुः १२७९ *पुत्रिका हि पु शंखः १२८२ पुत्रिणा ता कु बंदाः ९७४ *पुत्रिणी च स नार. ६९ पुत्रिणी तु स. पुत्रिका हेतु भा. १९८५ पुत्री च भ्रात बृहा. १३५५ पुत्री माताम वसि. १२७३, देव. १३५० मनुः १३०० पुत्रे जाते नि नार. ११०१ पुत्रेण लोका हारी. १२६४ वसि. १२७१, विष्णुः १२७९% शंखः १२८२, मनुः १२८९ पुत्रेणापिस कात्या. ६७५ पुत्रेणैवाप पुत्रेभ्यः पित वेदाः ११५९ *पुत्रेभ्यो दायं बौधा. ११४६. पुत्रेभ्यो लोकं वेवाः ११६२. पुत्रे राज्यं स मनुः १९३१ पुत्रैः श्राद्धः पि. भा. १२८४ पुत्रैः सह विबृह. १५६८ पुत्रैश्च तद कात्या. ७१०. . पुत्रोऽनन्याश्री यास. ६८६ पुत्रो नप्ता ध सुनी. १९८८ पुत्रो न स्वाधिवृहा. ७१५ पुत्रो नाम्यात्रि याश, ६८६ पुत्रो ममेय भा. १९८५ पुत्रो यस्त्वानु पुत्रोऽसतोः स्त्री नार. ७०० *पुत्रोऽसुतः स्त्री पुनः पतिभ्यो १४२३ पुनः पत्नीम १००१ पुनः पत्युर्य नार. ७०३, ११०३ *पुनः पुनः प्र संब. १८९० *पुनः प्रमाण नार. १९३३ पुनः प्रमादे आप. ९०४ पुनः संस्कार नार. ११०१ पुनः सायं पु शुनी. १९१९ पुनः स्तेये प्र कौ. ७७२ पुनराधेये वेदाः १५९६ पुनरेता नि " ९०२ पुनर्दाय ब्र , १८३९ पुनारकि मनुः १०७५ *पुनर्भवश्च स्मृत्य. १३७३ *पुनर्भुवां ए नार. ११०४ पुनर्भुवां वि *पुनर्भूः कौमा बसि. १२७३ पुनर्भूः प्रथ नार. ७०३, ११०३ पुनर्भूतायाः को. १२८८ *पुनर्भूदिवि नार. ७०२ पुनर्भूस्त्रिवि पुना राजाभि - वसि. ६१. पुनामा: निर . हारी. १२६४ पुनाननाय शंखः १२८१ पुन्नाम्रो नर विष्णुः १२७९ मनुः १२९०, वारा. १३२८ बृह..१३४८;भा. १९८४ पुमांश्चेदवि नार. १०९४ पुमांसं घात गौत. १८४३ . पुमांसं दाह ... मनुः १८६५ ' पुमानेनन् वेदाः १००० पुमान् पुनो , १२५९ पुमान् संग्र याज्ञ. १८७० *पुमान्संदाह मनुः १८६५ पुमान् स्याल नार. १०९४ पुर जनप . भा..८१९ *पुरः प्रधान .. नार. १९३३ *पुरः प्रमाणं -पुरः सदः श. वेदाः ९६४ पुरप्रदान नार. १९३३ *पुरप्रधान *पुरप्रमाणं *पुरप्रमाण *पुरश्रेणिग बृह. ८७४ पुरस्त्वा सर्वे वेदाः १२६१. पुरागतश्च कात्या. ११०९ पुराणचोर . को. १६८१, १६८२ 'भा. १२८५ पुराणपञ्च.. हारी. ६०८ पुराणमृषि भा. १०२७, १२८४ पुराणे पणि हारी. ६०८ *पुराणे पनि पुरुषं चाप कौ. १६१८ *पुरुषं दाह मनुः १८६५ पुरुष सोम्यो वेदाः १६५६ पुरुषं हर .. नार. १७५० व्यासः १७६५ पुरुषप्रेक्षा कौ. १०३६ पुरुषमधि . ', १८५० पुरुषमब. आप. १६६४ १६०६, पुराणदृष्टो *पुनभ्वा च वि पुनर्विभागः पुनर्विभाग पुन देवा पुनस्तदा वृ , ११०४ मनुः १५७५ बृह. १५५७ वेदाः १८३९ " ९८१, 1, १९२२ पुनस्तान्यशि १००२ *पुरुषवध पुरुषवधे पुनस्वाहार पुनाति त्रिकु *पुनात्यविध अङ्गिः १११६ पुरुषविप्र : पुरुषस्य त्रि मनुः १०४४ Page #525 -------------------------------------------------------------------------- ________________ पुरुषाणां कु पुरुषोपस्था पुरूतमासः पुरुरवोऽनु पुरुरवो मा पुरोपवन * पुरोहिते द पुष्कर पुष्पफलच्छा पुष्पफलम् पुष्पफलशा पुष्पफलोप पुष्ममूलफ ● पुष्पकादे पुष्पहारत * पुष्पाणि फला * पुष्पाणि ख पुष्पेण प्रय पुणे शाकोद : पुष्पेषु हरि * पुष्पे हरित • * पुष्पोपग पुष्पोपगम पुष्पोपभोग * पुष्पोपभोग्य ●पूगश्रेणिग पूजनीयास्त्र पूजयेत्कव्य • पूजयेद्वलि पूजाईमपू पूज्या भूषयि पूतो वधमो पूरयेद्धृत पूरणा मे कृ पूर्णावधी शा * पूर्णे च सोद पूर्वे प्रक * पूर्णे विधौ सा पूर्णेऽर्धपाद पूर्वं कृता कि अपूर्व चापीडि पूर्व चेत्येके ११ : मनुः १७११ को. ७७१ वेदाः ८४१ ९८८ ވ. ९८९ को. १८०० वसि. १९२१ अनि. ९६२ को. २८०० वसि. ६०९ कौ. १६१४ वास. १७९५ ६०९ याज्ञ. १७४४ विष्णुः १६७० गौत. १६५७ ?? " भा. १२८४ याज्ञ. १७४४ मनुः १७१९ " विष्णुः १७९८ १६०९ १७९८ " در 29 बृह. ८७२, ८७४ नार. ६९२; वृप्र. ७१५ बृह. १५१३; प्रजा. १५२६ भा. १०२९ विष्णुः १६०९ मनुः १०५२ गौत. १६५८ स्कन्द. १९६६ भा. १३९१ बृद्ध. ६५२, ७०६, ७२६ It 39 ६५३ " अनि. १९६८ बृह. ७३४ काव्या. १८३३ गीत. १४२६ श्लोका पूर्व चैके पूर्व त्वकृत पूर्व दद्याद्ध पूर्व दोषान पूर्व नष्टां तु . पूर्व पचाद् पूर्वपूर्व पूर्वपैताम *पूर्व प्रणीता पूर्व प्रमीता *पूर्वं ममेयं पूर्वमयेयं पूर्व तंतु *पूर्वं मृतात्व पूर्व मृता ह पूर्व बाऽपकृ पूर्व वा पीडि *पूर्व वैके पूर्वाधिक पूर्वपूर्वः स्मृ पूर्वकर्माप पूर्वकृताप पूर्वदत्ता तु * पूर्वनष्टां च पूर्वष्टां तु * 33 * पूर्वनिष्ठां तु पूर्वपूर्वत * पूर्वप्रमीता * पूर्वप्रवर्त पूर्वप्रवृत्त पूर्वभुक्त्याच * पूर्वभुक्त्याऽपि * पूर्वमाकार क्यूवेमाक्षर पूर्वसाक्षार पूर्वमाक्षारि *पूर्वमेव व पूर्वमेव र * पूर्णमेवानु बच पुर्वकल्पम पूर्वयुतस्यै त. १४१६ यात १३७७ काव्या. ७१० मनुः ८८१ शंखः : १२०७ को. १८०० मनुः १९३० कात्या. ७.१० बृह. १५१३ " "; प्रजा. १५२६ मनुः १८५३ 39 "; नार. १८८१ भा. १०२६ बृह. १५१३ व्यासः ११११ बृद. १५१२ काव्या. १८३३ गौत. १४२६ ४६ नार. ९४८ १३४६ "" याज्ञ. १७४० को. १६८७ कात्या. ११०९ शंख: १२०७ "? हारी. १९८२ शंखः १२०० भा. १२८४ बृह. १५१३ नार. ९४७ मतुः ९३५ "" 33 नार. १८२७ १८२६ " " 33. मनुः २०५३ ऋष्य. १११७ बृह. १६४७ को. १६८२ आप. १२६६ विष्णुः ७७० पूर्वराज * पूर्वसंनिपा पूर्वसर्गे तु पूर्वस्तदृद्धिगु पूर्वस्मिन् पूर्व पूर्वस्मृताद * पूर्वस्वामीति पूर्वस्वामी तु * पूर्वाकृष्टः स पूर्वागत वा पूर्वाचार्यैस्तु * पूर्वापदाने पूर्वापराधै * पूर्वापवादै पूर्वा पूर्वा ज पूर्वावरगा * पूर्वाशनी च * पूर्वाशिनीं च पूर्वाशिनीच पूर्वाहि अश्वा पूर्वाह्नेऽभ्युदि पूर्वीर शं पूर्वेगापर पूर्वेषां तु स्व * पूर्वेषां हि स्व पूर्वेषामानु 'पूर्वोक्तादुक+ पूर्वकेन वि * पूर्वोक्तेनैव पूर्वोत्थानं गुं पूर्वोत्थानप 2 पूर्वी दुखाप पूर्ण जा पूषा त्वेतो न पूषा वः पर पृथकर्मगु थकावेग पि पृथगायव्य पृथग्गणस्य पृथग्गणस्तु गणा * पृथग्गणाश्च * पृथग्वा वर्ध ८१ ग्रा. १६५० स. १८४३ भा. १०३३ अनि. १९६८ आप. ८१६ याज्ञ. १८२३ बृह. ७६५ ॐ को १९८६ सुनी. १९८८ नार. १७५४ 33 "" " १८३१ "" " नार. ११०४ को. १९८५ नार. ११०० " 33. १०९९ मेदाः १८९५ स्मृत्य. ९०१ भार. ९०० वेदाः ९६७ की. १७७२ विष्णुः १४७१ "" 99 भा. १०२७ काल्या. १९४१ नार. १९०९ 39 " 39 बृह. ११०६ व्यासः ११११ वेदाः १००५ ९७२ ९८३ ९०३ नार. १५८३ "" 39 33 उश. १११३ बूय. १५८८ बृह. १५८१ भा. ८६१ तार ८०१ मनुः ११२८ Page #526 -------------------------------------------------------------------------- ________________ ૮૨ पृथग्यिवर्ध पृथा दुहित पृथुकीर्तिः पृथोरपीमां पृष्ठे तु साये पृष्टो यदनु पृष्टो हि साक्षी * पृष्ठतश्च श * पृष्ठतश्चानु पृष्ठतस्तु श पृष्ठतो वाऽनु पृष्ठे न मस्त पेत्वस्तेषामु *पैतामहं अ पैतामई पैतामई च पैतामहं तु पैतामहं भ्र पैतामहं स पैतामईड *पैतामहम 'पैतामहेतु पैतामहे त्व *पैतामहे पि पैतृकं की पैतृकेतु पि कंतु व *पैतृकं मातृ पैतृक धनं * पैतृकमृणं चि पेतुकेन वि पैतृके विभ पैतृको दण्ड पैतृष्वसेया *पैत्रिको दण्ड पैशुन्यहिंसा पैशुन्येन प्र पोषो हि त्वद वाचल्याचल वाचाल पचल्याद्वाल मनुः ११२८ हरि. १३७६ 39 "" मनुः १०७२ भा. १९६४ 39 39 " मनुः १८१२ कात्या. ७२८ मनुः १८१२ कात्या. ७२८ अपु. १९७४ वेदाः १६०० बृद. १२२१ " " काल्या. १२३० ७०९ " बृह. १२२२ ود " ७०७ ; कात्या. ११७३ बृह. १२२१ در او विष्णुः ११७५ -33 ار - स. ११२६ विष्णुः १२०५ " मनुः १२१३ विष्णुः १२०५ ६७९ 39 ११२५ ६७९ ११८० 39 व्यासः " पैठी. ११९४ मनुः ८२१, १९२८ भा. १९८६ मनुः ८२१ शुनी. १९१९ भा. १०२८ १९८५ मनुः १०४८ 33 " पोगण्डा पर *पोगण्डा पर व्यवहारकाण्डम् पौद्रवाव पौत्रदोहित्र 'पौत्रश्च पुत्रि *पोत्री माताम "" पौत्रोऽथ पुत्रि पौनर्भवं पीन स्व तु पौनर्भवश्च * " वेदाः १६०२ विष्णुः १२७९ मनुः १२९७, १३०२, १४७४; देव. १३५० 1 *पीनर्भयस्त्वै पौनर्भवेन पौनर्भवोऽप '*पौराणं कर्म पौराणां कर्म " "" वसि. १२७३; विष्णुः १२७९, १३९०; भा. १२८४; यमः स्मृत्य . १३७३; ब्रह्म. पौनर्भवस्तु पौराणिकत्व पौरोहित्य भा पोर्नपरुषि प्रकर्मम्यकु '* प्रकाश क्रय प्रकाशक प्रकाश देव '* प्रकाश न क प्रकाश वा क कात्या. १२०१ प्रकाश वाsx मनुः १६२६; * प्रकाशं क्रय * प्रकाशघात प्रकाशचिहा '* प्रकाशतः क *प्रकाशतस्क बृह. १३४८ वसि. १२७३; देव. १३५० मनुः १३०० * प्रकाशदेव प्रकाशमेत प्रकाशवच बृह. १३४८ कालि. १३७७ १३५१; १३७४ 39 १३७५. विष्णुः १३९० ब्रह्म. १३७५ बौधा. १०१९; मनुः १३०९ नार. १३४६ बृह. ८७२ कौ.. ११८५ ९४७ को. १६७६ १८४८ नार. ७६३ कात्या. ७६७ नार. १९११ कास्या. नार. F ७६७ "" ७६६ विष्णु: १६१२; मत्स्य. १६५५ काव्या. ८३७ नारः ७६३ बृह. १६४६ ९५० नार. ७६३ , १७४६ बृह. १७५८ नार. १९११ मनुः १९०६ A १६.९३, प्रकाशवध * प्रकाशविक प्रकाशयात्र प्रकाशापण प्रकाशार्थम व्यासः १७६३ कौ. ९२६ नार. १७४५० बृह. १७५७; व्यासः १७६३ नार. ७६३ कात्या. ७६७ मनुः १९०६ नार. ९४४ प्रकाशाश्वाप्र प्रकाशे क्रय * प्रकाशे वा क्र * प्रकाशे वाऽप्र प्रकाशैरप्र प्रकाशोपांशु प्रकीर्णकं 1 तु * प्रकीर्णकं पु प्रकीर्णकः पु प्रकीर्णकानि प्रकीर्ण पु * प्रकीर्णके १९२९; नार. १७४६ व्यासः १.७६३. बृह. १६४६ नार. ७६३ मनुः १६९३, १९२९ प्रभुर्यः सर्व प्रकृतीनां प्र प्रकृतीनां ब कृत्वा प्रकृष्टं च कृ प्रक्रयावक प्रकान्ते तु क प्राप्त प्रक्षिप्य कुम्भे * प्रक्षिप्य भाण्डे प्रक्षेप प प्रक्षेपवृद्धि प्रक्षेपानुरू प्रक्ष्यामि व प्रमुख चिह *प्राचिक ●प्रयास प्रचारश्व य प्रच्छ वा प्र प्रदोष प्रच्छदोष प्रच्छन्नचम्च बृह. ९४९ को. १९२२ नार. १९३३ " को. १९२२ नार. १९३३ 33 ८७५ बृह. १९४१ उश. १९४२ कौ. १७७२ बृह. ७८७ 33 कात्या. याज्ञ. ८४७ बृह. ९५० ९३० ७७२ " को. १६७९ ६३८ ८१७ वेदाः १२६१ काल्या. १७६२ 33 33 "" बृह. १२२३ मनुः : १७६१० १९०६ 33 १६२६ बृह. १७५८ "" मनुः १९९३, १९२९ Page #527 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका मनुः प्रतिदाने व्य. नार. का. " कौ. १६१४ " १६३० प्रच्छन्नश्रव, को. ८६१ । प्रजावती वी, वेदाः १.०२ प्रतिदानं त .. नार. ६४८ प्रच्छन्नादाने " १६७६ प्रजा हि तस्याः यमः १११३ " ७४७ प्रच्छादितं च . काल्या. १५७३ *प्रजेप्सयाधि कात्या. ८९८ प्रच्छादितं तु. प्रजेप्सिताऽधि, *प्रतिदेयं त ७४७ प्रच्छाद्य दोषं बृह. १७५८ प्रजेप्सितामि प्रति द्वादश ८१५ प्रच्छाद्याधिमृ भार. ६६० प्रज्ञाचक्षुर. भा. १९८४ *प्रतिपन्नं ऋ ७२५ प्रजनार्थ म मनुः १०५१ प्रज्ञातः कूट को. १६८० प्रतिपन्नं रा ८६३ प्रजनाथ त्रि.. १०५५ *प्रज्ञानशंस कात्या. १२२५ *प्रतिपन्न सा याज्ञ. ७२१ प्रजनाथो म . " १०५१ प्रज्ञासामर्थ्य प्रतिपनं स्त्रि ६८३ प्रजयैनौ स्व. वेदाः १००४ प्रणयादेव वारा. १०७५ वहा. ७१५ प्रजां कृण्वाथा ___, १००३ प्रणाली गृह कात्या. ९५८ प्रतिपन्नमृ बृह. ७२५ प्रजां यस्ते जि " ९९१, प्रणालीमोक्षो को. ९२७ प्रतिपन्नस्य ७२७ १८३७ प्रणीतमृषि, भा. १२४४ प्रतिपन्नेषु को. ८६३ प्रजां हिंसित्वा ___, १६००, प्रणीतश्चाप मनुः १९३० प्रतिपूज्य व वारा. १०७७ *प्रणेयुरेते याज्ञ. ९४० प्रतिप्राशव्याँ वेदाः ९७३ प्रजाः सन्त्वपु वसि. १२७१ - प्रतर्दनो ह वेदाः १६०३ प्रतिबन्धः क्र भार. ९०० प्रजा इमा म भा. १०३३ प्रतापयुक्त मनुः १६३० प्रतिबन्धक विष्णुः ८९१ प्रजा दहति . नार. १९३६ प्रतिकालं द कात्या. ६३१ *प्रतिभक्ताप कात्या. १२२४ प्रजानां दर्श प्रतिकुर्याच्च: मनुः १९३०, प्रतिभागं च मनुः १७०१ प्रजानां दोष १९२९ *प्रतिभाव्यव गौत. ६७७ प्रजानां विगु नार. १९३६ *प्रतिकुर्यात्स प्रतिभुवा प्र उत. ६७६ प्रजापतिः प्र: भा. १९८५ *प्रतिकुर्याद्य . प्रतिभूः प्राण - वृव. ६७७ प्रजापतिः सो वेदाः १००६ प्रतिकूलं च , नार. ८७१ प्रतिभूपि याज्ञ. ६६७ प्रजापतिः त्रि. प्रतिकूलः पि भा. १३९१ प्रतिभूळव प्रजापतिः स्वां ९९५ 'प्रतिकूलक+ दक्षः १११५ प्रतिभूस्तद प्रजापतिम .भा. १०३१ प्रतिक्रुष्टस्य को. १६२१ *प्रतिभूस्तु ऋ प्रजापतिरु वेदाः १८४१ प्रतिक्रुष्टाति *प्रतिभागं च प्रजापतिमे ..., ८५७ प्रतिगृह्णाति नार.. ७४९ *प्रतिमातृतो प्रजापति " १८४० प्रतिगृह्य च : " १०९६ *प्रतिमातृ बा प्रजापतिहिं भा. ८१८, प्रतिगृह्य त याज्ञ. १७४४ प्रतिमातृ वा ... १९७६; वेदाः १८४० नार. १०९६ .. *प्रतिमातृ स्व प्रजापते न . वृगौ. १३७३ " १०९७, प्रतिमाराम, प्रजापतेर वेदाः १६०१ वारा. १३२९ प्रतिमासंक अपु. १६५४ प्रजापरिपा विष्णुः १९२१ प्रतिग्रहः प्र, याज्ञ. ७९७ *प्रतिमासं तु नार. ६२४ प्रजाप्रवृत्ती , नार. ११००, प्रतिग्रहवि नार. १९३३ प्रतिमासं स. १९७८; देव. १११३ प्रतिग्रहाजि संग्र. ११४२ प्रतिमुक्तस्व प्रजाभावे तु बृह. १५१९ प्रतिग्रहाधि नार. ७३३ प्रतिरूपक नार. १७४६ प्रजाभिरने वेदाः ९७१, *प्रतिग्रहाव । , १९३३ प्रतिरूपस्य । काल्या. १६४९ . १२५३; वसि. १२७१ प्रतिग्रहीता कालौ. १३५६, प्रतिरोधक - को. १४३० प्रजाभ्यः पुष्टिं वेदाः ११२०, गौत. १६५९ प्रतिलाभेच्छ बृह..८०४ प्रतिग्रहण नार. ११३१ प्रतिलोमं च, वसि. १०२२, प्रजाभ्यो बल्य. विष्णुः १६७१ प्रतिग्रहो द्वि " ७८४ १८४६ प्रजायते प्र वेदाः १००५ *प्रतिग्राहिण, गौत. १६५९ प्रतिलोमद्वा. को. ९२७ प्रजायां रक्ष्य मनुः १०४६ प्रतिघातवि स्कन्द. १९६५ प्रतिलोमप्र कात्या. १४०३, प्रजाराणिमि: भा. १२८५ प्रतितिष्ठ वि. वेदाः १००२ . १९४२ प्रजारणिस्तु *प्रतिदत्तं त्रि याज्ञ. ६८३ " " " १८३३ *प्रतिगृह्य तु . क. १९८४ Page #528 -------------------------------------------------------------------------- ________________ १०३८ प्रत्यक्षेचार प्रत्यब्दं सर्व प्रत्यभिलेख्य प्रत्ययाधेरुः प्रत्ययाधौ तु *प्रत्यर्थ लोक प्रत्यहं गृह्य प्रत्यहं लोक *प्रत्यासन्नत प्रत्याहतुम हारी. प्रत्युवाच व 'प्रत्येकं तु ज प्रत्येक दण्ड प्रत्येक विक्री ७९४ विमा *प्रत्येकस्य वि 'प्रत्वा पद्ये प्र स्वा मुच्चामि *प्रतिलोमाप या. १७८४ प्रतिलोमासु विष्णुः १३८९ प्रतिलोम्योप याज्ञ. १७८४ *प्रतिलोम्ये १८७२ प्रतिवेश] *प्रतिवैश्यानु मनुः १६२८; बृह. १६४७ प्रतिशीर्ष नार. ८३२ प्रतिश्रुतं त बृह. ८०२ *प्रतिश्रुतम प्रतिश्रुतस्या विष्णः *प्रतिश्रुताप मत्स्य. ८०८ प्रतिश्रुतार्थ प्रतिश्रुतार्था प्रतिश्रुत्य न बृह. ८५३; वृम. ८५४ प्रतिश्रुत्याप्य गौत. ७९३ प्रतिश्रुन्याप्र अनि. ८०७; मत्स्य. ८०८; अपु. १९७३ *प्रतिश्रुत्यार्थ हारी. ८०८ प्रति श्रोणः स्था वेदाः ९६९ प्रतिषिद्धभा शंखः १६७१ प्रतिषिद्धर्म याज्ञ. ७७७ प्रतिषिद्धयोः को. १०३६ प्रतिषिद्धस्य प्रतिषिद्धा पि १०५८ *प्रतिषिद्धापि प्रतिषिद्धायां प्रतिषिद्धा स्त्री १०३६ प्रतिषिद्धे प्र विष्णुः १८४६ प्रतिषिद्धे वा कौ. १०३८ प्रतिषेधे त याज्ञ. १८७२ प्रतिषेधे पु गौत. १८४१ प्रतिषेधेऽर्ध को. १०३८ प्रतिसंवत्स नार. ९१५, १४०२, विष्णुः १४२८ प्रतिहन्यान्न नार. १९११ 'प्रतीची शाखा+ वेदाः ९०३ प्रतीची विश्वा प्रतीची सोम प्रतीयात्स्वगृ नार. ८२६ प्रत्यक्ष कार प्रत्यक्षं क्षेत्रिं मनुः १०७४ प्रत्यक्षं भिन्न भा. १९८३ *प्रत्यक्षः क्षेत्रि मनुः १०७४ *प्रत्यक्षक्षेत्रि प्रथमं दण्ड प्रथमं दर्श प्रथमं संस्थि प्रथमं साह नार. ९१७ | प्रदाप्यः स्वामि व्यासः १७६५ • १६४८ *प्रदाप्य स्वामि वसि. ९२५ प्रदाप्यापह · बृह. १७६० स्मृत्य. ६६१ *प्रदाप्योऽपह भार. ६६० प्रदाय कन्या अपु. १९७५ मनुः १०५२ *प्रदाय गच्छे. कात्या. ११०९ बृह. ६२९ प्रदाय शुल्क शंखः १०२४; मनुः १०५२ कात्या. ११०९. बृह. १५१८ प्रदायोपनि भा. ७३५ व्यासः १७६५, प्रदिशेद्भूमि मनुः ९३९ १०.६२ प्रदीयते त भार. १९७३ भा. १२८५ प्रदुष्टत्यक्त कास्या. १८८८ नार. ९४५ * " " नार. १८८१ वृहा. १८९१ प्रदेष्टारस्त्र .: कौ. १६७३ विष्णुः १६११, प्रनष्टमस्वा गौत. १९४७ प्रनष्टसेतु - को. ९२९ *प्रनष्टस्वामि गौत. १९४७ १६६९ मनुः १९५३ वेदाः.१००६ 'अपु. १९६२ " ९८३, *प्रनष्टाधिग मनुः १९५३ "१९५४ बृह. १८३० याज्ञ. १९५८ नार. १९३६ प्रपन्नं साध भा. १०२६ प्रपितामहः याज्ञ. १८२०, प्र पुनानाय वेदाः ८४१ प्रप्र तान्दस्यू को. १६७४ प्र बुध्यस्व सु , २००४ दक्षः १११४ प्रबोधाय पु. नार. १७४८ प्रभाते कारि स्कन्द. १९६७ बृह. १७६० प्रभुणा विनि बृह. ८५३ कात्या. ९२० प्रभुणा शास कात्या. १८८८ वेदाः ९८१ *प्रभृत्याद्यान मार्क. १५३० प्रभृत्युक्तान नार. १९४० प्रमदाश्च य भा. १०३३ प्रमदे कुमा वेदाः १९८० ५ १५१९ प्रमाणं समि . कात्या. १९१५ गौ. १३७३ प्रमाणदृष्टो भा. १०२७, बृह. १५१९ १२८४ वृगौ. १३७३ प्रमाणरहि बृह. ९५२ बृह. १५१९ प्रमाणहीन " ७६५ " ७२७ *प्रमाणहीने प्रमाणेन तु गौत. १०११ प्रमादमद को. १७७२, बृह. १२२२ १७९८ विष्णुः ६३८ प्रमादमृत याज्ञ. ९१२ बृह. .६५४ *प्रमादहृत बौधा. १४६७ मनः कौ. १०३८ प्रथमनेज' प्रथमा धर्म प्रथमे ग्रन्थि *प्रथमोत्तम प्रथिष्ट यस्य प्रदक्षिणं च प्रदत्तान्यस्य प्रददात्येव प्रदद्यात्ताम्र *प्रदद्यात्त्वेव प्रदद्यादर्ध *प्रदद्याद्वत्स प्रदातव्यं य *प्रदानं चेच्छ प्रदानं प्रागृ प्रदानं स्वेच्छ प्रदाने विक्र कात्या. १६०० " १२२२ Page #529 -------------------------------------------------------------------------- ________________ लोकाधीनुक्रमणिका प्रविशत् प्र *प्रविशेद्भूमि प्रविश्य राज्ञः प्रविश्य सर्व *प्रविश्यौद्धारि प्रविष्टे सोद प्र वीराय प्र प्रवृतोश्वत प्रवृत्तमपि प्रव्रजिताग प्रवजिते ज्ये प्रव्रजिते तु प्रव्रजिष्यन्वा प्रव्रज्यागति *प्रव्रज्यापरि प्रव्रज्याभिमु प्रवज्यावसि २" "+ प्रमादादर आप. ९०४ प्रमादाद्धनि नार. ६४९ प्रमादाधर्म अपु. १७९२ प्रमादान्नाशि नार. ७८१७ वृम. ८५४ प्रमादोन्माद शुनी. १११९ प्रमापणे प्रा कात्या. १८३४ प्रमापयेत्प्रा मनुः १८०९ प्रमीतपितृ याज्ञ. १२०० प्रमीतसाक्षि बृह. ६५४ प्रमीतस्य पि " १२५२ प्रमुञ्चतश्च कोः ९०६ प्रयच्छन्नग्नि वसि.१०२१; मनुः १०४२ प्रयप्स्यन्निव वेदाः १००६ प्रयुक्तं सप्त बृह. ६३१ प्रयुक्तं साध मनु. ७१७, नार. ७२३ प्रयुक्तमर्थ विष्णुः ७१६ प्रयुज्यते वि मनुः १०५९ प्रयोगं कुर्व बृह. ७८४, शुनी. ७९० प्रयोगः कर्म मनुः ११२६ प्रयोगः पूर्व प्रयोगे यत्र कात्या. ६३१ प्रयोगो यत्र प्रयोजकाऽसं प्रयोजकेस . . याज्ञ. ६४५, वृहा. ७३१ प्रयोजनं ज . भा. ८१८ प्रयोजनम भार. ८०७ प्रयोज्य न वि कात्या. १२२८ *प्ररोहंशाखि याज्ञ. १८२२ प्ररोहिशाखि *प्रलपन्त्या र बृह. १८८५ 'प्रलपन्त्या वा * प्रलये यत्तु । प्रलोभनं चा व्यासः १८८९ *प्रलोभनं वा प्रवर्तमान मनुः १७०८, १९३० प्रवासं यदि भा. १०२८ प्रवासने च को. १६२१ प्रवासयत प्रवासयेत्स्व वृहा. १६५३ प्रवास्या निष्क को. ६८० मत्स्य. १८९२ [ प्रसह्यादाना - को. १०३४ मनुः ९३९ प्रसादाने ९२९ भा. ८१८ प्रसह्यापह " ८६३ मनुः १९३० प्रसादविक्र कात्या. ८३७ १२४६ प्रसादात्स्वामि नार. ८३० बृह. ६५३ *प्रसादाद्धनि वेदाः ९०२ प्रसादार्थ म भा. १२८५ ८१४ प्रसाधनं च " १०२८ नार. ८७१ प्रसाधनं नृ बृह. ११०७ को. १८५० *प्रसाधिते है कात्या. ७६७ उश. १९७८ प्रसूतिरक्ष गौत. १९९६ गौत. १०१३ प्रस्थानविन याज्ञ. ८४६ वेदाः १४०५, प्रस्थे हिमव १२८७ १४२४ प्रस्वापनम को. १६८१ व्यापा. १११७ प्रस्वापनान्त नार. ८३१ प्रहरणाव प्रहरन्तै कृ बृह. १९१३ याज्ञ. ८२४; प्रहवणेषु को. ८६२ कात्या. १४०३ प्रहारेण ग , १६१८ ८३७ प्रहारेण तु उश. १६५२ १९२३ प्रहारोद्यमे शंखः १७९८ नार. ८३१ प्रहीणद्रव्या वसि. १९४९ मनुः १७०२ प्रहृष्टमान दक्षः १११५ नि. १२५५ प्राकारं भेद कात्या. १६४९ यमः १९४३ प्राकारस्य च मनुः १६३०, बृह. ८९६ १९३० मनुः ९३६ *प्राकारस्यानु याज्ञ. १६४० *प्राकारस्यावं बृह. १६४७ *प्राकाराणां च कात्या. ७६७ प्राक्तनस्य ध कात्या. ८७६ को. १६१८ । *प्राक्तनस्याध नार. १९३५ । *प्राक्प्रतिपन्न विष्णुः ६७९ कौ. १८४९ प्रागदर्शना बोधा. १९२. याज्ञ. १७३७ *प्रागुक्तार्थस्य कात्या. १९४२ " १७३६ प्रागुदप्रव मार्क. ९६२ प्राग्गर्भमथ ब्रह्म. १३७४ विष्णुः १६०९, प्रादृष्टदोषा स्कन्द. १९६५ १६७१ प्राग्वाससः प्र गौत. १०१२ कात्या. १९१४ *प्राग्विनशना बौधा. १९२० याज्ञ. १८७८ प्रान्यायवादे व्यासः ७३० प्राङ्मुखो निश्च स्कन्द. १९६६ की. १६८९ प्राचीनपक्षा वेदाः ९९८ याज्ञ. १८७८ प्राजकश्चेद्भ मनुः १८०९ व्यासः १८९० प्राजापत्ये मु वसि. १०२२ बृह. ७२७ प्राज्ञस्य पुरु ', भा. १०३२ नार. १०९८ प्राज्ञान् शूरा प्रव्रज्यासु वृ प्रव्रज्योपनि *प्रशाधित्वा तु xप्रशास्ति वोढा प्रशिष्यात् नृ प्रष्टव्याः संनि प्रष्टव्याः सीम प्रष्टव्या योषि प्रष्टध्या राज प्रसङ्गविनि प्रसभस्त्रीपु प्रसमीक्ष्यात्म प्रसह्य कन्या *प्रसह्य ग्राहि *प्रसह्य घात प्रसह्य घाति प्रसह्यतस्क " १६३० प्रसह्य दाप प्रसह्य दास्य *प्रसह्य दास्या प्रसह्य दिवा+ *प्रसह्य वेश्या प्रसह्य स वि प्रसह्य हर Page #530 -------------------------------------------------------------------------- ________________ ' , ९८० । १९१३ प्राणद्रव्याप कात्या. १६५० । प्राप्त शिल्पैश्व - कात्या. १४५५ | प्राहेदं वच . कालि. १३७५ प्राणभृत्सु म मनुः १८१० प्राप्त शिल्पैस्तु प्रियं ज्ञाति रु वेदाः १००६, *प्राणवत्सु म *प्राप्त सकाशा १४५३ १८४० प्राणसंशय , कात्या. ८०५ प्राप्तः स्वगुण भा. १९८४ प्रियाः स्त्रीणां य भा. १०३१ प्राणसंशये . गौत. १६०४ प्राप्तकाले कृ कात्या. ७५५ प्रिया चिद्यस्य वेदाः ८४१ . प्राणात्यये स भा.१०३१, प्राप्तनिमित्ते आप. १६६५ प्रियैव भव प्राप्तफलो प्र. को. १८४८ प्रियोस्रियस्य प्राणानपि प १९७८ प्राप्तमेतैस्तु कात्या. ८०६ प्राणीताश्वान् ____९२३ प्राणापराधि नार. १६४३ प्राप्तव्यवहा को.११९९, प्रीति भोगं च . मनुः १७०१ प्राणाबाधिकं. १८०० १९५० प्रीतिदत्तं तु. नार. ६२७; प्राणाबाधिक , १७९९ प्राप्ता देशाद्ध नार. ७०३, अनि. १४६३ प्राणाभिहन्ता १०३४ ११०३ कात्या. ६३३ प्राणिभिः क्रिय मनुः १९०५ *प्राप्तापराध मनुः १८१२ प्रीतिदत्तं न . *प्राणिहत्सुम "१८१० प्राप्तापराधा *प्रीतिदत्तं हि प्राणैर्वा एष वेदाः ७९२ यमः १८३५ *प्रीतिभोगं च मनुः १७०१ प्राणोपराधि नार. १६४३ प्राप्तार्थश्चोत्त विष्णुः ७१६ *प्रत्यर्थ लोक प्रातरुत्थाय भा. १०२८ *प्राप्ते काले कृ कात्या. ७५५ प्रीत्या तु सकृ . प्रातिभाव्यं च बृह. ६७२, प्राप्ते नृपति याज्ञ. १९०९ *प्रत्यिा दत्तं च . कात्या. १४५३ कात्या...६७५ *प्राप्ते भागे च. प्रीत्या दत्तं तु प्रातिभाव्यं तु . बृह, ६७२७ प्राप्नुयात्ताह भा. १०३० प्रीत्या निसृष्ट " १४५६ कात्या. ६७५ प्राप्नुयात्साह कात्या. ६५५, *प्रत्याऽनुसकृ नार. १९१३ प्रातिभाव्यं द ___ को. . ७२९,८३५, ८५४, १६४९ *प्रीत्या प्रदत्तं कात्या. १४५३ बृह. ७०८ प्राप्नुयात्स्वगे यमः १११३ । *प्रीत्याऽभिसृष्ट प्रांतिभाव्यं भु व्यासः ६३४ प्राप्नुवन्त्यय वारा. १०७७ *प्रीत्या विसृष्ट प्रातिभाव्यं वृ मनुः ६६३; प्राप्नोति तस्य बृह. १५५८ . *प्रीत्या संसृष्ट वसि. ६७८ *प्रामोद्यं न वि कात्या. १२२८ प्रात्योपनीता प्रातिभाव्यमृ वृहा. ६७५, प्रायशो हि कि को. १९०४ प्रेक्षायामनं ७१५, याज. ७२१ *प्रायश्चित्तं चावसि. १२७२ प्रेक्षासमा मनुः १०५८ प्रातिभाव्यव गोत. ६७७ प्रायश्चित्तं तु मनुः १६२७ *प्रेक्षासमाजे प्रातिभाव्याग : बृह. ६७२ प्रायश्चित्तं य . भा. १०३० *प्रेक्षासमाजौ कात्या. ६७५ प्रायश्चित्तं वा वसि.१०२२, *प्रेक्ष्यश्च तमृ नार. ७२४ प्रातिलोम्यप्र. , १८३३ १२७२ प्रेतं व्यसन कौ. ७३५. प्रातिलोम्याप याज्ञ. १७८४ प्रायश्चित्तवि नार. १८८४ प्रेतपत्नी ष वसि. १०२२ प्रातिलोम्यास्त बृह. १८३२ प्रायश्चित्तीय : भा. १२४३ *प्रेतप्रजाप बौधा. १०२० प्रातिलोम्येऽध याज्ञ. १८७२ प्रायश्चित्ते तु. मनुः १३९३ प्रेतविण्मूत्रो को. ८१७ प्रातिलोम्येन नार.११०४० *प्रायेण धनि बृह. ७२५ प्रेतव्याधिव्य विष्णुः १७७० प्रायेण वा ऋ. प्रेतस्य पुत्राः नार. ११०५ प्रायेण हिन वारा. १३२९ प्रेतानां योज, काणा. १३५६ प्रातिलोम्ये व याज्ञ. १८७२, *प्रायोज्यं न वि कात्या. १२२८ *प्रेतायां तु पु पैठी. १४६३ प्रातिवेशिक को.१०३८ प्रायो दासीसु प्रेतायां पुत्रि प्रातिवेश्यबाविष्णुः १६०९ प्रार्थनादभि संव. १८९१ प्रेतायाः पुत्रि शंखः १४२९ प्रातिवेश्यानु मनुः १६२८, *प्रार्थनेऽप्याभि *प्रेतेषु तु न . नार. ६९७. १९२७; बृह. १६४७ प्रार्थयन्ति ज भा. १९७८ प्रेतेषु न तु *प्रादिशेद्भूमि मनुः ९३९ प्रार्थयमाना को. ९०६ *प्रेतो मुश्चातु प्रान्या तन्तूंस्ति वेदाः १००० प्रावपा मा बृ वेदाः १८९३ प्रेतो मुञ्चामि प्रापणीयस्त हारी. ६३६ प्रासादावि वारा. १०७६ प्रेत्यभावेऽपि वारा. १०७६ ८६१ , १०३८ .. ६७९ वेदाः ९८३ Page #531 -------------------------------------------------------------------------- ________________ * प्रेत्येह च शु प्रेत्येह च सु प्रेषणं गन्ध २ " + * प्रेषश्चेन्मार्ग प्रेषितस्याम * प्रेष्यासु चैक प्रेहामृतस्य प्रेष्यासु चैक प्रोक्तं त छिन तु *प्रोक्तः स द्विगु प्रोफेन चैव प्रोक्षणीयानि प्रोत्साहकः स प्रोषितपति प्रोषितपानी प्रोषितस्य तु तस्य प्रोषितस्य वा * प्रोषितस्य सु "* प्रोषितस्य हि * प्रोषितस्याग प्रोषितस्याम प्रोषितस्यामि प्रोषिते रात् प्रोषिते त्ववि प्रोषिती धर्म प्रशान प्रोवेशयास्त प्रोष्य प्रत्याग * फलं चान्यकृ फलं त्वनभि फलं पुष्पं च फलपुष्यं च * फलपुष्पोप फलमूलाश फलमूलोद फलहरित मनुः १०५१ " "" " बृह. १८८५ व्यासः १८८९ याज्ञ. ७४५ विष्णुः १६१० मनुः १८५५ वेदाः ६०५ मनुः १८५५ नार. ९१९ ९१७ "" भा. १२४४ शुनी. १९१९ पैठी. १६५३ कौ. १८४९ वसि. १०२२ काल्या. १२०१ ७१२ १२००, १९५० ७ १२ कात्या. " " ". " १२०१ ७१२ " वेदाः 39 १८८८ ७१२ " मनुः १०६० १०६१ ९७३ ९९८ शंखः ७७१ नार. १७४५ मनुः १०७४ कात्या. ९६० फलभाग् यस्य * फलभानिय '*फलभुक्तस्य फलम लहा. १९७५ फलभोग विष्णुः १७९८ फलभोग्यं पू नार. ९४६ वसि. १७९५ नार. ११०२ मनुः २०७४ नार. ११०२ बृह. ६५२; कात्या. ६५८ वारा. १०७६ नार. १६४२ गौत. १६५७ फलहेतोरु * फलानां चैव फलानि चाप * फलाहितम फलितं पुष्पि फलेषु हरि फलोत्साहावि * फलोपगहु * फलोपगम फलोपभोग * फलोपभोग्य फल्गुदव्यक पाच तन्दु फलशुद्धि प्र फालाहतम बजस्तान्त्सह तो बतासि *श्रीयादम मनीयादम्भ बध्वा स्वगृह वामगृह *वन्दिग्रहांस्त बन्दिग्रहांस्त बन्दिमागध *बन्दीप्रहास्त बन्धं च दद्या बन्धं यथा स्था बन्धकस्य ध बन्धकीपोष *बन्धके दिनु बन्धनं ताड बन्धनागारा+ बन्धनानि च भावे तु बन्धहस्तस्य बन्धामिनिष *बन्धुदत्तं च बन्धुदत्त त बन्धुदत्तं तु बन्धुनापहृ बन्धुनोत्सृष्टो बन्धुभिः सा नि मणिका नार. ७८० मनुः १७१८ गौत. १६५७ याज्ञ. ९४३ वृहा. १६५३ यमः २७६६ मि. १४२४ विष्णुः १७९८ १६०९, १७९८ "" " १६८८ स्कन्द. १९६५ १९६७ "" याज्ञ. ९४३ वेदाः १८४० ९७८, १८३६ कात्या. १६४९ د. دو " د. बृह. ७२५ याज्ञ. १७३४, १७३७ १७३६ ८०८ याज्ञ. १७३६ कौ. १०३५ हारी. ६१५ बृह. ६५१० कात्या. ६५८ कौ. ८६३ ३५२ बृह. मासो. १९७० कौ. १६९० मनुः १९३० प्रजा. ७१५ बृह. ६५१ " १६४७ कात्या. १४५९ याज्ञ. १४४४ कात्या. १४५९ १५७४ को. १२८८ नार. ११०० *वन्धुभिः साऽभि बन्धुमि त्रि बन्धुरद्ण्डशः *बन्धुवर्गह बन्धुस्तेषां तु बन्धुनजेन बन्धुनामध्य *बन्धूनामभा बन्धूनामवि बन्धूनाहूय भाव तु *मन्ध्यभावेऽच *मन्ध्यभावेऽपि मभूवोद्दाल बलं संजाय बलाविशेषे बलाच्चेत्प्रह बलात्कारयि बलात्कारेण बात परि बलात्संदूष बलादका *बलादपह बलाद्गृहीत बलाद्दास बलाताया बलाद्वासाचे *बलानुबन्ध बलायानुच बलिः स तस्य बलिहोमस्व बले: इंम्भीन *बलोपधिकृ बलोपाधिकृ *मलोपाधिड़ *बहवः स्युः प्र बहवः स्युर्य बहवश् बह *बहवस्तु य १ नार. ११०० याज्ञ. १०८३ कौ. १०३८ कात्या. १५७४ . १६१६ १९६१ काल्या. १४०३ 29 १४५९ १५०४ वृगो. १३७२ प्रजा. ७१५ " " " भा. १०२७, १२८४ शौन. १९६२ मनुः १९३१ आप. १९१८ बौधा. १०१९६ वसि. १०२१ ८५३ नार. ७६४ मत्स्य. १८९२ " " कात्या. ६५५ वसि. १०२१ बृय. १३५५ याज्ञ. ८२३ नार. १९७६ यमः ६६० नार. ८२७ बृह. १५८१ वेदाः ८१२ नार. १९४० कौ. १९२४ भा. १०३२ बृह. १८८५ " " ६७० नार. याज्ञ. ६६७ शंखः १२८३९ मनुः १३२१ विष्णुः ६६२ नार. ६७० याज्ञ. ६६७ Page #532 -------------------------------------------------------------------------- ________________ बृह. ८७४ - , ८७२ नार. ११२९ , ६९५ मनुः १९५१ बहिर्वणेषु अपु. कात्या. अपु. १९६२ कात्या. १२०१ नार. ८०० बालवृद्धातु *बहबो जात बाधां कुर्यर्य बहती ज्ञात बाधाकाले तु बहवो यद्य याज्ञ. १८७८ बान्धवादन. बहिरालोक . भा. १०२९ बाल आषोड बहिनामस्थ ..को. १८४९ *बालदायग. देव. ११९४ *बालदायाग बहुगुणही . कौ. ८७८ बालदायादि बहुदक्षिणे वेदाः १९८१ *बहुधाऽन्नमृ *बालधात्री म *बहुधाऽर्थक *बालधात्री स्व बहुधाऽर्थम बालधात्रीम बहुना यद्य १८७८ *बालपुत्रादि बहुपत्नीकृ अनि. १११८ बालपुत्राधि बहुपशोही गोत. १६६० बालपुत्रासु बहुपुत्रेण शौन. १३७० बालपुत्रे मृ बहुपुरुष को. १४३० *बालप्रमूढा बहुभार्यासु भा. १०३० बालमूढास्व बहुभिः साधु विष्णुः ८५९ बालया वा यु बहुभिर्युक्त व्यासः १८८९ बालवद्रूद्ध बहुमूल्यं य. बृह. ६५१ बहुमूल्यो य. बालसंवर्ध बहुरक्ष्यस्य कात्या. १५२४ *बालस्त्रीब्राझ बहुषु प्रत्या को.१०४० बालांधिष्ठित बहूनां कन्या , १८४९ बालानपिच बहूनां तु गृ कात्या. ९५७ बालानाथस्त्री बहूनां भव बृह. १७६० बालामप्राप्त *बहूनां भुञ्ज मत्स्य. ८५५ बालाश्चाप बहूनां भ्रातृ भा. १९८४ बालिकाक्षत बहूनां यद्य याज्ञ. १८७८ बालिशजाती बहूनां व्रज मत्स्य. ८५५ बहूनां संम, बृह. ७८५ । बाले यातरि बहूनामेक हारी. १२६४, बाल्ययौवन वसि. १२७२ बाल्ये पितुर्व मनुः १२९०, *बाल्ये पितृव बाहुग्रीवाने . बहूनामेका. बाहुभ्यां तर बडारीत्वं दि भा. १०२९ बाह्याश्च मैत्री *बहीनां द्वाद वसि. १३५२ बाह्येषु तु प्र बहानामेक हारी. १२६४ *बिभृयाखेक ... वसि. १२७२, बृह. १३४८% बिभूयादातृ ... बृप.१३६२, संग्र. १३८४ बहीषु चैक, मनुः १२४५ 'बिभुयाद् वे बृहव्यः समांश बृह. १२२३ *बिभूयाद् वै बाणक्षेपस्त स्कन्द, १९६७ बिभमि कर्म बाधकं च य नार. ८७१ विम्बविहार बाधनं च य बीजग्रहणा. मनुः १०५८ भा. १०२९ मनुः १७०१ बृह. ११०६ मनुः १६३२ . को. १६२१ भा. १९८६ विष्णुः १९५० भा. १९७१ नार. १९७६ आदि. १३८४ को. ७३७, १९०४ १६२१ बीजस्य चैत्र मनुः १०७० *बीजस्यैव च *बीजाच्चैव हि *बीजापचार नार. ९४८ बीजायोवाह्य याज्ञ. ८९२ बीजिनश्च गौत. १०११ बीजिने तु तृ प्रजा. ९६१ *बुद्धिपूर्व चे आप. १८४३ बुद्धिपूर्व तु बुभुक्षितस्य याज्ञ. १७४४ *बृहत्त्वे द्विगु १७९० बृहन्मित्रस्य वेदाः ९७६ १८३६ बृहस्पतिः प्र , १००१ बृहस्पातना+ , १००३ बृहस्पतिप्र भा. १०३३ बृहस्पतिर्म .. वेदाः १००१ बृहस्पतिस .को. ७७२ बेकनाटाः ख. .नि. १९७१ *बोद्धव्यं तद्भ नार. १७५४ ब्रह्म क्षत्रं च मनुः १९३९ ब्रह्मक्षत्रिय बृह. १२५१ ब्रह्मगवी प वेदाः १६०० ब्रह्मघ्नं च सु वृहा. १६५३ ब्रह्मघ्ने ये स्मृ स्कन्द. १९६६ ब्रह्मध्ने वा कृ व्यासः १९११ *ब्रह्मघ्नो वा कृ ___ अजि. १११६ *ब्रह्मघ्नो वाऽथ ब्रह्मचर्येण : . वेदाः.१००० ब्रह्मचारिवा विष्णुः १६११, १९४४ ब्रह्मचारी च नार. ८२६ ' वेदाः ८४१, १८३९ ब्रह्मचारी व देवी. १९४३ ब्रह्मचार्येव याज्ञ. १०७९ ब्रह्म चैव ध मनुः १९३० ब्रह्मणस्त्वं सु . स्कन्द. १९६६ ब्रह्मणस्पते. वेदाः १००० ब्रह्मणाग्निः सं ब्रह्मदाय ग बृम. १२५२ ब्रह्मदायाग । ब्रह्मवादिनो वेदाः ११९५ ब्रह्मसोमार . को. ९३० ब्रह्मस्वं तु वि वसि. १४७० ब्रह्मस्वं पुत्र बौधा. १४६९ ब्रह्महत्यां च वसि.. ६०९ विष्णुः १०२३ मनुः १०५९ याज्ञ. १७८१ कौ. १८५० वास. १९४४ भा..८६१ को. १६८९ नार. १९९८ मनुः ८२०, नार. १९९८ विष्णुः १४७० " Page #533 -------------------------------------------------------------------------- ________________ लोकशावमिका २" "+ मनुः.१४४० संप्र. १४६३ भा. १२४४ विष्णुः १६७१ नार. १९४० मिष्णुः १६०० ममुः १७०८ भा. १९८४ बसि. १९२० भार. १७५२, , १९६१ * " । १६१९ "१७२३ ब्रह्महत्यांचा | ब्राह्मणस्य च मार. ७०४ | ब्राह्मणी सद्ध ब्रह्महत्याथै , १६०० . विष्णुः १२४०% . ब्राहाणी तु भ मनुः १७२१७ नार. १७५२ ब्राह्मणी त्वेव ब्रह्महा च सु मनुः १६२७ ब्राह्मणस्य तु , ७०४, ब्राह्मणेभ्यःक ब्रह्महा वा कृ अहि. १९९६ *ब्राह्मणेभ्यस्तु ब्रह्मा चेद्वस्त वेदाः ९९८, * " " कात्या. ८३६६ ब्राह्मणे यात शंसः.. १०२ ब्राझणे साह ब्रह्माणं यत्र , १६०० ब्राह्मणस्य ब्र बोधा. १६०६ ब्राह्मणो.द्विष ब्रह्मादिषु वि नार. १०९६ ब्राह्मणस्य ब्रा विष्णुः १२४० *ब्राह्मणो धर्म ब्रह्मापरं यु वेदाः १००१ ब्राह्मणस्य भ भा. १२४३ ब्राह्मणो माप ब्रह्मैव विद्वा " १२५९ ब्राह्मणस्य रा गौत. १२३८ ब्रह्मैव संनि मनुः १९३१ ब्राह्मणस्य व भा. १२८६ ब्राह्मणोऽपि नि ब्राह्मणं चतु मनुः १८५८ ब्राह्मणोऽपि स्व ब्राह्मणं तमः ब्राह्मणस्य वि *ब्राक्षणो लिङ्गि ब्राह्मण पाप " १६८७ ब्राह्मणस्य वे कौ. १२८८ *ब्राह्मणो वेद ब्राह्मणः क्षत्रि - भा. १२४३ ब्राह्मणस्य स , १६८७ ब्राह्मण्यं ब्राह्म बाह्मणः परी आप. १६०५ ब्राह्मणस्य हि कात्या. ८३६ ब्राह्मण्यां क्षत्रि ब्राह्मणः प्रच भा. ८१८ ब्राह्मणस्याधि गौत. ११२३ ब्राह्मण्यां ब्राह्म *ब्राह्मणः प्रति याज्ञ. ७७८ ब्राह्मणस्यान को. १२४५ *ब्राह्मण्यां यद्य माझणः प्राति , १६३५ ब्राह्मणस्यानु मार.१०९३ ब्रामण्यां लक्ष्य ब्राह्मणः शाक अपु.. १७६६ मनुः १२४६ ब्राह्मण्याः प्रथ ब्राह्मण एव वेदाः ९९९, ब्राह्मणस्याप नार. १९३६ 'ब्राह्मण्याः शिर+ . १८३९ *ब्राह्मणस्याभि गौत. १९४८ ब्राह्मण्याः सह ब्राह्मणक्षात्र वसि.१०२२, *ब्राह्मणस्यैव नार. १५१२ ब्राह्मण्यामगु १८४६, नार. १०९३, ब्राह्मणस्वं च पिता. ६३४ ब्राह्मण्यामपि को. १२८८; मनुः १३९६, ब्राह्मणस्वं न मनुः १७२६ ब्राह्मण्यास्तद्ध १७७८ ब्राह्मणातिक बृह. १८३२ ब्राह्मणतश्चै . .. कौ. ८६२ ब्राह्मणादित्र शौन. १३६५ ब्राह्मण्येकान्त ब्राह्मणधनं विष्णुः १४७० ब्राह्मणानांत __ को. १२४५ ब्राह्मण्यैतानि 'ब्राह्मणप्रम+. भा. १३९१ ब्राह्मणानां श्रु स्कन्द. १९६६ ब्राह्मदैवार्ष ब्राह्मणप्राति यास. ७७८, ब्राह्मणानां स शौन. १३६५ ब्रामस्तु प्रथ १६३५ ब्राह्मणानुप नार. १९३६ ब्राह्मादिषु च ब्राह्मणमधी कौ. १०३९ *ब्राह्मणान्प्राति याज्ञ. ७७८ ब्राह्मणमपे ब्राह्मणाय च भा. १९५६ *ब्रूयात् सर्वं वा ब्राह्मणराज गौत. १७६९ ब्राह्मणाय तु नार. १९४० ब्रूयात् स्वयं वा ब्राह्मणवर्ज विष्णुः १२४० ब्राह्मणायैव , १५१२ ब्रूहि तात कु ब्राह्मणश्चेद वसि. १९४९ *ब्राह्मणार्थ च ब्रूहि वर्ण व ब्राह्मणश्चैव . 'नार.१७८७. ब्राह्मणार्थस्य भतं तेम्यो द ब्राह्मणार्थे ग बौधा. १६०७ मसदासश्च ब्राह्मणसुव वसि. १६६८ ब्राह्मणार्थो ब्रा विष्णुः १४७० भक्तसंविमा ब्राह्मणस्तु क्ष गौत. १७६९ ब्राह्मणा लिन मनुः १९२७, भक्तस्यार्थे कृ ब्राह्मणस्तु नि मनुः १९५६ *भक्तस्योरक्षेप ब्राह्मणस्तु प याल. -७२३ ब्राह्मणा हिम भा. १२:४४ भक्तस्योपेक्ष ब्राह्मणस्तु वि अनि. ३१ *ब्राक्षणी तु य भको पसिन बाह्मणस्तु स शंखः १२८१ बाह्मणीं यद्य भवाच्छादन ब्राह्मणस्य कु पद्म. १३७६ ब्राह्मणी क्षत्रि भा. १२४३ भत्ताच्छादमृ मनुः १९४६ वसि. १९२० नार. १९३६ भा. १२८७ " १२४४ मनुः १८५९ भा. १२८७ , १४४ वास. १८४५ भा. १२४४ को. १८५० मार. ११०५ 'भा. १२४३, १४२९ नार. ११०५ भा. १२४४ मनुः १४३९ नार. १०९८ विष्णुः १४२८ नार. १४५० " १६४४ " १६२० . भा. १२८६ गौत. १६६३ नार. ८३. कौ. १९२४ कात्या. ७१३ भार. ८३२ मनुः १६४ वारा. १.४१ " " बृह. ८५२ Page #534 -------------------------------------------------------------------------- ________________ SP • भतापचये ●भक्तावकाश 33 भक्तावकाशा. भक्षयित्वा नि भक्षयित्वा प्र : महावित्वोप ●मलितं चापि भक्षितं सोद "" " * भक्षितस्यापि *भक्षिते खोद " ". भक्ष्यं वा यदि * भक्ष्यभोज्यप्र भश्यभोम्यान *भक्ष्यभोज्याप भक्ष्यभोज्योप * यदि भगं गुरुत भगतोर्थान्त भगमस्या व भगलिने म भगवन्सर्व भगस्ततक्ष भगस्ते इस्त * भगस्त्वेतो न भगस्य नाव भगस्य भजा भगिनीं मात भगिनीभ्रात् भगिनीमात अणिनीय अ -भगिनीशुल्कं आप. १६६५ मनुः १६९७ नार. १७५६ भगिन्याः शत भगिन्या आप भगिन्यो बान्ध याज्ञ. १७४२ कौ. ९०६ याज्ञ. ९१३ विष्णुः ९०५६ ९१३ याश. नार. ८३१ कात्या. ७५४ व्यासः ७५६ नार. ८३२ कात्या. ७५४. व्यासः ७५६ भा. १०२८ मनुः १६९६ नार. १९१३ मनुः १६९६ चार. १८८१ विष्णुः १६०९, १८४७ भा. १०३० वेदाः ९९६ د. भा. १०३० १०२८ वेदाः १००१ " 39 ९८३ ९९८ १००८ वृहा. १६५३ बृह. १७८९ ار "9 १९२९ " " " 33 १३८५ गीत. १४१६० विष्णुः १४२८ गील १४२६ वृहा. १४६२ *मगिनीशुल्कः भगिन्यथ तु भगिन्यथ नि याज्ञ. १४१९ भगिन्यां शत व्यासः ८०६ ر" वसि. १४ १४ १४२७ कात्या. १४५९ भगो अर्यमा भगो गोषु प्र भग्नोत्साह भग्नोत्सृष्टानां * भङ्गाक्षेपाप भज्ञाक्षेपाव * भङ्गाक्षेपोप • मशाक्षेपोऽस भजेरन्येत भजेरन् भ्रातृ भजेरन्मातृ भङ्गादित्यस्व भद्रं भल त्य भद्रा वधू *भयकारणं भयकारुण्य भयत्राणाय भयवर्जित * भयवर्जिता भयाद्वा पात भयोपधामि भरणं कीबो भरणं चास्य *भरणं वास्य भरस्य पुत्रं भरासः कारि *भर्तरि प्रब • भर्तरि प्रीते भर्तरि प्रोषि भर्त भर्तव्याः स्युः कु योऽयं त्व भती भाषी रा भर्तारं द्विष भर्तारं नानु भर्तारं पुन भर्तारं स कम् भर्तारमनु भलि भर्तुः पित्रोः स पि पुनाति वेदाः ९८५ १५०३ कौ. १६१९ ९३० "" नार. १६४२ 709 99 " मनुः ११४९ कात्या. १५७३ मनुः १४३२ स्कन्द. १९६७ वेदाः ९८८ دو ९७९ वसि. १९२० " कात्या. " ار دو دو د. " स्कन्द. १९६६ १९६६ "" ८०५ ९५८ नार. १७५२ वसि. १३८९ शंखः १४७३; नार. १५५३ १४७३, भी. १२८८, १९८५ वेदाः ८११ विष्णुः १०२३ • " " 79 विध. १११९ नार. १४०१ भा. १९८५ १२८५ १०३५ वारा. १०७५, १०७६ शाता. १९१६ मनुः १८६५; अपु. १८९१ वारा. १०७६ १०७५ "" कात्या. १४५३ मनुः १०७० व्यासः ११११ भर्तुः प्रतिवि भर्तुः प्रीतिक भर्तुः शरीर भर्तुः शुश्रूष *भर्तुः सकाशा भर्तुः समा भर्तुः स्वाम्यं त *भर्तुः स्वाम्यं तु *भर्तुः स्वाम्यं ध ●मः स्वाम्यं भ *भर्तुः स्वाम्यं स * भर्तुकामेन * भतुरनुज्ञ भर्तुरर्थाय *मर भर्तुरादेश भर्तुरू *भडिय नम मनद भर्तुर्निष्क्रम भर्तुर्भाग्यं तु भर्तुश्व वध भगोत्रं प भर्तृगोत्रं स भर्तृदायं मृ भर्तृदेव भर्तृभ्रातृपि भर्तृहिते य महीना च मन्त्रोऽर्मि या वि भत्र तच ध भो पत्नी स भर्त्रा पिता सु भर्त्रा पुत्रेण भर्त्रा प्रतिभु भत्र प्रीतेन भर्त्रा सा संस्क भर्मण्यायाम भक्त भवन्तं तेऽनु भवन्ति पित भव स्वभर्तुः बीधा २०१६ मनुः १०५७ - दक्षः १११५ मनुः १०५४ वारा. १०७५ कात्या. १४५३ विष्णुः २०२३ कात्या. १४५५ ,, "" " ७१४ शंखः १०२५ भा. १९७१ ७१३ ११०९ " स्मृत्य १३७४ 'बृह. ७५२ व्यासः ११११ ¡ बृह. १५१५ कात्या. १५२१ وا कात्या. भा. १०२९ - वारा. १०७५ नार. १०९९ कात्या. १९१० " " " १४५६, १५२० ७५१ याज्ञ. १०८३ बौधा. १०२० दक्षः १३५२ अपु. १९७९ भा. १४२९ बृह. ११०६ " कात्या. ७१३ १४५८ नार. १४४८ ब्रह्म. १९१८ कौ. १०३५ भा. १३९१ در ८६० " वसि. १९७७ वारा. १०७७ f Page #535 -------------------------------------------------------------------------- ________________ कोकार्यानुक्रमणिका ###g # * * * * * * भवेत्तथाss शुनी. १९२९ मार्यातिऋमि विष्णुः १६९२ | .भिन्ने पणे तु याज्ञ. १७१४ *भवेत्समांशः बृह. १२५१ कात्या. १६५० -भिन्नोदराणा विष्णुः १५४२ . भवेत्समांशो *भायो दासश्च मनुः ८२२ भिया देयम् वेदाः. ७९२ भवेदेकस्य शुनी. ८५६ भार्यापतीनां भा. १०३१ भिषमिथ्याच याज्ञ. १७३२ भसन्मे अम्बवेदाः ९८६ .भायो पुत्रश्च मनुः ८२२, भिषजः प्राणा को. १६७६ मना माता पि भा. १२८८, ...१३९३, १८१२, १९२८; भिषजो द्रव्य व्यासः १९५१ यमः १८३५ भीतमत्तोन्म बौधा. १६.. भस्मपङ्कर याज्ञ. १८१४ भार्या पुत्राश्च अपु. १९७४ भीमा जाया ब्रा वेदाः-१८३९ *भस्मादिना प्र बृह. १८३० भायो पुत्रोऽथ भा. १९७८ भुकभाव्याश्च बृह.. ८२ ". व्यासः १८३४ भार्यापुरोहि मनुः १९६९ भुक्ताधिन व गौत. ६०० *भस्मादिभिश्चा नार. १८२४ भार्यामपत्य भा. १०३१ *भुक्तावकाशा याज्ञ. १७४२ भस्मादिभिश्चो भार्या मूलं त्रि " १०२६ भुक्त चासार बृह. ६५१ *भस्मादीनां क्षे बृह. १८३० भार्यायां जनि *मुक्त त्वसार भस्मादीनां प्र. भार्यायां रक्ष्य मनुः १०४६ *भुक्के वाऽसार व्यासः १८३४ भार्यायां व्याभि भा. १०३१ भुक्त्वा नयेद शुनी. ११.१९ *भस्मादीनामु नार. १८२४ भार्याया भर २०२६ भुज्यतेऽन्यैर अनि. १९४३ . भागं तुरीय हारी. १९८२ । भार्याया व्याभि .१०१६, भुजीत स्त्रिय को. १८५० भागं विद्याध नार. १२२१ । १३८७ भुञ्जीतामर कात्या. १४५६, भाग एव हि भा. १०२९ १५२० *भागो कनीय मनुः १२१० . भायोयै पूर्व मनुः १०७५ भुव इति वा वेदाः १.०६ *भागो यद्विगु बृह. ६३१ भार्यारिक्थाप , १६२६ - भूतं च भषि " ८४२ भागो यवीयः मनुः १२१० भार्यार्थमापि- बौधा. १६०७ भूतिकामैने मनुः १०५३ भाजनस्थम याज्ञ. ७४५ भार्यावन्तः कि .भा. १०२६ *भूतिभोगं च भाट न दद्या वृम. ८५५ भार्यावन्तः प्र भूभागलक्ष बृह. ९५० मत्स्य . भार्याऽव्यभिचा लहा. १५२७ भूमावप्येक मनुः १०७१ भाटचारण, स्मृत्य. ७१५ *भायो शिष्यश्च मनुः १८१२ *भूमिं गृहं च प्रजा. १५६१ भाण्डं व्यसन नार. ८५० भार्यासुतवि . बृह. १५१७ भमि गृहं चा . " " भाण्डपिण्डव्य' .., ७८१ *भायोसुतावि . " " • भूमिं गृहं त्व भाण्डपूर्णानि मनुः १९२७, भायो स्नुषा च नार. ७०३ *भूमिः शतं प याज्ञ. ९१३ १९४५ भार्या स्नुषा प्र , ७०४ *भूमिच्छन्नानि भाण्डवाहक कात्या. १९७५ भावान्वेति भा. १०२६ *भूमेदर्शाहे काल्या. ८९६ भाण्डारकोश मनुः १६९७ भावसाध्यत्व अनि. १९६७ भूमेर्दशाहो " " भाण्डावकाश भावितं चेत्त कात्या. १२२९ व्यासः ८९९ १९२९ भिक्षुकवैदे को. १६२० भूमौ च भस्म ... भा. १०३० भारद्वाजीपु वेदाः १९८२ भिक्षुकान् कु १६७६ भूय आरोप स्कन्द. १९६६ भारवाहोऽध नार. ८२८ भिक्षुका बन्दि मनुः १८५३ भूयसा वस्न वेदाः ८७४ बृह. ८३५ भिक्षुकी वा मि भूयस्तेनापि भा. १२४४ भायों तथा व्यु . भा. १०२७, भिक्षुकोऽप्यथ मत्स्य. १८९२ भूयस्त्वसंस्कृ विष्णुः १२७९ १२८५ भिक्षुक्यन्वाधि को. १०३६ भूयानतोऽपि . भार्या पतिः सं ., १०२६, भित्त्वा गृहं गृ . बृह. १७६० भूयान्स्यात्क्षत्रि भा. १२४४ १९८४ भित्त्वा वधःको . १६९० भूयो दायवि देव. १२०३ भायां रक्षत पैठी. १९१५ भिन्नगोत्राः पृ ब्रह्म. १३७४ भूयो भूयोऽपि भा. १२४४ भार्याः कार्याः स शंखः १०२४ *भिन्ननासौष्ठ बृह. १८८७ भूरि द्वे अच वेदाः ९३८ *भार्याः सजाती भिन्नानामतु भा. १९८३ .. भूरिति महि भार्यातिक्रम, मनुः १६२६ भिन्ना विमन भूयो पिताम . याज्ञ. १९७५ कात्या. १६५० *भिन्ने पणेच याज्ञ. १७३४ महीनमूल्या कात्या..८९८ * * * * * * * " * * * * * * * Page #536 -------------------------------------------------------------------------- ________________ ९२ लिङ्ग. १३७६ वेदाः १६०० विष्णुः ८४३ विगुः ४३ मार. ८२८ " ८४८ " ८४९ अपु. १९७५ वेदाः ८४१ याज्ञ. ८४७ शुनी. ८५६ नार. ८५० - भूषणैर्भूष भृगु हिंसित्वा *भूतकः अपू मृतकविना भृतकश्चापू मृतकस्तु न *भृतकस्त्यज मृत्तकरित्रवि भृत्तानां वेत *भृताय वेत भृतावनिश्चि भृतिं गृहीत्या भृति गृह्य न भृतिं न भरा भृतिमर्घप भृतिमेताव भूतिरुक्ता तु भृतिषड्भाग भृतिस्तुष्टया प भृतिहानिम भृतोऽना? न *भृतो नारों न *भृतो ना? यो *भृत्यशक्त्यनु *भृत्यस्तु त्रिवि भृत्यातिथिशे *भृत्या तुष्टया प *भृत्यानां वेत *भृत्यानां वैत मृत्या भवन्ति भृत्याय वेत भृत्यास्तदनु *भृत्येभ्योऽनुस्म मृत्येभ्योऽनं स्म भत्यो वेतनं *मृत्योऽनाों न भृशं दुःख्म ८५३ भ्रातृणामवि मेषजस्नेह याज्ञ. १७२९ | *प्रातृपितृव्य कात्या. १२२९ भैक्षहेतोः प नार. १९३६ | भ्रातृपुत्रव स्मृत्य. १३७३ भैषज्येन म को. १६१८ भ्रातृभार्याणां शंख: १३९०, भोक्ता कर्मफ कात्या. ६५५ *भोक्तुं तत्स्वय देव. १४६१ *भ्रातृभार्यास्तु १३९. भोक्तुं रक्षषि कण्वः १४६२ *भ्रातृभिर्भर नार. १९९८ भोक्तुमर्हति कात्या. १५२३ । प्रातभिस्तद्वि , १२२१ भोक्त्री च स्वय देव. १४६१ भ्रातृभ्योऽशं च स्मृत्य. १४२२ *भोक्त्री तत्स्वय भ्रातृमातृपि मनुः १४३१७ *भोक्येतत्स्वय कात्या. १४५२ भागं तु म आ वेदाः १००६ नार. १४४९ भोग एव तु वृया. १५८८ भ्रातृषु प्रवि संग्र. १५२९ भोगलाभस्त बृह. ७२६ भ्रातृणां जीव. व्यासः ११४२, कात्या. ७३० ११९९; शंखः ११९५ मोगलाभोऽथ बृह. ७२६ भ्रातृणां वस्तु मनुः १२१२ भोगाधिकं च भार. ६६० *भ्रातॄणां यस्य *भोगाय द्विगु बृह. ६३१ भ्रातॄणामथ याज्ञ. .७२१ *भोगो नश्यत भार. ६६० भ्रातृणामपि भोगो नास्येवा भ्रातृणामप्र . शंख: १४७३, भोगो यद्विगु नार. १५५३ भोगले यो द्विगु , मनुः १२१४ *भोग्याधिक्यं च भार. नार. १५७९; भा. १९८४ भोग्याधिरपि गौत. ६३५ भ्रातृणामेक विष्णुः १२७९॥ भोजनान्यथ भा. ८६० मनुः १२९. *भोज्यान्नः प्रति नार. भ्रातृन्पुत्रांच भा. १९८५ *भोज्यान्नश्च प्र भ्रातेन्द्रस्य स . वेदाः ९७२ भोज्यान्चोऽथ प्र भ्रात्रा दचं पि नार. १४९ *भोज्यानोऽप्यप भ्रात्रा पितृव्य कात्या. १२२९ *भ्रंशश्चेन्मार्गि याज्ञ. ७४५ *भ्रात्रा प्रीतेन मार. १४४८ *भ्रष्टश्चेन्मार्गि भ्रूणन्ने भेष वेदाः १६०२ भ्रातरश्च पृ बृय. १५८८ भ्रूणहत्यां वा भ्रातरस्तेऽपि कात्या. १५८२ 'भ्रूणहत्यामे+ भ्रातरि चैवं गीत. १०१४ भ्रूणहत्यायां भ्रातरो ये च मनुः १५४४ 'भ्रूणहत्यायै+ भ्राता तस्यानु भा. १९८३ भ्रूणहत्या वा xभाता भरते . नि. १९४३ भ्रूणहत्यास 'भा. १०२५, भ्राता वा जनकात्या. १५२२ १२८५ भ्राता वा भ्रातृ बृह..११२० भ्रूणनि ताव वसि. १०२१ भ्राता शक्तः क नार. १९९८ श्रेषश्चेन्मार्गि याज्ञ. ७४५ भ्रातुः पुत्रो मि बृय. १३५५ । श्रेषोपनिपा. भ्रातुः संतान यमः १११४ मंहिष्ठो अर्यः वेदाः ८११ भ्रातुः सकाशा कात्या. १४५३ xमगन्दः कुसी नि. ६०० *धातुः सकाशे मघासु हन्य वेदाः १०.. भ्रात्तुज्येष्ठस्य मनुः १०६४ मङ्गलं गृह भा. १०२९ भ्रातुभोयो च भा. १९८४ मजलाचार विष्णुः १०२३ - भ्रातृदत्तं पि मजलादेश मनुः १६९३, 'नार. ८२८ बेदाः ८१४ " नार. ८४८ मनुः १६३१ नार. ८४४ यमः १९४३ " विष्णुः ८ मनुः ८ भा. १९४८, . १९८५ नार. ८२६ याज्ञ. ८६९ मनुः १८०७ - भा. ८६१ भूशं न ताड भेदं चैषां नृ *भेदने चैत्र भेदमूलो वि भेदांच्चैव प्र भेदाद्विनाशः भेदे गणा वि भेदेनोपेक्ष बृह. .७५१ Page #537 -------------------------------------------------------------------------- ________________ लोकमानमाविका वेदाः १२३१ नार. १९३८ बृह. १६४५ १९९९ मङ्गलार्थ स्व मनुः १०५९ मङ्गलैर्बहु भा. १०२८ मटचीहते वेदाः १०१० मणयः पद्म नार. ८८८ मणिगान्धर्व प्रजा. ८९९ *मणिभाश्चाश्व मणिमुक्ताप्र . कात्या. ६३२; नार. १२१९, शुनी. १९८८ नार. ८९४ मणीनां प्राण. विष्णुः १६७० मणीनामप मनुः १६३१, * * * * * FEEx; * मनुः १८०५ कात्या. १८३४ मनुः १०६८ वेदाः १० " ९९५, ... १५७० शुनी. १११९ भा. १२८६ ८६१ , १६३१ *मणीनामपि *मणीनामप्य मणीनामव *मणीनामुप मण्डनं वजे शंखः १२८२ . बृह..१०६. वेदाः ९८७ अनी. १९१९ अपु. १९७९ स्कन्द. १९६६ कात्या.. ६५८ बृह. ८९६ मण्डलान्मण्ड । मत्क्षेत्रं भुक्ष्व मत्तमूढान मत्तातिवृद्ध मत्तोन्मत्तेन *मत्वोत्सृजेद्रा मत्स्यादाश्च न मत्स्वानां पक्षि • मदनकोद्र मदयन्ती ज मदीयं नग मदूर्ध्वमिति मदेन हस्त मद्यपस्य मु *मद्यपाऽसत्य *मद्यपाऽसभ्य मद्यपाऽसाधु मद्याद्यैगर्हि मधुपर्क त मधुपर्केण मधुमांसेन मध्यमं क्षषि यास. १६३६, मनुष्यलोकः मध्यमं चोत्त संव. १९४३ मनुष्यविष . मध्यमं प्राप्नु अपु. १७६६ *मनुष्यहर. *मध्यम मध्य नार. १७४९ मनुष्यहारि मध्यमं साह . मनुष्याणां प मध्यमः पश्च मासो. १९७० मध्यमः शस्त्र मनुष्याणाम् *मध्यमस्त्वान नार. १८८२ मन्ो अस्या अ *मध्यमस्य च , १६४३ मनोव दश . मध्यमस्य तु मध्यमा मातृ स्मृत्य, १३७३ मनोवाकर्म मध्यमे कर्म नार. १९३७ मन्त्रं विमं च *मध्यमे तु त मनुः ११८६ मन्त्रमुप्तिः प्र मध्यमेषु म विष्णुः १६६९ मन्त्रसंवर मध्यमो जाति याज्ञ. १७८२ मन्त्रसंस्कार *मध्यमो ज्ञाति मन्त्रेणानेन मध्यमोपस को. ७७२ मन्त्रौषधिव . मध्यमो मध्य भा. १९८४, मन्थस्त इन्द्र १२३४, नार. १७४९ मन्दं च व्यभ मध्यमो वा क संग्र. ११५९ मन्दासरा, *मध्यस्थं स्थापि याज, ६२२ मनियोगात्सु मध्यस्थस्थापि , ६२२० । मचियोगाद्य वृहा. ७३१, व्यासः ८८९ मन्यन्ते वै पा *मध्यस्थस्यापि याज्ञ. ६२२ मम कामः स मध्यस्था वञ्च मम को दास्य मध्यस्थितम " १२२२ ममचन त्वा *मध्यस्थो वन , १७६० मम ज्येष्ठेन मध्यहीनद्र व्यासः १७६५ मम त्वा दोष मध्यादूवेम को. ७७२ ममापि यि मध्या यत्कर्ष वेदाः ९८१, ममायमिति १८३७ ममेदमिति *मध्ये दण्डो व याज्ञ. १८१७ मध्ये पञ्चप मध्यो दण्डो व्र , १८१७ ममेदसस्त्वं मध्वास्वादो वि • ममय पर मनवे शास वेदाः ८०९ *ममेयं भुक्त मनसश्चित्त " २००६ ममेयमस्तु मनसा कर्म भा. १०२९ | ममैतद्धच मनानग्रतो वेदाः ९८१, ममेव कृप .१८३७ । मया पत्या प्र मनुः पुत्रेभ्यो बौधा. ११४६, *मयेयं भुक्त वेदाः ११६१७ आप. ११६६ मरीची—या मनुनाऽभिहि भा. १२४४ मनुष्यमार नार. १६४१ मकामेन बृह. १६४५, संग्र. १६५५ *मर्मघातिन मनः ९३९ १९४१ मनुः १७१८ को. १९२५ भा. १२८५ वारा. १३२९ बृह. १२२४ कौ. १६१८ हारी. - ७९४ मनुः १०५६ * * * * * को. १६८ भा. १२८ " १२८४ स्कन्द. १९६५ भा. १३९१ "१२८५ वेदाः ९७१ भा. १३११ वेदाः १९६ वारा. १३२९ मनुः १९५५ " १९५३ अपु. १९६२ मनुः १९५५ वेदाः ९९७ भा. १२८३ नार. १८८१ वेदाः १००१ भा. १२८५ स्कन्द. १९६७ वेदाः १००१ मार. १८८१ वेदाः ९९९, १६०२ कात्या. .७१४ बृह. १६४० देवी. १९४३ वृगौ. १३७३ शौन. १३६३ शंखः १२८१ यमः १३५१ देव. १३५०, वसि. १९८२ वेदाः ७९२ को. ९२९ मधुमांसैश्च मध्यं प्रति रा+ मध्यं वा गृह्णी 'मध्यदेशेक Page #538 -------------------------------------------------------------------------- ________________ वहारकाण्डम् ... ९७५ , १६१४ - " स्पर्मघातीच बृह. १६४७ . महानसस्था शुनी. १९१९ । मांसविक्रयी विष्णुः १७९७ मर्मघाती तु *महापक्षेच नार. ७४७ मांसस्य भेत्ता मनुः १८०४ कात्या. १६४९ महापक्षे ध मनुः ७३८ मांसस्य मधु मर्मप्रहार बृह. १६४७ नार. ७४७ मांसौदनति नार. १९३८ कामप्रहारी.. महापराधि याज्ञ. १७४० मागधः (श्च वेदाः ८४२ मर्मवेधवै. महापराधे कौ. ७७२ मागधायोग नार. ११०५ मर्मज्यमाना वेदाः १००६ *महापशुंस्ते नार. १७४९ मागधो वाम भा. १२८५ मर्य इव-यु: महापशुप को. ९३२ मा घोषा उत् वेदाः ८५९ भय इव यो , २००३ महापशुम, xमाजदो मामा नि. ६०० मर्यादाचिहि कात्या. ६५७ महापशुमे " १६१७ मा च शङ्का भा. १०२७. मर्यादातिक नार. १८२७ *महापशषु याज्ञ. १८२२ मा ज्येष्ठं वधी . वेदाः ९९९ मर्यादापह को. ९२९ *महापशूस्तु नार. १७४९ मातरं तात भा. १०२७, मयोदाभेद कात्या. ९५९ महापशून् १२८५ : अपु..१६५४ मनुः १७०५, महापशनां मनुः १७१२ मातरं पित . मनुः १७७७, १९३० महापशूना को. १८०० स्कन्द. १९६५. मर्यादाभेदे कौ. ९२९ याज्ञ. १८२२ मातरः पुत्र. विष्णुः १४०७, मयोदायाः प्र याज्ञ. ९४२ महापातक कात्या. १७९१ मर्यादायाम भा. १०३२ महापातकि अपु. १९४३ मातरिश्वा च . वेदाः ८४२ *मर्यादायाश्च याज्ञ. ९४२ महाबुन इ. वेदाः ९९६ मातयेपि च मनुः १४७४ मर्यादासु. भा. १०३२ महाभिजन भा. ८६० *मातयेपि मृ मर्यादा स्थापि महि क्षेत्रं पु वेदाः ९२२ माता ऋक्थह बृह. १५१७ मर्यादेयं कृ "१०२७, महिषि हये माता गरीय भा. १९८४ १२८४ महिषी चेत्स विष्णुः ९०५ माता च ते पि . वेदाः ९९४, xमर्यो मनुष्यो। नि. १२५७ *महिषी दश ' शंखः ९०५ *मला एते म नार. १८२८ महिषीमश्वा वेदाः १००१ *माता च पित कात्यो. १४१३. मला ह्येते म महिषी वावा मा तात कोपं . भा. १०२७, *मलिनाङ्गाम बृह. १८८७ महिषोष्ट्रग याज्ञ. १९५९ १२८५ मलिमाङ्गीम महिष्यभ्यन *माता त्वभावे नार. १०९५ मलमहिष विष्णुः १९०३ महिष्या जज्ञि हरि. १३७६ *मातापितरौ मनुः १३०४ मस्तके क्षिति कात्या. ९५७ *महिष्यामष्टी विष्णुः ९०५ *माता पिता च *महता तु प्र. महोक्षो जन नार. ११०३ शुनी. १९८८ महता प्रणि महोक्षोत्सृष्ट याज्ञ. ९१५ माता पिता वा मनुः १३०४ महत्स्वपि न स्कन्द. १९६५ महोग्राणां च स्कन्द. १९६५ मातापितृभ्यां विष्णुः १२०५ महदेनः स्पृ नार. १०९६ मह्यं धुत्व य वेदाः १००६ बौधा. १२६९, भा.१२८७ -महर्षिभिश्च स्कन्द. १९६५ मां विदन्परि . मातापितृभ्या बौधा. १२७०% 'महर्षिरपि. भा. १९८४, *मांसं मद्याभि बृह. ११०७ - मनुः १३०६ . १२४५ | मां संस्पृशंस्त स्कन्द. १९६५ मातापितृवि . बौधा. १२७०% महस्पुत्रासो वेदाः ९७५, *मांसच्छेत्ता तु मनुः १८०४ मनुः १३०९ १८३६ *मांसच्छेदे श " १८०३ मातापित्रोः प्र भा. १९८६ -महाकुलीन मनुः १७२८, *मांसभेत्ता च मातापित्रो नार. ८००० १९२७ मांसभेत्ता तु . महागुणोऽल्प नार. ९४७ नार. १८२९ शंखः १६१३ महाजनस्यै कौ. १७९९ *मांसभेदी तु मनुः १८०३ मातापित्रोभ को. १८५० महानगन्युलू वेदाः ८४२ *मांसभेदे तु . . , मातापित्रोर्व . भा. १३९१ महानद्याऽथ । बृह. ९५१ मांसमद्यादि बृह. ११०७ मातापित्रोई बौधा. १२७० अनि. १९७६ मांसमधुघ , विष्णुः १६७१ मातापित्रोस्तु लिङ्ग. १३७६ " १७९२ " ९८४ Page #539 -------------------------------------------------------------------------- ________________ लोकाहिकमणिका मातापि पित कात्या. १४१३ | मातृकं भ्रातृ माता भस्त्रा.पि भा. १२८८ मातृकश्च प्र । माता भना य को. १२८८ • मातृतस्तृती माताभावे तु नार. १०९५ मातृतस्त्वा प . मातामहस्त स्मृत्य. १११८ मातृतुल्यम मातामहस्य नार. १३४७ मातृदास्यात्त - मातामहाय मातद्रव्यवि मातामहो मा , १०९५ मातृपितृपु । मातामह्या ध- मनुः १४३७ *मातृपित्रादि : माता मातृष्व नार. १८८२ मातृबन्धुः स *मातुः परिण वसि. १४२७ मातृबन्धुभ्यः *मातुः परिणा *मातृभ्रातृपि · मातुः परिवा #मातुः परीणा वसि. १४२७ *मातमातुल *मातुः पारिण . मातृयुक्त तू मातुः पारिणा - मातृवदर्त *मातुः पारिणे मातृष्वसा मा *मातुः पितुः स्व । मातुः पितृष्व . मातॄणां च क : मातुः प्रथम - मनुः १३०२ । मा ते कशल *मातुः सकाशा कात्या. १४५३ मात्रा च स्वध : मातुः सपत्नी याज्ञ. १८७४ मात्रा वापि कु *मातुः स्वसा मा बृह. १४५० मात्रा वा यत्कु मातुरलङ्का बौधा. १४२७ *मात्रा वा स्वकु . मातुरशित शंखः १०२५ मात्रे दद्याच *मातुरशिता मादुष्कृतौ व्ये : मातुर्दिधिषु . वेदाः ९७२ माध्यन्दिनात् मातुर्दुहित याज्ञ. १४४१७ माध्यमाः सर 'नार. १४४९ मानं विधम *मातुर्निवृत्ते.. . गौत. ११४५ xमा नः पथो नार. ११५२; मानयन्तः स बृह. ११५५ मानवाः सद्य *मातुर्मातुः स्व वृशा. १५२९ मानवानां प्र । मातुर्मातुल . मानवोक्तय : मातुर्यदेन मानहीने ही मातुलपितृ बौधा. १०२० मानुषमांस मातुलानी स मानुषहीनो .मातुलानी स्व यमः १८९० मातुश्च योनि आप.१.१८ मानुषा मानु मातुश्च यौत भा. १४२९ मानुषे मध्य मनुः १४३७, मानुषेषु म १४३८ • मातुस्तु यौत " १४३५ मानेन तुल. मातुस्तु यौतु :, १४३८ मा ब्राह्मणस्य मातृकं चेदु वृहा. १९८८ मातृकं पैतृ अङ्गि. १११६ मा भ्राता भ्रात मनुः १०४२ : मा भ्रातुरमे विदाः प्रजा. १२३२ : मामनु.प्र. ते पैठी. १९१५ । मायायोगवि को. १९२४, विष्णुः १०२२ जम. १७९२ मायाविनो धृ । बृह:१५७३ ब्रह्म ८४० मारुतस्योर वारा..१३२९ संग्र. ११५७ मार्गः क्षेत्रेप शंख २६ को. १६१९ | *मार्गक्षेत्रप कात्या. १४५३ - मार्मक्षेत्रयो वसि. ९२५ कौ. १२८८ . मार्गक्षेत्रे प शंखः ९२६ गौत. १०११ मार्गक्षेत्रे वृ , मनुः १४३२3 *मागेरसद कात्या. १४५२ मार्गे पुनर नार. १६४५, वृशा. १५२९ विष्णुः १७७० मार्जनैर्लेप शुनी. १९१९ वारा. १०७७ मालाकार इ. व्यासः १७६५ बृह.१४५०% मा वस्तेन ई वेदाः ९०३ यमः १८९० .मा वस्स्ते न ई , ९०२ वारा. १३२९ वेदाः ९७४ मा विदन् प नार. १२२० मा वो घ्नन्तं मा . *माषं गां दण्ड नार. ९१. । माषं गां दाप *माषकश्च भ शुनी. १९८८ *माषकस्तु भ वेदाः १००२ माषको वेत माषमात्रम सुम. ९०. वेदाः ८१३ *माषस्य मधु .मनुः १७१८ भा. ८६० माषानष्टौ तु याश. ९१३ नि. १२५३ माषिकस्तुभ मनुः १८११ भा. ८६१ मासषाण्मासि बृह. १५६. कात्या. १७६२ मासस्य वृद्धिं वसि. ६०९; भा. १०३३ मनुः ६१२; नार. ६२४ अनि. १९६८ मासस्यान्तः प को. १६१८ कौ. १६७३ मासार्धमासं यमः १६५२ *मासिकस्तुभ मनुः १८११ मासि मासि ऋ. भा. १०३. मासि मासि भ भा. ८१९ मासि मासि र बोधा. १८४५७ याज्ञ. १७३२ बसि. १९७७ भा. १०२७, | *मासि पाण्मासि बृह. १५६. १२८५ मा स्म वर्णसं पैठी. १११५ याज्ञ. १७२८ मा स्म संकरो वेदाः १४६४, मा हिंसिष्टं कु वेदाः १००१ १६००मितं ददाति वारा. १०४७ ९९८ .. शुनी. १९९९ कौ. १६७५ * . वेदाः ९९९ में # * * * * * * * E * Page #540 -------------------------------------------------------------------------- ________________ ९६ कौ. १६७४ की. १०३४ " १००८ मित्रं कृणुध्वं मुण्डकोपरि मित्रप्राप्त्यर्थ बृह. १६४६ मुद्गराङ्काद मित्रस्ते अस्त्वर बेदाः ११४३ मुद्राङ्कितंच मित्राणि वा व्य को. १९२४ *मुद्राङ्कितं वा कमिथः पितुःप आप. ११६५ मुषितं प्रया मिथः संघात नार. ८०१ • मुषितः शप मिथ एव प्र मनुः ७३९ मिथ एव स. मुषितवेश्म मिथस्समवा मुषितसंनि मिथुनं ऋक्सा बेदाः १०१० मुष्कयोरद मिथुनाद्वाऽ मुष्कयोनिहि xमिथुनानां वि नि. १२५५ *मुष्यां प्रसक्ता मूत्रपुरीषो १४१५ मूत्रमाण्ड्यमि मिथुनानि जु वेदाः १००८ मूत्रेण मौण्डय मिथो दायः कृ मनुः । ७३९ मूर्ध्नि पत्रं त मिथो भजेता मूर्ध्नि पुत्रानु मिथो भजेदा मूर्ध्नि विन्यस्त मिथ्यादूषिणां .. हारी. १७६९ मूलं च सोद *मिथ्यादूषिता • मूलं तस्य भ *मिथ्यादृष्टीनां *मूलं भवेत्त मिथ्याभियोगि नार. १९६८ मूलकर्म च मिथ्याभियोगी व्यासः ७३० मूलकर्मणि मिथ्यावदन्प याज्ञ.७७८ *मिथ्यावादी च नार. ७८४ मूलक्रियास्व मनुः १७०६, मूलखानक १९२७ मूलग्रहण मिथ्येतदिति बौधा. १९१९ मूलतस्तु भ मिथ्योक्त्वा च प नार. ७८४ मूलत्वेन लि मिथ्योपवादे को. १७७१ *मूलपुष्पौष मिनाति श्रियं वेदाः ९६७ मूलफलपु *मिश्रासु कनि विष्णुः १०२३ मूलमात्रं तु मिश्रास् च क मूलमेव ऋ मुकुलावदा *मूलमेव त मुक्तभाव्यश्च बृह. ८७२ *मूलमेव तु मुफभाव्याश्च *मूलमेव प्र *मुक्ता भाव्याश्च मूलमेव स *मुक्तारत्नप्र मार. ८९४ मूलात्तु द्विगु मुक्ताबज्रप मूलानयनं मुक्ताविद्रुम " ८८८ मूले तु द्विगु मुखसंदर्श । बृह. १३४८ मूले दत्ते त मुखान्मुखं प नार.११०१० मूलेन सह यमः १११३ मुखेन शत्र .भा. ८६० | *मूले समाह मुख्यानां चैव मनुः १७११ मुख्यैः सहस स्कन्द. १९६५ । मूले समाह बृह. ७६५ व्यासः ७६८ बृह. ७५० मूलोदयं प्र *मूल्यं गृहीत्वा नार. ८५१ कौ. १६२० मूल्यं तदाधि कात्या. ६५५ भार. १७५७ - मूल्यं तदाप्त सुम. ९०० वृम. १७६६ *मूल्यं तद्दत्त - कात्या. ६५५ को. १६८५ सुम. ९०० मूल्यं तद्विगु नार. ८८७ वेदाः १००६ मूल्यं तस्य भ हारी. ६६१ *मूल्यं तु द्विगु नार. ८८७ नार. १७४६ मूल्यं दत्त्वाऽधि बृह. ८९६ को. ९२७ मूल्यं यथाव . भार. . ९०० शंखः १६७२ मूल्यं लब्धं तु कात्या. १४५४ मनुः १८६० *मूल्यं स द्विगु नार. ८८७ स्कन्द. १९६६ मूल्यद्विगुण को. १६१४ __ भा. १९८५ मूल्यमादाय मत्स्य. ८५५ स्कन्द. १९६६ अपु. १९७२ बृह. ६३१ मूल्यमेव द . कौ. ७३७ लहा. ६७७ *मूल्यं लब्धं तु कात्या. १४५४ कात्या. १४५८ मूल्यस्य पाद सुम. ९०० बृह. १७६० *मूल्यस्याल्पप्र कात्या. ८९८. मनुः १६३१, मूल्यात्पञ्चगु . मनुः १६३०, १९३० विष्णुः १०२३ *मूल्यात्पादाधि बृह. ८९६ - बृह. ९५१. मूल्यात्स्वल्पप्र कात्या. ८९८ कात्या. ७३० *मूल्याष्टभागे, . नार. १७४८ लहा. ७३२ मूल्याष्टभागो अनि.. ७३१ मूल्येन चार्य । गौत. १६६१ मूल्येन तोष मनुः ६४० नार. ६५० काल्या. ७३० मूषिककरं . ? * * * * * * * * * * कौ. १९२५ मूषिकभये' , १९२५ : ::: भा. १२८४ 'चारा. १०७६ नार. १७५६ काल्या. ७६६ लहा. ७३२ बृह. ६२९ " ७६५) व्यासः ७६८ बृह. ७६५ व्यासः ७६८ - 'बृह. ७६५ मृगव्यव मृगपशुप मृगाभिशापा मृगायुतं वा *मृग्या दाप्योऽन्य *मृग्यो वाप्यथ मृच्चमाणि मृज्यसे सोम मृतकल्पम मृतप्रजांप *मृतस्य च प्र मृतस्य प्रसू मृताङ्गलग्न याज्ञ. १७३३ वेदाः ९७५ को. १७९९ बौधा. १०२० " १२६९ *मूले समाहि याज्ञ. १९३० Page #541 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका १९३३ " ९५८ " मृता जलौका वसि. १०२२ मृतानुगम पैठी. १११५ मृतायां दत्त याज्ञ. १४४७ नार. १४५० मृतार्या पुन " " मृतायां वधः का. १८४८ *मृतायां संस्थि. मनुः १४३३ *मृतार्या सर्व . याज्ञ. १४४७ मृताहे त्वेक कार्णा. १३५६ मृते जीवति भा. १०२६, १३९०याज्ञ. १०८८% सूतः १४६३ मृते तु स्वामि नार. ९४७ मृतेऽधिपेऽपि शुनी. १९८८ *मृते न पित देव. १४०४ *मृते पतो तु नार. १५५५ *मृते पत्यौ तु मृते पितरि कात्या. ७१२) - ब्रह्म. १३७४; देव. १४०४ - मृते प्रवाजि - कात्या. १५६१ मृते भर्तरि नार. ७०३, ११०३,१५५५, मनुः१०४५, २०६३ कात्या.१११०,१५२३, व्यासः११११,१५२४; देव. १९१२; अङ्गि. १११५ परा. १११७; शुनी. १११९ याज्ञ. १३३८ को. १४३०; अपु. १९७९ मृते भर्तरि+. विष्णुः १०२४ १" "+ ब्रह्म. १११८ मृते भर्तर्य नार. १५५५ मृते म्रियेत बृह. ११०७ *मृतेऽपि स्वामि नार. ९४७ *मृते वा स्वामि • मृतेषु च वि . " .९१६ स्मृतेषु तु न अमृतेषु तु वि. “मृतोऽनपत्य । बृह. १५६० मृतोऽनपत्यो मृतोऽमेध्येन ,१६४८ यमः १६५२ मृत्यवे स्वाद वेदाः ७९१ मृत्यवे त्वाऽदा मृत्युदेशस याज्ञ. १६४० मृत्युमेव आ. वेदाः १६०२ मृत्योरात्मना. वेदाः ६०४ | *मालोदयं प्र: बृह, ६५३ मृदुत्वं च त . भा. १०३१ | *मौलोदयौ प्र मृदुर्निमन्युः वेदाः ९९८ म्रियेतान्यत मनुः १५४४ मद्भाण्डासन नार. १७४५ म्लेच्छश्वपाक . कात्या. १९१५ मृद्भिस्तु शोध शुनी. १११९ म्लेच्छानामदो कौ. ८१७ मृन्मयानां च मनुः १७१८ सं कामयेता. वेदाः ८५८ मन्मये भाज स्कन्द. १९६७ यं कामयेते.. *मेखलाधूम कात्या. ९५९ *यं कामार्ता स्वै कात्या. १८८८ मेखलाभ्रम यं च कश्चिद् भा. ८१८ *मेश्चोन्माद १३५० यं च धर्म च ८६० मेट्रफलोप कौ. १६१९ यं चात्र गूढ कौ. १६७९ मेढ्श्चोन्माद कात्या. १३५० यं चात्रापस ,, १६८२ मेध्यमेव ध नार. १९३९ यं चार्थ प्रति ६६२; मेध्यामेवैना वेदाः १००६, नार. ६७० १८४० - *यं चार्थ साध मेने इव त __यं चार्यमाश्र गौत. ८१५ मैत्रमौद्वाहि मनुः १२११७ | यं तु पश्येन्नि मनुः १९५६ याज्ञ. १२१५, प्रजा. १२३२ *यं ते समधि नार. ८३४ मैत्रेयी च का वेदाः १०१०, यं देवाः स्मर वेदाः ९९७ १४०५, १४२४ यं देवासो अ ९७२ मैत्रेयीति हो " १४०५, यं धर्म स्थाप कात्या. १९४२ १४२४ यं परम्पर बृह. १५६९ *मैव्यमद्विाहि मनुः १२११ *यं पितृगृहे वसि. १२७३ मैथुने द्वाद कौ. १८५० यं पुत्रं परि मनुः १३०६ . मोक्षधर्मस्थि भा. १०३१ *यं पुत्रं प्रति मोक्षितो मह नार. ८३० यं पूजयेम । भा. ८६० *मोघं वप्ता कु- आप. १२६७ यं पूर्वतर वास. ७३२ मोघं वेत्ता कु यं बल्बजं न्य वेदाः १००२ *मोचितो मह नार. ८३. यं ब्राह्मणस्तु मनुः १३०९ मोच्य आधिस्त याज्ञ *यं मातापितृ वसि. १२७८ *मोच्यश्चाधिस्त यं मित्रावरु वेदाः ९९७ मोच्योऽभिज्ञोऽपि बृह. १९१३ यं मे दत्तो व्र मोदः प्रमोद वेदाः १००६ यं यं देवं त्व भा. १२८६ *मोदते पति व्यासः ११११ यं वा नानालो ___ कौ. १६८० मो ध्वद्य दुर्ह वेदाः ९७३ यं वा मन्त्रयो मोहात्प्रमादा कात्या. १७९१७ यं वा रसस्य । उश. १७९२ यं विश्वे देवाः वेदाः ९९७ *मोहात्प्रमोहा काल्या. १७९१ यः कन्यां दर्श मत्स्य. १९७५ मोहादियं म विष्णुः १८४६ यः कन्यां पूर्व विष्णुः १०२३ मोहेन द्विश . को. १६१८ यः कर्मकाले वृम. ८५५. *मौण्डयं प्राणान्त मनुः १८५८ यः कश्चिदूश्च बृह. ७८५, मौण्ड्यं प्राणान्ति ८९६ *मौनवृद्धाद, नार. ९४६ यः कुर्यात्तु ब. बृहा. १६५३, मौलवृद्धाद मौलाः सामन्ता विष्णुः १५६९ यः क्षिप्तो मर्ष . मनुः १७०२ मौलास्तु ते स बृह. ९५१ । यः परः एवं कौ. १७७२ Page #542 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् १४४. " ८७५ यः पश्चिमः कि पनि बह ७३४] यच्छिष्टं पित'. नार. १२२१ | *वत्तत्संग्रह बृह. ११०१ यः पुत्रो गुण भा. १३९१ *यच्छिष्टं प्रीति यत्तस्याः स्याद्ध मनुः १४४. *यः पूर्वतर वसि. ७३२ यजतेऽहर मनुः १७०० श्यत्तस्यै स्याद्ध *यः प्रदत्तोऽपि स्मृत्य. १३७४ यजमानस्य वेदाः ९०२ *यत्तु कार्यस्य कात्या . ८.५ यः सदारःस भा. १०२६ .." "+ यत्तु तत्राधि भार. ६६. यः साधयन्तं मनुः ७१८ यजेत तेन भा. १२४४ *यत्तु पश्यनि. मनुः १९५० *यः साध्यमान , यजेत व अत्रिः १३५२ श्यत्तुल्या पुत्रि बृह. १३४८ यः साहसं का याज्ञ. १६३३ *वजेताहर मनुः १७०० *यत्तु सोपाधि कात्या. १४५४ यः साहसं प्र को. १६१४ यजामयो य. वेदाः १००३ यत्ते पाणावि वेदाः १०.६ *यः स्त्रीणामुप कात्या. ७१४ यजार सन्तं यत् ते प्रजा *यः स्वकं साध मनुः ७१८ १८४० यत्तेषां वृत्त्यु नार. ८७. नार.. ७२३ यज्ञं क्षेत्रं च लहा. १९८८ यत्ते समधि मनुः ८२२, यः खयं साध मनुः ७१८ यज्ञश्चेत्प्रति मनुः १७२३ १३९३,१९२८ नार.८३४, यः स्वामिनाउन ६४० यज्ञस्य काम्यः वेदाः १००६ . १४०२, भा. १३९१ * " , भार. ६६० यज्ञस्य युक्ती यत्तैः प्राप्त र बृह. ८७५ यः स्वामिनाऽभ्य नार. ६५० यशापग वसि.११२६ *यत्त्वप्येकत कात्या. १४५८ *यः स्वार्थ साध ७४८ यज्ञार्थ द्रव्य शंखः १३९० श्यत्त्वसत्संशिर १७९१. य आतृणत्य वसि. १९७४ कात्या. १४५७ यत्त्वस्याः स्याद्ध य आस्ते यश्च वेदाः : ९९८ *यज्ञार्थं विहि *यत्त्वस्यै स्याद्ध य इत्थ स्वां दु १८४० *यज्ञाथोन्युप मनुः १७२० यत्त्वेवं लिखि बृह. ८७३ य उदाजन् , १९८० यशियस्य तु स्कन्द.१९६५ *यत्नः प्राप्त र य उदानड्व्य ९०२ यज्ञैस्तपोभि भा. १९७८ यत्पत्नयः वेदाः १००६ य ऋते चिद १००३ यज्ञैस्तु देवा यत्परद्रव्य .. कात्या. १७६१ य ऋतेन स् यतः परि जा वेदाः ९७३ यत्पराचीमु वेदाः ९०३ य एतावद्धि १६१४ यतः पातकि ब्रह्म. १११८ .यत्पुंसः पर . मनुः १०५८ य एतेऽभिहि मनुः १३१४ यतः पुमांसः भा. १०३२ अपु. १९७९ *य एते विहि यतन्ते रक्षि मनुः १०४६ *यत्पुनर्नय , . कात्या. १४५३ य एने हन्ति वेदाः १४६४, यतश्च भूता भा. १०३२ यत्पुनलेभ ., १४५२ १६०० यतश्चोत्तिष्ठे को. १५४३ - यत्पैतृक ध ' . वृहा. १९८८ य एवं वेद १००५ यतात्मा गर्भ “यमः १११३ *यत्पैश्यं स्याद्ध ममुः १४४० य एव कश्चि नार. १९४० यतिश्च ब्रह्म , प्रचे. १११७ यत्प्रनष्टं मृ व्यासः ९२० *य एव तत्र , १९११ यतेतां जात : कालि. १३७७ यत्प्रनष्टं ह *य एवात्युद , ९४७ यतो द्रव्यं वि बृह. ७२५ श्यत्प्रसह्य वृ मनुः १०९७ य एवानुद यतो यमस्य बौधा. १२७१ नार. ९१६ यच्च पुत्रः पु वेदाः १२६२ यत्कन्याया वि व्यासः १४६० *यत्र कासि यच्च भर्ना ध व्यासः १४६० यत्काम इद वेदाः ९९९ यत्र क्वचन शंखः १२८२७ यश्च यस्योप नार. १९३५ यत्किञ्चित्कुरु कात्या. ७१४, - पैठी. १३५६ यच्च सातिश मनुः ११८९ यमः १९४३ यत्र वचनो विष्णुः १२७९ *यच सोपाधि कात्या. १४५४ यत्किश्चित्पति भा. १०२९ यत्र क्वचीत्पा स्मृत्य. १३७३ *यच्च स्यात्परि यत्किश्चित्पित मनुः १२१० यत्रतत्र स... भा. १२४४ यच्चानुचित यत्किञ्चिदेव , ११९० यत्र तत्स्यात्कृ मनुः ७१९ यच्चान्यद्रक्ष्यं हारी. १०१५ यत्कुमारी म वेदाः १०११ *यत्र तेऽभिहि यच्चापि कार्य कात्या. ७५३ यत्कुसीदम+ , ६०१ न्यत्र दद्याह संग्र. ७१५ यश्चैषां वृत्त्यु नार. ८७. यत्र नार्यस्तु मनुः १०५२७ “यच्चैषां प्रत्यु यत्कुसीदमि. संग्र. ७१६ यच्छबलेन विष्णुः १९८३ । यत्कृष्णेन.त विष्णुः १९८३ | यत्र नोक्तो द उन. १७९२७ " १२८४ १९८० . १७४४ " १७९१ Page #543 -------------------------------------------------------------------------- ________________ लोकार्थानुक्रमणिका . नार. ८५० . शुनी. ८५६ मनुः १८०५ कात्या. १८३४ " १९८७ मनुः १९३० , १७२५ शंखः १७७१ हारी. १०१५ याज्ञ. ९१२ मनुः १९२७ भा.. ८६१ वेदाः ९९९ को. ८४३ याज्ञ. १८१४ । *यथा गोष्ट्र • मनुः १०७३ | *यथा भृतिच वत्र पश्येषि __ मनुः १९५६ यथा गावःस्थि भा. १०२७, यथा मम क क्यत्र प्रवते , १८०८ १२८५ क्यत्र यदृक्थ यथा गोऽश्वोष्ट्र यथा मम स्म यत्री दाप्य बह. ७२५ यथाझं वध वेदाः ९९६ | यथा मां कामि यत्र वास्य भ नार. ८८८ यथा च ते न भा. ८६१ | यथायं वाहो यत्र स्यात्परि कात्या. १७९१ यथा च दांता को. ७९४ यथा यथा तु यत्र स्वल्पोप . प्रजा. ९६२ *यों च पर्थि काल्या. ..८५४ *यथायथा भ यत्र ह क्व च वेदाः ११६३ यथा जलं कु बह. १९८७ यथायथा म यत्र हिंसां स कात्या. ७१३ यथा जायामा वेदाः ९९४ भ्यत्रातिवते . मनुः १८०८ यथा ज्येष्ठः क भा. १९८३ यथा यथा वि यत्राधिकं गृ यथा तव व वेदाः ८४२ यथा यमः प्रि यत्रानुकूल्यं याज्ञ. १०८७ *यथा ते न नि , व्यासः १७६४ *यथा यशोऽस्य *यत्रापरिवृ . मनुः ११० यथा ते नाति यथारूपवि. यत्रापवते " १८०८ यथात्मा गति यमः १११३ यथार्थमव भ्यत्रापि वर्त यथा त्वां प्राप्य भा. ८६० यथार्पितान् यत्रार्थ साध नार. ७४८, यथा दण्डग मनुः १९६९ यथार्हमेता व्यासः ७५६ यथा धने त बृह. १५६८ यथावत्प्रति यत्रार्थी दाप्य बृह. ७२५ यथा नकुलो वेदाः ९९७ यथावशो न झ्यत्रार्थे साध नार. ७४८ *यथा न बीजं मनुः १०७१ यथा वा कुश यत्राहितं गृ. बृह. ६५३ यथा नरेण भा. १२४३ यथा वा निक्षे • यत्रैतमेवं . . वेदाः ११६२ यथा न सदृ , १२४४ यथाविधेन यत्रैतल्लिखि बृह. ८७३ यथा नातिच मनुः १०५५ भ्यत्रैतल्लेखि *यथा नाभिच यथाविध्यधि भ्यता न प्र मनुः १०५२ यथा नियोग संग्र. ११९४ *यथाविध्युप कतास्तु न यथापराधं. यमः १६५२, : यथा वृक्षं लि बृह. १९०६ को. १६८९ यथा वृक्षम यत्सीमागश्च . ९६८ यथापराध १६१४ यथाशक्तिद्वि यत् सुपर्णा यथा पितृध बृह. १५१७ । यथाशक्ति यत्स्थाली परा . . ९९५ *यथा पुत्रः स्मृ मनुः १२९५ . यथाशक्त्यनु यत्स्थालीए.रिश्च , १३८५ *यथाप्राप्तं वि कात्या. १५७४ स्यत्स्वामिनाऽन मनुः ६४० - यथा बर्जिन मनुः १०७१ यथाशक्त्या द्वि यथांशं.कर्म, कात्या. ७८८ यथाबीजं प्र *यथाशक्त्यानु भ्यथांशं तु ल शंखः १२०७ यथा ब्राह्मण " १०५४ *यथाशब्दानु यथा कथा च - आप. १६६५ भा. १२४४ यथाश्रुति वि यथा कलां य वेदाः ६००, यथा भर्ता त , १०२९ यथासंभाषि ६०१ यथा भवेम वेदाः ११५९ यथाकामी भ याज्ञ. १०८१ - यथाभागं भ. शखः १२०७ यथा संमन यथाकालम नार. ८२६ *यथाभागं ल यथा स तुष्टः यथाकालमु विष्णुः १७७१, हारी. १९८२ यथासमय यथाभागं ह वेदाः. १९०१ यथा सर्वाणि यथाकालोप कात्या. १२२८ *यथाभागप बृह. १२२२ यथा सिन्धुर्न . यथा कुटुम्ब .भा.१०२९ • यथाभागानु यथासुखं पं यथा कृताय वेदाः १८९८ यथाभियोग मनुः ७६०% यथा सुपर्णः यथाखरो म कात्या. ७६७ यथासेतुभो यथा गणाः प्र .भा. ८६१ यथा भूमिपूं वेदाः ९९७ । यथासो मम नार.११३०० विष्णुः १९८३ मनुः १०६ वेदाः ९९६ कास्या.. १४५४ प्रजा. १५ कात्या. १६५० पैठी. १६५३ कात्या. १४५४ » १६५० शंखः आप. १९७३ । कौ. ७३७ ८४३ वेदाः . ९९९ : भा. १०२९ । बृह. १९१३ मनुः १९३० वेदाः १००० भा. १०३० वेदाः ९९६ को. ९२६ वेदाः ९९७ Page #544 -------------------------------------------------------------------------- ________________ १०० व्यवहारकाण्डम् , १००७ , ८१२ बृह. १५५८ " ७८६ भा. १९८४ वेदाः १०.२ नार. १९४० शुनी. ७३१ नार. यथा स्तेनो य वेदाः १६०३ यथा स्त्री तृप्य यथाहमन भा. १२८५ यथाऽहमस्या वेदाः १००६ यथा ह वै यो यथा ह्यग्नौ स्थि नार. १९४० यथा ह्याहव भा. १९८५ यथेदं भूम्या वेदाः ९९६ यथेमे द्यावा यथेयमिन्द्र , ९८३ यथेष्टं प्रभ स्मृत्य. १११८ यथेह पुरु वेदाः १२५९ शंखः १२८१ यथैतदनु बौधा. १९१९ यथैव ते न वसि. १९७४ यथैवाङ्गिर वेदाः १२६०, १९८१ यथैवात्मा त भा. १२८६, १४७३ मनुः१२९४,१४७४% नार. १५१२ यथैवाहं पि - भा. १२८४ यथोक्तं वा गौत. १८४३ यथोक्तदण्ड मासो. १९७० यथोक्तमातः मनुः ८४५ यथोक्तेन न यथोत मम्र यथोदकम यथोपकारं यदग्निर्ह यददीव्यन्न ६०३, ६०४ यदधीते य मनुः १७०० यदन्तरं त वेदाः ९९६ यदन्नं नाभि भा. १०२८ यदन्नमनि वेदाः ६०६ यदन्नमद्भ्य " ६०२, यदश्विना पृ यदस्याः पन्पू यदा कश्चिन्प्र यदा कश्चित्स यदागमव यदा गाहेप *यदा च कश्चि यदा चतुगु न्यदाचन स *यदा च न म्यु यदा च पाथ *यदा चाग्नौ स्थि *यदा चेत्स द्वि यदातिथिगु यदा तत्र व यदा तु द्विगु यदा तु न स यदा तु न स्यु यदा तु नैव *यदा तु पथि *यदा तु स्युन यदा तेजः स * यदात्र न स्यु यदा दत्ता भ यदा दहति यदा दानं द्वि यदा दासी तु यदादी ये न *यदा दलित *यदा नियोग यदानीतं भ यदानेतुंभ यदापिपेष ९४६ कात्या. ८५४ नार. १९४० कात्या. १४५६ नार. १९३६ बृह. ७८६ याज. ६४७ नार. ७०४ Sm कात्या. ८५४ नार. ९४६ , १९३६ वदासामौर बृह. १४५० *यदा स्वगृह " ७२५ यदा हतः प्रा सुम. १६५३ * यदि कश्चि-प्र. बृह. १५५८ यदि कार्यप्र कात्या. ८०५ *यदि कार्यस्य यदि कुर्यात्स . याज्ञ. १४०८ *याद च न स्यु नार. ९४६ *यदि चेकत कात्या. १४५८ याद जिह्वा स . भा. १.३२ *यदि तस्मिन् वृम. १०६६ यदि तेनोप प्रजा. ९६२ यदि त्वं प्रस्थि वारा. १०७५ *यदि त्वेकत कात्या. १४५८ *यदि दद्यात्स याज्ञ. १४०८ यदि देशे च मनुः ९०८७ - 'नार. ९१६ यदि द्वौ ब्राह्म विष्णुः १२४५ यदि धर्मार्था । वसि. १०२२ यदि नाम म भा. १२८३ यदि नैताः प्र अनि. १९६९ *यदि नोपलि नार. ७.६ यदि नो लेख यदिन्द्र पूर्वो वेदाः १९५९ यदि पुंसां ग भा. १०३२ यदि प्रकर्षि बृह. ६५२ यदि प्रविष्टो . व्यासः ११११ यदि ब्राह्मण वसि. १२३९ यदि ब्राह्मणी . विष्णुः १२४१ यदि मां दुःखि वारा. १०७६ यदि राजा न नार. १९३६ यदि वा दाप्य . १७५७ *यदि वादाव' काल्या. ७२९ *यदि वा दोष नार. १७५० *यदि वा नोप *यदि वा प्रति मनुः १६२९ यदि वासि ति वेदाः ९९७ यदि वाहम यदि वै पुरु यदि शक्या क. भा. १०३३ यदि शूद्रो ने बृह. ९५१ यदि संशय मनुः ९३५ यदि संसाध *यदि स गोप ब्रा. ९२१ यदि सत्यंत भा. १२८३. यदि सा बाल ब्रा. १९९८ ३८ भा. १०२९ अपु. १९७० वेदाः ब्रह्म. ८४० वेदाः १८९४ नार. १५५४ मंग्र. १९९४ व्यासः १४६० , १८९३ यदन्यगोषु मनुः १०७३ यदन्यस्य प्र , १०४४ *यदन्यस्याभ्य यदपत्यं भ " १२९४ यदपत्यं म भा. १२८३ यदयातं शु ... वेदाः ९८२ *यदर्णादिषु : नार. ७३३ यदर्थ तच्च मा.१०३३ *यदर्थ दापि - बृह. ६७२ यदाप्नोति प रदा प्रेष्यन्म यदा मूलम यदा यमस्य यदा रोगादि यदा विद्वेषि यदा वृत्राणि वेदाः ६.१, .. ६०४ भा. १.२६ वेदाः १२६२ कात्या. ७६६ आप. १२६७ ब्रह्म. ९२१ बृह. १९१४ वेदाः ८७८, ११२० नार. ७०४ वेदाः १.०४ भा. १२४४ *यदा सकुल्या यदासन्द्यामु यदा सर्वेत्र Page #545 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका नार. १५८३ वसि. ६३६ शंखः ११६६ मनु: १३२२ बौशे. १३८५ नार. १७८४ वेदाः ६०४ ८१२ १६२९, १९२९ बृह. १५१८ - वेदाः ९८९ कात्या. १६५० वेदाः १२६२ , १२६१ बह. ६५४ मनुः १९२७, १९४६ वेदाः ९.२ को. १६५८ वेदाः १०.. मनुः १०५. " १२३६ १२५४ यन्निसृष्टमु • यदि स्त्री यद्य भा. १९८४ । यदव्यं तत्स्व कात्या. ८०५ । *यदि स्पृशति नार. १७५३ *यद् द्रव्यं दीय यद्येकदिव. यदि स्पृश्येत यद्धनं यज्ञ मनुः १७२७ क्योकपुत्रः यदि स्यादत्य शौन. १३६५ यद्धरिणो य+ वेदाः १८३८ यद्यकरिक्थि *यदि स्यादुहि नार. १५५४ यद्धस्ताभ्यां च , ६०१, यद्येवं कृते यदि स्वं नैव कात्या. ७६७ ६०२, ६०५,१९०२ यद्वचः प्रति यदि स्वयं कृ यद् धावसि नद्वाऽदास्यन्सं *यदि स्वाः स्वाव. मनुः १०५४ यद्भूयात्तत्त भा. १२८५ यद्वा दास्याने *यदि स्वाश्च प. " १०५३ यद् ब्रूयात् स संव. १८९१ यद्वापि प्रति यदि स्वाश्चाप यभ्रूणहत्या+ वेदाः १६०२ यदि हिनी न यद्यत् कृष्णः ८१२ यद्विभक्तं ध. *यदि ह्यन्यत कात्या, १४५८ यद्यत्तदाऽस्य कात्या. ६५७ यद्विभक्ते ध यदि ह्यादाव .७२९ यद्यदाचये " १९४२ यद्विरूपाच यदि ोकत १४५८ यद्यदिच्छति भा. १०२९ *यद्वोपदेश यद्यास्थो द वसि. १९८२ यद्यदिष्टत स्मृत्य. १९७९ यद्वै किं चानू यद् गृहीत बृह. ४०८ यद्यद्दद्यानि भा. १०२९ यनः पिता सं “यद् ग्राहितं *यद्यद्यदास्य कात्या. ६५७ श्यन्न भुक्तंभ यदीतरे ग्र हारी. ११६३ यद्यन्यो गोषु वसि. १२७२ यन्नावि किच्चि यदीदं मातु वेदाः ९९९ यद्यपि बढ्य वेदाः १००७ यदी मातरो यद्यपि स्यात्तु मनुः १२४८ यन्नियान न्य x " नि. यद्यपि स्यात्प शंखः ११४८ यदीमे केशि . *यद्यपि स्यात्स मनुः १२४८ यन्मन्युर्जाया यदीयं दुहि *यद्यपि स्यान यन्मे माता प्र यदुनाहम भा. १३ *यद्यप्यस्य पि बृह. १२५१ *यमयोश्चैक यदुर्येष्टस्त यद्यप्याचरि भा. १२८६ यमयोश्चैव यदुस्तुवेश्च. ८१० यद्यप्येष भ वारा. १०७७ यमर्थ प्रति यदृच्छयाच ___७८३ यद्यप्येष स भा. १२४४ यदृच्छया नै यद्यप्येषां पि बृह. १२५१ यमस्य माता यदृच्छाघाते कौ. १६१९ । यद्यप्रकाश विष्णुः ७५७ यमस्य माय यदृणादिषु नार. ७३३ यद्यर्थिता तु मनुः १३९४ *यदेकदिव वसि. ६३६ यद्यवश्यं तु नार. १९३९ यमस्य यो म यदेकस्मिन्यू वेदाः ९९४ यद्यसमाप्त हारी. ११९५ यमिन्द्रामी स्म यदेताः शता यद्यसौ दर्श कात्या. ६७३, यमिन्द्राणी स्म *यदेव किं च ६७४ यमुद्दिश्य त्य यदेव कुरु नार. १९३६ यद्यस्ति चेद्ध - भा. १०२६, *यमेते ह्यति जयदेव हि पि मनुः १३९६ १३९० यमेव तु शु यदेवास्य पि यद्यस्य पैतृ मनुः १३२२ *यमेव त्वात यद्दत्तं तत्पा *यद्यस्य स्वपि बृह. १२५१ यमेव विद्याः यद्दत्तं दुहि सूतः १४६३ विष्णुः १२८० *यमेव व्यति यद्दत्तं स्याद नार. ८०० बद्याधेर्मूल नार. ६४९ यमेव ह्यति यद्दत्तं स्यादभ्रा अनि. १४६३ *यद्यापदस्थो हारी. ११६३ यमो ह जातो यद् दुष्कृतं य वेदाः १००४ *यद्यासामोर बृह. १४५० यमो हवाब यद् दृष्टं दत्त कात्या. ७०९ यापदश्ये हारी. ११६३ यया दासान्या : यद्देयं पितृ यद्येकः प्रमी विष्णुः १९८४ यद्देवानां च+ यद्येकजाता बृह.१२३७, बयोनिक्षिप्त • यद्देव्यंमृण ६०१ १३४८; संग्र. १३८४ यलब्धं दान वेदाः १००१ वेदाः विष्णुः ६६२७ नार. ६७० वेदाः १००४ " ९७०, १००४ . १९७ 7. वृका. १८३५ नार. १८२८ मनुः १९७४ नार. १८२८ . वसि. १९७४ नार. १८२८ . वेदाः ९६ ८०८ . " ८१. यया सपत्नी वेदाः ६०६ विष्णुः ६३. कात्या. १२२८ Page #546 -------------------------------------------------------------------------- ________________ १०२ व्यवहारकाण्डम् : __, २०५३ बालब्धं लम कात्या. १२२८ । यस्तयोः सान्त मनुः १६२८ । यस्त्वा हृदेत्य शौन. १३६४ । *बल्लब्धं लाभ *यस्तयोरन्त विष्णुः १६११ *यस्त्वेतान्युप मनुः १७२... अवश्च कृष्ण अनि. १९६८ यस्तयोश्चान्त " " *यस्त्वेवमुक्त्वा याज्ञ. १६३३ यवाः सप्तप्र स्कन्द. १९६६ यस्तल्पजः प्र .'मनुः १३०४ यस्त्वैश्वर्यान 'मनुः १७०२ अवयिसस्तु मनुः १०६४ यस्तस्याः पुत्रः विष्णः १२७९ यस्मा ऋणं य वेदाः ६०थे. ...चीयसो का नार. ११०१ यस्तिष्ठेत् स . शंखः १६१३ १८४०.१९०३ भवीयसोऽय *यस्तु कार्यस्य कात्या. ८०५ यस्मात्कुलध · शंखः १२८२ यवीयान् ज्येष्ठ मनुः १३१६ यस्तु तत्कार मनुः १०५४ यस्मात्तदान कात्या. १४५५. ध्यवीयान् श्रेष्ठ 'यस्तु दद्याद संग्र. ७१५ यस्मात्तस्मात्सु भा. १९८३ यशः श्रीः श्रय वेदाः १००६ यस्तु दोषव मनुः ८८२, यस्मात्तस्मास्त्रि - याज्ञ. १०७९. यशश्च धर्म वारा. १०७७ १०४१, नार.१०९७; *यस्मात्सर्वेषु बृह. ९५२ यशस्यमिह शुनी. १११९ मत्स्य. १९७५ यस्माददान्ता अपु. १९७० यशो गोषु प्र वेदाः १००३ यस्तु न ग्राह कात्या. ८३५ यस्मादपहृ . वृम. १७६६ यशो धर्मस्त मासो. १९७० *यस्तु पश्येन्नि मनुः १९५७ *यस्माद्रो प कात्या. ८३७ यशो यज्ञस्य वेदाः १००६ यस्तु पाणिगृ वसि. १९७७ यस्माद्भतो प्र यशोवित्तह विष्णुः १६१२ यस्तु पूर्व नि मनुः १६३० *यस्मिश्चेत्प्रति वसि. १२७७.. यशोवृत्तह कात्या. १६५० यस्तु पूर्वनि *यस्मिन् कर्म मनुः ७७४. यशोऽस्मिन् प्रा मनुः १७२७ १९२९; यमः १६५२ यस्मिन्काले य संग. ११४२ यश्च नः सम भा. ८६० यस्तु रज्जु घ मनुः १७१८ यस्मिन् देशे देव. १९४२ - यश्च शुश्रष भ्यस्तु रज्जुष यस्मिन्नृणं सं मनुः ११९७, यच संचार मत्स्य. १८९२ यस्तु संचार मत्स्य. १८९२ १९८७ बश्च संश्रीय कात्या. ७५५ *यस्तु संस्क्रिय कात्या. ७५५ यस्मिन्नेतत्कु क्यश्च संस्क्रिय *यस्तु सर्वे स *यस्मिन्नेव कु *यश्रंशहरः विष्णुः १२८१ *यस्तु सर्वम यस्मिन् भावो शंखः १०२४ भ्यश्चाधि कर्म कात्या. ६५५ यस्तु सर्वस्त्र यस्मिन्यस्मिन्कृ मनुः ८८१ • यश्चानिक्षिप्त विष्णुः ७३५ यस्तु साधार बृह. ८७४ यस्मिन् राष्ट्र+ वेदाः १८४० यश्चान्तरे ति शंखः १६१३ भ्यस्तु खशक्त्या नार. ७८१ । यस्मिन् वीसे . , १००२ यश्चापि धर्म मनुः.१६२९, शुनी. ७९० यस्मै दद्यापि __ मनुः १०५९ १६९८,१९२९ यस्तूत्तमव विष्णुः ८१६ . अपु. १९७९ अयश्वार्थ साध नार. ७४८ यस्तेङ्कुशो व वेदाः ९९९ यस्य कर्मणि मनुः ७७४ यथार्थहरः विष्णुः १२८१ यस्तेन दुह्ये वसि. १९७४ भ्यस्य कस्य कु विष्णुः ६७१ ज्यवासन्नत बृह. १५१८ यस्त्यजेत्कामा शंखः १६१३ यस्य ग्रामस्य . कात्या. ९५५ यश्चेदं पाण्ड भा. १०२८ यस्त्वधर्मेण आप. १३८७ यस्य जातस्य देव. ११९४ यवैतान्युप मनुः १७२० भ्यस्त्वनाकारि मनुः १८५३ यस्य तल्पज विष्णुः १२७९ यश्चैनान् द को. १६१८ , यस्त्वनाक्षारि *यस्य तु पूर्वे वसि. १२७८ यश्चैवमुक्तके याज्ञ. १६३३ *यस्त्वप्रजप्र यस्य ते बीज मनुः १३१४ यवेवमुक्त्वा भ्यस्त्वसत्संज्ञ कात्या. १७९१ यस्य त्रैवार्षि नार. ७९९ • यथेषां स्कमि नार, ८३१ यस्त्वसत्संज्ञि यस्य देशस्य कात्या. १९४२ यस्तत्र विप याज्ञ. ८६७ *यस्त्वस्याः पुत्रः विष्णुः १२७९ यस्य दोषेण नार.. ६७०% यस्तत्र शीक. कात्या. ९५९ यस्वाधि कर्म काल्या. ६५५ कात्या. ७५३ यस्तत्र संक बृह. ९५४% भ्यस्त्वाधिकर्म यस्य द्रव्येण काव्या. ९५९ यस्त्वा भ्राता प वेदाः ९९१, यस्य नोपर बृह. १५१३ यस्तत्र संस .१८३७ श्यस्य नोपह बस्तत्स्वशक्त्या नार. ७८१ यस्त्वासन्नत बृह. १५१८, यस्य पुत्रः शु हारी. १२६४ बस्तद्रतो प्र कात्या. ८३७ नार. १७५४ यस्य पूर्वेषां वसि. १२७५ “यस्तयोः सान्त विष्णुः १६११ यस्त्वा खमे नि. वेदाः १८४० १४७-- , १३०४ Page #547 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका मनुः १८१५ कात्या." ८०५ . " नार. ७०. याज्ञः १०८२ वेदाः ९७३ भा. ८६० वेदाः १०.२ मनुः १०५१ बृह. ६५. नार. १७५५ मनुः १३१६ १३ " १०. ६३३ १३१६ १०४७ संग्र. ११४२ झ्यस्य प्रक्षुभ्य मनु: १६९२ या कौमारं भ वसि. १२७३ | या सु कन्या *यस्य भुक्तिः फ विष्णुः ६३७ या गर्भिणी सं बौधा. १२७०%; श्या तु काम्यप्र यस्य भुक्तिर्ज मनुः १३०७ | “या तु कार्यप्र *यस्य भुक्ति या च क्लीबं प वसि. १२७३ श्या तु कार्यस्य यस्य भुक्तिk याचनानन्त व्यासः ७५६ *या तु पत्या प यस्य यत्पैतृ , १२८० .याचमानस्य वारा.:१३२९ *या तु सप्तदि मनुः १३२२ याचमानाय बृह. ७०६ या तु सप्रध यस्य राष्ट्रे न. यमः १८९० *या च सप्रध नार. ६९९ *याथाकामी भ यस्य वा प्रभुः जैमि. ७९२ याचितं स्वाम्य बृह. ७५२ या दम्पति स *यस्य संस्क्रिय कात्या. ७५५ याचितकाव को. १९२२ यादवाः कुकु यस्य स्तेनः पु मनुः १८६९ याचितमव या दुर्हादों यु यस्य हिंसां स कात्या. '७१३ *याचितस्त न कात्या. ६३२ यादृग्गुणेन यस्य हि प्रजा वेदाः १२६१ *याचितानन्त व्यासः ७५६ यादृच्छिकः सा यस्यां कामी भ भा. १०२९ याचितान्वाहि वृहा. ७३२ । *यादृच्छिकान् यस्यां दौहित्र , १९७१ याज्ञ. ७४६; व्यासः ७६८ झ्यादृच्छिके तु यस्यां स धर्म . हरि. १३७६ । भ्याचितेऽधकृ कात्या. ७५४ यादृच्छिकेषु *यस्याप्सु प्लव नार. १०९४ याचितोऽर्धकृ झ्यादृशं गुण यस्या म्रियेत . मनुः १०६९ याचित्वा प्रगृ यादृशं तूप्य *यस्यार्थे न च कात्या. ६७५ *याच्यमानं न यादृशं फल : यस्यार्थे येन " " यादृशं भज यस्या वाक्यं वि ब्रह्म ८४० *" "+ नार. ६९५ यादृशस्य च यस्येदमप्यं वेदाः ९८७ " " " ७३१, श्याहशस्य य यस्येह प्रथि कात्याः ७५४ । यादृशस्यो है यस्यैतानि वि दक्षः १११५ याच्यमानम नार. ६२७) *या देशावस्थि *यस्यैते बीज मनुः १३१४ कात्या. ६३२, ६३३, ८९८ या न ऊरूर. यस्यैव रेतो वेदाः १०१० याच्यमानस्तु नार. ७४८% *या नष्टाः पाल यां कामयेत , १००६ व्यासः ७५६ या नष्टा पाल .यां प्रसह्य वृ . मनुः ९०९) याच्यमाना न बृह. ६३० यानस्य चैव नार. ९१६ *याच्यमानेन कात्या. ६३२, भ्यानस्यैव हि यां मलवद्वा वेदाः १५९९ ६३३ यानि कर्माण्य यां मृतायानु -, १६०१ झ्याच्यमानो न., ६३२ यानि चान्यान्ये यां विनोपद्र शंखः ८५९ बृह. ७५१ यानि चैवं प्र यां वृत्तिं वते वारा. १०७७ न्याच्यमानोऽपि नार. ७४८ यानि दक्षिण . यास्तत्र चोरा नार. १७५५, याजकाः खप को. ७७२ या नियुक्ताऽन्य मनुः १९५४ याजनाध्याप यानुपाश्रित्य याः पन्यो विध नार. १४०१ मनुः १६९७, नार. १९४०, यान्त्यायान्ति ज *याः प्रसह्य व याज्ञवल्क्यो मे वेदाः १४०५, *यान्त्यायान्त्यध्व *याः स्युस्तासां दु. मनुः १४३७ १४२४ यान्येव तृण याः स्त्रियः सम वेदाः ९९२ याज्यं क्षेत्रं च व्यासः १२३१७ या पातयित्वा या अकृन्तन १००१ उश. १२३२ या पति तोष या अक्षेषु प्र १८९९ याज्यश्चैव त शंखः ७७१ या पत्या बाप या आपो दिव्या यातयामानि भा. ८१८ *या पत्या संप या ओषधयो . यातश्चेदन्य याज्ञः ६४१ या पितृगृहे *या कन्यां विप्र मनुः १८६९ या तस्य हुहि शंखः १४७३, झ्या पुत्रिणी सं या कन्या दुहि मा. १९८६ नार. १५५४ *या पुनः सध च्या काममाश्र नार. ७०३ या तस्य भगि बृह. १५५८ या पूर्व पति # = = = = FEE SE REFEE FREE F = = = = *** वेदाः १०१. नार. ६२५ वेदाः ९८५ नार. ११७ 'मनुः १८.. कात्या. १८८. कालो. १३५६मनुः ९३४ बौधा. १९१९ मनुः १३९६ बृह. ९५२ नार. ८५२ मृत्य. १९८८ भा. १०३. मनुः १३०८ , १००२ चसि. १२०३ मनुः १३०८ नार. ६९ वेदाः ९५७ Page #548 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम्. ali ziliellit . " १००३ . - ०० ० ० . " " ९६५ . ०५७ सि.१०२१ था प्लहिानं शो वेदाः ९९८ ज्या ब्राह्मणी सु बसिः १०२१ या ब्राह्मणी स्या . यमः १११३ थाभिः पत्नीर्वि वेदाः ९६४ थाभः सोमो मो , ९७९ ज्यामयो यानि मनुः १०५३ या मोतुः कुरु लहा. ७३२ यामाहुस्तार वेदाः १८३९ भ्यामुत्पत्य वृ मनुः ९०९ यामुत्प्लुत्य वृ नार. ९१६ *यामुपेत्य वृ मनुः ९०९; नार. ९१६ या मे प्रियत वेदाः १००३ यायैः परिनृ , १८९८ क्या राज्ञा काम . बृह. ९५२. या राज्ञा क्रोध या रोगिणी स्या *या रोहिणी स्या यावच्च कन्या झ्यावच्चाग्नौ मृ अभि.१११६ यावच्चेदाह वसि. १०२१ यावजीवं न कात्या. १५२३ यावजीवं स यमः १११३ *यावज्जीवं हि कात्या. १५२३ यावजीवति वारा..१०७५ यावतीः कृत्या वेदाः १००३ यावतीभ्यो ह " ६०४ यावती संभ मनुः ६८१. स्यावत्कृष्णा वि बोधा. १९२० यावत्कृष्णोऽभि वसि. १९२१ यावत्कृष्णो वि बौधा. १९२० यावत्क्षीणद नार. १७४८ झ्यावत्तु कन्या वसि. १०२१ यावत्प्रकर्षि कात्या. ६५९ यावत्यो विध नार. १४०१ यावत्संजीव यावत्सस्य वि याज्ञ. ११४ कात्या. ९१९ यावत्स स्यात्स मनुः १९५१ यावस्थितिप्र हारी. ६७८ *यावत्स्यात्स स मनुः १९५१ अपु. १९६२ ज्वाबद्दद्यात्त कात्या. ७२८ . यावद्धिरण्यं . वेदाः १५९६ यावद्धिरण्य क. १६१४ । युद्धावहारि भा. १२४४ यावद्वा कृष्ण . वास. १९२१ युद्धोपदेश कात्या. १६५० यावदै भागि वेदाः ११४४ युद्धोपलब्धं नार. ११३१ *यावन्तः कन्या वास. १०२१ युधिष्ठिर उ भा.१४७३, यावन्तः पितृ कार्णा. १३५६ १९८३ यावन्तः पृथि वेदाः १२५९ युधिष्ठिरोरा यावन्तश्चर्त नार. १०९६ युनक्त सीरा वेदाः ९२३ यावन्तो अप्सु वेदाः १२५९ युवं ब्रह्मणे यावन्तो अस्मा युवं भगं सं यावन्न दद्या कात्या. ७२८ युवं रथेन यावन्न पेत ७१० युवं शचीभि यावन्नाग्नौ द अङ्गि..१११६ युवं श्यावाय यावर्भगाय वेदाः ९६४ युवं हवं व . 'या वा अपुत्रा+ युवत्यः पाप वारा. १०७६ *या वा तद्रिक्थ नार. ६९८ युष्मांश्च दायं वेदाः १२६१ *यावानध्वग कात्या. ८५४ ये अन्ता याव .., १००३ यावानध्वा ग. " " ये कार्यिकेभ्यो मनुः १६३२ *यावाननुद नार. ९४७ ये केसरप्रा . वेदाः १४६४, या वा स्याद्वीर कात्या. ११०९ १६०० *या वै ब्राह्मण अङ्गि. १११६ *येऽक्षेत्रिका बी मनुः १०७३ या शश्वन्तमा वेदाः १२५८ येऽक्षेत्रिणो बी याश्च शश्वद्ध भा. १०३२ ये गन्धर्वा अ वेदाः १००२ याश्चानपत्याः वसि. १४०७ ये गर्भा अव यासां नाभिरा वेदाः ९९६ ये च धान्यं द विष्णुः १६०९, यासां स्त्रीणां प्रि वारा. १०७७ न्या सा तद्रिक्थ नार. ६९८. 'ये च विद्यार्था आप. १६६६ या सुपाणिः स्व वेदाः ९९३ ये चाकुलीना विष्णुः १६०९ या सुबाहुः स्वं *ये चाज्ञकान् बृह. १७५९ यास्तासां स्युर्दु मनुः १४३७ ये चास्य हत ' को. १६१६ या स्त्री ब्राह्मण अङ्गि. १११६ ये चिद्धि पूर्व वेदाः ९६७ या स्त्री योन्यगु शंखः १८४८ ये जाता येऽपि लहा. १५६८ या स्यादनित्य वसि. १९७८ ये जाता येऽप्य व्यासः १५८७ *यास्त्वस्याः स्युर्दु मनुः १४३७ *ये जातास्तु नि नार. १३४७ भ्यास्त्वासां स्युर्दु ये त आसन् वेदाः ११६२ या स्वपुत्रं तु कात्या. ७११ *ये तत्र चोरा मनुः १९५५ *युक्ता भव्याश्च बृह. ૮૭૨ ये तत्र नोप युक्तियुक्तं च कात्या. ८७६ १९२९; नार. १७५५ *युक्तियुक्तं तु *ये तत्र पूर्व कात्या. ९५६ *युक्तियुक्तं व ये तत्र पूर्व *युक्तिहेत्वर्थ नार. १८२९ *ये तत्र:सर्व युक्त्या विभज बृह. १२२२ येदं पूर्वाग वेदाः १००४ *युक्त्योपदेश कात्या. १६५० ये देवयानाः " ६०२ *युगक्रमाद - बृह. ११०९ येन कृशं वा युगन्हासाद येन केनचि मनुः १८०१ युग्यस्थाः प्राज मनुः १८०९ येन केनायु गरु. १३७६ युञ्जते धुरि भा. १९८३ येन क्रीतं तु " ९६९ " बृह. ७६४ Page #549 -------------------------------------------------------------------------- ________________ लोकापर्णानुक्रमणिका १०५ बृह. १३४८ ॥ १७५९ नेसः १६.. बेन चैषां स्व "१५९७, १६.१, १६.३ , ९९९, *:::.. " १२६१ १९८० कात्या. ९५७ याज्ञ. १६३९, १९३२ *बेन गृहीतः विष्णुः १२७९ *येऽप्येकजाला *येन चैषां य . कसि. १२.५ *ये मलकान् वेन चैषां स ये बृहत्सामा ले बाह्मणं प्र येन ते ये ब्राह्मणास्त्रि येन देवा न वेदाः ८१८, बेभिः पाप बेन दोषेण, कात्या. १७६२ न्येन भुक्तं त कह. ६५४ ये भूतस्य प्र येन भुक्तंभ वसि. ६३६ वे मत्र्य पूल बृह. ६५४ वे मानं मेऽनु येन मूलह. मर्नु: १८५६ ये यज्ञेन द येन मृतं न वेदाः १६०१ *थे यत्र पूर्व येन यत्र व बृह. ७०६ ये राष्ट्राधिकृ येन यत्साध्य .मनुः १९३० *येन यावत्त बृह. ९५३ *ये राष्ट्रेऽधिक येन यावद्य ९५२ । ये वध्वश्चन्द्र केन येन प कात्या. १७६१ येन येन य मनुः १७२० *ये बा कुलीना नार. १७४९ बेचे चत्वारः *येन येनाङ्गे . संखः १८४७ ये बैः समाः स्युः भ्येन येनाव नार. १८२४ ये व्यर्था द्रव्य *वेन येषां य वास. १२०५ *येषां च न कृ ये नवासस्ता वेदाः १५७० येषां ज्येष्ठः क येन वेगैर्वि स्कन्द. १९६६ येषां तु न कृ *येम बैषां स्व. वसि. १२०५ येषां देयः प येन स काम शुनी. १९८८ *येषां द्विधा कि येन सूर्या सा- वेदाः ९९९ अयेषां वै न कृ. येनांशो याद बृह. १५८४ *येषां सवर्णा येनानिरस्या . वेदाः १००१ येषामेताः कि येनाङ्गेन द्वि बृह. १८३१ येषु देशेषु+ येना नाव . मनुः १८०१ येषु स्थानेषु नार. १८२८ *ये समाः स्युस्तु येनात्यन्तंभ कात्या. १८३३ ये सामानास्तु येना निचक्र वेदाः ९९७ ये सहस्रम बेनाहूतः स को . १६१६ ये नित्या भाक्त आप. ८१६ ये सूर्यात् प ये नियुक्ताः व अपु. १६५४ ये स्वा न संजा ज्येऽनियुक्तास्तु मनुः १६३२ यैः कृतः सर्व ये नियुक्तास्तु यैयरुपायै यनेमा विश्वा बेदाः । ८.९ यैव प्रथमा ये नो दुवे ध " १९०२ *यैश्च संस्क्रिय येऽन्ये ज्येष्ठक मनुः १९८९ *यश्चित्संस्क्रिय ये पितरोब वेदाः १०.४ यैस्तु सस्क्रिय येऽपुत्राः क्षत्र बृह. १५१८ योऽकामां दूष स्वेऽसुधाः ब्रह्म वेदाः ९८४, १००२ विष्णुः १६०९ वेदाः १८९८ बृह. - ७८६ आप. १६६७ नार. १५८४ मनुः १५४३ नार. १५८४ विष्णुः १६.९ नार. १५८० ,, १५८४ देव. १३५१ नार. १५८० देव. १९४२ *योऽकामां दूष मत्स्य. १८९२ भ्योगः पूर्त क्षे लोगा. १२३३ *योगक्षेमं प्र विष्णुः १२०६ मनुः १२०९ झरी. १९८२ - समक्षेमप्र विष्णुः १२०६ मनुः १२०९ बोमक्षेमव बृह. १२२३ *योगक्षेमान्य मनुः ९०७ *योगक्षेमाव योगक्षेमेऽम्य. ज्योमक्षेमोन्य यो गच्छेत्पर बृहा. १८९१ योऽगुणान् की कात्या. १७९१ यो गृहीत्वा ऋ विष्णुः ६१० योऽग्नि चित्वान्य वेदाः ९९५ यो ग्रामदेश मनुः ८६४ यो पञ्चौद वेदाः १००० योजनार्द्धार्द्ध मार्क. ९६२ यो ज्येष्टो ज्येष्ठ मनुः ११९८ यो ज्येष्ठो चिंनि १३९७ *यो ज्येष्टो हि नि " ". *योत्सृष्टा राज बृह. ९५१ योऽदत्तादायि मनुः १६९७. यो ददाति स दक्षः ८०७. यो दर्शनप्र कात्या. ७२८ *यो दास्य कार मनुः ८२० यो देवकामो. वेदाः १९००. *यो धनं आद विष्णुः १२८१ यो धर्मः कर्म नार. ८७० यो धर्म एक मनुः १०६२, यमः १११३ यो न आगो वेदाः १५९३ यो नरस्त्यज भा. १०३१ *यो न हन्याद बृह. १६४८ यो न हन्याङ्क *यो नापयति , मनुः ७४३ मत्स्य. ७५६ योऽनाहिताग्निः मनुः १७२५ यो निक्षेपं घा. अघु. १९७१ यो निक्षेपं ना मनुः ७४३, कार. ७४९ मत्स्य. ७५६ यो निक्षेपं या मनुः ७४२ योनिमात्राद्वा गौत. १०१३ योनिरुत्स्विद्यः भा. १०३१ बृह. :: :: * वेदाः १६०० ८५८ मनुः १९३० वेदाः १००८ काल्या. ७५५ : : मनुः १८६६ नार. १८८३ Page #550 -------------------------------------------------------------------------- ________________ १०६ योनेरिव प्र * योऽन्यहस्ते तु योग्य इव प्र योऽपत्नीकः यो ब्रह्मगे चि यो ब्राह्मणं दे यो ब्राह्मणं म यो ब्राह्मणस्य यो ब्राह्मण्याम यो भाटयित्वा यो भुङ्क्ते पर यो भुके बन्ध यो मनुष्यः स्व यो मन्येताजि यो मोहादध योऽयं देवः प यो यत आद यो यत्र विहि यो यथा निक्षि यो यदच *यो यस्य आन्द यो यस्य प्रति यो यस्य हर *यो यस्य हिंस्या *यो यस्याथमा यो याचितक ७५४; यो यावत्कुरु यो यावद्विप यो यो यद्येव यो यो वर्णोऽव *यो यो धनत योऽरक्षन ब यो राजस यो राज्ञः प्रति यो लोभाच यो लोभाद्विनि यो वः सेनानी यो वर्णः पोष यो वाऽऽगतश्रीः *यो वा तदृक्थ मेदाः ६०५ नार. ૮૮૮ " " वेदाः १००६ १००३ " 33 १६०० ,, . १४६४, १६०० १४६४, १६०० मनुः १८५९ वृम. ८५५ बृह. ८१४ ६५१ " भा. १२८६ याज्ञ. १९३३; अपु. १९६९ मनुः १६२९ वेदाः १८४० विष्णुः १२८१ देव. १९४२ मनुः ७३९; नार. ७४७ अपु. १८३५ विष्णुः १२८१ मनुः ६६२; पिता. ६७६ ७०४ · व्यवहारकाण्डम् यो वा तद्रिक्थ यो वा बुभूष यो विद्यमान यो वे यो वै भागिनं यो देवः स्वाइ *यो वैषां स्वामि xयोषा बीते योषा वैसिनी बोषितो नित्य योषिद्ग्राहः सु यो शिक् योऽसाभ्योऽर्थ यो हास्यापि प्र वो हिंसार्थम यो हिन यो हि याचित *यो ह्यासन्नत तकं मातुः यौवने वर्त यो पोस रक्तचन्दन रक्तमाल्याम्ब रमेकं वि रक्तस्रग्वस रागमांत्री नार. मनुः १८०६ विष्णुः १२८१ कास्या. ६३३, मत्स्य. ७५६ याज्ञ. ૮૪૮ अपु. १९६८ स्कन्द . १९६५ नार. १९३५ मनुः १४७६ १७०१ अनि. १९६८ नार. १९३९ रक्षन्ति स्थापि रक्तागमान् * रक्षणं वर्ध रक्षणानुभ *रक्षणात् भ ●रक्षणाद रक्षणादार्य रक्षन्ति वा रक्षन्ति शय रक्षन्ति शय्य मनुः १६२९ रक्षन् धर्मे १३९७ *रक्षमाणोऽपि वेदाः १८९५ रक्षया सहि भा. १२८७ वेदाः १००५ नार. ६९८ नार. ६९८ वेदाः १००५ + कात्या. ६५७ वेद ८१४ १५७० मनुः १७२३ नार. ८३१ नि. १२५७ वेदाः १००८ शुनी. १९१९ कात्या. ७१० वेदाः ९७३ मनुः १७२६ वेदाः १६०२ आप. १६०५ भा. १९६३ मत्स्य. ७५६ बृह. १५१८ विष्णुः १४२८ भा. १०३२ बृह. १६४६ स्कन्द. १९६६ नार. ९४५; बृह. ९५१ दक्षः १११४ याज्ञ. ९४० कात्या. १९०९ शंखः १०२४ नार. ११२९ गौत. १२६३. 29 मनुः १९५७ १९५७ " १६९१, १९२९ नार. १०९९, १५५५ शंखः १४७३ " "; नार. १५५३ मनुः १०४५ १७०० "3 नार. ६५० भा. १९७६ रक्षाधिकारा. नार. १९३६ रक्षार्याधिक रक्षिता यत्न.. अपु. १६५४ मनुः २०४८ : रक्षितारं न रक्षेत शय्यां र रक्षेद्राजा बा रा रक्षोभये र रक्ष्यं बालध रक्ष्यमाणोऽपि रक्ष्या चैवान्य रक्ष्ये चात ऊ रजकाः काष्ठ रजकस्तुन रजोदर्श रजस्वलां शि रजखल रजस्वला पुं रज्जुः रज्जुना राज रज्जुशस्त्रवि रञ्जयन् प्र रति प्रीति च भूर्दास सि रत्नसारफ * रत्नानां चैव रत्नापहार रत्नापहार्य रत्यर्थमेव र डरेत * हरेद रथः पितुः प रथजित रा रथैरिव प्र रमणीयम रवि पुत्र रवि यः पि रय्या सहस्र रसस्याष्टगु *रसा अपि त्रि रसो गोषु प्र रहसि वृद्धो रहसीह न रहस्यमर रहस्येकास मा. १०३२ बार. १५१२ याज्ञ. १०८३ शंखः १९५० बृह. ७२६ १९२५ को. गौत. १९४८ ६५० नार. भा. १०३० आप. १८४४ कौ. १६७४ शुभी. १११९ विष्णुः १६१० बृह. ११०६ 'हारी. १०१६. नार. १९३८ क. १६१६ 33 भा. १९८६ १९८६ १०२७ "" भार. ७३१ कौ. १६१४. मनुः १७११, १७१६ नार. १७५० कौ. १६७५ विष्णुः १६७० 27 १०२३ मनुः ७७५ در " आप. ११६५ वेदाः ९९७ १९०० भा. १०३० वेदाः ९८५, २००१ .११५८ ९९९ ६२६ नार. सि. ६०९ बेदाः २००३ कौ. ७३७ भा. १०३१ "" " १०.२८ १०.२६ Page #551 -------------------------------------------------------------------------- ________________ लोकार्धानुक्रमणिका १०७ वसि. ६१० , रहोजितोऽन रहोदत्ते नि राकामहं सु वेदाः १५९५ राक्षसपैशा को.१४३० राक्षसोऽनन्त नार. १०९८ राक्षसोऽनव राजकार्यनि कात्या. '६७२ +राजकोषाप मनुः १६९८ राजक्रीडासु कात्या. १६४९, '१९४२ राजगामि तु हारी. ६६१ राजगामी नि नार. १९६१ राजगृहगृ राजग्रहगृ राजग्राहगृ राजग्राह्यं च लहा. ६७७ राजचौराग्न्यु को. ८७८ *राजचौरादि बृह. ७५० राजचौरारा राजदुष्टानि यमः १६५२ . *राजदेवोप याज्ञ. .८८४ *राजदेवक बृह. ६५१ *राजदेवक नार. ७४८ *राजदैवभ बह. ७८५ राजदैविक वृव. ६७७ कात्या. ७५३ *राजदैवोप . बृह. ६५१, कात्या. ६५८ . .. याज्ञ. ८८४ राजद्रोहाभि स्कन्द. १९६५ राजद्विष्टाति को.१०३७, १३९२, १४३१ राजद्विष्टानि यमः १६५२ राजधर्माश्च कात्या. १९४२ राजधर्मान् राजनि प्रह' - नार. १८२९ राजनिधूत मनुः १७०४ राजनिषिद्ध विष्णुः १६११ राजनि स्थापि याज्ञ. १७३१ राजनि स्थाय राजन्यबन्ध वेदाः १०.९ राजन्ययोगः को. ६११ राजन्यवैश्या कात्या. ८३६: मनुः १७४ राजन्यवैश्यो :विष्णुः १८४६ राजन्यश्चेद् मा बसि. १८४५ राजन्यावैश्या गौत. १२३९ राजानं तत्स्पृ नार. १७५१ राजन्विशेषो 'भा. १२४४ राजानं स्वामि कात्या. ७२७ राजपत्न्यभि याज्ञ. १६३९ राजानः सत्य वेदाः १८३९ *राजपालगृ नार.. ९१८ *राजानमथ नार. ९४७ राजपुत्राइ भा. ८१९ राजानमाम राजपुत्राप शंखः १६७१ राजानश्चेन्ना १९३६ राजपुरुषं .. को. १०३९ राजा नाम च *राजप्रख्यात मनुः १७०६ राजानुमत *राजप्रवति कात्या. ८७६ *राजान्तकर. मनुः १९०५ राजप्रसाद बृ. ८७५ *राजान्तकारि राजप्रसादा नार.. ९४९ राजा पुरोहि आप. १९१८ *राजभिः कृत मनुः १७०४ राजा पृथक्पृ अपु. १७६६ *राजभिः स्थापि याज्ञ. १७३१ *राजा भाण्डं तु नार. ७८२ राजभिधृत वसि. १६६८ राजार्थमोष कात्या..१६४९ मनुः १७०४ नार. १७५१ *राजा लब्धनि याज्ञ. १९६० राजयक्ष्माम स्मृत्य. १११८ राजा लब्ध्वा नि *राजयानस - याज्ञ. १६३७ राजा विनिणे मनुः ७४४ राजयानास *राजा वेदवि बृह. ८७२ १९३३ राजा संग्राम वेदाः ११२२ राजविनिषि विष्णुः १६११ राजा संदाप शुनी. ७३१ राजवृद्धिः स बृह. १९१३ राजा सर्वस्ये गाँत. १९१६ राजशब्दिभि . को.. ८६३ राजा साहसि बृह. १७६० *राजशय्यास याज्ञ. १६३७ राजा स्तेनेन मनुः १७०२ राजशासन नार. ९४४ नार..१७५१ राजा कृत्वा पु याज्ञ. ८६५ राजाऽस्य भाण्ड राजाकोशक को. १६१९ राजा हृत्वा पु याज्ञ. ८६५ राजा क्षेत्रं द राजतरेषा. गौत. १४६५ राजा गवाभि अपु. १६५४ राजेव हि ज वेदाः ९७३. राजाग्निबान्ध ब्रह्म. १३७४ राज्जुदालम , १६०२ राजा च. जाज विष्णुः १९२१ राज्ञः कोषाप मत्स्य. १६५५ राजा च प्रजा १६९८, १९२९ *राजा चानुशि वसि. १९२०. राज्ञः परैःप भा. ८६० राजा ततः स्पृ . १७५१ राज्ञः प्रख्यात मनुः १७०६, राजा तदात्म .. १९२७ राज्ञ एव तु नार. ८३१ राजा तटुप मनुः १९५७ *राज्ञ एव स . " " राजा तु धर्मे वसि..१९२० *राज्ञ एव हि राजा तु.स्वामि. कात्या. ७२७ राज्ञश्च द्विगु मत्स्य.. ८५५ राजा त्ववहि नार. १९३५ः | . राज्ञश्च प्रक कौ. १६१८ राजा दण्डध ..भा. १२४४ राज्ञस्ततः स कात्या. ६५६ राजाददीत बृह. १९६१ *राज्ञस्त्वृणः स. *राजा दाप्यः सु मनुः ७९५ राज्ञां तु शाप ब्रह्म. १३७४ राजा देशहि .को. ८६२ राज्ञा च.पण विष्णुः ८७८, राजादेशेन... कात्या. १८८८ः राजाधिदेवी हरि. १३७६ः *राज्ञा चापि प . ८७८ राजानं चाब: भा...८१९ राजा ज्ञात्वा नि बृह.. .८७४ ना Page #552 -------------------------------------------------------------------------- ________________ विष्णः ८७८ ८७४ राज्ञो वृत्तानि राजो हि रक्षा राज्यकामुक राज्यमप्राप्त राज्यस्थैर्यान *राज्यस्यान्तक राज्यान्तकर *राज्यान्तकारि रात्रिसंचारि रात्रीभिरस्मा *रात्रौ चरतां रात्रौ चरन्ती रात्री द्विगुणः रात्री निष्कास राया वयं सु राष्ट्रादेनं ब *राष्ट्रान्तकर राष्ट्रान्तरेषु भराष्ट्र पुरे षा *राष्ट्रेषु रक्षा " १९०५ *तशा ततः स काला. ६५६ राजा तदक *राशा तु पण राजा तु विनि *राज्ञा ते विनि राजा दत्ताऽथ भा. १९८६ राजा दापयि नार. ७२४, यमः ७३०, बह. ८५३ राज्ञा दाप्यः सु मनुः ७९५ राजा दास्ये नि *राज्ञा देशाद्वि कात्या. १८८८ रामाऽधमणि याज्ञ. ७२२ राजाऽन्यायेन , १९३३ • राजा परीक्ष्य नार. ११०६ *राज्ञा प्रख्यात मनुः १७०६ *राज्ञा प्रतिष्ठि कात्या. ८७६ राज्ञा प्रवर्ति नार. १९३५ राज्ञामाज्ञाप्र १९३३ राशामाज्ञाम १९३६ राज्ञामुपरि. को. ७१४ *राजामेव तु . मार. ८३१ *राशा मोक्षयि राजा मोचयि राजा राजान ११४३ राजा वा सम ८१८ *राज्ञा विवृत्य *राजा संस्थाप्य राजा सचिह *राज्ञा सचिम राजा सभ्यः स संव. १८९१ *राज्ञा सम्यग्व बृह. १६४६ *राज्ञा सर्वे गृ ८७४ राज्ञी प्रव्रजि नार. १८८२ राने कर्मक राज्ञेच पप विष्णुः ८४३ रजे च बलि क. ८०८ *राजे ततः स कात्या. १५६ राजे दत्त्वा तु ७८८ : राज्ञे दशांश सि शाश कात्या. *राजे पणश विष्णुः ८४३ राज्ञे बलिदा गोत. १६६१ राशे षष्ठांश *राज्ञो दशांश कात्या. ७८८ -राज्ञो दाप्यः सु मनुः ७९६ राज्ञोऽनिष्टप्र यात्र. १७८३, १९३३ । रिविचन ऋणं मनुः १९३० *रिक्थे पिण्डाम्बु बृह. १३८ रिच्यते प्रय नि. १२.३ कौ. १६१९ रिरिचान इ वेदाः ७१ भा. १९८४ रुक्मप्रस्तर मासो. १९७० 'रुद्रस्य हेतिः+ मनुः १९०५ रुदादेवना रूपं कुलं य रूपदर्शक को. १६७५ नार. १७५४ रूपव्याज्याव वेदाः ९७७, रूपसंख्यादि १८३६ रूपाजीवायाः को. १८५. शंखः १०५ रूपाभिग्रह रूप्यं पञ्चगु पिता. ६३४ की. १०३६ रूप्यधरणाकौ . १६७४ रूप्यमानेन अनि. १९६८ वेदाः १००३ xरेक्ण इति ध .. नि. १२५३ मनुः १८५८ रेतजं विध भा. १२८७ रेतजो वा भ . , , कात्या. ८९८ रेतोधाः पुत्रं आप. १२६४ मनुः १६९८ बौधा. १२७१ रेतोधाः पुत्र भा. १२८८ १९८५ १९२९ रेतोऽस्योप्लव नार. १०९४ ,, १६९८ रेमच्छिन्नं य वेदाः ९९६ नार. १७५६ । .रैभ्यासीदनु , ८११, शंखः १२८३ मनुः १९२७, रोमिभ्योऽयंस बृह. १०५९ १९४५ रोयिभ्योऽर्यमु बौधा. १९४७ रोमिभ्यो वर्थ कौ. १४१६, रस्मी दोषाद नार. ८४९ १४७३ रोषयन्ति तु कात्या. १२०२ रोमोत्पाटन , हारी. १७१४ देव. १४६२ रोषदानं प मनुः १३२७ रोषानिमित्तो याज्ञ. ६८६ रोहिणी नति चारा. १०७७ रोरवस्य स्व लक्षण्यं गेह भा. १२४३ यात्र. १८६ लक्षयेयुः कृ स्कन्द. १९६१ गौत. ६७७ लमकं कार कात्या. ६३ शंखः १९४७ *उसकंदाप वसि. १२७२ *लतासु हरि मनुः २०१९ कात्या. ७१० । लब्धं दानक नार. १९२० नार. १३४६ । लब्धाश्च सप्त भा. १९७६ "" लब्धावां सिद्धःको . १३ कात्या. ४२७ | *लब्धे च चीरे काला. २०६३ "१६९८, " *राष्ट्रेषु राष्ट्रा याज्ञ. १३० रासभोऽधिको रिक्तभाण्डानि रिक्थं दिवंग रिक्थं पुत्रव *रिक्थं प्रतिप्र रिक्थं मृतायां *रिक्थगोत्रानु . रिक्थमाह भरिक्थमाही ऋ परिक्थग्राही ध रिक्थभाज ऋ रिक्थमूलं हि रिक्थलोभामा रिक्थळ ऋ रिक्थाद, स भरिक्थादर्धाय रिक्थिनं सुह Page #553 -------------------------------------------------------------------------- ________________ मोकामयालिका *लोप्यादिरहि लोभमेको हि लोभायादा लोमान्नास्ति नि नार. १७११ ___भा. ८६१ ह. १६४१ वसि. १०२२ , १२७२ याज्ञा लब्धे तु चौरे कात्या. १७६३ *लब्धेऽपि चौरे लब्ध्वा वा विन्द को. १४३० *लभतेऽशं हि कात्या. १२०१ *लभते तत्सु. *लभते तद् गौत. १३८६ अलभते दक्षि नार. ७८३ लभेत चेन्न कात्या. ७२९ *लभेत जीव बृह. १४०३ लभेत तत्सु कात्या. १२०१ लभेत दक्षि नार. ७८३ लभेत पुंश्च को. ८४३ *लभेत स पि कात्या. १२०१ लभेत सान्य नार. १०९५ *लभेतांशं च कात्या. १२०१ *लभेतांशं तु लभेतांशं स -*लभेतांशं स्व लभेताजीव बृह. १४०३ *लभेत्पतिव्र " १५१३ ललाटे गर्द मार. १६४४ ललाटे चामि *ललाटे वाभि 'लवणस्नेह बृह. ६३० *लवणस्वेद लाभं गोबीज नार. ८४९ लाभं गोचार्य लासं तत्र प्र. बृह. ७३४ लाभगोबीज . . . लाभगोवीर्य लाभश्चतुर्थों कात्या. ८९७ लाभाद्याजान्त विष्णुः ८९१ *लाभानास्ति नि वसि. १२७२ लाभार्थं वणि नार. ८८८ *लाभार्थे वणि *लाभार्थों वणि -लाभालाभौ त याज्ञ. ७७७ लाभालाभो य *लाभे गोवीर्य 'नार. लिखितं तु य शुनी. ७३१ लिखितं मुक्त कात्या. लिखितं साक्षि नार. ६६९ लिखितस्थति कात्या. १४५७ लिखित्वा मुक ७१३ लिखित्वा सूक्त भलिङ्गं छित्त्वा व या लिङ्गस्य छेद याज्ञ. १८२२ लिङ्गिनः श्रेणि कात्या. १९४२ लिच्छिविकन को. ८६२ लीलायन्त्यः कु भा. १०३१ *लुप्यते नास्य बृह. १५५८ लुप्यमानं स्व भा. १२४४ मुन्धकाः श्वग कौ. १९२५ लुब्धातिवृद्ध यह ८७३ लुब्धोऽन्यत्र च अपु. १९७५ लेखयेत्तद वृहा. ७१५ लेखयेद्धस्त कात्या. ९५५ *लेखस्य पृष्ठे याज्ञ. ६८९ *लेख्यं दत्त्वा ऋ नार. ७०६ *लेख्य दद्याद लेख्यं दद्यादि लेख्यं यस्य भ *लेख्यस्य पृष्ठ लेख्यस्य पृष्ठे लेख्यारूढं सा ___ बृह. ६२८ स्वारूढये कात्या. लेख्यारूढी लेख्ये कृते च व्यासः २७६ लेख्ये तु लिखि भार. .६६० लेख्येन भोग नार. १५८१ लेख्येन साक्षि *लेख्यैरप्यव नार. १७५३ लेपभाजश्व मत्स्य. १३८३ । लेशरप्यनु नार.१७५३ लेझरप्यव लेकप्रचारै शुनी. १७६७ लोकप्रसाद अपु. १९७० बेकयात्रास भा. ८६१ लोकवेदवि ., १०२७ लोकश्चार्य व , १२८६ लोकानन्त्वं दि याज्ञ. १०७९ *लोकानन्त्यदि सकानन्यान् मनुः १९३० लोकान्तरण देव. १९१२ लोकान्तरस्वं व्यासः ११११, लोभान्मूढेर म. ११११ लोमदोहवा - को. १९२१ लोलेन्द्रियेति भा. १०३९ लोहामा बैच नार. १०४० लोहानामपि लोहितदर्श वेदाः १०९१ लोहेऽर्धा वा स शुनी. १०६. बंशजानाम संग्र. १३८४ *सपिण्डेषु नार. १५५५ बश्यन्तीवेदा वेदाः ९१ *वश्यमाणोऽपि नार. ६५. वहं च जस शुनी. १०६० क्चनात्तत्र कात्या. १७९१ बचनात्तुल्य बसि. १७५० मनुः १७७८नार. १७८९ क्चसा यस्त वजनुक्तिप्र वसि. .. कषिपञ्च बृह. १५८१ वणिकप्रमृत मार. ०८. वणिक्सुवर्ण *वणिम्वीचिंप बृह. ०६६ चमिवीथीप - कात्या. ७६८मरी. ७६९ अणिजः कर्ष कात्या...२० वणिज कर चणिजानांक शुनी. ९. वत्सप्रिय वै वेदाः १६५६ वत्सरे वत्स शुनी. ८५६ वत्सानां द्विगु स्मृत्य. १९७६ वत्सावते त्व हरि. १३७६ यदन्त्यष्टगु व्यासः ६३४ क्वं जारच वधः सवस्व नार. वधः सर्वस्वा गौत. १९ चपदण्डो-म . मत्स्व. १८९५ क्यपग्धनि भा. ८२९ वववन्धभ वधस्तत्र तु कात्य. १६५९ बषस्तत्र-प्र १८८८ बवाहते वा नार. १९४३ बधूरि प . बेदाः ९१ A १५२४ भा. १०३३ बार. १७८७ । *लोकान्तरस्थ लोकेऽप्याचार लोकेऽस्मिन् द्वा लोकेऽस्मिन् द्वि लोकेऽस्मिन म लोखबुद्रा १९४. 2v Page #554 -------------------------------------------------------------------------- ________________ ffg वधूर्जजान *वचूर्जिंगाय भूमाव ये चोरभ *वधे तत्र प्र तस्य प्र वधेन गोपो *वधेन पालो बचेन शुद्ध बचे क्षोभ वधे वधः *वधो दण्डो भ वध्यः शूद्र आ बध्ये कर्मणि *वनस्थस्य ध वनस्पतिभ्यः : वनस्पतीनां चने निवत्स्या मने निवास वन्ध्यां स्त्रीजन *वन्ध्याऽपुत्रासु वन्ध्या वा मृत बन्ध्याष्टमेऽधि वस्रभिः 1: get: पुत्र वयं घाते अ वयं जयेम वयं तदस्य वयं राज वयोज्यष्ठक वयोविद्यात वरं कूपश वरं क्रतुश वरं रूपमु वरं वा रूप चरणाद् ग्रह वरदस्तु व बरदानेन वरदोषं वि वरदोषान चरयितुर्वा त्यातु द्वि रविवा वरस्य दत्त वेदाः ९९३ 99 "" " बृह. ८७२ काल्या. १८८८ नार. ९१८ 33 मनुः १७०२ बोधा. १६६७ बी. १६१८ मत्स्य. १८९२ आप. ९८४४ ور यमः १८३५ विष्णुः १४७१ भा. १०३१ मनुः १८०४; कात्या. १८३४ वारा. १०७६ "3 नार. १९८० मनुः १९५१ शौन. १३६२ मनुः १०५७ वेदा: १०२, १९७९ ८४१ १९०० ८१० १९०० बृह. १२२४ १९८७ " भा. १९८५ "" बीचा. १६६० ११४६ "" नार. १०९३ भा. १०३१ १३९१ "" विष्णुः १०२३ अपु. १९७५ कौ. ८७९ कात्या. ११०९ भा. १२८४ शंखः १०२४ शाता. १९१६ - व्यवहारकोण्डम् : वारेष्ठा सर्व वरुणं देवा वास्ते अ वरुणस्त्वा न वरुणाय प्र वरुणेन य वरुणोऽपाम वरो दोषं स ● स्थानं वर्ग:स्थानं व वर्चो गोषु प्र से वर्जयन्ति च वर्जिताः पच वर्ण रूपं प्र * वर्णक्रमाच वर्णक्रमाच्छ कमाच्छु *वर्णक्रमानु वर्णकमेय * वर्णत्रयस्य वर्णयोक्ष * वर्णरूप वर्णचतुर्थः वर्णसंकर वर्णस्वराका *वर्णा आश्रमा वर्णानां परि वर्णानां प्राति वर्णानां यद्व वर्णानां संक वर्णानामनु वर्णानामानु वर्णानाश्रमां वर्णानुक्रमे *वर्णान्त्येष् वर्णाव वर्णाश्रमवि वर्णाश्रमाः स्व वर्णाश्रमाणां वारा. १०७७ वेदाः ११४३ वर्णिनां च त वर्णे तृतीये. """ ७९२ कौ. १८५१ ". मनुः १९३० वेदाः १६०३ मत्स्य. १९७५ बृह. ९५३ 39 १००२ " भा. १९२२ ब्रह्म. १३७४ मनुः १९५४ याज्ञ. ६१९ 23 " "" कात्या. ८३६ अपु. १९६२ कात्या. ८३५ 22 भा. १२८७ मनुः १९५४ भा. ८१८ नार. १९३३ भा. नार. १७५३ गौत. १९१७ -८१८ ८२९ १४०३ मनुः २०६८ उश. १२३८ याज्ञ. ८२४, १७८४; काल्या. ८३६. • नार. ८२९६ उश. १२३८ गौत. १९१६ विष्णुः १२४० याज्ञ. १७८४ नार. १२५० बृह. १९४१ गीत. १९१७ विष्णुः १९२१ बृह. १९४१ स्कन्द. १९६५ भा. १२४३ वर्णात्कर्षम वर्णोत्तमानां * वर्तते चेत्प्र वर्तते यस्य वर्तते हि म * वर्तनादभि वर्तमानोऽव वर्तेत चेत्प्र वर्तेत याम्य बन रक्ष वर्धितं द्विगु * धर्मसस्यास वर्षाण्यष्टाव वर्षा यो स वर्षाप्रम वर्षावग्रहे वर्षा स वल्ली गुल्मल यशाच यशाऽपुत्रासु विश्यां कुमारीं वसनं त्रिप वसनस्याऽश वसनाशन वानस्त्रीन् वसिष्ठकर वसिष्ठवच वसिष्ठविहि वसिष्ठाव *वसुकुडहि वसुकुप्यहि वसुदेवो म वसेयुः पूजि बसेसुर्दश वसेयुद 32 वस्त्रं चतुर्गु छत्रम वस्त्रं पत्रम कौ. १६७४ , १६१८, कात्या. १९१४ संप्र. ११४२शुनी. १९१८५ भा. १०२७. संव. १८९९ नार. १७५२,. १९३६ कात्या. १९१४ मनुः १९३१ नार. ११२९. लहा. ७३२ कात्या. ६३३ कौ. १३०४, १४३१ कात्या. ९६० १९२४ 39 " कात्या. ९६० विष्णुः १६०९, १७९८. बोधा. १०२० मनुः १९५१ भा. १२८६ बृह. १५२०. "" " 39. याज्ञ. १७३६ शंखः १२८२ वसि. ६०९ मनुः ६११६ नार. ६२४ स्कन्द. १९६५ ध्यासः ८९९ ار 33 हरि. १३७६ क. १९२५ कात्या. १५८२ नार. १५८१ कात्या. १५८२ याज्ञ. ६६८ विष्णुः १२०६/ मनुः १२०९ विष्णुः १२०६ Page #555 -------------------------------------------------------------------------- ________________ वस्त्रं पात्रम * वस्त्रं पुष्पम भूदोस यवेषं वि ● कुप्यहि कृप्यहि गोमिथु धान्यहि • वस्त्ररूप्यहि * वस्त्राच्छादन पादयोऽवि यत्रादिकस्य यस्वादिभिर खानपान * वस्त्रान्नमानं * वस्त्रान्नमासां चस्त्राभरण 'वस्त्रालङ्कार वाक्पारुष्यम् वाक्पारुष्यमू वाक्पारुष्यादि मनुः १२०९ सापारुष्ये कृ चाक्पारुष्ये य - वानप्रतिपर्ण चाक्यं चोवाच وا न्यायकर्मानु चाक्यानुयोगो वाक्याभावे तु सार साक्रो दण्ड वाग्दण्डस्ताड वाग्दुष्टात्तस्क * वाग्धिग्दण्डप वाग्दि प दमी प वाचः सत्यम *वान्वा च यत्प्र " १९५२; अपु. १९८८ मनुः १३९३ " भार. ७३१ को. १६१६ व्यासः ८९९ ور " नार. १०९८ याज्ञ. ६२१; वृहा. ७३१ व्यासः ८९९ बृह. ८५२ १२२२ " भा. १९७१ फोन. १३६४ मनुः १३९३, वस्त्रैराभर नार. १८८१ "युक्त विम्+ स्कन्द, १९५७ मानवः कर्म वाक्चक्षुः गौत. १०१२ 'चाक्पारुष्यं प्र ,,', १९५२ कौ. १८०० शुनी. १९१९; बृह. १२२३ नार. १७८७ को. १७७१ "" बृह. १८३१ ૨૮૨ 23 १८३० कात्या. १८३३ विष्णुः ६७९ "3 भा. १९८५ कौ. " در लोकानुक्रमणिका वेदाः १००६ हारी. ८०८ ' वाचा च वध वाचा यच्च प्र याचि पचि *याचैव यात्र वाजिवारण वाञ्छ मे तन्वं *वाटचोरभ बारमेहि वाणिज्यं कार ●याणि चैव " वापीतडामो . १६८५ *वा बनीयाद धार्म पितृभ्यो ,, १६८७ कात्या. १९४२ भा. १०२९ ८६० कात्या. १८३३ 33 मनुः १६२२ बृह. ८७४ वाणिज्यं पाशु माणिक्यमथ वाणिन्यायाः स वातायने प्र *वातायनः प्र * वातायनप्र *वातायनाः प्र वातोपधूत *वादी चेन्मार्ग वादी मार्ग वादेष्ववच वानप्रस्थध वानप्रस्थय बालव्याची वानस्पर्थ फ वनस्प वापीकूपत वायव्यं गोमृ वायुप्रोक्तांत वायुष्टे अस्व वारणाज्ञान वारुणी यस्य वारे वा तोय *यात यांचा तु यात त्रयीम शि भा. १०३३ हारी. ७९४, ८०८ आप. १७९५ हारी. ८०८ कात्या. १७६१ वेदाः ९९६ बृह. ८७२ को. ९०६ मनुः ८१९, १९२७ बृह. १५८१ भा. ८१९ बृह. १५८१ ७८४ ९५३ AAAA 1 ار 23 39 * " वेदाः १९८० व्यासः ७६८ دو د. ار मनुः १७७४; नार. १७८७ विष्णुः १४०१ याज्ञ. १५०९; कौ. १९८६ ९२६ मनुः १७२२ " 31 नार. ९४८६ बृह. ९५० शंखः १६१३ " कात्या. १६४९ वेदाः ९८०, १००१ 29 १५९४. वृम. १९१६ वेदाः ११४३ कौ. १०३८ हारी. १०१६ कौ. ९३० नार. १७५७ "1 """ बृह. ९५० *वार्द्धकेन शि वार्द्धक्ये च शि * वार्द्धक्येन शि चिंब चावाते हये 'वास: कोरोव वासः पश्वन वासनस्थम * 22 *वासरं राज्ञा मासी कुछ वासांसि फल वासो यत् पत्नी वासी हिरण्यं वास्तुकम् वास्तुनि विभा वाहयन् सा *वाह्यः समांश वायकर्षक बीजात्प वाह्यबीजात्य *माताबीजादि *वाह्यवाहक 8 कर्षक विंशतिः सोम विंशतिमागः 4 *विंशतिभागाः ●विशत्संवत्स विशवास विकर्णकर विकर्म किय विकर्म तद्भ विकर्मस्थः स विकर्मस्थान विकल्पं तद *विकृष्यमाणः विकृष्यमाणे -विक्रमकाले ●विक्रम्य तु इ विकचैव विका कि बृह. 21 याज्ञः मनुः १९३० वेदा: २००९ नार.. १७४५ १६४२ ७४५ ७४७ गौत. १९४७ शीन १२६२ मत्स्य. १७६७ वेदाः १००३ १००० • नार: , १११ ९२६ प्रजा. १२३३ मनुः १८११६ कात्या. १८२४ बृह. १२२३ " set ७८७ 29 : " 30 .ܶ ७८६ "3 39 मसो. १९७० मी ११०१, १६६९ कात्या. ७११ off " याज्ञ. १६३८ मनुः १७१० १९०७ भा. १९७६ शाता. १९११६ मनुः १७१०. १९०७ नार. १९७८ ९४८ د. कौ. मनुः ९०८३ नार. ९१६ कात्या. ८०४ बृद. ७३४ ८६३ Page #556 -------------------------------------------------------------------------- ________________ ११२ व्यवहारकाण्डम् विक्रयप्रति विक्रयाद्यो ध भविक्रयापक याज्ञ. १७३६ भविकये चैव कात्या-:.८०५, याज्ञ. १७३० - " ८८८ याज्ञ. ८८५ मनुः ७५८ नार. ८३१ ८८८ का -विक्रयेषु च विक्रीणतां वा विक्रीणताम विक्रीणाति प विकीणाति स्व विक्रीणानस्त विक्रीणीत त विक्रीणीते द *विक्रीणीते प *विक्रोणति य विकोणीते स्व कविक्रीतं चत विक्रीतक्रीता विक्रीतमपि विक्रीतासु हि विक्रीते त्वाज्ञ *विक्रीयते द विक्रीयते प विक्रीयतेऽसविक्रीयते स्वा विक्रीय पण्यं+ विकीय पण्य विक्रीय बस्त्रा विक्रीयासंप्र विक्रुश्य तु है विक्रता चात्म विक्रेता चेद् विक्रेता दर्शि विक्रेता स्वामि : विक्रेतुः प्रति याज्ञ. ८८५ भा. १२८६ नार. ८९५ याज्ञ. ८८५ नार. ७६२ विख्यातं संव गौत. १९४७ । क्ट् िचास्य प्लव नार. १०९४ विख्याप्य संव विट्शूद्रयोरे मनुः १७७९ विगतक्रोध नार. १९३६ । विण्मूत्रशङ्का कात्या. ७२८ विगुणान् भेद को. ८६२ विण्मूत्रसंज्ञा विगुणोऽपि य नार. १९३६ *किसूत्रोत्सर्ज विग्रहे च ज काल्या. १९१५ विण्मूत्रोदक: भविग्रहेऽवज विष्मूत्रोन्मार्ज विघुष्य तु ह मनुः ९०८, वितथं तु ब भा. १९६३॥ नार. ९१६ १९६४ *विषुष्यापहः वितथेन ब्रु मनुः १७७६ *विघुम्योपह ___ मनुः ९०८ *वितथेन व *विमं यो बाह कात्या. ८५३ वि तिष्ठन्तां मा वेदाः १००२ विघ्नयन् वाह वि ते मुच्यन्तां . , ९९९, *विघ्मेन तु ह १६०१ नार. ९१६ वित्तापहारि को. ८१७ विचार्य तस्य मनुः ७४१ वित्वक्षणः स वेदाः ८०९ नार. ७४८ वि स्वा नरः पु , ११५८ *विचार्य सर्व मनुः १७०७ विदध्यादौर. - कात्या. १३५० विचार्य सर्व विदितं तु म वारा. १०७७ १९२७ *विदितोऽर्थाग संग्र. ११४२ *विचित्रैश्वार नार. १७५४ शुनी. १९८८ विचिन्वतीमा वेदाः १८९८ विदित्वा चाप . भा. १९८३ *विच्छिन्नकर्ण याज्ञ. १६३८ विदित्वा भेद विच्छिन्नपिण्डाः कौ. ११९९ । विदुर्य एव नार. १९४० बिजयभागं . वेदाः १८९७ *विदुर्यस्यैव विजयाय हि भा. ८६० विदुलस्येव भा. १९८३ विजानिर्यत्र वेदाः ८४२, विदुषोऽतिक गौत. १६५७ विदुषो वास . आप..१६६५ *विजितं क्षत्रि गौत. ११२३ विद्धो धर्मो ह्य भा. १९६३, विजित्यै शर वेदाः १८९७ १९६४ विजिहीच लो , ६०५ विद्यते तत्र ब्रह्म. १३७४ *वि जिहीष्व लो विद्यते नहि *विज्ञातं राज - विद्यमानमु विज्ञानमुच्य *विद्यमाने च __ कात्या. ७११ विज्ञायते : वसि. १९२१ । *विद्यमाने तु विज्ञायते झ वेदाः ८१४ विज्ञायते हि वसि. १९७७ १५२० विज्ञायते । , १२७३ विद्यमानेऽपि , ७११ विज्ञाय क्च वारा.१०७७ २ " "+ संप्र. १५२९ *विज्ञाय सर्व मनुः १७०७ विद्यमानेऽप्य विज्ञाय साक्षि शुनी. ७३१ विद्यमानेषु कात्या. १४५६ विज्ञेयः साधु बृह. १६४७ विद्यया क्रय *विज्ञेयः साध्य विद्यया सह बौधा. १९७४ *विज्ञेयाः साधु विद्ययैव स मनुः . विज्ञेया लक्ष भा. १०३३ विद्याकर्मयु बृह. ११९३ विज्ञेयोऽसाधु बृह. १६४७ विद्या त्रयी स . " ८३४ व्यासः नार. ८८६ १८४० बृह- १२२२ नार. ८८६ की. १२०० ८३० ७५७ बृह. ७६५ मारः ७६३ .८९३, विकेतुरेव. चिकेतुर्दर्श विकेयं मध्य *विकोशकस्तु विक्रोशन्त्यो.य विक्रोशमान विक्षिप्तवस्त्र भवि क्षेत्रियस्य नार. ८८७ याज्ञ. ७६१ वाराः १३२९ बृह. १७९० मनुः १६९३ कात्या. ८३८ को. १६१५ बेदाः ६०५ Page #557 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका ११३ P विद्यांदुत्साद मनुः १६९६, ८६१ P . " *विद्यादुत्साह " विद्याधनं च विद्याधनं तु ३ "."+ विद्याधर्मयु विद्याधिकः स विद्यान्ते गुरु *विद्यापणकृ विद्यापि च वि · विद्याप्रतिज्ञ कात्या. १२२५ - मनुः १२११ कात्या. १२२५ बृह. ११९३ कण्वः ८३९ गौत. ८१५ कात्या. १२२५ नार. १७५२ बृह. १२२३, कात्या. १२२५ " १२२७ *विद्याप्राप्तं तु विद्याप्राप्तं शौ विद्याबलकृ विद्या ब्राह्मण विद्याभिजन विद्यार्थ षड्य विद्यालब्धं कृ' विद्याविज्ञान' व्यासः १२३१ . कात्या. १२२५ मनुः १९७४ उश. १९६२. विपयेये तु कात्या. १२२५ बृह. ८३४, विधाय वृत्तिं मनुः १०६०%; विनिर्गच्छस्तु मार. ८५२ विनिवार्याः प्र विधावनाद्वे नि. १२५७ विनिवृत्ताभि विधिः पञ्चवि नार. १८२५ विनीतांश्च प्र. विधिना गोत्र वृगौ. १३७२ *विनेयः सोऽन्य १०९७ विधिरेष स. देव. १२०३ विनेयः सोऽप्य विधिर्हि बल ब्रह्म. ८४० विनेयाः प्रथ ___. ९४६ विधिवत्प्रति मनुः १०४१ । *विनेयो तावु. " ११०२ *विधिवत्संप्र विनेयौ सुभृ विधूय सर्व भा. १०२८ *विनेयो स्वभ *विधेयोऽयम मनुः १७७५ विन्देत्पतिव्र बृह. १५१३, *विधेयोऽयोम प्रजा. १५२६ वि न इन्द्र मृ वेदाः १००६ विपत्तौ कण्ट *विनयं च मू विष्णुः ९०४ विपत्तौ श्रेणी विनयं दाप नार. ७२४ विपत्रहस्तं स्कन्द. १९६६ विनयः कल्प बृह. १८८५ विपरीतं न मनुः ९३८ *विनयोऽभिम __, १७८९ विपर्ययाद नार. ११३१ विनयोऽभिहि *विनयो विहि विपर्यये बा को. १६८५ विनष्टपशु विष्णुः ९०४ विपर्यये म नार. १८८२ *विनष्टपशु *विप्रः क्षत्रिय मनुः १८६० विनष्टे मूल नार. ६४९ *विप्रः पञ्चाश. 1, १७७४ *विनष्टे वाप्य " ११५२ नार. १७८८ विना गर्भस भा. १०३० *विप्रः शता बृह. १७९० विना चिकैस्तु कात्या. १६५० विप्रक्षत्रिय मनुः १७७४ विना तोयप्र भार. ८०७ *विप्रचिडून , याज्ञ. १६३७ विना धारण याज्ञ. ६४६, विप्रत्यये ले. व्यासः ६७६ वृहा. ७३२ विप्रत्वेन च याज्ञ. १६३७, *विना धारणि याज्ञ. ६४६ विना पित्रा ध कात्या. ६७४ *विप्रत्वेन तु , १६३७ विनाशका भ भार. ६६० *विप्रदुष्टां प " १६३८ *बिनाशनार्थ बृह. १६४८ विप्रदृष्टां त्रि मनुः १०५८% विनाशयत याज्ञ. १६३८ अपु. १९७९ विनाशयन् बृह. १६४६ विप्रपीडाक याज्ञ. १८१५ विनाशहेतु कात्या. १६५१ विप्रवर्जत स्कन्द. १०६५ विनाशार्थिन बृह. १६४८ विप्रवादाः सु भा. १२८६ *विनियुक्ताश्च मनुः १६३२ विप्रस्यौद्धारि मनुः १२४६ *विनियुक्तास्तु *विप्राः पञ्चश " १७७४ विनियोगात्म नार. १५५५, नार. १७८८ कात्या. १५६१ विप्राः प्राहुस्त मनुः १०७२ *विनियोगार्थ नार. १५५५ विप्राणां न नि वृम. १११६ *विनियोगेऽर्थ *विप्राणां विप्ल मनुः १६२३ विनियोगोऽत्र संग्र. ११४२ विप्रेण क्षत्रि बृह. १२५१ विनियोगोऽपि विप्रे शतार्थ विनियोगोऽस्ति नार. १५५५ । विफलं तद्भ कात्या. १५२३ विनियोगोऽस्य सं. ११४२ | वियुस्तत्र विद्या शिल्पं भृ मनुः ११२७ विद्याशौर्यश्र प्रजा. १२३२ विद्याशौर्यादि बृह. १२२१ *विद्याशौर्याद्य १२२२ विद्या ह वै ब्रा विद्युत्पुंश्चली .. वेदाः ૮૪૨ विद्यान्न या प ९८८ • विद्रुतं न तु सुनी. १७६७ विद्वांश्चेवास आप. १६६५ विद्वांस्तु ब्राह्म मनुः १९५६ विद्वामशेष याज्ञ. १९६० -विद्वान् प्रजन नि. १२५५ विद्विषा तु ह. मनु: ५०० विद्वेषिणो व्य बृह. ८७३ विधनस्य स्त्री विष्णुः ६७८ xविधवनाद्वा .. नि. १२५७ विववायां नि मनुः १०६५, बसि. १९७४ की. ९२७ विधवायां प्र 'विधवा योध आदि. १३८४ लहा. १४०४, हारी. १४६६ नि. १२५७ ___" १२५५ मनुः १०६० • A+ A भविधवा विधा विधानं पूज -विधाय प्रोषि अनु. १५ Page #558 -------------------------------------------------------------------------- ________________ म्यवहारकाण्डम् .. विभक्तं स्थाव यमः १५६१ / विभज्याधि स विभक्तजः पि गौत. १५६२ |विभज्याधिः स विभक्तजस्य बृह. १५६८ विभागं कीर्त विभक्तदाया बौधा. १४६८ विभागं चेत्पि विभक्तव्यं पि .निघ. ११४२ विभागं बह विभक्तस्यास्य । बृहा. १५२६. विभागकाले विभक्ताः पितृ कात्या. १५६१ :विभकाः सह विष्णुः १५४१, *विभागाई पि मनुः १५४३. विभागे तु ध *विभक्ता अवि नार. ६९० *विभागे धर्म बृह.१५८५, विभागधर्म व्यासः १५८७ *विभक्तानभि नार. १५८० विभागनिह विभक्तानव विभागभाव विभक्तानां पृ " " विभक्ता भ्रात बृह.१५५७, विभागलेख्य नार. १५८०, १५८१ विभागस्य तु कात्या. १५८२ विभागे तु कृ विभक्तारं ह वेदाः ११५८ विभागे यत्र *विभक्का वाऽवि नार. ६९०० विभागे सति वृह. १५८५ विभागोऽर्थस्य विभक्ताश्च दा विष्णुः ६७९ विभावकं तविभक्ता ह्यवि नार. ६९० विभावयेन्न बृह. १५८५ विभाविक *विभक्ते तु सु याज्ञः १५६५ विभाव्य दाप विभक्तेनैव' कात्या. १५७४ *विभाव्य वादि *विभक्तेऽपि स याज्ञ. १५६५ विभाव्यो वादि विभक्षुसु " , "' विभिन्नमातृ विभक्तेष्वनु वृहा. १५६८ विभिा चर विभक्ते संस्थि कात्या. १५२२ विमांसविक विभक्तैस्तु पृ मरी. १५८७ विभक्तो यः पु बृह. १५५६ विमानस्था शु विभजन्ते ह वेदाः ११४४ विमोक्षस्तु य विभजिष्यमा हारी. ११८३, वि या जानाति ..... १२६५ विरुद्धं निय विभजेन्मह अनि. ..७८९ विरुद्धास्तु प्र विभजेयुः पु कात्या..-१५६१ विरूपं रूप विभजेयुः सु याज्ञ. ११५१ *विभजेयुध नार. १५५३ विलुप्तौ शूद्र 'विभजेरन्ध शंखः १४७३, विलोक्य भर्तृ :नार. १५५३ *विवर्णकर विभजेरन् सु याज्ञ. १९५१ विवादं संप्र विभज्य ब्रह्म भा. १०३१ विवादकार विभज्यमाने शंखः १४१६, विवादपदे . वसि. ६३६ । *विवादादेवि, नार. २०१३ विवादेन स मासो. १९७० भा. १९८३ विवादे न्याय कात्या. ७३६ याज्ञ. १९६८ विवादे साक्षि संव. १८९९ . भा. १९८३ विवादोऽष्टाद बृह. ७३१ कात्या.१२२९, विवासयेत् . यमः १८३५ व्यासः १२३१ - अपु. १९६४ निघ. ११४२ विवासयेत्स्व स्कन्द. १९६५ गौत. ११२४ विवास्यो वा भ मनुः १६२७ विवाहकर . भा. १०२९ नार. १५७९ विवाहकाले व्यासः १२३१७ वृया. १५८२ कात्या. १४५२ याज्ञ. १५७५ विवाहपूर्वो को. १०३४ विवाहविधि बम.१३६२ वृया. १५८२ वृगौ. १३७१ व्यासः १२३१ विवाहवैशि .. भा. १९८४, याज्ञ. १५७५ .. १२३४ मनुः १५७२ विवाहसंयु . को १०३४ विवाहस्त्वासु . नार. १०९८ नार. १५७९ विवाहात्पर.. कात्या. १४५३ ____. ११३२ विवाहादिवि नार..१०९२ बृह. ७५१ विवाहादिषु की. ८०८ याज्ञ. १९५८ विवाहानां तु नार. ७४९ विवाहार्थ तु पद्म. १३७६ बृह. ७५१ . विवाहाश्च त भा. १०२८ कात्या. ६७४. विवाहे कृत्यां वेदाः १००४ विविक्ते तादि : बृह. १८३२ व्यासः १२३८ । विविधान्नर हारी. ७९४, वेदाः ९९१ ८०८ विष्णुः १६०९, विविधाश्च प्र . नार. ११३० विवीतं भक्ष भा . १०२८ विवीतक्षेत्र कात्या. ७१० विवीतभर्तु याज्ञ. १७४३ वेदाः। ९७२ विवीतस्थल को. ९३० कात्या. १९४२ *विवीते च ग बृह. ७८६. अनि. १९४३ *विवीते नग भा. १०३२ विवीते खामि. कात्या. १७६३ मनुः १०४८ विवृतानां च , १८६४ विवृद्धयर्थ स्व मनुः १२९४ शुनी. १११९ *विशस्तथाऽध याज्ञ. १६३८ विशस्तथाऽर्ध मनुः ९०७ विशिष्टं कुत्र बृह. ६२८ विशिष्टानां चै को. ८६२ विशिष्टेषु द्वि १७७२, : १९२३ नार.. ९४६ - विशिष्यते त्रि .मा. १९७८ को. ९०६ को. ९२५ मनुः १०७० बिमज्य सह कात्या. ११०९ । विवादविधि Page #559 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका ११५ याज्ञ. १६३८ । विषाग्निदांप *विषाग्निदां स्त्रि विषाग्निदाय विषोद्वन्धन विष्णुप्रसादा *विष्णुर्वदत्य विष्णोराराध वृत्तस्वाध्याय वृत्तिं च तेऽभि *वृत्तिं च ते हि वृत्तिं तेऽपि हि बृह. १७६० व्यासः १५८७ यमः १६५२ बृह. १६४८ भा. १०३० व्यासः ६३४ लहा. १५६८ व्यासः १५८७ १५२४ मनुः ८६४ विसंवदेन्न विसंवादितं बिसंवादेऽथ विसृज्य धन विस्मृतं वाऽपि दिनब्धं ब्राझ भा. ८१९ को. १४३० देव. १४६१ भा. ८१९ कात्या. १७९१ देव. १४६१ याज्ञ. ६८५. नार. ६२७ देव. १४६१ विशालः काम मनुः १०६० विशुद्धिर्दण्ड नार. १८२५ विशेषतः पु भा. १२८५ भविशेषतः प्र देव. १९१२ विशेषतोऽप्र नार.११००, १९७८% देव. १११२ विशेषतो म. भा. ८६० विशेषलिखि- कात्या. ६५७ विशेषश्चापि देव. १३५० विशेषश्चेन्न नार. १८२६ सम. १८३५ *विशेषश्चैव देव. १३५० विशेषेण प्र. मनुः ९३५ विशोधितेक कात्या. ७६७ विश्रब्धं ब्राह्म *विश्रब्धवञ्च बह. १७५९ *विश्वं पुराण वेदाः १४२३ विश्वकर्मन् विश्वजन्यमि. मनुः १०६९ विश्वजिति स अनि. : ८०७ विश्वञ्चो विप गौत. १९१८ विश्वरूपो वै वेदाः १५९७ विश्वंस्तयञ्च बृह. १७५९ विश्वस्मात्सीम वेदाः ८०९ विश्वामित्रं तु हरि. १३७६ विश्वावसो ब्र. । वेदाः १००३ अविश्वासं पर बृह. ८७३ 'विश्वासं प्रथ... " " *विश्वासहेतू नार. ६६९ विश्वासार्थ कृ हारी. ६३६ विश्वासार्थ च . भा. ८६० विश्वे देवा अ वेदाः १९७७ विषण्णरूपां भा. ८४० विषदायकं __ को.१६१९ *विषप्रदां त्रि. याज्ञ. १६३० विषममिं ज वारा. १०७६ विषमां नृप कात्या. . ९५८ *विषमेकाकि 'बौधा.१४६९ " " वसि. १४७० विषमेतद्दे वेदाः १४६४, विसम्भहेतू विहङ्गमहि .विहाय कर विहारकाले विहितं. दृश्य विहितोऽर्थाग वीतिहोत्रा कृ वीरं विदेय वीरसूर्देव वीरसूर्देव वरिहत्यां वा वीरहा ब्रह्म वीरहा वा ए+ को. ८६३ कात्या. ६७३ शुनी. १११९ भा. १०२९ मनुः ८२३, १९२८ नार. ६६९ मनुः १०७४ बृह. ७३४ भा.१०२९ " १२४४ संग्र.. ११४२ वेदाः . ९७४ " १२५९ , ९८६ *वृत्तिं तेऽप्यभि वृत्तिः सकाशा वृत्तिराबन्ध्यं वृत्तिराभर वृत्तिश्चेन्नास्ति *वृत्तेर्देशकु *वृत्तेर्देशक *वृथा क्षेपे च वृथादानं त वृथादानाक्षि *वृथा दाने च वृथा मोक्षे च वृथा हि शप वृद्धा वन्ध्यां सु *वृद्धा लुब्धाश्च वृद्धा वा यदि वृद्धाश्रमं वा *वृद्धिं क्षयं वा *वृद्धिं च भ्रूण वृद्धिं वृद्धयेक वृद्धिः सा कारि *वृद्धिक्षयौ तु • वृद्धिच्छेदे छे वृद्धिरष्टगु . स्कन्द. १९६५ भा. १०३० बृह. ८७३ कात्या. ९५७ हारी. ११६३ याज्ञ. ८९२ वसि. ६०९ प्रजा. ७१५ नार. ६२५ " १५९२ १५९६ १५९७ वारा. १०७५ वेदाः १८३९ वृद्धिराभर वीराणां राज वीरा ये तृह्य वीलुद्वेषा अ वीकुहरास्त वृक्षं तु विफ वृक्ष फलं वा *वृक्षक्षुद्रप वृक्षच्छेदने वृक्षमिवाश *वृक्षमूलफ वृतिं च तत्र *वृति तत्र प्र वृद्धिश्चतुर्गु वृद्धिश्चतुर्वि वृद्धिस्तु योक्ता . वृद्धे जनप वृद्धरपि पु कौ. १६७३ नार. ६२६ कात्या. ६३२ देव. १४६१ बृह. ६२८ नार. ६२७ " ९४९ " ६२५ "" १८३८ अपु. १८३५ बृह. ८९६ याज्ञ. १६३४ को. १६२१ वेदाः १९०२ वसि. ६.९ मनुः ९१० *वृद्धवृद्धिश्च विषयान् नृप 'विषयेषु च *विषये सज. विषहतस्य । यमः ७३० नार. ६२५ बृह. ६२९ अनि. ६३५ भा. १०३० मनुः १३९४ " १२९४ वेदाः १९८९ याज्ञ. १६३४ शंखः ११६६ कात्या. ९५८ मनुः १०४४ वृद्धो विरूपो वृद्धौ च माता *वृध्दयर्थं तु स्व वृशो वैजान वृषक्षुद्रप वृषभो ज्येष्ठा *वृत्तं हि वर्त वृत्तदेशकु वृत्तपाणिग्र वृत्तस्थापि कृ " अपु. १९७६ मनुः १७०० कात्या. १७९१ को. ८७९ बृह. १५१८ भविषामिदां नि १६१५ याज्ञ. १६३८ Page #560 -------------------------------------------------------------------------- ________________ ११६ व्यवहारकाण्डम् *वृषभोऽधिको वृषभो न ति वृषलं सेव 'वृक्षलः कर्म *वृषशूदप *वृषषोडशा वृषाणं यन्तु वृषोत्सर्ग ग *वृष्टिपातं प्र वेणुदलर वेणुवैणव *वेणुवैदल वेतनं द्विगु वेतनं वा य वेतनस्यान शेखः ११६६ गौत. १२३३ वेदाः ९८७ 'यमः १८९० नार. १९३७ याज्ञ. १६३४ गौत. १२३३ वेदाः १००५ बृह. १९८७ कात्या. ९५९ को. १०३५ मनुः १७१८॥ नार. १७४९ मनुः १७१८ अपु. १९७५ नार. ८२८ बृह. ८३४ नार. ८४८ . को. ८४३ कालि. १३७७ याज्ञ. ८६८ बृह. ८७२ भा. १९८५ पद्म. १३७६ वेदाः १४१५ ९८७ कौ. ८६२ कैरूप्ये मर *वैरूप्यकर. *वैवाहिकं क वैवाहिक तु वैवाहिकी क्रि वैवाहिके क *वैवाहिको वि वैशाख्यां यस्य 'वैशेषिकं ध+ *वैश्यं चैवार्ध वैश्यं दूषयि वैश्यं द्विगुणः वैश्यं पञ्चश वैश्यं वा क्षत्रि *वैश्यः सर्वस्वं वैश्यः सर्वत्र *वैश्यः सहस्रं वैश्यक्षत्रिय वैश्यमाक्षार वैश्यवर्जम वैश्यवृत्ताव वैश्यवृत्तिस्त वैश्यवृत्त्या वैश्यवृत्त्या चा वैश्यशूद्रप्रा. वैश्यशूद्रौ प्र याज्ञ. *वश्वाजातोह ममुः १२४७ *वैश्याजो घंश *वैश्याजोऽध्यर्ध , १२४६ कात्या. १२२८ वैश्यानां वैश्य शौन. १३६५ भा. १०२६ वैश्यान्मागध कौ. १९८५ बृह. ८०३ वैश्यापुत्रस्तु भा. १२४४ . नार. १०९३ वैश्यापुत्रास्तु नार. ११०५ यमः ६६० वैश्यापुत्रेण भा. १२४४ नार. ११३१ वैश्यापुत्रो ह मनुः १२४७ " १७८८ वैश्या प्रसूता नार.११०००. . विष्णुः १६१० देव. १९१२. कौ. ८१७ वैश्यायां चैव भा. १२८७ . मनुः १८६४ वैश्याया द्वौ प. नार. १०९३ यमः १८९० *वैश्यासुतो यं मनुः १२४७ मनुः १८६३ वैश्ये चेच्छति भा. १९७६ *वैश्ये वाऽप्यर्ध मनुः १७७४ *वैश्ये सर्वस्व " १७७४ वैश्ये स्यादर्ध , १७७४ बृह. १७९० नार. १७८८ विष्णुः १२४० वैश्यो धनार्ज भा.८१८ नार. १९३८ *वैश्योऽध्यर्धश मनु: १७७३ नार. १७८८ कात्या. ७५२ मनुः १७७३ नार. १९३८ नार. १७८८ विष्णुः १९२१ । *वैश्योऽप्यर्धश मनुः १७७३ मनुः ८२३, *वैश्यो ह्यर्धश . १९२८ वैश्वदेवं त शाक. १५८८ वैश्वदेवः क्ष अनि. १५८९ वसि. १८४५ वैश्वदेवोध्दृ शुनी. १११९ बृह. १७९० वैश्वानरः प वेदाः ६०५ विष्णुः १९५० वैश्वानरस्य उश. १७६६ वैश्वानराय बृह. १७९० वैश्वानरो नो , ६०३ वैषम्यादथ . भा. १२४३ वैषम्येऽक्क व्यासः ८९९ मनुः १७७४, वोढव्यं तद्भ नार.. ६७०, बृह. १७९० १७५४ भा. १२४४ वोढुः स गर्भो मनुः १३०८ विष्णुः १२४० वोढुमर्हति नार. ९१६ गौत. ११२४ *व्यङ्गता उक्ते विष्णुः १७७० भा. १९७६ *व्यङ्गतायुक्त मनुः १७७४ व्यजनेनोगे हारी.१०१५ अपु. १८९१ व्यजनैस्तु स नार. १९७८ मनुः १२४६ व्यतिक्रमं न . वारा. १०७६ देव. ११४२७ " वेतनादाने वेतालभैर *वेदज्ञाः शुच वेदविद्यावि वेदेष्वपि व वेदोक्तविधि *वेदो वै पुत्र वेधा ऋतस्य वेशशोण्डिके वेश्मखलव वेश्याः प्रधाना वेश्यागामी द्वि वेश्यादिभव अवेश्याप्रधाना वेश्यास्त्रीणाम वैदिकं च त वैदेहकर .. वैदेहकानां.. वैदेहकाना वैदेहिकाया *वैद्यो न विद्य *वैद्यो विद्याध *बैद्योऽविद्याय वैद्योऽवद्याय *वैद्यो वैद्याय वैयापृत्यवि वैरसंदीप वैरहत्याय १८५९ नार. ८५१ , १८८४ देवी. १९४३ नार. ८५१ " १९३५ बृय. १५८८. को. १६७७ " १६७८ *वैश्यश्च द्विश वैश्यश्चेत्क्षत्रि वैश्यश्चेद ब्रा वेश्यस्तु क्षत्रि वैश्यस्तु चतु वैश्यस्य क्षत्रि " , ६०२ ६०३. *वैश्यस्य चार्ध *वैश्वस्य चेत्स्या वैश्यस्य चैत *वैश्यस्य त्वर्ध नार. १२२० वैश्यस्य वर्त वैश्यस्य वैश्यः वैश्वस्याधिक वैश्यस्यापि हि “वैश्यस्याप्यर्ध वैश्यागमे तु वैश्याजः सार्ध # भा. ८६१ वेदाः १५९६ Page #561 -------------------------------------------------------------------------- ________________ न्यायासपरि *व्यत्यासाच्च प *त्यासापरि यो अगपद *व्यपोह्य कल्म व्यपय फिल्म *व्यभिचरन्ती *व्यभिचार ऋ व्यभिचारर व्यभिचारा * " व्यभिचाराट म्यभिचारे तु व्यभिचारे स्त्रि व्ययं दद्यात्क *वयं स्वामिनि व्वदानन्यो व्यवहाराद *व्यवहारान् * व्यवहारेण व्यवहारे गु व्यवहारेषु * व्यवहारे स व्यवहारोऽन व्यवाये तीर्थ व्यस्यै मित्राव कांत्या. ار व्याधितांस्त्रीप्र * व्याधिता चाऽधि व्याधिता प्रेत याचिता मृत्यु ८०५ "" वेदाः ९७१, १९७९ मनुः १९२८ ار 39 बृह. १८८७ याज्ञ. १०८६ कात्या. १४५७ मनुः १०५३ ار १०६४ " वसि. १०२१; याज्ञ. १०८६ .मनुः १०६४ नार. १०९९, १४०२ " बृह. ७८५; शुनी. ७९० कात्या. ९६० कौ. १६७९ नार. १९३६ शेख: ११४७ नारः ७९८ "" " *व्यसनस्थम याज्ञ. ७४५ व्यसनाभिप्लु कात्या. ७१० *व्यसनासक्त नार. ११५५ बेदाः ९९८ " 97 शुनी. १७६७ यसि. १०२१ बृह. ७३४ नार. ९१८ व्याख्यातस्त्व व्याघ्रादिभिर्ह व्याजी परिशु पी. १६७५ म्याजेनोपार्जि नार. ११३०; विष्णुः १९८३; मनुः १९८७ व्याधांरछाकुनि ९३७ व्याधितं व्यस कात्या. १४५७ स्याधितः कुपि नार. ११५५ स्थापितांवि मनुः १०४१ देव. १९१२ मनुः १०५६ कात्या. १४५७ लोकमणिका व्यापिता वांभि * व्याधिता संभ्र व्याधिता सध व्याधितोन्मत्त व्याधितो बन् * व्यापिना से व्याधिप्रकोपं व्याधिभयमी व्यापादने तु व्यापादनेन व्यापादो विष * व्यापारो विष व्याप्रति संक व्यामिश्राणां उ यावच्छेच्छक्ति व्यायामः कर्क व्यालग्राहानु व्यालग्राही य व्यालये म व्यावहारिकं व्यासिद्धं राज व्युचरन्याः प व्युष्टिरेषा प व्यृद्धयो या अ *णितुष्टिक व्रतं च पति अतधारण व्रतमेव दी *व्रतस्वाध्याय व्रतोपवास ● वाजथेद्र व्रात्यया सह जीडादान व्रीहयः शाल देवद * शकुनादि च शकुन्तला चं शकुन्तलेति शक्तं कर्मण्य मनुः १०५६ नार. ८५१ मनुः ९३७ व्यासः ११११ ; अनि. १११६; परा. १९१७ क. १९२५ शक्तस्यानीह ود " ६९७; कात्या. ७१२ भा. १०३० नार. ८५१ व्यासः १६५१ कौ. १९२४ कात्या. १६४९ " नार. १६४३ १६४३ 33 33 सुम. ९०० कौ. ८७८ नार. ९१६; बृह. ९१९ भा. १०३१ ,, १६८७ याज्ञ. ७७८ भा. १०२७, १२८५ १९७८ वेदाः १००३ कात्या. १८३३ भा. १०३० हारी. १०१५ वेदाः २००९ बृह. १७६० वोरा. १०७५; बृह. ११०९ मनुः १८०९ " १८६१ ८०७ भार. मनुः १०७१ वेदाः १००५ बृह. १७५९ भी. १२८८ رو 22 मनुः ७७६, १९२६ या २२६९ * शंकाच यदु शंका ये उ * शेक्तास्त्वनभि शक्ति चोभय शक्तितश्वानु निमि *कितो न हि ● शकिता नाभि शक्तिभक्तानु शक्तिभक्त्यनु शक्तोऽप्यमोक्ष *शकतोऽप्यमोष •शक्ती मोक्ष * शक्तो मोच *शक्तौ च ये उ शक्रयपेक्ष ने शङ्का त्वसज्ज शङ्कानिष्पक्ष शङ्कारूपक वास शङ्कितस्था शतं श्रोत्रियों शतं तव प्र शतं दासा अ शतं ब्राह्मण शर्त मगर्द शतं राज्ञो ना शतं वैश्येद स्त्री गोरमी शेतत्रयं ना शतदाब वी शतमष्टप माप शतसहस्रा शताध्यक्षां नार. १७५६ " मनुः १६९८ १७०२ ?? नार. ૩૮ मनुः १६९८, १९२९ 93 १६९८ "> 义 ११० " याज्ञ. १८२०, १९३३ , १८२० 27 "2 " " ८२८ " " नार. १७५६ ७२४ در 37 १९४० १७५२ कौ. १६८६ 39 १६८२ " कात्या. १५८२ की. २०१६ मेदा: ११२९ गौत. १७६९ वेदाः ९९७ ८१० ११२१ बौधा. १६०६ याज्ञ. १८७६ १६६० वृगी. १२०३ वेदाः १५९६ नार. १७४७ अनि. १९६८ कौ. १६७६ विष्णुः १९२१ शतानि पर्व मनुः ९३९, १८५८, १८६०३ अपु. १९७६ शतानि वेदाः १४६४ १६०० " मर्नुः १७७३; नार. १७८८ वेदाः ८१० Page #562 -------------------------------------------------------------------------- ________________ ११८ व्यवहारकाण्डम् कौ. १६१८ शिक्षकाभिज्ञ कौ. १९२२ बृह. १६४८ *शपथैः सो शतायु पु. वेदाः १५९६ | शस्त्रं द्विजाति मनुः १६२३ | *शास्त्रशौर्यादि बृह. १४०२ शतावरेषु . को. १६१४ *शस्त्रावघाते याज्ञ. १६३७ शास्त्रशौर्यार्थ *शते त्वष्टप: नार. १७४७ शस्त्रावपाते शास्त्रेणातो नृ अनि. १९४३ शते दशप याज्ञ. १७३५ शस्त्रेण प्रह शास्त्रैरधिग. आप. १९१८ *शतेष्वेकाद मनुः १७१७ शस्त्रेणोत्तम . विष्णुः १७९६ शिक्यच्छेदे तु स्कन्द. १९६६ *शत्यस्ततोऽधि याज्ञ. १७८१ शाकै स्तोकप्र मत्स्य. १७६७ *शिक्षकाबीज कात्या. ७८८ *शत्यस्तदर्ध शाककापोस व्यासः ६३४ शत्यस्तदर्षि *शाकपाषाण शिक्षयन्तम नार. ८२७ शपथवाक्या शाकमूलफ विष्णुः १६७० शिक्षाणो अस्मि वेदाः ११५९ शपथाः कोश स्कन्द. १९६५ *शाकहरित नार. १७४९ शिक्षाविशेषे को. १६७५ शपथेन वि बृह. १६४८ *शाकानां साई *शिक्षितश्चानु नार. ८२८ *शपथेनाव शाकानामा शिक्षितोऽपि कृ , ८२७ शपथैः शापि *शाकाहरित *शिक्षितोऽपि त्रि पाथ ". " *शपथैः संवि शाकुन्तलं म __ भा. १९८५ शिखा अपि च अनि. १३७४ शपथैः स वि शाखा छेद्या तु .प्रजा. ९६२ शिखाकर्णाङ्ग हारी. १७९४ . ८९६, कात्या. १६५० *शाखानामा नार. १७४९ शिखावृद्धिं का. . . बृह. ६३० शाणोण्विका च अनि. १९६८ *शिखिनां शृङ्गि कात्या. १६५१ शाणोण्विकाश्च " १९६७ शिखेव वध, बृह. ६२९ शपन्तं दाप याज्ञ. १७८० शाण्डिली निभृ भा. १०२८ *शिखोपचारं नार. ९४८ शप्तस्त्वेवं स भा . १९८३ शान्ता तव सु. वारा. १३२९ शिबिरानं कृ , १७४५. शमयन् सर्वे , ८६० शान्ता शान्तेन , शिरसश्चाव हारी. १०१५ शमीधान्यं कृ नार. १७४५ शान्ति वा सिद्ध को. १९२५ शिरसि चतु को. १७९८ शम्बरस्य च भा. १०३२ *शापिताः शप शिरसो मुण्ड नार. १६४४ शम्यापातान. मनुः १०९ शारजी मन्द मनुः १०५१ यमः १८९० शम्योषा युग्य आप. १६६६ शारीरं धन " १६२७ शिरस्ततस्यो वेदाः ९२२ शप्यासनम भा.१०३३ *शार्गी च मन्द शिरोभिस्ते गृ मनुः ९३७ मनुः १०४९ *शाही च मन्द *शिलां बद्ध्वां क्षि याज्ञ. १६३८. शय्यासने कि व्यासः १८८९ *शाही मन्दपार *शिल्पाकरज्ञ कात्या. ७८८ *शरकुञ्जक शालाया देव्या वेदाः १००१ *शिल्पिदोषाद्वि *शरकुड्यक . शालीनस्यापि नार. १०९५ *शिल्पिनापि च शरकुब्जक *शाल्मलीन् सा मनुः ९३३ शिल्पिनो मासि *शरान् कुञ्ज मनुः ९३३ शाल्मलीफल " १७०९, उश. १९४२ शरान् कुब्ज शिल्पिषूपनि नार. ७४९ शरीरं यज्ञ . वेदाः ६.१ शाल्मलीसाल. *शिल्पिष्वपि हि कात्या. १२२५ शरीरकृत्प्रा भा. १२८८ शाल्मले फल " १७०९ *शिल्पे चोपनि नार. ७४९ शरीरप्रकृ. को. १७७१ शासद्वहिर्दु वेदाः १२५५ *शिल्पेष्वपि च कात्या. १२२५ शरीरमेतो. भा. १९८४ शासनं वा कु बृह. ९४९ शिल्पेष्वपि हि शरीराध स्मृ बृह. ११०७, शासनाद्वाऽपि नार. १७५१ *शिल्पैर्लब्धं तु शासनाद्वा वि मनुः १७०२ *शिल्पोपकार. मनुः १६९४ *शरीराधः स्मृ नार. १७५१ शिल्पोपचार *शरीराधह शासने वा वि बौधा. १६६७ १९२९ शर्म वर्मत वेदाः १००२ *शासितारः स्व मनुः १६२८ शिवा नारीय वेदाः १००२ 'शर्मिष्ठायाः सु. भा. १३९१ शास्ता हि वरु को. १८५१ शिशोरालिङ्ग्य भा. १९८४ शवकेशैवी मृत्य. ८७७ शास्ति तच्छास्त्र शुनी. १९८८ शिश्नस्योत्कर्त नार. १८८२ शशाङ्ककिर पा. ८४० *शास्त्रकार्यार्थ बृह. १४०२ शिष्टभार्या शु दक्षः १११५ शश्वत्पुत्रेण वेदाः १२६० *शास्त्रविप्रति . आप. १९६६ शिष्टस्मृतिवि बौधा. १९२० ७५५ गात २७ १५१३ Page #563 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमणिका शूदश्चतुर्थों ‘शिष्टाकरणे गौत. १६०५ । शुल्क गृहीत्वा नार. ८५१ : शूदः क्षत्रिय अपु. १७९२ शिष्टागमवि बौधा. १९२० *शुल्कं च त्रिगु याज्ञ. १६३४ शिष्टा ते दम भा. ८१९ । शुल्कं च द्विगु . शूदः शदस्य: विष्णुः १२४. *शिष्टा भार्या शु दक्षः १११५ *शुल्कं त्वष्टगु नार. ८५१ शूद्रः सर्वस्व शौच..१३६४ शिष्यं क्रोधेन काल्या. १८३३ - शुल्कं दत्त्वा तु कात्या.. ८३९ । शूद्र एतान् । भा. ८१८ *शिष्यकाभिज्ञ *शल्क दद्यात्त बृह. १७५८ शुद्र एव वै को. १२८८ xशिष्यते प्रय नि. १२५३ .. शुल्कं दद्यात्से मनुः १८६६। - शूददानं ना - वेदाः १९८२ शिष्यशिष्टिर . गौत. ८१५, | शुल्कं दास्त बृह. १७५८ ] *शूद्रदूषवि विष्णुः १६१० १७९४ *शुल्कं दाप्यः से मनुः १८६६ शूदप्रव्रजि *शिष्यादाचार्य कात्या. १२२५ . शुल्कं सोऽष्टगु नार.. ८५१ याज्ञ. १६३४ शिष्यादार्विज्य शल्कं स्त्रीधन को.१०३४, शूद्रमाक्रुश्य उश. १७९२ शिष्यान्तेवासि नार. ६९६, १४३१ शूदवधेन बौधा. १६०६ ८२५ शुल्कं हि गृह मनुः १०४३ शूदविक्षत्र बृह. १९६१ *शीर्णोद्यानान्य ___ मनुः १६९५ शुल्कमन्वाधे को. १४३० भा. ८१८ . शीलाध्ययन कात्या. ८३६ *शुल्कमष्टगु नार. ८५१ शुदश्च धर्म जैमि. ७९३ - शुक्तवाक्याभि विष्णुः १७७१७ *शुल्कवाक्यामि विष्णुः १७७१ शुद्रश्च पादा आप. १६६० शंखः " शुल्कव्ययक कौ. १८४९ . शूदश्चावाप्तं विष्णुः १९५० शुक्र क्षेत्रं प्र - भा. १२८७ शुल्कसंज्ञेन मनुः १०४४ *शुद्भश्चावाप्त *शुकशोणित वसि. १२७४ 'शुल्कस्त्रीधना को.१०३५ । शूद्रश्चेद्ब्राह्म वसि. १८४५ • शुक्रावनड्वा वेदाः १००० शुल्कस्थानं प नार. ७८४, शूदसधा को. १९८५ शुक्रेण च व भा. १३९१ . मनुः १७०६, १९२७ दस्तथाङ्क्य याश. १८०४ शुक्लशबलो विष्णुः १९८२ शुल्कस्थानं व नार. ७८३ शूदस्तथान्त्य • शुक्लेनार्थेन । शुल्कस्थानम विष्णुः १६६८ *शूद्रस्त्ववातं विष्णुः १९५० शुचयो वेद बृह. ८७३ *शुल्कस्थानाद शूदस्य तु स मनुः १२४९ शुच। विद्धा व्यो वेदाः ९९८ - शुल्कस्थानेषु मनुः १७०८, शुदस्य द्विजा विष्णुः ८१६ शुचिश्चैवाशु नार. १९४० १९२७ शूद्रस्य ब्राह्म को. १६१८ • शुची ते चक्रे वेदाः १००० -शुल्कादानादा को. १०३४ शूद्रस्य विप्र स्मृत्यः १९८८ शुचीनामशु .. नार. १९३९ ..शुल्के चापि मा वसि. १६६८ शुद्रस्थ स्यात्स भा. १२४ शुच्याचारा भ+ हारी. १०१७ शुश्राव वा + वेदाः ११४४ .शद्रस्यापि वि८१९ . शुद्धं ज्ञेयम स्कन्द. १९६७ शुश्रूषकः प नार. ८२५ शूद्रस्यापि हि शुद्धं परिवा: कौ. १६८६ *शुश्रूषकाःप । शुद्रस्यैकोद : संग्र. १५३० शुद्धश्चित्रश्च १६१८ 'शुश्रूषमाणा वारा. १०७६ शूद्रां शयन __ भा. १२४३ शुद्धाः पूता यो वेदाः- ९९९ -शुश्रूषा क्रिय शूद्राक्रोशे क्ष बृह. १७९. शुद्धा अपः सु - शुश्रूषापोष: भा. १०२९ “शूद्राक्षेपे.क्ष. - शुद्धात्मन् प्रे वारा. १०७६ *शुश्रूषामभ्यु नार. ८२५ *शूद्राण क्षत्रि : मनुः १८५९ *शुद्धानुग्रह बृह. ८०४ बृह...८३४ शूद्राणां च प्र को. ८७९ 'शुनःशेपः स्व वारा. १३२९ वारा..१०७५ : भूद्राणां दास ब्रह्म १३७४ 'शनःशेपो वे वसि. १२७८ शुश्रूषा शूद आप. ८१६ भूद्राणाने वृम.. ११११ *शुनःशेपो ह *शुष्कवाक्याभि विष्णुः १७७१ .शूद्रात् गौत.. १६६. 'शुनामनिग्र को. १९२५ । शुष्यतु मयि वेदाः ९९७ : शूद्रादायोग . कौ. १९८५ 'शुभं यतीरु वेदाः १००० • शूद्रं कटाग्नि बोधा. १८४४ शूदादीन् घा अपु. १९४३ शुभकर्मक नार. ८२९ शूद्रं तु कार मनुः ८२१, • शूद्रा पारश नार. ११०५ शुभाशुभफ स्कन्द. १९६५ १९२८ शूदापुत्र. ए. .वसि. १२७८ शुभाशुभस . भा. १०२९ . शूद्रं तु घात यमः १८९० .शदापुत्रव गौत. १३८१ शुभ्रस्त्वमिन्द्र वेदाः ८०९ • शूद्रं दूषयि विष्णुः १६१० शुद्रापुत्ररत्वे विष्णुः १२४० 'शुम्भनी द्यावा शूद्रः कटामि को.१८५० . शूदापुत्राः स्व हारी.. १२६९ शुश्रूषामेव Page #564 -------------------------------------------------------------------------- ________________ यवहारकाण्डम् : छद्रापुत्रोऽप्य शुद्रा वदर्य शुनी. १११९ मनुः १०४७ शूदायां क्षत्रि बृह. ११०६ मनुः १०४७ -शुदायां चापि “शूदायां तु द्वि शुदायां ब्राह्म शोषयित्वा तु *शौचधर्मे च: *शौचधर्मेऽन्न शौचाग्निकार्ये *शौचेऽग्निकार्ये *शौचे धर्मे च शौचे धर्मेऽन्न शोचेयो ज्ञप्तः शौण्डिकव्याध - शौण्डिकाद्यं ब्रा शौनकीपुत्रः शौनकोऽहं प्र. शौर्यकर्माप " वेदाः १२६१ बृह. ७०८ कात्या. ७१४ - बृह. ७२६ वेदाः १९८२ शौन. १३६३ मनुः १६९६, ८१८ शूद्रायाः प्राति शूदायैव प्र शूद्रेण तु न: शूद्रे त्वेकगु "शूद्धे न किञ्चि शूद्वेषु पूर्वे: *शूद्रे समगु शूद्वैर्निर्मार्ज शूद्रो गुप्तम *शूदो गुप्ताम *शूझो गुप्तेचा शूहोत्पन्नांश शुद्रो दासः पा शूद्रो द्विजाति गोत. १३८५ । शयालयोनि मनुः १०६४ वेदाः १३८५ शङ्गिणा दंष्ट्रि ___को. १६२१ १८३७,१८३८ शङ्गिणो वत्स नार. ११०५ शनिदष्ट्रिभ्या को. १६२१ मनुः १८५९ शृणु कुन्ति क . भा. १२८४ भा. १२४४. शृणोमि च ना " १९८५ देव. १२५२ शते प्रक्षाल्यो हारी. १०१५ भा. १२४३, शेषं तु दश भा. १२४३ १२४४. xशेष इत्यप नि. १२५३ नार. १०९३ शेषमुपनि । को. ६३८, भा. ८१८ 3. " "+ शेषाः प्रतिभु व. ६७७ गौत. १७६९ शेषाणां कर्म को. १६७६ बांधा. ८१६ शेषाणामानु मनुः १३२४ बृह. ८०३ शेषाश्चेदन नार. ९४५ भा. १९ शेषास्तमुप मनुः ११९६ मनुः १८६२ देव. १३५१ *शेषे चैकाद मनु: १७१७ *शेषेत्वकाद १७१७ ब्रह्म. १३७४ शेषेऽप्येकाद " १७१४ देव. १२५२ १७१७ गौत. १७६८ शेषेषु च पि विष्णुः १४२८ शेषेष्वन्येषु भा. १२८५ * शेषेष्वेकाद मनुः १७१४. वसि. १८४६ . १७१७ वेदाः १८३८ *शेषरैप्यनु नार. १७५३ को. १७९९ शोचन्ति जाम . मनुः १.५२ भा. ८१८ * शोचन्ति याम बृह. १२५१ शोचन्ति योषि बृह. १९०६ देव. १२५२ शोचेदेवंवि संव. १८९१ 'कौ. १६१५ शोणितं तत्र बृह. १८३२ नार. १७५४ शोणितं दृश्य स्कन्द. १९६७ 'मनुः १६९५, शोणितशुक्र वसि. १२७३ १९२९ शोणितानुसि को. १६१५ शोणितेन वि विष्णुः १७९६; वेदाः १.०२ याज्ञ. १८१६ कात्या. ७८९ *शोणितेन स विष्णुः १९२१ __ शोणितात्पाद कात्या. ७०९ १८.. भा. १९८६ *शोधनाद्यान्व व्यासः १७६४ नार. ७६४ शोधयित्वा तु वृहा. ७३१ . १८२९ शोधयेद् यज्ञ शुनी. १९१९ ___, १९३६ शोधयेयुश्च की. १६९० शोभनाक्षिद दो द्विजाती को. ९३२ शूद्रो ब्राह्मणी छद्रो यदर्या हो येनपङ्गे शूद्रो ह्येतान्प शूदयां द्विजाति *शौर्यकर्मोप .., १६९६ *शौर्यप्राप्तं च त्या. १२२७ शौर्यप्राप्तं तु .. शार्यप्राप्तं वि . शौर्यभार्याध नार. १२२० शौर्यादिनाप्नो व्यासः १२३१ *शौर्याद्याप्तं तु कात्या. १२२७ *शौल्किके स्थान याज्ञ. १९५९ शौल्किकैः स्थान *शौल्बिकैः स्थान श्मशानग्राम श्मशानेष्वपि . मनुः १९३० श्यामः शमीको हरि. १३७६ श्यावदन्नग्र . वेदाः १५९२ श्यावपाणिपा को. १६१५ श्रदध्यात्पार्थि स्कन्द. १९६५ श्रद्धया देय - वेदाः ७९२ श्रद्धानुग्रह बृह. ८०३ श्रद्धा पुंश्चली वेदाः ८४२ श्रद्धामु स का , २००६ श्रद्धामु सच श्रद्धेया राग को.१६७४ श्रमदुःखभ देव. १६५१. श्रवो बृहद्वि वेदाः ९७४ श्राद्धं माताम व्यासः १५२४ श्राद्धादि दासं ब्रह्म. १३७४ श्रान्तः पारिक - वेदाः ८१३ श्रान्तान् क्षुधा बृह. १८३१, कात्या. १८३४ *श्रान्तान् तृष श्रावणां श्राव __ भार. ९.. शुनपाणिपा शून्यागाराण्य शून्यानि चाप्य ४१८१७ को.१७९९, शून्यानि वाप्य 'शून्यैषी निर्व शूरः शस्त्रस शूरान् संग्रा शूरोंऽस्त्रीन् शूरो नाम व शूर्पस्य च प शुले तमनौ झूले मत्स्यानि शल्यं तमयो Page #565 -------------------------------------------------------------------------- ________________ श्रावणापूर्व " " श्रावयन्त्यर्थ 1 * धावविश्व श्रावयेत्प्रावि ● धाव्ये विभाव चियः संपूज त्रियमेवास्मि चिया देयम् बियाऽमितासः श्रिया वा एत लिये बाइएत आंध राज्य च श्रुतं च वि श्रुतं देशं च श्रुतदेशजा श्रुतदेशादि शौर्य *श्रुताध्ययन श्रुतिर्हि श्रूय श्रुतिस्मृतिवि अतिस्मृत्यवि श्रुत्वा * श्रुत्वा ये नापि ये नाभि यांकर्ष भूत तं प्र * श्रूयतां तत्प्र श्रूयते हि पु वयमाणेऽभि आगनेगम श्रेणिपूगनृ • श्रेणीगम श्रेणपुरोनृ : श्रेयसः शय : श्रेयसः श्रेय या परि दान प्रति " श्रेष्टिनि संक मेह वेद • श्रोतुमिच्छाम्य मोत्रियं व्याभि अनु. १६ मरी. ६६० भार. " बृह. १७५९ ६५४ " स्कन्द. १९६६ बृह. ७८६ अपु. १९७९ वेदाः २००६ ७९२ "1 भा. १९८३ वेदाः १००६ १००९ भा. १२४४ बेदाः ८४२ मनुः १७७६ विष्णुः १७७० अपु. १७९२ नार. ११२९; मनुः १९८६ कात्या. ८३६ चारा. १०७६ नार. १९३५ कात्या. १९४२ भा. ८४० नार. १७५६ 19' 39 बृह. ७८६ ७६४ "" भा. १०२७ - गौत. १०१३ याज्ञ. ८६९ बृह. ૮૭૪ याज्ञ. ८६९ बृह. ८७४ हारी. १८४३ शंखः १२८३; 'मनुः १३२१ नार. १३४६ १९३९ " मनुः ११९६ वेदाः ८१४ १६०१ भा. १०२८ मनुः १७२८, *कार्थानुक्रमणिका त्रयः श्रोत्रि श्रोत्रियस् ओशिया ब्राह्म श्रोत्रिये तच्च * श्रोत्रिये शत श्रोत्रियेषूप * श्रोत्रियो ब्राह्म ओत्रे ते प *श्वः पचनभा श्वः श्वः पचन श्वघ्नीव यो जि वपदं स्तेये श्वपदेना ·श्वपाकपण्ड * श्वपाकपशु •वपाकमेद *श्वपाकशिल्पि * श्वपाकषण्ड * श्वपाकषण्ढ श्वपाकस्यार्या वागम *श्वपादेनाड *श्वपादेनाि श्वभिः खादये * श्वभिरादये भिर्वा देश *श्रभिवाद भिस्त वाव *श्वभिस्तु साद श्वशुर कुल * श्वशुरगुरु.. शरप्राति भूपूर्व अश्वशुर ن तो कि ૧૨ मनुः १६२८, १९२७ 1 कण्वः १७६६ गीत १४६५ बृह. ८०३ 25 मनुः १७२७, १९२७ गौत. १४६५ वेदाः १०००० शंखः १०२४ 33 वेदाः ८०९ विष्णुः १६०९ नार. ८३१; दक्षः ८३९ नार. १८२७ دو "" 19 " को. १८५० श्र ८३९ در दक्षः गौत. १८४२ ار دو भा. १०३० गौत. १८४२ यमः १८९० मौत. १८४२ कौ. १०३५ विष्णुः २०२३ को. १४० दिभिः पा श्वश्रवादिभिर्गु ध्यादिभिव मनुः १४३९ श्वेत एवाश्व भा. ८४० श्वेतकेतुरि 71 ब्रह. १४५० विष्णुः १०२३ बृह. ११०६ در १०२७, १२८४ १०२७, १२८५ बेतकेतोः पि श्री भूते प्रति षट्काकणिक षट्सु दायादे षट्सु षट्सु च षट्स्वनभिच पध्वंस "" "" 4. पाडत्येके षडुष्ट्रखरे * + देवबन्धु षड्गुणः काय षड्ढोतारमु षड् बन्धुदाया भागं व षड्भागं तस्य षड्भागकर पद्मागतो *षड्भागस्तर पविधस्तस्य * षड्विधाऽन्यैः स षड्विधाऽस्मिन् विधायात पि षण्मासाद्वत्स मासनिति म ऋषष्ठं च क्षेत्र षष्ठं तु क्षेत्र षष्ठे विच्छातो आति गुणस्य वि भानुगुणं त यामाधिक मा ● पाप्मासं मासि पाण्मासि मा *पाण्मासिके व षोडशमा से योनि षोडशनिं शामगुल भा. १२८४ हारी. १०१५ अनि. १९६८ : १९८२ मनुः १७००, १९२७ मीघा १६०० भा. १२८६ १२८७. गौत. १०१४ 13 ९०४ १२१ " भा.. १२८४ कात्या. १८३२ वेदाः १००६. हारी. १२६५ कात्या. ८९७. 33 बृह. १९४१ बौधा. १९१८. बृह. १९४१ नार. बृह. ور ८८६ ६२८. " वसि. १६०८. विष्णुः १९११ आ. १९७६. काव्या. १९८ बीधा २०१० नार. १६४५. शुनी. १७६७ मनुः १३२४ "" " विष्णुः ८५१ वेडा: ८११ भा०८६० मासो. १९७० गृह. ८७५ 33 ار " دو 33 ६०७ गौत. याज्ञ. १०७९ शुमी. १७६७ स्कन्द. १९६६ Page #566 -------------------------------------------------------------------------- ________________ १२२ व्यवहारकाण्डम् याज्ञ. १८२१ संनिविष्टस को.१२.. १४१७, १९५० मनुः १७२१ सं पन्ना पत्या षोडशाद्यः प *षोडशाचे प -षोडशास्य तु *षोडशैव च षोडशैव तु सं काशयामि संक्रमध्वज यसि. १९४१ वेदाः १००२ मनुः १६३०, १९२९ कात्या. ८३८ मनुः ११, नार. १७४७ वेदाः ८५७ भा. १०२८ कौ. १८४९ कात्या. १७६२ व्यासः ७८९ बृह. १९४१ कात्या. १२२७ *संक्रामयति संक्रामयेत *संकामयेत्त *संकामयेद *संक्षयः स्तूय सं गच्छवं सं संगच्छमाने संगताभूह संगृहीता प *संगृह्य चिह्न *संगोपयन्तो संग्रहस्त्रिवि संग्रामचौर संग्रामादाह संघभृताः सं संघमुख्यपु संघमुख्यश्च संघमुख्यांश्च संघलाभो द संघानां वा वा संघाश्चाप्येव संघा हि संह संघेन परि संघेष्वेवमे संचयांश्च न सं चेन्नयाथो *संजाताः पित सं जानते म संजानानौ वि सं जानामहै सं जास्पत्य सु संज्ञप्तेषुः प संज्ञानं नः स्वे संज्ञानाय स्म वेदाः ८५८ संततिः स्त्रीप . याज्ञ. ६६८ संततिस्तु प ६२१ संतत्यनाशा देव. १११२ सं तस्येन्द्रोह वेदाः १४६४, १६.. संतानः पित देव. ११९४ संतानकार बृह. १३४८ संतानवर्ध वसि. १९८२ *संतानिकादि । बृह. ८७५ • संतुष्टो भार्य मनुः १०५३ संत्यक्तव्याः प नार. १०९५ संस्वा नद्यामि+ वेदाः १००४ *संदिग्धः प्रति नार. ८२६ *संदिग्धाऽर्थे ब. बृह. ७८५ संदिग्धे प्राति संव. ६३५ *संदिग्धे प्रीति संदिग्धेऽर्थे व बृह. ७८५ *संदिष्टः कर्म नार. ८२६ संदिष्टः प्रति संदिष्टमर्थ को. १९२२ संदिष्टस्याप्र याज्ञ. १६३४ संदेहे चोत्प वसि. १२७३ संधये जारं वेदाः ९९६ संधाता संधि *संधिं कृत्वा तु मनुः १७९१ संधिं क्रियां वि बृह. ८७४ *संधिं छित्त्वा तु मनुः १७११ *संधि छित्त्वाऽने ___ व्यासः १७६५ संधि भित्त्वा तु मनुः १०११, १९२९ *संधि भित्त्वाऽने व्यास: १७६५ संधिक्रियां चि धृह. ८७४ संधिच्छिदः पाक १७५८ *संधिच्छिदः प्रा , . " *संधिच्छिदोऽस *संधिच्छिदो ह संधिच्छेत्ताउने व्यासः २०६५ संधिच्छेदकृ बृह. १७६. संधिश्च परि व्यासः ८९९) सुम.८९९,१५८२, वृका.९.२, . भार. १५८२, १९७५ संनिधातूंश्च मनुः १६९७, १९२९ संनिपाते वृ माप. १८४३ *संनिपाते शि संपन्नं च र *संपन्नतामा. संपश्यतः स *संपातास्त त्र संपाद्य रूप. अपु. १९६२ सं पितरावृ वेदाः १०.१ *संपीडयेद्ध कात्या. ७२८ संपूज्यमानाः __ भा. १०३३ *संप्रदाः पृ मत्स्य . ८५५ *संप्रदाप्यः कृ . याज्ञ. १४३ संप्राप्तव्यव कात्या..१२.१ * , , . याज्ञ. १६४० *संप्राप्ते चाष्ट नार. '९४८ *संप्राप्ते त्वष्ट । संप्राप्तो यात व्यासः ११११ संप्राप्य निर वृहा. १६५६ संप्रीत्या साध संप्रेष्यमाणे नार. १८८१ संबन्धिबान्ध .हा. १५२७ *संबन्धे भाग व्यासः ६३४ संभक्षितं य नार. ८१ संभग्नस्फुटि को. १६१५ संभले मल वेदाः .१०.४ संभारैश्च प. *संभाषणं ग ममुः १८५२ संभाषणं च पह. १८८७ व्यासः १८८९ *संभाषणं प मनुः १८५४ संभाषणं स संभाषितवे. कौ. ८४३ संभाषिताद संभूयकारि . विष्णुः १५४२ संभूय कुर्व वृह. ७८ शुनी. ७९० याज्ञ. १७३० संभूवक्रये. को. १६७१ *संभव च स नार. ७८. संभूयवणि विष्णुः १६११, २६६९; यास. १७३. संभूय वा गृ को. ९२६ संभूब वा द . १४३. संभूब वाप १९२५ संभूय समु ... . '" ८६२ " " ८६२ ८४४ ११८५३ ८१८ घेदाः ९९६ देव. १९९४ वेदाः ९७९ " er की ८५९ दह ८५८, ... " ८५० संज्ञानं नो दि संज्ञानमश्वि संज्ञानमसि संज्ञानमस्तु " ८५० Page #567 -------------------------------------------------------------------------- ________________ संभव स्वाि संभूयैकम *संभृताचाह वि सं मा कृतस्य सं मातरिष्वा *संमिश्रं कार *संमिश्रां कार संमिश्रय कार *संमील्य कार संयतोपस्क संयाने दश संयुक्तं ब्राह्म संयोगः कि संयोगपट संयोगे वि संरक्षेत्सम संवा रुसमा संरोधवाका संलोभनापा कसरं संवत्सरं प्र सेक्स प्रे *संवत्सरं रा संवत्सर मि संवत्सराभि संवत्सरेण संवत्सरेणा * संवत्सरेऽमिं संवननम संवननी स * संवर्धनव्य बस इ सं वां भगासो * संवाद्य रूपं संवाद्य रूप संधि मे वि संविदा देव संविधान संविधातुं संविभागे वि मनुः ७७६ बृह. ८७५ दक्षः १११४ मनुः १०४४ वेदाः १९०१ ९८६ ९५६ "" कात्या. 33 " " याज्ञ. १०८५ वसि. १९४४ नार. १९३६ बृह. १८८५ शुनी. १७६७ मनुः १०४४ . नार. وا ८७० की. १६९० ار ८१७, ८४४ विष्णुः १८४६ मनुः १०५५ " 99.9 १३५३ बौधा. १०२० गौत. १९४७ विष्णुः २०२४ मनुः १८६१ को. १६१६ नार. ९४८ मनुः १८६१ कौ. १६८१ ९९७ वेदाः मनुः १८०५ वेदाः १९०२ ९९६ " मनुः १९५३ ور cuc वेदाः बृह. ८७४ वेदाः ७९२, ८५९ ८७२ मनुः १६९७ प्रजा. ८९९ श्लोकार्थानुक्रमणिका संशयच्छेदि संशयान्मोच *धिकार संसक्तफास्त संसक्तसक्त *संसक्तास्त्वथ संसदि मी संसरन्तम संगर्गचिह्न ● संसर्गलो * संसगै विह संसर्जयन्ति संसिद्धे तू दृ संसृष्टं धन संसृष्टधन *संसृष्टस्तु ● संसृष्टाः सह संसृष्टानां तु संसृष्टान संसृष्टिनः सं संसृष्टस्तु *संसृष्टिनां तु संसृष्टिनां पि संसृष्टिनि प्रे संसृष्टी गृहा * संसृष्टो बान्ध संसृष्टौ यौ *संस्कर्ता च क *संस्कर्ता तत्क * " संत तुक ●संस्कर्ता तु फ संस्तु वर्ण संस्कारायि स्कन्द. १९६५ १९६६ ९५६ د. * संस्कारावरु संस्कारोदक संस्का: पूर्व संता: पैलू संस्कायो भ्रातृ कात्या. बृह. १५५८; काव्या. १५६० در नार. ९४५३ कात्या. ९५५, ९५६ मनुः १५६३; नार.. १५६७ वृहा. १५४१ विष्णुः याज्ञ. १५४६ नार. १५५२; बृह. १५५८; कात्या. १५६० विष्णुः १५४१ गौत. १५४० वृहा. १५४१ बृह. १५५८ १५५७ ७८७ कात्या. भार. भा. १०२६ बृह. १७६० "" १७६१ १७६० बौधा. १८४५ कौ. ७७१ वेदाः १५४० विष्णुः १५४२ د. नार. १५५३ मनुः १५४३ नार. १५५२; ور " ८०७ " "" शुनी. बृह. ܪ " ७९० ७८७ " भा. १२८७ वसि. १२७८ नार. ११०५ कात्या. १५२४ संस्कृताऽपि प्र *संस्कृतायां च *संतायां तु व्यासः १४२२, १५८७ बृह. १५८६ 99 *संस्कृतायां स्व *संस्कृतायां स्वे संस्थाध्यक्षः प संस्थितस्यान संस्पृशेत्तालि संस्मयमाना संहरन्ति संदर्भस्म पु इस आभजेद इस आभजेड स इममेवा स उक्तलाभ स उभे एक ऋण स एतान् पाशा स एनं बन्ध स एव तस्य स एव ता आ स एव ताड *स एव ताश्वा स एव तासां स एव दण्डः *स एव दण्ड स एव दद्या स एवं दाय स एव द्विगु *स एव द्विपि स एव धर्म स एव लाभ स एव विन स एव साक्षी स एवशस्तु स एवास्य भ बृह. १५८६ स एष द्विपि हारी. ११९५ स एष पाण्डो सकलं द्रव्य साि १२३ कात्या. ११०९. देव. १३५० मनुः १३०२. देव. १३५० मनुः १३०३; देव. १३५० वसि. १२७२ कौ. १६७७ मनुः १३१९. स्कन्द. १९६६ बेदाः ९६५ शुनी. ६३५. बेदाः ९८७ नार. ७०० ६०५ हो. ७३७ बृप. १३६२ मनुः ७७४ बृह. १८३१ मनुः ७७४ प्रजा. ९६१ नार. १७५०. कात्या. १८३३ मनुः १२९५. १४७४; देव. १३५०विष्णुः १२८० कात्या. १८३२ बौधा. 39 " वेदाः १०१०. ९००. भार. शाता. १११६ वेदाः ५९९ ६०३, رو १२६९ मनुः ११९.७, १९८७ कौ. १९२५. नार. १८२८. बृह. १९१४ कात्या. १२०१ ८८८ नार. बौधा. १२६९ भा. १९८४ कात्या. ११७३ १४१३ अनि. १९६८ Page #568 -------------------------------------------------------------------------- ________________ १२४ व्यवहारकाण्डम् ...१२८८ वन सम *स कानकप याज्ञ. १७२९। स गोनो निष्क बृह. १८३१ सच्युतिं जप वेदाः १.०६ स कानीनः सु ब्रह्म. १३७४ सगोत्रशिष्य शंखः १४७१ स जघन्यत नार. ८३१ सकामां दूष मनुः १८६६, सगोत्रस्थानी आप. १०१८ स जातमात्रा भा. ७३५ १८६८; मत्स्य. १८९२ सगोत्राय दु सजातावाप्नु बृह. १२५१ 'सकामा तदे+ को. १८५० सगोत्रेणान्य देव. २२५२ सकामायां च , १८४८. सगोत्रेषु कृ वृगौ. १३७२ सजाताबुत्त याज्ञ. १८७२ 'सकामायां तु+ नार. १८८३ सगोपस्थानि कौ. १६८५ *सजाति: श्रेय नार. १०९३ सकामास्वनु याज्ञ. १८७६ स गोपालांश्चा वेदाः ९०३ सजातीयः सु वृया. १३५५ *सकामास्वानु 'स ग्राह्याः पाशा+ , ९९९ सजातीययो विष्णुः ८९० * स कार के नि कात्या. ७२८ सङ्गं वेश्यादि देवी. १९४३ सजातीयेष्व याज्ञ. १३३७ *सकुल्या दुहि देव. १५२५ सङ्गीतैर्मधु शुनी. १११९ *सजात्यतिश नार. १८८२ सकुल्या बान्ध बृह. १५१८ *स च तां अभि नार. ११०१ *सजात्यामुत्त याज्ञ. १८७२ *सकुल्येभ्योऽस्य नार. ७०४ .. स च तां प्रति स जायमान . वेदाः १२६१ *सकुल्यैर्विद्य बृह. १५१३ *स च द्विपिता बौधा.१३ सजयन्ति हि मनुः २८५४ सकूतिमिन्द्र वेदाः १००६ 'स च पाणिग्रा+ विष्णुः १२ *स ज्येष्ठः स्यादी १३९७ स कृच्छ्रान्मोच भा. १९८५ सच मातापि " " *सततं प्राप्नु ... नार. १०९७ स कृतप्रति कात्या. ७२८ *स च मात्रा पि *स तत्र सम सकृत्प्रदीय याज्ञ १०७८ सच यद्यन्य शाता. १११६ *स तत्राकारि . कात्या. ६३३ स कृत्वा प्लव मनुः १७२-६ सच यस्योप विष्णः १२७९ । स तथेति प्र. भा. १९८६ सकृत्सु ते.स वेदाः ९६९ सच येन की स तथैव अ मनः ७३९: सकृदंशो नि मनुः १०७२, स च येन गृ नार. ७४७ १५७५, नार. १०९२ *स च राज्ञांऽश बृह. १५८५ । स तद्गृहीत्वा सकृदा गर्भा *स च राज्ञा च मनुः ७१८ स तद्दद्याद्वि याज्ञ. ७७७ सकृदात्माधा को. ८१७ सच लाभोऽर्घ नार. ८८८ स तमर्थ प्र कात्या. ६७४ सकृदाह द मनुः १०७२, *स च लाभोऽर्थ्य 1. स तयोर्दण्ड नार. १८२७ १५७५, नार. १०९६ स चान्यान्बिभृ विष्णुः स तस्मै तत्स व्यासः ७६८ सकृदुक्तं तु अनि. १११८ *स चापि द्विवि नार. ६४८ | *स तस्य कार' कात्या. ६३३ सकृदुभौ प की. ८१७ सचा पूतक वेदाः ८११ स तस्य दासो नार. ६९२; *सकृदेव द. मनुः १०७२ स चारके नि कात्या. ७२८ बृद्द. ७०८, कात्या. ७१४ *सकृदेव स सचिहं ब्राह्म याज्ञ.. १७३९ स तस्या भर नार. १५५५ *सकृद्दानं द स चेत् कोपं को. १६१४ *स तस्या रक्ष सकृद् दृष्टास्व वारा. १०७७ स चेत् तथा , १६७९ स तस्योत्पाद मनुः १६३०, सकृद्धोतस्य विष्णुः ८९१ " " + " १६८० सक्थिग्रीवाभ को. १७९९ स चेत्तु पथि १८०९ “स तस्योत्पाद्य स क्रीतकः सु मनु: १६०८ *स चेत्तु प्रति सतामनुग्र नार. १९३९ *स क्रीतकस्तु *स चेत्पथि न । सति कर्तर्य विष्णुः १२८१ स क्वचित् कि विष्णुः ६३७ स चेदपसा सति भार्याथै कौ. १३९१ सखायः प्रवि १९२६ स चेद-पम ८४४ *स तु क्रीतः सु मनुः १३०८ सखायाविव - स चेदाचार ७५७ स तु दण्डयः श अपु. १९७६ सखा सख्ये व ११५८ स चेद्दण्ड्योऽर्थि __ शंखः १६७२ *स तु पाणिग्रा विष्णुः १२७९ सखा ह जाया *स चेद्धानिक कात्या. ६५५ स तु मातुर्वि भा. १२४३ १२६० स चेद् ब्रूयात् को. १६८३, 'स तुल्यं भ्रूण+ बोधा. १०१९ सख्यं तस्याङ्ग वारा. १३२९ १६८४ सतृणं च स कात्या. ९५५ *सगणो वञ्च स चेन्न कुर्या बृह. ८५३ सतोऽर्थस्य वि को. १२०० सगर्भोढायाः कौ. १२८८ वृम. ८५४ सत्कृतं स्वज भा. ८६. स गृहे गूढ मनुः १३०६ सच्छूद्रस्याय बृह. १७९० सत्कृतासत्कृ ॥ १०३३ " ११०२ " १० भा. Page #569 -------------------------------------------------------------------------- ________________ श्लोकार्धानुक्रमणिका १२५ भा. १२८४ १६८१ *सत्कृत्य स्थाप बृह. ८७२ । | *सदृशं यं प्र. मनुः १३०५ स नो देवोह वेदाः १९.१ सत्कृत्याहूय नार. १०९८ सदृशं यं स .बौधा. १२६९ सन्त्यपकादा: आप. १६६५ सत्यं शोचंब बृह. ७५० *सदृशं सका सन्नानां द्विगु सत्यङ्कारं कृ. याज्ञ. ८८५ *सदृशस्त्रीप .. मनुः १२३६ स्मृत्य. १९७६ सत्यकारंच व्यास: ८८९ सदृशस्त्रीषु सन्नानामा द को.. ७७२ सत्यङ्कारक याज्ञ. ६४५, सदृशाच्छ्रेय स पणं प्राप्नु मत्स्य. १८९२ ८८५ *सदृशा सह बृद्द. १५१६ स पत्त एवं वेदाः ८१४ सत्यङ्कारवि कात्या. ६५६ सदृशी मम भा. १२८५ । सपत्ना वाचं सत्यङ्कारेण अपु. १९७५ सदृशी सह बृह. १५१६ सपत्नी मेप सत्यमई ग वेदाः ८१२ स देवलोक भा. १०२८ सपत्नीकः कि मनुः १३०५ सत्यमिथ्यास्तु ___ को. १७७२ सदोषं व्याह कात्या. ७०९ सपत्नीककि अनि. १३७४ सत्यव्रतः सो बृह. ९५१ *सदोषं व्याहृ स पत्नीमुदा वेदाः १००८, सत्यसंगरी नि. १२५५ सदोषमपि नार. ८९४ १८४१ सत्यामन्यां स याज्ञ. १०९१ *सदोषव्याह कास्या. ७०९ स पर्यायेण नार. १९३९ सत्यासत्यान्य *स दौहित्रोऽप्य मनुः १३०२ सपादपणा __ को. ६११ *सत्रं विवर्ध मनुः १७०० सद्दानमान याज्ञ. १६३९, स-पारयन्ने मनुः १३०९ सत्रं हि वर्ध १९३२ सपालः शत सत्रिप्रयोगा *सद्भागकर बृह. १९४१ *सपालान्गत . सत्री वा स्त्रीलो " ८६३ • सद्भिराचरि मनुः १९३१ सपालान्वा वि स त्वं केसरि वारा. १३२९ सद्यः स्यादवाद पिता. ६३४ सपिण्डता तु, वृन. १५२७ स त्वं जातय भा. ८६० सद्य एवेति . कात्या. ६३२ *सपिण्डदातु: " " स त्वं नृपति , १९८५ सद्यो वा काम याज्ञ. १८७० सपिण्डस्याप्र . ११४१ । स त्वं विद्वन्ध , १९८६ *सद्यो वा कित कात्या. १९१४ सपिण्डापत्य शाक. १३५५ . स त्वप्सु तं घ मनुः १३९३ सद्यो वा समि *सपिण्डा बान्ध बृह. १५१४ स त्वया नाव वारा. १०७६ सद्यो विध्वंसि संव. १८९१ सपिण्डाभावे बौधा. १४६८ सत्स्त्रीणां समु . भा. १०२८ *सद्यो विश्वासि *सपिण्डेभ्योऽस्य नार. ७०४ सत्स्वं त्रविद्य. बौधा. १४६८ सद्वृत्तभावा अङ्गि. १११६ *सपिण्डेष्वपि.. १५५५ *सत्स्वङ्गजेषु .., *स द्विकार्षाप मनुः ९३९ सपिण्डो वा स याज्ञ. १.८९ *सत्स्वन्येषु त . , स द्वौ कार्षाप स पितरमे वेदाः १९६२ सत्स्वपत्येषु . सन. ११५७ १६३१, १९२९ स पुत्रः पुत्र भा. १३९१ स दण्डं प्राप्नु मनुः १७१८ *सधनैस्तैर्वि बृह. १२३७ स पुत्रस्य वा विष्णुः ६७८ स दण्डयः कृष्ण सध्रीचीनान् वेदाः ९९८ । *सपुत्रस्यापु . " " स दत्त्वा निय स नः पतिभ्यो : १००१ । स पुनदिवि . नार. ६४८, स दच्या निर्जि स नष्टः कौर भा. १९६४ ७४७ *स दत्त्वा निर्मि स नष्टवंशः ॥ १०३.. सपुरुषं वा को. १०३८ सदानमान याज्ञ. ८६७ स नाणकप याज्ञ. १७२९ । स पूर्वानात्म भा. १९६४ *स निगृह्य त मत्स्य. ७५६ स पृथिवीमु वेदाः १५९८ । स दाप्यस्तद्ध कात्या. ८०६ *स निगृह्य दा मनुः ७४३ स पैतृकं पि .: मनुः १२१३ *स दाप्यो यत्प्र नार. ८५० स निगृह्य ब मत्स्य. ७५६ सप्त एवम वेदाः १६०३ सदा प्रहृष्ट . मनुः १०५९ स निर्दोषो ज्ञा ७६९ सप्तजन्म भ परा. १११७ सदा श्रोत्रिय नार. ७८४ स निर्भाज्यः स्व मनुः १२१२ सप्त. प्रकृत मनुः १९३० *स दीर्घस्यापि मनुः ८४५ स निययौ म भा. ८६० *सप्तमः पिण्ड मत्स्य. १३८३ सदृशं तु प्र *स निर्वास्यः स्व मनुः १२१२ सप्तमण्डल *सदृशं प्रति *स निर्वाह्यः स्व सप्त मर्यादाः वेदाः १५९१, सदृशं प्रीति स नेच्छति ध भा. १९८३ १६०३ सदृशं यं प्र विष्णुः १२८० सनेम वाजं वेदाः ११२२ सप्तमी चाभु गौत. १६६. ८४४ . Page #570 -------------------------------------------------------------------------- ________________ १२६ व्यवहारकाण्डम् सप्तमी पञ्च बृम. १३५८ *सभ्याश्चान्येन नार. १६४४ | समामितर गौत. १९८२ सप्तम्यां मार्ग अपु. १९७९ सभ्याश्चास्य न सममितरे बौधा. १९४६ सप्तरात्रस्था को. १९९८ *सभ्याश्चास्य प्र *सममीशत्व सप्तरात्रादू *सभ्यास्तस्य न. *सममेतां वि याज्ञ. ९१३ सप्त वित्ताग मनुः ११११ स भ्रातृभिर्बु ,११९८, *सममेवेत गीत. १९८२ सप्तहोतार वेदाः १००६ १५८४ सममेषां वि . याज्ञ. ९१३ *सप्तांशं चाप ब्रह्म. १३७५ *समं चेतर गौत. १९८२ समयस्यान . को. ८६१ सप्तांशकच्चा " . समंजन्तु वि वेदाः ५८६ नार. ८६९ . *सप्तांशश्चाप समं दद्यात्त व्यासः ६७६ समयादन्य .. गौत. १२६३. सप्तागमाद्गृ बृह. ८०३ *समं दद्यात्तु समघ धन वसि. ६०९ प्रजा. ८.७ *समं दास्त *समर्घ धान्य सप्ताङ्गस्यह मनुः १९३० *समं दाप्यस्त समर्थः सन्न सप्ताण्विकाधि अनि. १९६८ *समं विद्याध कात्या. १२२७ समर्थश्चेद्द सप्तानां प्रक मनुः १९३० *समं सर्वे स शंखः १४२९ *समर्थस्तु द *सप्तारामगृ समं सर्वे सो *समर्थस्तु भ सप्तारामाद्गृ समं स्यातश्रु जैमि. ७७० समर्थस्तु ह प्रजा. ८.७ *समं स्वामित्व समर्थस्तोष सप्तार्तवप्र की. १८४८ *समः सर्वेषा बौधा. ११४६ समर्थान् संप्र. वारा. १३२९ सप्तावर-म मा. १२८६ समः सर्वेषु नार. १९३६ समर्पयन्ति 'वृव. ६७७ सप्ताश्वत्वस्य समक्षदर्श भा. १९६४ *समर्पिताश्च नार. ११५ *सप्रकाशं हु मनः १०८ समक्षमस व्यासः ७८९ समयमा सं वेदाः ९८२ स प्रदाप्यः कृ याज्ञ. १४३ समग्रेधन ब्रह्म. १३७५ *समवणं तु कात्या. ८३६ *स प्रदाप्योऽकृ *समघाती तु बृह. १६४७ “समवर्णद्वि मनुः १७७४ स प्राप्नुयाद्द मनुः १७०५, समजातिमु नार. १७८७ *समजातो तु मनुः १७७५ *समवर्णव्य शंखः १७७१ सफलं जाय बृय. १३५५ समत्वेनैक उश. १२३८ *समवर्णाः पु विष्णुः ११८४ सबन्धे भाग ब्यासः ६३४ स मत्स्यो नाम भा. १९८६ । समवर्णाको सब्रह्मचारी संप्र. १५३० समदण्डाः स्मृ नार. १७५५; समवर्णासु भा. १९८४. स ब्राह्मणस्य वेदाः१४६४, कात्या. १७६२ १२३४, बृह. १२३७ १६०० *समधा चेत गौत. १९८२ मनुः १२४९ सब्राह्मणान् आप. १९१८ समधा वाऽज्ये , १२३३ *समवर्णास्तु १७७४ *स भोऽऽकारि कात्या. ६३३ समधेतर समवणे द्वि स भवत्या न वारा. १०७५ *स मन्यते यः नार. १८२६ नार. १७८७ सभां प्रपद्य भा. १९६३ समन्यूनाधि बृह. ७६५, समवर्णेऽपि कात्या. ८३६ समाप्रपादे बृह. ८७३ ७८४, ११७३,१७९० *समवर्द्वि नार. १७८७ *सभाप्रपाबू मनुः १६९५ शुनी. ७९० *समवर्णोऽपि . कात्या. ८३६ सभाप्रपापू समभक्तं च स्कन्द. १९६५ समवाये चै को. ८६३ १९२९ नार. १७५४ समभामप्र बृय. १३५५ समवायेन याज्ञ. ७७७ सभामेति कि वेदाः १८९४ समभागाश्च भा. १२४४ समविद्याधि कात्या. १२२७ सभाया मध्ये आप. १९०३ *समभागेन याज्ञ. ७७७ समवेतास्तु " ७८८ सभिकः कार समभागो ग्र बृय. १४६२ समवेतैस्तु बृह. ७८६, कात्या. १९१४ | *सममंशंस बृह. ११७९ ११९३, १२००, १२२२; . सभिकाधिष्ठि बृह. १९१३ *सममंशत्व काल्या. ८९८ . सभिको ग्राह सममंशिव *समश: सर्वे बौधा. ११४६ सभ्या: सजाय याश. १९३३ । सममत्तप्र नार. १७४६ समस्तत्र वि मनुः १२११, असभ्यापायवि कात्या. ७५३ सममिच्छन्ति देव. १२०३ १२९७, १३१६, १५४३ " १९८२ Page #571 -------------------------------------------------------------------------- ________________ लोकानुक्रमणिका १२७ समाहर्तध समाहितं मे समित्पुष्पोद कौ. १६७९, १६८८ वारा. १०७७ नार. १७५२, समेऽध्वनि द्व *समेनैव मृ समेऽभिचर समेष्वेवं प *समेष्वेव प समैतु विश्व समैहि विष नार. १०१४ हारी. १९८३ . भा. १२८५ याज्ञ. १८१४ वेदाः १८९९ मनुः १७.५० १९३. बौधा. ११४६ *समैश्च विष सोऽशः सर्वे समोऽतिरिक्तो *समो न्यूनाधि समो न्यूनोऽधि नार. बृह. विष्णुः १५४१ स महामखि मनुः १०६८ स महेन्द्रोऽभ वेदाः ११८१ *समांशभागाः नार. ११९२ समांशभागि बृह. ११९३ नार. १४१३ समांशभाजः , ११९२, १४२१ *समांशभाज बृह. ११९.३ समांशहारि नार. १४१३ समाशा मात *समा शुल्कमा शंखैः १८४८ समाः शतम कात्या. ८९८ समाः सहस्रं वेदाः १०१० समाज्ञातान भा. १०३२ *स मात्रा पित्रा विष्णुः १२७९ समान मन्त्र वेदाः ८५८ समान एवं समानगोत्र शाक. १३५५ समानजाति. व्यासः १२३८ *समानतो मृ हारी. १९८३ समानभागि शुनी. १९८८ समानमस्तु वेदाः ८५८ समानयोः स बृह. १७८९ समानलोको घेदाः १००० समानवर्णा विष्णुः १०२३ समानश्चानु - को. ८७९ समामसलि ... जातू, ९०१ समानी प्रपा वेदाः ८५९, मनुः ७२० समोऽपकृष्ट *समोऽवकृष्ट भ्समौ न्यूनाधि *सम्यकर्मगु सम्यक् सिदि सम्यविक्टि बृह. .८५ नार. १५८३ कालि. १३.. मनुः १९९३, १९२१ वेदाः ९९८ समीक्ष्य कार कात्या. ९५६ . समुच्छित्तौ म . को. १८०० समुच्छ्रिता ध्व व्यासः ९६१ समुत्कर्षाप मनुः १७७४ समुत्थानं व्य कात्या. १८३३ *समुत्थानव्य विष्णुः १७९. . .१७९९७ मनुः१८०५, बृह. १८३१७ कात्या. १८३३ समुत्पन्नाद्ध बृह. १५६. समुत्सृजेत्सा मनुः १६२३ समुत्सृजेद्रा १६३१,१९२९ समुद्गपरि याज्ञ. १७३३ *समुद्रं नाप्नु मनुः ४० समुद्रगृह विष्णुः १६१० *समुद्रपरि याज्ञ. १७३३ समुद्रयात्रा मनुः ६१९ समुद्रयान वृम. ८५४ समुद्रसर को. १९२४ समुद्रार्थी याः वेदाः १२४ समुद्रे नाप्नु मनुः ७४० समुद्रेषु पृ भा. १.३१ समुद्रे सम १९३९ समन्बयेयुः समुपारूढा समूधो रोम समूलसस्य *स मूल्यं द्विगु स मूल्यात् द्वि स मूल्याइश कात्या. समूहकार्य याज्ञ. सम्बन्च: सब सम्यञ्चोऽनि स सम्बापातास्त्र सम्राज्ञीश्वशु *समाश्यविश्व 'स यत्र देवा + स यदि प्रति १... orz समानी व आ समानोदक समामो मन्त्रः समानो मृते स मान्यते यः ' समाप्ते त्वष्ट समाप्नुयाह समाप्नुयाज समायां शुल्क समायां सका समायुषा सं समारोहति समावृत्तश्च समायत्तस्तु ८५८ बृम. १५२७ वेदाः ८५८ हारी. १९८३ मार. १८२६ , ९४८ मनुः १७०५ शंखः १८४८ स यद्येकषु शंखः १९६६ स याच्यः प्राड्वि मनुः ४२ *स येन गृही विष्णुः १२.. सरकपांसु को. १६५ सरसीवाम भा.१९८५ क्स रम्झर्षच मनुः १८ व राज्ञां शक्य बृह. ११८ स राशंशे स्व स राज्ञा तच्च मनुः .१८ स राज्ञा नाभि स राजानंद वारा. १९२९ “सरूपं का वि मनुः १०४८ स रोक्ष्यम् जा . वेदाः १०.४ सर्पभये म को. १९२५ सर्पमार्जार कात्या. १८३४ वेदाः ९९१ व्यासः ११११ नार. ८२६ *समूहकार्ये *समूहस्थेऽश समूहस्थोंऽश *समूहानां च समूहानां तु समेत्य सास्त समासेनोदि .. समाहर्ता ज. गृह. ८८९ कौ. १६७९ भा. ८६० Page #572 -------------------------------------------------------------------------- ________________ १२४ . ... .व्यवहारकापडम् सर्वच रिक्थ , सर्व प्रदक्षि: सर्व यज्ञरसं सर्व वा पूर्व सर्व वा रिक्ष *सर्व एव वा . सर्व एव वि सर्वकण्टक . १९३० सर्वकर्मस्व . *सर्वकर्मास्व सर्वकार्यप्र *सर्वकार्ये प्र: सर्वकार्येषु . सर्वकालम . सर्वज्ञख्याफ सर्वश्वं सर्व : सर्वतो धर्म: समेतो योजसर्वत्र चौप सर्वत्र तु सः *सर्वत्र वशि *सर्वत्र दायि सर्वत्र योग्य सर्वत्र राज *सर्वत्र स दो *सर्वत्र स्थाव सर्वत्र स्वामि सर्वत्रादाय : *सर्वत्रादायि सर्वत्रानुम: सवेथा तार सवेथा ब्राह्म सवेथा सज सर्वबन्धुवि. सवेभक्ष्याच सर्वभूतप्र. *सर्वभूतिर्हि सर्वमर्हति । सर्वमेतद्वि. सर्वमेव ह। सर्वमेवान सर्वर्णानां सर्ववास्तुक सर्ववेदर्य .. मनुः १२४७] सर्वविनाशे गौत. ९०४ । सर्वासामेव अङ्गि. १११६ वेदाः ९९८ | सर्वशास्त्रवि भा. १२४३ . सर्वास्तास्तेन हारी. १२६४ ११४४ सर्वसस्येभ्यः विष्णुः १६७१ वसि. १२७२, मनुः १२९३ गौत.. १९९५ . सर्वस्मिन्स्थाव सर्वास्वापत्सु बृह. १२५१ मनुः १२४६ सर्वस्मै तस्मै वेदाः १६०२ सर्वाहमस्मि वेदाः ९६६ विष्णुः १६७१ *सर्वस्य द्राय: देव. १५२६ सर्वे काङ्क्षन्ति सर्वस्थ वा ए वेदाः १५९९ सर्वे च तत्स्वा विष्णुः १६०९, मनुः १३९८ सर्वस्वं गृह , कात्या. ८०५ १७९८ , १७०८, *सर्वस्वं च व्य मनुः १८०५ सर्वे च पुरु सर्वस्वं तस्य कात्या. ८०५ *सर्वे चानौर देव. १३५१ विष्णुः १०२३ सर्वस्वं तु हा यमः १९४३ सर्वे चापि वि भा. १९८४ *सर्वस्वं ते प्र. कात्या. ८०५ सर्वे चोत्तरी गौत. ८१३: . बृह. ८७३ सर्वस्वं पुत्र . कौ. ७९४ सर्वेच्छया क नार. १९९८ *सर्वस्वं वा पू... गौत. ११९५ *सर्वे जनप कात्या. ९५९ कात्या.. ८०५ सर्वस्वं स्त्री तु . नार. १७५० सर्वे जनाः स भा. १०२९ *सर्वस्वं हर " " *सर्व जानप को. १६८२ कात्या. १७६१ *सर्वे तत्स्वामि विष्णुः १७९८ भा. १०२८ व्यासः १७६५ सर्वे ते गोत्रि । हारी. १२६६ सर्वस्वगृह : कात्या. ८०५ सर्वे ते तेन । १२६४ बापे. १६६४ *सर्वस्वग्रह . याज्ञ. ८६७ वसि. १२७२ को. १९२५ सर्वस्वस्याधि मासो. १९७० मनुः १२९० मनुः ९११ सर्वस्वहर याज्ञ. ८६७ *सर्वे तेनैव बृह. ८७३, कात्या. १७६१) सर्वे ते मनु हारी. १२६६ देव. १५२६ वृहा. १८९१ नार. १९३५ यमः '१३५२ चारा. १०७७ सर्वस्वहार. मनुः १६२७ *सर्वे ते शौद्रि हारी. १२६६ को. १८५० सर्वस्वेऽपि जि कात्या. १९१५ सर्वे देवा उ : वेदाः १००० मनु:- ९११ *सर्वस्वे विजि *सर्वे धर्मयु आप. १३८७ सर्वहितमे को. ८६२ *सर्वेऽपि काङ्क्ष बृह. ११८० विष्णुः, ९०५ सर्वास्तांस्तेन मनुः १२९० *सर्वेऽपि धर्म आप. १३८७. देव. १५२६ *सर्वास्तान् घा *सर्वे पुरुष विष्णुः १७९७ सांस्तु कुर्य कालि. १३७७ सर्वे पृथक् . मनुः ९३८ आप. १६६६ सर्वाणि ज्ञाति मनुः १३९३ नार. ९४५ भा, १९८५ सर्वाण्युदका आप. १९७३ *सर्वेऽप्यनौर • देव. १६५१ मनु: १९३० सर्वाण्येतान्य भा. १२८३ सर्वे प्रतिभु हारी. ६६२ भा. १०३३ सर्वधनियंक यमः ६६० सर्वे वर्णा वा विष्णुः ६१० स्मृत्य. १५२९ • सर्वाधिकर - को.१६८० *सर्वेषां च वि .कात्या. ७५३ हारी. १०१७ सर्वानर्थः कु - भा. १९८४ सर्वेषां चैव शौन. १३६५ “मनुः १०७० *सर्वान्नस्त्राय: शंखः १२८१ सर्वेषां चोग्र स्कन्द. १९६५ सर्वापराधे : __ को.१६८७ सर्वेषां धन मनुः ११८९. भा. १३९१ सर्वपलाप्ये विष्णुः ७१६ सर्वेषां धर्म भा. १०२७ .. १९७८ सर्वापायवि. कात्या. ७५३ सर्वेषां पुत्र स्मृत्य. १५२९ संग्र.. ११९९ . सर्वभावेऽपि विष्णुः १५७५ सर्वेषां प्रीत्या कौ. १४३० भा. १२८४ सर्वाभावे रा आप. १४६७ सर्वेषां महि भा. १०२७ आप. १६६६ सर्वावस्थाग वारा, १०७६ *सर्वेषां मूल्य नार. १७५० को.. ९२६ सर्वासां प्रोषि शंखः १०२६ सर्वेषां वा स्त्री को. १६१५. वेदाः ...९२ । सर्वासामेक मनुः १२९३ सर्वेषां स्वदा शंखः १८४७. Page #573 -------------------------------------------------------------------------- ________________ लोकार्थानुकमणिका को. १८४९ सस्यभक्षणे ७५४ सर्वेषां स्वल्प: भर. १.५० । सवर्णाक्रोश. विष्णुः १७७१ | सषोडशावि अनि. १९६५ सर्वेषामन्त सवर्णाजोऽप्य बृह. १४०२ सर्सकराः श्व, नार. ११०५ *सर्वेषामपि सौन. १३६५ सवर्णाज्जन ब्रह्म. १११८ * ससतति स्त्री याज्ञ. ६६८ मनुः १३९३ *सवाद्भात देव. १५२५ । *स सपिण्डकि बृह. १५२० सर्वेषामप्य , सवर्णापुत्रा बौधा. १२३९ *ससमांशित्व *सर्वेषामर्थ सवर्णापुत्रो गोत. १३८६ स सम्यक्पालि याज्ञ. १९०८ सर्वेषामर्थि सवर्णापूर्व आप. १२६६ ससर्ज ताभ्यां भा. १०३०. सर्वेषामल्प नार. १७५० सवर्णा भिन्न बृह. १२३७ ससस्त्यश्वकः वेदाः ८४१ सर्वेषामास को. ८६२ सवर्णा भ्रात देव. १५२५ ससहायः स , मनुः । ७४४. *सर्वेषामेक मनुः १२९० *सवर्णामपू अप. १२६६ ससाक्षिक र बृह. ७५० सर्वेषामेव बृह. ७८५) सवर्णामप्रा का. १८४८ *ससाक्षिकम , . विष्णुः ६७९ शंखः ९.५,नार · ११३१७ सवर्णाय स नार. ७०३, *ससाक्षिकमा, . " ..भा. १९८४, १२४४; ससाक्षिकम बांधा. १८४५ सवर्णायां सं बौधा. १२६८ ससुवणामु : *सर्वेषामेव शान. १३६५) *सवर्णाया अ. विष्णुः १.२३ स सेतुर्विध वेदाः ९२४ मनुः १३९४,१८५६ *सवर्णायास , नार. ७०३ स स्त्रीसाद, सर्वेषु ग्रह गौत- ८१५ सवर्णासु चै ___ को. १२८८ सर्वेषु च क ___ को. ८६२ सुवर्णासु तु भा.११८४, को. ९०६ सर्वेषु चाप . कात्या. १८८८ १२४३ सस्यानां सर्व भा. १९७६ सर्वेषूपनि सवर्णासु ब विष्णुः १०२३ सस्यामिवार बृह. ९१९ *सर्वेष्वधिकृ नार. ८२८ सवर्णासु वि. यज्ञ. १०९१ सस्यापहारी. विष्णुः १६६९ सर्वेष्वर्थवि . याज्ञ. ७३२ *सवर्णास्त्वस त्या. १३४९ सह खट्वास मनुः १८५२ सर्वेष्वेव प्र विष्णुः १४२८ *सवर्णेऽपि तु ८३६ नार. १८८१ *सर्वेष्वेव वि. याज्ञ.. ७३२ - * सवर्णोऽपि तु स ह गवां स वेदाः १९८१ वृहा. ७३४ *सवर्णोऽपि हि.. ". ". स ह घोष आ नार. १५५५ सवर्णो ब्राक्ष नार. ११०५ सह त्वया ग धारा. १०७६. बृह. १५६० *स वाच्यः प्रावि मनुः ७४२ सह त्वया वि सर्वे हि धर्म • आप. १३८७ स विचिन्त्याब भा. ८४० सह, धर्म च .नार १०१६ सर्वे ह्यनौर . देव. १३५१ सवितारं नृ वेदाः ११५८ १०९८ सर्वरनुम मरी. १५८८ स विद्वाँ अप कौ.१०३४ सर्वैरलक्षि शुनी. १११९ स विनाश व मनुः १६२३ अनि. १११८ सर्वैरपायै मनुः ७४१ *स विनेयस्त्व नार. १०९७ सह पिण्डकि बृह. १५२० सर्वोपायवि कात्या. ७५३ *स विभाज्यः स्व मनुः १२१२ सहप्रस्थायि को. १९२२ *सर्वोपायविं स वृत्रहेन्द्रः वेदाः ८०९ स ह प्रातः सं वेदाः १५९३ *स लाभस्य च मनुः ७१८ 'सर्वि प्रति कात्या. १४५८ *सहमायः का बृह. १८८६ स वनस्पती वेदाः १५९८ सवृद्धिकं गृ सह रस्ये त्व वारा. १०७६ *सवर्णजोऽप्य बृह. १४०२ *सवृद्धिकं प्र , १४५८ *स हरेच्चै व, मनुः १३२६ सवर्णतश्च की.१०३९ •सवृद्धिकं स सवर्णमनु नार. १०९६ स वै नैव रे वेदाः १०१० सह वै देवा वेदाः १८९६ *सवर्णमस स वैरदेय *सह शय्यास मनुः १८५२ *सवर्णलिङ्ग बृह. १२३७ स वै वाधुषि बसि. ६०९ नार. १८८१ सवर्णव्यति । शंखः १७७१ स शतं प्राप्नु मनुः ८८२, सह शोणिते. विष्णुः १७९६ *सवर्णा पूर्व आप. १२६६ नार. १०९७ सहसा काम, बृह. १८८६ *सवर्णा शास्त्र मस्य. १८९२ *सहसा कार. सवर्णाः पुत्राः विष्णुः १९८४ | सशिरस्क प्र स्कन्द. १९६५ सहसा क्रिय सवर्णा अस. कात्या. १३४९ | स शूद्रवद . हारी. १०१६ १७४४ M सपिण्डाः सहधर्मच स हरेतैव " ७०३ " १५९५ ___नार. १६४१, भनु. १७ Page #574 -------------------------------------------------------------------------- ________________ १३० 'सहसा यकृ 'सहस्रं क्षत्रि सहस्रं ब्राह्म सहस्रं वारु+ सहस्रगोवा 'सहस्रशृङ्गो सहस्रे किल सहासनं नि 'संहासनम स हि कार्याप सहितास्तास्त स हि शर्धो न स हि संताना स हि स्वाम्याद सही सोप सहोढः सप्त सोमद सहोदमस सहोदान वि सोढान् सो *सहोढान् स्ते सहोडो ज्ञाति स होवाच 99. " + स होवाच प - स होवाच म सोयायाल सदस सोष वृत्ति सांतानिका दि व्यवहारि सा कन्या वृष साक्षताभिः ● साक्षताभिः सु साक्षादर्थात साक्षिकियां वि *साक्षिणं ख्याप साक्षिणधान्य साक्षिणश्चार्य साक्षिण्णामभा साक्षिणो वापि साक्षित्वं प्राति काल्या. १६४८ मनुः २०६९ " भा. १९६४ गोत. १६६० वेदाः ९९८ भा. १०३१ व्यासः १८८९ मनुः १८०२; नार. १८२८ १८५८, १८५९ मनुः १६३१ भा. ८६० वेदाः ९२२ वसि. १२७३ मनुः १०४२ ,, १६९६, १९२९ विष्णुः १२७९ नार. १७५२ कात्या. १७६२ नार. १७५२ १७५१ "" "" 33 भा. १२८४ बेदाः ७९१, ११४४ " " "" ८१४ ७९१ १२६१ ८१३ ९९८ " भा. १९८४ बृह. ८७५ को. ७३७ विष्णुः २०२२ नार. ८३३ ,, "" लिङ्ग. १३७६ बृह. ८७४ याज्ञ. ६९० बृह. १७५९ ९५५ कात्या. कौ. ८४३ बृह. १८५४ नार. १५८० व्यवहारकाण्डम् 'साक्षिप्रत्यय *साक्षिभिः साधि साक्षिभिर्भावि साक्षिभिर्वाऽय साक्षिमच भ साक्षिलेख्यवि साक्षिवत्पुण्य साक्षी वा वि साक्षेपं निष्ठु * साक्ष्यभावाद्व *साक्ष्यभावे च साक्ष्यभावे तु साक्ष्य द्व साश्यभावेऽपि साक्ष्यभावे प्र साक्ष्यादीनाम *सा च त्वक्षत सा च दत्ताऽप्य सा चाप्युक्तव साचिव्यावका सा चेत्पुनः प्र सा चेदक्षत *सा चेद् गौर्व्य *सा योग सा ज्येष्ठा सा च सा तथोक्ता त सा तृतीया वि सात्रीन्मासान्प सात्वेवमुक्ता * साधैर्वा काम 'सा द्वितीय वि * साधनं च य साधनाङ्गान्वि * घन साधारण तु साधारण स साधारणं स्वा साधारणः स्या साधारणऋ साधारणस्या कौ. ८४३; मनुः ९३५, १९०७ ६७५ * साधारणाप - साधारणेषु कारथा. .. व्यासः याज्ञ. ६९० हारी. ६०८ भा. १९६४ वसि. १०२२; मनुः १३०९ नार. ९१६' वसि. १२७२ भा. १२४४ "" ७५५ "" "3 नार. १७८५ व्यासः मनुः 33 व्यासः ९६१ ९३६ " ९६१ मनुः ९३६ ७४२ " अनि. १९६७ वसि. १०२१ बृद्द. १५५८ भा. १०२८ कौ. १८४९ मनुः १०५८ बोधा. १०१९६ 93 १२८६ वेदाः १०१० मनुः १०५६, १३९३ वारा. १०७७ याज्ञ १८७० बेदाः १०१० नार. ८७१ व्यासः १७६४ " कात्या. ८९७ व्यासः १२३१ नार. ११३० " १०९८ बृद्द. १५७३ याश. १६३४ विष्णुः १६१० काण. १३५६ 'साधारण्याप साधितं प्रति साधुत्वान्म साधूनां ि साधून संमान साध्यमान साध्यमानो नृ *साध्वाचाराच साध्वाचारेऽव साध्वीं तपस्वि साध्यीनां हि स्वि साध्वीनामेव सावीत्रीणां पा स्वयम् सा नः कृतानि सा नः पयस्व सानुसार याचि *सान्तरश्च त सान्वयन्त्यब्र सान्त्वेन प्रश *सान्नां परिगृ समिध्ये पि तु • सानिध्येऽपि पि * सान्वयस्तु प्र सान्वय स्वयं सापत्नास्तवि सा पत्नी या वि • सापाण्यावि • साचल्यास्तेर्वि सा पराप्लव साइपुनीत ब सा प्रजापति साऽमीपुत्र सावन वै साह्मजाया सा ब्राह्मणस्य सामा • सा भर्तृलोक " " भर्तृका " विष्णुः १९१० कात्या. ६७४ बृह. ६७२ स्कन्दः १९६५ याज्ञ. १६३९, १९३२ विष्णुः ७१६ याज्ञ कात्या. १९१० " वृहा. १६५३ बारा. १००६ अ. १९२६ अपु. १९७९ हारी. १२६५ वेदाः १८९८ मनुः १०५७ याज्ञ. १६३५ वारा. १०७७. मनुः १९२७ मत्स्य. १८९२ ७०७ बृह. "" काव्या. १६४८ ७२१. १७६१ बृह. १२३७ दक्षः १११४ बृह. १२३७ 33 " वेदाः १०१० د. ब्रह्म. ૮૪૦ वेदाः १०१० १८३९ " ود " "9 १४२४ " " मनुः १०५३ , १०६०, १०६४ २०५३ १०६४ १४६४, १६०० Page #575 -------------------------------------------------------------------------- ________________ कोरमा कामणिका " शंख: " बह. .." ९८८ साभार्या या गृ भा. १०२६ । सामान्या हिप सा भायो. या प सामान्ये वेश्मः सा भूयसा क वेदाः ८७८ सामुद्रः शुल्कः साम कृण्वन्सा . ९७५ *सामुद्रशुल्कः सामन्तकुलि याज्ञ. १६३४ सा मृता जाय सामन्तग्राम को. ९२८ सा मृता लभ सामन्तचत्वा साम्प्रतं साह सामन्तप्रत्य ९२६ *साम्राज्यकृत मनुः ९३७ साम्राज्यकृत्स सामन्तभावा. कात्या. ९५५ *साम्राज्यकृत्स्व *सामन्तभावे साम्राज्याय सु सामन्तदिरो वसि. सायं समर्प सा यानं पर *सामन्तस्य श मार. सा यथाकाम *सामन्ताः शास कात्या. ९५७ सायमाहुत्या सामन्ताः.साध *सारङ्गी मन्द सामन्तात्पर नार. - सारभाण्डमि सामन्ता धनि साऽरुन्धतीस सामन्तानाम मनुः ९३६ सामन्तानुम नार. ९१८) सार्थेनान्वाधि व्यासः ९६१ सा वः प्रजांज सामन्तान् मार्ग नार. १७५६ सा वसु दध *सामन्ताभावे . कात्या. ९५५ *सा वा दद्याह सामन्ता वा स याज्ञ. ___ ९४० सावित्री पति सामन्ताश्चेन्म मनु: ९३८ सावित्र्या राक्ष *सा मन्दसाना वेदाः ९८१ सावित्वा न्यल " १००२ सा वीरपत्नी सामर्थ्य चानु बृह. १६४७ सा वै द्वितीया सा'मां प्रतिका.. को. १६८० सा वै पुनीष्वे सा मातुर्बध्य वेदाः ९९६ साशङ्का बाल*सामान्यं च भ. बृह. १५६९ साश्रमं नैव *सामान्यं चेद्भ सा सद्यः संनि सामान्यं चेद्भा सा स्वर्गमात्म *सामान्यं तु भ सा हन्ति दाता सामान्यं पुत्र बृह. ८०२; सा ह पितरं देव. १४६२ 'साहमस्मीत्य+ सामान्यं याचि दक्षः ८०७ साऽहमेवं ग. सामान्यग्राह वृव. ६७७ साहसम् सामान्यतो हृ अपु. १९६२ साहसं च भ सामान्यद्रव्य याज्ञ. १६३३ *सामान्यपुत्र बृह. ८०२ साहसं च म *सामान्यप्रभ याज्ञ. १६३३ *साहस तु भ. *सामान्यप्रस साहसं पञ्च *सामान्यप्राभ साहसं स्थाव सामान्यमस्व नार. ८२५ . *साहसं स्यात् सामान्यार्थस. ११९२ साहसमन्व. को ७७१ | साहसस्य.न मनु: १६२२ . ९२७ साहसस्याधु- बृह. १६४५ बौधा. १६६७ *साहसात् कि नार. १६४१ साहसानीति संग्र. १६५५ परा. १११७ साहसी भेद काल्या. ८७६ साहसे वर्त मनुः १६.२३ बृह. १६४५ साहसेषु य नार. १७५० मनु: १८७० साहसो द्विगु अनि. १९६८ साहस्रं ब्राह्म मनुः १८५९ सा हित्वा सर्व हारी. १०१६ वेदाः १८९६ सा हि पुत्रस भा. १४२९ बृह. ९१९ सिकतेष्टक बृह. ९५० भा. १०२९ सिञ्चामहा अ.. वेदाः ९२३ नार. १४४८ सिद्धप्रयोगा को. १६८२ वेदाः १००९ सिद्धमुपचा ८१७. मनुः १०५१ सिद्धव्यञ्जनै कौ. १६७७ सिद्धान्तवेद देवी. १९४३ कात्या. १९१० *सिद्धिरत्रोभ नार. ६४९ अधि. १११५ सिद्धिरस्योभ को. ७३६ कात्या. ६६० वेदाः १००२ सिध्यते वाचि 'सिनीवालि प्र + वेदाः १००२ नार. ६९९ सिनीवाली सु वारा. १०७७ १००८ अपु. १९७९ सिलाची नाम , १९८० वेदाः १०१० सीताद्रव्याप मनुः १७१७, भा. १२८४ १९३० वेदाः १०१० सीमन्तोन्नय यमः १११४ सीमवृक्षेषु को. १८००दक्षः १११४ सीमां प्रति स मनुः ९३३: संग्र. १३८४ सीमाचक्रम कात्या. ९५८ मनुः १०५७ सीमाज्ञाने नृ मनुः ९३४ अङ्गि.१११६ *सीमातिक्रम याज्ञ. ९४२ वसि. १०२१ *सीमात्र चिह्नि व्यासः ९६१ वेदाः १००६ *सीमाध्वनिद्व नार. १७५४ १०१० *सीमान्तभावा कात्या. ९५५. वारा. १०७७ *सीमान्तवासि को. १६१३ सीमा प्रचिह्नि व्यासः ९६१ कात्या. १६४८, *सीमा प्रतिचि १७६१ सीमाभेत्तार ९२५ गौत..१६०४ सीमामध्ये तु नार. कात्या. १६४८ कात्या. ९६० बृह. १६४६ *सीमाया निर्ण मनु. ९३६ ,१५८१ नार. ९४४ मनुः १६९१ सीमायामवि मनुः ९३९ कौ. १६१३ सीमाविनिर्ण , ९३६ " ९९३, " विष्णुः याज्ञ. Page #576 -------------------------------------------------------------------------- ________________ १३२ व्यवहारकाण्डम् को. ९२१ विष्णुः ९२५ मनुः ९३३ " ९३४ वृहा. ९६२ याज्ञ. ९४० वेदाः ९२३ , १५९५ "कौ. १६७५ सीमाविवादं . *सीमाविवादे *सीमाक्षांश्च समावृक्षास्तु सीमासंधिषु सीम्नोऽपवादे सीम्नो विवादे सीरा युजन्ति सीच्यत्वपः सू सीसत्रपुपि सुकन्ये कमि सुकिंशुकं व सुकृतैः शापि *सुकृष्टं च कृ सुखं वने नि सुखस्य नियं *सुखस्य नित्य सुखार्थ या प्र सुखे धास्यसि *सुगं तीर्थ सु वेदाः १००० मनुः ९३७ बृह. ७८७ वारा. १०७६ मनुः १०५९ कात्या. १९१० ___भा. ८६० वेदाः ९८१ १०८७ की. ७७२ सुप्तादानात् को. १०३४ सुवीरा वीर वेदाः १०.५ *सुमान मत्तान् नार. १७४६ सुश्मश्रुनख यमः १११३ सुप्ते पत्यो त शुनी. १११९ सुसंकाशा मा वेदाः ९६५ सुप्रजसस्त्वा वेदाः ९९१ सुसंरब्धोऽपि भा.१०२७ सुप्रजास्त्वम *सुसंस्कृतायां वसि. १२७२, सुबद्धजत्रु नार. १०९४ मनुः १३०३ सुब्रह्मण्यम वेदाः १९८० सुसंस्कृते तु बृह. ९५४, *सुभृताऽपि कृ दक्षः १११४ * व्यासः ९३१ सुमङ्गली प्र वेदाः १००२ *सुसंस्कृतेऽपि सुमालीरि , ९८४, *सुसंस्कृतेषु १००२ सुसंस्कृतोप विष्णुः १०२३, सुमङ्गल्युप मनुः १०५९, अपु. १९७९ सुम्नैरिद्व आ " १८९३ *सुसंस्थितोप मनुः १०५९ सरतं याच वृहा. १८९१ सुसमायां पृ . स्कन्द. १९६५ *सुरया ब्राम विष्णुः १६१० ससमृद्धोऽपि कात्या. ७१० सुरया वध्यः सुस्थ इन्दौ स याज्ञ. १०८० सुराकामयू याज्ञ. ६८५) सुस्थेनार्तेन कात्या. ७१० वहा. ७१५ * , , ८०६. सुराध्वजं सु विष्णुः १६०९ सुहिताऽपि कृ दक्षः १११४ *सुरापानं यू. याज्ञ. ६८५ सुहृत्संबन्धि बृह. ७२५ *सुरापानयू सूक्ष्मेभ्योऽपि प्र मनुः १०४६ सुरापी व्याधि बृह. १९०६ सुरापो वृष सूक्ष्मो धर्मो म .भा. १०२७ सुरालशुन शंखः १०२५ सूतके मृत ब्रह्म. १३७४ सुरा वाव सा वेदाः ९९४ सूतमागध को. १२३४ *सुरूपं वा कु मनुः १०४८ सूतश्च माग नार. ११०५ सुरूपं वा वि *सूतिभागं च मनुः १७०१ सुवरिति प वेदाः १००६ - सूत्रकोस ,. नार. ६२६ सुवर्ण तुम नार. १८८४ । सूत्रकापास विष्णुः १६७०% सुवर्ण द्विश . सुनी. १७६७ मनुः १७१८ सुवर्ण एव अनि. १९६८ *सूत्रकासि नार. १७४७ सुवर्णकारा __ को. १६७४ सूत्रपरिव को. १६७३ सुवर्णरज विष्णुः १६६९ सूत्रमूल्यं वा शंखः १६७२ मनुः १७१६॥ *सूत्रमौण्ड्यमि शंखः १६७२ नार. १७५० सूर्यपत्नी वि वेदाः ९९३ *सुवर्णरत्ना शंखः १६७२ सूर्या यत् पत्ये सुवर्णस्तेय मनुः १७०२ सूर्या यो ब्रह्मा ९८४ उश. १७६६ सूर्याभिनिनु सुवर्णस्य क्ष नार. १७४७ सूर्याभ्युदितः सुवर्णस्याष्ट को.१६७५ सूर्यायाः पश्य सुवर्णान्माष " १६७४ सूर्याया अश्वि *सुवर्णे तु क्ष नार. १७४७ सूर्याया भद्र *सुवर्णेषु क्ष *सुवर्णोऽष्टावि अनि. १९६८ सूर्याया वह सुवाना पुत्रा वेदाः ९९७ सविचितं वि आप, १९९८ ४पा . " " *सुगुप्तता विष्णुः १०२३ सुगुप्तभाण्ड सुगुमां ब्राह्म बृह. १८८६ सुगू सुपुत्री वेदाः १.०३ सुगेन दुर्ग " १००२ सुगेभिर्दुर्ग " ९८४ *सुचिन्हेरेव व्यास: १७६३ *सुजघन्यत नार. ८३१ *सुज्ञानशंस कात्या. १२२५ सुतप्ते निक्षि स्कन्द. १९६६ सुतस्नेहेन बृह. ७०८ सुतां कण्वस्य भा. १२८८ सुता अपि त वृव. ६७७ सुता ताराधि भा. १०२८ सुतादिवास संग्र. ७१६ सुताद्याः प्रति नार. ११०५ सुताश्चैषां प्र याज्ञ. १४०० सुतास्त्वेषां प्र , १३९९ *सुदायश्च स्व कात्या. १४५३ सुदीर्घस्यापि मनुः ८४५ *सुप्तप्रमत्त नार. १७४५ *सुप्तप्रमत्तो १०९८ को. १०३६ नार. १७४५, १७४६ सप्तमत्तोप नार. १०९८ १५९२ . .... . . ww . ०४: . सुममत्ता . . . सूर्यायै देवे Page #577 -------------------------------------------------------------------------- ________________ श्लोकार्थानुक्रमणिका सूर्येव नारि सर्यो देवीमु सृगालयोनि सृजेयुर्बान्ध सृत्वेव काम *सेच्छानुपेयु ८७ " ८८८ *सेतुं प्रकल्प सेतुं प्रवर्त * सेतुकुब्जक सेतुकूपपु सेतुकेदार सेतुभेदक सेतुभेदका *सेतुभेदकृ सेतुभ्यो मुञ्च सेतुवनप सेतुवल्मीक *सेतुश्च द्विवि सेतुस्तु द्विवि सेदीशे यस्य + सेना वा इन्द्र सेयं ऋगस्मि संयं ऋगिदं सेयं त्वामनु सेह कीर्तिम " ९८५ वेदाः १००२ । सोऽनुज्ञातो ह मनुः १३१० | सौदायिक ध कात्या. १४५५ " ९६४ सोऽन्तर्दशाहा .. ८७९, | *सादायक स , १४५६ मनुः १०५३ १९७५ सौदायिक स्त्री विष्णुः १४२८ को. १३९१ *सोऽन्तर्दशाहे मनुः ८७९ *सौदायिकक बृह. ८०३ वेदाः १००६ सोऽपत्यं भ्रातु सौदायिके स कात्या. १४५५ नार. १८८२% सोपसर्गस्त पिता. ६७६ सौदासेन च भा. १२८५ कात्या. १८८८ *सोऽपि कर्मक नार. ८२८ सौभाग्यमस्मै वेदाः ९८४, नार. ९४७ *सोऽपि कर्मक १००२ *सोऽपि तद्विगु सौभाग्यवद कात्या. १९१० मनुः ९३४ सौराक्षिक वृ बृह. ७.८ को. ९३१ सोऽपि दत्तं ह. भा. १२४४ *सौराक्षिक नार. ९४४ सोऽपि यत्नेन याज्ञ. ८६६ *सौराक्षि व याज्ञ. १६२८ सोऽप्यशक्तः श विष्णुः १९२१ सौवर्णैर्माषः भाष्य. ९२१ विष्णुः १६०९ सोऽप्यशक्तो दे स्कन्धवधे पू को . १८.. सोऽब्रवीदत्र वेदाः १०१० स्कन्धवाचंच नार. ७८४, को. ९३० सोऽब्रवीदुरं स्कन्धादादाय ., ९३२ सोऽब्रवीद्विज भा. १२८४ स्कन्धेनादाय बौधा. १६६० याज्ञ. ९४० सोम राजानं वेदाः १००६ मनुः १७०२ नार. ९४६ सोमं वै राजा स्तम्भकस्य प्र सोमः प्रथमो स्तम्भैः समन्त को. ९०६. सोमः शौच द याज्ञ. १०८६६ स्तुतस्तन्दुल बौधा. १८४५ स्तुये प्रातस्स की. ७७२ , १०१० सोमजुष्टं व्र वेदाः ९९७ स्तैनः प्रकीर्ण गौत. १६५८ सोमपे शत आप. १६६४ भा. १९८६ सोम राजन्त्सं वेदाः ८५९ स्तेनः प्रकीर्य बौधा. १६६७ याज्ञ. १०८५, सोमविक्रया को. ७७२ स्तेनः प्रमुक्तो आप. १६६६ १०८८ *सोमस्य जाया वेदाः ९८५, स्तेनपारदा . कौ. १६१७ मनुः १०६३ *स्तेनसाहस . वेदाः १४२४ सोमस्येव मौ , १८९३ *स्तेनसाहसि वसि. १९७७ सोमाय राज्ञे मनुः १२९४ स्तेनस्यातः प्र मनुः १६९. वेदाः ८५८ सोमो ओषधी वेदाः १९८१ स्तनस्याथ प्र " ११८१ सोमो दददि शौन. १३६४ | *स्तेनाः सर्व ए विष्णुः १६७१ सोमो ददद्ग वेदाः ९८५, *स्तेनाः सर्वम " १२६० १००१ स्तेनाः सुरापा यमः १९४३ मनुः १३९७ सोमो राजा प्र " १८३८ स्तेनानां निन मनुः १६९९ मार्क. ९६२ *सोमो राजा भ वसि. १९२० स्तेनानां पाप " १६९५, सोमो वधूयु वेदाः १००० १९२९ याज्ञ. ८८३ सोमोऽस्य राजा वसि. १९२० स्तेनानामेत सोमो ह्यस्य दा वेदाः ११४३, स्तेनान् राजा मनुः १९३० संग्र. १५२९ १४६४, १६०० स्तेनाभिशस्त वसि. १६६७. को. १२८९ सोऽयं ते श्वशु वारा. १३२९ स्तेने निपात नार. १७४९ मनुः १५४४ सोऽस्या दद्याह नार. ६९९ स्तेनेष्वलभ्य "१७५७, नार. ८२८ सोऽस्योद्धारो य वेदाः ११८१ सोहं भगव " ८१४ स्तेनोऽनुप्रवे वसि. १६६० कात्या. सोऽहमेवं वि भा. १२८४ स्तेनो हिरण्य वेदाः १५९२ सौदायिकं क बृह. ८०३. स्तेयं कृत्वा सु, थाप. १६६ कात्या. ८०६ सेह निन्दाम सैतां दशह सैषा भ्रूणह सैषा संज्ञानी सोऽग्निमब्रवी सोऽकायमते सोऽजीगतं सौ सोऽज्येष्ठः स्याद सोत्सेधनं स *सोत्सेधवप्र सोदयं तस्य -सोदराश्च स सोदयोः सन्त्य -सोदर्याणाम सोदर्या विभ । सोऽधिकर्मक सोऽधिकर्मक सोऽनिबद्धः प्र सोऽनिरुद्धः प्र " Page #578 -------------------------------------------------------------------------- ________________ १३४ 'वेदाः १६.३ विष्णुः ६११ कात्या. ८.६ मनु: १६२७ विष्णुः ६११ अपु. १९७० वेदाः ९७५ नार. ८५२ स्तेयं तल्पारो खेयं ब्रह्मस्व स्तेयसाहसि स्तेये च श्वप *स्तेये ब्रह्मस्व स्तेये श्वा मनु स्ट्येषु श्वप स्तोमं जुषेथां *स्तोमं विना व स्तोमवाहीनि स्तोमा आसन् *स्तोमादिना व स्तोमाद्विना व स्तोमाद्विना ह्यु स्त्रियं दृष्ट्वाय *स्त्रियं पुत्रव स्त्रियं पुरुषं *स्त्रियं स्पृशत्य स्त्रियं स्पृशेद दाः नार. ८५२ "१२५५ वेदाः १८९५ नार. ११०१ कौ. १६१४ मनुः १८५२ स्त्रियं हि यः प्रा स्त्रियः पवित्र स्त्रियः श्रियश्च स्त्रियः साध्व्यो म स्त्रियः खर्गे च स्त्रियमध उ स्त्रियमवश स्त्रियमशक्त नार. १८८१ भा. १०३२ बौधा. १८४५ मनुः १०५१ भा. १०३३ वारा. १०७७ देदाः १०१० विष्णुः १८४७ ९९८ ] *स्त्री नानुक्त्वा ब शंखः १०२५ 'स्त्रियो हि मूलं+ भा. १०३२ स्त्री नामुक्तव नीगुणा ऋषि , १०३१ स्त्री नियोऽनि वेदाः ९९५. स्त्रीग्राही न त बृह. ७०८ | *स्त्री निषिद्धा श याज्ञ. १८७२ स्त्री चानपत्य गौत. १४६४ स्त्री निषेधे श स्त्रीज्ञातिस्वाम्य बृह. ८०३ स्त्री पराननु शंखः १०२५ स्त्रीणां गृह्णाति वारा. १०७६ स्त्रीपुंगोऽश्वप व्यासः १७६४ स्त्रीणां ग्रामम को. १०३६ *स्त्रीपुंगोहेम बह. १६४६ स्त्रीणां तु पति भा. १४२९ *स्त्रीपुंमोषः प व्यासः १७६४ स्त्रीणां दानवि नि. ७९२, *स्त्रीपुंसयोः प १३८५, १९७५ स्त्रीपुंसयोग नार. x" " *स्त्रीपुंसयोर्न स्त्रीणां दायवि गौत. १३८७ स्त्रीपुंसयोनि स्त्रीणां पवित्रं वारा. १०७६ स्त्रीपुंसयोमै ... कौ. १०३६ स्त्रीणां पुनर्वि ब्रह्म. १११८ स्त्रीपुंसयोस्तु नार. १०९३ स्त्रणिां बुद्ध्यर्थ भा. १०३३ स्त्रीपुंसवते बृह. ११०६ स्त्रीणां वियोग अङ्गि. १११६ *स्त्रीपुंसो वञ्च व्यासः १७६४ स्त्रीणां सौभाग्य कात्या. ११०९ *स्त्रीपुंसोश्च प . " स्त्रीणां स्वभाव भा. १०३२ *स्त्रीपुंसो हेम . बृह. १६४६ स्त्रीणामगम्यो स्त्रीपुंसौ यस्स , नार. १८८० अनि. १११८ स्त्रीपुंसी वञ्च व्यासः १७६४ स्त्रीणामधर्मः भा. १९७८ स्त्रीपुंसौ हेम बृह. १६४६ स्त्रीणामनुग्र "१०२७, *स्त्री पुमांश्च स नार. १८८० १२८४ स्त्री प्रकृता स को. १८४९ स्त्रीणामार्यस्व वारा. १०७७ *स्त्री प्रसूता वा नार. ७०३ स्त्री तु पुत्रार्थ को. १०३४ *स्त्रीप्रसूतिं च मनुः १०४६ स्त्रीद्रव्यवृत्ति याज्ञ. १६४०. स्त्रीप्रसूश्चाधि याज्ञ. १०८७. *स्त्रीधनं च क शंखः १४२८ स्त्री प्रसूताऽप्र. नार. ७०३, *स्त्रीधनं तद गौत. १४२५ ११०३, स्मृत्य. १३७३ बृह. १४५० स्त्रीबालकान् बृह. १७५९ नार. १४४९ स्त्रीबालपुर विष्णुः १६०९ स्त्रीधनं दुहि गौत. १४२५ स्त्रीबालब्राह्म मनुः १६३२. स्त्रीधनं मातृ बौधा. १४२७ स्त्रीबुद्धया न वि भा. १०३२ *स्त्रीधनं स्त्रीस बृह. ८०३ *स्त्रीभक्त्यनुग्र नार. ७९९ स्त्रीधनं स्त्रीस्व *स्त्रीभिर्भर्तुर्व याज्ञ. १०८४ स्त्रीधनं स्याद , १४५० स्त्रीभिर्भर्तृव नार. , *स्त्रीभुक्तानुग्र नार. ७९९ स्त्रीधनभ्रष्ट स्त्रीरत्नं दुष्कु भा. १०२६ *स्त्रीधनस्य तु काल्या. १४५९ *स्त्रीलक्षण्यप मनुः १०५० *स्त्रीधनस्य वि स्त्रीवन्मूर्खज स्मृत्य. १९९८ स्त्रीधनस्येति *स्त्री वानपत्य गौत. १४६४ स्त्रीधनस्येशि कण्वः १४६२ *स्त्रीवित्तादिवि मनुः १६२३ स्त्रीधनानीत को. १०३७, स्त्रीविप्रकारा को. १०३६ १३९२, १४३१ *स्त्रीविप्राग्रुप मनुः १६२३ स्त्रीधर्मः पूर्व अनि. १११८ । *स्त्रीविप्राभ्यव *स्त्री नानुक्ता ब शंखः १०२५ स्त्रीविप्राभ्युप १८४७ वेदाः ९९८ भा. १०३० मनुः १४४० , २०५३ भा. १९६४ *त्रियमसक्त स्त्रियश्च सर्वाः स्त्रियस्तोषक स्त्रियां तु यद्भ स्त्रियां तु रोच स्त्रियाः पत्या वि स्त्रियाः पुरुष *स्त्रियाः श्रुतौ वा स्त्रिया प्रहृष्ट स्त्रियामयोनौ *स्त्रियाश्च यद्भ स्त्रियास्तु यद्भ यमः १११३ अपु. १९७९ को. १८५० मनुः १४४० भा. १४२९ मनुः १४४० को. १६८७ वेदाः १००० पैठी. १९१५ वेदाः ९७३, स्त्रियास्त्वर्धक स्त्रियै चाभार त्रियो गृहदे खियो याः पुण्य Page #579 -------------------------------------------------------------------------- ________________ लोकार्याधुनिक * ८८७ १८८८ गौत. १२०४ *स्त्रीवृत्तिद्रव्य याज्ञ. १६४० स्त्रीशुल्कानुन नार. ७९९ स्त्रीशुल्के च न कात्या. ६३३ *स्त्रीशुल्के न च स्त्रीशुल्केषु न स्त्रीषु कृतोप स्त्रीषु च संयु गौत. १२०४ *स्त्रीषु च संस *स्त्रीषु यः कृत कात्या. १८८८ स्त्रीषु वृत्तोप *स्त्रीषु संयुक्ता *स्त्रीष्ववरुद्धा स्त्री स्मैवाग्रे सं वेदाः १०१० स्त्रीहर्ता लोह व्यासः १७६५ *स्त्रीहारी च त बृह. ७०८ स्त्रीहारी तु त . *स्त्रीहारी धन वसि. १६०८ स्थ्यखलतिर्भा वेदाः ९९५ *स्न्यपराधे तु व्यासः १७६५ *स्थलं निम्नं न बृह. ९५० स्थलनिम्नन स्थलस्य द्वैव स्थविमंत उ वेदाः ८१३ स्थाणुच्छेदस्य मनुः १०७२, .११२७ स्थानं गृहं गृ . बृह. ७५० स्थानत्यागाद्रा व्यासः ७५५ स्थानलाभनि . . 'नार. ६२४ स्थानसंभाष , १८८० स्थानान्यस्वंग को.१९९० स्थानासनाभ्यो आप. १६६५ *स्थानिनामेष नार. ८८७ स्थानीयराष्ट्र को. ९३२ स्थाने गृहं गृ ह ... ७५० *स्थाने गृहं स्थ स्थाने लाभनि ना ६२४ *स्थानेषु द्रव्य . कात्या. १४५८ स्थानेषु धर्म स्थापयन्ति च मनुः ६१९ • स्थापयन्ति तु *स्थापयन्तीच्छ स्थापितं येन बृह. ७५१ स्थापितां चैव वृम. ९६२ स्थापिता येन भा. १०२७, .. .१२८४ *स्थापिताश्चैव . म. ९६२ को. ९३० *स्थाप्यतऽत्र य बृह. ७५० । स्थाप्यतेऽन्यग . .. " *स्थाप्यतेऽन्यस्य स्थायिनामेष नार. *स्थावरं च न , १२१९ *स्थावरं जग व्यासः १५८७ स्थावरं तु न . नार. १२१९ स्थावरं द्विप व्यासः १५८७, लहा. १९८८ *स्थावरं द्विवि व्यासः १५८७ स्थावरं न तु लहा. १९८८ स्थावरं सक्ष नार. ८८६ स्थावरजङ्ग , विष्णुः । ८९१ स्थावरस्तु प्र को.. ६३८ स्थावरस्य क्ष नार. ८८६ *स्थावरस्य च , १२१९ स्थावरस्य तु शुनी. १९८८ स्थावरस्य स व्यासः १५८६ *स्थावरस्यैव नार. १२१९ *स्थावरस्योद. *स्थावराजीव बृह. १२२४ स्थावराणि न वृया. १२३३ स्थावरादि ध बृह. १२२४ स्थावरेऽप्येव बृम. १५६२ स्थावरे विक्र अनि. १५८९ स्थावरे षट्प्र कात्या. ९५५ स्थिता पञ्चवि व्यासः, १६१ स्थित्यर्थ तु व मनुः १२९४ स्थित्यर्थ पृथि नार. १९३६ स्थित्यैतत् स्था कात्या. १९४२ स्थिरानुरागो वारा. १०७७ *स्थिरा पञ्चवि व्यासः ९६१ स्थूलकद्रव्यं . कौ. १८०० स्थूलकद्रव्या स्थूलकानां मा , १६७४ *स्थूलघाटस्त नार. १०९४ स्थूलघाटात *स्थूलसूत्रव " १७४७ *स्थूलस्तन्तुव *सातः प्रायश्चि सुम. १६५३ स्नाता प्रतिदि व्यासः ११११, १५२४ स्नानं प्रसाध भा. १२४४ स्नानोदकं वा स्कन्द. १९६५ सायीत सा त्रिशुनी. १९१९ स्नुषा श्वशुरा: वेदाः १०.५ स्नुषा सपत्नाः स्नुहिक्षीरलि को. १९२५ स्नेहेन तु चि न्यासः ८५४ *स्नेहेन स्थण्डि स्पर्धमानःक्षे वेदाः ९९४ स्पर्धया वा मू को. ९२८ *स्पर्शी भूषणं बृह. १८८५ स्पर्शी भूषण व्यासः १८८९ स्पृशतु त्वां स . भा. १९८४ स्पृहणीयान्सु..., १.३० स्पृहा यस्वास्त स्मृताश्च वों , १२४६ स्मृत्वा नियोग शुनी. १९१९ स्याच्चतुर्विंशति मनुः ८८१ स्याच्चेद्गोव्यस नार...९१६ स्याचेनियोगि वसि.१०२२, १२७२ स्यातां संम्बव नार. १६४ *स्यात्तु चेत् दुहि स्यात्पञ्चदश अनि. १९६० स्वात्साहसं त्व मनुः १६२२, स्यादण्विकाच *स्याद् यस्य दुहि स्थानः सनुस्त अनि. १९६८ नार. १५५४ वेदाः ९.. १०.१ १००१ स्योन ध्रुवं प्र स्योनाधोनेर स्योना भव श्व स्योना श्वश्वै प्र स्योनास्ते अस्यै स्योनास्यै सर्व स्रोतांसि नद्यो स्रोतोवहेव स्रोतसोऽपह स्वं कुटुम्बाकि स्वं च धर्म प्र स्वं च शुल्कं व स्वं च शुल्क वो स्वं दासमिच्छे स्वं द्रव्यं दीय स्वं द्रव्यं यत्र स्वं लभेतान्य *स्वं शिल्पमिच्छ भा. १०३.१ नार. ८२९ स्मृत्य..६६१. याज्ञ. ०९६ मनुः १०४६ पैठी.१४६३ शंखः १४२९ नार. ८३३ कात्या. ८.४१ नार. ७४६ याज्ञ. ७६. नार... ८२४ Page #580 -------------------------------------------------------------------------- ________________ तयार कपडा कि स्वं स्त्री शुल्क वो संखः १४२. | *स्वज्ञानशास: कात्या. १२२५ । स्वप्न स्वभाभि वेदाः ९९८ स्खकरणाभा. स्वतन्त्रस्यात्म *स्वमोऽन्यगृहे मनुः १०४८ १६७६ स्वत्वं गच्छेदा भार. ९०० स्वप्नोऽन्यगेह स्वकर्म ख्याप, मनुः १७०२ खत्वे सति प्र संग्र. ११४२ *स्वप्नोऽन्यगेहे स्वकर्म जह्या नार. १९३६ स्वदामे सर्व जैमि. ७९२ *स्वप्रसूतिं च १०४६ स्वकर्मणि द्वि १९४०. स्वदारनिर. याज्ञ. १०८१ स्वबलेनैव नार. ७६४, सकादपि च ममुः १४३२ स्वदारांस्त्यज । देव. ११११ लहा. १९७५ *स्वकामे वर्त दक्षः.१११४. *स्वदासमिच्छे नार. ८३३ स्वभा च स भा. १०३० स्वकाम्ये वर्त स्वदासी यस्तु कात्या. ८३७ *स्वभागं यदि नार. १५८३ *खकुटुम्बावि . याश. ७९६ स्वदेशग्राम को. १७७३ *स्वभागानपि स्वकुलं पृष्ठ हारी. १२६६, स्वदेशघाति नार. १७४८% स्वभागान् य यमः १३५२, संग्र. १३८४ . कात्या. १७६१ स्वभागाधेह शुनी. १९८८ स्वकृतैः शापि मनुः ९३८ । स्वदेशपण्या विष्णुः १६७१ *स्वभावाद्यदि नार. १५८३ स्वकोशात्तद्धि व्यासः १७६५, स्वदेशपण्ये याज्ञ. १७३१ *स्वभूताऽपि कृ १९६२ *स्वदेशस्थोऽपि कात्या. ६३३ स्वमप्यर्थ त नार. १९६१ *स्वकोशाढ्या गौत. १६६३ स्वदेशाद् ब्रा विष्णुः १६०९, स्वमातुलसु .. अनि. १९४३ *स्वकोशाद्वाद १८४० स्वमेव ब्रह्म वेदाः १९८१ *स्वक्षेत्रे संस्कृ विष्णुः १२.७९ स्वदेशेऽपि स्थि कात्या. ६३३ स्वयं कुर्वीत . भा. १०२९ मनुः १३०२ स्वदेशे यस्य , १७६३ . *स्वयं कृतं ऋ याज्ञ. ६८३ शाक. १३५५ *स्वदेशपण्ये: याश. १७३१ *स्वयं कृतंच भस्क्योत्रेण कू वृगौ. १३७२ *खदोषेण च विष्णुः ८४३ स्वयंकृत तु वृहा. ७१५ स्वगोत्रेण स्व वसि. १२७८ *स्वद्रव्यं यत्र नार. ७४६ स्वयं कृतं वा याश. ६८३ स्वगोत्रे दत्त मनुः १३२८ स्वद्रव्यमप्ये व्यासः ७५५ स्वयं गच्छन्ति भा. १०३३ सगोत्रेषु कृ वृगौ. १३७२ स्वधनं च स्थि वृह. ७२७ स्वयंप्रसिता कोः १६२० खग्रामज्ञाति- स्मृत्य. ९०१, *खधनं तु स्थि स्वयं चोपग ___ नार. १३४६ ११४२, १५८९ *स्वधनात्पुत्र कात्या. ७०९ *स्वयं चोपाग खग्रामिणांत भार. ९०. खधनात्स. तु भार. ६६० *स्वयं चोपार्जि कात्या. ११७३ खग्रामे दश कात्या. ८९८ खधनादेव मनुः ६६५ स्वयंजातः कृ को. १२८८ खचापल्यादि भा. १९८५ *स्वधनस्तैर्वि बृह. १२३७ स्वयंजातः पि खचिढेरेव . ध्यासः १७६३ *खधर्म हि प्र मनुः १०४६ स्वयंजातः प्र भा. १२८४ खच्छन्दं विध याज्ञ. १६३४ स्वधर्मत्यागि नार. ८२९ स्वयं तूपार्जि कात्या. १९७३ खच्छन्दगा च मनुः १०५८ स्वधर्माच्चलि याज्ञ. १९३२ *स्वयंदत्तं च बौधा. १२७१ यमः १११३ स्वधर्मेण नि- मनुः १३.४ स्वयंदत्तं नि *स्वच्छन्दगातु मनुः १०५८ स्वधर्मेणैव कात्या. १९४२ स्वयंदत्तश्च मनुः १३२० यमः १११३ *स्वधर्मे ब्राह्म नार. १९४० कालि. १३७६ स्वच्छन्दगा। व्यासः ९६१ स्वधर्मो राज्ञः वसि. १९२० *स्वयं दद्यात्त व्यासः ६७६ *स्वच्छन्दविध- याज्ञ. १६३४ स्वनिहितादा विष्णुः १९५० *स्वयं द्विजैर्हि मनुः १०६८ खच्छन्दव्यभि मनुः १.५८, *स्वनिहिताना *स्वयं निगृह्य ७४३ यमः १११३ खपत्नीप्रभ. भा. १९८५ स्वयं प्रकृता क. १८४९. खजनेन त्व भा. ८६० स्वपन्तं पुत्र शंखः १९२२ स्वयं बन्धुभि , १२८८ *खजातावाप्नु बृह. १२५१ स्वपन्त्वस्यै ज्ञा वेदाः ९९८ *स्वयं यः साध मनुः ७२८. *स्वजातावृत्त याज्ञ. १८७२ *स्वपर्याप्तमृ . नार. ८३२ स्वयं वा रसे स्वजातिः श्रेय नार. १०९३ *स्वपित्र्यं तद्ध कात्या. १४०३ *स्वयं विशीर्ण नार. १९३८ स्वजात्यतिक " १८८२ स्वपुत्रैत कालि. १३७७ स्वयं शीण च स्वजात्या श्रेय स्वपेद्भूमाव शुनी. १९१९ | *स्वयं शल्कं वो शंखः १४३१ स्वज्ञानशंस . कात्या. १२२५ । स्वप्तु माता स्व वेदाः ९९८ *स्वयचोपाम विष्णुः १२७५ Page #581 -------------------------------------------------------------------------- ________________ श्लोकार्धानुकबालिका si *स्वयमभित्र क्लो. ९२७ स्क्श रीरेण : यमः १६५२ स्वामिना चाव भार ६९. स्वयमर्जितं गौत. १२०४ :स्वशिल्पमिच्छ मार. ८२७] *स्वामिनामेव __मनुः १.५ *स्वयमर्हति मनुः १२१२ *स्वशिल्पमिच्छे स्वामिने.तत्स व्यासः ६१ स्वयमादिष्ट कौ. १६१६ *स्वसंस्कृते तु बृह. ९५४ *स्वयमार्जन गीत. १२०४ *स्वसाक्ष्येण नि स्वामिने तद्ध *स्वयमार्जितं स्वसाक्ष्ये न नि स्वामिने नापे कात्या.' स्वयमार्जित को. १२०७ (स्वखारः श्यावी *स्वामिने योऽनि याक...४३ स्वयमीहित विष्णुः १२०५) स्वसा स्वस्र ज्या स्वामिने.याप्रति " .." . मनुः १२१२; भा. १९८४ स्वसीनि दद्या याज्ञ. १४३ *स्वामिनेऽविनि स्वयमुत्पादि वसि. १२७२, स्वसूर्यों जार वेदाः ९७२ स्वामिने सश :वृह. ९५४ यमः १३५१ स्वस्ति वाच्य मि गौत. १९७२ . व्यासः: ९६१ हारी. १२६५ स्वस्थेनार्तेन कात्या. ८०६. *स्वामिनो नाप त्या. ८५४ स्वयमुत्पाद्य मा. १९७१ स्वस्य भोगः स्थ बृह. १५८१ *स्वामिनो योऽनि याज्ञ.. १४३ स्वयमुद्बद्ध *खस्रादिभिर्गु , ११०६ *स्वामिनो.णि . ." स्वयमुपग .. विष्णुः १२७९ *स्वस्वभोगः स्था , १५८१ स्वामिप्राणप्र. .". ८२३ स्वयमुपाय वसि. १२७८ स्वां दासी यस्तु कात्या. ८३७ *स्वामी चेदपू. विष्णुः ८४३ स्वयमेव तु मनुः ७४०, स्वां प्रजां पित वेदाः १९६० स्वामी चेद्भुत "..". नार. ७४७ .स्वां प्रसूति च मनुः १०४६ स्वामी तु विव कात्या. ५२. -स्वयमेवाग कात्या. १८८८. .स्वामी दत्त्वार्ध बृह...95 *स्वरवर्णाका नार. १७५३ स्वा चैव कुर्वा मनुः १०५४ कात्या स्वर्ग गच्छत्यो विष्णुः १०२४; स्थातव्यं च क ब्रह्म.१११८ *स्वामी द्रव्यम मनु: १०६३ *स्वातन्त्र्यं च स्मृ नार. १९५ स्वामी द्रव्यमा स्वर्गी स तेन. शंखः १२८१ *स्वातन्त्र्यं तु स्मृ स्वामी रिक्थक गौत. ११२२ स्वर्ग तेनाभि भा. १२८३ स्वातन्त्र्यं हि स्मृ " " *स्वामी शतद स्वर्गेऽपि च वि: वारा. १०७६ *स्वातन्त्र्याद्रि प्र -स्वामी शददा . ".. खर्गेऽपि दुर्ल दक्षः १११४ स्वातन्त्र्याद्विन *स्वामी सदंद स्वर्णस्योत्तम शुनी. १७६७ स्वाम्यं विभाव , ८६ *स्वर्यातस्य - शंखः १४७१ :स्वात्माधाने वि *स्वाम्यदलाई .९६ याज्ञ. १४७९ . स्वात्स्वादंशाच मनु: १४१५ *स्वाम्यभावे प्राक. १९१ अनि. १५२९ स्वादानाद्वर्ण स्वाम्बमात्यदु विष्णुः.१६१२ स्वर्याते स्वामि कात्या. १५२२ स्वादुको दित्त लहा. ६७७ स्वाम्यमात्यसु *खल्पं वा विभ हारी. ११६३ | : स्वाध्यायिनं कु वसि. १६०८ स्वाम्यमात्यो पु मनुः १९३० *स्वल्पं वा संवि बृह. १६४८ स्वाम्यर्थे जीवि कात्या. १२२५ स्वल्पमपि द्रविष्णः ८९१ स्वाध्योऽजनय वेदाः ९८१, *स्वाम्याज्ञय, च बृह. .८८ *स्वल्पमूल्यं तु बृह. १७५९ . स्वाभ्याजया तु स्वल्पेन वा वि हारी. ११६३ *स्वानंशानू य नार. १५८३ *स्वार्थसिकौ च काल्या. १५५ *स्वल्पेन.वा सं : स्वानि पुण्यानि वारा. १०७५ वार्थसिद्धी प्र ... " स्वल्पेनापि च काल्या. ७५५ *स्वान् भागान् य नार. १५८३ 1. स्वाक्षण्या मनुः १०५. स्ववत्तामपि जैमि. १४२५ स्वामित्वादादि *स्वाधयंस्क बृह. ७२७ स्ववासंप्रति . नार. ७२४ . स्वामिदत्तां तु कात्या. १९१० . स्विष्टकृदादि औन. १९६४ स्ववृत्त्युपार्जि विष्णुः १९८३ स्वामिदोषाद नार.८४९ स्वीकारे . स्मृत्य. १३७३ स्वघेश्मनो वि को. १६२० स्वामिनं तं वि काल्या. ९६० *स्वे क्षेत्रे च कृ मनुः १३०३ स्वशक्तिं पर ... मनुः १९३० स्वामिनः स्वस्यां कौ. ८१७ स्वे क्षेत्रे संस्कृ विष्णुः १२७९ स्वशक्त्यापह कात्या. १२२४ स्वामिनश्चानि *स्वे क्षेत्रे स्वयं *स्वशक्त्या रक्ष नार. ७८१ स्वामिनस्ता वि नार. ९४६ *स्वेच्छया कृत बृह. १५८५ *स्वशक्त्या युध्दृ कात्या. १२१४ : स्वामिनां च प स्वेच्छया यः प्र कात्या.. ८.५ ki. : * * * * * Page #582 -------------------------------------------------------------------------- ________________ १६८ स्वेच्छयोपेथु स्वेच्छाकृतवि ●गतनि स्वैच्छादेयं हि पेच्छा स्वेच्छानु वे मूत्रं पु स्वे परे वा ज ●स्वेभ्यः स्वेभ्यस्तु *स्वेभ्योंशेभ्यश्च स्वेभ्योंशेभ्यस्तु स्वैरिणी च पु स्वैरिणीनां च पेरिणी या पं स्वेरियमाका हंसकारण्ड हंसमासब यः संदृश्य इतः स दृश्य इतस्तु दृश्य इत्वाततायि इत्वा तु प्र कहत्वाऽपराधि इनामेमामे हनुमानिति *हन्ता च घात हन्ता तदनु इन्ताभिशस्ते 1: इन्तां मन्त्रोष हन्ता वा घात इन्ति सर्वम इन्तेति सत्यं हन्याच्चित्रव इन्याचित्रेर्व इन्यादुपाये हरस्य मन्दि 'हरिश्चन्द्रो ह दश 'इरेज्ज्येष्ठः म हरेक्षेत्र नि • हरेद्भ न्याद कात्या. ८०५ १८८८ :9 बृह. १५८४ १.५८५ " " ७८६ ८०३ " नार. १८८१ कात्या. १८८८ भा. १२८६ को. ७३७ मनुः १४१७ 33 , 33 , हारी. २०१७ नार. १९७८ याज्ञ. १०८८ नार. १८८३ बारा. १०७६ बौधा. १६०६ बृह. १६४७ 99 " 39 १८३१ " भवि. १६५५ बृह. १८३१ वेदाः १४२४ बारा. १३२९ गृह. १६४६ २८३२. "" वेदाः ११४३, १६०० पैठी. १६५१ बृह. १६४६ भा. १९८३ वेदाः १००६ व्यासः १६५१ "" नार. १७५७ कालि. १३७७ वेदाः १००५; वसि. १२७८ भा. १२४३ , ११८४, १२३४ मनुः १३१८ कात्या. १६४९ रवि *हर्ता च घात घात 'हर्ता वा घात हर्म्य देवरा हर्षदानं त हवा इदय हवामहे त्वा हव्यं कव्यं च हसत प्रह हस्तग्राभस्य हस्तपाषाण हस्तस्याङ्गुलि *हस्तादिना प्र • हस्तादिना प्रा हस्तिक्षेत्रप हस्तिना रोषि हस्तिपत्रा हस्तेनाव • हस्तेनावगो हस्तेनेवा हस्तेनोद्र *हस्तेनोद्गोस् ●इस्तेऽपलप हस्त्यश्वगोख हस्त्यश्वगीर * हस्त्यश्वमोनू इस्यश्वरथ हस्त्यश्वानां त हानिर्विक्रेतु *हानिश्व क्रेतु *हानिध हानिश्चेत्तृ हानिस्तत्र स * हारयन् चोर *हासं परगृ हास्य परगृ *हिंसन्ता हिंसन्ति छद्म हिंसयन्- चोर हिंसाप्रतीका डम् मनुः १४७७ बृह. १६४६ " " ७८७ " शुनी. ७९० ८०७ ९०२ ११५८ " भा. १२४४ १०३२ 20: 106, १००४, १२५७ बृह. १८३० वृहा. १८९१ व्यासः १८३५ १८३४ का. ९३२ १६२१ 99 नार. १८२७ कौ. १७९९ विष्णुः १७९६ वेदाः १८३८ विष्णुः १७९६ भार. वेदाः 99 मनुः कात्या. ८५४ १६७२ "" मनुः १६२९, १६२९, १७१३, १९२९; ख: १६७२ विष्णुः १६१२; कात्या. १६५१ याज्ञ. ૮૮૪ 33 ==== " در मरी. 39 ७१९ "2 در ८८ ६. १६४६ 39 " ७६९ याज्ञ. १०८५ 33 बृह. १७५९ १७५९ , १६४६ ९.०६ हिंस्युर्धनामि हिंस्रयन्त्र हिंस्रस्तेनानां · हितेषु चैव हित्वा व्रजमा हिन्वानासो र ● हिरण्यं रत * हिरण्यं रत्न हिरण्यं सर्पि हिरण्यकुप्य हिरण्यधान्य *हिरण्यरज हिरण्यरत्न ● हिरण्यरूप्य हिरण्यवर्ज * हिरण्यवर्ण्य *हिरण्यवस्त्र ● हिरण्यस्य डि हिरण्यस्य प *हिरण्ये त्रिगु हिरण्ये द्विगु हिरण्येन मु हिरण्योदक *हीनं जातिप हीनं पुरुष हीनं यदनि हीनं यावत्तु सुघटि हीनः पुरुष डीनकयप हीनजाति प हीनजातिखि * हीनमध्योत्त बृह. १५१४१ प्रजा. १५२६ वृहा. १६५३० कौ. १६११३ वृहा. १६५३: मनुः १९३१ आप. ९०४ वेदाः ८११ नार. १७४५ हीनमूल्यं च * दीनमूल्ये तु " + हीनमूल्यम हीनवर्णाको हीनवर्णाग ,, १९४० बृह. ७८७ नार. ६२६; भार. ६३५. नारं. १७५० बृह. ६५२, ७२६; कात्या. कौ. " बृद्द. नार. १७४५ " १७४५ ડર્ટ૭ " कात्या. ६२६ विष्णुः ६१० در ,, ६५८ ६३०, ६५८ १८४९ स्मृत्य . ९०१, ११४२, १५८९ याज्ञ. ७२३ मनुः ९०८३ नार. ९१६ यमः ६६० भार. " शुनी. १७६७ अपु. १९४३ विष्णुः ८९१ याज्ञ. ७२३ विष्णुः १०२१ बृह. ८३५, १६४५; नार. १८२४ बृह. ७६४ " ८९८ " कात्या. नार. ७६३ विष्णुः १७७१ १८४६ Page #583 -------------------------------------------------------------------------- ________________ नव का *नवर्णेन हीनवर्णोऽधि दीनवर्गोप हीनस्यापूर डीनाहो ही हीना न स्वादि हीनान् वा वि हीनास्तमुप *हीनास्समुप दीने तदर्भा *होंने पणे तु हीनेषु अर्ध नेद हीनेद विष्णुः १७७१ बृ. १८८७ विष्णुः १७७०, १७९६ बृह. १८८७ यमः ६६० याज्ञ. ७६० १०८४ ८६२ देव. १३५१ ". झुन. १७६० याज्ञ. १७३४ कौ. १७९८ याज्ञ. १८१४ 39 " ; कौ. १७७२ ८९८ नार. ९४९ दीनो (ने) यदि विकारा हीयते ही कानुक्रमणिका हीयमानो न हुङ्कारं का * हुङ्कारं चैव *हुङ्कारः कास हुताशनाशि हूयमानय हृतं नष्टं च इतं प्र • भर्मच *संतु हृतं भग्नं प्र *हृतं लब्धं च हृतस्वस्य हि इताधिकारां हृते तद्विगु इत्वा तदर्थे हृदयाबुद हतपुष्पफ स्कन्द. १९६६ कात्या. १७९१ ار 39 "" भा. १०२८ मनुः १९३० कात्या. १५७४ याज्ञ. १९५८ कात्या. १८३३ 33 " 33 १५७४ " भा. १९६४ याज्ञ. १०८६, १४०० बृह. १८३१ आप. १४६६ "को. १६१५ बृह. ६३० *हेत्यादि भर्न हेत्वर्थगति * हेत्वर्थमति हेत्वादिभिर्न हेमकाराद हेममुका • हेमरत्नप्र हेमरूप्याम्ब होता चापि ह *होता निषिद्ध होता यक्षत्ये *होता वापि ह ह्रस्वप्रवासि हिया देयम् ह्रादते जनि ह्रादन्ते स्वेषु १३९ कात्या. १८३४ नार. १८२९; बृह. १८३२ 29 " कात्या. १८३४ बृह. ७८७; शुनी. ७९० बृह. १७५९ " व्यासः ८९९. मनुः ७७५: " वेदाः " ९९५. मनुः ७७५: को. १०३९. वेदाः ७९२ भा. १०२६. "" Page #584 --------------------------------------------------------------------------  Page #585 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit Words. अंश a share; part; inheritance ६७९, ९०, | अंहस्वत् sinful १६०३. ७१५, १६, २४, ३२, ३४, ३७, ७१, ७२, ७३, अंहुर distressed; sinful १५९१, १६०३. . ७४, ७५, ७७, ८०, ८१, ८४, ८५, ८७, ८८, ८९, अक्रणता non-indebtedness १३५६. ९०, ८६१, ७५, ९३, ९६, ९९, ९०१, ४७, ६१, अकन्या not a virgin; a maiden who has १०७२,८८, ९६,११४१, ४६, ५९,७१, ७२,८४, lost her virginity ८८२, १०९७. .. ८५, ९०, ९१, ९२, ९९; १२०१, ०७, १२, २०, अकर free from tax ९१२, १६६६, १९४४. २३, ३९, ४०, ४१, ४३, ४४, ४५, ४६, ४७, अकर्मन् non-performer of religious duties १३१०, २४, ४७, ४९, ७४, ९१, १४००, ०१, ___ or sacrifices ८१०. . . ०३, ०४, ०८, ११, १३, १४, १६, १७, १९, २१, अकर्मिन् see अकर्मन् १३८७. २२, २८, ७०, १५१८, २४, २६, २७, ४१, ४३, अकाम reluctant; unwilling; not desiring ४४, ५४, ५५, ५८, ६०, ६३, ६९, ७१, ७२, ६५१, ५५, ८०, ८१७,६२, ९१४, १०२०, ३४ ७५, ८४, ८५, १६७१, ७५, ७६, ८६, १७२८, ३६, ९७, १११०, ४७, ४८, १२०५, १२, १३ ४७, ४८, ६७, १९००, ०३. २०.८६, १६२७, १७५२, ६२, १८४८, ४९, ५०, अंशक a share; small share १३७५, १७६७. ६६, ७८, ८३, ९२, १९७६, ८४. वंशकल्पना division; allotment of shares | अकारण without cause or reason ८१७, ४४, .११९०, १२२४, ४१. - ११४९, १३०९, १६३४. अंशमाहिन् a co-heir १३८९. अकारिता (वृद्धिः) (interest) not stipulated; अंशंप्रकल्पना see अंशकल्पना ७७६. - not agreed upon ६३३. अंशप्रदान allotment of shares १५४३. अकार्य a criminal or improper actionevil अंशभामिन् entitled to a share; a co-heir ८७७, doing १०७७, १११६, १३९४, १६०३, ५३, १३५१,१४०१. १८८७. अंशभाज् see अंशभागिन् ८७७, ११९९, १३६५, अकाल improper time १६८३, १७५३, १८३१, . . १५५२, १६७१, १९१७. .३४, ८०,८९, १९२७, ७५. अंशभू a partner; associate ११४३. अकिञ्चन an indigent man १७२८, १९२७. अंशहर see अंशभागिन्. १२३९, ८८, १३३८, ५५, ७३. | अकूपार unbounded; sea १८३८. . मंशहानि a decrease in the share १२५०. अकृत invalid; not made १२३२, १६१७, १८४०, अंशहारिन् see अंशभागिन् १५४१. १९८३. .. मंशित्व the state of a sharer ११७९. अकृतदार unmarried १३७७. अंशिन् see अंशभागिन् १२६४, १४५०. अकृतस्त्रिय unmarried १२८५. मंशुकagarment; cloth १७३६, १६, १. अकृता (दुहिता) adaughter who has not been __made putrika १३००, ५०, १५१६. अंस the shoulder १६६४, १७९६, १९८१. | अकृता ( वृद्धिः) see अकारिता ६१०. अंसत्रकोश having a cask for its tunie (prob- | अकृष्ट unploughed; untilled; a waste (piece ably a Soma filter ) ९२३. __of ground) ९४४, ११८१. Index 1 Page #586 -------------------------------------------------------------------------- ________________ Vyavahārakānda अक्रमोढा a woman married not according to | अशया कृत wrongly done १२६२. the order given in shāstra (e.g. when अw unbaked pot ९९२, १५९९, १९७७. . a Brāhamana first marries a keatriya | अखलति not bald-headed ९९५, १५९९. and then a Brāhamani both these | अगम्य not to be approached (sexually etc.) women become Akramodhäs; since the १०२०, ३२, ३७, १११८, १८४४. order laid down by the shāstra is अगर्भिणी not pregnant १६१९, ३८, १९८९. violated ) १३५०, १४०३. अगस्त्य N. of a sage ९६८, ११२०. अक्रमोढासुत son of an अक्रमोढा १३५०, १४०३. अगार a house; home ९३२, १३८४, १६२९, ८५. अक्रिया negligance of duty; improper act. ८९, ९५, १७१३, २६, ५४, १९२९, ३६, ८१.. ११०६, १७५७. . अगुप्त unprotected १८४२, ५०, ५९,६०, ६२, अक्रीत unbought; not purchased ८२१, १९२८. अक्ष a die for gambling, axle ६०१, ०२, ०५, अग्नि fire; the god of fire ६००, ०१, ०२, ०४, ९७९, ९५, १०००, ३१, १२५५, १६१७, १८०७, ०६, ७१५, ३५, ४१, ४८, ८१, ८८, ९०, ८११, ९४, ९५, ९६, ९७, ९९, १९०१, ०२, ०३, ०४, ] ५७, ५९, ७८, ९७१, ८५, ८९, ९१, ९४, ९५, ०५, १०, ११, १५, ६८. ९७, ९८, १००१, ०२, ०४, ०५, ०६, ११, ३३, अक्षत uninjured; unerushed १६०९. ७६, ७७, ९१, ११०९, १०, ११, १६, १८, १९, अक्षतयोनि (a maiden) not deflowered or de- ४३, ४४, ५८, ५९, ६२, ८१, १२५३, ५८, ६१, ___filed ७०३, १०१९, २.१, ११०३, १७, १३०९, ८४.. ६२, ७१, १३४८, ५६, ७४, १४२३, ५२,६४, अक्षता a virgin; ( a woman ) not enjoyed १५९३, ९६, १६००, १२, १५, १९, २६, ४७, or defiled १०८८, १२७९, १३३१. ४८, ५०, ५७, ६४, ७२, ८९, १७२०, २३, ३४, अक्षदेविन् a gambler १९११, १५. ४२, ४६, ६२, ६६, १८२९, ३८, ४१, ४५, ९३, भक्षदुग्ध hated by (or unlucky at) dice; inju-1 ९५, ९७, १९००, ०१, २४, ३०, ३१, ३६, ४०, ring with dice (a sharper ) १६००. ६४, ६५, ६६, ६७, ७१, ७४, ७७, ७८, ७९, 39879131 N. of Arundhati (wife of Vasistha); | ८०.८१.८५. . a string of beads १०५१, १९१३. अधिकार्य duty pertaining to sacred fire; अक्षय exempt from decay; undecaying | care of the sacred household fire ११०६, ८०६, १०३०, १६२२, १९८५. १९२३. . अक्षया(य्या)(वृद्धिः) unlimited interest६०९, १०२६. अग्निचित् one who has arranged the sacriअक्षरपङ्क्ति containing five syllables १५९६. । ficial fire ९९५. अक्षराज a king of dice; the die called Kali/ अग्निद a fire-giver; incendiary १६०८, ०९, १८९७, ९८.. १९, २६, ३८, ५३, ५४, ५५, ७१, १९२९. अक्षवृत्त anything that happens in gambling | अग्निदान performing the last funeral cere६०१, ०२, ०३, ०५, १९०२. __mony; supplying fire १५२३, १६१९. अक्षशाला office of a superintendent १६८९. । अग्निदायक see अग्निद १६५२. . अक्षावपन a dice-board १८९७. अग्निदिव्य fire-ordeal १९६६. अक्षावाप the keeper or superintendent of अग्निप्रपतन falling in the fire; self-immolation gambling table १८९७. of a widow on her husband's funeral अक्षि the eye १६००, १७७२, १८३२, १९७०. pile १११६. अक्षेत्र a bad field १२६४. | अग्निप्रवेश entering into the fire; see अग्निप्रपतन अक्षेत्रिन् having no fields १०७३, ७४. Page #587 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words अभिमुख having mouth towards the Agns | अङ्ग a limb of the body ६२८, ७७, ९०९, १०२२, १३८५. . . ... २५, २६, ५८, १११३, ९५, १६१७, १९, ३७, अग्निशाला house or place for keeping the ७४, १७२०, २३, ३२, ४९, ६१, ६४, ६८, ७०, ___sacrificial fire ९२७. ७९,९१, ९४, ९६, ९९, १८०१, ०५, १२, १५, अग्निष्टोम N: of a sacrifice ७७२. २२, २८, ३१, ३५, ३९, ४३, ४७, ६२, ८७, fhy a place for keeping the sacrificial ८८, १९३०, ३२, ३, ७०, ८५. fire ९२६, १६०२. | अङ्गच्छेद amputation of a limb १६१३, ४३, अग्निसंगम exposure in fire १७४६. ७१, ७२, १७६१, ९४. अग्निहोत्र the sacred fire; oblation to Agni अङ्गज a son १४६८. . ६९५, ७१४, १०७५, ९१, १२८१, ८३, १३७४, | अङ्गना a woman १०२७, ७२, ७३, १२८५, ८६, १५१३, २६, १६७२. १३७६, १९७९. . अग्निहोत्रिन् one who has placed the sacred | अङ्गराज a king of Anga8 १३२९. fire on the altar ६९५, ७१४, ८०३, ७२.. अङ्गाधिप see अङ्गराज १३२९. सम्यगार see अग्निशाला १००९. अङ्गार charcoal; cinder ६१०, ९३४, ४४, ५०, अग्न्याधान a ritual of placing the fire on ६१, ६२, १६८०, १७६५, १८९५, ९७. the sacrificial fire-place १३६३. अङ्गिरस् N. of a rghi ११२१, ६१, ६२, १२६०, अग्न्युपयम kindling of the domestic . fire १९८०,८१. १०१४. अङ्गुल a finger ९२६, १७७०, ७५, ८८, १८४८, गज elder or eldest १.६४, ११८९, १३५२. ८३, १९६६, ६७. अग्राह्य not to be arrested ६८०. अङ्गुली a finger १६८७, १७१३, ४८, ६०, १८४८, भग्रु unmarried; a virgin; poetical name of ६७, ६८, ६९, ९१, १९२८, ६७, ७०. ___ten fingers; end ९६६, ७१, १००४, १९७९. । अगुलीयक a finger-ring १३६३, ८४, ८५. भग्रेदधिषु see अग्रेदिधिषु १५९२. अङ्गुष्ठ the thumb १७४८, ६०, १९६७. अप्रेदधुस् a man who though a younger | अनि a foot १८३१. brother, marries before his elder bro- अचरितव्रत one who has not performed the - ther ९९५, १५९२.. __necessary rite १२८८. मोदिधिषु a man who weds a girl before | अचिकित्स्य incurable १०९४, १३८९, ९८. ____the marriage of her elder sister १५९२. अचित्ति infatuation १५९१, १८४०, ९३. बम्य. best ११८९. अचेतान infatuated १२५३. अघमर्षण Bin-effacing १६०३. अच्छल without mineing of words; without अघविषा fearfully venomous १६००. having recourse to artifice or strategum मघशंस wishing evil; wicked १५९३. ७४१, ४८. भक mark; the lap १६४४, ८७, १८५०, अज a he-goat ९०४, ०५, ०९, १३, १६, २०, '१९२१, ७६,८१,८५. . २१, ९९, १०००, ११६६, ८२, ८३, ८४, १२०८ भङ्गकरण the act of marking or stamping | १६६९, ७२, १८११, १९५९. . १६५.९. अजपाल a goat-herd ९०३. अकन branding १६४३. अजबZN. of a Rahi १९८०. अङ्कित branded; sealed ७५०. अजर undecaying १५८०, ८४. अडकुश'a hook १८९४, १९७०. अजा a she-goat ६०९, १०७३. . a proper to be marked 96'68. अजामि not of kin; not related; not having Page #588 -------------------------------------------------------------------------- ________________ ... . Vyavaharalbanda:. ... . Bister-brother relation ९७७, १८३६. | अतिप्रसवा a woman whose time for procrea. अजिम hairy skin of an antelope १२६०, ___tion has exceeded १११२. १६७१, १७५९, १९७३. अतिलब्ध eruelly treated १६१५. . अजीगत N..of. Rishi १२६०, ७८, १९८१. अतिवाद excessive praise १६७६.. ... अर्थ not subject to oldage or decay ९२४. अतिवृद्ध very old ७८७, ८०४, ७३. अशातपितृक one whose father is unknown | अतिव्यवहार taking in too great a quantity १. १३४७.... . १६६६. अशातयोनि of unknown origin or birth ८३९. । अतिष्कदरी jumping over; transgressing ८४३. अशन unconsciousness; ignorance ७५४, ५६, अतिसंधान treachery; betrayal ८६३. । ५७, ५९, ६९, ९३९, ५८, ६०, १६३०, १७१४, अतिसर्ग dismissal; giving away ७५७, ९२, १८०६, १९३५, ७२, ७६. ... १२५५, १३८५, १६८३, १९७५. अज्येष्ठ not eldest; not most excellent ११९८, | अतिसांवत्सरी ( वृद्धि: ) ( interest ) to be paid . १२३५, ३६, १३९७, १९८३. longer than a year 60€, 94." अमेष्ठिनेय the son who is born of a later | अतीतव्यवहार one incapable of transacting married wife १२३३. ___ legal business १३८७. अञ्चल the border of a garment १८८१. अतीतशैशव one who has passed his minority अजन paint (esp. as a cosmetic.) ९९२, १९५१, ६२. । ... १०००, २६, २८, १११७, १२४४, १५९९, अतीत्वरी a female transgressor; bad woman १६१८, १७९८, १९७०. ८४२. , . . . अटन roaming or wandering १०४८, ११०६. | अतुर not-liberal १८९९. अटवी a forest ८६३, ९४८, १६१९, १८५०. अतुल (स्य) unequal (by caste ete.) ७७., अण्ड an egg १८४..: " १८४८, १९८३. ... अण्विका a particular measure १९३७, ६८. अत्यन्तवासिन् a student who perpetually अतिक्रम transgression; violation ८४४, ७९, ' resides with his teacher ६७२. ८८, ९२६, २७, २९, ३०, ४२, १०२०, ३५, अत्यय punishment; fine; perishing; passing ११८५, १४३१, १६१३, ३४, ५०, ५७, ७६,८७, | away ७८४, ८७, ८६१, ६३, १०३१, ३५, ४०, १७७१, १८२४, २७, ३२, ८२, ८३... . १५६१, १६६८, १७०६, १४, १९२७, ६४, ६५. अतिक्रमण transgression ८१७, १८८८. अत्रि N. of a sage १२५८. अतिक्रमणी a female transgressor; an unfaith- अथर्ववेदविद् a person acquainted with the riful wife १६०९.. . ____tuals of the Atharvavela १९२५. अतिमामिम् 00 अतिकामिन् १६०६, १२, ६४. अथर्वहन्तु one who kills by spells or magic अतिक्रामिन् a transgressor १६०९, १८४७. १६१२. . अतिचार transgressiony violation of any | अदण्ड exempt from punishment ९.५, १७६२. - fixed rule or law १०३६, ३७, १३९२, . अदण्डन absence of punishment १८१४. १४३१, १६२०.... . stres exempt from punishment; not to be अतिचारिणी transgressing ९२.. punished ७५९, ९०५, ०६, ०७, १९, २०, अतिथि a guest ८१४, १०२३, २४, २९, ११८१, १०३८, १६१२, २०, २१, ६५, ६८, १८४७, ५१, १२८५, १५१३, २६, ९४, १६५६, १९३६. ९१, १९६९, ७०. sil अतिदान an excellent gift ७९२... TE. अदत्त invalid gift; not giveng not delivered अतिगलापिन् one who bewails too much १६४५. as gift .७४५, ६७, ९८०८००.०१, ०२, १४, Page #589 -------------------------------------------------------------------------- ________________ Index of the important Banskrit words ०७,८८, ९८, ९००, १२२४, ४३, ४४, १६४५, ९७, १७४४. अदत्ता & girl not betrothed; a girl not. given in marriage १३७४ १४२११५५८, १९७५. अदन a demon; scratching १२७१, १६१९..। अदातृ not giver or giving ७७१, १०४५, १७२५. दान not giving being devoured or swall owed ८६१, ९५९, ७१, १९२२, ७९. अदान्त untamed १६२१, १९१७, ७०. -अदाय not entitled to & share १३८८, १६७८. अदाबाद not entitled to become an heir ७८२, १२६१, ७८, ८३, १९५०, ६१.. अदायादक that for which no heir or claimant is found १४७४.. अदायादबन्धु not heir kinsman १२७३. -अदायादबान्धव not heirs kinsmen १३१९, २०, ४६, ५१. अदायादा see अदायाद १२५५, १३८५, ११, १४१५. अदायादी see अदायाद १३८५. अदायि (य) क see अदायादक १५२३, २६. अदास free from slavery; not a slave ८१७, ३३. 2 • अदांसी not a slave; a free woman ८३७,३८, १६१३, १८४९.. अदिति N. of vaidika goddess ९०३ ८२ ९४, १००७. da & अदितिकौशिकस्त्री harlot (by Shdmashastri ) [ अदितिस्त्री & woman getting livelihood by showing pictures of deities, fresh at female snake-catcher; wife of a snake-catcher ( by Ganapatishdatri ) ] -८६३. LA J. not inauspicious १८६, १००३. age faultless; free from disqualifications; • without defect ७७६, ८३, ९०, ८२७, ८५, ९७, ९५१, १०७९, ९७, १११२, १७, १६०९ ५१, १८८१, १९२६, ७५. 'अदुष्टा भावना faultless thought १११२.. अदूरेबान्धव not a distant relative १२७३.. अदूषित unspotted; unspoiled ८८९, १६३१, Mode अदूष्या [ १९२९. not to be defiled १०२६ L invisible unapproved by Shāatra १०३२, ११४४, १९७०. अ- (वृद्धि:) (interest ) not prescribed by Shāstra; unapproved ६१५.. 93. अदेय not to be paid discharged or given ६२२, ७०६, ९२, ९४, ९६,९८, ८०१, ०२, ०४, ०५, ३४, १२४३, १९३१. अदेवधन unfit for giving property १२४ मदेवृती ( & woman) not killing her brotherin law १००२. अदेश improper place १६८३, १७५३, १८७१, ८०, ८१, ८९. अदोष free from guilt, faultless ७५७८१७ १०३५, ३८, -१४३०, १६५३, ६१, ७७, १८२० ४८, १९३३ PPAD आमसद्] [sented (with others) at meal; : cook; house-dweller mother / १६५ अन्य having no possessions or propety १०८८, १४००, २४, १८९२. www propertyless; having no property १८१८, २२, ३४, १३९१, ९२, १४०२, १९२८ अधनिन् see अधन ७००. Sep 256 अधम lowest ८२८, ३५, ९२००४२,१०५८ १३७७, १६२९, ३७, ७०, १७८०, १८७५८९. अथमयोनिजा of low origin १०५१.२२ अधमर्ण a debtor; low or bad debt ६१०,९२, ७१६, १८, ३१, १४०२. d अथर्मोक debtor ६३५ ५५ ५९०१०१६८ a २०, २२, २४, २६, ३४ अवर lower १७७२ ८३. aud unrightousness; injustice; wickedness ७९३, ८००, ०४, १०२७, ३१, १११८, १२०४ ८६, १३८७, १६५९, १७००, १८५६, १९२३,४२, ४३, ६३, ६४, ७०, ७४, ७७,९८. अधर्मिष्ठ lawless; violating religious duties, criminal १२८६, १६१४. अधर्म्य unlawful; contrary to law or religion L Page #590 -------------------------------------------------------------------------- ________________ Vyavahārakānda . . . १.९८,११३१. अधिष्ठातृ a protector; lord ७०८, १४, १९२४., अधिक additional; superior ७११, ३४, ६५, ८४, अधिष्ठान a settlement १६६८. ९०, ९५२, १०२२, ११६९, ७२, ७३, | अधिष्ठित settled; superintended ६३८, ७१५, १६४०, १७५०,५२, ६७, ९०, १८३०, ३१,४२, ....१८३०.३१.१२. १६७१,१९१३,५४. ८५, ८६,९२, १९२७, ३२,६७, ६८,७७, ८८. | अधीतवेद one whose studies are finished १३७६. अधिकरण government department १६८८. । अधोवर्णगा co-habiting with a member of the अधिकरणी a stove १६८०. lower caste १०१४, १७६९, ९४. अषिकर्मकर an overseer; superintendent ८२८. अध्यक्ष a head; chief ८७४, ९०३, १६२०,७९, ८०, अधिकर्मकृत् see अधिकर्मकर ८२५. ८८, ८९, ९०, १९०४, २१. अधिकवर्ण a higher or superior easte १७७०, अध्यग्नि (property given to the bride) over the nuptial fire १४३१, ४९, ५२, ६३. अधिकार authority; right; capability; ap- | अध्यग्न्युपागत property received by a wife at pointment १०२४, ८६, १३९०, १४००, ४९, ___the wedding १४२८, ४३. १६०८, १९३६,४१. अध्ययन study ८३६, १९४०, ७३,७४, ७६. . अधिकारिन् possessing authority; an official अध्यापक a preceptor; teacher ७७०, १६०८. ११९९, १९६२. अध्यापन teaching १६१६, ९७, १९४०, ७२. अधिकृत authorised; appointed ६७२, ८२८, अध्यावाहनिक that part of a wife's property १२८८, १३९०, १६३१, ३९, ५४, ९८, १७५६, which she receives when led in proce६४,७१, १९२९, ३२, ४२, ६६. . ssion from her father's to her husअधिगन्तु one who attains or acquires; one band's house १४३१, ४९, ५२, ६३.. who goes १६८२, १९४८, ४९. अध्यासन sitting over (the body of another अधिगम decision; profit; gain; tresspass; person ) १७६८. adultery; finding ६१९, ९३२, ११२२,१९८८. | अध्यूढ the son of a woman pregnant beforeअधिदेवन a table or board for gambling __marriage १२८६, ८७. १८९६, ९७, १९०३... अध्यूढज see अध्यूढ १२८७, १९८२. अधिष , master; father; owner १९८८. अध्यूढा a wife whose husband has married अधिपति see अधिप १५१८, १९५६,५७. ____an additional wife १९६४. अधिराज aking; emperor ११८१. अध्वग a traveller १७२३, १५८४. अधिवाद offensive words १६५६. अध्वर a sacrifice (esp. the woma saerifice) अधिवास a neighbour; original place ७२५, | ९८०, १००१. अध्वर्यु a priest ६०४, ७७५, ९२, ९७९, १००९ बपिवित्रकी a superseded wife; a woman whose | १२५८, १८९६. husband has married again after her pig not entitled to a share in the inherimarriage १४४२. ___tance १३८९, ९१, ९२. अधिविना a superseded wife १०५७, ८७. अनंशद not paying the alloted share ८६१. अधिवेत्तव्या (wife) to be superseded १०५६, | अननंभावुका not being naked; not disposed to ५७, ८७. ___nakedness १००४. अधिवेदनिक related to the marrying of an | अग्नि not maintaining sacred fire १९७७.. additional wife १०३४, ३५. अनडुह an ox; bull ६११, ७६४, ८४२,१०००, अधिवेथा see अविवेत्तव्या १०५७ १६०६, १८४०, १९७५. .. Page #591 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit worde अनतिसृष्टा not permitted_१२७०. अनन्तर next ११०४, ०५, ४७, १४७६, १९३७, ७४, ८३, ८४. अनन्तरज next born; younger son; one's own son. १२३३, ८६. अनन्तरापुत्र a son born from the mother belonging to the caste next lower to her husband's १२३९, ४५, ८८. अनन्यपूर्वा previously unmarried १०११. अनन्याश्रितद्रव्य one whose property is not encumbered; one whose property has not gone to another ६८६. अक्रमन् not departing from; devoted to १८९७. - अनपक्रिया see अनपाकर्मन् ७९६, ८४४. अनपत्य sonless; childless; not having : progeny ८१८, १२६२, ८३, ८४, १३१९, २९, ८५, १४०३, ६४, ६५, ७४, १५५८, ६०, १९८५, ८६. अनपत्यधन property of a childless person १५१८. अनपत्यरिक्थ inheritance of a childless person १४७१. अनपत्या & childless woman १३९०, १४०७, ६९, ७३. -अनपसर without legal source; & usurper ७५८. अनपाकरण see अनपाकर्मन् ८५९. अनपाकर्मन् non-payment; non-delivery non remittance ७९४, ८३४, ४८, ६१, ६२, ६९. अनर्घ wrong value or price; worthless १६११, ६९, ७८, १७३०, ६६. -अनर्थ loss difficulty danger; misfortune ७९४, ८६१, ८७, १०९९, १२२२, १६७९,८०. not giving not delivering १००. अनन्] [irresistable १८३६. नई undeserving; unworthy, unentitled ७९४, ८०७, १०७५, ११४८. -अनल fire; the god of fire १२८४, १९६४, ६५, ६९. अनवस्थित unsteady १६८५ १७६१. अनस् a cart ७७५, ८९१. अनसूया N. of a woman १०७७. अनाकारिता see अकारिता ६२६. अनाकालभृत ( a servant ) maintained during a famine ८२९, ३१. अनागस् blameless ८१०, ११४३, ५९, १७५१. अनाच्छेद्यकर exempt from taxation ८७२. अनाजीव्य that which cannot be enjoyed or nsed; that which yields no profit१२२२. अनाथ having no master or protector; poor; helpless ८००, ०७, ७३, ९७७, १०२९, १५१३, २६, १६१६, १८३६, १९१४, ६९. अनापन property of a helpless person १९५०. अनादिष्ट unappointed; not instructed] [१९२१.] अनादेय not to be accepted or taken ७२७ ९३२, १९३१. अनादेया ( वृद्धि ) ( interest) improper to be received ६३५. अनाद्य not eatable; not a source of subsistence १९२०. अनाप्त not a relative; a stranger १६३१, १८०९१९३०. अनाम्नात not mentioned in scriptures १९४१ अनाम्नायमक not prescribed by the shdatras against the rules of shāstra ८७१. अनार्य not an Ar१६९४, १७६८, १९२९, ६९. अनार्षेय not belonging or connected with the Rshi १३५६. अनावृत unenclosed or unfenced (field ) ०५, १६. अनावृता unrestrained (woman) १०२७, १११८, १२८४, ८५. अनावृष्टि N. of a son of the king Shuūra १३७६अनान्याचा impossible to be broken or forced open; invincible १००१. अनाश्रम one who does not belong to any Ashrama (ie. who is not invested with the sacred thread) १३८४. अनासेध्य not to be restrained or arrested Page #592 -------------------------------------------------------------------------- ________________ Vyavahārakanda अनाहार्य not producible ७५ अनाहूत not summoned १९४३. अनिपात continuance of life ७४०.१० मनियुक्त not authorised or appointed ८०६, १०२२, ११०१, १२७२, १३४७, १४०२, १६१०. नियुक्तासुत the son of a woman not appointed or authorised (one of the illegiti_mate sons ) १३९५. अनिर्दशाह within ten days of impurity after childbirth or death ९०५, ०६, ११. मनिभक्त not excluded from participation ११४४. अनिर्मुक्त not liberated or released १२८४, ८५. अनिवार्य not impotent virile ९९५. व्यनिवारित unforbidden १९३६. अनिवार्य not to be warded off ; inevitable ९०५. अनिविष्ट unmarried १०२२, २७. अनिवेदन not reporting [१९२२. निवेदित unreported १९५०, ६०. व्यनिषेध one who connives at १६५०. अनिष्ट evil, wrong, not propitious १७६२, ८३ १९३०, ३३. मनिष्टोक्ति evil speaking wrong speech ९५७. मनीश powerless; not a master; one devoid of ownership ८०३, ११४९, १४५८, १५६७, ६८, ८५, ८७. मनीश्वर see अनीश ८६०, ११४९, १२३४. अनु N. of a son of the king Yayats १३९१. अनुकल्प & substitute; alternative १०२४. अनुकूल well-disposed; obedient १०२४, २९, ९९, ११११, १४, १५, १४६३. अनुक्रम order; succession ७२२, १२५०, ५१, १७५०, ८५. अनुक्षिप्त settled ७९०. अनुगल consistent with or prescribed १६१९ ९६, १९२९. २५ अनुगम constant following persuasion अनुगमन going after; self-immolation of s widow; co-habitation १११५, १८९१० अनुग्रह favour ७९९, ८०३, ३३, १०२५, २७, ११३१, . ७४, १२८२, ४४, १६४८७८०१०१२ १९२४, २६. अनुचर a follower; servant; henchman ७९१, २८१२, १४, १००९. अनुच्छ्वासोपदेशिन् sitting silent; one pants while sitting by (Shamashastri + १६८३. अनुज born after; younger ८४०, १०६४ ११९१, ९९, १३७३, १५६८, १९८३. अनुजीविन् dependant ७०८, १००५. अनुज्ञात permitted; consented ६३८, ४०, ७५२, ८०३, ०७, १५, ९०५, १०२०, ८९, १११९, १२३२, ८६, १३१०, १६६४, ७८, १९१३. अनुज्ञातृ one who permits or consents १६६४. अनुज्ञाप्या one whose consent, shonld be obtained १०५७. अनुत्पन्नमया childless; not having progeny ११०१. अनुदक (सेतु) (a tank ) without water १६१९. अनुदन्त granted; remitted ६०१, ०२, ०३, ०५, १९०२. अनुदेयी a bride's maid; gift ८११ १०००. अनुष्टुत not separated; not granted separa tely as a privilege-share] ११९०. अनुपदस्वती not decaying ९९८. अनुपूर्ववत्सा धेनुः) (a oow) which calves regu larly १०००. अनुसनीक the non-sowing of seed १२६४. अनुबन्ध inseparable adjunct; antecedent; contention १५८५, १६१८, ४७. अमुबन्धिन् Irabitual (mischief-maker ) १८३२. अनुबन्ध्यावध slaughter of a cow at the funeral ritual of a deceseed Agnihotrin ११०४. अनुभव experience; human proof ११४२, १९८८. अनुभुत continuously possessed or enjoyed ११२६. अनुभूतवि mark previously known १७६६. अनुभृत inserted १८३६. अनुमत spproved; assented ६१०, ९२९, ११४७ ४८, १८५२, ८१, १९१२. Page #593 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words अनुमति approval; assent ११४६, १५८८, १६६६.] अनूढ not borne; not carried ८५५.. अनुमरण see अनुप्रपतन १०३०. अनूंढमातृक one whose mother is not married अनुमान inference; circumstantial evidence | १३४७. ९४५, १५८१, १६४७, ७६, १८३२. अनूढा an unmarried woman ११०९, १३५०, अनुमोदक an approver; assentor १६५०, ५३. १४०७, १६, १५२१, २४. अनुमोदित consented; approved ७०८, १२. | अनूपग्राम villager living on the bank of a अनुयोग examination १६८५, १९२२. river १९२४. अनुयोज्य to be examined or questioned १९५३. | अनृण unindebted; negation of debt ६०१, मनुरूप suitable; corresponding ७३४, ७३, ८७, ०२, ०४, ०६, १२५८, ८१, १६०१, १९८७. ९०, १०९६, १११०, १२२८, १३९०, १४३१, अनृणता unindebtedness १२८२. १६४६, ५०, ५३, १७६४, १८३४, ४९, ५०, अनृणिन् unindebted; free from debt १३५२. - १९४२. . अनृत not true; false; not right ६०२, ०६, अनुलिप्त anointed १६८५. ७९३, ९४१, ४५, ४६, ७०, ७६, ९५, १०२७,२८, अनुलेपन anointment १०२२, २८, १६२१, १७७१. ३१, ३२, ३३, ४१, ४९, ९७, ११४४, ९६, अनुलोम descending order ( of castes ete.); १५९१, ९४, ९५, १६५६, ६६, १७६९, ९२, ९४, offspring of a mother inferior in caste १८३६, ३७, ९३,९६, १९५५, ६२, ६३, ६४, to the father ११०४, १५, १२३८, ८८, - १७९२, १८३३, ४७, ७६. अनृतोद्य telling lie or falsehood १६०३. मनुवर्णित described with consent ७१३. अनेकपितृक having many fathers (respectअनुवाक्या the verse to be recited by the ___ively ) १२००, ८०, ८९. Hotę or Maiträvaruna priest 948€. अनेकशततार with several hundred descents अनुवृत्ति servile attendance ११३०, १९८५. । १२६२. अनुवेश्य (श) an adjacent neighbour १६२८, अनेकार्थाभियुक्त charged with more than one .४७, १९२२, २७. ___offence ७४९. अनुव्रज्या homage; following १९७४. अनेडमूक deaf and dumb ११९५. अनुव्रत devoted to; faithful to ९९१, ९८, | अनेनस् blameless; sinless १५९४, १६५६, १११३, १८९४. १७५१, १९६३, ६४. मनुशय repentance ७९४, ८४३, ४४, ७८, ७९, अनौरस one having no body-begotten son ८१, ८९, ९२, ९५, ९६, ९७, ९९, १९७५.. १३५१. मनुशयिन् a repentant ७९४. अन्तःपुर a harem १६१९. अनुशासन law; ordinance; deeree ७२०, ८०५, अन्तक a king or lord of death १०३२. १६२७, १७४९, १८०१, २७. अन्तभाज् being at the end; taking meals in अनुशास्य to be punished or fined ८२६. the end १००५. अनुशिष्ट taught; instructed १०७६, ७७, १२६२. अन्तरदायक see अवकाशद १७५५. अनुष्ठान performance; religious practice | अन्तराल of mixed caste ११८५. १९२०. अन्तरास्थित a judge; commissioner; interमनुस्मृति cherished recollection ८९९. midiary; arbitrator १६१८. अनूचान one so well-versed in Vedas and अन्तरिका intervening space ९२६. Vedāngas as to be able to repeat them Bejefag one who always hides himself १९८१. ___in the interior of his house १६८२. Index 2 Page #594 -------------------------------------------------------------------------- ________________ 10 : : Vyavahārakānda' अन्तर्धन hidden property १५६१. | अन्नादन eating of food; N. of the head of an अन्तर्धानमन्त्र an incantation of rendering a ___Asura slain by Indra १५९७. . ___person invisible १६८१. अन्नाव proper food १९८१. अन्तर्हित (धन) concealed (property) १५७१. अन्यक्षेत्र field owned by another ९४६, ६०. अन्तावसायिन् a chandāla १७७२.. .६१, ६२. अन्तिम last; highest १८८६. अन्यगतभावा one whose intercourse with an- . अन्तेवासिन् a pupil; student ६९६, ८२४, २५, other man is proved (by Dr. Jolly); - २७, २८, १२४५, १४६६, ६८, ७०, १९७३. one whose mind is attached to another अन्तेवासिविधि the practice of a pupil १३८६. १०९७. अन्त्य see अन्त्यज १८३२, ७४. अन्यगमन : going to live with another man अन्त्यकर्मन् funeral rites १०७५. .' (after the fixed period has elapsed) अन्त्यज a man of the lowest caste; a ११००, ०१, १३. Shudra १८०१. अन्यगोत्र belonging to a different family अन्त्यजस्त्री a woman of the Sudira caste १८६०. १११८, १२८८, १३२६, ५५.. . . अन्त्यजा see अन्त्य जस्त्री १८९१. अन्यजात a son begotten by another (by अन्त्यजाति a member of the lowest caste illicit relation ) १२५३, १३८७. १८३५. अन्यजाति another family or caste ९००, अन्त्ययोनि of the lowest origin ८३९. १११७. . -अन्त्यवृद्धि maximum amount of interest ६३६. अन्यजातीय belonging to a different caste अन्त्या see अन्त्य जस्त्री १८४६, ७४, ८४. . १११६, १३६५. अन्त्यावसायिन् see अन्तावसायिन् १८८४. अन्यथागम Lee अन्यगमन ११०.. अन्ध blind ८०६, ८७, ९७१, १०३२, १३८७, ९०, ! अन्यथानिचित collection (of articles ) without । ९१, ९८, १४०१, ०४, १६१८, ६७, ७९, १७२७, permission १६७८. . १८९६, १९२७, ६५, ७९, ८३, ८७. | अन्यथावादिन् one who falsely denies; a pre37747gfoot descendants of Andhaka and varicator 9940. . . . . ___wrani ८६०. अन्यथास्तोत्र irony १७७९. अन्ध्य blindness १२८३. अन्यदेशस्थ residing in a different region; अन्न food ६०२, ०६, ८१४, ५६, १०९९, १२४४, a stranger; foreigner ११११. ६०, ८८, १३६३, ७४, ८४, ९३, १४०२, ६४, अन्यप्रसक्त attached to another १६१५, ८५. १५२०, ८०, ९२, ९५, ९६, ९९, १६००, ०९ अन्यबीजज begotten from the seed of a man २१, २८, ४२, ४६, ६६, ६८, ७२, ९०, ९५ - other than husband १३१४. १७०३, ५४, ५५, ६०, १८३७, ८५, ८९, ९६, अन्यबीजसमुद्भव see अन्यबीजज १३७७. ९७, १२.१३, २७, २९, ४३, ५२, ७७, ८०, ८१ | अन्यमातृज a half-brother (who has the same ८२, ८८. .: father but another mother) १५४६, ६२. अन्नपक्ति cooking of food १०४७. 'अन्यवर्णली a woman of another caste १२४३. अन्नभांग a share of food ९९८. . . अन्यशाखोद्भव born in another Vedica school अन्नसंस्कार preparation of food ११०६. or branch (शाकल, बाष्कल, आपस्तम्ब, बौधायन अन्नसाधन see अन्नसंस्कार १११९. ' etc. are the different schools or branch. “अन्नाद a food-eater; meal-taker १६६ ,७२, es of Vedila studies) १२७८. । अन्यसश्रय recourse to another man ( than १७०३.. .. ..... . . Page #595 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 11 husband) १११६. ral pile after or with the body of her अन्यसङ्गा having sexual intercourse with | husband १०२४. । another ( than husband ) १०३१. । अन्वाहित a bailment for delivery; deposited अन्यस्त्रीग an adulterer १८६९. with a person to be delivered ultiअन्यापति (an impotent) who is potent with mately to the right man ७२५, ३२, ४६, another woman (than his wife) only | ४९, ५२, ५४, ६४, ६८, ९८, ८०७. . १०९४, ९५. afaa accompanied by; endowed with 844, अन्याय injustice ११११, ८५, १३८६, ९१, १७०८, ५७, १११४, १२५१, ८५, १६४७, १७५१, .५२, ६६, १९३०, ३३, ३५, ६६, ७४. ६२, ९०, १९१३. अन्यायवादिन् an unjust arbitrator १७५९. अन्वेषण investigation; search १६२६, ५०, अन्योत्पन्ना begotten from another ( than | १७५४, ५७, ६३, १९६५. husband) १०६३. . अन्वेष्टव्य to be submitted to investigation अन्यीदर्य born from another womb; a step- __or punishment १८३१. mother's son १००५, १२५३, ५४, १५४६, | अपकर्ष decrease १६७७, १७७४. ६१, ६२. .. अपकर्षण seizure १७४४, ४५. अन्योन्यापहत (property) secreted from one | अपकार offence; injury १४५७, १६३४. : another १५७१, ७२, ७४. '. अपकारिन् doing ill to; cruel; injurious. ७८३, अन्वय kinship; issue; progeny; descendant; ९०, ९४, १८००. family relation; trace ७९६, ९८, ८०७, | अपकृष्ट inferior ७२०, १०५१, ६४, १६०६, १८०२, १४४ १, ४९, १५६९, १६१३, २२, ९१, १९६५, ___ २८, १९३७. अपक्रमण going away; leaving ७७२. अन्वयागत inherited; acquired by inheritance अपक्रय see अवक्रय ८९८. ११२९. अपगल्भ wanting in boldness ९९२, १५९०. अन्वयान्वित see अन्वयागत ११४१. अपघाटिला a kind of lute १.१.. अन्वयिन् a kin; belonging to the same अपचय reduction; decrease ९४८, १६६३, ६५, __family १४०३, १५६९. १७४८. अन्वाधि a sub-deposit ६३८, ७३६, ५३. अपचरण improper act; contamination १६७४. अन्वाधिकुल a community.of guardians १०३६, अपचरन्ती acting wrongly; infidel १८४९. अपचारज arising from fault १८५१. अन्चाधेय (property) presented after marriage | अपचारिणी see अपचरन्ती १६६८,७२, १७०३. to the wife by her husband's relatives अपचिता honoured or respected ९९९. ११२६, १४२८, ३०, ३८, ४४, ५३.. अपचिति honour; worship १६५६. अन्चाभक्त entitled to take a share after or | अपति without a husband; a widow १०१२, with another ( Monier Williams); one | २६, ७७, १२५५, १३९.. . who took a share after or with an- अपतिती not killing a husband ९८६, १००१, other ७९२. ०२. मचारूढा one who ascended the funeral pile अपतित not being an out-caste ७७१, १११७, after the death of her husband ११०७, | १६१०, १३, २७, ३५, १९२२, २६. अपत्नीक not having a wife १००६, १४. अन्वारोहण (s widow's) ascending the fune- | अपत्य an offspring, descendant; child ६९९, ८५. Page #596 -------------------------------------------------------------------------- ________________ Vyavahărakānda ९६८, १०१८, २६, २७, ३१, ३३, ५२, ६८, ५०,५२, ८६, ८७, ८९, ९५, १७३७, ४०, ५४, ११०२, ०३, १३, २०, ५७, १२४३, ४४, ५३, ७०, ९०, ९५, ९६, १८१२, २९, ३३, ३३, ५४, ६२, ६३, ६४, ६८, ६९, ७०, ८२,८३, ८४, ३५, ४७, ६२, ८८, १९२२, २७, २९, ४१, ४६, ८८, ९४, १३०८,२९, ५५, ५६,७३, ७६, ८४, ७०, ७३, ७४. ८६, ९१, ९४, १४१६, २९, ४०, ४९, .५०, अपलापिन् one who conceals, denies or ५९.६२, १६३८, १८५०, १९७८, ८४, ८५, ८६. ___evades १६१०, ३४. . . अपत्यप्राप्ति the manner of raising an offspring | अपवाद abuse; reproach; punishment (by १०७५, ११२७. Ganapatis āstri) १०३९, १६६५, १७८४.' अपत्यलिप्सु desirous of an offspring १०१२. । अपवार्य to be warded off ९०५. अपत्यलोभ greed or avarice for an offspring | अपविद्ध a son abandoned ( by his natura! १०६३. fathers) १२६३, ६५, ७०, ७८, ७९, ८३, ८८, अपत्यहेतु intention of begetting an offspring | १३०६, २०, ३४, ४६, ४८, ५१, ७३, ७४, ७५, १०३१. अपत्यार्थिन् see अपत्यलिप्सु १२८५. अपवेध piercing anything in the wrongg अपत्योत्पादन begetting of an offspring १२८४. ___direction or manner १६३१, १९२९, ३०. अपथदायिन् showing or giving a wrong way | अपव्ययन expenditure; prodigality; conceal१६०९. ing fraudulently ७३५, १६१३, २२, १९२२. अपदान circumstances; evil action; offence | अपव्ययमान being denied fraudulently ७१९, ७३७, १६८१, ८३, ८७. ३७,८४३. अपदिष्ट notorious १६८३. अपशुध्नो not killing a cattle १००१. अपदिष्टक one attributed ( wrongly) १६८६. अपसद an out-caste १२८६, ८७. अपदेश a pretext or excuse ७४२, १६७३, ८२, अपसर्पोपदेश advice of a spy १६८२.. ८५, ९६, १७५५, ८७, १९२९. . अपसार escape.७५७, १६८४, ८६. अपध्वंसज a child of mixed or impure easte अपसृत gone away; escaped ९०६. [(whose father belongs to a higher अपहन्तु a robber १६५५, ९८.. caste than its mother's) In Manusmrti | अपहरण appropriation; robbery; theft ९२९, X 41, 46 the meaning is—whose father १६७०, ७२, १७१७, ६५, १९२२, ३०. belongs to a lower caste than its 3148724 to be taken away or confiscated mother's] १२८६, ८७. १२२३, ३१. अपपात्रित an out-caste; not allowed to use | अपहर्तृ an appopriator; one who steals; a vessels for food belonging to caste- | thief १४१, ४३, ८६३, १६५४, ५५, ७०, ८०, people १३९०. ८२, १९२९. अपमारी having a sudden or accidental | अपहार misappropriation; confiscation; sei death; one who dies before age, acci- zure; stealing ७३५, १०३१, ३६, १६११, dently or badly ९९२, १५९९. १२, १७, ४८, ५०, ७०,७१, ७२, ७४, ७५, अपमित्य debt ६०२, ०४. ८३, ८७, ८९, १७६१, १९६४.. अपर second; stranger १००१, १७७२, १९७१, अपहारिन् see अपहर्तृ ७३५, ८१७, १६१२, १८, ६९, ७६, ८३, ८४, ८५. ७०, ९३, १७४५, १९२९. अपराध offence; fault; transgression; mistake / अपहार्य see अपहर्तव्य ७११, ८४२. ___ ७३५, ८४०, ६२, १११०, १६०६, १४, १७, १८, अपहन mis-appropriated; stolen_ ७४५, ८३३, Page #597 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words ८५. ६३, ९४५, ११४२, १२२४, १६७१, ८३, १७३९, ११३०. ४३, ५३, ६०, ६६, १८१८, ३१, १९५९, ६२, अग्नस्वती fertile fields ९२२. अप्रकाल without fixed time ७०६. अपह्नव concealment; denial ७२०, ५४. अप्रकाश in secret; hidden; not visible .५७, अपाङ्क्तेय ejected from easte १९३८. ६०, ९३४, ४४, १६२६, ५५, ९३, १७४५, ४६. अपाङ्गदर्शन side glance १८४६. ५७, ६३, १९२९. अपाङ्गप्रेक्षण see अपाङ्गदर्शन १८८५, ८९. अप्रच्यावुका not decaying; not transitory; not अपार्थक useless ६५४. ___fragile; not fickle १००५. अपाला without having a guard or herds'- अप्रज without progeny; without an off__man ९०५, २१. ___spring ११२९, ४१, १२७१, ८३. अाठ the barb of an arrow ९८४. अप्रजस् see अप्रज १४४०, ७३, १५५३, १८४६. अपितृक fatherless १०३५, ११९९. अप्रजस्त्रीधन property of a woman having no अपितृद्रव्य not having the paternal or inheri- offspring १४४५. ted property १५४३. अप्रजस्य without the efficacy of giving offअपित्र्य not paternal; not inherited १२११, | ____ spring ९९४. १४०३, १९८३. अप्रजा unprolific; without progeny १०१६, अपुत्र having no son; sonless Go०,१००५, ०८, २०, १३५०, १४२८, ३९, ४४, ४९, ६२, ६३. २०, २४, ३४, ६३, ८९, ११०९, १३, १२४४, अप्रजाता not having brought forth (any ४८, ५५, ६०, ७१, ७९, ८३, ८६, ९४, ९५, issue.) १०२२, ३९. ९८, १३०५, १६, १८, २९, ४२, ४८, ५२, ५५, अप्रजायमाना ( a women ) who brings forth ६२, ६३, ७४, ७६, ७७, १४००, ०४, २९, ३०, no ( live ) children १०३४, १४३१. . ३१, ५६, ६३, ७०, ७१, ७३, ७४, ७५, १५१६, अप्रतिकर्मक्रिया not decorating with ornaments १८, २०, २१, २४, २५, २६, २७, २९, ५५, १०२३. .१९५१, ६४. . . अप्रतिकर्मन् not discharging marital duties; अपुत्रर्थ the inheritance of a sonless person not taking responsibility १०९५. १२४०. अप्रतिवारित see अनिवारित १८५३. अपुत्रिन् not having an offspring ६९८, १२७१, अप्रतिश्राविणी ( a wife ) who does not ace the debt (of her husband) ६८०. अधुरुष having no man १०३८. | अप्रतिष्ठिता not well established ( in her husagfequit ( a woman ) not in menstruation; band's house ); poor; without offspring (a girl ) before the age of puberty । १४१६, २५.. १०३०. अप्रतीकार not keeping in order; incurable अपूत impure; not purified (by purifactory (impotent person) ९३०, १०९५ ( षण्ढ ). rites ) १०१०, १५९४, १६०३. अप्रतीत्त not given back (debt) ६०१, ०२,०४. अपूप a cake १९३८. अप्रत्ता (a maiden ) not given away ( in अपूपशाला a bakery १६९५, १७५४, १९२९. __marriage ) ११९२, १२५५, ७३, १४२१, अपूरण non-fulfilment ६६०. २५,५०, ६२. अपूर्वा ( a woman ) not belonged to another | अप्रत्ययभोग्याधि an enjoyable deposit given for _man १२६६. the redemption of interest and not of अपेय unfit for drinking १६२०, २८, १७८९, principle amount ६५५, ५८. Page #598 -------------------------------------------------------------------------- ________________ ... - Vyavahārakanda'' , . . अप्रपन्ना one who does not accept or consent [ १७८९, १९३२. ७१४. अभर्तृका widowed १९४१, ४३. अप्रमत्त attentive १०२८, १११५, १९, १२६७, अभाग not a co-heir; not entitled to a share ... ७१, १७५७, १९७४. ११४४, १३८५, ८७, ८९, ९७, १५७०, १९८३. अप्रसूता having no issue ७०३,१०३०, ११००, | अभागिन् see अभाग १३८९. ०३, १२, १३७३, १७९८. अभार्य without a wife १५२४, ५८, ६०.. अप्रसूतिका ( a woman) having no issue १०३१, | अभाषित not asked; not made to accept ६७२. १११२. अभिगन्तृ one who co-habits १७८०. अप्राप्तफला unmatured १८४८. अभिगम see अभिगमन १८७८. अप्राप्तवयस् not in age १९७१. अभिगमन going; co-habitation १०१३, २३, ३८, अप्राप्तव्यवहार a minor in law ६९५, ७१०, ८१७, १६२०, १८४१,४६,४८, ७४. ११९९, १२०१, १६४०, १९२२, ४९, ५०. अभिगामिन् see अभिगन्तृ १६३९, १९४३. USTAT not full-grown; not in proper age; अभिग्रह seizing १८८८.. .. • one who has not attained the age १०४१. अभिघात striking; attack १८०१, २१. अप्रिय disagreeable १०२०, २४, २९, ५७, ६०, afirar magic; employment of spells for a. . १११९, १७८८, १९३१, ४२. malevolent purpose ( one of the minor अप्सरस् a class of female divinities ६०१, ०२, crimes) १२८५, ८६, १६२१, ३१, ५५, ८०, * ०३, ०५, १००२,०३, ०८, ०९, ११११, १८४०, १९३०, ७७. ९८,९९, १९०१, ०२, ०३.. . भभिचारिन् enchanting १६५४. अप्सस् the hidden part of the body १२५४. अभिजन noble descent १९६२. . अफला unfruitful १०५२. अभिजात born of a high family ८६३.. अवन्धक ( debt ) without pledge ७३१. अभिजिति victoty; conquest १००६. . अबन्धु without kindred ६०३, ०६. अभिश learned ७८८, ८९८, १९१३, १५. अवन्धुदायाद not kinsmen-heirs १२६५, ८४. अभिशात proved; known १६८०. सबान्धव not a relative ७७१. अभिशान sign of remembrance; a sign' servअवाम an outsider; not to be excluded ९२९, | _ing as a proof ७३७, ८६३, ९४५, १६८१. १२८३. अभित्रास intimidating १७९५, १९७४. waits destitute of manly strength; seedless अभिद्रोह malicious assault १७७५, ८८, १८२४, १०५६, १२६४, १३९३, १७०५, १९३०. १९२२. नीजिन् see अबीज ११०२. अभिपातिनी assailing १८६६. बन्द year १९५३, ६२, ८३. .. . . अभिपित्व evening (when all come to rest) मनााण not a Brāhmana ८१२, १९, ४२, ९९८, (by Macdonald & Monier-Williams. ); १२४३, १६७२, १७४४, ९३, १८१५, ३९, ४५, ___ arrival (by Yaslea ) १२५७. ५६, १९४८,४९,७४. अभिप्रतारण N. of a prince १११४. बनाक्षणी not being a woman of the Brāh- | अभिप्रधर्षण intimidation १६८९. .mana-caste ८३८, १८८३. अभिप्राप्ति arrival १२५७. अभक्तद one who does not support or main- | अभिप्रेत intended ११९४. tain ११०६. अभिभव humiliation; disrespect १७६९, ९४.. अभक्ष्य not to be eaten; forbidden food | अभिभू one who surpasses; a superior १००२, १०२५, १६१०, ११,२०, २८, ३६, ५४, ८२, १८९६, ९७.. Page #599 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words ९१: अभिमर्श seizing: grasping; adultery १८५५, । अभिसंधान an intrigue; special agreement consideration ८६१, १६८६. अभिमर्शन see अभिमर्श १८९१. अभिसंधि intention; agreement १२६२. अभिमाति an enemy ११८१. अभिसारक one who goes to meet a prostitute 'अभिमृष्ट touched १४३०, १८४१. १६१८. अभियुक्त charged; accused १६७९, ९०, १७४४ अभिसारिणी (a cow ) being laid to meet a १९४३. . | bull ९१९. अभियोक्तव्य to be prosecuted, charged or | अभिहत killed १८३१. ___accused ७१८, ४७. अभीक near; in the presence of १८३७. अभियोक्तृ a prosecutor; accuser; plaintiff 37aftar? overpowering the enemies 9843. अभीष्ट desired १५९६, १८९६. अभियोग prosecution; charge; accusation; अभुक्तपूर्वा (a woman ) who has not been plaint ७३०, ६०, ६७, १६८२, ९०, १८००, ___enjoyed before १९७८. १९०४. अभूति calamity १९८५. अभियोगिन् see अभियोक्तृ १९६८. अभूमिश a simpleton १७३४. अभियोज्य see अभियोक्तव्य ७६५, ६८, १०३५, १८००. अभृr not maintained; unpaid ८५२, ९०७. अभिरूप handsome १०४१, १९४४. अभोगमुक्ति enjoy ment or seizure without अभिलेखित a document १५७५, ८२. possession'९५४... -.अभिलेख्य a document ९२५. अभ्याघात assault; attack १६९८, १७५६, १९२९. अभिवादन respectful salutation १९३६. अभ्युदय prosperity; [funeral ceremonies cusअभिशंसन accusation; insult.१७६९, ७४, ८८, tomary on joyful occasion ( by Dr. ९०, ९४, १८४९, ७६. Jolly); a ceremony offered to Manes on अभिशंसिन् making a false accusation १८४९. joyful occasion ] ७७०, १०१८, ५८, १५२०, अभिशस्त accused; blamed; charged with a १९२०.. . .. _heinous offence or mortal sin ७७१,९९२, अभ्युद्यतायुध (a murderer) who has raised the १५९४, ९९, १६४४, ५६, ८५, ८६, १८६१, weapon (with the intention of killing) १९३६,६६, ६७. १६५४, ५५. अभिशस्ताङ्क mark of an accusation १६८७. अभ्युपगत a kind of son; one who has offerअभिशस्तिपा defending from imprecations or ed himself as son after going near _accusation of sin ११४३, १४६४, १६००. १२६६. • अभिशस्तृ a punisher ११४३, १६००. अभ्युप (भ्यव) पत्ति protection १६२३. अभिशस्यमान being accused or calumniated | अभ्युपेत promised; accepted ६९८. १५९४, ९५. अभ्रातृ brotherless ९७०,९६,१२५४,५९,१५५५,६०. अभिशाप a curse १२७१,८४, १९६५. 'अभ्रातृक see अभ्रातृ १३३८. अभिशापषण्ढ one who has been deprived ot | अभ्रातृका see अभ्रातृ १२५५, ५९, ६३, ७२ ७३, ___his potency by a curse १०९४. ८२, ९४. अभिषहमाण overpowering १२५४. अभ्रातृघ्नी not killing a brother १.०१. अभिषेक ablution; consecration १०७६, १३९१, अभ्रातृमतीवाद discussion regarding brother १९२३. ___less maiden १२५५. अभिषेचन see अभिषेक १९२४. .... . अम्रात्री brotherless. १२५५. . . Page #600 -------------------------------------------------------------------------- ________________ 16 Vyavahārakānda अमण्डयमाना ( a woman) not celebrating her | ७५०, ८९९, ९४५, ५१, १११९, १५१३, २६. menstrual discharge by offering her- १८८७. self to her husband १०३५. अम्बरीष N. of a king १३२९. नमन्तु ignorant; silly ८१०. अम्बष्ठ the offspring of a man of Brāhammana. अमन्त्रक unaccompanied by Vedilia Mantras and a woman of the vaishya caste १५२९. ११०५, ८५, १२८८. अमन्त्रा unentitled to Vedilea Mantras १०४९. | अम्बा mother; agood woman ८४१. अमर immortal १९८४. अम्बालिका see अम्बा ८४१. अमर्याद unrestrained; immodest १०३२,१७०१. अम्बिका mother; a good woman; N. of a अमाजुर् living at home; growing old at ___sister of Rudra ८४१, ९९१, १००८, १४१५. home (as a maiden) ९७९, १४ १५, १९७९. अय a die १८९७, ९८. ममातृक motherless १०३५. अयश not a sacrifice १००६, १६०२, १९७१. अमात्य a minister; councillor १६१२, ७३, अयज्यु not sacrificing १९७१. १९३०,४३, ६९. अयज्वन् see अयज्यु १७२५, २७. अमानुष not human; anything but a man अयत unrestrained १९७४. ' ८१०, १६२१, ९९, १९२९. अयश्शूल iron-rod १६७६. .. अमावास्या new-moon day ( by Macdonald); | 3794 iron; metal; an iron or metal weapon last day of the waning-moon fortnight । ६०९, ८९२, ११८२, १६०६, १७३३, ३४,४७, ८४२, ९९२. ६७, ७५, ८८. अमित unlimited १०७७, १११९. अयस्संदान iron-fetter १७६२. अमित्र an enemy ८१०, १६१९, १९८३, ८६. अयाचित (ऋण) ( debt ) not asked for ( by अमुतस् from the other world; from heaven | the ereditor) ६२७. ९६८, ८३. अयाजिक not to be used for sacrifice १९६९. अमुत्र in the next world १३०२, १९३१. अयुक्त improper; unsuitable; unappointed ममूल्यक्षय without deterioration in value ८७६, १६१५, ३४,४४, ५०, १९२२. .. . ६३८. अयोग्य incapable; not qualified for १६१०, अमृत not dead; immortal; imperishable ६०५, ८४०, ९७४, ७६, ९८, १०००,०१, ०४, अयोनि any place other than the pudendum १२५७, ६२, १८३६, १९६६, ७४. muliebre ८५१, ९९४, १०१९, १६०३, १८५०, अमृतत्व immortality ६०४, ९७१, १२५३, ५९, ७९, ९२. ७१, ७९, १९८०. अरण inimical person; foreign; free from अमृत्यु immortality १६०१, ०२. debt; strange; disagreeable ८५८,५९, अमेध्य not able or fit for sacrifice; impure; | १२५३,५४. polluted ७९१, ९३९, १००७, १६३१,४८, अरण्य a foreign land; forest ९०३, ४, ९२, १७९८, १८१४, १९२९. १२६०, १५९४, ९९, १६१७, ६४, ८२, ९५, अमोक्ष non-divorce; unlossening; non-liber- १७०२, ५४, १८३२, ५०, ५१, १९२९. ___ation १०३६, १८२०. अरण्यचर a forester १९२५. अमोक्ष्या not to be divorced, freed or liber- | अरनि a cubit of the middle length from ated १०३६. the elbow to the tip of the little fiaसम्बर wearing apparel; garment; clothes y ger ९२६, ५९. Page #601 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit worda अरला a strip of leather ( required in gambling) १६१७, १९०४. राजक having no king; anarchical ८६०. अराजवाच्य not condemned by the king ७३७. जराति particular evil spirits (who frustrate the good intention and disturb the happiness of man ); an enemy ७५० ९८४, १००२, ०७, १८९६. अराधस् not liberal; selfish ९७१.. अरि an enemy ५६१, १६४७, ५५, ९८, १९२९, ८३, ८४. after not entitled to a share in the property १३४७, ९०. अरिस्वीय incapable of inheriting ११०१, १३९६, १४०२. अरिष्ट misfortune १०११. : अरिष्टस् unhurt; undefeated १९००. अरिष्टा N. of Durga १००४. अरुण N. of the father of the fabulous bird Jatāyu; reddish brown ८४०, १२५७. अरुन्तुद् an acrimonious or malicious man ८७४. अरुन्धती N. of a woman १०२८, ६०, १११०, १५. मरुन्मुख N. of a certain Yati १६०३. अरुषी reddish ९६३. रेप sinless १६०१. अर्क the sun १०५१, १६४८, १९३०. अर्घं price; value ६३८, ७३०, ३६, ९२८, १६६३, ६८, ७७, ७८, ७९, ८४, १७०८, ३०, ३१, ३२, ८४, १९२७. अर्धपतन fall in the price ७३७. प्रक्षेपण fixing up of the price of commodities ७७८. wif knowing the value or price; expert 17 wealth; property, sum principal ६१०, १९, ५१, ५३, ६०, ६२, ६९, ७०, ७२, ७४, ७५, ७६, ७७, ७९, ७११, १६, १७, १८ १९, २१, २२, २४, २५, २७, २८, ३१, २२, २४, ३६, ३७, ३९, ४७, ४८, ५२, ५५, ५६, ६३,८५, ९०, ९४, ८०५, ०८, १५, २८, ३९, ५४, ६१, ६३, ८९, ९७, ९६४, १०१७, २२, २८, २९, ३१, ३२, ४७, ७४, ७७, ९७, १११२, १४, १९, ३२, ४६, ४७, ४८, ७५, ९३, ९५, १२०७, ४१, ८३, १३५२, ८९, ९४, १४०२, २४, ६६, ६८, १५११, १३, २६, ७१, ८४, १६१६, ३२, ४६, ५१, ५४, ७२, ७९, ८०, १७२६, ५७, ५९, ६३, ६४, ८४, १८२९, ३२, ३३, ८५, १९०३, १८, २२, २४, ३६, ३९, ४१, ४२, ६१, ६२, ६४, ६५, ६७, ६८, ७१, ७३, ७४, ८२, ८३, ८४. अर्थकारण the purpose of Artha ( one of the three objectives of human life ) १०२९. अनार्य occupation of obtaining wealth १०३९, १९२१. अर्थकिल्बिधिन् one who has committed sin or crime in property matters ६११, २४. गौरव importance of the affair or purpose ९५५: अर्थग्राहिन् a debtor ११४९. अर्थनी wasteful १०५६, ८७. अर्थचर an officer १६९०. अर्थद a money-giver १९७४. अर्थदण्ड fine १७६६, १८२८. अर्थदम fine १६४६, १८८८. अर्थदान gift of wealth ७९४, ८०७ अर्थनाशिका wasteful; damaging property १४५७. अर्थनिष्कृति] acquittance of property obligation १५२४. अर्थप्रत्यय हेतु (a pledge ) which recovers the whole amount (principal and interest ) ६६०. अर्थभागिन् entitled to a share in the division of property १३९०. in fixing up price ८८८, १६७९. अर्धसंस्थापन see अर्धप्रक्षेपण १६७१, १७०७, १९२७. 'अर्जुन N. of the third of the Pandava prin ces; N. of a tree ८१८, १९६५. मर्णन the ocean ९७५, १९३६. अर्थ meaning; subject matter; aim; purpose; अर्थभृत & wage-worker ८३४, ३५. Index 3 Page #602 -------------------------------------------------------------------------- ________________ 18 Vyavahārakānda अर्थविवाद dispute about property ७३२. ., ०७, ०८,०९, २२, २३, २८, १४१५, २७, १८८ and are science, of governance or polity । ९१, १९३५, ८७. १०३३, ३४. | अलङ्कृत decorated १०९८, १२७३, १४, १७६६, अर्थसमुत्थान acquision of property ११९२. १८४३, ४८, ७५. अर्थसिद्धि recovery of money ७१८. अलभ्यमान an absconder १७५७. अर्थ स्वामित्व ownership of the property ११२४. अलाबु bottle gourd १९२४.. भर्थहर inheriting property; an inheritor of | अलाभ not gain; loss; failure ७७७, १२७२. property १२८१, १५६०. ८१, १३२१, १९६२, ८८. अर्थहरण seizure of property १९७०, अलोकाचरित uncommon practice (not practअर्थहारक stealing property १६१२, ५०. ised by the people ) १११८. अर्थहीन deprived of wealth; destitute of / अल्पबाध causing little annoyance or property; poor १०२९, १९७३. inconvenience ९४२, ४७. अर्थागम mode of acquisition of property; the | अल्पनिर्वेश little income १६८२. source of property (the source of own- अल्पमूल्य of small value १७५०,.५९. ership of property ) ११४२, १९८८. अल्परक्ष्य having little property १५२४. अर्थादान enjoyment of property ११४६. | अवकाश dwelling place; shelter १०३८,१६.९, अर्थिन् a creditor; plaintiff; one who desires ८७, १७४२, १८४९, १९२९,८६. : or asks anything ६७६, ९४४, ६४, १२८५, | अवकाशद one who gives shelter ८७ १५२६, १६४८, ७२, १८५०. __९७, १८९२, १९२९. अर्यप्रकार (प्रतीकार) of desirable or good | अवकाशदातृ see अवकाशद १७५६. nature; one who does not refuse to अवकीणिन् one who has violated his vow of a needful (person ) १६७३. chastity.१६०३. भर्धसीतिक a joint-cultivator; serf ६००, ८१७. अवक्रय a bargain in which the whole price अर्थहर entitled to receive half ( the proper- of the commodity is not paid ८९९,९.., ty) 119%. २७, ३०, १६७४, ७९, १७३६, १९०४. अभग youthful ९६४. अवक्रयण rent; revenue ९२७. अर्थ a master; lord; Vaishya; man of high-| अवक्रीतक hired property ७३६, १६८४, १९२२. caste ८११, ९०२, १८९५. अवक्षिप्त thrown down १६१४. भर्यजारा the mistress of a Vaishya or high- अवगूरण assailing with threats १७९१, १४. caste person १३८५.१८३७, ३८. अवगूर्ण assailed with threats १७९८, ९९. अर्थमन् a bride-wooer; N. of an Aditya (he | अवगोरण see अवगूरण १७९३, १८२४. is supposed to be the chief of the अवग्रह drought १९२४.. Manes) ९८१, ८२, ८५, ८६, ९७, १००१, ०२, अवघोषक one who spreads false or contemp. tuous rumours १६१८.. भर्या a Vaishya-woman १८३८. अवघोषण proclamation १६८९. अर्वन् a horse ११५८. अवचनीय not to be spoken; improper १७७४, अलंधन having enough property; wealthy अवत a well ९२३. अलङ्कार decoration; ornament ९५१, १.०६, अवदावद having no bad reputation १२६.. १२, २६, ३.२, ३३, ४२, ४९, ११०६, १९,१२०६ | अवध not punishing (corporally) " Page #603 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words १६४२. अवमर्दन see अवमर्द ९१८. अवमर्शन touch १८७१. अमर्शमिति & compound wall ९२७. अवमान्या to be treated with disrespect १७९४. अवध्य not to be killed; not liable to corporal punishment १०६, १६.६,५२, १७८७, १९६९, ७८.. अवनीपति a king १९३६. अनपात [falling dropping १६३७. अवपातन falling down १८२१. अवभृथस्नान bathing or ablution after a sa crificial ceremony १६२१. अवमर्द disfiguring; destruction ; damage अवाचीन directed downwards १००७. भवाप्य blameless; faultless १८, ५१. मवार sluice-gates this side (of a river) ९३०. अवि a sheep ६०६, ९०४, ११६६, ८२, ८३, ८४, १०५७. अबर the lowest degree; posterity १०७७, ११८५, १६०३, ०४, ०६, १४, १७, १८, १९, ४३, ७४, ८७, १७५८, ६६, ७०, ७७, ८७,९९, १८२८, १९६३, ६४, ८४. we forcibly prevented ६०८ १८४८७७ अवरोध obstruction ८४४. अबरोधज born in the harem १४०३. अवरोधन confiscation; imprisonment restriction_८४२. अवरोपित killed by stretching out on a stake; impaled] १६१५. अर्जुपी not abandoning १८९९ भवर्ति poverty ११६२. अवलम्बन clinging to १७९८. अक्वदितु one who speaks finally one who gives definitive opinion 1143. अवशर्धयितु] one who breaks wind against १७९६. अवशा not obedient १०२२. अवशिन् not independent ८४२. अवश्यकाने to be performed invariably or necessarily] १५८४. अवस्य a habitation, house, dwelling १५८. अवसाद defeat १९१३. 19 अवसान resting place; settlement ११२२. अवस्कन्द assault ८६३. अवस्कन्दक a highway-man १६१८, १८४७० अवरकर privy a place for sweepings ८२९, ९२६, २७, ४६, १०९९, १४०२. अवस्थान dwelling; habitation ११६६, १८७१. अवहार्थ to be caused to pay ७५८. अवहीन compensation fee १८४८. 4 अवाग्दुष्टा pleasant-spoken १०९९, ११११, १४. १९००. अविक a sheep ९०५ ०९, १३, १६, २०, २१, १२०८, १६७२, १८११, १९५९. अविकल्प doubtless १०९४. अविका & ewe ९६६, १०७३. अबिकृत being in its natural condition १३९०, १४७३. अविक्रेय unsaleable ८७९, १३२९, १६११, ४५ १९८३. अविच्छिन (पिण्ड ) uninterrupted line or pedigree ११९९. अविज्ञात unknown ७४७, ६६, ६८, ६९, ८०५, ९६, ९७, १२७०, १५७१, १६४०, ७२, ८२, १७६४. अविज्ञान unconsciousness ८००, १६१९. अfor unlearned १२११, १७. अविद्वस् unlearned १११६, १५९३, १६६५, १७६१, १९३० अविधवा not a widow ९७८, ९४, १००७. अविधि not a rule or injunction; without restrain or care ८२६, ११६६. अनिपाल shepherd १०३. अविभक्त not separated; undivided ६७९, ८०, ८२, ९०, ९१,७१४, २१, ८०३, १२०१, ०३, १४, १५२२, ६१, ७४, ७९, ८०, ८५, ८७, ८८, ८९, १९८४, ८८. अविभक्तदायाद sharer of an undivided oblation १४६७. Page #604 -------------------------------------------------------------------------- ________________ 20 Vyavahārakānda अविभक्तपत्नी wife of a co-heir who has not | अशक्त incapable; weak १७७२, ८१, ९४,१९२१, divided his inheritance. १५२९. ३९, ६२. अविभक्तोपगत acquired by means of undivided | अशक्तभर्तृका (a woman) whose husband is (property) ११९९. incompetent १६०९, १८४७, अविभाज्य indivisible १२०७, २०, २२, ३१, ३२, अशन food १०५३, ७६, ८३,९९, १११४, १४०१, ३३, १९८३, ८८. १५२०, १६९८, १७५२, १९३६. अविभावित not proved; unperceived ७६२, अशनया hunger १५९६, ९७. १७६४. अशनि the thunderbolt ९१८, १८९९, १९०२.. अविरोध being in agreement with; non-oppo- | अशरीरिणी not coming from a visible body sition ८७५, ७९, १५८४, १९४२, ८२. १९८५, अविरोधिन् not opposed १९४३. अशान्तलाभ (a debt ) the interest of which अविवक्षित not being under special agreement | ___has not ceased to accrue ६५१.. (of yielding interest ) ६२७. 27:15 unentitled to S'āstra; unscriptural अविवाहिन् not to be married १६२७. १०३३, १९४१, अविवाह्या ineligible for marriage १०९४. | मशास्य unblamable; not to be punished अविशेष without distinction, speciality or ९७४. discrimination १२३६, ५५, १३८५, १४१५, | अशिरस् headless १६०९, २७, १९७०, १६४३. अशीतिभाग eighteeth part ६११, १९, २४, ३१, अविषय intolerable ( occurence ) ८७८,७९, ७३१. ९३२, ३९. अशुचि impure ७३७, ८२९, ७९, ९२५, १६१०, अवीतक place other than a forest १७४३, ६३. ७४, १७५४, ९९, १९३९, ४०, ७७, अवीरा (a woman) having no son ९८७. अशुद्ध impure; guilty १६४८,८४,१७४०, १९११, अवृत्ति want of subsistence १०६०, ११०७, ६१, ६७. . १६५९. अशुभ not fair; inauspicious ८२९, ५३, १११९, अवृद्धिक not bearing interest ६४६. १९४३, ६५, ६६. अवृध not rendering prosperous or refres- अशुल्कस्त्रीधना (a woman) having neither ___hing ( the gods with sacrifices) १९७१. | nuptial present nor woman's property अवैद्य uniearned १२०४, २०. १०३४, १४३१. अवैधव्यकाम्या desirous of obtaining non- भशुल्कोपनता not obtained for price or nupwidow-hood १११०. ___tial present ११०२, १३४७. अव्यती not longing for copulation; a frigid | अशुश्रूषा breach of contract of service; negwoman ९८८. ___lect of service ८२४, ३४, १०२०, ३५. अव्यभि(भी)चार non-failure; non-transgression | अशूद्र not a Sudra ८४२. conjugal-fidelity ७८१, १०५४. अ( आ )शौच impurity (caused by death or अव्यभिचारिणी not adulterous; faithful १५२१, ___birth) ८७९, १३५२, ७४, ९२, १५६८, १६७९. अश्मक N. of a king (procreated by Vasiaअव्यय imperishable १०७७, १६२२. tha on Madayanti by Niyoga) १२८५. अव्यवहार्य invalid; unfit for transaction ७९४. अश्मन् a stone; rock ९२३, ३४, ५०,६१, अव्याकृत unexpounded ७४७. १९३१. अव्याहत not opposed; unresisted ९२८. अश्मभाण्ड an article of stone १६७१, ७२. २७. Page #605 -------------------------------------------------------------------------- ________________ Index of the importørt Santakrit words अभद्धा want of belief; distrust ७९२. । असंयता unbridled; unrestrained १०३३. अश्रीर unpleasant; ugly ९७३. असंयाज्य one with whom nobody is allowed अश्रुत ignorant १२२१. ... to sacrifice १६२७. अश्लीला ( वाच ) rustic language3; low abuse | असंसृष्टिन् not reunited ( brothers etc.)१५४६, १५९४, ९५, १७८५, ९१. अश्व a horse ६११, ९५, ७६४, ७५, ८११, १४, | असंसृष्टिविभाग the heritage of not reunited ४०, ४१, ५४, ९०४, ०५, ०६, १७, १९, २०, (brothers etc. ) 98€4. २३, २४, १०७३, ७४, ११२१,.८३, ८४, १६०१, असंस्कृत one whose initiatory rite has not - १२, १८,५१, ६९, ७२, १७६४, ९७, १८३५, been performed १२३४, १४२२, २३, १५८६, ९४, १९०१, २९, ७३, ८०. ८७. अश्वघागिन horsebane; killing a horse १६०९. असंस्कृता not married; vide असंस्कृत १०२३, अश्वत्थ N. of a tree १९६६. १२६६, ७०, ७३, ७९, १४ १९. अश्वप agroom ९०३. असत्प्रतिग्रह receipt of unfit presents or from अश्वबुध्य consisting of horses (as wealth) ___improper persons ७७२. असत्प्रलाप nonsensical and false talk ११११. अश्वमेध the horse sacrifice १३५२,१५९९,१६०१, असत्य untrue; false ८०६, ९७०, १०३२, ७६, : २१,४८. १७७९, १९७७. अश्वस्तनविधान' non-provision for the future असत्स्त्री a bad woman १०३२, ७७. १७२५. असव्यदान gift of an improper thing ७९४. अश्वहर्तृ a horse-stealer १६२९, १७११, १३, ६५. | असद्धर्म a false religion १०३२. अश्विना ( नौ ) N. of the two divinities ( who असवर्ण of a different caste; not belonging are considered as the physicians of the ___to the same caste १२३९, ८८, १३४९, ५०, heaven ) ८५८, ५९, ९६५, ८०, ८१, ८३, ९९, ८४, १८४६,९०, ९१. १०००, ०१,०२, ०४, ०८, १२५७. असाक्षिक unwitnessed १८००, १३, १९६५. अष्टाकपाल ( an oblation) prepared or offered | असाक्षिप्रणिहित not ascertained by a witness ___in eight pans १५९६. १६७२. अष्टापाद्य eightfold १६५६, १७२१, ५२. असाधु a wicked man ७९४, १०५६, १६४७, अष्टावक्र N. of a sage १०३१. १७२६, १९१४. अष्टीवल N. of a disease (Smrtichandrila) असाध्य not proper or able to be accompli१०२५. .. ___shed ८४८. असंदिष्ट not authorised; unasked ७८१, ८२६. असाध्वी an unchaste woman १०१७, ३३. असंपाठय one with whom it is forbidden to | असार incapable; poor; without strength read or study; not to be taught १६२७.1 ६११, ६२, ८६१, १६७४, ७७. असंपात without impediment; without coll- असारता unfitness; fragility; worthlessness ission; without easy access ९२६. ६४१,५१, ५४. असंभाष्य unfit for conversation १६४४. असित black (wealth) १९८३. असंभेद non-contact; the being separate; | असिन्वन् insatiable ( Monier Williams ); not non-confusion ९२४, २५. ___building or working (by Sayana) असंभोज्य one with whom one ought not to । ११२०, ५९. eat १६२७.. | असुत having no male issue १५१३. Page #606 -------------------------------------------------------------------------- ________________ 22 ...... - Vyavahārakanda' सुता having no female issue १४०८, १४. | अस्वामिविक्रय sale effected by another thane बसुर supreme spirit; the chief of the evil | the rightful owner ७५७, ५९, ६२, ६३, spirits ६०४, ९७५, ११२१, ४३, ४४, ६०, ६४, ६६, ६८. १५९६, ७, १८३६. anafafafta sold by a person who is not the बस्यासमुत्थ having its roots in scorn ११०२. rightful owner ७६३. oritas not born from the same womb अस्वाम्य absence of right to property; ab--- १०४०, १५२९. . • sence of property ८३९, १०३७, ११५६, बस्त home ६००, ९७०, ८४, ८८, १०००,०२, १३९२, १४३१. १८९५. अस्वाम्यनुमत consented by one who is not the बस्तमित dead १११६. ___rightful owner ७६३, ९६०. अस्तिनास्तित्व the being partly true ond partly | अहः the deity presiding over day १९६४, • not ९५४. . अस्तेय not-stealing १७२२, ४४, ५२, ६६, अहार्य not to be taken or seized ( by १९३६. ___the king ) १४७८. स्वस्थि a bone ६०९, ३०, ९३४, ४०, ५०, ६१, ६२, | अहि a snake; the serpent of the sky ९९७.. १६.०, १७४५, ४९, १९३८, ६६. अहिर्बुनिय N. of a deity १८९७. अस्थिभेद fracturing a bone १८३१. . . अहीन a particular son १३५५. अस्थिभेदक a bone-fracturer १८०३, २९. आकर a mine १६८७, १९२१, २८, ४९. अस्पृश्य an untouchable १६१०, १८३३.. आकस्मिक (property) accidently gained १९८३.. अस्पृष्टमैथुना a virgin १०२०. आक्रमण ascending; a step ९२४. यखजाति belonging to a different caste | आक्रुष्ट caluminated १८३१. १०५४. आक्रोश shouting:slander or abuse ७९४,१६१९, dependant; one who is not the " ३४, १७६९, ७१, ७३, ८३, ८४, ९०, ९४, ९५, owner ८००, ०५, १८, २५, ३३, ८९, १०१२, १०३३, ७३. २३, ३१, ४४, १३६१, १८८८, १९७७. आक्रोशक aslanderer १६१९.७९... अस्वधना not having one's own property आक्रोशयित see आक्रोशक १७७०. १४१४. आक्रोष्ट्र see आक्रोशक १७८६. अस्वयं not leading to the heaven ७९४,। आक्षारयत् one who calumiiates १७७०, ७७,, १७९३. अस्वातन्त्र्य dependence; not independence आक्षारित calumniated १६५०, १८५३. १०९८, १११२, ४६, ४८, १२६४, १५५५. आक्षिक contracted at dice (as debt) ६६३, जास्वामिक not being an owner; unowned; not ७८, ८०, ७०८. having an owner ७६९, ८२, १२८७, भाक्षिकपण ( money ) won at play; a stake in १९६१. dice ६२७. बस्वामिन् not an owner ७५८, ६०, ६२, ६३,६५, आक्षिप्त ( षण्ढ ) (an impotent ) who spills his. ६९, १६२१. semen ( by Dr. Jolly); ( an impotent) बस्वामिप्रतिक्रोश bidding (for property ) in the who enjoys without being able to dis absence of its rightful owner (S'âme'- charge his semen १०९४, ९५. astri); bidding of the non-owner le remonstration (Smrtichandrika and १२८. Madanaratna ); receiving back the Page #607 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words - loan from a debtor (Vivadaratnākara); | आचारक्रन the course or order of acquire reviling ११४६, १६४२, १७७०, ७१, ८५, ९४, ment ७५७. १९३६. आचारदत्त customary gift ८०८.... आख्यान rumour; tale; story ९५७, १०२८, आधारहीन unobservant of customs १४०२. १७९२. . आचार्य a spiritual teacher; preceptor ७७.. आगत occured, obtained; come ७५०, ५२, ८८, ९८, ८०३, २७, ४४, ६२, १५९, १०३८, १११०, २९, १२१५, १६२१, १७, ५५, १८००, ११२४, १२०७, ४५, ५१, ८८, १३६३, ८४, ८१,८२. १४६६, ६८, ७०, ७१, ७६, १५०९, ३०, 3772773ft one who has obtained wealth १६०६, १०, १४, २७, ३५, ६४, १८००, २७, १००५. ३३, १९०४, १८, २२, ७२,७३, ७४, ८४,८५, आगधिता embraced ९६६. ८६, ८८. आगन्तुक a visitor without invitation; stray | आचार्यघातक murderer of a teacher १६१९. (as cattle ) ७८६, ९१५, १९, २०. आचार्थतनया daughter of a preceptor १८७४. 2714 legal proof or source of property. आचार्यपत्नी wife of a preceptor १८७४. ownership; a claim; origin; source; आचार्यभार्या see आचार्यपत्नी १८८२. stream; import ७२५, ३७, ६२, ६३, ८०३, आचार्यव्यञ्जन guise of a preceptor ८६२. ०७, ९५, ९३५, ५०, ११११, १२४७, १४७३, आचार्यानी see आचार्यपत्नी १८५०. १५२७, ८०, १६३०, ५२, ८३, ८४, १७०७, ९५, आच्छादन clothings garment ८५६, १०२२,३७, १८१३, ९१, १९२७, २९, ४३, ५०, ८४. ५३, ८३, १११४, ९८. भागस् offence; fault; sin ६०६, ९६८, ६९, आच्छेद cutting off ७९४, ८०८, १४५७. १०९७, ९९, १२५८, १५९३, १६२७,१८२९, ४०. आजि a battle ११२२, ४२. 2117112 & particular priest <98. आजीवक a member of a religious sect founआग्नेय belonging or relating to the fire or | ___ded by Goshala Malikhaliputra १९२२. _its deity ९५१, १५९६, १९३०. आशा order; precept; injunction ८४५, ६२, आग्रयण the first Soma libation at the | ९१, १०२९, ८८, ११०९, १४००, १९२१, ३३, : Agnistoma sacrifice ११६१. आग्रेण see आग्रयण ११६३. आशाक्रय a purchase by order; purchased by आघात astroke १०३५. partial payment ९००, ०१.. आङ्गिरस् a descendant of Angaras १११६, आशाधिa pledge by authoritative order६६. १२८२, १६००.. ९०.. आचरण practice; behaviour ८७५, १९४२. आशासेध arrest by royal order १९४१. ... आचरित the usual way or customary mode | आज्य ghee १३४८, ६३, ७३, ८५, १६७२. (of calling in debts); behaviour; acted | आश्चन ointment (esp. for the eyes) ८१२, ७१७, २३, २५, १९३१. ९७८, ९७. आचामोदकमार्ग an outlet for used up water | माटविक a forest-dweller ७३५, १६८२, १३, ९२६, १९२९. आचार behaviour; custom; way ६२५, ७२८, | आटिकी N. of the wife of Ushasti .१.. १०१६, १७, २३, २८, ३०, ३२, ८५, १११०, आढक aparticular measure १४०२,२८,१५२६, १५, ८५, १३९१, १६८३, ८५, १९१५, २०, २१, १६७७. २३, ४३, ६५, ७७, ७९. | आढ्य wealthy ८६३, १०३०. Page #608 -------------------------------------------------------------------------- ________________ : ..: Vijavahārakanda' .. आणिद्वार the front door ९२६, ... " आदान receipt; seizure ८६१, १०३४, ३५,१४५८, आततायिन् a desperado; endeavouring to kill १६१७, २१, ५७, ५९, ७६, ८६, १७२५, ४४, some one; a murderer ( incendiaries, ५२, १८४८, १९३१, ६७. ravishers, thieves etc.) १६०७, ०८, १२, आदित्य N. of a deity ८५८, ९६९, ९१, १००६, • २५, २६, ४८, ५०,५१, ५२, ५३, ५४, ५५, | १०, ११८१, १२५८, १५९६, ९७, १९३०, ४०, . १८३१. '६४, ६५. आततायिवध killing of a आततायिन् १६१२, २६,४८, | आदिनव want of luck in dice १९०२. ५३, ५५, आदिनवदर्श having in view misfortune (of यातिथेय see आतिथ्य १०२३. ___ others) १८९७, ९८. आतिथ्य hospitality ११८१. आदिवर्ण the first caste १७६९, ९४. यातिपातिक ( पण्य ) ( a commodity) which is | आदीपिक one who sets on fire; incendiary likely to perish soon ८७९. १६१९. अतुर sick; diseased ७०३, ८०४, ७५, ११०३, आदेश a pledge which is to be delivered १६५१, १७०१, १९५१, ६३.. immediately to a third . person; bidd. आतोद्य a musical instrument १९३५. ing, order ६३८,११०९,१५२९,१६३७,१९३३. आत्मघातिनी a suicide १११७, १९. आद्य source of subsistence १७९२, ९४. मात्मन्ननिष्कृति atonement of a suicide १६५१. आधमन mortgage ८०३, १५२३, ८५, ८७, ८८. आत्मज self-begotten १०२९, ७७, १२४९, ५४, | धमर्ण्य the state of being a debtor ७०८. ८७, १३५०, १५२९, १९८५. आधातृ a pledgor ६५५, ५६. आत्मत्याग suicide. १६५१. आधान a pledge; surety; deposit; placing a मात्मत्राण see आत्मरक्षा १६०८, १२. sacred fire ६५४,५६, ७३२, ३५, ८१७,९३०, बात्मनः विक्रेत (a slave) self-sold ८३०. ३१, ३२,१०१७, १५६८, ७५, १६७४, ७७, ८१, बात्मनाश self-annihilation १०१४. ८३, १७३३, ३६, १९०४., . बात्मबान्धव one's own kinsman १५२८. आधार a tank; pond; reservoir; dam ९२६, मात्मरक्षा protection of one's self १५५५, ६१. २८,३०. मात्मविक्रयिन् a self-sold (slave) ८१७. .. आधि a pledge; security; mortgage; a criमात्मशुक्र one's own semen virile १२८४. minal act; unhappiness; troture ६०८, आत्माधातृ one who has voluntarily enslaved | २८, ३६, ३७, ४०, ४१, '४३, ४५, ४७, ४८, . himself ८१७. ४९, ५०, ५१, ५२, ५३, ५५, ५६, ५८, ६०, आत्मापक्रमण (woman's) wandering at will; ६१, ६९, ८५, ९५,७३१, ३२, ३३,३४, ३५, ६६, . roaming १०३७, १३९२, १४३१. ९८, ८०२, ०७, ४४, ८९, ९०, ९८, ९३०, आत्मोपजीनिन् a labourer; actor १६६२. १४६३, १५१८, ८९, १६४१, ८३, ८५, १७४४, खात्ययिक one who feels urgency; urgent १८३८. ७७१. आधिकर्मन् the act of depositing; dispute मात्रेयी a woman who has bathed after her regarding a deposit or mortgage _courses १६०६. . आथर्वण incantation; magic; sorcery of आधिग्राह a pledgee ६६०. Atharvaveda १६१२, २६, ५०० anfarasti redemption of a deposit; reआदर्श N. of a hill १९२१. turning of a deposit ७३१. यादातृ a creditor ६११.. आधिपत्य supremacy १२६१. Page #609 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words आधिपाल a pledgee ६३८, ७५. आपद्गत fallen into misfortune; unhappy माधिप्रणाश soliation or loss of a pledge । ९३९, १०४०, १२६६, १६३१, १९२९. or deposit ७३५. आपद्दत्त ( a son ) given in times of distress आधिभोग enjoyment or use of a deposit or १३५२. _pledge ६०७, ३१. आपूपिक a baker १६७९. आधिलिखित deed of mortgage or deposit६६०. | आप्त skilled; a reliable person १८०९, १९२१, आधिलख्य see अधिलिखित ६५६. आधिवेदनिक ( property ) received by | आप्तकारिन् a trusted servant १०४८. woman on supersession १०३४, ३५, | आप्तभाव the state of being trustworthy १४२८, ३१, ४२,४३, ६२. ८४९. . आधिस्तेन the robber of a deposit or pledge | आबन्ध्य jewellery (Shamshāslrri); tying - ७३१. ornaments १४३०, १८४९. माधीकृत a thing pledged or mortgaged | आबाध trouble ९३०. - ६३७, ५५. आभरण an ornament ६११, ८६०, ६३, १०२५, भाधेय a pledge; to be kindled or placed ३५, ३८, १११९, ८४, १२१९, २२, ३०, ३३, (as fire ) ६४१, ११२६, १५९६. ४४, १३९१, १४३०, ५४, ६१, १६८४, १८००, आध्यर्थ price of a deposit ६४९,६०, ७३१. । ४८, ८१, १९७९. भानन्त्य eternity; immortality १०७९, ११९७, आभूति superhuman power or strength १२६४,७१, ७९, ८२, ८९, १७९२, १९८७. १००५. भानी तशुल्क property brought from father's | आमन्त्रण deliberation १८९६. house १३९२, १४३१. आमपात्र an unannealed vessel १८४१. भानुपूर्व्य succession; order ७१६, १०२४, २५, आमय disease १०२२, १११६, १८, १४०१. ११८३, १२४३, ४६, १३५०. आमिक्षा clotted curds १००७. आनुलोम्य order of the castes ete. from | आमिष an object of enjoyment; flesh _higher to lower ८२४, ३६, १०९३, ११०४, १६८२, १७५०, १९७८. ०५, १२५२, १७८४, १८४६, ७२, ८३, ९०, ९१. आमुष्मिक belonging to the other world ७२४. मानृश्य acquittance of debt १३७३. आमोद dalliance १८८०. आनृशंस्य compassion; pity ८२०, १२४४, ८४, आम्नाय texts of the Veda, seriptures १५१२, १३२४,१४५५, १९२७. १९१८. मान्त्र the bowel ९५१. आम्र a mango १७६१, ६३. आपण a market ६५४, ८५४, ९९, ९५२, १६८९, आय the receipt ११०६, १९, १५६५, ८१, १७४१ १७६३. ५२, ६५, १९२८. आपत् misfortune; difficulty; calamity ६२७, आयतन house; resting place; sanctuary ३१, ६०, ७१५, ९४, ९८, ८०४, ०७, १८, ३८, ९२५, २६, ३०, ४२,४४, ४६,६१,१८९६. ६१, ९३०, ३९, १०३३, ६४, ७५, ११०७, १७, आयति the future ८६०. . . १८, २७, ३१, १२५१, ८४, १३०४, ५२, ७३, 3114844a skilled in revenue and expendi८४, १४६१, १५८८, १६२०, १९२०, २२, २५, ___ture ७८४. । २९, ३०, ३७, ७३, ७४, ७८, ८६. आयस of metal or iron १७०२, १८६५, ९०, 014 ( debt ) contracted in times of १९६६, ६७, ७७. distress ६९८, ७१२. . | आयुध a weapon ६१०, २६, १२३१, १६०५, ०७, Index 4 Page #610 -------------------------------------------------------------------------- ________________ 26 Vyavahārakānda i . . १८२४, ३०, ८७, १९३५, ३६, ६५. १७६४, १९२९. . आयुधागार an armoury १६२९, ८९, १७१३, आर्यवृत्त behaving like an Arya १६९२,१९२९. . १९२९. आर्यस्त्री wife of an Arya; woman of Aryaआयुधिन् a warrior ८३५. caste १८४१. आयुधीय a warrior; member af a martial आर्या woman of Arya-caste १६९०, १८४, race ८२८, १६१९, १९१९, ३५. , ५०, ७४, १९२२. .. आयोगव a man sprung from a Sudra-man आर्यावर्त N. of the country of Aryas १९२०, and Vaishya-woman ११०५, ८५. आरकूट a kind of brass १६७५. आप a form of marriage derived from Rahia भारक्षक a guard १७५७, ६२. (the father of the bride receiving one or आरक्षिन् see आरक्षक १६८१. two pairs of kine from the bridegroom) आरण्य a wild animal; belonging to a forest १०३४, ९६, ९८, १२८६, १४३९. . १५९४, १६०९,१७९९. आर्षभ produced by a bull १०७३, ११०२,१२.२. आरम्भ beginning १०१८, १६४७, ४९, १८३१, आलिङ्गन embracing १८८५, ८९. ..... ८७,८८,१९२५. आवरण a fence; cover ९१९, १११६, १६%, आराधन worship ११११, १७, १९, १५२४, १९७९. १९२५. आराम agarden ७३१, ८७३, ९२०, २६, २८,३०, | आवर्तन returning around; circuit १.२. ३७, ३९, ४२, ४५, ५०, ५८, १२०१, १६१३, आवसथ a house १८९७. १७६५, १८८०, १९७६. आवाप sowing १९२५. आर्त distressed; afflicted ७१०, ९३,८००,०४, आवार shelter ८६३. ०५, ०६, ४३, ४४, ४५, ७८, १०९७, ११०७, आवार्यभाग the part to be covered ९२६... ३०, १७०२, २८, ४६, १८३१,३४,८८, १९२७, आवासद see अवकाशद १७५५, ६३. आविक woolen cloth ६३२. आर्तदान help rendered to an afflicted per. आविष्टिता enveloped १६००.. ____son ८४३. आवेशन a workshop १६९५, १९२९. आर्तना waste ( field ) ९२२. आवेष्टन tying १७९८, १८३४. आर्तव the menstrual discharge १११२, १८४८. आशाकारिकवर्ग the class of people that works आर्ति disease ११४६, १४६१, १९८७. ____ according to its own wish ८४३. आविज्य the office or business of a sacri- | आशासाना asking, praying or craving for ficing priest (ऋत्विज् ) ७८३, १.१०, ९९१, १०००. . १२२५, १५९४. आशुमृतक suddenly or instantly dead १६१५. आपण entrusting; delivering ६६.. 311977 a hermitage; a stage in the life of आर्य a member of the three high castes; Brāhmana १३७३, ८४, ८९, १९१६५ lord; a freeman ७२८, ३८, ४७, ८०९, १०, २१, २६, ३५, ४१. . १२, १५, १६, १७, ९५५, १०३३, ४९, १६६४, | आश्रमिन् a hermit १९३३, ८६. १७२८, १८४४, १९०३, १४, २७, ६३. भाशय refuge; resort ७६६, ८४, ११३०,५५, आर्यप्राण an Arya by birth ८१६, १७. १६२०, ४९, १८८९, १९१४, ३६. arrara the privilege or status of an Arya Jआश्रित depending on; supported ७१५, १७४६, १९२९. आर्यलिङ्गिन् wearing an emblem of arya १६९४, आसजन the act of clinging to १७९४. ८१७. Page #611 -------------------------------------------------------------------------- ________________ Indoo of the important Sanskrit words 27. बासन . seat ८६०, १०२९, ४९, ११०६, ११,८४, | इगुद a particular tree and its fruit १९३८. . १२३३, १३९२, १६०९, ३०, ६५, ९०, १७४५, इज्या a sacrifice १०२५, १७०१. ९४, ९५, ६, १८०२, २८, ३५, ५२, ८१, ८५, | इतिहास traditional accounts of former ८७, ८९, १९३३, ३६. _events १०३२. . मासन्दी a chair or stool १००४. इत्या gait १९८१. ... भारुन near or proximate ८९८, १०४०, १२४५, इध्म fuel used for the sacred fire १३६३,८४, . १४६६,. १५१८, १६१६, ४०, ८५, १७५४, १९२२. | इन्दु the moon or its deity १०८०, ११२०, २१ भासव spirituous liquor; distillation ६३३, १९०२,८५. .३४, ८९९, १९३८. इन्द्र a particular deity ६०१, ०४, ७९१, ८०९, मासुर a form, bf marriage (in which the | १०, ११, ४१, ५८, ५९, ७८, ९०३, २२, २४, bride-groom purchases the bride from ६९, ७०, ७२, ७३, ७४, ८३, ८६,८७, ८८, ९५, . her father and paternal kinsmen); re- ९७, ९९, १००१, ०३, ०४, ०५, ०६, ११११, --lating to' Asura १०३४, ९६, ९८, १२८६, - १६, २०, २१, ४३, ५९, ८०, ८१, ९५, १२५७, १४३०, ४०, ५९, ६२, १७२७, १९६५, ८२. १४६४, १५९५, ९७, १६००, ०१, ०३, १९००, भासुरि N. of a Rahi ९९७. . ३०, ३६, ७१, ७७, ७८, ७९, ८०. मासेध arrest; custody ७२७६ इन्द्रधनु: Indra's bow; rain-bow १६१५. आस्कन्द a die ( esp. the fourth) १८९७. . इन्द्रपत्नी the wife of Indra ९८७. जास्पद abode; dwelling place १०३३. इन्द्राणी the wife of Indra ९८७, ९४,९७,१००२, आस्य the mouth १६००, १७७०, ७५,८८, १९६९, इन्द्रिय an organ ८१९ ६०, ९९५, १०१६, ३१, माहरण robbing seizing ९२६, १९४०.. . ८५, १३८७, १७७९, १८३३, १९१८, ८१. . आहर्तृ an officer ( of a sacrifice ) १९०५. इन्द्रोत upheld or promoted by Indra N. • भाइवनीय a particular sacred fire १८९६, । १९८५.. | इन्धन fuel ९२६, १५२०, १६६१. . आहार mealeating १६८०, १८८७. . | an elephant १९५४. आहाव a bucket; vessel ९२३.. इरा speech; the goddess of speech ८४२..: माहित mortgaged; pledged; deposited; kept | इरावती full of food; N. of a river १२६०... ___६५३, ६१, ७६७, ८१७ २९, ३२, ४९, १९०१, इरिण a hole in the ground; barren Boil | १५९८, १८९३, ९५, १९७४. माहितक see आहित ८१७, १६८४, १८५०, १९२२. | इषिरा vigorous; active ९६९, ७१, १२५८. माहिताग्नि one who has placed the sacred fire | इषु an arrow ९४७, ४८, ९८, ११३१, १४६४, upon the altar; a.saerificer ७७२, ८०३, १६००, १९,१८१९, १९३३. १०१६, १५९३, १६६०, १७२५. | इष्ट a sacrifice १०५०, १२३३, ८४,१६१९, १९०६, माहितिका ( a woman ) pledged ८१७, १६९०. | ७८, ७९.' बाहा taken; seized ६१२, ७८७, १९५९. इष्टका a brick ६.१०, २६, ३०, ८५१, ९९, ९३४, बाहानकारिन् a summoner १९४३.. ... । ५०, ६१, १६८९, १७६०, १८३०, १९६६. ख sugar-cane ६३०, ३४, १०७१, १७२३, ४९, , | इष्टापूर्त the merit of sacred rites stored up .. ५२,६६, १९३६. . in heaven १३४९, १९२०,६३, ६४, ८७. स्वाकु N. of a.king १३२९......... . इष्टि a sacrifice. ६०४, ८५८, १४२४. ६४. Page #612 -------------------------------------------------------------------------- ________________ 28 Vyavahārakanda ईक्षणिक a fortune-teller १०२५, १६९३, १९२९. | उत्कोच bribery ...,.., .६, १६९०, १९८३. ईर्ष्यापण्ड one jealous ( a kind of semi-impo- उत्कोचक receiving a bribe १६८०, ९३, १७४६, ___tent man) १०९४, ९५. ५८, ६४, १९२९, ४६. ईर्ष्यासमुत्थ having its root in jealousy ११०२. उत्कोचजीविन see उत्कोचक १६११, ३९, ६९, १७५९, ईश a lord; master ८१८, १५८३, १९३६. ६१, १९३२,४२. ईशान a master ११२०, ५८, १४६३, १७६९, ९४. उक्रोशत् ealling for help १७९७. . ईशिनी one who has supremacy; mistress | उत्क्षेपक a pick-pocket १६११,००, १०३७, ५८, १४६२. ६०, ६४, ६५. ईश्वर master; lord; N. of a sage ८१३, १४, उत्तम highest; excellent ८१७, २८, ३५, ६१, ६०, १११८, १५५५, ६१, १९२९. ९२०, ३१, ४२, १०१६, ३१, ६२, ७५, १११०, ईहा labour १२११. १६१४, १८, १९, २०, २१, ३४, ३७, ४०, ४२, उक्तलाभ ( क्रय ) (a purchase ) where a cred- ४३, ४५, ४९, ५२, ५५, ६९, ७०, ८५, ८७, itor secures a pledge with the condi- ८८, ८९, ९०, ९२, १७१६. २७, २९, ३०, ३२, tion that if the lent amount is not ४२, ४४, ४५, ५०, ६६, ६७, ६९, ७०,७१, recovered in the stipulated time the ७३, ८०, ८९, ९२, ९६, ९८, १८११, १२, १४; pledged thing should be understood to २४, ३१, ३२, ३४, ३५,४६, ४७, ४८, ४९,५०, have been purchased by him (the ere- ६६, ७२, ७५, ७६, ८२, ८३, ८५, ८९, १९२२, ditor ) for the given amount ८९१, १८, २९, ३२, ४३, ६७, ६८, ७०, ७५, ८५. .. ९००, ०१. उत्तमदण्ड highest punishment; vide उत्तमसाइस उक्थ a particular vaidilea verse १९७९. ७९४, ९३२. उक्षन् an ox or bull ९०६, १६२१, १८११, ३४, उत्तमद्रव्य fine article १६४६. उग्र powerful; ferocious; voilent; warlike; उत्तमर्ण a ereditor; highest or excellent debt. N. of a mixed tribe from ( a Ks'atriya । ६१०, ३६, ९२, ७१६, १८, २४, २५, ३१,९००, father and Sudra mother ) ६००, ०१, १४०२. .. ०२, ०३, ०५, ११०४, ०५, ८५, १२८८, १५९६, उत्तमर्णमूल the principal of a creditor ६३५. - ९७, १६००, १८३८, ९५, १९०१, ०२, २१, ६५.] उत्तमर्णिक belonging to a creditor; a creditor उग्रजित् N. of an Apsaras ६०२. ___७१४, १६, २२. उचित eustomary; usual ९३१, ११८५. उत्तमवर्ण a member of the highest caste C१६. उच्चैःश्रवस् N. of the horse of Indra ८४०. १२०९, १७६९, ७१, ९४. उच्छास्त्रवर्तिन् transgressor of the law १९३९. | उत्तमसंग्रह adulterous act of the highest deउच्छावणालेख्य the deed of partition १५८४. gree १८८९. उज्जाम debt ७०८. उत्तमसाहस the highest of the three fixed उञ्छजीविन् a gleaner ९५१. mulets or fines (a fine of 1000 or उच्छवृत्ति agleaner ९३७. of 80,000 panas; capital punishment, उत्कृष्ट excellent; eminent; best १०२६, ४१, branding, banishing, confiscation, mu ६४, ७०, १६२८, ४८, ५१, १८०२, २८, ३५, tilation and death) ७९६, ८१६, ९२५, ६६, १९३७. ४६, ५७, ५८, १०७९, १६०९, ११, २७, २८, उत्कृष्टकमे avocation of a higher caste १६२९. २९, ३६, ३७, ४३, ४४, ५२, ७०, १७२९, ३०, उत्कृष्टमूल्य very valuable १७५०. ३२, ४९, ५०, ६५, ६६, ७०, ८२, ९०, ९८, उत्कृष्टवर्णा of the highest caste १८४२. । १८४६, ५९, ८२, १९२९, ३२, ३, ७५. १८४६, ५९, 6 Page #613 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words उत्तर higher; superior ६०३, ९३०, ८६, ८७ | उदपान a well ९२६, ३४, १६१३.... ८८, ९०, १७७२, ८३, १८२७, ३६, ४०, ४६, | उदय profit: income; interest, swelling org १९०३, १९, २१, ४१, ७८. . fruit ६११,५३, ०२३, २४, २६, ३१, ३२,३६. उत्तरकुरु the country of the northern Kurus | ३७, ८५०, ९५२, १०७७, ११२९, १५६.. . situated in the north of India and | उदरदास a.born-slave ८१६, १७.. described as the country of eternal | उदवसानीवा the end or conclusion ( ofastebeautitude १०२७, १२८४, ८५. _rifice ); elosing offering ७९१, ८१४. उत्थान effort; exertion ११०६, ११, १९, १२१४, उदश्वित् butter-milk १९३८. १९८४. उदाज leading out (soldiers to war.) ११२२. उत्थानव्यय see समुत्थानव्यय १७९७. . उदासीनवध death of an indifferent passerउत्पत्ति birth; produce १३४८,५५,१६०९,१७९८. ___by ( by an elephant )[ Shāmahāskrit उत्पन्नसाहसा an adultress ( Mitālesara, Nara- murder of one who is not aimed at diya Bhāsya); one who is not deflow- १६२१. . . —ered (Smrtichandrrilaa) ७०३, ११०३. उदाहरण recitation १७६८, ९०. उत्पात unusual public calamity १७५९. उदित proclaimed by law; taught ७३२, ५२, उत्पादक a generator; producer .८३९, १०७०, ८३, ८६, ९६, ८४०, ४४, ८९, ९४५, १०५५, ७३, १३५०. ६९, १११.१, १२२९, १५२४, १६२७, ४७,१७५६ उत्पादयितृ .begetter १२६५, ६७, ७२, १३५६, ६०,१०,१९०७, ११, २९. उद्गुरपा raising ( for threatening) १८३२. उत्पादितसंस्कारा one who has performed a rite उद्गुण raised ( for threatening) १८१५. or sacrament १०१४. उद्भात one of the four chief priests (a Samaउत्सृष्ट neglected; ( a son ) deserted ९३०, ३१, ___singer ) ७७५, ९२, ११०५, १२५८. १२७०, ८८, १३०६, ३४, १६१९, १८५०,१९७८. उद्दालक N. of a sage १०२७, १२८४, ८५,१३५५. उत्सृष्टपशु a buli set at liberty ९१५. उद्धार doan; preferential share; decision उदक water; a flood; the ceremony of offer- ६३२, ७१४, ८१, ९५५, ११८१, ८४, ८६, १०, ing water to a dead person; any cere-| १२३५, ३७, ४९. mony with water ७३५, ८१२, ७८, ९०१, उद्धारविभाग division with preferential share २५, २६, २७, ३०, ३१, ३५, ४२, ४७,५९, ११९४. . १०२६, १११३, १८, ४२, १२०४, ०६,०७, ०९, | उद्धृत debt; loan; people who know the २८,३१, ३२, ८२, १३१५, ९०, ९२, १५२४,८९, traditional account (of boundary)९३१, १६००, १०, १९, ४२, ५२, ६५, १७४२, ४४, ७०९,९५५, ५७, ११९०. ५२, ५५, ६२, ९५, १८९२, १९०४, २४, २५, उद्धृतपण्य a manufactured commodity 1. २९, ३६, ४४, ६५, ६७, ७३, ७४, ७८,८७, ८८. उद्बद्ध hanged १६१५. उदकक्रिया the offering of water-oblation | उद्वन्ध hanging १६१५, ४८. १२५१, १५६८. उद्वन्धुक one who hangs up ९९२, १५९९. उदकनालिका a water-tube (a means of tor- | उद्यतासि having an uplifted sabre or sword ture ) १६८७. . १६१२, २६.. उदकहत drowned in water १६१५. उचान • paregarden ९२५, ४२, ४६, ५९, २०, उदक्या a woman in her courses १९७७. १०२६, १६१०,९५, १९२९. -उदारस्थान a water butt ९२६. 1 उद्रेक transgression १९३५. Page #614 -------------------------------------------------------------------------- ________________ .... Vyavahārakanda .. उदाह marriage १३८४, १९२१,४३. १२१२, १४५५. *ka a marriage-fire 9094. उपजीविन् dependant ८६२, १३७४, १६४९, ६२, उदाहिक relating to a marriage १९६७. १८५४, १९४२,४४,६७. ब्दाहिता married ११०१, १६. उपजीव्य to be reverenced ६९२, ७१५. . न्यता boundary (raised) ९४५, ६१. उपदाग्राहक a bribe-taker १६७९. म्यत insane; mad ६९७, ७०७, ११, १२, १, उपदेश advice; counsel १६८१, ८५, ९६,१७७०, . १३,८००,०४,०५, ८१, ८९, १०२२,३४,५६, १९१८, १९. ९८, १११२, १८, ६४, १२७३, १३८७,८९,९१, उपदेष्ट an adviser १६५३, ८४. १२, १३, १४०१, ०४, १६०७, २०, ७९, ८६, उपधा fraud; pretence ७४४, १७५२, १९३६.. १८८.. उपधान imposition; pretension; १६७८, १८४९, . जन्मत्तक a mad-man १३९८. . १९०४. स्मादुक fond of drinking ९९२, १५९९. उपधि artful management; fraud; trick सन्मान weight; measure (of altitude) १६६८. ७२५, ६४, ८४०, १४५४, १६७४, ७७, १७४६, उपकरण implement ७८६, ८४९,६०,१०१५, २९, १९०४. . ११८४, १६१९, ४२, ४६, ८३, ८५, ८६, . उपधिदेविन् a false gambler १६६९, १९०३, ०९. ...९६, १७४२, ५१, १९०५, २९, ३५. उपनायित one initiated १२७८. . उपकर्तृ a helper, see उपकारिन् १६५५.... उपनिधि a deposit ६३८, ७३५, ३६, ३७, ४०,४७, उपकार use; advantage; assistance ७९९,८०५, . ४९, ५२, ५४, १४७३, १५२७, १६८४. .६,०७, ९२९, ३०, ३९, १११५, ३०,१८८१, उपनिधिभोक्तृ one who enjoyes or uses a १९८३, ८५. ___deposit ७३५. उपकारिन् a benefactor; doing favour; a hel. उपनिधिहर्तृ one who smuggles a deposit ७४३. per ७९४,८००,०३, ०७, १६२१. उपनिपात calamity ७३६, ३७, ८७८, ७९, ९३२, उपक्रोश reproach १७८५. . . १६७३, १९२४. उपगत a receipti (the son) who offers him- | उपनिषद् secret १९२५. ' .self ६८९, ७०५, ०९, १२८८, १३५२. उपपति a paramour; gallant ९९५. . उपगम acquisition; blossoms १०३६, ११२६, उपपातक minor sin १७७०, ८२, ८७, ८९. १६०१. उपपाप see उपपातक १७९२. उपग्रह hoarding; provision १९२४. . उपप्लवनिमित्त (ऋग ) ( debt incurred ) for the उपवात damage; injury ६३५, ३६, ५१, ५८, purpose of ( meeting ) a difficulty 1. ७५१, ८४३, ४४, ७१, ९०६, १६१०, १९, ३४, . or calamity ७१२. ७७, ७९, ८०, १७९७,१८२४. .. . उपभोक्तृ one who makes use of or possesses उपधातक hurting; injuring १६५२. . (property ) ६३८, ७६४, ९३०. उपधातिन् see उपघातक १९२२.. उपभोग use; enjoyment; possession ६३६, ३७ उपचय increase; interest १९४९. __७३५, ६२, ८९६, ९३०, ६२, १४२९, १६१६, उपचार dealing; preservation; behaviour; १७५२, ९८, १८०४, ३४, ५०,८८, १९४४, : deeoration; act of courtiousness ६४८, | उपभोगफल ( only ) for the sake of enjoy- १००९, १२८६, १६९४, १८५२, ८७, १९२९. | ment or use १४२९. उपचारिका a slave-woman ८१७. उपमर्द complete violation or destruction उपजापक instigator; conspirator १६९८,१९२९. | उपजीवन livelihood; maintenance ८१८, १९, उपयमनप्रतिषेध objection to marriage १२५५. .. Page #615 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words उपयुक्तस्त्रीवासस् a garment which is used by | ७०, ११६३, १९२८. . a woman १२०७. उपाधि see उपधि ११६३, १८८५ : उपरतस्पृह् free from desire ११५२. उपाध्याय a teacher; preceptor ८.३, १९८r... 39ffaana suspension from above 1860. .314 expedients; means; purpose 41€, v1, उपल stone ११२१, १८३०, १९३८. ८०,८६१, १६५१,६९,८५, १७४५, ५०, १८४. उपलब्धि discovery; attainment; acquisition; . १९३०, ३५,४१, ७०. observation (by prof. P.V. Kane) उपाययोग employment of expedients tor : ८०५. उपार्जित acquired ११३०,१२२१, १९८३, ८०,८८ उपलम्भ ascertainment; proof ७१९. उपावर्तन rejection ८७९. उपलिङ्गन inference १६८४, १८००,५०. उभयसंमत mutually eonsented ९५१.. .: उपवन agrove; garden ९५५, १६९५, १८००, उमा N. of a woman १०२८, २९. . . १९२९. उरग a serpent १९७०. उपवाद censure १७७१, ७२. उरुगूला a kind of serpent ८१२. . उपवास a neighbour; fast ९३२, ४५,५१,१०१६, उर्वरा fertile soil; field yielding cora ..., ___२३, २५, ७५, ११०९, ११, १५, १९, १५२४, ९२२. . १६८६, १७९५, १९२३, ७४.. . उर्वशी N. of an Apsaras ९८८, १०.९,१०० उपवासन a dress; garment १०००,०४. उवीं the earth ९३. उपवेधक a burglar १६१८.. उलप a species of softgrass १६०२. . उपश्रवण known from generation to genera- उलूक an owl १६०६. . . . tion; range of hearing; traditional उलूखल wooden mortar ७६४, ८१२,४२. knowledge ९५७. . उल्कुीमत् accompanied by firey phenomenous उपश्रोतृ a listener; hearer १६८४. __meteor १८३९. उपसर्जन a substitute; alternative १३१७. उल्लम्बन hanging १६८७. उपसाल i wall; fence ९०६. उलुञ्चन the act of pulling १८१६. . उपस्कर an article of house-hold use; uten- उल्लेखन making lines १३८४. ... .. • sil ७३१, ८७, ९०, ८४६, १०२३, २५, उलोपिका a kind of food; drawing १९२५. ५९, ८५, ११०६, १२२२, ३०, १४५४, १६८८, उशनस् N. of a sage १०३२, १२८२, १३९१. ८९, १९७९. उषस् dawn (personified) ८०९,४२, १९३. उपस्थ the lap ९६८, ६९, १००१, ०२. ६४, ६५, ६५,८८, ९३, ९५, १००१, ०३, उपस्थान appearance; attendance; a substi- १२५४, १८४०, ४१.. tute ६६१, ६९, ७३, ७७, ७७१,८७०. | उष्ट्र a camel ८५४, ९०४, ०५, ६, १०,३.. उपस्थाप्य to be presented ६७१. १०७३, ७४, १६६९, १७९७, १८१०, ३४,३५ उपस्थित presented; approached ६३८, ४५, ५४, १९५९, ७६. - ७३१, ८१, ९०, ८४४. उष्ट्रघातिन् killing a camel १६... उपहत afflicted; injured १११७, १६१५, १९२५. उष्णकाल summer-time १९६५. उपहार a present; offering १९२५. ऊढा . married woman ८३०, १..,.९, २६ उपहास a joke १८४१. १२५०, १३८४, १४५३, १५२७, १९८२. . उपांशुघातक a secret assassin १६४६. ऊरुवेष्ट binding of the thigh १६८० उपांशुचिह्न a secret mark ९४९. ऊर्ब sp १८३९.. .... उपादान appropriating to one's self ८२३,२९, कर्णा wool ६०९, ८१०, १०.९, १६७३.. Ire, Page #616 -------------------------------------------------------------------------- ________________ . : Vyavahărakanda १९२९. ऋणव being in debt; indebted ६०५. ऊपर saline (soil) ७८६, १९७४. ऋणवत् debtor; being in debt ६०१, ९५,.७१४. कलय property; inheritance १०२६, १२४०, ऋगवन् see ऋणवत् १२५८. ८३, १३१९, ४७, ४८, १४२७, १५६१, ८०, ऋणशेष balanee of debt ७३१. १९६२, ऋणसमवाय aggregate of debts; several debts अस्थमाहिन् one who takes inheritance १३८९. | ७१६, २९, कस्सहर an heir ७८६, १५१७. ऋणादान recovery of debt ६२२, २८, ७५०, अलथाकिच्छित्ति continuity or non-cessation of ९४. inheritance १५२९. ऋणावत् being under obligations; indebted ऋक्थिन् an heir ६९१ ८०४. १२२३, १३५०, ५५, ५९९, ६००, १८९५. १५६९. ऋणिक a debtor ६३१, ५१, ५४, ५५, ५६, ६०, ऋग्वेदवाद saying or proclamation of ६२, ६७, ७०, ७६, ८९, ७०५, ०६, २४, २५, Rgveda १११९. | २६, २७, २८, २९, ३०, ३१. .. कण debt ५९९,६००, ०१, ०३, ०४, ०५, १०, ऋणिकुल family of a debtor ६५४.. ११, २२, २५, २८, ४७, ५१, ५५, ५८, ६०, ऋणिद्रव्यार्पण discharge of debt ६७६. . १२, ६४, ६६, ६९, ७२, ७४, ७५, ७६, ७७, ऋणिन् a debtor - ६२९. ४९, ५१, ५२, ५३, ५८, ७८, ७९, ८०, ८२, ८३, ८४, ८५, ८६,९०, । ६०,६९,७१, ७६, ७०६, २४, २५, २६, ३०, ९१, ९२, १५, १६, १७, १८,९९, ७००, ०२, •३, ०४, ०६, ८.७, ०८, ०९, १०, ११, १२, १३, ऋत truth; sacrifice; right; rite ५९९, ९६७, १४, १५, २०, २१, २३, २५, २६, २९, ३०, १२५५, १५९६, १८३६, ३७, ३८, ९५, १९८०. ३१, ३३, ३५, ८६, ९४, ८०५, ०८, ३०, ३२, ऋतु the menstruation; female puberty ७५, ७६, ९००, ११५१, ९७, १२०२, ०७, २१, १०१९, २०, २१, २२, २८, ४२, ५७, ९६,१८४८ २२, २९, ५९, ६१, ६२,७१, ७९, ८३, ८४,८५, १९७७. १३५६, १४४१, ५८, १५६८, ६९, ७१,७३, ऋत्विङ्न्याय occuptaion of an officiating priest १६१३, १७८७, १८४०, १९०२, ०३. ८७. १२२३, २५. ऋगकाति one to whom praise is due as debt fast a priest who officiates at the sacri fice ७७०,७१, ७२, ७३, ७६, ७९,८३, ९०, **7 purchase by money lent out be- १०३४, १२५२, ७८, १३९२, १४६८, ७७, forehand sao. १६०६, १०, ६४, १९२६, ७०, ७२, ८५. ऋणचित् giving heed to worship (paid as a कम N. of a semi-divine being ९२२. debt by men to gods) ५९९. ऋश्य the male antelope १८४०. ऋणच्युत् inciting to fulfilment of obligation | ऋषभ a bull १००२, १२३३, १६०६, २१. ६००, १२५८. ऋषि a sage ८१२, १३,६१, ९५६, ११०९, १२५८, ऋणनिर्मुक्त free from debt १२८५. ६०, ६१, ६२, ८२, ८३, ८४, १३४९, ऋणभाज् liable for debt ६९५, ७००, ०८. .७४, १६५६, १८३९, ४०, १९८०, ८१. कामोचन discharge of debt १३५५. ऋषिसंबन्ध relation by descent from the ऋणया going after or demanding (fulfil- | same Rshi १०३३, १४६४. ment of) obligation ५९९,६००, ०१. ऋष्यशृङ्ग N. of a sage १३२९. ऋणयावत् relieving from debt or obligations | एकच्छायाप्रविष्ट vide एकच्छायाश्रिा ७१२. | एकच्छायाश्रित involved in similarity (of debt) Page #617 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit worde _with_one_debtor (said of & surety who | binds himself to an equal liability with one debtor i. e. to the payment of the whole debt ) ६६७, ७१२, १२८१. एकजात sprung from one father १२३७, ३८, ४५, ६४, ७२, ७९, ९०, १३४८, ८४, १५८३. एकजाति a Sudra; once born १७७५, ८८. एकतीर्थिन् inhabiting the same hermitage १५०९. एकदेश & portion or division of the whole ७४९, ८६३, १०४०, १६८७. एकद्रव्य the whole undivided property एकोढा wife of one husband १२.७९. एकोदक & kind of relative १५३०. एकोदर & uterine-brother १५६२. एकोदिष्ट funeral ceremony having reference to one individual recently dead 33 ११५७, १३७७. एदिधिनु: पति the sister whose yet married ९९६. एव fuel ९१२, १६५७, ६५, १९१७. एनस् sin; offence १५१२, ९४, १६५६, ५९, एकांश single part or share ११८४, १२४२, ४६. एकान्तर next but one ११०४, ०५, १२८८, १८४७, १९८३. Index 5 husband of a younger elder sister has not been १७५१, ५७, ९३, १९६१, ६३, ६४. एरका a kind of grass १९३८. ११८४. एकधन some choice portion of the entire |ऐक्ष्वाक & descendant of Ikesvākcu १००५१ १९८९. wealth ११६४, ८३.. एकपत्नी & woman who has only one husband १०६२, १११३, १२६४, ७२, ९३, १३४८, ६२,८४. of property १०२९, १२३४, १७०२, १९८१. एकपर्व one joint १६८७. एकपाक cooking food in one house (i. e. ऐहिक pertaining to this world ७२४, २७. ओक an abode; dwelling place १२५३, ५४. ओदन boiled rice; grain mashed and cooked. living jointly ) ११४१, ४२, १५८८. एकपुत्र having only one son; an only son ११६६, १२४५, ५१, ५२, ८३, १३७०, १५७०. एकभक्ता faithful to only one १८५५. एकमुख having only one chief, superinten dent or agent १६७९, १९०४, १०. एकयोनि of the same caste or origin १२४५. एकरिस्थिन् sharing the same heritage १३२२. एक वर्णिक belonging to one and the same ऐन्द्र belonging to Indra १६२२. ऐलूष a descendant of Ilusd ८१२. ऐधर्य ownerships supremacy; abundance with milk १६७९, १७१८, १८९६, १९३८. ओषधि a plant ६०१, ८६३, ९९०, ९७,९८, १००२, ०४, ११२१, ८१, १६७१, १७५९, ६०, १८२३, १९२५, ३८. ओष्ठ the lip १६३८, ५३, १७९६, १८०२, २९, ३२ ८७. औक्ष pertaining to a bull ९९८. औक्ष्ण see औक्ष ११४४. caste ९५५, १०३०. एकशफ one-hoofed beast ११८३, १२०८, १९३८, औदनिक & cook १६७९. ५९. औदन्य (व) N. of a Rshi १६०१, ०२. एकस्त्रीपुत्राः sons born of the same mother औदुम्बर made of Údumbara tree १६६८. ११८४. एक्स्थ living together; joint ८६२, १६७६, औद्धारिक forming the part to be set aside [as a preferential share १२४६. औद्वाहिक & present received on marriage १२११, १५, ३२, १९८३. भोजपनि & descendant of Upajamghan १२७१. औपनिधिक relating to or formings deposit Page #618 -------------------------------------------------------------------------- ________________ 34 Vyavahārakānda ७३५, ४५, ४७,५०. कण्टकोद्धरण see कण्टकशोधन १६९२. औपनिषदिक concerning seereey १९२४. कण्ठ the neck १६१५, १८८७, १९१३. .' औपपातिक one who has committed a secon- कण्डूष N. of a man १३७६. ___dary crime; relating to उपपातक १४०१. | कण्व N. of a Rshi१२८८. औपासनावक्षाणानि half burnt fire used for | कदर्य a miser १५९३. domestic worship १०१६. कदली the plantain or banana tree ९६२. औपा(प)धिक fraudulent ८९९, १६९३, १७६४, कदू N. of a daughter of Daksa ८४०. १९२९. कनवक N. of a man १३७६. औरस a self-begotten legitimate son १२३९, कना see कन्या ९८१, १८३६. ६३, ६४, ६५, ६८, ७०, ७७, ७९, ८२, ८८, कनिष्ठ youngest ११४९, ८४, ८५,८ १३०२, १८, २०, २२, २४, २९, ३०, ४६, ४८, ९८, ९९, १२३५, ६०, १३२९, ५५, ९८,१४२१, ४९, ५०, ५१, ५२, ५५, ७१, ७२, ७३, ७४,७५, १५४३, १९८३, ८४. ७६, ८३, ८४, ८५, ८९, ९९, १४०१, ५०. कनिष्ठांश a share of the youngest 1१८४. और्ण woolen १७३५. कनी see कन्या ९६३, ६९. आर्ध्वदेहिक any funeral ceremony १११४, कनीनक a youth ९८०. १३५०, १५२३, १९८३. कनीयस् younger ११५९, ८४, ९५, १२३४, ८३. और्व N. of a Rshi १२५८. १३२९, ९१, १५९१, १८४१, ९३, १९८४. भौशनस originated from Udanas ११८४, कन्द bulbous or tuberous root १६१४.. १६१४. कन्धरा the neck १६१७, १७९६, १८१७, .. औषध a herb; medicine १०२४, १६६१, १७१२, कन्यका see कन्या ९७५, १११६, ९५, १३७५, १४१३, १७, १९२२, २४, ३०. २१, २२, १५८७. कंस brass metal १६१४, ७५. कन्यकाजात the son of an unmarried maiden कक्ष a dry forest १९४४, ७४. १३३१.. कक्ष्या a rope; girdle ९७८, १८३६. कन्यना see कन्या ९७५. कच the hair (esp. of the head) १७९४, कन्यला see कन्या १००३. १८९१. कन्या a girl; (unmarried) daughter; virgin; कच्छपं a tortoise १९८३. maiden ७०३, १२, ८१७, ६०, ६३, ७९, ८1, कन्चुक a dress fitting close to the upper ८२, ९६५, ७१, ७२, ७१, ९६, १..., ०२, part of the body १९७७. १४, १९, २१, २३, २४, २८, २९, ३०, ३४, कट dry grass or straw ९२६. ४१, ४२, ४३, ६९, ७२, ७८, ८३, ९४, ९५, कटक a bracelet १७६७. ९६, ९५, ९८, ११०१, ०३, ०९, १३, १६, १७ कटाग्नि fire kept up with dry grass or १८, १२००, २८, ३१, ३४, ७३, ८५, ८६, ८७, ___straw १६३९, ५३, १७६०, ६५, १८४४, ५०, ९४, १३०६, २९, ५०,७४, ७६, ८४, १४१६, - ६४, ८६, ९१. १७, २२,२७,२९, ४०,४७,५३,६०, ६२,६३, ७३, कटि the buttock १७६५, ९६, १८०२, २८. १५२५, ७५, १६०९, १८, १७६५, ७०, १८४३, कण्टक a thorn; any troublesome seditious ४७, ४८, ४९, ५०, ६६,६७, ६८, ६९, ७५, person; a certain bird १६०६, ९२, ९४, ८३, ९२, १९५०, ७५, ७८, ८५, ८६, ८८. १७०८, १९२९, ३०, ६५. Frima acquired at the time of daughter's कण्टकशोधन extirpating thieves or rogues | marriage ११२९, १२२८. १६७३, ७९, १७९९, १८२४. | कन्यागर्भ the son of a maiden (before wed. Page #619 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words lock ) १२८८. कन्यादातृ ( a father ) who gives a girl in marriage १०४१. १०२९, १२६१, १५५७, १६०५, १३, ६१, ७३ ७६, ८०, १७७२, ९५, १८५०, ८७, १९०५, १५ ३३, ४१, ४४, ७६. करद a tax payer ८९८, ९३२. कन्यादान giving a girl in marriage] १०२४. कन्यादोष fault, crime or blemish relating | करप्रतिभू - surety for tax-payment ८९८. करप्रद that on which tax has been levied. १९१४. to an unmarried girl ८७९, १०९७, ९८. कन्यापहरण abduction of a girl १७६१. कन्यापहारिन् an abductor of a girl १८४९. कन्यामकर्म defilement of a girl १८४८. कन्याप्रद see कन्यादातृ १०७७. कन्याप्रदान giving a daughter १९४३. कन्यायसविनी begetting only a female offspr करादान collection of tax १६७१. कराये revenue ७५४. करिन् an elephant १९७०, ७३. कर्ण N. of a king ( the son of Kunti ); the .ing १०३४, १४३१. ear ८१८, ९०९, २६, १६१७, ३८, ५३, १७६९, ८१, ९४, ९६, ९९, १८१७, ३१, ३२, ४०, ४९, ५०, ७२, ८७, १९६४, ७०. कर्णकील the transverse beam ९२६. बन्याभाग the share of a maiden १४१६, २९. कन्यालङ्कार ornaments worn by a girl १४१६, २८. कन्यासमुद्र offspring of an unmarried girl १३०६. कन्याहरण see कन्यापहरण १७६६. कपाल a cup १५९६, १९६६. कपिल the francoline partridge १५९७. कपूय bad; detested १५९२. the penis ९८८. कबन्ध headless trunk or body १६८७, १८५०, १९२४. कमण्डलु & vessel made of wood used for water by ascetics १३८.४. कमद्यू N. of a woman ९८२. कमल lotus १९८५. कम्बल & woolen blanket १६७३. कर tax; hand; s doer ८९८, १६११, १२, २६, ३८, ५०, ६९, ८२, १७०१, २७, ३७, ४६, ८१, ९६, ९७, १८१६, १७, ३०, ३१, ३२, ३४, ३५, . ७६, ८७, १९०३, २७, ३०, ४१, ४२, ६६, ६७, ७०, ७३. करक a water-vessel १६७२. करच्छेद 'cutting off of the hand १६६९. करण document; evidence; act; transaction; 35 act of proving ६३८, ८०, ७१५, १९, ३४, ३७, ८५, ८५९, ६१, ६२, ७१, ७२, ९९७, कर्तन cutting १८४, १०५८, १११३, १७०९ ९६ १८२३, ४६, ७२, ८२, ८३, ८८, ९१. कर्तृ maker doer perpetrator ६११, १२५४, १३५५, १६०९, ३२, ४८, ४९, ५६, ७१, ८२, ८४, ८७, ९०, १७९०, १८४९, १९६३, ६४,७३. कर्त्य to be cut off १८६७. क deed १८३७. कर्पास cotton ६१६. कर्मकर a wage-earner; labourer; servant ८१६, २५, २९, ४३, १९४१. कर्मकाल the time or period of work ८१७ ४०, ५५. कर्मकृत् a labourer ८२९, १७४७. कर्मचण्डाल ८३१. कर्मन् work; act; duty; occupation; products the invisible result of good or bad. conduct ६२७, ३४, ५५, ९५, ७०३, २०, २३, २६, २७, ५५, ७०, ७१, ७२ ७३ ७४, ७६, ७७, ८०, ८३, ८४, ८५, ८७, ९०, ९४, ८०८, १४, १७, १८, २०, २३, २९, ३१, ३४, ३५, ४३, ४४, ४५, ४६, ४८, ४९, ५३, ६०, ६१, ६३, ७०, ७९, ९४, ९३१,४५, १०१२, २९, ४०, ११११, १७, १९, ८५, ९३, १२२३, ४३, ५५, ५९, ६२, ६६, ८३, ८४, ८६, १३२९, ५५,८४, Chandala by work or action, Page #620 -------------------------------------------------------------------------- ________________ 36 Vyavahārakānda'' . . १४०२, ०४, ०५, २२, २४,३१, ४९, ५४,१५८३, | कर्मिन् a labourer; workman; performer of . १६०३, १०, १६, १७, १९,४१, ४८,५२, ५८, an act ७७९, १२२२, ३०, १६५४. ५९, ६२, ६४, ७३, ७६, ७७, ८०, ८१, ८२,८३, | कर्वट a village; market-town; capital of . ८५, ८६, ८७, ८८, ८९, ९०. ९१,९५, ५६, ___district ५६२. . १७०२, ४०, ४४, ४६, ५१, ६२, ६५,७०,७६, कर्शन making thin (the wealthy by exac१८३३, ३५, ३६, ४७, ४९, ८७, १९०४, १७, ting additional revenue) १९२४.. १८, २१, २२, २४, २५, २६, २७, २८, २९,३०, | कर्ष a particular measure; palling १६७७, . ३१, ३३, ३५, ३७, ४०, ४१, ४२, ४९, ७४, १८१६. ७५, ७६, ८१, ८२, ८६. | कर्षक a cultivator; peasant ६८०, ७२७, २९, कर्मनिष्ठापन termination of work ८४४. ७१, ७९, ८६, ८९, ९०, ८४३, ६१, ९१८, १९, कर्मनिष्पाक completion of the work (Shām- २९, ३२, ६०, १६६१, १९६७,६८, ८२. shastri); the result of the previous / कर्षण tormenting; torture; cultivation; work (Ganapatishastri) ८४४. tillage ८६१, ९३२, १७९५. कर्मन्यास the giving up of work; leaving कलञ्ज the flesh of an animal struck with one's duties ८४२. ___a poisonous weapon ७९४, १६७०, १९६८. कर्मप्राप्त subject to torture; criminal १६८६. । कलत्र a wife १११५. कर्मफल fruit of labour ६५५. कलविङ्क a sparrow १५९७.. कर्ममल regarding the religious duties ११२५. कलह strife; quarrel ८६१, ६२, ६३, १६१८,४., कर्मयोग performance of work ११२६. . १८००, १८, १९, ३१, १९७९. कर्मवध्य one who has committed culpable | कलाभिश knowing the .cralt ७८७, ९०. crime १६८७. कलि N. of the last and worst of the four कर्मवेतन wages for work; remuneration ८६१. yugas or ages; quarrel; strife; N. of the कर्मवैषम्य inequality according to work ७७०. die or side of a die marked with one कर्मशुद्ध irreproachable as to the conduct . dot; the losing die ११०९, १५, १८, १३७३, १३४८. ७४, ८४, १६५५, १८९७, ९८, १९०१,१४,३०. कर्मसंकरनिश्चय conviction regarding the error | कलियुग N. of the last and worst of the of religious duties ७७२. four yugas or ages; the present age कर्मसंबन्ध relating to work or duty (agree. १११८.. ment etc.); relation of religious duties कल्प a sacred precept; law ८१६, १०२४. - ८४३, १०२२. कल्पना ascertainment १७७४. .. कर्मसंयुक्ता connected with ( bodily ) labour; कल्याण happiness; beautitude; agreeable. (interest) to be recovered only by festival ८०७, ९२४, २६, ४२, १०५२, ५३, . physical labour ६२९. ७६, १३९१, १६२८, १९२७, ७८. . . कर्मस्पर्धा competition in profession १६१५. | कल्याणो beneficial; a good lady ९७०,७१,०१, कर्मस्वामिन् , master ८४८. ९७. १२८४, १८४०. कर्मान्त completion of work; work-shop | कवष N. of a sage ८१२, १३. १९२८. 74 oblation offered in Shraddha;offering कर्मापराध mistake in treatment १६७६. to Manes ८१९, १२४४, १५१३, २६. . कर्माभिग्रह seizure in ( criminal) act १६८२, कशप्लको the hinder parts ( originally of ८५. ___beasts of burden ) ९७४. .. Page #621 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words अ कशा flogging १६८७. ९५४, ५९, ६८, ७२, ७७, ८१, ८६, ९२, ९६, कशीका N. of an animal; a weasel (by | . ९७, ९८, ९९,१००१, ०६, १०, १७, २८, २९, . Sayane); pole-cat ( by Fick ); female | ३४, ४९, ५३, ६०, ६१, ६६, ६८, ०५ ichneumon ( by Geldner ) ९६६. ७७, ८८, ९७, ११००,०१,०३, १०, १२, १४, कश्यप N. of a Rshi ७९१, ९२, ८४०, ९९६ १९, ८५, १२०४, ४३, ७०, ७३, ८४, ८५, १२८२, ९४, १९८५.. . १३०९, ३८, ९१, १४०३, २८, ३०, ४८, ६०, कांस्य white copper or bell-metal ६०९. १६१६, २७, ४०, ५५, ७६, १७२४, १८३५, कांस्यकारक a worker in white copper or bell- ३६, ३७, ४७, ५० ६६, ८८, ९१, ९४, ९६, metal १९६६. ' ९७, १९००, ०४, १२, ३०, ६३, ६४, ७४, ७६, काक a crow १६०६.. ७७, ८१, ८३, ८८, ८९. काकणी a cowrie used as a coin १६१७,७५, कामकारणीय ( property ) to be enjoyed १९०५, ६७, ६८. . according to one's own free will १४३०. 1974 a descendant of kakutstha ( here कामकृत ( debt ) contracted through lust or ___Dasharatha and Rama)१०७५, ७६. sensuality ७१३, १६६५. काचभाण्ड a vessel or article of glass १६१४. | कामकेलि amorous sport १११९. काञ्चन gold १९४०, ६७. कामक्रोधप्रतिश्रुत ( debt incurred) by promisea काठक a particular branch of Black Yajur- | made under the influence of love or veda १९७८. ___anger ७०८. काण one eyed; monoculous ७८७, ९२०, ९२, | कामचार free or unrestrained act ९१४,१.10 ११८१, ८०, १५९९, १७७०, ७१, ७२, ७७,८७. २७, १२८४, १६१०,५३. काण्डपृष्ठ any other than a natural son; the कामचारिणी a licentious woman १०१७, २४, son who has left his original family १३९०.. .. १२६६, १३५२, ८४, १९३८. कामज ( son ) begotten of desire or काण्व a patronymic १६६५.. .. 'sensuality-.११९७, १३९५, १६, १८७०, कात्यायन N. of a sage ६५७. . १९८७. कात्यायनी N. of one of the wives of Yajn- | कामदान voluntary payment, gift for the valleya १०१०, १४०५, २४. ___sake of satisfying passion ६८०, ७५४, कानिक see कानीन १३५५. ८०७, १६७६. . . कानीन the son of an unmarried damsel | काममूता strongly affected by love tv, . १२६३, ६५, ७०, ७३, ७९, ८२, ८४, ८६, ८७, १८३६. ८८, १३०६, २०,३१, ४६, ४७, ४९, ५१, ७३, कामशल्या love-pointed ९९८. . . ... ७४, ७५, ७६, ९०, १९८०. कामसाधक means of sexual enjoyment1ec, कान्ता a wife १३०५, ७४, १६८२. .. कान्तार a forest १११०, १८५०, १९२२. . कामिन् desirous; amorous, enamoured ९७२, कान्तारग woodgoing; a forester, an outcaste ९६, ९८, १८८८. ६११, २०. कामुक enamoured or in love with; a lover 'कापिलेय derived from leapila १२६०, १९८१. । ८५१, ६३, ९९४, १६१९. काम desire; love; passion; lust; sensuality; कामोत्थाप्य to be sent away at will १३. . love or desire personified ६८५, ९६,७०३, काम्पीलवासिनी dwelling in the town named . १५, ७१, ८०५, १६, १८, ३४, ५१, ५८, ६३, Karnpdla ८४१. Page #622 -------------------------------------------------------------------------- ________________ 38 Vyavahārakānda काम्बोज a native of kamboja ८६२. ) कार्तान्तिक an astrologer ८६३, १६७९. . काम्य voluntary rite; desirable; lovely, कार्तिक N. of the 8 th month १९७९. ' beautiful ८७२, ९८८, १००६, ११२८, ८२, कार्पास cotton ६०९, १०, ३४, ३५, १६७०,१७१८, ३५, ४७, १९३८. काय body १०५३, १७९८, १८३२. कार्पाससौत्रिक cotton-cloth or thread १७३५. कायकर्मन् bodily work or labour ६३५. कार्पासास्थि a cotton seed ९५०. कायस्थ a particular caste of seribe १९३२. । कार्मार a mechanic ११२१. कायाविरोधिनी ( interest ) paid regularly कार्मिक an embroider; artisan ७६४, १७३५. without diminishing the principal | कार्य law-suit; duty; affairs; work; subject ६२४, ३४. of dispute ७५२, ५३, ५४, ५५, ९०, ८००, कायिका ( वृद्धिः) (interest ) paid regularly ०४, ०५, ०६, ०७, ०८, १८,३८, ४९, ५१,५६, without reducing the principal ६०७, । ६१, ६७, ६८, ७३, ८१, ८९, ९४५, ५२, ५७, १५, २४, २९, ३०, ३४, ३५. १०१५, ७, ९५, १११२, १६, १९, ८५, ९८, कार adoer; ( property ) obtained in the १३२९, ८४, ८५, ९१, ९४, १५७९, १६०३, २१ shape of taxes ६७४, ७३४, ८८९, ११३१, ३२, ४८, ४९, ५०, ५२, ५३, ५४, ७३, १७१२ १६७५. १३, १७, ५३, ६७, १८१४, ८७, १९०७, २२, कारक a doer ८६१, ९४२, १५११, १६३४, ८०, २६, २८, ३०, ४१, ४२, ६५, ६९, ७८. .. . १७६५, १९६५. कार्यकालमिता vide कार्यकालमिति ८५६. कारण cause; reason ६२८,७१०, ११, ३०, ८०६, कार्यकालमिति ( wages) stipulated for a certa ४०, ५५, ९८, १०२८, २९, ५९, ७६, १२८१, in work to be done in the fixed peried ८५, ८६,८७, १३४८, १५५८, १६१६, १८, २३, ५५, ८४, ८६, १७५३, ५७, ८७, १८३४, ५३, कार्यघातिन् one who spoils work ८०८.. ८५, १९१०, २२, ३६, ४३. कार्यचिन्तक taking care of a business: manaकारणादान possession (of a holding) on _ ger of a business ८६८, ७३. some reasonable ground ९२९. कार्यश prudent ११४७. कारणापदेश some ( reasonable) cause; pro- कार्यनिर्णय decision of a dispute ९५१. position of reason ६११. कार्यप्रसाधन accomplishment or fulfilment of कारयितृ a person causing to exeeed ( the ___work ८०५, rate of interest ); see कारक ६११, १६८०, कार्यप्रसिद्धि vide कार्यप्रसाधन ८०५. . ९०. कार्यमाना ( wages) fixed according to the कारिता (वृद्धिः) stipulated (interest )६०७, १५, estimation of work ८५६.. २४, २५, २९, ३१, ३५, १६८३, १९१०. .. कार्यविपत्ति failure or loss in action or enterafia a servant; worker; doer of an act prise ७९५. ११, ४१, १०१४, १११५, १३२९, १६००, १०, कार्यसिद्धि fulfilment of the object ७५३, ८९९.. १७, ५०, ५३, ९४, १७५७, ८३, ९७, १८२६, कार्थिक vide कार्यिन् १६३२. ८७, १९२१, २९, ३३, ६७, ७१. . a1147 a party, to a suit either as plaintiff कार an artizan ७३७, ८४३, ११२१, १६१५, | or defendant; a doer १६३२, १७०१. ७६, ७७, ७९, १७३०, ७२, १८५३. । कार्षापण a particular copper: coin ९०५, ३९,. कास्क see कारु १६७३, ९५, १९२९, ३५. १४२८, १६०९, १३, ३१, ६८,७२, १७७०,७१, चरशासितृ a master of artisans १६७३... ७७, ८७,९६, ९८, १८४७, १९९९, ४२, ४४,६८. Page #623 -------------------------------------------------------------------------- ________________ Index of the importante Samakrit words कार्णायस iron ११८४. १४, १५, २९. कार्मन् a particular wood १९७७. | किल्विष fault; blame; sin ६.१,०१ ०३,०५, काल time - ६१८, १९, ३१, ७२४, ५४, ५७, ६१, ७५८, ८३, ९०९, १६, १६००, ०८, ४८, ५६, ८०४, ५४, ८४, ८९, ९२०, १०२१, २४, ३१, ६७, ६८,७०, ७२, १७०२, ०३, ११, २१, ५१, ४२, १२३१, १४५२, १६१८, ७३, ७९, ८२, ८३, ५२, ८७, १८१०, १२, ३९, १९०२, २८,५० ८४, १७०६, १२, १७, ३५, ३८, ७१, ९५, ६०,६९, ७४. १८७१, १९००, २०, २१, २२, २७, ३०, ४२, किल्बिषिन् guilty; sinful ९०९,१६, २०, १११८, ४५, ५४, ६४, ६६,६९, ७४, ७८, ८५. १६७२, १७६३, १८३५, १९६२. कालकवन black-forest; N. of a forest १९२०, किष्कु a kind of measure ९२६. २१. कीट a worm; insect १६०९, १५, १७९७. - कालकृत (आधि)(a.pledge) redeemable within कीनाश a peasant; cultivator ७८४, ८४२, a certain period ६४३. __९२४, ५१, १२४६. कालखज N. of a race of Asura8 १६०३. | कीर्ति fame; renown ८४२, ९९७, १.१६, २६, कालमाना periodical-wages; salary ८५६. ६४, ८५, ८८, ११९३, १३९०, १६४८, १९८१, कालवृद्धि periodical interest ६१५. ८४, ८५. . कालसंरोध lapse of the (stipulated ) period; | कुकुर N. of a people ८६०, ६२. . keeping for a long time ६३८, ५०. कुकूल chaff; a hole filled with stakes, fire कालस N. of a hell १२८६. of chaff 9600, कालायस iron १६१४, ७५. कुक्कुट a cock १६१७. कालिका periodical interest ६२४, २९, ३५, कुक्कुटक the offspring af a Ugra by Nie८५६. ____di woman ११८५. काव्य coming from the sige Us'anas १३९१. | कुचेल a bad or dirty garment १.१६, २४, काश्यप N. of a sage ११८४, १२४५, ८५. | १३८७, ९०. काश्यपीबालाक्यामाठरीपुत्र N. of a teacher १९८२. | कुञ्जर an elephant ९१९, १७३६. 'काषायवसना wearing a brown garment (as | कुटुम्ब a family ६७९, ८०,८२, ९१, १६,९८, _by a widow ) १०२८. ९९, ७०८, १२, ९९, ८०२, ०५, २८, १०२८, काषायवस्त्र brown garment १९४३. २९, ३९, ११४७, १२२१, २९, ७३, १४३२, काष्ठ wood ६३०, ३५, ८७, ८५१, ५२, ९९,१६१४, १५८८, १६८२, १७२३, २५. १५, २१, ३०, ७२, ७४, ७७, १७३३, ४४, ४९, कुटुम्बकामा desirous of a second marriage, ६०, ६६, ९६, ९९, १८००, ०६, १६, १९, ३०, desirous of progeny १४३०. ४३, ६५, ५०, १९२४, ३३, ६५, ६६. कुटुम्बार्थ household expenses; the family कासन coughing १७९१. property ६९८, ८१७, ११९८, १५८४. : किंशुक N. of a tree ९३३, ३५. कुटुम्बाविरोध without harm to the family किङ्कर a servant ११११. ७९६. किण cicatrix १६८५. कुटुम्बिक a householder १६८९. ffiva substance from which spirituous liq-1 sfat head of the family; a householder .. uor is extracted६१०, २६, ३०,१७१८. ६७९, ९६, ९४९, १४०५. कितव a gambler ७१५, ८१२, ४२, ९७९, १६६९, कुड्य a wall ९२६, २७, ५३, ५९, १६१०,८३,८५, १३, १७१०, ४६, ५८, ५, ६४, १८९०, १४, १८००, २१. - ९५, ९७, ९८, ९९, १९०२, ०४, ०८, ११, १३, कुण्ठ lame; mutilated ९२०. Page #624 -------------------------------------------------------------------------- ________________ Vyavahärakānda कुण्ड son of a woman by another man | १२४३, ४४, ८५, ८६, १३९०, १४२९, १९६७, while the husband is alive 9098. ८१. कुण्डल an ear-ornament १३६३,८४, ८५. कुल a family; clan; congregation ६४५, ७३१, कुतप agarment made of goat's hair १९३८. ८१४, १७, ६१, ६२: ६३,७४, ९३६, ६३,१०१४, कुत्स N. of a Rshi ११६०.. १८, २३, ३०, ३१, ३५, ३६, ३८,४६,५२,५३, कुनखिन् having bad or diseased nails ९९२, ५९, ७६, ९६, ९८, ११०१, ०२, ०६, १६, ९७, ९५, १५९१, ९२, ९९. ९८, १२२७, ३१, ३२, ६१, ६६, ८३, ८५, कुन्ती N. of a woman १०२८, १२८४, ८५, १३२९, ५२,५६, ७३, ७६, ८४, १४०१, ५६,. १३७६. १५२०, ५५, ७५, ८१, १६०८, ४८, ८५, १७८४, कुपित angry; enraged ११५५, १९३०. ८९, ९१, १९१७, २२, ३१, ३२, ४१, ४३, ४४, कुपुत्र a bad son १३१६, १९८७. ६४, ७७, ८३, ८४, ८५. कुप्य base metal ६३०, ३२, ३५, ५०, ८ ,८३५. | कुलना destroying a family १०३३. . ९९, १५१३, २६, १६३४, ८२, ८४, ८९. कुलज born in a good family ७३८, ४७, कुप्लव a bad boat १३१६, १९८७. १५२१. कुबन्ध headless body; vagina १८७४. कुलजात see कुलज १३७३. कुबेर N. of a deity ८६०. कुलटा an unchaste woman १६५३.. कुब्जक a plant ९३३, ६१. कुलधर्म family custom १२८२, १९१८, २१, २२, कुमार a youth; child ७९१, १२५९, ८१, १३७४, ३१, ४२, ८४. १६६६, १८९४, १९८४,८९. कुलपा the chief of a family or race or tribe; कुमारक see कुमार ८६२, १००७. the head of a house ९२४, २६. कुमारिन् having youngsters ९७४. कुलपालिका vide कुलयोषित् १५२३. कुमारी , maiden; virgin; daughter ७९१, | कुलयोषित् a high born woman ११११. ८१४, ९७४, ९७, १००८, ०९, ११, १२, २१, कुलवृद्ध the oldest member or head of a ४०, ४२, १२८६, १४२९, ६३, १५२७, १८४३, family ८६१. ४४, ४९ ११४४. . कुलसंकर violation of a family; family-conकुमारीदाय inheritance of an unmarried | fusion १०१४. daughter १४२८. कुलसंतति propagation of a family; a descenकुमारीपुत्र son of a virgin १९८०. .dant १०६२, १११३. , कुमारीभाग the share of an unmarried dau- कुलसंनिधि the presence of the member of a ghter १४२९, ३७. family ७४४, ५९, १०५७. कुमार्य virginity १००१. कुलसंबन्ध relation of a good family १०३२. कुम्म ajar; a particular measure ९५०,६१, कुलस्त्री a high-born woman १०२६, ३२. ८११, ६३, १३९३, १६०९, २१, ७१, १७१४, कुलानुबन्ध a family-feud १५८१ ५०, १९८१. giere a receptacle; home 9009. कुम्भी a particular measure (of grain) कुलिक a kinsman १६३४. . . कुम्मीनसि N. of a demon १०३२. कुलीन belonging to a good family ७८४, कुम्भीपाक burning in a vessel १८५०. १०२२,३२,१३५६,१०६९,७१,१७११,१९२७. कृवव N. of a demon ९६४. कुलोद्भव sprung from agood family ८७३. कुरीर a kind of ornament १०००. कुलोपाध्याय family-priest ७११. कुरु N. of a people ८६२, १०१०, २७, ३३, कुल्मल the rod of an arrow ९९६,१४६४,१६००. Page #625 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words कुल्य .kinemam, relative .०,६३, ९२८,५१, | कूटकृत् see कूटक १७२९. . १.४०, २०३, ४५, ५१, १५१३, २५, १६.., कूटतुला a false scale १६६९,७१, १७४६... १९२२. कूटदेक्नि • eheating gambler १९०४, १४, १५. कुल्या .smalk river; canal ९२४. कूटपण्य fraudulent commodity १७६७. कुश grass १३६३, ८४, १६७२, १९३८. कूटप्रतिमान a false weight १६७१. कुशल expert ७८८, ८४३, १६७४, १७०८, ३५, कूटमान a false measure १६६९,७१,१७४६. . ___४६, ६८, १९१८, २७, ६६. कूटरूप counterfeit coin १६७५, ८०. कुशिक N. of a Rahi १२६१, १३७६. . कूटलख्यकार one who produces a falsified or कुशीलब an offspring of a Vaidehaka by an fabricated document १६०९, ७१. Ambasthā woman; a bard; actor ८४३, । कूटवादिन् one who charges falsely १६११,६९. ११८५, १६१७, ७६, ७९, १७१०, ७२, १८९२, कूटव्यवहारिन् a deceitfal merchant १६१८. १९०७. कूटशासन a forged grant or decree; a false कुष्ठ leprogy; a kind of plant ८७९, ८१, ediet १६.९, १३, ३२, ७१. ९९७, १०३०, ३४, १७७२, १९६५. कूटश्रावणकारक one who makes a false claim कुष्ठिन् leprous ८८१,१०३४, १११८, १ (of debt) १६८०. १४०४. कूटसाक्षिन् a false witness १६११, १२, ८०, कुसिन्ध a trunk १६०६. १७५८. कुसीद loan; debt; usury; lending money सुवर्ण (स्वर्ण ) eounterfeit gold (coin )१६८०, at interest; lending in kind ( and not १७३२, १९३२. in coin ) ६०१, ०४, ०७, २४, २८, ५३, ७९, कूटाक्ष a false dice १९१३. ७१५, १६, ८१९, ११२४, २७, ३०, १५८१, कटाक्षदेविन् gambling with false dice १६६९, १९२७, ८५. १७५९, १९०३, ०९, १३, १४. कुसीदपथ usurer's way ( of behaviour) ६१४. कूटावपात a hidden or unknown pitfall १६१७, कुसीदविधि law of debt ७०६. २०, १९२५. कुसीदवृद्धि. legal interest for money lent | कूप a well ६६०, ८९६, ९२६, ३१,३७, ४२, ४४, ६०६, १२. ४८,५०, ५५, ५८, ६२, १२२२, १६१३, २०, कुसीदिन् = usurer; money-lender ६०४, २४, १७१८, १९८५. . १९७१. कूर्म a tortoise ९६१. कुहक a cheat; rogue १०२५, १६७६, ७९,१७५८, कूश्माण्ड a kind of pumpkin-gourd; N. of a १९०५. ___Bacrifice १६०३. कूचक a wheel by which water is raised | कृच्छ difficulty; hardship; painful; auster from a well (Zimmer); female breast ity; penance १६६५, ६८, ८१, १८४६, ८४, (Roth) ९९.. - १९२३, ४२, ७८, ८४, ८५. . . कूट hornless; false; fraudulent ११८१, १६१३, कृत donedecided; the son made; the first १७, ४९, ६९, ७५, ८२, ८९, १७२९, १८१३, and best of the four yugas; N. of the १९२५. die or of the side of die marked कूटक a cheat १७२९.. with four points or dots.६१४, ४२, ४५, कूटकर्तृ see कूटक १६११, ६९, १७६६. ४९, ५२, ७६, ९५, ७१३, ४८, ५३, ५६, ८५, कूटकर्मन् fraudulent act १९०४. ८५०, ६०, ६७, ८५, ९५२, १००१, ३३, ७६, कूटकारिन् see कूटक १७६७... ११११,१६, १८, १९, ३०, ८४, १२३४, १३४६, Index 6 Page #626 -------------------------------------------------------------------------- ________________ :: .. Vyavaharakanda . ४८, १४५२, १५८४, १६०१, ७२, ७४, ८३, | ess; sorcery; magic, enchantment ९४३, ८५,८७, १७०२, १८१३, १९, २९, ३०, ५०, १००३, ०४, ३३, ५३, १६२१, ३१, ८०,१९३.. ८५, ९०, ९१, ९४, ९७, ९८, ९९, १९००, ०१, | कृत्रिम artificial; the son made ९२९, १२६३, ०३, ८, ११, १२, १५, २९, ३०, ३३, ३५, ६९, ७०, ८०, ८४, ८७, १३०५, २०, ३४,५१, ३६, ३९, ४०, ४३, ६६, ८३, ८५., ५५, ५६, ७३, ७४, ७५, ७६, १७३३, ५९, $1h one enslaved for a stipulated period; १९८२. the son made; artificial ८३२, १२८७, ८८, कृत्रिमक see कृत्रिम १३५२. . • १६८१, १८५०. कृमि a worm; insect ९०८, १६, १९. . कृतकाभियुक्त one under the pretence of havi- कृषि tillage; agriculture ७८६, ८५, ८१८, १९, .ng been charged १६८०. ... ३५, ६३, ९८, ९२४, ४४, ७९, १११९, २४, कृतकाल ( a pledge) deposited for a certain २७, ३०, ३१, १६१७, १८९५, १९२७, ८५.. ! 'time; appointed time ६५४, ८२४, ३२, कृषीवल a cultivator of the soil;an agricultaकृतकालोपनेय ( a pledge ) to be redeemed | rist servant ७८७, ८२८, ४९, ९६२, १०७१. ! within a certain stipulated period ६४८. | कृष्ट ploughed; cultivated ९३०. . . कृतदार married; one who has obtained a | कृष्टफल the product of a harvest ९४३. .. wife १०७५, १३९१. कृष्टराधि successful in agriculture ९२४. कृतदुर्ग one who has built a fortress १६९२. कृष्टसद see कृष्टफल ९५४. .. .. . कृतपण one on which wager has been laid कृष्ण the god Krsna; black (wealth); १९१३. a black deer ८६०, ११२९,३०, १८४०,४५, कृतप्रतिभू one who has furnished a surety १९२०, २१, ७३, ८३, ८७. ७२८. कृष्णद्वैपायन N. of a sage १२८५. . कृतभार्य see कृतदार १३७३. कृष्णधान्य black-grain ११८४, १३ कृतयुग the first and the best of the four कृष्णमृग a black deer १९२१. Yugas or ages ११०९. कृष्णयोनी black-race ८०९. . कृतलक्षण marked; branded ७३७, ९१९, २०, | कृष्णल a particular coin ८४४, १०५८, १६१४, . १६२७, ८१. ५७, ७०, १७१९, ६५, ६६, १८९०, १९६५, ६५, * कृतवेतन paid ९.१२. ७५. कृता an appointed daughter १२९७, १३००, कृष्णा ( त्वच ) black (race); N. of Draupadi । ५०, १५१६. ८०९,१०२७. . कृतागस् one who has committed an offence कृष्णायस iron ११८४, १३९०. .. १८२९. केत desire; wish; abode (Sayana) ९८८.. कृताङ्क marked; branded १६०९, १७९६, १८०२, केदार a field ९००, ३०, ४४, ४५, ४८, ५८, २८, ४७. १०७१, ७२, ११२७, ३१.. कृतान्न prepared food १२०४, ०६, ०९, २२, ३१, केलि amorous sport १८५२, ८१. . . ३२, १७४५, ५०, १९८८. केश the hair of the head १६८५, १७९६, १८, कृतोदाह married १३७३. १८०३, १६, २९,७१, ८७, ११, १९३८, ... कृत्तिका a constellation १.०८. केशव N. of Viame ८६.. कृत्य occupation; festival ६०९, ८६२, १११९, | केशाकेशि hand to hand or hair to hair १९३०. १८५०,७०, ८९. कृत्या a kind of female evil spirit or sorcer- केशिन् N. of a people १.०३. Page #627 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 48 केसर the mane १९७३, | कौशिक a descendant of Kushilca. १३७६, बेसरिन् . lion; N. of a monkey (husband | १७६१. of the mother of Hanumān) ८०७, कौशेय silk-cloth १६४६, ७३, १७३५, ४५, ४७,, १३२९. . १९३८. कैकेयी N. of the wife of Dasaratha १०२८. | कौसल्या N. of Rama's mother १०२७. . पेट produced from an insect (cloth, silk | erat connected with or relating to loan; __ete ) ६३२. . ___usurious ६३८, ५०. कैलास N. of a mountain १३७७. thio a sacrifice; performing designs; intellकैवर्त a fisherman ९३७, ५१. ___igence; intention ७७१, ७२, ८११, ९६३, कोप anger १६१४, ५१, १७७२, १८०१, १९३०, ७०, ७४, ९६, ९८, १०१९, २१, २२, २८, ४२, . ३३, ४१,८३. ५७,९६, ११५९, १८९६, १९७१, ७७, ८५. . कोप्या acceptable ( current coin )१६७५. क्रम order; succession ६२८, ३०, ९१, ७०२,०८, कोश store-room (indicating corn); wealth; __ २५, ३०, ३१, ६८, ८३४, ४८, ५१, ६२, ९००, a kind of ordeal; treasury; body of the २८, १०४०, ९४, १११०, १२१५, २४, १५०९, chariot ६३५,८६०,६१, ६२, ६३, ७३, ९२८, २२, २७, ८४, १६४७, ५२, १७४८, ८५, ९२, ४९, ५८, १०००, १२२२, ३०, ४४, १५८२, १८२२, २४, ३३, ८०, ९६, १९०५, ३०,४२, १६१२, ५५, ६३, ७१, ७५, ८९, १७६५, ४३,६२,८४,८६. . १९२८, २९, ३०,४१, ४९, ५०, ५६, ६२, ६५, | क्रमागत hereditary; ( property ) obtained ६७, ६९, ७०. by: inheritance ७८३, ८०७, ३०, ९४९, कोष्ठ a granary ९२७, १६२९, ८९, १७१३, १११०, ३१, ८०, १२२८, ५२, १४७३, १५२७, ६९,८९, १९८३. कौटल्य N. of the author of Arthashastra | क्रमायात descended; hereditary ७०९, ८६,८०३.. ..८४४, १०३८,४०, १२०७, ८८, १६१४, १८००, क्रमुक the betel nut tree ९६२. - १९०४. . . क्रमोद married in order ( of the castes) कौटसाक्ष a false evidence १९६४. १३५०. कौटिलीय relating to Kantalya१०३४. क्रय a purchase ६३२,६०, ७३१, ५२, ५४, ५९, कौटुम्बिक relating to family ८२८. ६०, ६२, ६४, ६६, ६७,६८,७५, ८९, ८७९, कौत्स N. of a R8 १६६५, १९८२. ८९, ९० ९१,९६, ९८, ९९, ९००, ०१, १११८, कौत्सीपुत्र N. of a teacher १९८२. २२, २६, २९, ३०, ४१, १४२४, ६३, १५६८, कौन्तेय a son of lounti १०३३, १२४४, १९८३, ७५, ८६, १६७४, ७७, ७८, ८१, १७०७, ३१, ८६. १९०४,२७. कौमार infancy; youth ७०३, १०२०, २७, ३१, क्रयधर्म the right to purchase १२६८. __४५, ६२, ७६, ९९, ११०३, १८, १२७३, ८४, | क्रयमल्य price of a commodity purchased ८५, ८७, १३८८, १५५५, १९७७, . ७५४. . कौमारी a maiden १११५. क्रयविक्रय sale and purchase; trade ७८५, कौरव relating or belonging to kurus १२८३, ८८८,९८. - १९६४. क्रयविक्रयण see क्रयविक्रय ८९८, ९९. aiks belonging or relating to a family क्रयविक्रयधर्म law regarding purchase and १५८८. ___sale ८८६, ९८. कौलाल potter's ware १६७२. | क्रयविक्रयानुशय rescission of purchase and sale Page #628 -------------------------------------------------------------------------- ________________ 44 Vysvaharakanda ९४९. क्रयविक्रयिन् one who purchases and sells; a trader ७७८, ८४, १७०६, ३१, १९२७. ऋसिद्धि validity of purchase ०६ ९८.९०१ अविन् a purchaser ८८८, १३, १७, १९. मयाद consuming flesh; carnivorous animal ११६२, १२५९, ८७. कागा willingly (Monier Williums ) doing केष commodity ९१. doer ११६०. क्रिमि & worm: insect : .. क्रिया evidence; transaction; work; duty ६६२, ७०, ७४, ८०, ७०४, ३२, ३३, ३४, ८४, ८६, ८०५, ७२, ७३, ७४, ८२, ८६, ८९.९४५, १०५५, ११०६, १२, २९, ३०, ९३, १२३४,८८, १३०५, १४५७, १५८०, ८२, १६१६, ४३,१७१०. ४६, १८५२, ८१, १९०५ ०७, १४, २०, ४१. क्रि (क) यान्त ( a pledge ) ending in purchase ६३७. "क्रियाभेदा: various claims ६२८, ७३४. treat a contract १०७४ क्रियालोप discontinuance of any of the essential rites १३१० of the क्रियावाद a lawsuit १९४१. शिवादिम् claiming judicial investigation १६५४, १७०३. क्रूर & rogue; criminal १६८५, १७१०, १५०० १४. क्रेट & purchaser ७५७, ६०, ६१, ६३, ६५, ६७, ६८, ६९, ८१७, ७८, ८३, ८५, ८६, ९०, ९१, ९३, ९४, ९६, ९९, ९०० ०१ २८, १६११, ७८० ८०, १७३२, ५५,०९, ६२. क्रीता purchased ९९५, १३७७. क्रीतानुशय rescission of purchase ८९३. क्रुद्ध enraged ७०३, ८०४, १३, १०७५, १०७३, क्रोध wrath; anger ६९५, ७१३, ८००, ०५, १३, १९, ६१, ९५२, १०२०, ४९, १२८४, ८५, १६१६, ४५, ४७, १७८७ ९१, १८३३, ४१, ९९० १९१४, ३१, ३६, ६३, ६४, ६५. क्रोश a measure of distance १६६४, १७४२. क्लीब impotent ८०५, ४२, ९९२, १०३४, ५६. ९८ ११००, ०७, १२, १६, १७, १८, ६४, १२९, ७०, ७३, १३०४, ५०, ८७, ८९, ९१, ९२, ९३, ९४, ९८, १४०४, १५०९, १७७२, १८४०, ८१० ८८. क्यूांश prescribed share १५२३. क्लेश pain; torture ९४७, १६१९, ८६... शण्ट painful punishment १६१९, १९७०. है impoteney imbecility ९५१, १७०२. wound; injury ८५११११६१६४७,४९,८२, १८२४ ९१. क्षतयोनि deflowered १०.५. क्षता ( a woman ) enjoyed; defiled १०८८, १३३१. ७२७. क्रियासमूह कर्तृत्व performance of a joint transaction १५८२. क्षत (त्ता) see क्षत्तृ ११८५. जीवा sports play ८६२, १०२६, ८५. जीत purchased ( things song slave) ७३२ छ chamberlain; the son of a Bhadra man and & Ksatriya woman १००९, ११०५, ८५, १८४०. ३३, ३५ ६४, ६६, ६७, ६८, ८१७, २१,२९, ३२, ८८, ९०, ९४, ९७, १११८, २६, १२६३, ६५, ७०, ७८, ७९, ८३, ८४, ८८, १:२०, २४, ४६, ४८, ५५, ५६, ५८, ७२, ७३, ७४, ७५, ७६, १५२०, १६११, ८३, १८३७, ८५, ८९, १९२८, ८५ क्षत्र vide क्षत्रिय ७२९, ८३६, ३७, ११२२, ८५, १४६४, १५१८, १६००, १७६२, ७४, १९३१,३६, ४३, ६१. क्षत्रज begotten by a Kyatriya १२४९, ५१. क्रीतक ( the son ) purchased १२६६, १३०८, क्षत्रधर्म the duty of & Ksatriya १६६७. ५१ ८४. क्षत्रवृत्ति occupation of a Kaatriya १९३०. क्षत्रिय & member of the second caste; & member of the warrior-race ८०३, १३, १४, १७, १८, १९, २०, १०२२, ३२, ३९, १२, Page #629 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words ११०५, १६, २२, २३, ३१, ८४, ८५, १२३९, milky sap ९३३. ४०, ४३, ४४, ४५, ५१,८७, ८८, १३६५, ९६, क्षुद्(५) hunger ७०३, ११०३, १६८६, १७२० १५१२, २४, ३०, १६०६, ०८, १०, २०, ३६, १८३१, ३४, १९००, ६६. ७०, १७२१, २६, २७, ५२,६६, ६९, ७१, ७२, क्षुद्र very small; trifle ७८७, १६३४, १७४४, ७३, ७४, ८८, ९०, ९२, १८३८, ४६, ५०, ५९, ५९, १८००, १०, १९१४, ७६. ६०,६३, ६४, ९०, १९२७, ३२,३६, ५०, ६५. क्षुद्रकद्भव्य minute or trifling thing १.३६, क्षत्रिययोनि a race of Keatriya १५९२.. १६१४, १७, १८००. क्षत्रियवध homicide of a Kratriya १६०६. क्षुद्रव्य see क्षुद्रकद्रव्य १६७०, १७३८, ४५. क्षत्रियश्रेणि a corporation of warriors ८६२. क्षुद्रपशु a small cattle; a minor quadraped क्षत्रियस्व property of a Ksatriya १२४४. ९०५, ०६, ३१, १६१४,१७,२१,१७४९,१८००, क्षत्रिया a woman of the second caste ११००, २२, १९२२. ___०५, १२, १२३९, ४३, ४४, ८७, १८५९, ६०. क्षुप a small tree १८२३. क्षत्रियाजात a son by a Ksatriya wife १२५१. क्षेत्र a field; landed property; woman; wife क्षत्रियापति a husband of a Ksatriya १०९३. ६०७, २९, ५३, ५४, ५७, ५८, ६१, ७३१, ५०, क्षत्रियापुत्र see क्षत्रिया त १२४०, ४४, ४५. ६४, ६७, ८६, ८७, ८०३, ०७, १४, ४२, ९०, क्षत्रियासुत son of Ksatriya, ११०५, १२४६, ४७. ९५, ९६, ९८, ९९, ९०३, १०, ११, १३, १४, क्षपण, abstinence; interruption; spending १६, १७, १९, २०, २२, २५, २६, २८, ३२, ..१४०४, ६६, १९२३, ७८. ३७, ३९, ४०, ४२, ४३, ४६, ४८, ४९, ५२, क्षय expenditure; loss; decrease ७०७, ३७, | ५४, ५५, ५६, ५८,६०,६१, ६२, १.०२, २७ ५७, ८१, ८५, ८१८, ६१, ८६, ९२, ९५, ९४७, .. ७०, ७४, ११०२, ०३, १५, १७, ८०, १२.१, ५२, १०१४, ६५, ११०२, १२८३, १३७३,१४७३, . २२, ३०, ३२, ५२, ६३, ६४, ६७,६९, ७१,७९, १५५३, १६७४, ७५, १७०७, ३५, ४६, ४७,४८, ८४, ८७, ८८, १३२९, ७४, १५६९, ०५ .१९२७, ३०,४३, ८५. ८०, ८१, ८९, १६१४, १८, १९, ३९, ४२, क्षयाह a lunar day that is omitted in the ४६, ८९, १७२६, १८४०, ९६, १९२२, ४३,.५ adjustment of the lunar and solar ७६, ८८. ___calendar १५८९. क्षेत्रज the son begotten on the wife (by क्षात्र the dignity of a ruler १९३६. an appointed man); the son of an app- क्षात्रसंग्रहीत charioteer and driver १.०९. ointed wife (by an appointed man ) क्षार caustic alkali १६७८, ८०, १९३८. ९४४, १०८९, ११९२, १२६३, ६४, ६५, ६९, fafar the earth; the soil of the earth; des- ७०, ७२, ७९, ८२, ८३, ८७, ८८, १३०४,.., - truction ९४०, ४५, ५७, १२४३, १६.१, १५, २०, २२, २४, २५, २९, ३०,४६, ४८,४.... १९२९, ५६,५७, ६६. ५१, ५२, ५५, ७३, ७४, ७५,७६, ९९, ४०१, क्षीण diminished; wasted; lost १६८२, १७२३, | १९०५, ८२. ४८, ६६, १९६५.. क्षेत्रजात see क्षेत्रज १२८८, १३.३०. क्षीब intoxicated १११६. क्षेत्रपथहिंसा the destruction of fields and क्षीर milk ८३५, ९१९, १६००, ७०, १७१८,६५, ___roads ९०६. . '. १९०१, २५, ६७. क्षेत्रमर्यादा boundary of a field ९२६. क्षीरभृत ( a servant ) receiving wages in the क्षेत्रविरोध dispute or quarrel regarding land. • form of milk ९०७ ___ed property ९२५, ४४. क्षीरिन् N. of several plants containing a| क्षेत्रविवाद see क्षेत्रविरोध ९.२९.५१. . Page #630 -------------------------------------------------------------------------- ________________ 46 Vyavaharakanda क्षेत्रस्वामिन् owner of a field ९४६, ६०, १२८७. बेक्टर one who illegally takes possession of a field १६०८, २६. क्षेत्रहानि damage of a harvest ७८७. क्षेत्रांश & portion of the arable land १५१९. क्षेत्रविकार ownership of land ९४४. क्षेत्रापहर्तृ see क्षेत्रहर १६५४, ५५. a त्रिक land-owner husband] ९०३, ११,१२, ४८, ६०, १०७४, ११०२, ०३, १२८२, १३१८, ४७, ४९, १७१४. ७४, १११७, १२७२, ८२, ८८. क्षेत्रिय an adulterer १३८७. क्षेप a throw; abuse १६२१, १७६९, ७०, ७९, ८१, ८२, ८९, १९६७. क्षेम residence १२३३, १६६४, १७६०, ८१. क्षोणी the earth ६३७.. श्रम linen १६७३, १९३८. क्ष्मा the earth १८३७, ४१. खग & bird १९७८. खअ lame ७८७, ९२०, १७७०, ७१, ७२, ७७, ८७. खट्वा & cot १७४५, १८५२, ८१. खण्डाधि & pledge or security for the specific interest on the amount lent ६३७. ९४८, ६०. क्षेत्रिन् see क्षेत्रिक ८३९, ९५, ९१४, ६१, ६२, १०७०, खिलोपचार expense incurred in tilling the waste piece of land ९४८. खुर & hoof] १९७६. सेट villages residence of peasants and farmers ९६२. खोर old ११८१. गङ्गा the river Ganges १९२०, २१, २४. खदिर a kind of tree १९६५. खनमान & digger ९६८. खनि & mine (esp. of precious stones ) threshing-floor granary ५०६, ३०, १६१९, ३९, ८९, १७२६. खलति bald-headed ९९२, १५९९. १६७५, ८८. सचित्र apade shovel १६८. नित्रिम produced by digging १२४. खर an ass; donkey ६९५, ८५४, ९०४, ०५, ०६, १३, १७७१, १८३४, ४५, ६९. सरपट्ट N. of a book ( dealing with robbery ) [by Ganapatislidetri ]; the back of an ass ( Shāmshāstri ) १६८७. सरमान donkey-cart १६७२. खर्जूर & kind of date १७६१, ६३. सबै erippled a baked pot ( Sdyana ); dwarf९९२, १९. a mountain-village $12. खशजात N. of a people १७०२. स्वत digged ploughed १२७, ३०, ४८, ११३१, १५९८. खादक a debtor ६६१. खादिर made of khadira wood १७०२. खिल & piece of uncultivated or waste land गज an elephant १०५ १६०९ १ १७४५, ९५० १८१०, ३५. गण & guild; assemblage of kinsmen; flock;; tribes corporation ५९९ ८६१, ६९, ७०. ७१, ७२, ७५.७६, १०७६, ९८, ११०५, ११, १५२७, १८९५, १९२२, ३२, ३३., गणक an arithmetician; accountant १७५९, १९१४. गणद्रव्य goods belonging to corporation or tribe ८५९, ६७, ७६. गणन counting; calculation १७६२. गणनाकुशल an accountant ७२७. गणभेद division or difference in a tribe ८६१.. गणमुख्य the head of a tribe or guild ८६१. गणिका a courtezan १०२५, १८४९. गणिन् member of a community or tribe ९४४, ५१, ५५. गणिन anything that is computed ८८६ १७५०. गण्डिका trunk of a tree १९२४. गण्डूष N. of a son of Sūra १३७६. गण्य to be calculated १६७७. गतप्रत्यागता ( a damsel ) who having gone to Page #631 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words her husband's house has returned back tion १०१४, १६५३. .. ... (upon his death) १०१९, १३०९. गर्भपात miscarriage; abortion १८८७. .... गन्ध perfume; smell ९७३, ९८, १०२६, ७६, गर्भभर्मण्या provision for confinement ८१.. १११३, १८, १२२३, १३७६, १६०२, ४५, ६५, गर्भवध abortion १०२१,८६. .. ..... ७१, ७८, ८२, ८५, १७२९, ९८, १८८१, ८५, गर्भविस्रंसिनी see गर्भनी १०९९........... ८७,८९, १९३८. गर्भसंभव pregnancy; impregnation १.८९ गन्धर्व a class of deities ९७६, ८५, १००१,०२, गर्भस्थ situated in the womb ६०५, ११८०. ०३, ०८, ८६, १८३६, ४५, १९०२. गर्भाधान impregnation; impregnation rite गन्धारि N. of a people ९६६. ११०२, १४२२. गभ the vulva १८३७. गर्भिणी a pregnant woman ९३९, ११०१, ०६, गम see गमन १८७४,७९. १२७०, ७३, १३०७, १४०२, १६१९, ३१, ८७, गमन going; co-habitation; sexual-intercou- १९२७, २९, ४६. _____rse ८३९, ६२, ६३, १०३०, ३६, ९८, १६०६, गल the throat १७६०, ९४ -, ०९, ८२, १८४२, ४६, ४७, ४८, ५०, ८३, ८६, गवत्र a cow ९१८. .. ९०, १९१९. गवाक्ष an air-hole ९५८, ११११. गम्या approachablé; ( a woman ) fit for co- | गवालम्भ killing a cow at a sacrifice १३७४. ___habitation १०२०, १८७७,८३. गवाशिन् a cow-eater १९४१. गय N. of a Rshi ( son of Ptati) ९९६. ग(गा)वेधुक a particular grain १८९७. गया N. of a city in Northern India १३२९, गात्र a limb १६८५, १८२४. ४९, ५०, ५२, १९८२, ८७. गाथा a verse; song ८११, १०००, १, १११६, गरगीर्ण poisoned १६००. १२८६, १९२१. गरद a poisoner १६०८, ०९,२६, ५३, ५४, ५५, | गाथिन a son of Gathin १२६१. गाधि N. of the father of Vishvāmitra गरप्रद see गरद १६१२. १३७६. गरुड N. of a mythical bird ८४.. गान्धर्व a horse; the form of marriage called गर्त a hollow; a table for playing at dice after the Gandharvas which requires ९५३, ६१, १२५५, १९४१. | only mutual agreement ८९९, १०३४,९६, गर्तानूप ( a field) which has many holes | ९८, १४३०, ३९, १९७८. ____ and is wet ७८७. गान्धार N. of a people or country (Afganiगारुह् ascending the seat of dice १२५४. ___stana) १७७२. गारोहिणी see गर्तारुह् १२५५. गायन a singer ७८७, ९०, ८६३. गर्दभ an ass ८१०, ९०५, १११३, १६४४, ५३, | गार्गीपुत्र N. of a teacher १९८२. १८११, ४८,८६, ९०. | गागीयमानव a descendant of Garga and गर्भ the womb; an embryo ६०५, ८१७, ९६८ Manu ८०५. । ७६, १००५, २१, ३८, ४७, ८३, ८६, ११०२, | गार्भ woman's property १९८३. १३, १८, १२३६, ५४, ५७, ५९, ८७, ८८, गार्हपत्य the householder's fire ९८१,८५,१००१ १३०८, ३४, ७४, १५६८,८७, १६००, १८,३४,। । ०५, ०७, ०९, १८९६, १९८५. ३७, ५१, ५२, १८३६, ३९, ८७, १९२२, ७९, गाईस्थ्यनयमिक rites obligatory on the order ८५.८९. ___of a house-holder १९२१. गर्भनी an embryo-killer; procuress of abor- | गार्हस्थ्याज household affair १७९५ Page #632 -------------------------------------------------------------------------- ________________ Vyavahidrakanda गिरि , mountain १९२१. १६१९. गत a song ११०७, १३६४. गुरुतल्प a teacher's bed; the .violation of a. अच्छa bush १८२३. । । Guru's bed ( intercourse with his मुगल a particular measure १९६८. wife ) १५९२, १६०६, ०९, २७, ८७, १८४७, गुड a kind of sugar ६०९, २६, ३०, ३२,। १९७०. १६७०, १७१८, २९. गुरुतल्पग see गुरुतल्प ७७२,१०६६, ११०१, १५९२ पुष quality; virtue; fold ६०७, ८, ०९, १०, १६०३, २७, १८७४, ८२. २१, २६, २८, ३०, ३२, ३४, ३५, ६०, ६१,६८, गुरुदक्षिणा the fee given to a preceptor ८२६ ९५, ०३१, ३५, ५०,५४, ५६,६४, ७८, ८४, १०२१. ८०३, ५१, ६०,७५, ७८, ८५, ९४, ९.६, ०९, गुरुनियोग appointment by a Gure. ११०१. १७,१९,४७, ५२, ५७, १.१९, २६,३१,४२, | गुरुपत्नी wife of a Guru. १०६४. ५१,६०, ७०, ७१, ७७, ९६, १११४, १३, गुरुपरिकर्म requiring much skill १६७४.." १२३८, ४४, ५१,८०, ८४, ८५, १३०५, २६, गुरुप्रमापणी one who murders her Guru ७३, ११, ९२, १४०२, १५८३, १६१४, १३,३५, १६३८. ६४, ६९, ७०, ७२, ७३, ७७, १७०६, १४, १७, गुरुप्रसूता one who has obtained the per२१, ३३, ६७, ८४, ८९,९०,९१,९८, १८०६, __mission of her Guru १०१२. . . ३०, ३२,४९, ५१, ६५, १९२७, ३०, ३६, ४४, गुरुलाघव importance and unimportance; ६७,६८,७०, ७६, ७९,८४, ८८. ___gravity or otherwise १६१८, १९३०, ६६. पुणवत् endowed with good qualities ८५६, गुरुशास्त्र the great law १९८३. १०१९, १२३९, १३२८, १४०३, १६१३. गुरुशुश्रूषण obedience or service to one's सुद the anus १७९६, १८०२, २९. ___Guru १११०, १५२३. . गुप्त seeret; hidden; protected ९०६, १०२३, गुरुशुश्रूषा see गुरुशुश्रूषण '८३४. १६२०, ५२, १७६२, १८४२, ४६,५८, ५९, ६२, गुरुस्त्री wife of a Guru ११०६, १८९१. ८५, ८६,८७, ८९, ९२, १९४९. गाणी a pregnant woman १६११, १९४४. any venerable or respectable person | गुल्फ the ankle १०२५. (father, mother or any relative older गुल्म a bush; shrub ९३३, ५०,१६०९, ७०, ९५, than one's self ); a spiritual parent or १७१९, ९८, १८००, २३, १९२२, २९. preceptor; Brhaspati; weighty ७०३, गूढ concealed; concealed property; the son ८००,०७, १५, २४, २६, ३४, ३९, ६०, ६१, | begotten secretly १०३८, ९९, १२२२, ३०, ९४५,५९,९९, १०२०,२२, २३, ६६, ८९, ११०१, १३०६, ४७, ५१, १६७०, ८२, ९५, १८५४, ०२,०३, १०, १२८३, ८४, १३६४, ९२, १४३०, १९२९. ५६, ७३, १५१३, २६, २९, १६१२, १३, १८, | गूढचारिन् going about secretly; spy १६९४, २४, २७, ३७, ५५,६८, ७२, १७०३,५१, ७०, १७४१, १९२९. ७१, ७७, ८५, १८२६, २७, ३५, १९३०, ३३, गूढज a son born secretly; a kind of son ३६,६५,६६, ७३, ७४, ७६,८३,८४. १२६९, ७०, ८८, १३३१. बुरुकुल the house of a teacher ६११. गूढजात see गूढज १२८८. गुरुगा having sexual intercourse with गूढजीविन् living by foul means १६७९. : Guru १०२१, ११११. गूढद्रव्य hidden property १६८५. गुरुगोत्र teacher's family १३६५. गूढप्रणिहित secretly spying १७४६. गुरुघातिका a woman who murders her Guru , गढवल secret army १६८२. . Page #633 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words गूढसंभव see गूढज १३७३, ७५. गृहस्वामिन् see गृहस्थ ९२६. गूदाजीव living by fraud १६८०, गृहाश्रम the order of a house-holder १११४, गूदाजीवा a harlot ८६३. १९८२. गूढाजीविन् see गूढाजीव १६७९,८३, १९०४. गृहिणी the mistress of a house १११८. गूढोत्पन्न see गूढज १२६३, ६५.६९,७३, ८२, १३२०, । गृहिन् the head of a family ७०८. .. ४६, ४९, ७४, ७६, ९०.. गृहीत taken; received ६३६, ७१६, २२, ५१, गृजनक a kind of onion or garlic १०२५. - ५३, ६९, ८२८, ४४, ४६, ५३, ६३, ७८, ८३, गचिम N. of a son of Sara १३७६. . ९१८, २१, ५७, १००८, ३६, १६५२, ५६, ८१, गृह a house; abode; dwelling ६०४, २९, ३४, ८२, ८७, ९०, १७४१, १८७९, १९१४, ३३,७७. ५३, ५४, ५७, ९२, ७०३ ०८, १४, २५, २६, गेह a house; dwelling ९९६, १०४८. ३१, ३७, ४७, ५०, ५७, ६४, ८४, ९१, ८०३, गो an ox; cow; cattle ६०६, ७७, ७३१, ९२, ०५, ०७, १४, २६, २८, २९, ४०, ५१,५४,५८, ८०८, १०, ११, ३१, ५४, ९८, ९९, ९०२, ०३, ६०, ६३, ९६, ९८, ९०७, २०, २१, २६, २७, ०४, ०५, ०६, ११, १३, १५, १७, १८, १९,२०, २८, ३५, ३९,४६, ४९, ५२, ५६, ५८,६०,७०, २१, २४, ६३, ७५, ७९, ९०, ९६, १०००, ०३, ८०, ८३, ८५, ९१, ९४, ९८, १००२, ०३, ०४, ३४, ३६, ७३, ७४, ११०२, २१, २२, ६५, ८३, ०५, ११, १४, २२, २६, २९, ३८, ५१, ११०६, ८४, १२७२, ८५, १४०२, ६४, १५२६, १६००, १४, १५, १७, १८, १९,४१, ४२.६५, ६६,८०, ०१, ०६, ०७, १९, २७, ३८, ५२, ५३, ५४,५५, ८२,८४, ८५, १२.१, २२, २३, ३०, ३२, ४४, ५७, ६९,७२, १७१३, २२, २४, ४४, ४५, ४९, ५२, ५९, ६९, ७३, ८८, १३०६, ३१, ५१, ६४, ५३, ६४,६६, ९७, १८१०, ३४, ३५, ४६, ७६, ७४, ९३, १४१५, ५२, ५४, १५६१, ६९, ७५, ८४, ९२, ९५, ९६, ९७, १९००,०१, २४, ४०, ८०, ८१, ८८, ८९, १६१०, १४, १८, २०, २४, | ४१, ५९, ६४, ६७, ७३, ७६, ७९, ८१, ८२, ४२,४६, ४९.५४, ५५, १७२०, ४१, ५७, ६०, ८३,८४. - ६२, ६५,. १८२१, ६६,८१, ८५, ८६, ८७, ८८, गोकुमारी a female calf १६२१, १८११, ३४. . ९६, १७, १९२२, ५२, ६२, ६५, ७५, ७६, ७८, गोघातिन् a cow-killer १६०९. .९,८०, ८८. गोन see गोघातिन् १८३१. गृहकर्मकृत् a servant doing household work | गोचर्ममात्रा a piece of land large enough to be encompassed by straps of leather गृहकार्य domestic affair १०५९, १९७९. _from a cow's hide ६३७. गृहक्षेत्रविवाद dispute regarding a house and | गोजीविन् an owner of cattle; living on (trade : land ९५... with) cattle ८३५. गृहम a house-breaker १७४६. गोत्र a family name; tribe ८६१,१११८,१२८२, गृहज born in the house (aslave) ८११, २५, ८५, ८७, १३२७, ४७, ५६, ७२, ७४, ७६, ७७, १९२८. ८४, १५२७, १६७६, ८२, ८५, १९४२. गृहजात see गृहज ८१७, २९. गोत्रज a kinsman १३७५, १४०१,६३,७९,१५२७, गृहपति the master of a house १००१, ०५. गृहपत्नी the mistress of a house ९८३,१००४ गोत्रबन्धुज a kinsman; relative १२८७.. गृहविभाग division of a house १२३३. गोत्रभागविभाग division of the property of गृहविरोध dispute about a house ९२५. clan 9404. गृहविवाद see गृहविरोध ९५१. गोत्रभाज् belonging to the family; inheriting गृहस्थ a house-holder ७५०, १०११, २०. | the family name १२६३, ७१. Index 7 Page #634 -------------------------------------------------------------------------- ________________ 10 Vyavahārakandinn | १०२७. गोत्ररिक्थांशभागिन् inheriting the family name ] गोरस cow-milk १७४९. . ___ and share in the property १३२५. | गोलक N. of a tree: swidow's bastard or गोत्ररिक्थानुग that which follows the femily १०१४. name and the property १३२७. | गोवध the killing of a cow १३८४, १६.६. गोत्रसंबन्ध a relation bearing a common | गोवाल a cow's hair ९३४,५०. ... family name १०१३, १४६४. गोविकत see गोघातिन् १८९७. गोत्रसाधारण joint estate of the family १५६९, | गोवीर्य milk of a cow ८४९. गोवृष a bull ११८१, १२४३, ४६. गोत्रान्तरप्रविष्ट one who has gone into a family | गोशकट a carriage drawn by cattle ११८४. of different nomenclature १३५२, ८४. गोष्ठ cow-station १९४२... गोत्रित्व the state of being a member of गोस्तेय stealing a cow १५९२. family of specific nomenclature १३५८. | गोस्वामिन् see गोमिन् ५०७... गोत्रिन् belonging to the same family १२६६. | गोहt a cow-stealer १७६०.. गोधूम wheat १७२३. गौजिक a jeweller १९०३. गोप a herdsman; cow-herd ६०९, ८३, ९९, गौतम N. of a Rai ८१४, १३४८, १७६२, १९७९ ७०८, १४, ८४९, ९०२, ०७, १२, १४, १५, १६, गौतमकुमार N. of a R8 ७९१. १८, ३७, ४०, ४४, ५१, ६२, ८१, ९८, १००१, गौतमी a female descendant of Gotama १६८५, १९७४. गोपति the lord of cow-herds ९०२, ०३, २१, | गौरव importance; gravity १०३०, १७४५, १६००. १९६६, ८५, ८७, गोपाल see गोप ६७७, ९०३, २१, २९. प्रथिन् false १९७१. . गोपालक see गोप ६८०, ८४३, १०३८, १६८२. ग्रन्थिभेद a purse-cutter; pick-pocket १६१०, गोपीथ see गोपीथ्य ९०३, ९२, १५९९. १७१३. ३७, ४८, ६०, ६५, १९२९. गोपीथ्य granting protection (of the earth) | ग्रन्थिभेदक see ग्रन्थिभेद १६११, ६९, ७०, १७६४. ९८९. ग्रन्थिमोचक see ग्रन्धिभेद १७४६. गोप्य (a pledge) to be preserved or kept ग्रह a vessel used for taking up a portion ६४८, ५०, ६०, ७३१. of fluid (esp. of Soma;) recovery; confiगोप्याधि a pledge to be kept and preserved nement; imprisonment; planet; ६३५, ३७, ४२, ५४, ५९, ६०, ७३१. taking ७३९, ४७, ८६२, ९२५, ११६१, ६३, गोप्रचार driving of the cattle; pasture for १३७९, १७१३, ७५, ८८, १८८७, ८९, ९१, cattle ९१२, १२२८. १९२९, ७७. गोमय cow-dungs full of cows १६७०, ६८,८९, । ग्रहण taking adeposit; capture; completion १७१८, ७१, १९८१. of studies; receipt; adoption; imprisonगोमायुलोक the world of jackals १०२२. ment; adlutery ७२९, ८९ ९०, ८१५, २६, गोमिथुन a bull and cow १०९८, १२८६, १३९०. ३६, ६३, ९२०, ११३०, १२८३, १३७३, १४७०, गोमिन् the owner of cattle or cows ९१४, १५७५, ८०, १६५१, ८१,८५, ८६, १७५२, ५४, - १७, १८, १९, १०७३, १२७२. ९४, १८८८, ९१, १९२५, ४३. गोमृग the Gayal (a species of ox ) १५९४. | ग्रहीत one who receives; s depositary; .. गोरक्षक see गोप ८७८. hirer; one who adopts a child ६५८,८०, गोरक्ष्य rearing of cattle ११२७, ३१. ७४८, ५१, ५३, ५५, ५६, ८५२, १३५६, ७३, Page #635 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words ST ग्राहण teaching 1.३५. ग्राम village village-court; villager; group; | ग्राहि a disease ९९९.. -corporation ६५७, ७३५, ६४, ८१४, ५४, | ग्राह्य to be seized or arrested १९८६, १७४१ ६१, ६२, ६४, ६५, ७२, ७४, ९६, ९७, १८४१, ४६, ७०, ८१, ८७, ८८, १९१४. ९८, ९००, ०३, ०४, ०५, ०६, ०९, १०, १२, ग्रीवा the neck ९५१, १७८१, ९४, ५९, १८०३, १३, १४, १६, १९, २०, २१, २५, २९, ३१, | २९,४०. ३२, ३३, ३६, ३७, ४२, ४४, ४६, ४७, ४९, | ग्रीम summer season १९२४. ५१, ५२, ५५, ५६, ५८,६१, १२, १०३६, ३८, ग्लह game at diee ८१८, ११, १८९८, १९०८, १२२०, ६०, १३७२, १५८९, ९४, १६२०, ३९, ११, १४. .. ६४, ७९,८१,८२, ९७, १७४३, ४६, ५३, १४, ग्लहन gambling १९०२. ६३, ७०, ७३, ८३, ८९, १८३९, ४९, १९२१, ग्लहवृद्धि the fee at dice १९०३. २२, २४, २९, ४२, ७६, ८५. घट ajar १३९२, १३, १७१८, १९६६, प्रामकूट the chief of a village; village-assem- घटसर्प an ordeal of serpent in a jar १९६६. bly १६८०.. para destruction; murder; corporal punishग्रामघात village-calamity १६९८, १९२९. ment; beating ९१३, १७, १८, २०, २१, प्रामणी the chief of a village १९०९. १६१६, १८, ८९, ९०, १७४३, ९३, १८००,२७. ग्रामदेव the god or deity of village ९.६, घातक a marderer; destroyer; '१६१९, ४७,४९, ५१,५२, १८३५, १९१०,६६.. ग्राममर्तृ the head-man of a village १७४३. । घातन see घात १८३१. ग्रामवृद्ध an old-villager ६३८, ९२८, २९, ११९९, | घातनीय to be punished corporally १६४६. १९५०. . aifan a killer; slayer; destroyer; pillager ग्रामसीमा village-boundary ९४४, ५५. १६०९, ४७, ४९, १७३६, ४८, ११,९५, १९२५. ग्रामवामिन् ग्रामभर्तृ १६२० घातुक injurious ९०३. प्रामाधिप see ग्रामभर्तृ १९२१. घृत ghee ६०९, ३५, ९८९, ९६, १००७, १३८५, ग्रायाध्यक्ष see ग्रामभर्तृ १७६३, १९२१५ १६७०,७१,१७१८, १९.१,०२, ३८,६६. प्रामिक a villager; head-man of. village . घृतप्रतीका one whose face. is brilliant with १३२, १०३८. ghee १.०६. ग्रामीण see. ग्रामिक. ९४९. . घृतानत one who has anointed his or her ग्रामेयककुक a erowd of villagers ९३६. - limbs with ghee १०६५, १११३, १६६८. ग्राम्य domesticated; tamed (animals) ९.३, | घृताभ्यक्त see घृताक्त १०८९, ११०१, १३, १५९४, १६०९, १७९३. घोषा N..of a woman ९.६५, ७१. ग्रास a mouthful lump; food ९.५, १०२२,३५, [ घाण the ncse १८३२. १६६५, १७२२. चक्र the wheel of a carriage. ९५९, १००१, ग्रासाच्छादन food and clothing ११९८, १२८८, । १६१७, २१, ७२, १८०७, ३६. १३४९, ५१, ५५, ८७, ९०, ९१, ९३, १४०३, चक्रचर a juggler; traveller १६७९. ५७, १५२२, ८४. . चक्रवाक N. of a bird १६०६... ग्राह an alligator ९१८. चक्रवृद्धि compound interest६०७, १५, १८,२४, ग्राहक a creditor; one who seizes or takes ___२५, २९, ३१, ३५, ६०, ७२६, ३०, ५४, ५६, . captive ६३६, ९६, ७५३,१७४०,१८८७,१९१३, २२. चक्रिस्थान a stable for sheep and cattle ९२६. Page #636 -------------------------------------------------------------------------- ________________ Vyavahārakanda ! चक्रोवत् driving a carriage १६६३. with the value of the lent amounti चक्षुस् the eye ९८६, १००२, १२, १२८४, १६०६, ...६४, ९३, १८३६, ८५, १९०१, २९, ८४. चर an oblation offered to gods or manes चणक chickpea १७२३. ... . . । ९९१, १३६४, १८९७, १९२५. चण्ड cruel १८९०. | चर्मन् hide; skin ६०९, १०, २६, ३०, ३३, ०८०, चण्डाल a man of the lowest and most des- ८९९, ९०९, १६.७ १७३३, ४५ ४९, १८.६, pised of the mixed tribes (born from १९३८,७६. . . aSudra father and Brāhmana moth. चर्मभाण्ड a leather bag or vessel १६१४, er ) १०२९, ३६, ११०५, ८५, १६१६, १७,३४, १७५४. ९९, १८२७, १९२२. चलन moving on feet (i. e. beasts) १९१६. चण्डालयोनि chandal's race १५९२. चलस्वभावा (a woman) of unsteady or want चतुःशाल a four-squared building ९५३. ___on nature १०३२. चतुष्टोम a particular sacrifice १८९८. चला moving, changing (boundary) •६.. चतुष्पथ a cross way ९४६, ५९, १२८४, १६९५, चलित turned off from १९३२. .. . १७५४, ६५, १९२९. चाट a cheat; rogue ७१५, ८७२, १९३२.. . चतुष्पद् see चतुष्पद ११८२, १९८४. चाण्डाल see चण्डाल ८३९, १२८७, १६०३, १८६१, चतुष्पद a quadraped ८१३, ७९, ९८, ९२१, ४६, चाण्डालदासता the state of being a slave of . ८६, १००३, ११६६, ८४, १२३०, १६२१, ८४, Chandala ८३९. १७५८. | चातुर्वर्ण्यपुत्राः sons begotten in the four castes चतुष्पाद see चतुष्पद १८१९, ३७, १९३३. १२४५. चतुर्होत N. of a litany १.०६.. चातुर्वर्षिक lasting for four years ९३०... चतूरात्र lasting for four days १२५८. migda familiar with the four vedas sys. चन्दन sandal-wood ६३५, १९६६. चान्द्रव्रतिक one who takes upon himself the चन्द्र glittering or shining as gold; the. ___office of the moon १९३०' moon or its deity ९२२, ८४, १०.२.७७, चान्द्रायण (व्रत) the tenance or expiation re - १९३०, ६४, ६५, ७०. _gulated by moon १०२२, ५८,१६०६,१८४६. चन्द्रमस् the moon or its deity.१००६. . चार a spy; conduct, course; wandering चर aspy १७४६. ८६१, १६३९, ८२, ९०, ९३, ९५, १७४६, चरण behaviour; wandering ९२१, १५९२, । ५४, ५५, ६३, १९२९, ३० ३२, ४१,७७, ७.. १६७६, १७१३, १९२२, २९. चारक a prison; herdsman ७२८, ९१७, १६९०, चरथ going; wandering ( cattle ) ९२२.. | ९२. . चरित evidence of the witness; conduct; चारण a wandering actor or singer १५. .. behaviour ६५१, १२६६, १३५२, ८४, १६९५, १०३८, १६७६, ७९, १८४५, ५४. . १८४४, १९२९, ७४. चारिणी adulterous (woman ) १९८६. चरित्र character; conduct; nature ६११,। चारित्र्य behaviour; conduct १०२५,२६,११९४. १०४६, १९३६, ४२. चार्मिक leathern ७८७, १६३०, १८०६, १९०३. चरित्रबन्धक a friendly pledge; merit as a चिकितुष learned ११५८. pledge; a pledge received in mutual चिकित्सक a physician ८४३, १६७९, ९४, १९, confidence of good behaviour (चरित्र) १७७२, १९२४, २९. . [ where the pledge is not compatible ! चिकित्स्य curable १०९४. Page #637 -------------------------------------------------------------------------- ________________ Index oj the important Sanskrit words चिति pile; a funeral pile १११३. ५४, ५६, ५७, ६२, ६३,६४,१५,१०,०,00, चित्त mind १०३२, ४८, १११४. ८६,१८१०, १२, ४९, ५०, १९२९, ३२,३३, चित्र documentary evidence; of various ४१, ५४, ६२,७१, ७४. . .. .. kinds ६५१, १६१८, ४९,५१, ८९,१०५२,५५. चोररन्जुक the officer called चोररज्जुक १६२.. चित्रक a particular measure १९६७, १८.. । चोरित robbed ६३४. चित्रदर्शन visiting a theatre of entertain.] चौरयाह a thief-catcher १७५७, ६२. . ment १०२६. चौरदण्ड punishment inflicted upon a thick चित्रवादिन् speaking in different ways or | ६५६, ९१७, १०७८, १५१४, २६, १७४१,६१, ... attractively १७५४. ' ६६, १९५२, ६२. चित्रायुस् possessed of wonderful vitality ९७२. चौरहृत taken by theft १६६३, ७१, १९४९, ५०, चिरकालप्रोषित absent for a protracted time ५७, ६०, ६२. - १५६९. चोरोद्धर्तृ see चौरग्राह १७४३,६३. चिरप्रवास undertaking journey for a long | चौर्य theft; robbery ११४२, १६१२,४५, १017, ... time ६११... .. - ४१, ५५, ६०, १९२९,६७, ८३, ८७, ८८. चिरस्थान (the loan ) that remains outstan-चौल the tonsure ceremony १३५५, ७३. ding for a long time foro. छत्र an umbrella ८६०, १९२५. . . चिह्न . mark; spot; sign ६०९, ९४१, ४५, ४९, छदिस् roof of a carriage १०००. ५०,५१, ५७, ५८, १६४७, ५०, १७३९, ६०, छमन् deception; design; fraud १६, ८४., ६२, ६.३, ६६, १८१३, २९, ३२,७०, ८७, ९०, १०४१, १७५९, ६४, १८८५, ८६. १९०९. छन्द desire; will; fraud ६६२, ७०, ७१८,४७, चीर्ण grazed ९१५, १९. ८६२, १३५६, १७६६, १९८४. चुम्बन kissing १८८५, ८९, ९१. छन्दवासिनी living independently; tee स्वच्छन्दमा चूडा the hair on the top of the head १३७७. १९२२. चेतन mind ८१९, १०६८. छन्दस् a sacred vedic hymn ८१४; १११४, १. चेतस् mind ११४७, ४८, १६३२. छदि vomiting १७९८, १८३२, १९६६. चेल clothes; garment ११९, १६०५, १९३८. 3* trick; false pretense; fraud; strata चेष्टा gesture; movement ८४०, १७९६, ९९, getn ७१७, २३, २७, ८००,९५२,१०३८,१२.७, -१८१७. १५७३, १६४१, १७४४. चैत्य an abode of worship; a sanctuary | छाग a he-goat ९०५, १९२५. near a village; a funeral monument | छादन clothing १४०१. . ८६३, ९३१, ५०, ६०, ६२, १६९५, १७५४, ७३, छिन्न cut off'; broken; interrupted i..६. १८००, २३, १९२५, २९. १२६४, १५८१,१६२१,१८०७, २०, ८७,९१, चैलपिण्ड food and clothing १५२३. १९३३. चोर ( चौर ) a thief; robber ७१५, ३२, ३५,४१, छुरिका, ख(खु)रिका, स्थूरिका, स्फुरिका, नासिका, तूलिका ४३, ४८, ४९, ५०, ५६, ५७, ५८, ५९, ६४, load; cow's nostril; an ox; a load ६७, ६९, ७२, ८८, ८९, ९०, ९६, ८२३, ३३, placed on an ox etc.; beast of burden; . ५४, ७२, ७८, ९०८, १४, १६, १९, १०२३, ९७, a barren cow; the lower part of a leg १११०, १५९२, १६१६, १८, ३६, ४०, ४६,५२, १७१३. . ५३, ५९, ७४, ७६, ८१, ८५,८६,८९,९०, ९६, | छेत्तव्य to be cut off १७४९, ६०, १८०१, २८, ९७, ९८, १७११, ३९, ४०, ४२, ५१,५२, ५४, ३१, ४७. Page #638 -------------------------------------------------------------------------- ________________ SA .., Vyawaharabanda cutting em२, १२, १६११, ५२,६९,७०, जनमेजय N. of the celebrated king १६०१.। .०३,८५, १७६०, ६२, ६५, ७५, ५१, ८८, जनयितृ . begetter १२५३, ६३, ६७, ७१, ७२, ९४, १८२१, ३१, ३५, ४३, ४८, ६८, ६९, ७६, ८१,८८, १३२ जनसंसद् assembly of men ७२६, २८. छेदक cutter १८२९. जनाग्नि firs in general 1.१६. डेदन amputation; cutting १६१७,७२,१५१७, जनाधिप a king १२४४. ४१, ६०, ९९, १८००, ११,०७, १५, २२, ३१, जनि(नी) a woman; wife ९६३, ७०, ७३,७८,८०, ३२, ३५, ४२, ४३, ४९, ५०, १९६५, ७०.. ८१,९५, १००१, ०५. छेदिन् a cutter १६०९, १७९८. जनिका generating; producing, mother ९९६. जगत् the world १७८७, १८३९, १९२८, जनित father; begetter १०२६, १२५७,१८१६, जगतीपति earthlord; king १०७५. १९७९. बधन्य inferior; younger ८२६, २९, ३१, ९४५, जनित्र a birthplace; place of origin १००३. १००७, ११.४, ०६, ११, १३४६, ७५, १५६७, जनित्री a mother ९९३, १०००. १६२८, १७७५, ८८, १८४८, ६६, १९३६. afara the state of a wife; to be born or जाम movable property ६४९, ५०, ५५, ६०, ____produced ९६३, ७८, १००४, १२५७.. . ८८६, ८९,९१, १८, ९०१, ११७९, १५१३,२६, जनिमन् an offspring ९७०. .. १६९५, १९२९. जनिष्य bo be begotten ११८०. जड्या the thigh. १९८४ जनेश्वर a king १९८४. जटिला wearing twisted hair १०२७, २८.. जन्मज्येष्ठ elder by birth १२३६, ५१. जर the. stomach १९६६. जन्मन् birth १०१२, ११९३, १२३४, ३६, ८४, ८५, बड adunce ७११, १११८, १३८६, ८७,९१, ९२, १५६९, १६५१, १९१७, ६५. -९८, १४०१, ०४, १६७९, १७२७, १९२७, ७४, | जन्य produced ९९४, १०००. जन्यु: a begetter; creature १७६, १८३६. जनु lac १७६८. जप muttering of prayer ७९२, १११९. जत्रु the collar-bone १००३. जय conquest; victory ८६१, ११२६, १९०१, का people ६०४, ७३७, ६३, ६४, ८१८, ९, ०३, ११, १५, ३३, ७७. , ९५३, ५९, ६२,७०, १००२, २३, ३८, ४८,७५, जरदष्टि attaining great age; very old ९८५, ११२०,१३२९, १६१५, ४०, ७२, ८५, १७५२, १००१. ५३, ५४, ५६, १८२८, ८७, ८९, १९३७, ३७, जरा old age ९६६, १११५, १५९६, १९२०. ४१,७०, ७८, ८४. जरिमान् decrepitude ९६७. जचक progenitor १११८, १२६७, ७१, ७८, जल water; water ordeal ७१५, ४१, ४८, ९०, * १३५२, ८४, १९८१. ८६०, ९६१, १०७६, १३१६, १९६७, ८३, ८७. जनता people १६००. जलमार्ग water-course ८९६. बनन birth; procreation; generative organ | जलवाहिका a flow of water (as boundary) १२८४, १३७७, ८४, १९१४. ९४८. जननी a mother १००५, ७७, १३५०, १४१३, १४, | जलाशय a pond १३९३, १६५४. . ३२, १५२२. | जलौका a leech १०२२, १११४. चनपद a nation; inhabited country; people | जक्न N. of a king १९६५. ८१९, ७०, ९४९, १५९३, १६७९, १७७१, | जसद zine १७६७. ७२,१९२४. जसुरि sbarved ९७३. ८३. Page #639 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 55 जहु N. of a king १२६१. जाघन the hip ९८७. जायात्व the character or attributes ofe जागल arid; full of flora १९२१. wife १०११,२६, ४७. . जङ्गलीविद् expert in applying remedies | जायानाश seduetion of a wife १.१४. against snake-poison १९२५. जायापती husband and wife १४०५. जाधिक obtained by labour १९२२. जार paramour; lover ८६६, ९६३, ६६, . जातक see जातकर्मन् १३५०. ___७३, ७५, ९१, ९६, १००६, ४०, १६३६, १८३७जातकर्मन् a birth ceremony १३७४, ७७. १९८५. | ३८, ४०,४१, ४९, १९३३, ८९. जातवेदस् all possessor, fire; all created जारज a child by a paramour; bastard beings ८१२,१००१, १११९, १२५९, ६१, १०१४. १८९३. जारजात see जारज ११०१, १३०५, १४०२. जाति caste; race ६२०, ७२०, २५, ३७, ८२५, | जारिणी adulterous १८९४. ३४, ६१, ६२, ६५, ९७, ९९, १००७, २९, | जास्पत्य the state of the father of a family १११६, ८४, ८५, १२२९, ३७, ३८,४४, ४५, (Monier Williams ); & couple of hus-- १३६५, १६२९, ७६, ८२, ८५, १७४१, ५३,७०, | ___band and wife. ९८२, १००७. ७३, ७५, ७६, ८२, ८३, ८४, ८८, ८९, १८५०, | जाल a net १६१७, ८५. १९१७, २२, ३१, ३२,४१, ६१,८४. जित defeated; restrained; controlled .३०.. जातिकरण . giving the genuine form by १०१६, ८५, १८९६, १९०३, ०८, ०९, १३.. _fraud १७३३. १४, १५, १९३१, ३३, ६९, ८६. जातिधर्म caste-duty; caste-custom १९१८, २१, जितेन्द्रिय one who has subdued his senses ३१,४३. ८६०, १०७७, १११९, १९३१. जातिबधिर born deaf १३९२. जिवि old ११५८. जातिभ्रंश loss of caste १६११, १७९१. जिझ erooked; deceitiul ७४८,७९,८१९,९१.. जातिशुद्ध pure by caste १३४८.. जिह्वा the tongue १०१६, १६००, १९, १७६९,७०, जात्य of superior quality १६७४, ७७.. ___ ७५, ८३, ८८, ९२, १८३२, १९३३, ६७, ६८, जात्यन्ध born-blind ७०७, १३९२. जात्यपहारिन् implying loss of caste १६१०. | जिह्मच्छेद cutting off of the tongue १६१९, जान birth ११६.. १७६८, ६९, ८८, ९०, ९२, १८९१. जानपद inhabitant of a country १६७६, ८१, जीर्ण worn out १३९०, १४७३, १६९५, १७४८, ९०, १९३२, ६०. १९२९, ६६.. जामातृ a son-in-law ९७३, १२८६. जीव life १०२६, १७७३, १८८७, १९५२, ६२. जामि a sister; brother ९६३, ६९, ७५, ७६, जीवद्विभाग partition made during ( father's ७७, ७९, ९६, १००२, ०३, ०५, ५२, ५३, | or parent's) lifetime ११४९,७२, ७३. १२५४, ५९, ८६, १८३६. जीवन maintenance; life ९५२, ११२७, १२०१, जाया a wife ६०३, ७९१, ८१४, ९६३, ६४, ६५, १४०३, ०४, ६६, ७३, १५१२, ५३, १९१६, '७०, ७७, ७९, ८२, ८३, ८५, ९३, ९४, ९५, ७६. ९८, ९९, १०००, ०१,०३, ०४,०५, ०७,०८, जीवलोक the world of living beings. (as ०९, १०, ११, १४, २६, ४७, ७२, ११०७, १८, opposed to that of the deceased ) ९७८, १२५४, ६०, १४२३, १५१३, १८,७०, १७७७, १००४, १२५७. १८३६, ३९, ४०, ४१,९४, ९५, १९०३, ८४, जीवित maintenance ६६२,१०४०,१२८६,१९८५ Page #640 -------------------------------------------------------------------------- ________________ ... Vyavakārakānda . .. बीविन् , living being; subsisting ७८५, १४४, १४०१, २१, २२, ६५, १५४३, ८७, ८८, १९७८ " १७५८. ८१, ८२, ८३, ८४, ८७. गितोपगता co-habited with a member | ज्येष्ठता seniority १२३६, ९७, १३९२. ___of degraded caste १०२१, ११११. ज्येष्ठपुत्र eldest son १२८१, १३२९. नूयन्ती becoming old ९६५. ज्येष्ठभार्या wife of an elder brother ११०१, बेतृ victorious gainer १९०४, ०८, १३, १४. १३१६. न्य genuine १२५७. ज्येष्ठभाव primogenitureship १२३४. -चैमिनी N. of a sage ७६४. ज्येष्ठवर a chief wooer १०००. 4 see जंय ८८८. ज्येष्ठवृत्ति behaving like the eldest brother बैड्म्य crookedness; falsehood ७९४, ८४९. ११९८. सातसार ( merchandise ) of known value | ज्यष्ठांश additional share of the eldest song. . १६२०. the best share ११८३, ८४, ८५, १२३८, afa kinsman; community; relation; caste ३९, १३७२, ८४, ९१, ९२, १९८८. . . - ६.६, २५, ६७, ७९, ८२, ८६, ८०३, १७, ६०, ज्येष्ठा eldest १०२३, ९१, ११०९, १२३५, ४४,७१,.. ९६, ९८, ९९, ९००, ०१, २८, ८३, ९८,१००६, १५२६, २७. ०८,३८, ३९, ८३, ११०२, ४२, १२५२, १३५२, ज्येष्ठावाप्य to be received by the eldest १३९२. .'६३,७३, ९२, १४३०, ५४, ७१, १५१८, ७५, ज्यैष्ठिनेय a son of the father's first wife • ९, ८९, १६२७, १७५५, १८४०, ४१, ६५, १००५, १०, १२३३. ज्यैष्ठय the right of primogenitureship; the १९२९. • शतिकार्य duty of a kinsman १३९३. ___eldest son-ship ६९५, ८६२, १००२, ५३, पातिकुल a group of kinsmen १०३६, ३८. ९४, ११०९, १२३६, १३५१, १५४१, ४३, ५७. शातिजन a relative १०७७. .. sulfania knowledge of the heavenly bodies. शांतिवन wealth received from relation १४१५. १७५९. --बातिरेतम् . particular son; begotten by | झष a large fish ९६१. kinsman ( other than husband) 9868. टङ्क a chisel १६८०. मातिसंबन्ध a relation १०३२. डामरिक a particular lower caste; a man बात one who knows; a witness ७६७, ९४१, ___dead in epidemic (Shāmshastri) १६९०. ४६,५१. डिड्डिक a small mouse १६०६. मान knowledge; consciousness ७५९, ६९, डेरिका a musk rat १६०६. ८६१, ९३४, १०७१, ११०९,९३, १२२५,१४०२, | तन butter-milk १६७०, १७१८. . १५६९, १६३०, १८०६, १९१०, १३,६६, ७२, तक्षन् a carpenter ११२०. तटाक a tank ८९६, ९२६, २८, ३०, १९२४. . न्यायस् elder ११५९, ९०,९९, १२३७, ४९,१३४६, तटाकवामन emptying a tank of its water १८९१,९३. ९३०. ज्येष्ठ most excellent; eldest ६९५, ९३३,१००५, तडाग a tank ८७३, ९३४, ३७, ३९, ४७, ४८,५०० १०, ६४, ११४६, ४७, ४९, ५९, ६२, ६४, ६५, ५५, ५८, ५९, ६०, ६२, १६१३, २९, ३०, ५२, • ६६,६८,७०, ८१, ८३, ८४, ८५, ८६, ८९,९१, ___ १९२९, ७६. ९२, ९३, ९४, ९५, ९६, ९७, ९८,९९, १२०१, तण्डुल rice १५२०, १९६५, ६८,८७. . .८,१०,२४, ३३, ३४, ३६, ३८,५४, ६०,६६, तत a father ९२२, ११२१. २३, १३२९, ५२, ५५, ८७, ११, ९७, ९८, तत्त्वदार्शिन् perceiving truth; a philosopher ७४. Page #641 -------------------------------------------------------------------------- ________________ Indoo of the important Samskrit words .. ८.७, १२३३,१३५१. . वनय propagating a family: a son ९७०, .१०३३, १२२२, ५८, १३३७,७६, ७७, १४१३, forward declaring Lam thine' ८३०,३२. तवाहमित्युपगता (a woman) wbo gives herself ____upto a man saying 'I am thine' ०३, तनु body १४१५, ६४, १६७४, १७९४, १९०१,७९. तविष strong १२५८, १९७१.। तन्तु a thread; progeny; children १०३, ०५, तसर a shuttle १०००.. ९२४, १००६, १११५, ६०, १२६४, ६७, ७१, तस्कर a thief; robber ७३२, ४५, ६०,८१, ९०, १३९४.' . १६२२, ४७, ६४, ७०, ८५, ९२, ९३, ९५, तन्तुनाश loss of thread (progeny ) १.१४. । १७११, ४५, ४६, ५३, ५४, ५७, ६१, ६३, तन्तुवाय a weaver १६७३, १७०९, १९२७. १९१०, १३, २९, ३२, ६५.. .. तन्दुल rice-grain १९६५, ६७. ताडन beating; striking ७२५, ९१९, २०, तपःक्रीता bought by austerity १९३६. १७७१, ८८, ९४, १८३०, ३३, ३४, ११, तपस् religious austerity; penance ६९५,७१४, १९७०. . १०००, ०६, २८, ३०, ३३, ७७, ११०९, ११, ताडयितृ one who strikes १६३७, १९३३. . १९, २९, १२६०, ८३, ८४, १३७६, ७७, ९०, ताड्य to be chastised ९१४, १११०, १८१२, १४०२, ६४, १६००, ५१, ६४, १७०२, १८३८, १९७४. - ३९, १९३६, ७८, ८३, ८४,४६,८७. ताण्डव dancing ( esp. with violent gestiतपस्विन् an ascetic ६९५, ७१४, १३७६, १६१५, ___culation ) १०२६. .१९, २०, ६६,८७, १९१५, ६९. तातृपाणा satisfying or delighting much ९८९. agfaat pitiable, poor, wretched woman; & तान्तव made of fibre १७४७. female devotee १११४, १६५३. mint prescribed in the Tantra scripture तपोक्न grove in which religious austerities १९६८. . . ___are performed ६७७, ९२९, १८००. तान्व one's own son १२५४. तममाष the ordeal with a hot coin (Masa) तापस an ascetic १२८४,१६०३,५५,७९,१९२४,२५. . १९६५, ६६, ६७. ताम्बूल a betel १११७. तमस् a dark or black house १६१९, १९८७. | ताम्र copper ६०९, २६, ३५, १३७३, १६१४, ७५, तर carrying across or beyond; a boat ६९८, १७३४, ४७, ६७, १९६६. .. १९२१, २२, २७, ३६, ४४, ४५, ४६. तायु a thief १६५६. तरिक a ferry-man ७७८, १६३५, १९४७. तार see तर १९३६. तरुणगृह vide तोरणगृह ९२५. तारका a star ६०५, १८३९. तरुणप्रजात an infant १९४४. तारिक a ferry-man १६११, १९२७, ४४, ४६. तर्जन threatening १७९४. तार्य freight १९२७,४५, तर्पण a particular ceremony performed | ताल a kind of tree ९३३. .. __with a magical Mantra १११८. तालश knowing the measure (in music) तल palm-beat १६८७. ७८७, ९०. तल्प a couch; bed ९७३, ९८, १००२, १३०४, तालावचर an actor १०३८. .०६, १८४०. ताल the palate १८९१६ 'तल्पारोहण having sexual intercourse with तास्कर्य theft १९०६. (a preceptor's wife ) १६०३. . तित्तिरिः a partridge १५९७... तवाहमित्युपगत- a particular song a son come ] तिरीटिन् furnished with a head-dress%3B Index 8 Page #642 -------------------------------------------------------------------------- ________________ Brew SV Vyavaharakõnda ! To treba -tecretly going about १८४०. us तुल्य similar; equal ७३४,६३, ८१२, ९.., तिल sesaman १.४१,110, १३९०, १५२४, १०३८, ११७५, ८४१२३८, ४५, ७, ८७,८८, १९३८, ६०.१ १३४८, ५०, १५११, २५, १५२१, ८५, ८५, तीक्ष्ण sharp; fiery ८६२, ६३, १०३३, १४६४, १७७०, ७१, ७२, ७८, ८६, ९२, १८२४,४८, १६.०,६४, १७११,५१५२७,३९. ४९,६६,६८. . तीर a bank ९५२, १९२७, ४५. . . . . तुल्यवध murder of a person (equal in caste) तीर्थ' a passage for landing into a river; place of pilgrimage; woman's courses; geais taking equal share 9784. Pintercourse ८१४,९५९,८१, १००२, ३०, तुष the chaff of grain ९३४, ४०,४४,५०,६१, ४०, १११२, १८५१, ८०, १९२४. तीर्थगमन visiting a place of pilgrimage तुष्टि satisfaction; compensation १३, १६३०, - १०२१, ३८. . . । १८०६, ३३. .. तीर्थगृहन concealing the fact of being in तूल panicle of a plant or flower ६०८,१९३८. menses १०३४. | तृण grass ६०९, ३०, ८५१, ५२, ९१२, १६०९, तीर्थधात violation of sacred institutions ५७,६१,७०, ७२, १७१८, २२, ४४, ४५, ४९,. १६१७. ६०, ६६, ९५, १८९०, १९३८, ८१... तीर्थसमवाय ( of many wives ) being in men- तृतीयिन् entitled to a third part or ,share - ____ses at one and the same time १.३४. ७७५. . ., तीर्थसेवा pilgrimage 991९. । | तेजस् splendour; lustres power ९०३, १२६७, तीर्थागमन not having intercourse while in १५९४, १६००, ०५, १२, १९३०, ३१, ३६, ४०, i. menses १०३४. . तीर्थानुसारिन् a pilgrim १६११, १९४४. तैमात N. of a snake; a Brecies' of snake तीर्थोपरोध neglect of intercourse १०४०. १४६४... ', तीव्र strong, severe १११५, १४०१, १६४४, तैल oil ६२६, ३२, ३५, ११०१, १२४८, १६१५,७०, १७८५, ८९,९१. ८५, १७१८, ४९, ७०, ७६, ८८, १८९१, तीव्रदण्ड heavy punishment १६४४, १९७०. | १९६६. तुम N. of an enemy of Indra ११६.. तोक an offspring १२५५. . ' तुच्छश्रावण a false claim or suit ६११. | तोय water ८०७, ९३०, ४६, १९२७, ३०, ४२, तुज frightful (to the enemy) ११५९. तुन्नवाय a tailor १६७४.. तोरण (गृह) arched doorway of a house ९२६, तुर quick; prompt ९०२, १८९९. १९१४. . . तुर्व N. of a hero and ancestor of the त्यक्त abandoned ७६७, १०९५, १११०, १८, १९, aryan race ८१... १३०९, १६४८, १८५०. तुर्वसु N. of a son of yayati. १३९१. त्यक्तदार one who has abandoned his wife • तुला a balance ६०९, १६७३, ७७, ७८, १७०७, १८८१, ८८. २८, २९, ५०,६१, ६३, १९६५, ६६, ६७. 4454 one who has abandoned the life तुलामान a balance १६१, ११, १९, ७१,७७, of a religious mendicant ८१६. १९२७. | खतवान्धव one who has forsaken his relatiतुलित weighed १९६६. ves १०९८. तुलिम weighable ८४३. ... त्याग forsaking: abandonment ७५५, ७१,८३, Page #643 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 5 ८२३, ९९, १०२.१,५६, ५८, ८६, १११३, त्वष्ट N. of a deity.१००१,०४, १४२३) १८३६. .१२७३, १३९३, १६२७, १९२६. ... त्वष्ट the son of Aष्ट १५९५,१६.३, १९७७. यागिन् a forsaker ८२९, १६१०. त्वोत protected; loved ११५८., : . . त्याजक One who abandons or expells ८४७. | दंष्ट्रिन् an animal with tusks १६१२, २१,५१, त्याज्य. to be abandoned १०३१, ३४, ५७, १८२०, १९३३, . . ..१११७, १६१३, १८८७.. .| दक्ष able; industrious skilful ६.०,७८४, त्रपुष cucumber १७६१, ६३. ८७३, ५८, १०२६,५९, ८५,८८, ९९, ११०९, पुस् tin ६०९, २६, १६७५, १७३४, ४७, ६७, ११, १४, १२६४, ९४, १४००, १५९१, १८९३, त्रयी consisting of three Vedas , ११०६, दक्षिण southern; right ( not left ); excellent. १२८३. . । ७९१, ८२८, ९०.०,, ९८,१००१, ०६, १२, १३, वसदस्यु, N. of a prince ८११. .. १५, ११८३, १२०१, ८६, १६१७, १७००, त्रिदिप heaven १६९२, १९२९, ६४. ..' १९.००, ०१,१९, २०, २१, ४०, ६५, ८१. त्रिदिवेश्वर the Indra १९६४. .. दक्षिणा fee or present to the officiating priत्रिदिवौकस् heaven-residing: a god ९२०. est; gift; cow; south ७७०, ७१, ७२, त्रिपुरुष extending over three generations ५३, ४, ८३, ८९, ९१, ५२, ८११, १४, ९००, . ९४९, १२८१, १३५६. . . ०१, १०००, ०६, ०९, १२८१, ८३, १३६४,८५, त्रिपौरुष(षी) see त्रिपुरुष १३५६, ८४. ...१५२६, ९७, १६२३, १९८०, ८१... . त्रिभोग possession for three generations दक्षिणाज a particular son १९८२.. ८९५, ९८, ९००, ०१. दग्धव्य to be burnt १७६०, ६५, १८६४, ८६.. त्रिलोक the three worlds. १०.३१, ३२. .. que punishment (corporal, verbal and faqe the three things viz. religion, wealth -fiscal; chastisement and imprisonment, ___ and desire १०२६, ८७, १११४. ..... reprimand; fine ) ६११, २७, ३८, ५५, ६०, 'त्रिवर्गाः the three castes १२४५. ६१, ६३,७२, ७६, ७७, ७८, ८५, ७१४, त्रिविष्टप Indra's heaven १२८१... १५, १६,३१, ३५, ४४, ४५, ४९, ५४, विशीर्षन् three-headed; N. of a Rai. १६०३, ५९, ६३, ६४, ६५, ६७, ६८, ६९, ७१, ७६, ८०५, १७, ४३, . ४४, ५५, ६१, ६२, त्रिसुपर्ण N of RV.10/114/3-5(or of Taittiriya .६३, ७३, ७८, ७९, ८१, ८२, ९६, ९८, ... Aranyaka 10/48-50 ) १५९७, १६०१, ०३. ९.०, ०५, ०६, १०, १२, १४, १७, १८, वेता the Treta age १८९७, ९,८.. . २०, २१, २६, २७, २८, २९, ३०, ३१, त्रेतायुग. see वेता ११०९, १९३०. ३२, ४२, ५२, ५४, ५९, ६१,. १०३०, ३४, पुरुषिक see त्रिपुरुष १३८४... .. ३५, ३६, ३७, ३८, ९७, ९९, १११०, ३१, चैवर्षिक see त्रैवार्षिक ९३०. ... .. . .. १४३१, ५८, १६०६,०९, ११, १२, १३, त्रैवार्षिक lasting for three years १२४४... J. १४, १७, १८, १९, २०, २१, २२, २७, वैविध well-versed in the three Vedas ८६५, । २८, २९, ३०, ३.१, ३३, ३४, ३६, ३७, : ७४,१४६८, ७०,,७४, ७८, १७७०, ८२, १९२१, ४०, ४३, ४४, ४५, ४९, ५०, ५२, ५३, ४२,५०. :: : ५७, ७०, .७१, ७२, ७३, ७४, ७६, ७७. त्र्यम्बक three-eyed; Rendra. १९०८...... ५४, ८४, ८६, ८७, ८८, ८९, ९०, ९५, व्यरुण N. of a king १९८९. . . ९८, १७०३, ०२, १२, १४, १५, १८, १९, बच् skin १६१९, १८०३, २९, ३१... .. ... २३, २७, २८, ३०, ३४, ४९, ५०.५५, Page #644 -------------------------------------------------------------------------- ________________ 80. Vyavahárakdnda ९७२.. .५५, ५८, ६२, ६५, ६६, १७६७, ७१, ७२, | दण्डप्रयोग see दण्डप्रणयन १६७१....... ७३, ७४, १७, ७९, ८२, ८५, ८७, ८८, ८९, | दण्डभय threat of punishment ७९४, १६१५. . ९०, ९१, ९२, ९५, ९७, ९८, १८.., .१, दण्डमाज liable for punishment ८९२, ९१९ (०५,०६, ०७, ०९, १०, ११, १४, १५, १७, ५८,५९, १६३५, १७८७, ९२, १८२६, २९. १८, १९, २२, २३, २५, २५, ३१, ३२, ३३, | दण्डलेश small fine ७१९. . । ३४, ३५, ४५, ४६, ४७, ४८, ४९, ५०, ५१, दण्डविधि law of punishment ८६५, १६४३, । ५४, ५५, ५७, ५९, ६०, ६३, ६६, ७२, ७५, | १८०१. ७८, ७९, ८२, ८४, ८७, ८९, ९०, | दण्डवृद्धि enhancement of punishment १६७०, १९०४, ०६, १७, १८, २१, २२, २३, २५, २६, २७, २९, ३०, ३१, ३२, ३३, ३५, ३६, | दण्डशेष balance of fine ६८०, ७०८, १४. . ३९, ४३, ५०, ५४, ५८, ६०, ६७,६९,७०, दण्डित punished; convicted ६७२. . . ७२, ७४, ७५, ७६. . दण्ड्य to be fined or punished ६३७, ७६. दण्डकर्मन् act of punishment ९२१, १६१४, १८, ७१६, २१, २७, ३२, ४६, ४८, ५२, ५४, ५६, ६५, १७३८, १९६९. ६९, ७१, ९४, ८०४, ०६, २०, ३८, ४४, ५५, . दण्डकल्प division of punishment १६१८.. ७६, ७८, ८०, ९१, ९०५, ११, २१, ३८, ३९, दण्डकल्पना decision of punishment १७३३. ४१, ४५, ५८, ६२, १०५८, ७९, ९७, ११०६, दण्डकारिन् , punisher १६१२. . १४४७, ५८, १६००, ११, १२, १३, २१, २५, दण्डकोपक one who incites disaffection in ] ४६.५२. ५४. ६९.७०. ७२. १७३६.५ ____the army १६१९. ६४, ६७, ७०, ७१, ७४, ७९, ८८, ९०, ९४, दण्डन्न committing an assault १८६९. ९६, ९७, १८०३, ४१, ४३, ४७, ५८, ६०, दण्डताडन flogging ८४२, १७९५. , ६३, ६४, ८४, ८६, ९०, ९१, ९२, १९१४, दण्डदास a slave or one enslaved for (non- २१, २६, २५, ३३, ३५, ३६, ४३, ४४, payment of) fine ८२१, १९२८. ५५, ५८, ६२, ७१, ७२, ७५,, ७६. दण्डधर a rod-bearer; punisher १२४४. । दण्डयोत्सर्ग release of a convict १६६८.. . दण्डधारण punishment १७९२, १८१४, १९३६. दत् a tooth ९९२, ११८१, १५९९, १८१७. दण्डन the.act of punishing १६६८, १८५१, दत्त given; granted; agift; the son given; ८९,९१, १९७०, ७६. ___a particular son ६०३, ०५, १०, ७५, दण्डनिग्रह curbing or subjection by punish. ७१५, ३१, ३६, ५०, ५३, ६७, ७४, ७६, ment 9884. ८६, ८९, ९०, ९४, ९५, ९६, ९८, ९९,८००, queatifa political administration; science of ०२, ०३, ०४, ०५, ०६, ०७, ०८, ८८, _state ८१८, १७५७. १००३, २१, ४०, ४३, ११०९, १८, १९, दण्डनीय to be punished or fined ८.१, ९१३, २२, १२०५, १९, २०, २३, २४, ३१, ४३, ४६, १६११, ६९, १७८१, ९०.. . ४४, ६३, ६५, ६९, ७०, ७८, ७९, ८३, ८४, दण्डपरुष one who commits violence ८६.. ८६, ८८, १३२०, २८, ३४, ४६, ४८, ५१, दण्डपारुष्य violence; assault ९०६, १०२२, ३५, ५२, ५५, ५६, ५८, ७१, ७२, ७३, ७४, १६१५, २०, ७६, ९०, १७६८, ९४, ९८, १८.१, ७६, ७७, ८३, ८४, १४०८, २८, २९, ३०, - २४, २७, ३०, ३१, ३३, ३४, ३५... ३१, ३८, ४०, ४२, ४३, ४७, ४८, ५०, दण्डप्रणयन infliction of punishment १७८३. । ५२, ५३, ५४, ५५, १०, १३, १९४०, ५६, दण्डप्रणीत one anslaved for fine or coart r decrees at. . . . दत्तक the son given; . partienlar son Page #645 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words ... १२७३, ७५, ७९, १३३२, ५२, ५५, ५६, ७४, | दरिद्र poor ८६३, ७३, १०३०, १३१७, १६८५, ८४. दत्तगोत्र adopted family-name १११८, १३२८. | दर्प pride; arrogance ७९५, १११९, १९४१. दत्तनाश resumption of gift १११६. | १७४४, ७०, ७१, ७६, ८८, १०, १८.२, २९, दत्तपुत्र see दत्तक १३५०, ७२. ५३, ६५, ६७, ८१. . दत्तशेष a part of (debt ) which remains to/ दर्पक्रीडा amorous sport १०३६. : be paid ७०९. दर्पदान gift through pride or haughtiness दत्तस्तोम one who has paid the rent ८५४. दत्ता given; betrothed; given away (in | दर्भ a kind of grass १८४५. marriage) ९५१,५२,१०५५,७८,११०९,१२.९, दर्शक (लोहितस्य) making (blood) appear १३२९, ५०, ७४, ७६, १५५८, १९७५, ८६. (by striking any one) १८०३, २९. दत्ताप्रदानिक resumption of gift ७९७. . | दर्शन seeing; showing; (surety for ) appदन्त्रिम see दत्तक ८२१, १२८१, १३०४, २६, २ earance ६६२, ६४, ६५, ७१, ७४, ७६, ७६१, १९२८. . ७०, ९२, ८०६,९०५, १६, १९,३५,४७,१०५०, ददाति a gift १९७२. . ८५, ११०७, १२८५, १३४८, १६८३, ८६, ९६, दधि co-agulated milk १००७, १६७०, १७१८, ९८, १७५५, ६५, ९३, ९५, १८१६, २४, ८७, १९२०, २९, ३६, ६४, ७०, ७४, ७५, ८२, ८४. दधिषु striving after; a suitor १००४. दर्शनप्रतिभू surety for appearance ६६६,०३, दन्त a tooth ६०९, १०२६, १२४४, १५.०, २१, ७२८.. १७७२, ७६, ९९. १८३१, १९७७. दर्शश्राद्ध . Sraddha performed on newदन्तभाण्ड an article of ivory. १६१४. moon १५८९. दम fine; punishment ६३४, ५६, ६०, ७२८, दल bamboo १६७०,७१, १७९४, १९३८. ४३, ५८, ६०,६१, ६२, ६५, ६७, ८०६, १९, | दलभाण्ड an article of bamboo १६७२. ३८, ५३, ५४, ५५, ६७, ७४, ८५, १००, १३, दशकुली a group of ten families १९२४. .१९, ३०, ३८, ३९, ६२, ११०९, १६२८, ३१, दशग्रामीa group of ten villages ९२९, १६२०, ३३, ३५, ३६, ३७, ४०, ४५, ४६, ४७, ५२,५४, १७४३. ५५, ७०, ९०, ९९, १७०४, ०९, १८, १९, दशबन्ध ten times (the amount of wages) २९, ३०, ३२, ३३, ३८, ४२, ५०, ५९,१०० ८४३. .७०, ७४, ७६, ८०, ८१, ८४, ८८, ९०, दशमोहार the tenth part as the preferential ९२, १८०४, ०८, १०, १४, १५, १८, २१, share ११९४. ___ २२, २३, ३०, ३१, ३२, ३३, ३४, ३५, ५९, | दशरथ N. of the king of Agodhya c.., ६०, ६१, ६८, ७२, ७६, ७, ८४, ८६, ८, १३२९. ९०, ९२, १९२१, २७, २९, ३०, ३३, ४१, दशहोस symbolizing ten parts of a sacrifice ६८, ६९, ७०, ७१, ७५, ७६. १.०६. -दमन the act of punishment १९१७, ७.. दशाध्यक्ष achief of ten villages १९२१. दमयन्ती N. of Nala's wife ८१९. .... द eremy of Arya: N. of a people t.., दम्पती a house-master; husband and wis] .७.१५, १४, १९६३, ९६. १७५३, १४, ६८०,७२१,९७०,७३,७६,८४,८९,१००२,०४,८७, १९७१. ११०२, १३७४, १४३०, १६३५, १८३६, १९२५. दहन burning:१६८७,१८९१, १९२४. दम्य ta meable.१९२१. दाक्षिणाजी. woman inhabitant of Decean . Page #646 -------------------------------------------------------------------------- ________________ ___.: Vyavahārakandar i ,"१२५५.:::..:. दायभाग the division of inheritance ११२७, दाक्षिणात्य belonging to Deccan १९४१, - ३२, ४६, १२२९. दाडिम a kind of fruit १७६१, ६३. . | दायमूल'regarding inheritance ११२५. .. दाढिका the beard १८०३, २९.. . दायविधि see दायधर्म ११८४,१५१२. दाण्डिक a police १९४३. . दायविभाग see दायभाग ११८४, १२०३, ८९, १३८७, gia a giver (of gift, daughter, child etc.) १४०७, ६९. २३१,६४,७१, ७४८, ५३, ५६, ९४, ८०६, दायहर one who takes the inheritance १४, १७, ७९, १०४०, ४०, ७७, ७८, ११५९, १२८०, १३५१, १५२९. १२५१, ५२, १३६३, ८४, १६३३, ८७, १७००, दायांशभागिन् entitled to a share in the in- १९३६, ८४. heritance १४०४. दातृगोत्र family of the one who has given | दायागत acquired as a share in the property .. a child as gift १११८. ८१७. . दान gift; giving; (surety for ) payment; | दायाद a co-parcener; receiver of inheri, giving in marriage; liberality ६५६, ६१, tance; co-heir ६६४,७९,८०,७३६,५०, ५५, .६२, ६६, ६९, ७१, ७३, ७६, ७१०, ३२, ३७, ८२, ८०३, १७, ९०१, १०४.०, ११४२, ४३, ६५, • ६६, ९२, ९४, ९९, ८०३, ०४, ०५, ०६, ०७, १२०६, ०८, १५, २४, ३०, ३२, ४३, ५४,७३, .११, ३५,६१, ६२, ६७, ७७, ७९, ९८, ९५२, ७८, ८२, ८८, १३२०, ५०, ५५, ७६, ८५, ९१, । १०२५, २८, ३०, ३४, ३८, ६०, ९६, ११०९, १४१४, ३०, ५६, ६२, ६४, ७०, १५१२, २०, ११, २९, ३०, ९३, १२२९, ४५, ५५, ६३, | ५९, ७५, ७९, ८५, ८९, १६००. • १४४९, ६३, ६८, १५२३, २४, ६८, ७५, ८०, दायाददर्शन appearance of an heir for claim ८५, ८६, ८७, ८८, १६१९, २१, ३९, ७४, ८४, ७८२. ९०, १७५५, ९६, १८४८, ४९, १९३२, ३६, ४०, दायादबान्धव heir and kinsman ७७९. ४३, ७०,७३, ७५, ६, ७८,८८. दायादुपागत (a, slave) obtained by inheriदानकाल the time of giving (a maiden in tance ८२९. + marriage) १२२८. दायाद्य inheritance; ancestral property ११९४, दानग्रहण delivery and receipt ६२२, २४. : ... १३९२, १४१६, २८, १६१५, ८३, १९८४.. दानप्रतिभू surety for payment ६६४, ७६. | दायापवर्तन forfeiture of property १०५६, दानमार्ग law of gift ७९८. । १३९३. दानादानविधि rule regarding the gift. and | दायार्थ inheritable property १२०३.. receipt (of merchandise ) ८४८, ८६. दाथिन् a giver; depositary ७४८, ९४, १६०९, दापक.causing to give १६८४, १९४२... '. ९५, १७६२, १९७१ : दाय inheritance; partible wealth; heritage; दार a wife ६६१, ७०४, २५, ३५, ५६, ९४,९३, "delivery६७९, ७३९, ४७, ६०, ६९,८१७, ९८,८०२, ०४,०५, ०७, १४, २९, ३५,,४३, ६३, ११२६, ४२, ४४, ६१, ६४,८१, १३, ___६३, १०१७, २४, २६, ९१, ११११, १२२८,४४, १२०३, ३९, ४१, ४६, ५५, ६१, ६६,७८,१३२४, १३७३, ९४, १६१९, १८४४, ४५, ४७, ५०,५६, . .५२,८५,८७, ८८, ९३, ९४, १४१५, २९, ६०, ८१, ८८, ८९, १९६७, ७७, ७८. . .६७,७५, १५२५, २९, , ६०, १६१५, ८२, दारदान giving a wife ७९४. .. १८३९, १९८२, ८४. दारपरित्यागिन् repudiator of wife, १०३१... दायकagiver.८०४, १६८४, १७५५. . दारमूल originating in wife ७०४... दायमई law.of inheritance.११८५........ | दारलक्षण sign of wife-hood.८८३. .. Page #647 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words दारहर • one who abducts another's wife | ८४०, १६०८, २६... दासीशत a hundred female-slaves ex.... दाराधीन dependant on a wife १०५२. दासीसहस्र.a thousand female-slaves 4१४.. दारु . piece of wood १३८५, १६.१, १७२२, दासीसुत son of a female-slave ८३६, ३९. ४५, १९३८. दास्य slavery; servitude ८१४, १५, .. दारुण frightful ११११, १७७५, ७८. २०, २१, २४, ३०, ३१, ३२, ३५, ३६, ३९,., दाश a mariner; ferry-man १९२७, ४६,८६. | १८४९, ६६, १९१८,२७, २८. . दास a slave; servant ६३१, ९२, ९५, ९६,७०८, दास्याः पुत्र the son of female-slave; low. १२, १४, ६३, ६४, ८०९, १०, १२, १४, १६, ___wretch or miscreant ८१२. १७, १८, १९, २२, २४, २५, ३०, ३३, ३४, दाह fire; a place of eremation १९४४. ३७, ३९, ४० ९२५, १०२९, १२२३, १३७४, दाहक an incendiary १६३९. ७५, १६१३, १७, १८१२, २७, ३३,३५, १८४९, faquias a gurdian of regions; sentry I ५०, १९२८, ७४, ७५. ६२. दासकर्मन् work done by a slave or labourer | दिग्लाभ profit arising from dealing infor८२९, ३६. eign countries ८८३, ८७. .. दासकल्प law regarding a slave ८१६, १७. दिग्विचारिन् one who travels abroad .८८५. दासता slavery ८२९, ३९. दिधिषु striving for; a suitor ९७२,७८, १२५%. दासत्व slavery ८२९, ३०, ३१, ३३, ३५, ३६,२७, fafagafa the, husband of woman widow, remarried or an elder sister दासदासी a female slave of a slave १३१०. married after the younger ) १५९२.. दासद्रव्य property of a slave ८१७. दिवस a day १६७८, ७९, ८७. दासधन see दासद्रव्य १३९१. दिवरपुत्र the son of sky ११२१. दासधर्म duty of a slave ८१८. दिवाकर the sun १९७९. दासपुत्र son of a slave १३७७. faatana N. of one of the leading princes दासप्रवर्ग a multitude of servants ८०९. of the early Vaidika age foo, 9846. दासभार्य servants and wives ८१४, ९२५. | दिव्य divine; ordeal ६७६, ७३१, ४८, ५१, ५५, दासभाव slavery ८१७, १९, ३९. १२८४, १६४८, ७२, १८३४, ९१, १५, १९६५, दासयोनि race of slaves ८२.१, १९२८. ६७, ८५. दासवर्ग class of slaves ७३१. दीक्षण see दीक्षा ७७२. There having the occupation of a slave ter consecration for a religious ceremony . १३७४. १००९. दासहर्तृ one who kidnaps a slave १७११. दीक्षित consecrated १८५३, ९७. .. दासी a female slave ६११, ७६४, ८०९, १०,११, दीन(ना) depressed; poor ८००,.,.८. १%, १२, १३, १४, १६, १७, १८, ३८, ४०, १०२९, | १९,४६, १६२७.. . ७३, ७४, १११८, १९, १३१०, ३८, ७५, ७७, दीनार a particular coin ८८८, १९६४, ६८ ९२, १६१७, १८, ३४, ९०, १७४९, १८३५, | दीर्घतमस् N. of a sage १०२६, १३९०. ४९, ७७, ७८, ८३, १९२२, ७३, ७५. दीर्घसत्र . long continued Soma-sacrifice दासीकृत enslaved ८३३. ६११. Greitca female-slavery Bu, xo. दीवित gambler १९.३. दासीभाव the condition of a female-slave ] दीव्यमान playing dice; entertaining oneselk Page #648 -------------------------------------------------------------------------- ________________ Vyavahārakdinda ! १००७. १६.९,१७५४, ६६, ८७, ९९, १८४३, ६१, ६९, दुःख troublepain १११०, १५, १६१५, ५१, ९०, १७६०, १९३०, ७०, ७५. . १७९६, ९५, १८००, ०५, १६, १९, २१, २२, | दुष्यन्त N. of a king १२८८. ३४, ३५, १९३०, ६४, ७४,७८, ८१, ८५. दुहित a daughter ७११,८०६, १२, ६३, ९८१,. दुःषन्त N. of a king १९८५. ९५, १००३, ०४, ०५, ०६, ०७, ०९, १८, ३४, दुकूल fine cloth १६७३.. .. . ४३, १२५५, ६०, ६२, ६८, ७३, ८३, ८६, ८८, दुग्ध milk ९०५. ९४, १३३८,७४, ७६, ८५, १४०७, १५, १६, वुच्छना misfortune; calamity (personified)| २३, २५, २७, ३०, ३७ ४१, ४५, ४९, ५०, १६००, १८३९.. ६२, ६३, ६६, ७३, ७४, ७९, १५११, १२, १५, दुरित sin ६०५, १९९, १६०१, ०२, १८४५. २१, २४, २५, २६, २७, २९, ५४, १६८०,. gia evil-doer; criminal suo. १८३६, ३७, ४०, ४१, ४९, ५०, ८२, ९०, दुरोकशोचिस् glowing unpleasantly ( too bri- १९१९, ७७, ७८, ७९,८५, ८६, ८८. ___ght or hot ) ९६३. | दुहितृगामि ( property ) inheritable by daugदुरोण home; abode ९६५, ८१. hter १४२८, ७०. दुर्ग a fortress ७३५, १६१२, १७, ८५, १९८१, २४, दुहितृदायाध daughter's property १२५५. ४२, ८५. दुहितृविक्रय sale of a daughter १०४३, ४४. दुर्गनिवासिन् living in a fort ८७४. दूत a messenger ११३०, १६६८, १८३८, ८७. दुर्गनिवेश construction of a fort ९३१. दूती a female messenger १८८१, ८५, ८९. दुर्गराष्ट्रकोपक one who foments discontent | दूत्य work of a messenger ११४३. ___among the people living in a fort १६१९. | दूरबहिष्कृत ex-communicated ८३१. . दुर्जय a particular name १२८४. दूरेबान्धव a distant relative १२७३. दुर्दृष्ट wrongly decided १९३३. दूर्वा a kind of grass १९६७. दुर्बल weak १६८६, १९३६, ३९. . दूषक offender; causing dissension; one दुर्ब्राह्मणं ३ bad Brāhmana १२८५. ___who spoils १६१२, ३२, १७६६, १८४७. . दुर्भिक्ष famines privation ८३१, १११०, १४३०, दूषण fault; offence; spoiling ११०६, ११, । ४७, १८५०, १९२४. १६१३, ३१, १७८९, १८७६, १९२९. दुर्य home ९८१, १००१.. दूषमाण one who defiles १८९२. दुर्योधन N. of a king १९८४. दूषयितृ see दूषक १६१०. दुर्वासस् N. of a sage १२८५. दूषित blamed; spoiled १०३१, ८४, ११०३,. दुर्विभक्त divided illegally or badly १५७१,७४. | १८९१, १९४३. दुश्चर्मन् afflicted with skin-disease ९९२, दृति a leather bag १९२४. . दृष्ट ordained; mentioned; ascertained; appदुष्कुल a low-family १०२६. ___lied; visible ६६९, ७१, ७०९, ४९, ८३, दुष्कृत wrongly or wickedly done; wicked - ८०७, २५, १०५४, ७७, १११०, १४, १२४४, deed, १०.२, ०४, ११११, १६०३, ६८,७१, १६४३, ८६, ८७, १७५३, १९३३, ६२, ७८. १९७७,८४. । दृष्टलिङ्ग an eyewitness १०३६. दुष्क्रीत badly or dearly bought; a foolish | | दृष्टान्त standard; example; precedent; probargain ८९३. __mised by Shāstra १२४३,४४,१७९५,१९४१. दुष्ट defective; blemish; wicked; severe | दृष्टान्तोपगत promised by Shastra, ordained . ८८५, ९७, ९५६, १०१४, ३२, ९७, १११८; in the Veda १२८७.... Page #649 -------------------------------------------------------------------------- ________________ Index of the important inskrit words दृष्टापराध one whose offens is previously | of a deity १७९४. nigils. / aseertained 90$. देवगृह a templey' Banctuary em.., इचार्य whose purpose is purely secular 00७, | ९५८,६१. देवजूत incited by the god ९९०, १४६१६... दृष्टिपात a window ५५९. देवता god; divinity ६०३, ०४, ०५, ८४,४, du to be paid or given; liability; present ५८, ६०, ९९४, १.०८, २३, २८, ५२, ७७, -६२२, ३६, ४९, ५१,६१,७२, ७४, ७५, ७६, ११०६, १५, १७, १९, १२४४, ७८,८१,१५२४, ७७,७९,८३,८४, ८५, ७०४, ०६, ०७, ०९, ९५, ९६, १७२७, १९६५, ७९. १०, ११, १३, १४, १५, २०, २७, २४, ३१, देवतागार sanctuary of a divinity १६२९, ४९, ५१, ५६, ६६,७३, ८५, ८६,८८, ९२, १७१३, १९२९. : :: . .९४, ९५, ९७, ९८, ९९,. ८०२, ०५, ०६, . देवतागृह see देवतामार ११९३. १४, १८, ३९, ४३, ४४, ४५, ४७, ५४, १९, देवतायतन see देवतागार ९३४, १.५४.. . ७५, ७९, ९११, १८, ४७, ६०, ११०९, १९, देवद्रव्य property of gods १६१८. ... १२२७, २९, ३१, ४३, ४४, ४६, ५२, ८३, देवधन see देवद्रव्य १६४६. १३९१, ९३, १४०३, २२, २९, ३७, ५८,६०, देवन game at dice १९०६,१०,११. . १५२०, ८९, १७६३, ६५, १८९५, १९०३, ११, | देवपत्नी wife of a god ६.३, १८४०, १९०६: १३, १४, २२, ३९,.४१, १०, १२, १४, १०,६७, देवपशु an animal consecrated to adeity ९११, १६१८,२१,१८३४. ..' देया to be presented or given to be or | देवपुत्र the son of a god १९८०. being given in matrimony; to be app- | देवपीयु reviling or despising the god १४६४, ointed; to be divided; proper to be १६००. given ७९१, ८५६, ११०९, १०, १६, १२२३, देवपुरा divine fortress १००१. देवप्रतिमा image of aged १६११, १८. . देव deity; god ६०२, ०३, ०४, ०६, ८१०,१३, देवबन्धु related to the gods १६.... .. ५७, ५८,६०, ९२३, २४, १५, १७, ६८,७१, देवभाग N. of a son of the king starar ७२, ७३, ७४, ७५, ७७, ८१, ८२, ८४, ८५, १३७६. - ८६, ८७, ९३, ९५, ९७, ९८, ९९, १००१, ०२, देवयान leading to the gods ६०२. ०३, ०४, ०५, ०७, १४, १५, २१, २३, २४, देवयानी N. of the wife of yayāti १३९१. ३०, ३३, ५५, ६०, ७५, ११३, १८, १९, देवर . brother-in-law ७०३, ९८०, १०१२ - ११२०, २२, ४२, ४३, ४४, ६२, ८१, ९५, १३, २०, २१, ४३, ५२, ६५, ६९, ८९, 1101, १२४४, ५८, ६०, ६२, ८३, ८४, ८६, १३६४, ०३, १६, १८, १२५७, १३७३, ७४, ८४, ९५, ८४, ८५, १४६४, ७३, १५८८, १४, १५, १६, ९६, १४०२, ५८. ९७, १६००, ०१, ०२, २१, ४९, ५५, १७४५, देवरवती having a brother-in-law १३८७. ६६, ७३, ८२, ९३, १८११,३६, ३७, ३९, ४०, देवरात god-given N. of a sage १२६१, ४१, ९३, ९५, ९६, १९.० ०१, २, ३, २२, १९८1.. . ..२४, ३०, ४०, ४२, ६५, १६, ७०, ७७, ८१, देवरातो वैश्वामित्र aged-given : son of Vishva८२, ८३, ८५. __mitra; Not a sage १२६०, १९८१. देवकुलस्थान a temple ९२९. . देवलोक the world or sphere of a divinity; देवक्रोध ( षण्ढ ) ( an impotent ) who has.been | heaven १०२८, ७७, १२६२. deprived of his potency by theirmth | देववत् N. of a king ८११. Index 9 Page #650 -------------------------------------------------------------------------- ________________ 66 23 Vyavaharakanda. देवव्रत any religious observation १००१. दैत्य a demon १९७१. . ..: देवनबस् N. of a son of the king Sara | दैवं दाय godly inheritance १२६१, १९८1.. १३७६. दैव fate; belonging to the gods, a form of देवस्थान temple ९३०. .. |_marriage; deity ६३६,६१, ७५५, ५६,८१, देवस्व see देवधन १७२७.. . १०२३, २९, ३४, ९६, ९८, १.११८, १२६१, देवायतन a temple ९२६, ३,...: ६२, ८४, १४३९, १६१०, ३४, १९१८, २४,२५. देवी a female deity ७९२, ९२४,.६४, ७९, ९५, | दैवत agod; deity.८६३, १०२९, ३१, ७५, ७६, १००१, ०२, ०३, ०५, ०६, १२८४, १८३८, ७७, १११९, १८३५, ५०, १९२४, ३०, ४०. . . १९६६. . | दैवराज fate and king ६३६, ४२, ४९, ५१, ५५, देवृ brother-in-law ९८६, ११००. .. .५८, ७६, ७४८, ५१,५३, ५६, ८५, ८५०, ९१५, देयकामा loving a brother-in-law १००२.. ५२. देवेन्द्र excellent among the gods; N. of देवाप N. of Indrota १६०१.. .. ___Indra or Siva ८६०. दैविक relating to gods १५८२, १९२५, ४६... ' देश a place; country ६.१८, १९, २५, २६, ६२, दैविकी क्रिया divine proof; ordeal and oath. . ७२, ७३,. ७४, ७९, ७०३, ११, २८, ३५, ३६, ५७,६१,५९, १२, ८८, ८०६, १७,४४, ४७, दैवी क्रिया. see दैविकी क्रिया ७१९. . ५४, ६२, ६४, ८८, ९०८, १६, ३०, ४५, ५१, दैवोत्पात evil omen १७५८.. ... .. . . ५५, ५६, १०३८,११०३, १०, १९, ६५, ८५, दैवोदासि a patronymic of Pratardana१६०३. १५६९, ८९, १६०९, १८, ४०, ७१, ७३, ७६, दैव्य pertaining to god ६०१, ८५९. . ७९, ८२, ८३, ८४, ८५, ९५, १७३५, ३८,४६, दोष fault; legal flaw; offence; deficiency: ५३, ७०, ७६, ८२, ८४, ८९, ९०, ११, ९२, blemish; sin ६३६, ५५, ५८, ६०, ७०,७५१, ९५, १८५०, १९१७, १७, १९, २१, २२, २७, ५३, ६०, ६३,९४, ९८, ९९,८०६, ४२, ४३, २८, २९, ३१, ४१, ४२, ४३, ४५, ५४, ६५, ५०, ७१, ७६, ७८, ७९, ८१, ८२, ८४, ८५, ६६, ६९,७९. ८८, ९४, ९०४, ०५, १२, १४, १७, १८, १९, देशत्याग: one who has absconded ६८०. ___२१, ३२, ४७, १०१२, १९, २१, २३, ३०, २१, देशदृष्ट seen (i. e. usual or customary ) in ३२, ३३, ४१, ७७, ७९, ८३, ९७, ९८, ११००, . a country १९४२. .१०, १३, १४, १६, १८, १२६६, ८०, १३०५, देशदृष्टि custom peculiar to u country १९४२. . ७६, १४०४, १६०५, ०९, १२, १४, १५, २६, देशधर्म, usages of a country ७.३, ११०३, ... ५१, ५२, ५५, ६९, ७८, ८०, ८३, ८७, ९५, ... १९१८, २१, २२,३१, ४३. -- १७२१, ४३, ५६,५८, ६२, ६४, ७०, ७८, ८६, देशनिक्षेप emigration to another country ,८७, ११, १२, १८१९, २६, २७, ३५, ४७, १९२४. ६६, ७६, ८१, ८३, ८८, १९०४, ०५, ११, २१, देशस्थिति local custom ७८६. : देशाचार usages of a country ६२५, ७२७, २८. | दोषगौरव gravity of fault १०३०. देशाध्यक्ष lord of the whole country १९२१. दोषदर्शन discovery of a blemish १०९३.. देशिकद providing guides १७५५.. दोषन् the fore arm ९९६, १८३५. . . देशिन् an inhabitant of a country १९४३. दोषभाज् guilty; liable to censure ६५२, ७६३, देष्ण a gift ११५९. ८०६, ११००, १६१२, ४७, ५१, १७६६, १८२६, . देह the body १०६४, ७०, १११९, १२८३, १७, १३५०, १५१३, १८३.३, ९१........ दोषवक्त: one who exposes the defect (of the Page #651 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words mah killed ) १६५०, ५१. # दोषा night १२५७ १६७० दो milk १६२१, १८४०. are the longing of a pregnant woman for particular objects c दोहन giving milk ७९२ १९२४. दोष an animal that gives milk ६३४, ८९१, 53 ९२, ९४, ९७, १२२२, ३०, १४५४. दौर्बल्य inability १६०४, १११८, ३१. दौर्भाग्य misfortune १००२. दौः षन्ति son of दुःषन्त १९८५दौपन्त N. of a mixed caste ११०५. दौहित्र & daughter's son १२५५, ६८,७९,८१, ८२, ८६, ९५, ९७, १३०२, ५०, ५५, ६५, ७३, ७४, १४५०, ७०, ७१, ७३, ७, १५१३, २४, २६, १९८५, ८६, ८८. दौहित्रक see दौहित्र; relating to a daughter's son १२६२, ८६, १४७१, १५५९. दौहित्रन sequired by a daughter's son १२८३, १९७१. भावापृथिवो heaven and earth ८५७, ९६८, ६९, ७६,७७, ९६, १००१, ०३, ११५९.. heaven ६०५, ७९०, ९७५, १०००, ०५, २८,६२,७७, ४७, १२००, ०२, ६५, ७९ ११३०, १६६९, १०. पक्ष superintendent of gambling १९०४. ताम्हन gambling and betting ६२८० दविण wealth property ६०१ ७१०, १००४, १४०३ २१, १८८५. ९५, ७१३, १५, १६, २५, २६, २९, ३०, 41, 2, 20%! VM, W was rec, 49% ५३, ५४, ५६, ५७, ६१, ६२६४६६ ६८, ७२, ७७, ७९,८४,८८, ८०४, १८, २१, २९, ६१, ६२, ६३८ ८३, ४९, १०.९१ ९६ ९० ९९ ०१, १२, ५५, १०२५, २९, १११८, ३० ४२,७५,७९, ८४, ८६, ९४, १२०५, १३.. १५, १०, ४४, ८१, १३८७, १०, १४०५, १६, २४, २५,५७,६९, ६२, ७१ ०१ १५२२, २६, २७, ६१, ७२, ७४,८८, १६१०, ११, १३, १४, १७, ३०, ३१, ३३, ४०, ४५, ४९, ५०, ५९, ६७, ६९, ७०, ७१, ७२,७८,८०, ८१, ८३, .८४, ८६. ८७, ८८, १७२०, २३, ३५, ४१, ४४, ४५, ५०, ५३, ६२ ६३ ६४ ६५ ६६, ८९, ९९, १८०० ०६२१२४, १९०४ १४. २२, २८, २९, ३२, ३८, ४०, ४२, ५३, ५४, ५८, ६०, ६२, ६९, ७०,७८,७९ .८३. ०९, ११०, १०, ११, १३ १८३६, ४०, १९०१, ०२, ६४, बूर gambling ६३३, ७७, ८६२, ८२, १७४१, ६५, १९०३,०४, ०५, ०६, १०, ११, १२, १३. द्रव्यभोग possession of property ७३७. द्रव्यवत् wealthy ८६१, १४१४. कृत ( debt) incurred or contracted in gambling ६८५, ९५, ७१५. धर्म rule of gambling १९०५ यूतमण्डल द्रव्यवन forest containing raw material ( such as sandal wood etc.) १६१७५२१९द्रव्यवृद्धि interest on money ६१०.. circle of gamblers १९११ ६० यूतसमाहृय gambling and betting १९०४, द्रव्यसंयुक्त concerned with wealth, १४२४. द्रम्यहारिन् see धनहारिन् १७०८ इम्पहीन destitute of property १६३९. द्रव्यहृत् see धनहारिन् ७१०. इम्मार्पण ddlivery of momey ६७१. बहू judge १९०९/११. & ट्रु a wooden vessel ११४३. पद N. of a king of the Panahdlar ८१८ द्रव्य property; wealth; articles; money ६३६, ४५, ५२, ५३, ५५, ५८, ६१७ द्रव्यजात entire property ११७३, १४१३. द्रव्यदान giving money ८१६. द्रव्यदायक ( surety ) for the payment of borrowed sum द्रव्यपरीमाण sufficient money or wealth_७२५. द्रम्यभेद ( undue ) alteration of medicines १६५१. Page #652 -------------------------------------------------------------------------- ________________ 08 द्विगोत्र belonging to two families; having two family names १२६९, ८८. द्विज & twice-born (the three main castes ७०४,८९,८१९, २०, ३९, ९१२, १०२३, ३३, ५३, ६८, १११०, १२४४, ८४, १३५५, ६३, ७७, १६२८, ३६, ४८, ५५, १७०२, २३, ८८, १८३५, ८४, ९०, १९२७, ३२, ४०, ४१, ४२, ४३, ५६, ६०, ६२, ६८, ६९, ७६. १८९३. द्रौपदी N. of the wife of pindavas ८१९, दिनकर्म duties of twice-born १०१५. a द्विजन्मज a twice-born; bird ८४०. द्विजन्मन् vide दिन १२० १२.३६, ४९, १२८४, १९२७. द्विजलिङ्गिन् wearing the marks of a twiceborn १९०६. द्विजस्त्री wife of a twice-born १११९. द्विजाम्य first among the twice-born; Brahmana १६५५. द्विज्जयति ४०० दिन ७३१, ८४, see द्विज ८०३, १८, ३७, १०२३, ६६, ७५, १२४० ४२, ५१, ५२. ८५ १५०८, १६२३९ १७०१, ६८, ७४, ७५, ८७, ८८, १४, १८३१, ३५, १९२६, ३१, ७०, 744, द्विजातित्रवर ४०० द्विजाय १२७०. द्विजातिशुश्रूषा service of a twice-born man P १०२७. द्रुम- a tree ९४०, ४४, ६२, १६०९, १२, १७९८, १८००, २२, २३, १९२९. दुह a foe १५९७. Fyavaharaka nala N. of a son of yayati १३९१. ड्रोन wooden vowel १२३, १३२१, ७७. द्रोणमुखपथ road to the end of valley ९३२. द्रोह enmity ७५१, ८५४ १०४९, १७६१, ७०, १०२७. द्वन्द्वयुद्ध & duel १९०३, १३. द्वादशवार्षिकी twelve years old १०४३. द्वापर N. of the third age of the world ११०९, १८९७, १८, १९३०. द्वार & gate : ७२५, ८२९, ६२, ९२७, ११११, १६३०, ८१, ८५, १९१४, ३०, ६५. यिति having two ways १९६२. विगुण double; twofold २०७, ०८, ०९, १०, ११, २१, २६, २०, २१, २२, २५, २६, ४३. ४५, ४७, ५४, ५६, ५८, ६१, ६२, ६७, ७०, ७२, ७७,७१५, २०, २६, २९, ३१, ३२, ५४, ५६, ६५, ६८, ८९, ८०३, ४३, ४६, ४९, ५०, ५१, ५३, ५५, ६१, ७९, ८५, ८७, ८८, ४९,९३, ९४, ९००, ०५, ०६, १३, १७, २१, ३०, ५७, १०२४, ३५, ३६, ३७, ३९, ११००, १२, १२४३, १६०९, १२, १४, १० २१, २८, ३३, ४३, ५४, ५७, ७०, ७३, ७४, ७५, ७७, ८९, ९०, १७१८, २१,५७, ५८, ५९, ६०, ६२, ६३, ६५, ६६, ६७, ७०,७२,७४, ८०, ८४, ८७, ८९, ९०, ९२, ९७, ९८, ९९, १८००, १४, १६, १८, २०, २२, २३, ३०, ३१, ३२, ४८, ४९, ५०, ६१, ६८, ७९, १९०४, २१, २७, ३३, ४३,४४,६७, ६८, ६९, ७०, ७१, ७५, ७६, ७८. द्विगुणाधि pledge equal to double the double the &mount of debt ६३७. द्विगुणीभूत that which has become double ६४७, ५२, ५८, ७२६, ३२. C . ८१६.. दिनानि having two wives ९८९.. द्विजोत्तम & Brāhmana ८३६, १०२८, १३६४, १९६२, ६९. द्विट् an enemy ६००, १८३९, १९३६. द्विट्सेविन् serving an enemy; a traitor - १६३२. द्विदार having two wives १११५. विदेवला relating or belonging to two deities १५९६. द्विष्टवान weaving cloth with double libre १६७३.. द्विपदि १९३६, ८४. see, द्विपद biped; man ८१३, ७९, ९४, ९८, ९८६, १००३, ११६६, ८३, १५८७, १७५८, १९८८. द्विपात् biped १८३७ Page #653 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit worde fat having two fathers 1985. द्विपितृक see द्विपितृ १२८८. -द्विभाग double portion or share ११८१. द्विभागधन double the goods or property ११६२. द्विभार्य having two wives १४५६. - द्विरंश see बंश १२४३. द्विरुत्थान having two sources १९६३. द्विती(भी) detesting hostile १०३५, ३६, ५५, ५६, १३९३. द्वेष hatred malice ५९९ ७८५ ८६२, ७३. ९९८, १०३६, ९७, १११२, १६१५, ५४, ८६, १७९१, १८२९, ३२, १९७४.. द्वैगुण्य duplication; doubling ६०७, ७३०, ९१२, ५८. जात see द्विजाति १८६२. द्वैध difference १०७७. द्वेषीभाव difference of opinion १२९. • द्वैमातृ having two mothers १९८८. द्वैबर्षिक biennial ९३०. वंश & couple of shares ७८७, ८८, ९०, ११८४, ९३, १२०५, ३९, ४६. व्यंशहर taking a couple of shares ११७४ व्यंशिन् having two shares ११८२. व्यन्तर son begotten by a Brahmana on a Sudra or by a Sadra on Brahman ११०४, ०५. - यामुष्यायण a boy who remains heir to both the fathers (one the begetter and the other who has taken him by adoption, Viyoga ete. ) १२६४ ६५, ८२, १२५६. यामुष्यायणक see. यामुष्यायण १३८४. या having two holy ancestors १२५६. घट a scale; ordeal of scale १९६५, ६६. धनंजय N. of Arjuna १९०१, ६७. धन property wealth; loan; riches ६००,०९, २२, ३२, ३३, ३६, ४३, ४५, ४७, ५१, ५२, ५८, ६०, ६१, ६७, ७१, ७४, ७६,७८, ८९, ९५, ७००, ०४, ०९, ११, १४, १५, १६, १८, २१, ३०, ३१, ३२, ३५, ४४, ४९, ५९, 20, 84, 6, 80, qc, 99, cv, 'cu, ce, ९० ९५ ८०६.०७, १८, १९, २२, १२, १४, ३७, ३९, ४१, ५५. ०६, २५ १००१, ०४ १४, २६, २९, ३०, ७७, ११११, १४, १९, २९, ३१, ४१, ४२, ४६, ५२, ५६, ६६, ०२, ८२, ८४, ८९, ९५, १६, १२०१, ०५, १०, ११, १२, १९, २०, २२, २४, २०, २८, २९, ३० ३१,४०, ४३, ४४, ५३, ५४, ७३, ८३, ८६, ८८, ९४, ९५, ९८, १३००, १८, २३, २४, ४६, ४०, ४८, ५०, ५६,७३,७५,७६, ९०, ९१, ९२, ९६, ९८, १४०१, ०२, ०७, २१, २२, २८, १९, ३७, ३८, ३९, ४०, ५०, ६०, ६२, ६३,६४, ७०, ७१, ७३, ७४, ७६, १५१२, १३, १४, १७, १८, २०, २४, २६, २७, २९, ३०, ४०, ४४, ५३, ५९, ६०, ६२, ६३, ६७, ६८, ७१,७३,७४, ८१, ८२, ८३, ८४, ८६, ८०, १६००, २७, २२, २६,५१, ६९ १५० १७१४, २७, ५६, ५७, ६०, ६५. ६६, १८२८, ३२, ३५, ४५, ८६, ९५, ९८, १९००, ०१, ०२, २०, २८, ३०, ३१, ३३, ३९, ४३, -५०, ५७, ५८, ६१, ६२, ६४, ७६, ७८, ८३, ८५, ८७, ८८. 009 धनकाम desirous of wealth. १४६४, १६००० धनक्रीता purchased with money ७०३, ११०३. धन्याह & creditor ७१०. धनमाहिन् a creditor ६७८. धनजात goods of every kind ११८९. धनतम ( दाय) an exceedingly rich donation ११८१. धनद N. of the deity Kuber. १९३६. धनदण्ड fine १८८३. धनदानासह one unable to discharge his debt ७२९. धनपति master of wealth ९९८७ धनप्रयोगधर्म rules regarding lending money at interest ६२३. धनभागिन् & sharer in the property; an heir i १५३०. धनभाज् see धनभागिन् ३४१, ५२, ५९, १४७९. धनभाजन see धनभागिन् १३६२, ७१. Page #654 -------------------------------------------------------------------------- ________________ 10 Výawahārakänsli . मनमूला dependent on wealth ११२९० धनलाभ acquisition of property १२५५. धनवतू weplthy १०० १४५८. भनदर toking money; an,heir १५१८. बनाइ see धनहर १५१५, १६, २१. बन १७१६, ५० धरुण water १५९१. धर्म laws usages practice; justice, religion; [[]] moralityre sacred duties; rule, merit; quality; a particular deity 44, 09,.. ११, २२, २७, ७७ ७०९, १०, १७, २३, २५, २७, ३७, ४३, ४९, ५२, ५६, ८२, ८७, १०, ९५, ८०२, ०६, १८, १९, ३६, ४६, ५५, ६०,. ६४, ६६, ७०, ७५, ७६, ७७, ८२, ८९, ९८. ९३१, ३७, ४७, ४९, ५१, ५५, ९७, १००१, . ०४, १२, १७, १८, २०, २१, २२, २३, २५, २६, २७, २८, २९, ३०, ३१, ३३, ३४, ३८, ४३, ४४, ४६, ४७, ४९, ५४, ५५, ६२, ६४,. ६५, ६६, ७२, ७४, ७५, ७६, ७७, ८४, ९६,... ९७,९८, ११०३, ०६, १०, ११, १३, १४, १६, १८, १९, २५, २७, २८, ४२, ४८, ७२, ८५,... ९१, ९२, ९७, ९९, १२२५, २८, २९, ३७, ४३: ४४, ४८, ५१, ५२, ५५, ८३, ८४, ८५, ८६, ८८, ९४, ९७, १३१०, १६, १७, १८, ४२, ४७,.. ५०, ७३,७६, ८४, ८५, ११, १४०४, १५, २२, २४, २९, ३०, ५७,०७३, ७४, ७८, १५१२, १३. २४, २६, ५८, ७९, ८०, ८८, १६१२, २३, २७, २९, ४८, ५०, ५५, १६६१, ६६, ६७, ६८,९८ १७००, २५, ४४, ५७, ६२, ७०, ७३, ९५, १८४४, ९५, १९१६, १७, २०, २१, २२, २३, २६... २७, ३२, ३३, ३५, ३६, ४०, ४१, ४२,४३,. ५४, ६१, ६२, ६३, ६४, ६५, ६६, ६७, ६९.. ७१, ७३, ७४, ७६, ७८, ८४, ८५,८६,८८. धर्मंकरद paying tax in the shape of pious act १६७१. ६३५. particular measure; a bow ९०६ ०९, धर्मकायनुशासन law laid down by law-givers. १३ ६२ १६००, १९७६. धनेश्वर see धनद १९७०. धन्वन् a desert १९२१. धरक & scale holder १६७८. taking money money-ateslingi s thief १६१२. बनहारक see धनहर १४७३. धनहारिन् see धनहर ७००, ०८, १५२४. मनांश portion of the property. १५२२. चनांशभागिन् entitled to share in the property. १५४२. धनागम source of wealth ११२९, ३१, १३२३, १९३९, ४०, ४१. धनापह a thief १६०८, २६, १९१२. धनार्जन acquisition of wealth or property <96. फलक ntitled to the property १५१८. भनाशिन् enjoying the property १५८९. धनिक a creditor; rich merchant ६११, ३५, ३६, ५३, ५५, ६२, ६७, ७०,७६,७०६, १०, १८, १९, २०, ३०, ३१, ३४, ३५, ३५८९६ ९८, ९९,९००, ०१, २८, १४५७, ५. १६७१. बनिन् ००० पनिक ६१०, २६, ४१, ४९, ५०, ५१, ५२, ५३, ५४, ५५, ५६, ५८, ५९, ६०, ६१, ६७, ७०, ७२, ७५, ७७, ८९, ९५, ७००,०५, १४, १५, २२, २६, २८, २९, ३१, ४७, ६०, ६७, ११२१, १२२९, १२७४, १५२९, १९५८. . धरमाण living १४७४. घरा the earth १९३०. - परिममेय measurable by weight १६०९, ७१ धर्मकार्य religious duty; act of piety ७१५, ८५९,७२, १०२३, २६, २९, ५२, ५४,६१, ९१, १४३०, ४७, १९२१. धरण a particular measure; support ८५८, धर्मकृत् virtuous १०७७. १६०४, ७५, १९२९६८. धर्मकृत्य any religious observance १४६६. धर्मक्रिया] righteous contract ८५९. धर्मचारिन् dutiful; virtuous १०२०, २८, ७७ १९००.. Page #655 -------------------------------------------------------------------------- ________________ Indow of the important Samskrit words बर्मचिन्तक a law-giver; १९६९. , .....| १६५५. धर्मज (a son ) produced by a sense of duty; धर्मवध see धर्मनाश. १०४... .... .: eldest son ११९७, १५२५, १९८७... धर्मवाद a rule of the sacred textes com धर्मजल्पित a kind of surety; (a surety ) of... mandment of religion .१.२१. . ____one's own religious merit ६७७. धर्मवादिन् discussing law ११.१, १२८३, ८४. धर्मजीवन one who lives on religion १६२९, धर्मविद् knowing the law, or duty; virtuous ९८, १९२९. ८१८,,९८, १००,३९, ५६, १०२७, २८, ७५,७५, धर्मश knowing the law ७३८, ४७, ८०१, ५५,.., १२४६, ८३, ८४, . ८५, १३५१, ५६, ७६,१९२१, ६८, ७३, १०२८, १२८६, १३२९, १६५५, ६६, ७८, ८४. . . . १९३९, ६५, ६८, ६९,. ७१, ७८. . - धर्मविवाह lawful-marriage १०३६, ४०. . धर्मतत्त्व the real essence of the law ९०७, धर्मवृद्धि increase of spiritual merit 1१२४. १०२७, १२८४, १९६७. धर्मव्यतिक्रम transgression of the law or धर्मतन्त्रपीडा violation of sacred law; - religion ११००, १२, १२६७, १६०४, ०५, disturbance to religious duty and __marriage :१६६१. धर्मशासन a book of law १२८८. ... धर्मतन्त्रसङ्ग engagement in religious rite धर्मशास्त्र a law-book ७९३, १२८६, ८७, १९४२. १६५९. धर्मसंयुक्त dutiful; justi legal ७९४,८०८, धर्मदर्शन a book of law १२८४. १३६३.:. .. । । धर्मदर्शिन् a law-giver १९६३. धर्मसंहिता in accordance with law १२८४.. धर्मदान a gift made from duty; religious धर्मसमय a legal contract १६२९, ९८, १९२९. gift ७९४, ८०७. . धर्मस्थ a judge ६३८, ७५७, १०४०, १६७९, धर्मधन legal property ८१८.. धर्मभृत् observing the law १८९६. धर्माचार religious custom १९४२.. . धर्मधृति observation of law १८९६. धर्मासन the throne of justice, judgementधर्मनाश disappearance of religion १०१४. ___seat १९३६. धर्मपत्नी a lawful wife १११४, १२८४, १३३०, धर्मिष्ठ very virtuous; religious, completely ७३. lawful ८१९, ६१, ६३, १३७५, १४१६, ३०, धर्मपथ the way of duty or virtue १०२८,। ७४, १९२१, ६५.. १११८. . . धर्मोपदेश religious instruction १७७६,८८, ९०, धर्मपालक a guardian of law १९४२. ९२. धर्मप्रश्न inquiry into the law १९६३. धर्म्य legitimate; virtuous; customary ६०६, धर्मफल the merit of Dharma १९८४.. . .०८, ११, ५३, ७३२, ९६, ८७३, ८१, १०२५, धर्मभृत् a law supporter १९८४.. २८, ३४, ४४, ९१, ९८, ११२६, २४, ३३, धर्मभ्रातृ a brother in respect of religion . ४२, ५३, १२४६, ८४, ८५, १३७५, १४१३, १५०९, १९८६. । ३०, ५९, १६१४, १९, २७, १९०७, २८, धर्मयुक्त relating to duty; righteous; in ४२, ६४, ६५, ७२. accordance with law १२४४, १३८७, धव a man ( husband in general) ९९६, १४५८. १५२०. 'धर्मयुज् vide धर्मयुक्त ८०६. धातु metal १७४७, ६७, १९५७.. . । धर्मयुद्ध fight in accordance with the rules धातृ a creator; founder : १००१, ०२. Ret, Page #656 -------------------------------------------------------------------------- ________________ १९७१, ८५. ... |धृति contentment (with little); maintenance. यात्री a female supporter; nurse ८१७, ३८, ११२७४ १२६१. | धेनु a milen-obw 1,७६४, ८४२, ८, ९०६, धान्य grain. ६.३, ४,९,१०,१२, २१, २६, १५, १६, ११२, १३८५, १४०२, १६०६, २५ १०, ३५, ५४, ५८,०३१,४४,८६,९०, | १८४०, १९७५, ६. ४६०९९, ९४६,१०, २०, १.१४,१८०, धेनुभृत (aman) hired for attendance on १४०१, १५१३, २६,१६०९, ५७, ६९, ७०, ७१, ११.७०७१, milch-cow ९१९. ७४, १७१४, १९, २९, ४४, ४५, ५०, ६०, | चौत washed ८९१, १६७४, ८५, १७४४. ६५, ६६, १९२४, २५, ३९, ४३, ७६. . ध्राजि sweep of wind ९९७. धान्यमाष a partienlar messure १९६७. ध्रियमाण alive १५२५. धान्यवृद्धि interest in the form of grain 11. | ध्रुति misleading or seduction १५९१, १८९३. धामन् dwelling ९७६, १२५७. वज a banner; the organ of generation भारण retaintion; wearing; carrying; convi- | १०९५, १६१३,३०, ८७, १९२९ . ction १६८७, १७६८,१८८७, १९६४. | ध्वजाकारा ( boundary ) furnished with a . धारण(णि)क a debtor ६११,३८, ४६, ७३३. ___banner ९६१. थारुणाasettled ruledeoree established law | वजाहृत conquered in a battle ( property, १५६, १३, ४७१, ११, १.१५, २८, १११३, ___men etc.) ८१७, २१, १२२७, १९२८. १२११, ३६, १३८४, १६८७, १८०४, ३४. . । ध्वजिनी see ध्वजाकारा ९४४, ६१. धार्तराष्ट्र a son of DArtardshtra ८१८. नकुल ichneumon ८१८, १९, ९९७, १६०६, १७, धार्म obtained in religious act १९८३. ७२, १८३४, १९२५. धार्मिक dutifal, just; religious; legal s३१, नक्त night ६००, १८९५. ८१८, ६५, ९११, १०३३, ४०, १२६४, ८६, नक्तमाल a kind of tree १६८७. . १३२९, ३०, १४०२, १६९६, १७०१, २३, २७, नक्षत्र a star; constellation १३७६, १४६३. ६९, १९२९, ३१, ५२, ३२, ७०, ७४, ७९, ८६. नख a nail ९९२, १५९९, १६८५, १८८७, ९१. धाh lawful १६६६. नखर crooked; nail-seratch १८९७. पावक runner १६३४. नखिन् a clawed animal १६१२,५१. धावन running १०२६, १२४४, १९२२. नग a kind of tree ९५०, १७१९, धिष्ण्य a side altar १८९६. नगर a town; city ९०९, १३, २५, ४४, ५१, धुर्व eminently fita horse; bullock ७१०,५४. ___५५, १३२९, १६६४, १९२२, ४२, ७६, ८६. धूप aromatic-smoke १८८९, १९६६. नगरस्थ a citizen १०७७. चूमशिखा wages ११२६. नगराभ्याश neighbourhood of a town ७८६. भूमावसानिक ( ? ) a prayer धूमावसानिक ( by Dr. | नग्न naked ( नग्ना- a wanton woman) ८३६, Jolly ) १५२.०. १०३५, १११९, १८४५. पूर्त canning, shrewd ७१५, १०२४, २५, ८७, | नग्निका a girl before menstruation (allowed १६५३, १८३३, १९०८, ०९, १५. ____to go naked ) १०१९, २१, ४२, १९७७. धृतदण्ड one who has suffered punishment | नचिकेतस् N. of a man ७९१. १६४४,६८, १७०४, ५१,८७. नट an actor ८६३. धृतराष्ट्र N. of a king १९८४. नटन dancing ८०८. धृतव्रत of fixed. law or order १६९, १२५८, नदी . river ८४३, ९०१, ३०, ५०, ५१, ५२, .. १८९६, १९१६, ३९. १११०, १२८७, १९४१, १८५०,५१,४०, ८०,११२४ Page #657 -------------------------------------------------------------------------- ________________ Indone of the important Saudkrit words - २७,३६,४४३५ .. . . .. नवगत् first bearing ९९३.... नवगत first नयोत्संहा" (land') abandoned by a river | नवग्व a race of Rahie.. ". ९५१. नंबाह the first series of Srdaahas collecttal an expression for mother or daughter ___ively ( offered on the 1st; 3rd, 5th, ११२१. . . . 7th, 9th, and irth day after a person's ननान्द a husband's sister १८६, १..... | . death) १५१२. .. ...... नन्दन ason; descendant ८४०, १२४४, र व्यावहारिक ( debt which is not righteous १३७६, १४२९, १९६५, ६७. or proper ( A parārka ); incurred for नन्दिन् N. of an attendant of Shiva १३७७. drinking (Smrtichandrika); not useनपात् agrandson; descendant ९७५, १८३६. ful for the welfare of family (Balambhनप्त a grandson ८११, ९८५, १२५५, १३९१, atta); what is beyond the ordinary . १९८८. conduct of a person (Vivādachintaनप्य a grandson; son; child; grandehild mani); (debt ) not lawful, usual or १२५५ customary.७१४. रमुचि N. of a sage; N. of a demon elain | नष्ट lost; disappeared ६३६, ४२, ५१, ५४, ५८, by Indra १०३२, १५९७. ६१, ७२, ७४, ८०, ९६, ७२६, ३१, ३५, ३६, नयन the eye १९८५.. . . ३७, ४८, ५३, ५५, ५६, ६२, ८०६, ४६, ५०, नर a man ६३७, ७२, ७२७,५४,४९,५५,६१, ८५, | ५२, ९०८, १२, १३, ४८, २०१३, ११००, ०७, .८६.०७, ३१, ३४, ६४, ७३, ७६, ९७१ ११८, १२, १७, १२२४, १५६१, '७४, १६७३, ८३, - २०, ४४, ४५, ५१, ११३०, ५८, १२४३,७२, १५३५, ६३, १८५०,१९५४, ५९, ६१, ६४, ८५. ..८४, १३२९, ७७, ९०, १५७३, १६२२, २७, नष्टचिह्ना (a boundary ) of which the mark ... ४५, ४९, ५१, १७०५, २०, ३६, ४६, ५३, ६३, ____has disappeared ९४५. ६४, ५१, ९२, १८१६, ३१, ५०, ६६, ८६, ८९, नष्टपुत्र one whose all sons are dead १९८५. ९१,९२, १९.६, १४, २९, ३५, ४१, ६, ६४, | नष्टप्रत्याहृत्त possession of lost ( property) . . ६५, ७०,७६, ८३, ८५, ८९. ७५७. . . नरक a hell ६९२,७१०, १२, १४, ८.८, १७, नष्टापहत. ( property, article ) lost or taken १८, २३, १११०,१, १५, ८५, १२६२, ७५, ___away by another ७५७,81.. . . ... १३२८, ४८, ४९, ५०, ५२, १७.१, २, नस्य a nose-string १६२१, १८०७, २०, १९३३. - १९३९, ४, ८५. . aft the race of Kadro; relating to be नरदेव. king १२८८. . mountain or elephant ८१३, ४०, १९२१, नरमारिणी murderess १९८९. नरहर्तृ a kidnapper १७६५. नागरिक a citizen. १६८३, ८५, १९२४. नराधम low or vile man ८३१, १०, १६०२. नाडीका the wind-pipe or throat १६..... नराधिप a king ८१९, १२८७, १३२९, १९३६. नाणक a coin १३७३, १७२९. नरेन्द्र aking १६९२, १९२९, ६४, ७५, ८५.. नाणकवेदिन् expert in examination of coins नर्तक a dancer ७८७, ९०, ८६२, १९४३. ८४. चर्तन dance १९४३. 374-a protector; master; lord 9032, 9, *T & gift in jest cor. १११९,१८८१, ९४. न man १८३६. amareftya: sons of several wives of one नलद nard ९९७. ___husband १२६४.. .. Index 10 Page #658 -------------------------------------------------------------------------- ________________ Fire is a Vyavahārakangasinan नापित a barber ७०८... .. . नास्तिक्य heresy; disbelief 91. नाभा N. of a Rshi. १९८०... ......... नाहुष belonging to the people or Nahwat नाभानेदिष्ठ N. of the son of Mane-Vaivasvat people ८१०. ११६१, ६२. निःश्रेयस् ultimate bliss ८१६. . . नाभि the navel १७९८, १८३६, १९७९. निःसार्य to be banished १९६२.. . । नामन् name ६७७, ११९३, १६८२, ८५, १७४१, | निःस्रव residue १७३१. । ५३, ७०, ७५, ८८, १८४१, ११, ९६, १९०२, निःस्व poor, having no property ६९९, ८७५, .. ६६, ८३, ८५, ८६. १६३२, ५४, १८३३. . . नामसंकीर्तन the glorification of name १३१६, निकृष्ट low १६७०. . ४८, ५२. निक्षिप्त deposited ६३७, ७१५, ३५, ३७, ४४, नारक inhabitant of hell १५९६. ५३, ५६, ६२, १९७१.. . नारद N. of a sage १०३०, ३१, ३२, १४६४, निक्षेप placing; a sealed-deposit ६३२, ३५, : १६००, १९६५. ४७, ७३१, ३२, ३५, ३७, ३८, ४०, ४, नाराशंसी ( verse ) celebrating men ८११, | ४२, ४३, ४४, ४६, ४७, ४८, ४९, ५०, १०००. ५४, ५५, ५६, ६४, ९८, ८०७, ६३, १४७३, नारी a woman ७५१, ८१८, ३९, ९९, ९६४, १५२७, १६१७, ७३, ८४, ८५, ८७, १९७१... ... ७३, ७८, ८७, ९७, ९८, १००१, ०२, ०४, १६, निक्षेपक adepositor १९२२. ..... ." १७, २०, २५, २६, २७, २८, २९, ३०, ३१, निक्षेपधत depositary ७५३.. . ३२, ३३, ५२, ५७, ५८, ६६, ७०, ७५, ७६, निक्षेप्तृ a depositor ७३७, ४०, ४१, ४२, ४०, , ७७, ९५, ११००, ०१, ०६, ०७, १०, ११, १३,. .४८, ५६, १६७३,. . :१४, १५, १६, १७, १८, १९, १२५७, ८३, ८५, निगम the seriptures १०५०, १२७१,,... . १३५०, ७४, ९०, ९१,९६, १४०२, २३, ५२, निग्रह imprisonment; confinement ८३२,६०, , ... ६६, ७३, १५१३, २३, २४, २६, २७, १६५३, ६१, ७४, १६४८, ९५, ९९, १७०१, १८७०, . १७११, ६५, १८५४, ७२, ८६, ८८, ९०, ९१, १९२५, २७, २९, ३६, ४६, ७....... ___९२, १९४१, ५०, ७८, ७९. निग्राहक a punisher १६१८. नारीवृत्त the behaviour of a woman १०६४.. निचय hoprd ८१६, ६१, १६७८. . नारीसंदूषण the blemish of a woman १०४८.. | नित्य inexhaustible; regularly necessary or नाविक a sailor ७१४, १६११, १९४४. , obligatory ( religious duty ) ६६१,८७२, नाश destruction; extinction; loss ६३८,५१, १०७६, १११९, १२४३, ५३, १६४८, ६१, ९२, .५८, ७५१, ५३, ५६, ७७, ८१, ८४९, ५४, १७०१, १०, २५, ४९, १९०६. ०७, २९, ३०, ६१, ७९, ९१, ९०४, ०५, १६, ४७, १०१४, । ३६, ४२, ६४, ६५, ६६, ७८, ८३, ८५.... .. १११२,.१२८३, ८४, १५१२, १६७३, १८५६, नित्यानुवाद statement of facts ११६६. . १९१४, ७६, ८३, ८४... | निदान N. of aVedic book; the end (of the नाष्टिक a person who has lost something ___Vedic section of Bhāllavin) १९२१. . . । ७५७, ५९, ६५, ६७, ६८, ६९, १६८४. निधन death १७६०......... . नासा the nose १६१७, १९, ३८, ५३, १७८१, निधान a receptacle १२५४, १९५५. . . । ९६, ९९, १८१७, ३१, ४६, ४९, ५०, ८७, | निधि a deposit; store; treasure '६.१,०४, ___ ७३५, ५१, ९२४, ११००, १५७५, १६७५.०६, नासिका see नासा १७६०, १९७०. .: ८३, १९४१, ४८, ४९, ५०, ५५, ५६, ५५,६०, नास्तिक a heretic १७०१, १९३६..... । ६१, ६२. Page #659 -------------------------------------------------------------------------- ________________ Indes of the important Sanskrit words . 'निषि a guardian of treasure १९७४. | नियोगिन् appointed; suthorised १०२२, १२७२. निन्ध blamable १०६४, ११००,०१, १०, १२, नियोगोत्पादित begotten by Niyoga. १३४२. .१९१८. . .. . नियोजन appointment १३८४... निपान , receptacle for water ९४२, ४६, नियोजित appointed; authorised १२१९. - १६१३. निरंशक not entitled to a share १३९८... निबन्ध evaluated property; debt ६७१, ९३०, facan unconnected;unrelated;unprotected; ११७५, १२२८.. in the absence of (the owner) ७५८, निवन्धक a writer १६८४. १६१३, २२, ९१, १७१९. निमज्जन drowning १६.१९, १७७२. निरपत्य childless १३५०. निमन्त्रण invitation ७७८, १६३५, १९२२. निरय a hell १२६४, ८६, १६५३. निमन्त्रित invited ७७३. निरस्त exiled ९३२. . निमित्त reason ६२४, ७३५, १२७३, १३८४, १६१६, निरागस् sinless; innocent ८१३. ४७,६५, १९२२, ३६, ७०... निरादिष्टधन one who has received money नियता relf-restrained; abstentious १०२०, २८, ६२,७६, १११३, १२४६. | निराधान taking no pledge or surety ६३४. नियन्तव्य to be punished or checked ९०६, | farfois impotent; destitute of manly st१३९७. rength; infirm ९९२, ९५, १०३३, ४९, नियम an act of voluntary penance; restrie- १३८५, ८७,८८, ९१, १८४.. tion; law; rule ८१७, १०१८, २०, २४, २५, | निरुक्तज N. of a class of sons; son begotten २८, ६.०, १२४३,४४,८४,१३५१, १५२७,१६०६, . by Niyoga १२८६. ६४, १७४७, ४८, १८४७, १९१८, ३३, ४०,७८. निरुद्ध detained ६७२, १०२४, १३९०, १६१५. नियान way; access; a cow-station ९०२. निरुपकार(आधि) unproductive (pledge) ६३८. नियुक्त appointed; authorised; employed; | निरोद्धव्या to be detained १११०. instructed; bound ६९८, ७८६, ८०६, ७६, निरोध obstruction, detention ८१९,९१,१६०६, १०२७,५५,६५,६६,११०१, १३, १२७२,७८, ६४, १७०१, ४८, ६१,१८६३. ७९, ८४, ८५, ८८, १३०४, १८, १६, १४०६, | निर्जति calamity; adversity; a particular १६१२, ३२, ५४. . ___deity ९७७, ९५, १००२,०८, १८३६. नियुबान one who authorises ( a woman to निर्गम going out; export ६७७, १७०७, १९२७. beget a child from the nearest kin) | निर्णय decision ७४४, ६५, ८९, ८५१, ७२, ९८, १०६६. ९३५, ३६, ३७, ५१, ५५, ५७, ५८, १०१५, . नियोक्तव्या to be authorised १०६६, ११००. १२२५, १३५५, १६९०, १७६४,७३, ७९,१८०१, Farato order; injunction; appointment of a १९०७, २७, ४२, ४६, ८८. widow to raise offspring to her de- | निर्दिष्ट referred; appointed ६५७, ७६४, ८५, ceased lord ६९६, १०२२, १५, ६६, ६७, १९१२.. १०९, १०, १६, १८, १९, १२७२, ८४, ८५, निर्देष्ट a guide १९४२. । १३९१. निदोष without any legal flaw; faultless . नियोगधर्म the practice of appointing a wi- ७०९, ६९, ८३९, ८७, १०२३, ३८, ११००, १४, dow to bear offspring to her deceased | ५६, १३९९, १९७३. . lord १९४. ... निर्धन a propertyless man; pauper; insol' नियोगस्था practising Niyoga 1५२९. vent st०,१४, २६, ३१, १०३०, ७७,१६२९. Page #660 -------------------------------------------------------------------------- ________________ 76 e o Vyava luastukeanda ! मिर्धमन banishment १६०६ १२.१ १.६१५, ४६, १७९५, १८८१९di निधूत .ex-communicated :८०४. निवेश dwelling. place; abode; enkrance निनमस्कार not to be saluted; offering no । ९५९, १०१९, ५७, १२७३, १९७९. .... . homage (e. g. to the gods) १०७५, निवेशकाल the time of foundation; the occk १६२.७. . .. . ..... asion of marriage ९४९, ५२, १४.३०. , निबन्धु having no relative ११... ... .. निवेशसम्व see निवेशकाल ९५९. ! ..... निर्बीज childless १५५२, ३०. निशा night १७६१, १८३२, १९२४. निर्भक्त excluded from participation (११४४.. निश्चय fixed opinion; a.settled rule ६६०,०६, निर्भाज्य to be excluded from participation ७१५, ८०४, ८९, ९४४, १०३३, ११० १२१२. ." १२८५, १५८१, १६३४, १७७९, १९१५, ४२, निर्मन्थ्य to be stirred by friction (as fire) | १.१९. ... . ..... निश्रेणि's ladder ९२७... . . निर्यादा unrestrained १४२८. । ... ...... निषाद an out-caste ( esp. the son of a fazia juice or exudation of trees or plants Brdhamana by a S'ūdra woman) ११०४, ०५. १२५१, ५२, ७०,७१, ८८. 'नियूह a peg projeeting from a wall ९५३. निषिद्ध prohibited ११०९, १६११, १७२३,१८५४, निर्बाप offering:१२६५.. ....... १९१३. निर्वास ex.communication; banishment ८७३, निषूदन killings slaughter १६५३.'. .. निषेद्धव्य Bep मिषेध्य ७२४.:: निर्वास्य to be banished ८७४, १४००, ०४, निषेध्य to be hindered or prohibited ९४२. १६९८, १७५९, ६०, ९६, १८०२, २८, १९०९, निषेध prohibition १८७२. ... . .१४, २९. . faroh a particular coin; a golden orname निर्विषय to be. banished from the country 'nt for the neck or breast ८१४, ६४,७३, or realm १६२०, २८, ५२, ८७...... ११२१, १८०३, २९, ४०, १९६५, ६८.::. निर्विष्ट gained by labour ११२३. . निष्कर exempt from tax १९४४.: ..: 'निर्वीर्य impotent; powerless ९९५, १२५८. . । निष्कालक tonsured १६६८.. . निर्वेश wages; remuneration ७८७, ९... निष्काश egress; gate ९५८. निवेष penance ( prescribed) १८४४, १९१८. निष्कासिनी not restrained by her master निहार setting aside or accumulation of a १ ८८३. private store; selling, extracting from निष्किञ्चन poor; having nothing १२०७... . १४३२, १६६८, ७१. निष्किनी wearing an ornament १.०९. ...। निवार्या to be restrained ११०६. निष्कुट pleasure-grove (near a house ) निवास habitation १६१६, ८५, ८६, १७५३, ६४,..(Ganapatisastri); mountainous tract १८४६, १९२२, ४२. (Shāmsastri) १६८२. . .... निविष्ट married; founded १४३०, १९२९. निष्कुला one whose, family is extinct . १९५१, निविष्टदेश one who has cultivated (a country) १६९२. निष्कृत a fixed place १८९४... aqueleto ( debt ) free from interest $79, faxfet compensation; expiation; escaping ६४०, ७९५, १०१६, २२, ३०, ३१,५०११८, . निवृत्ति cassation; disappearance ७६७,१०१३, १६५१,१८११,८७, १९४१...... ६२. Page #661 -------------------------------------------------------------------------- ________________ Index of th important Sanskrit wordo निक्रय compensation, redemption; sale ६३८, नीब a roof, the eaves of a roof १६८५.... ५०,५८, ६०, ७६७, ८१७, २३, ९३२, ११७२, न aman १८२८, ३४, ३६. ५५, १९००, . १३१०, १६१७, ८०, १७९९, १८४९, ५०० निष्क्रिय one who. neglects his sacred duties, नृचक्षस् beholding or watching men १५८. fa Ke'atriya and Vaishya १७२६.. . za a dancer; barber (Sāyana) (9. निष्टया N. of a lunar mansion १.०६. नृत्य dancing ८३४, ११०७, १३६४. . निष्ठा completion; decision ८८३, १५२२...... नृप a king ६५६, ७२१, 404, ३६, ६९,७६, निष्ठाव deciding ११६२. : १.८२, ९२१, ४४, ५९, ६०, १०९७, १२३४, निष्ठुर harsh १७८५, ९१.... ४४, ८६, १३२९, ६४, ७७, १४७८, १५१२, निष्पतन loss, damage; vagrancy ७३५, १०३८. १६३२, ४६, ५१, ५३, ५४, ९५, ९६.९९, निष्पतित a convict; rust out; lost ८१७, १०३८, १७००, ०१, १६, ०७, ०८, ११, ४५, ५५, ६१, ६३, ६५, ६७, ८२, १८०२, २८, २९, निष्पत्तिवेतन wages for finished articles or १९१२, १३, १४, २६, २५, २९, ३०, ३३, work १९७६. . ३६, ४१, ४३, ५४, ५८, ५९, ६२, ६५, ६८, निष्पातन loss; obstruction; transference ७३५. -1005७३, ७५, ८४, ८५.।। . निष्फल useless; fruitless ७१५. | नृपगृह a palace ९५८.. .. . . निसर्ग transference (of a deposit) ६३८,५०, नृपति 8 king ७२१, २२, ८७२, ११०, १३९०, ९१, १४६४, १६००, १७६२, १९०६, ०९, निसर्गज innate; inborn; natural ८२१, १९२८. ४१, ४३, ५३, ६२, ६५, ७०, ८४,८५. निसर्गपण्ड one naturally impotent १०९४, ९५. नृपद्वेष्ट enemy of a king ८७४. ! :: fazie prepared; set free; granted; given; नृपाशा royal order; edict ८७५, ९९. .. . appointed; authorised; permitted ६३६, नृपाण giving drink to men ९२३.... । ३८, ८२१, ९३०, १०१९, १९२२, २८. नृपाश्रय instituted by the king. १९३३, ४.. निसृष्टार्थ · appointed manager ( of affairs )| नृशंसकारिन् :mischievous १२८४... ....... नेजक a washerman १९२७. .. निहित deposited १९५०, ५६, ६.१, ७३... नेजन: washing १६७४, १७०९, ३५. .. निहव denial; expiation; concealing १८४, | नेत्र the eye १६१८, ३७, १७८१, ९६, ९९, १०५०, १६३३, ४८.१७४१,६१. 10१८१७, ९१, १९३३.... ... faga refused; denied 1999. | नैगम followers of Veda ८६९, ७, १६६९, . . नीच low १८३१, ३५, ९५, १९६७. १७५८, ६४, १९३३. I .. !! : नीति management; political science; guid- नैचाशाख N. of Pramagandha, belonging to ___ance १११९, ५८, १९७९. a low branch or race on. नीप्र a roof ९२६. . .. । नैत्यक daily; obligatory १०५४.... .... नीरजस्का a woman not, menstruating. १०२०, नैधानी (a boundary ) indicated by patting । ३४,११०१... . ...... . 'down various objects ९४४, ६१. नीराजन ceremony of light १९२४.' affeph occasional or special (rite ); $ नीक (वृष) (an ox of) dark colour १३५२,१६७४. prophet' ८७२, १११९,१४०५, १६७९.." 'नीवी the band of wrapped garment round | नैरय belonging to hell १२६४. ___waste; capital; principal stock १८७१, र्कत belonging to Nirrliza demon e६. ( १९२२.. : :... ९९१, ९५, १८९५. . Page #662 -------------------------------------------------------------------------- ________________ 18 . Vyavaharakanda नैवेशनिक marriage cost or expenditure | न्यास adeposit ६२५, ५१, ७३४, ३९, ४५,४६, , - relating to marriage १२००, १४१७,१९५०. ४९, ५०, ५१, ५४, ५५, ६४, ६८, ८०२, , नवेशिक reunited; having common habitati- ०७, १०२९, ६९, १५७३, ८१, १९७०, ७१. on or house १५६१. न्यासदोष defect of a deposit ७५५. नहारिक deduction ( in the shape of taxes)? न्यासद्रव्य depasited sum property or article १६६८. ७५१, ५२. नैवादी belonging to a Nishida ११८५. | न्यासधारिन् the holder of a deposit ७४४. नौ shipboat ७६४, १६१७, १८३६, १९२४, न्यून less; euphem; vulva ७६५, ८४, ८५, ९०, __ २७, ४६. ९९४, ११६९, ७२, ५३, १६७२, १७५०, ६७, नौका see नौ ७६४.. ___७९,८९, ९०. नौयायिन् , boat-passanger १९२७, ४६. न्योचनी a kind of ornament ८११, १०००. नौवत् a boat-man १६६३. 944 the day of cooking the oblation न्यता anointed १००२. ११६०. न्यग्रोध the Indian fig-tree ९३३. पक्वान्न dainty; cooked food १६१४, ७०, १७१८, न्यज़ invective; insinuation; sarcastic lan-| ५०. . guage ८६२, १७८४, ८५, ९१, १७७०. पक्ष the half of a lunar month; wingi न्यवन entry, gathering places receptacle side the shoulder ८६०, ६२, ६३.९८. ९९८, १०३६, १६१५, १८, १७०७, १९१४, न्यस्त deposited ७४२. २७. न्यस्तिका a kind of plant ९९७. पक्षद्वयावसान extinction of the two wings न्याय law; reason; rule; justice ७२७, ३२, | ( families) १५५५. ८६३, ९५२, १०९७, १२०१, १३९०, १७०१, | पक्षपण्ड (an impotent ) capable of appro-: १९१३, ३३, ४३,६९,७०. aching a woman only once in every न्यायतत्त्वश expert in jurisprudence; lawyer half month (पक्ष) १०९४, ९५. ७३०. पक्षिन् a bird ८४०, १६०९, १७, ७०, १७१८,९७, न्यायवादिन् claiming judicial investigation १८१०, ३४, १९१४, २५. ७२८. पक्ति company (e. g. of persons eating toन्यायविद् acquainted with the interpretation gether thereby denoting their one of law ११६६. caste) ८७६, १५९६, १६०१, ०३. न्यायवृत्त well-behaved 1१९३, १४७६. पक्त्य र्हक eligible for assembly (i. e. fit for . ज्यावशाल the science of rules of interpreta-| eating together ) १०१७. tion; law-book १९४२. पङ्गु lame १३९८, १४०१. न्यायस्थान seat of justice १७६४, १९४२. पच्छेद cutting of a foot १७६०. न्यायात unjust १९३५. पञ्चकुली a group of five house-holds ८६३. न्यायोपगता (a woman) justly taken under | पञ्चगव्य the five products of the cow (a protection; (a woman) who according ___purifactory drink) ७९४. to the law goes to her brother-in-law | पञ्चग्रामिन् a group of five villages ९२९, १४३०. १६२०, १७४३. न्याय्य reasomable; lawful; proper; cus- पञ्चचूडा N. of an Apsara8 १०३२. ___tomary १११८, १३९३, १९४२. | पञ्चबन्ध five-times (the value of the pledge) Page #663 -------------------------------------------------------------------------- ________________ Index of the importetats Sanskrit words :. ७३५, ५७, १२.... . ...... पण्यभूमि manufactury of articles:१६५८.. पञ्चयज्ञाः the five religious acts or ablations | पण्यमूल्य price of a commodity६२७, ७९९, of a house-keeper १०७५. ८०३. पञ्चहोतृ N. of a particular formula in which पण्ययोषित् a prostitute १६६९, ९४४६,१९२९. ___five deities are named १.०६.. | पण्यविचक्षण expert in the knowledge of the पञ्चाल N. of a people or country १९८१. qualities of merchandise ८९५.. ...' पञ्चौदन prepared with fivefold pulp of | पण्यसंस्था commerce १६१५, ७७. . . ...। . mashed grain ९९९, १०००. पण्यसमंवाय collection of commodities v३. पट a cloth; garment १६१७, २१... पण्यस्त्री a harlot; prostitute ८५१. .. पण a particular coin; bet; wager ६०८, ११, पण्यागार a store-house १६८९. २४, ३४, ३८, ७३५, ६४, ७२, ७५, ८१७, १९, पण्यादान acceptance of a commodity १०३८. ४०, ४३, ४४, ७८, ९, ८१, ८२, ९०६, ११, पण्याध्यक्ष superintendent of merchandise १२, २०, २१, २५, २६, २७, २८, २९, ३१, ३२, १०३४, ३५, ३६, ३७, ३८, १२२५, १४०२, पृण्योपजीविन् a merchant १६९३, १७६३, १९२९. २८, ३१, १५२०, १६१०, ११, १४, १७, २०, पतग a bird ८४०. . . २८, ३५, ४८, ६७, ७२, ७४, ७५,७६, ७७, | पतत्रिन् see पतग १९७०. . ७८, ८८, ८९, ९०, १७२९, ३४, ३६, ७१, ७९, | पतन falling; a bird १६८७, १९१६. ... .८१, ८९, ९०, ९२, ९६, ९८, १८००, १४, पतनीय causing the loss of (caste) १३८९, १६, २१, २२, ३४, ४६, ४८, ४९, ५०, ९२, | १७७०, ८२, ८५, १९३७, ७२. ...... । १९०३, ०४, १३, २२, २३, २७, ४४, ४५, ४७, पतयिष्णुक liable to fall ९९७. ५८,५९,६७,६८, ७०, ७५. पताका a flag sign १९२५. पणक्रीडा betting; sport with wager १९१०. पति a husband; master; lord ६७९, ८०, ८२, पणयात्रा currency transaction १६७५. . ८३, ९८, ७०३, १५, ८०७, १५, ३९, ९०२, ufor a miser (one who is sparing of sacrifi- ६३, ६४, ६५,७०,७१, ७३, ७६, ७७, ७८, .' cial oblations); N. of a race or demons ८०, ८१, ८२, ८३, ८४, ८५, ८६, ८०, ८१२, ९७२, १५९५, १९७१.. ९०, ९१, ९४, ९५, ९७, ९८, ९९, १०००, पणिक consisting of a Pana ९३२, १०३६, .१,०२,०४, ०५, ०७, ०८,०९, १०, १६, १७, १६३४, ५२, १७९०, १८३३, ७७, ९.. १९, २१, २२, २३, २५, २६, २७, २९, ३०, पणित staked; betted ८४०. ३१, ३२, ३४, ३५, ३८, ४२, ४५, ४५,४८, पणे जित (aslave) won through a wager ५२, ५३, ५५, ५९, ६०, ६२, ६४, ६९, , ८३०, ३२...... ७५, ७६, ७७, ८३, ८५, ८८, ९१, ९३, ९५, पण्ड an impotent १०९४, १८२७. .. ९६, ११००, ०१, ०३, ०६, ०७, ०९, १०, पण्य a commodity; an article for sale | ११, १२, १३, १४, १६, १७, १८ .१९, ६३२, ३३, ७३०, ३६, ३७, ६४, ६५, ७१, ८९, - ५७, १२०६, ०८, ५३, ५४, ५५, ५५, ५९, ..८०७, ४३, ७८, ७९, ८१, ८३, ८४, ८६, ८८, ७३, ८३, ८४, ८५, १३०८, ५०, ५५, ८८, ८९, ९२, ९३, ९४, ९५, ९७, ९९, १११९, ९०, ९३, १४१३, २३, ३०, ३, ४३, ५३, १६११, ६१, ६३, ६९, ५१, ७७,७८,७९,१७०७, | ५४,६६, ५८, ६१,६२, ६३, ७३, १५२०, .०८, २९, ३०, ३१, ३२, ५८,६४, १९२२, २७. ५४, १६५४, ६८, ७२, १७०३, १८३६, ३७, पण्यदोष defect of a commodity ८७८, ९५.. ३९, ४९, ११, १९०२, ३६, ६४, ७८, ९, पण्यनिष्पत्ति the manufacture of goods १६७९. . . ... ... . Page #664 -------------------------------------------------------------------------- ________________ 80 abroor Mad Fyeahārakända! Yo robert पतिकाम wishing fhusband qui प्रतिकृ family of the husbande husbande [house] १०३८, १५५५. पतिकृत: ( debt ) contraeted by husband , c, 07. पतिघातिका see पतिनी १६१९. fast killing a husband 101, 1131. fage (a woman) liked by her husband ९६४, पतिज्ञाति husband's kinsmen १०३८० पतित expelled from caste; an out-caste ९४, १०२५, ३४, ५६,६४,६६, ८९,९५, ९८, ११००, ०७, १२, १६, १७, १८, ६. १२७०, ७३, ८६, १३५०, ८७, ८८, ८९, ९१, ९२, ९३, ९८, १४०१, ०४, १७, १७७०, ७८,८६,९१, १८३१, १९३६, ४३, ५२,७९, ८८. sprung from an out-caste] १३९१. पतितापत्य & child of an out-caste १४०४. पतितोत्पादित procreated by an out-caste १३९६. पुढील husbandness; matrimony [१११२,१३५० पतित्वन see पतित्व ९८०. पतिदाय husband's property १४३०. पतिदायाच husband's inheritance १४२९. पतिधर्म duty towards a husband १०२९. पतिपक्ष husband's family १५५५ ६१. पतिप्रमापणी see पतिल्ली १३३८. प्रतिबन्धु relation of & husband १८४९. पतिमती having a husband i e married १०२९, ३०० पधिरेष deceiving or despising husband ९७९. पतिलोक the sphere of a husband in future life ९८६, १००१, ०३, ०४, १६, २१, ३०,६०, ६२, ६४, ८५, १११३, १४२३. पतिली having a lunabsud; s married wo man 43. पतिभय finding busband तिवेदन procuring husband १९०, १००८. पतिमत loyalty or fidelity to husband a १०७६. पतिव्रता & chaste or fidel woman १०११, २२, २६, २७, २९, ३०, ३१, ५०, ६०, ७६,७७, ११०७, ११, १६, १२८५, १५१३, २६, १९५१, ६२. पण service of a husband १०२६, ७७. पतिशुश्रूध see पतिशुश्रूषय १०२५ ७७ १११०, १२, १५. पतिसोदर्य uterine brother of a husband १०४०. पतिहिंसका see पतिघ्नी १०२०. पतिहीना having no husband; widowed १०७६, १९७८. पत्तन a city १९४२. पत्नी wife mistress ८२८, १६३ ६४ ६५, ६७, ६९, ७२, ८५, ८७, ९१, ९२, ९३, ९४, ९५, १००१, ०२, ०३, ०५, ०७, ०८, १०, ११, १४, १९, २३, ३०, ५५, ११०६, १४, १८, १२५१. ८४, ८५, १३५२,७४,८५,९१, १४०१, ०५, ०८, १४, ७१, ७९, १५१३, १५, १८, १९, २१, २३, २४, २६, २७, २९, ४२, ५९, १८४०, ४१, ५३, १९५०, ८५, ८८. परंनीमून wife as the foundation १११४. wful (property) inheritable by a wife १४७०, १५४२. प्रत्यभिगामिन् one having indecent conneetion with another man's wife १६५४, ५५. पत्न्याचार behaviour of a wife १० १४. पत्र written document ६५४, ७३१, ८६०, ७३, १०२६, २९, ३१, ३२, १५८१, १६७१, ७३, १९६६, ६७, ८८. पनिविष्ट reduced in writing; documentary ( property ) १२३८. पथ a street ९०३, १०, १४, १७, २५, २६, ३१, ३२, ६२, १७६१,६७, १८४५, १९३२, ३६. पथिन see पान्थमुट् १७४६. पश्चिन् a way; road १६१८, ४२, ९८, १७२३,७७, ९४, ९५, १८०९, १९२९, ३५, ३९. पथिप्रमाण forms of roads and paths ९११. Page #665 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words पब्दनुसरण élopement or criminal rendezous | परदाराभिमर्श see परदाराभिमर्शन १६०८. १०३८. 81 परदाराभिमर्शक an adulterer १६१२, १९४१. परदाराभिमर्शन adultery; coitus with another man's wife १६४१, ४३, ४५, ५३. परदासी another person's maid-servant ८३४. परदेश foreign country १३०१, ७८ १७६२. परद्रव्य another person's property ७४४ ५४ पवनुसार see पथ्यनुसरण १०३८. पद a step; foot; title of law ६२८, ८३४, ९२६, ७०, १६००, ८५, १७४०, ४३, ५३, ५४, ५६, ६५, १९१०. पदवाय & leader; guide ११४३, १६००. पद्मराग a ruby c८८. पती having feet ९८२. पयस् milk; water १००३, ०४, ०६, १२८१, १३५०, ५१, १६१५, १८९८, १९३८, ८२. पयोवर breast १८९१. पयोधर see पयोधर १९७८. पर another; stranger; best; highest ७९४, ८६३, ७१, ९२६, २७, ५३, ५९, १०१४, २३, २५, २९, २४, २८, ७७, ८५, १११२ १२ १३०४ १६०८, २०, २६, ४०, ५०, ६६, ७४, ८१, -८३, १७६१, १८९०, १९३६, ६३, ६४, ७५, .७८. ४२. परकुल another's family १२६६, १३५२,८४. परक्षेत्र another's field or wife ९३०, ४७, ६२, १०७३, ७४, ११११, १३४२, १६१२, १७०३, ६६. परक्षेत्रोत्पन्न (s son ) begotten on another's wife १२८२. परम most distant; most excellent; highest ९७६, १००३, २८, ४९, ७५, ७६, ७७, ११११, १५, १६, १९, १६९१, १८२६, ३९, १९९८, ३०, ७८, ८६. परगामिनी co-habiting with another ( than husband ) १०२२, ३१. परम्पराशान knowledge passing from one generation to another ९५०. परयोषित् another's wife १०७१. परगोष born in another family १३०३. परचक्र invasion; aggression by an enemycountry ७३५, १८५०. परराष्ट्र the country of an enemy; a foreign country ७८८, ९०, १९८४. परज born of another ( than husband ) पररेतस् the seed of a stranger १२६७, ७१. परणे debt of another person ७१२. परलोक future world १०५९, १३५५. परशु an axe ( in ordeal) १६५६. १३५०. परजन & person other than kinsman ८१७. परजात see परज १२८८. परतन्त्र different system of knowledge१९४१. परस्त्री another's wife; a woman other than परत्याग homicide १६५१. परत्र in the future world ७९४, ८०८, १०२६, ६४, १११९. परदार adultery another's wife १०५८, १६५४, १८४१, ४३, ४६, ५५ ८३, १०, ११, १९७९. Index. 11 ५७, ६२, ६५, ६९, १६५३, ८३, ९३, १७४१, ४५,६१, १८९१, १९२९, ७२. परपरिग्रह another's wife १०७१, ७२, १२८८, १३५६, १६६५, ८२, १८८३. परपूर्वा & woman who has had a former husband; one who has previously been enjoyed by another man ७०२, १३, १०६४, ११०३, १०, १२७९. परप्रयोग enemy's action ८६२. परवीन stranger's seed १२६७, ७१. परभक्तोपयोग use of another's food १२२४. परभार्या another's wife १८९२. परभूमि another man's land ८५१, ५२, ९३१, one's wife १६८३, १७७२, ८०, ९८, १८१४, ३०, ५०, ५१, ५४, ७०, ८०, ८९,९१, १९३६परस्परमागिन् mutually inheriting the pro[perty] १५५७. परस्व property of another person ८९८. Page #666 -------------------------------------------------------------------------- ________________ . Vyavahārakandar: परस्वत्व ownership of another person ७९४, and chattles, personal property 1.५६ परस्वादायिन् ( taking or seising another's १३९३, १६१६, २७, ९८, १९२७, २९, ४५. _property १२८६, १६३१........... . | परिजन servant; attendant; subordinate .. पराक a particular expiatory zite944 person.१०३२. . . पराची bashful, shy (woman) ९९१, १५९९. | परिज्ञातृ a judge १९२२.. पराजय defeat १८९७, १९०४, ११,१४. परिणीता married ८१६, १११५. पराजित defeated ७२४, ८१८, ४०, १९०३, . परित्यक्त (क्ता) abandoned १२७९, १३.८. . परित्यक्तव्या to be allowed to go; to be abanपराधीनत्व obedience; dependence १०३१. _doned १११७. पराभव defeat ८६१. परित्यक्तृ one who abandons ११११. परायण final end; last resort ८५१, ९०२, परित्याग the act of abandonings deserting; . १०२६, ११११, १५१२, २४.. ८७४, ९७, १०१६, ७५, १३८४, ८७. . पराj very valuable १६७४. परित्याज्य to be abandoned १०२१, ५१,११११, पररावत् a distant place ९९०, ११५९. १२, १३९३, १९७८, ८५. परावृक्त rejected; cast off १९७९. ... परित्राण protection १६२३. परावृज् an exile ९६९. .... परिधान a garment १३८५. परावृत्ति returning, restoration of property; परिधानीया a particular concluding verse exchange ८९१. १००५. परावृद्धि highest rate of interest६१............ परिपन्थिन् an adversary १५१४, २६. परिक्रय purchase ७७०.. परिपाण protection; guarding १६०१, १२... परिक्रीत the son purchased [(रेतो-मूल्य-दानेन | परिपाल्य to be kept or.protected ६५१, ७५.. तस्यामेव ( भार्यायां ) जनितः) according to | परिपूत husked; winnowed १७१९, ६६. नीलकण्ठ ] १२८४, ८८... परिप्लुत overwhelmed ९१५. परिक्वेश hardship; torture १६१८, ५२, ९०.. परिभाण्ड articles of household use ११६५, परिक्षीण vanished ७२३, १५५५, १९३१, ७६. १४१५. परिखा a trench ९६२, १६३०, १९३०. परिभाषण admonition; reprimand ९३९,१११९, परिगधिता surrounded; embraced ९६६. __ ३१, १९२९. पंरिग्रह acceptance; wife; marriage; seizures परिभाषित stipulated ( fee); contracted ८३५. • servant ७०३, ३४, १०६३, ९३, ११२२, परिभुक्त used up ८९४. १२८२, १३७१, ७२,८३, १४०४,१५८०, १६६७, परिभोग possession १६८४... ८१, ८७, १७२४, ५२, १८९१, १९२२, २४,३६. परिमाणी a particular measure १६७७. . परिग्रहीत a husband; an adoptive, father परिरम्भण embrace १८९१. १०४०, १३८४, . .. परिवर्तन exchange; barter; return ७३५,८९१, परिचर a servant ८१४, १९८६.. .. __ ९७, ९९, ९०१, २५, २६, १६७३, ७४, १७६४. परिचरन्ती attending १११९.. परिवाद reproach १०२६, ११८४, १३९०. परिचर्या service ८१५, १६, १८, १९...... परिवाप see परिभाण्ड १०३५, ११८४, १३९१. परिचारक, a servant; attendant १७, १९, | परिवार्य roof of a house १६२०. .. ३८, ४३, १६१५, ८५, १८५०. ...... परिवाह a water course or drain to carry . परिचारिन् a servant ८१८. ... off excess of waters ९३.०. परिच्छद furniture, attendants etc. goods | परिवित्त elder brother married after his . Page #667 -------------------------------------------------------------------------- ________________ Index of the important Sankrit words .: younger brother ९९५, ९९, १५९२, १३०१. | परिश्मिविदान younger brother who marries before his elder brother ९९५, १५९२. परिस्ता rejected or abandoned wife ९९०, १००९. परिवृती 806 परिवृत्ता ९९१ १००६. परिवृत fenced ( field ) ९१०, १६५७, १९७६. परिवृत्ति see परिवर्तन ८९०, ९१, ९८, ९९, ९०१, १५८२, १९७५. परिवृत्ती see परिवृक्ती १००८. परिषद् an assembly meetings audience १३८४. परिषद्गामि (property ) received or inherited . by a group or assembly १४७३, १५२७. परिषय to be sought after (Monier Williams); to be avoided (Nirukta); sufficient, adequate, competent ( Sayana ) १२५१. परिन्द servant (esp. one running by the side of a carriage) ८४२. परि(री) हार exemption (from tax etc.); avoi ding prohibition १३० १७९१ १९२१, २६, ८३. पास jenting joking ८०० ०५, १९१२. परित shunned; avoided ( work ) eve. परीक्षक an arbitrator ७८५. परीक्षण examination ८९२, ९४, ९९, १८२९, ३२, १९६७. परीक्षिन् an examiner १७२९. परीक्षा see परीक्षण १०५०, १६०५ १५. परीक्षित examined; tested ८९५. परीक्ष्य to be examined ८९९. परीणाह circumference, encireling land ९०९, ७५६. पूर्ण a leaf ९९०, ९८, १३८४, १६७०, १८९०. षित ( complaint ) of remote date. १८००. पर्युखमाना being married. १००४. पर्वत & mountain ७८६, १९२४, २५. पर्वन् the day of the change of moon or sun; a festival १९२४, २५, ७७, ७९% पद an assembly [१९४३. ve a particular weight (11, 1804, 00, १९२७, ६७, ६८. flesh or meat १७०९, ३४, ३५, ४७, ६७, पलपैतृक & Srāddha with १३७४. पलाण्डु an onion १०२५. पलायित absconded ८९८. पलाश N. of a tree ( Butea frondosa ) ७१६, ९३५. 88 पलिक weighing Pala १६७२, १९६६. पलिनी grey-haired, old c४२. पवन wind or the god of wind १०३२, १९२१. पवमान see पवन ८४२. पवित्र sacred १०७६, १८४५. पशव्य full of fauna १९२१. पशु an animal; cattles kine ६१०, २१, २६, ३५, ५४, ९२, ७०८, १४, २५,९२,८१४, १९, ४२, ४७, ५८, ६०, ६२, ८१, ९०२, ०३, ०४, ०५, ०७, १०, ११, १२, १७, २०, २१, ५१, ५२, ८६, १००२, ०३,०५,०९, ११४४, ६१, ६२, ६६, ८३, १२६०, ६१, १५८०, ९४, १६०९, १०, १७, १९, २१, ३४, ४२, ४६,५६, ६ १, ७०, ७१, ९७, १७१३, १८, ४५, ६४, ६५, ९७, १८०५, ०६, १०, ११, ३४, ३७, ३८, ४०, ४१, ४७, ७६, ८४, ९६, १९२४, २५, २७, ४५, ७६. पशुधर्म the law of animals (said of Niyoga) १०६८. पशुप & herdsman ८४२, ९०२. पशुप्रचार pasture land for cattle ९०६. पशुरक्षि & herdsman ९०२. पशुरक्षिन् 800 पशुरक्षि९१०. १३, १९७६. परीमाण measure; value; amount ७७८, ८४. परुष harsh; unkind १०२८, १११९, १८३५ परोक्त defeated ९२९. परोपनिहित deposited by another person ६६१, पशुरानि cow-shed] १२०. पशुस्वामिन् owner of the cattle ९०९, १६०९. पशुपन products of animals ६०७. पधात्कार passing of the judgement १८००. Page #668 -------------------------------------------------------------------------- ________________ &sons Myavaharakpindant to sshil पश्चादर a suitan that comes later mot,I. १६६८, १५, ८५, १७१३, ३७, ५ , १४,९६,९७, १८, १९,१८०१, १, १५१६.. प्रश्चात (s priest) which is accepted atter: १४, २४, २९, ३२, ३५, १९६५, ७. .. words for (officiating purpose.)... । पादज born from the feet; Sadra. ८१५.. पसस् membrum virile; vulva se६. पाददर्शिन् surety for appearance ६७७. प्रांसु dust १६८५, १७९३, ९८, १८३०, १९.१. पादप a tree ९३३, १७९५. ...... ....' पांसुधावक a scavanger १६७५. 4 qafar agcompanied by respectful sala. पाक cooking १५८०, ८८. :: tation १४५३,.६३.. पाक a cook १६७९. पादाध्यास kicking १८१६. पाङ्क्त consisting of five parts १५९६. पादावनेक्तु a servant १६६७. पाञ्चवर्षिक lasting for five years ९३.. पादावनेज्य washing another's feet; a form of पाञ्चाल N. of a country ८१८, १९, ६२. ___service ८१४. पाणि the hand ९५१, ९३, १२८१, ८५, १६०८, पान a drink; beverage; spirituous liquor २६, १७९९, १८०१, ८१, ९७, १९२५, ६७, ८१. ८६०, १०२६, ३१, ४८,११०६, १२४४,१३९३, पाणिगृहीता married १९७७. १६४२, ४६, ९०, १७१८, ४१, ५५,.६५, . पाणिग्रहण the act of joining the hands of | १८४१, ८१, ८९, १९१३, ५२, ८८.....। bride and bridegroom; marriage vol, पानसक्ता adhered to drinking spirituous ८७९, १०२६, ९३, ११.३, ११, १७, १४०५. । liquor १०१४. पाणिग्रहणिक relating to marriage ८८२, ८३.. पान्थमुट् highwayman १७५८, ६०, ६४. प्राणिग्राह a bridegroom १०२१, २२,३३,५०,५९, पान्नेजन a vessel in which the feet are wash- . . ६०, १२७९. . पाणिप्रदानकाल the time of giving the hand पाप sin; evil; crimey sinful ८०८, १३,१९,४२, . (in confirmation. of a promise); the ७६,९८, ९६०, ६२,७०, ७८, ८४, ९३, १.१६, ... time of marriage १०७७.. . २८, ३०, ३२, ३३, ५३, ५६,६४, ७५,०६, पाणिसंग्रह marriage १०२९. १११०, २१, १२८६, १३८५, ९३, १४६४, पाण्डव a son or descendant of Pandu १६००, ०३, १६, १९, २२, २७, ३२, ३४, १०२७, २८, १९८५. __ ५०, ५१, ५३, ५५, ६१, ६३, ६८, ९५, पाण्डु N. of a king ७३५, ८१९, १२८३, ८४,८५, १७०१, ०२, ०४, ४४, ५१, ८९, ९०, ९२, . ८६, १३७६, १९६५, ८४. १८३६, ४१, ५१, ६५, ८४, १९१३, २९, ३०, पातक sin; crime ७९३, १०१९, २६, २७, ३१, ३५, ४३, ६४, ६५, ६६.६५, ६९, ८३, ८४. १२८५, १३९०, ९१, १६.३,५१, १९६४, ६५. | पापकर्मन् sin; sinner १६८७, १९३.. . पातकिन् sinful १११८. पापकर्मिन् an offender; sinner ८७४. पातन felling ८४४, १६१८, ३७, ५१, ५२, ७३, पापकारिन् see पापकर्मिन् १६४६, १८३३, १९३०. १७९८, १८००, ११, २४, ३२, १९२२. पापकृत् a sinner १८६५,९०, १९६५... पाताल N. of a world beneath १०३२. | पापकृत्या an evil deed; sin १६.१. पात्र worthy; vessel ८००, ०४, ०७, ६२, ४, पापिन् sinful १६५३, १९६५. ९९२, १११९, १२०७, १५९९, १८३०, १९६६, पापिष्ठ most sinful ११०५, ४४, १७०८, १९३०, 47914° sinful; wicked; miserable; poorer पाद the foot; a particular coin ७४५, ९.०६, । ६१९, ८१८,१०३२, १३, ३८, १२८३,१३२." १८, १०१६, ७६, ८५, १६१७, १८,२१,४५,...१६५३, १५९७, १९६९........... Page #669 -------------------------------------------------------------------------- ________________ Index of the important flagkrit worde पाप्मन् ainful; injurious १५७०९६९० १९ पार्थन belonging or peculiar to Pythes] ११. पार्थिking ८६११२४४१३५१६२३, १२, १६०१, ०२, १९७७. प्रायस an oblation of milk, rice and sugar १२८१, १३५०, ५१, ७३, १९८२.. पारजायिक see पारदारिक ८६०० पारजाविन् 880 पारदारिक १८४६० पारचिक & breaker १७९९. पारदारिक one who violates another's wife; an adulterer ८०६, ९३२, १३८७, १६१७, १८, ४०, ८५, १८९२, १९३२. . पारतल्पिक see पारदारिक १६८१. पारदेश्य belonging to a foreign country १७३१. पारलौकिक pertaining to other world ७१५. पारलौक्य see पारलौकिक ८०८. पारशव N. of a mixed caste; the son of a Brāhmana by & Sudra woman ११०४, ०५, १२४५, ७०, ८८, १३०९, ७४. पारसीक N. of a people ( Persian ) १९४३. पाराशरी कौण्डिनीपुत्र N. of a teacher १९८२. पाराशरीपुत्र N. of a teacher १९८२. पारिकुट a servant; waitor ८१३. पारिक्षित & patronymic of Janamejaya of Janamejaya १४.०५. पारितोष्य reward ८०८. पारिभाषिक (आ) kind of pledge ६१५, ३७. पारिभाषिकी relating to a contract; conven - tional ८५९. १७०१, ०८, २०, ६३, ७६,७८, १४६४, १९२७ २९, ३०, ३१, ३६, ६५, ६९, ७०. पार्वण oblation offered at new and fall moon १३७७, १५८९२२ पार्थक ( property) aequired as a bribe ११९०, १९८३, ८७. पार्श्वहानिकरी depriving the ehest of his own property by artifice १५०२. पाणि heel ९९९, १८१४. पाल & herdaman; protector ८३४, ९०३, ०४ ०५, ०६, ०७.०८, ०९, १०, ११, १२, १५, १६, १७, १८, १९, २०, २१, १९७६. पालक & guardian; protector १३५८. पालन guarding; protecting ६७७, ७६६, ६८, १६०१. पारिणाय्य see पारिणाय १४२७. पारिणाद्य articles of household use १०४७, पालिन् see पाल ९०६. २१. पारिव्राज्य life of & mendicant ८३१, ३९.. `पारुष्य harshness; violence ९२७, १०३५, १६०८, १२, ४१, ४५, १७७०, ७८, ८९, ९०, १८२६, ३५, ८४, १९२३. पार्थ a metronymic of Arjuna, Yudhishthira and Bhimasena ८१५ १०२७३३, ११८४, १९६५५. ८७३, १०२६, ५२, ७६, ११०६, १६९२, १९२०० २१, २९, ४०, ६२, ७० ७९. पाखनीय to be preserved, maintained or gus rded ७३४, ८७३, ११०६, ७३, ९४, १९४१. पालागली the fourth and least respected wife [of a prince 1 ०९. made of the wood of Palasha tree १३६३. पालित protected] ८३३ १९०८. पावक pure (said of Agni) ; the god of fire ९२४, १०८६, १९३०, ६६, ७०. पावन the act of purifyings purification • १०५८, १११०, १२८४, १७८७, १९२१, ३७, ८४: पावनीव purifying ९५९. पारियात्र N. of a country ( Patiyālā ) १९२०, पावीरवी (कन्या) daughter of lightening (the noise of thunder ) ९७२. पाश bond; tie; fetter ६०२, ०३, ०५, ९८३, ९१, ९९, १००१, ०३, ११११, ८४, १२७८, १३०११० १४० १९२० १४. पशुपास्यtending entitle.८१९ ११२४. पाषण्ड & heretic ८७० १४०४, १७१०, १९०७० २३,३३,८६. custom of a heretic corporation. Page #670 -------------------------------------------------------------------------- ________________ Vyavahārakanda ८३. . . . having blood relations within six. प्रमण्डिन् a heretic ८६९. degrees १५३०. प्रषाण a stone ७८७, १६२१, १७९६, ९९, १८१९, पिण्डोदकक्रिया the offerings of Sraddha and ३०, १९३३, ६६. ___water oblations १३१६, ४८, ५२, ६२. पिण्ड alump; ball of food or rice (e.g. | पिण्याक an oil-cake १९३८. offered to the pitrs or deceased ances- foaifa paternal 1946. tors etc.); body ७८१, ८१८, १०१६, २६, पितापुत्रविरोध a dispute. between father and ११९९, १२०३, ६५, ६८, ७३, ८१, ८२, ८६, son १६११, १३, २८, ३५. ...९५, १३००, ०२, १४, २७, ४७, ५०, ५६, | पितापुत्रविवाद see पितापुत्रविरोध १९३३. ७४, ८४, ८७,९०, १४०४, ७३, ७४, १५११, पितामह a paternal grandfather ७०९, ८६१, १९, २७, १६०४, ७५, १८८७, १९६६, ७८, १०००, २८, ३३, ७७, १२०१, १९, २३, ३१, ४३, ४४, ६८, ८१, ८२, ८७, १३५०, ५१, पिण्डकृत् one who offers the balls of rice १४६७, १५३०, १९८२, ८४, ८५, ८८. .. १५४१. पितामहपितामह grandfather's grandfather fquefter the offering of the balls of rice | १५३०. . etc. to the deceased ancestors १५२०. पितामहसंतति grandfather's progeny. १५३०. fque offering or qualified to offer oblation | पितामही a paternal grand-mother १४०८,१४, to deceased ancestors; the nearest male | १५२९. relation १२८२, १३३५, ४७, ४८, ५१, ५५, पितामहोपात्त acquired by the grandfather : ५६, ६५, ७३, ८३, ८४, १४०२. ११७५.७९. पिण्डदातृ see पिण्डद १३४२, ५५. for a father; forefathers; ancestors; manes. पिण्डदान the offering of pinda १२५१, ५५,, ६.१, ०४, ७३, ७४, ७९, ८०, ८२, ८४, ९०, . ५९, ६९, १३५०. ९२, ९५, ९६, ७०६, ०७, ०८, ०९, १०, पिण्डदायिन् see पिण्डद १२८१. ११, १२, १३, १५, २१,८००,०५, ०७, १९, ३९, पिण्डप्रदान see पिण्डदान १३४८. ४०, ९२०, ६८, ६९, ७५, ८०, ८१, ८९, ९४, पिण्डभागिन् partaking of the Sraddha obla- ९५, १६, ९७, ९८, ९९, १०००, ०१, ०२, ०३, . tion १३८३, ९.. ०४, ०६, ०८, ०९, १४, १६, १९, २०, २१, २२, पिण्डभेद separation of the offering of २३, २४, २६, २८, ३१, ४२, ४५, ४९, ५०, S'rdddha oblation १२०३. ५२, ५९, ७५, ७६, ७७, ८३, ८४, ९४, ९५, पिण्डमात्रोपजीविनी subsisting on a mere morsel ९९, ११०३, ०६, १४, १५, १८, १९, ४४, ४६, of food १०२४, ८६, १३९०, १४००. ४७, ४८, ४९, ५१, ५२, ५५, ५६, ५७, ५८, पिण्डलेपभुज् partaking of the particles or ५९, ६०, ६१, ६३, ६५, ६६, ६८,७०,७१,७२, fragments of the Srāddha oblations ७३, ७४, ७५, ७९, ८०, ८४, ९३, ९४, ९५, which cling to the hands १५३०. ९६,९७, ९८, ९९, १२००, ०५, १०, १३, १४, पिण्डसंबन्ध relationship qualifying living | १९, २०, २१, २३, २४, २५, ३१, ४३, ४४, individual to offer S'rāddha oblations ४५, ५१, ५२, ५५, ५६, ५७, ५८, ५९, ६०, to a dead person; blood relation with- ६१, ६२, ६८, ६९, ७०, ७१, ७२, ७३, ७८, in six degrees १०१३, १४६४.... . ७९, ८०, ८१, ८२, ८३, ८४, ८५, ८६, ८७, पिण्डसंबन्धिन् qualified to receive the sird- ८८, ८९, ९०, ९५, ९७, १३०२, ०४, ०६, .. ddha oblation from a living person; .८,०९, १४, १७, २८, २९, ३२, ३८, ४६, Page #671 -------------------------------------------------------------------------- ________________ Index of the smantaud Sankrit words ७०, ४४, ४८, ४९, ५०, ५१, ५२, ५६, ७२, ७४, | पितृपैतामही inherited. and deriredstrom father ७६, ७७, ८३, ४, ८, ९, 1sm and grandfather ancestaralan ...। ९६, १४०३, ०४, ०८,११,१३, १४, २१, २, पितृप्रमाण sanctioned by... fathor:०३४, २८, २९, ३१, ४०, ४३, ४९, ५२, ५३, ५४, ५८,५९, ६२, ६३, ६५, ५० ,७४ पितृप्रसाद propitiousness of the father RR ७५, ७९, १५११, ११, १६, २१, २२, २३, २४, २५, २६, २७, २९, ३०, ४.,.५५, ५६, ५८, formas a kinsman or relationship by the ६०, ६७, ६८, ७३, ८४, ८९, १६०१, ०२, १०, ____father's side १०११, २१, १२८८.. . १२, १३, २७, ३५, १७७७, ९२, १८२९, ३३, | पितृबान्धव see पितृबन्धु १४५८, १५२९. .. .. ३५, ३६, ३५, ४०, ४१, ४८, .५०, ६६.७४, पितृभागहर heir of father's share ११९३,१२.०, ९४, १९१९, २२, २५, २६, ६५, ७१, ७५.७६, ७७, ७८, ७९, ८०, ८१, ८२, ८३, ८४, ८५, पितृमत् having a father १४७, ४९, ८६,८७,.८८. पितृयाण trodden by or leading to the Pitr's fagari a rite performed in honour of the (path) or mane's heaven ६०२, १६००. - Pitr8 १६२१, १९२२. falar father's estate or inheritance पितूकुल father's family १४५८,- . .. . १३२५०.१४६३. ..... ............। पितृकृत (debt) contracted byafather; done पितृरिक्थहर heir of the father's heritage by a father ७११, १११९. । पितृगामि belonging to a father १४४५, ५०, पितृलोक the world or sphere of Pitre १०.३, १२६२, १७९३. ... पितृगृह father's house १२७३, ७९, १४५३, ६०. पितृवंशधृक् a head of the paternal family पितृघातक • patricide १६१९. १३५०....... ...... .... पितृदत्त (property) given by a father १४३०. पितृवत् like a father १४७,९५... पितृदाय paternal property १२२१.. . पितृवष patricide 3६०३..... ....... पितृदायांश a share in the paternal property | पितृवर्ग a class of Pitre.१३५६. ....... | पितृवित्त father's wealth; paternal property पितृदेवद्विजार्चन the worship of the Mares, | ११२०, ५८, १२४३, ४४, १४२९, १५६१. Gods and Brāhmanas ११४१. पितुविभक्त separated from father १५६१. .. पितृद्रव्य paternal property; patrimony११४२,1 पितृवेश्मन् father's house १०२३, १२८५, ८६ ४९, ९९, १२०५, ०७, १२, २०, ३०, १४०३, १३०६. . - २२, १५४३, १८४८... | पितृव्य, father's brother ६९१,९६, ... .२५ पितृद्रव्यविभाग. partition of the paternal pro- ११:१०, १३०१, २९, १३११ ,५३, २६. perty ११५७. facelifte absence of the use of paternal fegatat & paternad analo's wife , property १२१५. । पितृद्वारागत received from fathers ११४२... पितृसदiving unarnied with a father; पितृद्विट् hostile to one's father १४०१. । | father's tamily: १६५, ८२, १००२. पितृधन paternal property १५१५, १७. : पितृवस a father's sister:, १०२०, १४५.. पितृपक्ष the paternal side, party or xelation-I798249२९. १८८२,९०.. . ship १५५५, ६............ . । पितसंवन्ति: father's progeny. ... । १४०४. Page #672 -------------------------------------------------------------------------- ________________ "Vyavahdrakanda. पिसम in the relation of a father १९३... | ८४, ८६.... . . . . पितृस्थ aguardian ( living in the place of | पुंसवन. male- production rite ११०२, १२८४. . lather ) ११८.. पुंस्त्व virility १.९४, १११६, १६१०, ३४,१७९७, Tathers share ७१२, १४७३. . . १९२२. - पित्रर्ण father's debt १०, ११, १३७६. पुच्छ the tail १९७३. .. . . पित्र्य hereditary property; relating to a पुण्य auspicious; meritorious; saered; : Father; paternal; patrimonial ६०३, ०६, . merit; virtue, ७१४,५०, ९२९, ३०,३१,५९, ७१४, ८०३, ०६, ०७, १७, १०१२, १६, २३, ७३, ९८, १०२२, २६, २७, ३०, ६९, ७५, ४२, १११८, ३२, ५९, ६०, ९६, १२०१, ७६, ७७, ११००, ११, १३, १२८६, १३९३, ५ २९, ३०, ४३, ५३, ८३, ८४, ८५, १३२३, । १४०५, ६३, १५१३, २४, १६०२,०३, १७६०, २४, ४७, ४८, ५६, ७४, १५५४, ६२, ६३, | १८००, २३, १९६४, ६५, ७५. ६७, ८४, ८९, १६१०, ३४. पुत्र a son; offspring ६०१, ०४, ६१, ६२, ६३, fauhaa 'related to the paternal debt ६६, ७२, ७५, ७६, ७७, ७८, ७९, ८०, ८२, .१२२.९. ८४, ८५, ८६, ९०, ९१, ९२, ९६, ९७, ९९,.. पिपासा thirst ७०३, ११०३, १५९६, ९७, १६८६. | ७००, ०७, ०८, १०, ११, १२, १४, १५, पिप्पल the fig-tree १२८१, १३५०, ५१, १९६७, २१, २५, ३५, ३७, ५१, ९४, ९८,८०२ ०४, ०५, ०७, १३, १६, १८, २२, २६, २७, पिशुन a treacherous informer १५९६, १६१२, ३९, ४०, ४३, ६१, ६३, ९७१, ७५, ८२, २:२६, ५०... ८५, ८६, ९३, ९७, ९८, ९९, १०००, ०१ पिष्टप see विष्टप १२६४, ७९. ०५, २०, २२, २३, २६, २७, ३०, ३१, ३३, पीठसर्पिन् lame १७२७, १९२७. ३४, ४५, ५९, ६५, ६९, ७०, ७५, ७६, ७९, पीडन paining; troubling १६१५, ७६, ८७, ८०, ८३, ९६, ९९, ११०१, ०३, ०५, ०९, १७९८, १८०५, ३१, १९३०. १०, १३, १८, ३२, ४१, ४२, ४४, ४६, ४८, पीडा trouble; pain; torture १११५, ४९, ५२, ५६, ५८, ५९, ६०, ६१, ६२, ६३, १७९७, १८१५, १६, ३३. ६४, ६६, ७०, ७३, ७५, ७९, ८०, ८१, ८४, पीप्याना becoming exuberant १२५७. ९१, ९२, ९४, ९५, ९७, ९९, १२००, ०५, पुंभाग division according to male १२३७. १३, २२, २४, ३४, ३५, ३६, ३७, ३९, ४०, पुंश्चली running after men; a harlot ८४१, । ४३, ४४, ४६, ४९, ५१, ५२, ५४, ५५, ५७, । ४२, ४३,१०१६, ३२, १६८२, ८७. ५९, ६० ६१, ६२, ६४, ६६, ६७, ६८, ७०, पुंश्चलू see पुंश्चली १९७७. ७१, ७२, ७३, ७८, ७९, ८०, ८१, ८२,, पुंस् man ६९८, ७५१, ६९,९२,८५१, ९२, ९४, ८३, ८४, ८५, ८६, ८७, ८८, ८९, ९०, ९३, ९७१, ७२, ९५, १०००, ०६, ०७, ०८, १०, ९४, ९७, १३०२, ०४, ०५, ०६, १४, १६, २७, ३३, ३५, ३६, ३७, ३८, ४८, ५१, ५३, १८, १९, २४, २५, २६, ३२, ४६, ४७, ४८, .५४, ५५, ५८,७०, ७१, ८०, ९२, ९३, ९४, - ४९, ५०, ५१, ५२, ५५, ५६, ५८, ६२, ६३, ९९, १११८, १९, २७, १२०१, ५४, ५५, ५८, ७०, ७१, ७२, ७३, ७४, ७६, ७७, ८३, ८४, ५९, ७२, ८४, ८५, ८६, १३०५, ७४, ८५, ९६, ८५, ८७, ८८, ८९, ९०, ९१, ९३, ९६, १४१५, २३, २४, ७३, १५९५, १६१७, १९,२७, १४०१, ०३, ०४, ०७, १३, १४, १५, १६, ४१, ४६, १७४५, ६४, ७२, १८३५, ४१, ४३, २१, ३०, ३१, ५८, ५९, ६२, ६३, ६६, ६७, ४६, ४९, ६५, ७०, ७२, ७७, ७९, ८०,८२,८६, ६९, ७०, ७३, ७४, १५११, १२, २१, २२, ८७, ८८, ९०, १९२५, ४४, ४५,७२, ७५, ७९, २३, २८, २९, ५५, ५९, ६८, ७०,८८,८९, Page #673 -------------------------------------------------------------------------- ________________ Index of the implantas Samskrit words ....१ ,१२, १३,१९, २५, ३५, १२,५५, among sona १२४५, .. 3844, 16१२, २९, ३५,३६,४१, १५, १६, पुत्रसंग्रह acceptance . of a son ५ . '.-१९०५, २१, २२, २६, २८, ३, ६६६७, पुसमा equal to a son १४२९. ७०,७३, ४, ७,.,..१, ८२,४५, पुत्रस्थानीय son-like १४४०. . ८६, ८७, ८८.. ...... ... पुत्रस्वीकार adopting a son १३५६.. ..... पुत्रऋण debt contracted by.sson ६.५. पुत्रहीन sonless; childless ६८६,७१३. १५२९. पुत्रक little son; boy ६२, १३३२, ७१,७७. पुत्रार्थिन् wishing for a son १०३४, १४३१. .. पुत्रकल्पा (daughter as) a substitute for | पुत्रिका an appointed or adopted daughter Patra १२६२. for procuring an heir १२५४, ६२, ७२, पुत्रकाम desirous of sons and children १२५८, ७९, ८२, ९४, ९७, १८, १३४८, ५५, ५६, ७३, ७४, १४२९, ६३, १५२९, १९८५. पुरुचरिन्'see पुत्रकाम १२८६. . | पुत्रिकागामि (property) inheritable by Prपुत्रकिल्विष a curse among sons १२८७. ___trika. १४७१. पुत्रकृत (debt) contracted by a son ९, १८, पुत्रिकापुत्र the son of a Patrika १२६३, ६५, ७०८,१३.... ६८,७०,७९, ८२,८८, १३४६, ४८, ५०, ५१, पुक्गुण filial virtues १२८०, १३.५. :५५, ५६, १९८२. पुद्धिन desirous of a sot२८५.. . .. पुत्रिकाभर्तृ the husband of a Patrika.१२९८. पुरवावह having the resemblancevot son पुत्रिकाविधि the rite of Puiribar १२.९.. १३६४. पुत्रिकासुन see पुत्रिकापुत्र १२६८, ८२, ८३, १३०२, पुतुल्यांशभागिनी entitled to hold a share ३०, ५१, ७३, ७४, ७५. __equal to that of the son १४१३. .. | पुत्रिणी having a son or offspring ६९९,७११, पुत्रदान giving of a child ७९४, १३५६, ... | १००१, १२६४, ९३, १३४८, ६५, ८४, ९५. पुत्रदायाय son's property १२५५.... पुत्रिन् see yत्रिणी ९७४, ११९३, ९६, १२५८, ६०, पुश्परिलागिन् .forsaking a child १०३१. ६४, ७१, ७३, ८५, ९०, १३४८,५०, ८४, पुत्रप्रतिग्रह adoption of a son,or child:१३०५, १९८२,८४,८७. .. ७४,.८४. पुत्रीadaughter १३५५, ७६, १६५३, १९८८... पुत्रप्रतिनिधि a substitute for a son १३१०, ५२, पुत्रेष्टि a sacrifice performed for begetting ___ason १३७४, ७७. पुत्रमाग son's share ८३१, १९८४. | पुनःसंस्कार renewed investiture (here of पुत्रभावोपगत the son who offers himself to be marriage Samskāra) १०१५, १९, २१, the son of another 9866. ११०१, ०३. पुत्रपिन् deserving gonship १३९१. पुनराधान replacing a conseerated fire :०७५. पुत्रलाभ obtaining a son १४०७, ६९. पुनरुद्वाह remarriage १३८४. : : ... पुचक्र like a song having a son ७५०, १२६४, | पुनरक्रिया taking a second wife १०७५. ७२, ८२, ९०, १३४७, ५०, ५५, ७४, ७७,९१, gaaf wife who remarries;. a twice-ma. १४०४, १६,७३, १५१५, २५२ , rried womap...२,०३, १५, १०००, १७, पुत्रवती having a son or-sohs-१०३४, ११०१, २६.३३८८,४९३ ०४, १२७०, ७३, ७९. १०, १२७२, ९३, १४३०.. पुनर्भूता remarried ३२६५. प्रश्ध illing a son ७५.१. " garantia, revisiop; pppeal; reexamination पुत्रविभाग-non's sharey division of property १९५.. .. Index 12 Page #674 -------------------------------------------------------------------------- ________________ 190 ....... .. Vyavakarakandain . . . । पुनर्विभाग second division १५५७, ७५.... ..१६०९, १४, १८, १९,४५,४९, ५६,६४,९, पुनर्विवाह remarriage ११८.' 01,८१, ८५,८८,1011, ५०,६५, १०, पुन्नामन् (a hell) called Put - १२६२, १४,७९, १८३२, ३, ४९, ५०, ५३, ७९,०, , ९२, 01, ९०, १३२८, ४८, १९८४. '१६,३९१२, ३.,.४४,६५,७७.८५. । पुरंदर N. of Indra ८०९. .... ! पुरुषकार effort ९०८, १६, १९४३.. .... पुरःसद् presiding ९६४. पुरुषघातिन् a homicide १९०९,... पुरःसर a forerunner ८४२. पुरुषनी ( a woman ) who kills her husband पुर a castle; town ८६५, ७४, ९६२, १६४३, १६१९,३८. । ४४, १७१०, ५७, १८००, ६९, ८६, १९०७, पुरुषद्वेषिणी an ill-tempered. or fractions ३०, ३३, ४२, ८६. woman ( towards her hushand) १०२४, पुरनिवासिन् a citizen; town-dweller ८७४.. yapay a woman; a protegee of Ashvins; a 969491907 homicide; slaughter or murder goddess of abundance ९६६, ८०, ८५. . ___of a man १६३७. पुरन्धिहृत् vide योषिग्राह ७१०. पुरुषवध, homicide १६०६, ६४. पुरमान ('secret of) town planning १९४३. | पुरुषसंतान male progeny ६९२,७१५. पुरश्चरण preparatory or introductory, rite पुरुषार्थ any one of the four objects of existe-. १६८१. .. .. .. nce (viz.discharge of duties, acquireपुराकल्प former times १९०६. __ment of wealth, gratification of desire, पुरागत coming first ( as a suitor ) ११.९. final emancipation) १११८. पुराण ancient; old; a thing or event of the पुरूरवस् N. of an ancient king of the luner • past; N. of a class of sacred works; a| race ९८८, ८९, १००. particular coin ८१०, ९४५, १००४, २७, पुरोगव a leader १०... । १२८३, ८४, १४२३, १६०५, १७६९, १९५६, पुरोधाया priestly ministration १९८९. .९४, ५७, ६८, ८४. पुरोहित a family priest १२५२, १५९७, १६६८, पुराणचोर a habitual thief १६८१, ८२. १९१८,२१, २९, ७०, ८५, ८९. पुराणदृष्ट seen or approved by ancients १२७२, | पुलुकाम covetous ९६८. पुल्कस ,N. of a despised mixed tribe १८५. पुराणभाण्ड an old commodity १६७७, ८३. .. पुष्करसादि N. of a teacher १६६५.'' पुरातन ancient; old ७८७,१०३२, ११०९. पुष्करस्रज् lotus-wreath; N. of the two पुराविद् knowing the events of former times Asubn8 १२५९, ८१. १०७१, १२८६, १९६७. पुष्करिणी a pool or pond ९६२, १८४०. पुरीष feces ९५४, ५९, १६१४, १७९८, १८३२. . | पुष्टपति the lord of prosperity or welfare पुरुमित्र N. of a man ९६५, ८०. ९९८. . पुरुष a man; person; pedigree ६०४, ८५, पुष्टि prosperity, growth ९०३, १०७१, २० • ७०३, १४, १५, ३५, ६५, ७१, ९२, ८०५, ५८, . ५९, । । ९३६, ४९, ५५, ९८, १००७, १०, ११, २०, पुष्प a flower; the menstrual flux ६०९,३०, २२, २४, २५, ३०, ३१, ३२, ३३, ३४, ३५, .. ९.१२,४६, ६०, १०६२, १११७, १२८४, १६.९, ३६, ३७, ३८, ४१, ४४, ४८, ४९, ७२, ७५, १४, ३०, ४६, ५७, ६१, ६५, ७०, ७, ७२, । ७६, ९४, ११०३, ०९, १४, १२५९, ७३, ७४, १७१९, ४४, ४९,५२, ६०, ६५, ९५, ९८, ८१, १३५८, ७६, १४३०, १५२७, ३. ०१,१६,ASR.६,३८, ६६,८३...... Page #675 -------------------------------------------------------------------------- ________________ Index of the important: Sanskrit words Sear (awonian ) in menstruation or | पूर्वतस्कर one who is previously convicted desirous of sexual intercourse १०३१० for theft १६९६, १७५४, १९२९. घून corporation ८७० १७०० ८२ १९२२ पूर्वदत्ता pre-given १०२३ ११० पूर्वदेश eastern country १९६८. ४२. पूर्वमुक्ति prior or long-continued possession ९३५. पूजन hospitable reception; worship १०२५, २८, ७५, १११२, १९, १२८५, १९२४, ७९. पूजनीय to be worshipped ६९२ ७१५. पूजा honour worship १०२९, ५१, ५२, पूर्वमारिणी (a wife) dying before her hus पूर्वभुक्तिक previous owner or possessor ९२९ है १२४४, १६०९, १९२५, ६६. पूजित worshipped] [१०५१, १९२५. पूज्य to be honoured or worshipped १०५२, ५३, ८३, १११२, १८, १२४४, १७००, १९३२, ३६, ६५. band १०७५. पूर्वलिखित (deposit) written previously ६६०. पूर्वलेखिता ( वृद्धि ) ( interest ) previously written (stipulated) (६०. पूर्ववती a woman who had been married before १२६६. . पूर्व. purified ९९०, १५९५, १६५८, ६८, १८४५. पूरकेला the time of floods ११२४. पूर्ववर a former suitor ११०९, १४५०, ६०. N. of an ancient prince (the son of gif knowing the things or events of Tagati ) १३९१. the past १०७२. पूर्ववृत ( priest ) chosen before ७७०, ७१. पूरुष see पुरुष १९४०, ६५, ८४.... पूर्णकाल (plodge ) of which the atipulated पूर्ववृत्ति former or traditional occupation. • time has expired ६५८. ८६९. पूर्णानि expiration of the stipulated pe पूर्वसंस्कृत one who is previously invested [riod ६५३, ७०६. १६. पूर्व pious liberality १२३३, १५१३, २.६. first previous; east ३७ ५९ ६९, ८३, ८०७, १७, २६, ९२६, ४७, १०२४, ३४, ५४, ११०६, ११, १९, ८४, ८५, १२२०, २५, ३४, ९९, ४४, १३८४, १६१४, १८, २०, २१, ४९.५२,५९,७६, ८१.८३ ८४ ८५ ८७, ८८, ८९, ९०, १७०५, ४०, ४९, ५४, ७२, ७३, ७८, ९२,९८, ९, १८००, ११, २३, २६, २७, ३३, ३४, ३९, ४३, ५०, ५०, ८१, ९५, १९०४, २२, २९, ३०, ३३, ३६, ४१, ५६, ६२, ६४, २५६६६८०१ ७२ ७३ ७८८४८६८८ पूर्वकालिक belonging to former times. १०.३०. पूर्वकेट former purchaser पूर्वचौर्य previous conviction of larceny १७५३. पूर्वन pre-born; a son born before partition 21 T ११८२, ९५, १२३५, ६४, १५६७ ६८१८६० १९८२. o पूर्वजपत्नी an elder's wife ४५० १४१९, १५८४. पूर्वसर्ग the former creation १०३२. पूर्वसामन्त former neighbour ९५६. पूर्वसाहस see पूर्वसाहसदण्ड ६११,५४,७५६, ७२, ८०% १५, २८, ५४,७६, ९४५, ५९, १६३०, ४९, ५२, १७६१, ६६, १८३४, ५३, १९२९पूर्वसाहसदण्ड the first fine or punishment. ८१७, ९२६, २७, २९, ३०, ३१, ३२, १०३६, ३८, ९७. पूर्वस्वामिन् & former owner ७६५, ९५२० पूर्वागत first suitor १८००. पूर्वानु coming down from generations; standing for a long time ९३१. पूडा - previously married १०३४, १११२. पूय abriyelled grain १००४. पूषन् N. of a Vedika deity ९०३, ७२, ८३, ८५, ९९, १६०१, ०२. पृथक्क्रिया separate business transaction ११२८, ४२, ६९, १५८१, ८२, ८३. Page #676 -------------------------------------------------------------------------- ________________ kie trailaridwyavakarakandar anihari walaupue separato offering of Sraddha 8447 * patronymic of Suda, and several oblation-१३७४, १५८८.. | other men .. ........ पृथक्श्राद्ध separate performanse of Sraddha | पैतामह belonging to a grandfather ३१.९७. १५८८. ........... .... | ७०७, ०९, १०, ८००, ११७३, ७५, १२२१, पृथवस्थ living separately १५६०. ३०, १५८९,१५९९,८९. ... पृथक्स्थानस्थित living in separate places १५७५. | पैतृक belonging to a father; paternal २, पृथक्स्थित see पृथस्थ १५६०...। ७५, ७९, ८५, १५, १०, १५, ८२१, १६, पृथग्गोत्र belonging to different : families २६, ४२, ४९, ८०, ९४, ९५, १२.५, १३१९, १३७४. २०, २१, २९, ३२, ३३, ४०, ८०, १३२२, २४, पृथग्ग्राम living in different towns १५८९ ९६, १४०२, २२, ५९, १२, ७३, १५२७, ८२, पृथाधन separate property १५८.. .८४, ८६, ७, ८८, १९२८, ५०,८८. .. पृथग्धर्म (performing) separate. religious | पैतृकथन paternal property ११२५. - duties १५८१, ८२, ८३. | पैतृमेध sacrifice to the Pitre १३५५.....। पृथग्भूत separated ७८८, १९८३. पैतृष्वसेय a son of the father's sister १९४६. qardai founder of different family 454 relating or belonging to a father | १२. .... . पृथा N. of a daughter of the king sara | पैशाच the eighth or lowest form of marriage १२८४, १३७६, १९८३. . | १०३४, ९६, ९८, १४३.. .... पृथिवी the earth w९१, १२, ८६०, ९२४, १०.1, पैशुन(न्य) see पिशुन १०२९, १११९, १९५५. ०४,३१, ७२, ११२२, ४३, ४४, १२५९, १५९८, पोगण्ड not full grown or adult; young ९५ - १६०३, २७, १८३६, ३९, १९३०, ३६, १५, -- ७४९, ९५.. . ७९,८०,८४, ८६. .... पोष nourishment; prosperity.१८३०, १८, पृथिवीक्षित् a king १९०५. 3...... | पृथिवीपति a lord of the earth; king ८६४, पोषण nourishment १०२९. ९११, १३७७, ११, १६५३, १७२७, १९३६, पोषणीया see पोष्व १६१२... प्रोक्तिा nourished; maintained ... पृथिवीपाल a king १९३६... पोय to be nourished or protected; causing पृथिवीश see पृथिवीपति १३७३. .prosperity ८५६, १०.१. पृथीवन्य N. of a king ९२४.. .. । प्रौश्वस्य harlotry १.४८. पृथु N. of a king १०७२. पौगण्ड adults young R..... . . पृथुकीर्ति N. of a daughter of the king Sira पतिवापचार fraud in weights and measures १३७६. । १६७७. पृथुष्ट having a broad tuft of hair ९८७. पौतुद्व relating to the tree Putudrava पदाकू N. of a snake १६०.. .१६०२. पृष्ठ N. of a particular arrangement of पौत्र a grandson ६३२, ७२, ७५, ६, .. Samans; the back side (of a doca- - ७९, ८४, ९१,७०९, १५, ८००, १०.., ' ment) ६८९, २०, ४४, ५९,१८१२,१९७४. ३१, ७९, ११९९, १२५५, ६२, ६४, ५ पेपिशाना shining ९९३. ...१,७२, ७, ८१, ८२, ८९, ९५, १३००, पेशल decorated १.०७. .. । ०२, ४८, ५०, ५५, ५६, १४६७, २६..., पेशस्वती decorated ९९५.. .. . ... .. . 1, ७४, १५४०,८९, १९८६. ............ Page #677 -------------------------------------------------------------------------- ________________ Index of the Worlarta Slapskrit words d # son begotten one womer re- * * purchase muchose pubKely; wi married; concerning remarriage toys, overt purchase 48. *'. 1996, 9783, 84, , , , , ** ari open thief 1948.** * cx, , 1806, , pi, 11, ve, re, * open-deceiver 1837, 1oW **, 40, 49, 02, vx, 64, 06, ou, so. are a sacrifice performed at the 1999 notorious murderer 1&ve. , time of remarriage pou.. wetti miscellinous (the title of law) at a citizen cur, 1929, *• 1887, 88, 80, 81. पौरव a descendant of Pure १९८५: ।' प्रकीर्णकेश dishevelled hair १५८, ६४. . stoy ancient; old 1024, R9, 1728. Har defiled or deflowered 924$. ! atafores described in Purana literature what the subjects; peoplet 9031, 1877, 9964, 9887. 14, 96, 87, 10, 12, 13, 14, 14, lagita & patronymic of Trasa-dasy 89, 82, 83, c. 699. wyfan unimpaired; competent; normal en manly strength; heroism 196, xo, houw, 84. 81, 82, 183, 954, m . HKH natarally contemptible; undeRift priest-hood's ye. sirable to the subjects 2017. rs पौर्णमास full moon saerifice ११९५. . . Ewell cultivated, 20 पौर्णमासी aday or night of full moon ८४२, HAT: a series of oblations corresponding to the movements of a sacrificial horse altro ancestral 980€. पौर्वाधिक relating to the morning १.२५.. प्रक्रय a purchase १३०. .... Hata (pl.) N. of class of demone 9.1. a investment; the sum deposited the otain an offspring of a Nishada or of all each member of a commercial comme S'üdra father and of a Ké'atriya nity; the value or price of a slave ) mother 98.8. UCO, 99, 960. wife auspicious rite cu. प्रक्षेपवृद्धि interest or investment a11, ३८.... y one who takes heavy tax (as fine) TEATTHIE & commodity the pre-emption of which is claimed by a king To i a female who deflowers 1ers.. 18 Rv. . प्रकर्ष interest; see प्रकर्षित ६५३. 1994 a chameleon 98.4. soni प्रकर्षण dragging away ७९.. I grazing; a pasture-ground; po9a4a exceed in profit ( as the interest of s sage ur, ***,' be, 27, 9864. loan ); profit on a pledge beyond the 1572. interest of the money, lent upon it oferfitt marked sis. !imi Tere N. of sage 161,24,1867.!. Sett open; manifest; public light wyor! 798 wanderer y Ganapatishderi ); &, ¢, 80,388, 34, xx, 9, 10, 1872, a mystic (Shamshåstré) Teus. ::: 134, 44, 88, 88, Tuxx, ry, V4, 40, you hidden; secreto 1 996, 8,". 9,101, 9 , 1994, 11, 14. 0 lize, 63, 64, 9, 11, ,124.., Page #678 -------------------------------------------------------------------------- ________________ ana ! Vallosharmkamilanaty site: प्रचलनस्कर rseoreka thief:00:५८.६४, | - १९R I, ५२,१८४०,४१,१९७६,4,6% १९०७. ....... . ।। नापतिमतं the commandment (opinion) of प्रच्छन्त्रवञ्चक a secret.depeiver १९९३, १९१९. L.Prajapati १०३१. प्रजात्रवृत्तिकर्म pne whose occupation and | प्रजापाल. protector of (the king's) subjects ___action is not known १६८२. . . ९१९,२०. प्रच्छादित concealed. १५७३.... प्रजाप्रवृत्ति raising of an offspring ११००, १३, प्रकन impregantion begetting, generative | १९७८. organ १०५१, ५३, ५५, ६५, १३१७, १९७०. प्रजाभागिन् one who obtains an offspring प्रजनन generative organ; the act. of pro- १०७३.. creating or begetting १.१०, १२५५, ८४, प्रजारणि (a common wife) producing child... १३९१, १६२१. ren; the mother of offsprings १२८५. . you procreation; children; offspring; 49190 having offsprings 9oox. ___race; mankind; people ६३५, ८१३, १७, प्रजावती granting children; pregnant; . । ६०,९६८, ७, ८३, ८५,९१, ९२, ९४,१०००, ___mother of (male) issue १००१, ०२, २६, .१,०२, ०३, ०४, ०५, ०६, १०, १७, २०, ९९, १११४. ., २६, ३१ ६७, ६५, ७२, ०२, १३, प्रजाविशुद्धि purity of the progeny १०४७. . २०,५९.१०.८१:१२४४,५३,५८,६१,६२, प्रजीवन livelihood; subsistence १२८३, १३२४. ७१, ८२, ८३, ८५, ८६, १३८५, १४२३, ३८, प्रजोत्पत्ति procreation of offsprings १३८४. • १५१९, १९,१६००,०१, ०२, १४, ३३,५४, | प्रणाली channel, watercourse ९२७, ५३, ५८ .,७८,७९, ९२, ९३, १७१०, ९३, १८३७, ९६, ९८, १९०७, १८, २१, २९, ३०, ३२, ३६, प्रणालीमोक्ष an outlet through channel ९२७.. ४१, ६९, ७०, ७६, ७७, ८१. प्रणिधि a spy ७४२, १६७९, १९२४. अवाकाdesirous of offsprings १.०७. प्रणिहित carefully directed or employed प्राप्ति protection of subjects १६६४. । (for spying) १७५४, ५५. । प्रजापतिका (awoman ) who murders her | प्रणीत ( the son) delivered or givei १२८४, offspring १६१९. १९३०. प्रजाता (a woman) who has borne a child | प्रतर्दन N. of a king of Kasi (son ok , १०२२, ३९, ४०, १६१९, ८७, १८४८. Divo-dāsa ) १६०३. प्रद्यति progeny offspring १.०५, ०७, ०८,९०, प्रतान a tendril १८२३. १९८१. प्रतापन heating (s kind of punishment) प्रजापन property of the subjects (of a prince) | १६८७. प्रतारक a deceiver; fraudulent १९०३. प्रवाधर्म law. relating to procreation or off- प्रतिकूल contrary; inimical; disagreeable ___spring १०५१, १९३९. .. १०२५, ५६, ११००, १५, १३९१, १४००, ०४, प्रजापति lord of creatures; N. of a supreme .. १६९८, १५८४, १९२९. god above or among the Vedic deities; / प्रतिक्रुष्ट a bidder; implored ९२९, १६२१.. .. orion N. of a sage ६२६, ७९२, ८१८, ५७, प्रतिक्रोश bidding ९२८. ९८५, ९५, १००२,०३,१६, ३०, ३१, ३३, ४९, प्रतितोष्ट a bidder ९२८.. . १,५२, ९५, ९८१९१२:४४,49,१२००, प्रतिम receipti. acceptance of a gift ६९५, . ६२.३४,१३४६.५६५:३ ४२४५५५, ७०४, ३२, ३३, ३४, ५४, ८९, १०,८०५, Page #679 -------------------------------------------------------------------------- ________________ Indow of the important. Samekrit words ...१०.६, ११३१, ४२, १६५५, ८४, १९३३, ३९, ७०, ७१, ७३, ४, ७५, ..... . . ६५. अतिग्रहभू land obtained by acceptance of प्रतिमा an image; statue १९९, ३०, ४१,५४, nagift १२५१. , . १८५०, १९२९.. . . प्रतिग्रहीत one who accepts a gifti. receiver प्रतिमात, according to each mother १३४. . ७९४, ८०६, ७९, १३५६, १६५९. . प्रतिमान weight १६१३. प्रतिग्राहक a receiver, custodian' (Shām- प्रतिमोक्ष emancipation ८३1. shastri) १६८४. प्रतियाचित what is demanded back ६३३, प्रातयाचित प्रतिग्राहिन् a receiver १७५५, ६२. | ७५४. . . . . . . प्रतिघात repulse; obstruction : १६३४, प्रतिरूम immitation १६११,४९, ६९, १७४६, १८३४. प्रतिज्ञा vow; promise १११७. प्रतिरूपक immitative; forgery; irabicated प्रतिज्ञात promised ७९४, ८०८. ११३०, १७५८,६१, १९८३. .. .. प्रतिदान restoration; return ७४७, ८७९, ९८. प्रतिरोभ obstruction १६१८, १८४८. . . प्रतिदानविधान rule of payment (of debt) प्रतिरोधक a calamity ७३५, १४३०, १६८१. प्रतिरोधन obstruction १०४२. . प्रतिदानब्युदासक rejeeting the payment (of | प्रतिलोम inverse order ( of the castes ete.): debt)७०६. member of a despised caste lower than प्रतिदेय to be returned ७०६, ३२, ४५, ५३, Sudra ८२४, ३६, ६२, ९२७, १०२२, ११०४, ८९३,९५. -०५, ८५, १७९२, १८३३, ४१, ४६, ४७, प्रतिदेश order; instruction ७३७. ८२, ८३, १९२१, ४२. . प्रतिधि a part of the chariot १..... . प्रतिलोमप्रसूता begotten by a woman in the प्रतिनिधि a substitute १३४८. inverse order of the castes १४०३... प्रतिन्यास a kind of deposit ७४९. प्रतिलोमा a woman of higher caste having प्रतिपत्ति consciousness; acceptance १.१२, sexual connection with a man of lower १८४७, ७०. | caste; a woman belonging to adespised प्रतिपद् course of conduct (as to the reco- caste lower than Sidra १३८६, ८९. . . very of debts ) ६५६. . प्रतिवादिन् contradictings opposing ८१३, प्रतिपन्न agreed to; accepted ६८३, ७१५, २५, १००५, ११. । २७, ८६३. प्रतिवेश frontal neighbour १९२२. प्रतिपादन restoring १९२१. प्रतिशीर्षप्रदान offer of a substitute for an in- प्रतिप्रस्थातृ a particular priest ८१४, १००८, ___dividual ८३२. १८४१. प्रतिश्रव(य) a written receipt ७०६. प्रतिबन्ध opposition; hindrance ८९१, ९००. saya accepted; agreed; promised arv, प्रतिबोध intimation ८८१. | १३, १४, ९४, ९६, ९७, ९८, ८०२, ०५, ०८, प्रतिभाग daily present (given to a king) | . ११०९. .१७०1. | प्रतिषिद्ध prohibited ७७१, ७७, ८१, ९२७, १०३६, प्रतिभावित one who has stood as a surety | ३७, ३८, ५८, १६५, १६01, १७०६, १८४६ ६७२, ७५. -: ५४,६१,९२, १९२७. . अंतिभू sureby६६१, ६२,६४, ६५६ ९, प्रतिषिद्धसेवा doing what is forbidden १.५. . Page #680 -------------------------------------------------------------------------- ________________ a): Fyavaharakemdast i प्रतिव्य to be torbidden १.६.. .. | प्रदात | ereditors giver १,८०८,८१,111९, प्रतिषेध obstruction; prohibition १ ७,३८, १३५५, १६१०, १७९०, १९७३, ८६. . . १६,०,१५,१४४,७२, १९९४, २९. | प्रशन agitt; donation givingi granting प्रतिष्ठमान (a debtor ) going out ७१६. ६३८, ५४, ७९४, ८०७, ०८, ६,९८,१०१, प्रतिधा-stability' ,१४९६, १५४५. ५९, ८३, १र२१, ३, १३५३, ८४, ८५, ९२, प्रतिसंस्कार reestablishment; repairing १६१३. १९३३. ... . . प्रतीकार requital; counteraction ९.६, १४३०, प्रदुष्ट corrupt; imitated; wicked; sinfuleel, १५८२, १८00, १९२४, २५, ७३. ९५५, १८८८. प्रतीघात prevention; breach १९०६, ३३. प्रदेष्ट्र one who pronounces judgement १६१८, प्रतीमान see प्रतिमान १६७१, १७०७,६१, १९२७. - २३, ७९, ८५, ८८. प्रतीची west १२०१, ५४. प्रद्राणक very needy or poor १०१०. . offered; presented; married 9942, प्रधन property or wealth in general ६५७. १४६३. प्रधना wealthy ७११. प्रत्यक्ष visible; direet knowledge ९१७, १६७२, प्रधर्षक violating (the wife of another) १६१९. १७००, १९२७, ६६, ८३. प्रधान the most important or essential; प्रत्यनन्तर next; adjoining s४०, ४७,५१. । principal ८६०, ६१, ११८४, १२४३, ४६, प्रलमिख्याविरोष-deitute or difference regar. ding the doeamentary evidence ९२५. | प्रधानांश a principal share ११८४, १२३४. प्रथम evidences (surety for ) assurance; प्रबष्ट lost ९२०, २९, १६८४, १७५३, १९५८, ८२. ascertainment; understanding; depen- प्रनष्टस्वामिक holding for which no claimant dence ६३८, ६१, ६२, ६५, ६९, ७१, ७३, ७६, ____is forthcoming ९२९, १९४७,४९, ५३, ६२. ०७, ९९, ७४७, ७२, ८६३, ९६, ९२५, ४५, प्रनष्टाधिगत ( property ) lost and which is१२६,१७६६, १९१४, ६५. afterwords found १९५४, ५८. प्रणयाधि kind of deposit ( which prevents प्रपद the fore part of the foot ९९९. the accruing of interest and diminishes प्रपत्र acknowledged (as a claim) ७२१. the principal) ६५८, ६०, ६१. प्रपलायिन् running away ७८७. प्रत्ययितयुरुष a reliable man १६७१. प्रपा spring a place for watering cattle प्रलंर्थिन् a defendant १४४. ८७३, ९०३, ९८, १००२, १६९५, १७१८, ५४, प्रत्यवाय sin १२६७, १६०५. - १९२९, ४४.' प्रत्यादान revoking १९०४. प्रपितामह paternal great grandfather १२८१, अलादेश determent १७२०. १३५०, ५१, १४६७,१५३०, १९८२. प्रत्यापत्ति confession १६४४... ....... प्रपितामहसंतति' paternal-great-grandfather's प्रथम first १३०२, १६१७, ३६, ४२, ४३, ४५, progeny १५३०. ६९, ७४, ९९, १७१३, ३२, ४८, ४९, ७०, ८२, प्रपौत्र a great-grand son १०७९, ११ ८९, ९०,१८१५, २०, ३०, ३.१, ३८, ८५, ८९, प्रफर्वी a wanton woman ९८२. ९५, ९७, १९००, २९, ३२, ३३, ३६, ७०, ८३. प्रभक्षित used up ( eaten ) ७५४. प्रायसाहस first amercement ७९४, १४३,१६१०, प्रमर्तव्य to be supported or nourished १४००. ३१, ५४, १७८२, ९०, १६, १८९२, १९३०. प्रभ source; "prominent १०२४, १७७५, ८८ प्रदर्शन ( surety for ) appearance; showing १९८५. -२६१,०९०. in | शमविशुlord; ruler.५,१४५.. ७. . Page #681 -------------------------------------------------------------------------- ________________ Index of the importan't Stinskrit words प्र.masterj.lord ७९१, १२, ८३७, ५३, ६०, १७, २३, २९. . . : :: ९६१, १०७५, ११०७,१०,१६, १८, ५५, ७२, | प्रयोम lending money at interest; invest१२ १२१९, १५२४, २९, ११, १४९, १५५५, ६, ment; appointment ६०७, ३१, ७५०, ८४, ८८, १७०१, ६०, १८८४, १९३६, ६०, ७०, ८८. ८६, ९०, ११२६, १६१३, ८१, ८२, १९७०.... प्रभेद splitting; division; sub-division ९४२, | प्रयोजक a money-lender; ereditor; one who ११२९. " .. | invests ६३८, ४५, ७३१, १११०. ..... प्रमगन्द N. of a person ६००.. प्रयोजन object; cause; purpose ६५६, ७६६, प्रमत्त insane; mad ८०४, १०५६, १३९३, १६०७, | ८०७, १८. . १७४५, ४६, १८८५. प्रयोज्य money lent at interest; investment; प्रमदा , young woman or any woman exclusively useful (for one person ..१०२९, ३०, ३१, ३२, ३३, १९८०.. ..only as book etc.) १२२८. .... प्रमाण authority; proof; proportion; right; प्रयोत a mingler १५९१, १८९३. . . principal evidence; measure ६२९, प्ररोह sprout १८००. ..': '७३४, ३७, ९४५, ५०, ५१, १०३४, १२२९, प्रलोभन inducement १८८९. ८६, ८७, १४३१, ७३, १६१४, ४९, ७३, ८४, प्रवक्तृ a teacher १६२७, १७६१, ८३, १९३३... ८७, १७६७,७१, ७२, १८००. १९१५.१८:२०. | प्रवर a cover; an upper garment; excellent २१, ३६, ५४, ६२, ६५,७६, ८४... ८१४, १०६८.. प्रमाणदृष्ट sanctioned by authority १०२७, प्रवोदासन a ceremony introductory to the १२८४. . Soma-sacrifice ७७२. प्रमाणरहित want of legitimate title of owner- | प्रवर्तक instigater १६५०. ship ९५२.. प्रवर्तन causing to appear; engaging in प्रमाणहीनवाद a dispute in which visible | ८०६, ९३०, ४७, १५७९. proof is lacking ७६५. प्रवसित exiled; excommunicated १११९. प्रमाद negliganee; insanity ६४९, ७७७, ८१, प्रवापिन् Bower १७७३, ७४. . ८५, ८६, ८५४, ९०४, १११२, १९, ३०, प्रवाल coral. ६०९, ३२, ८९४, १२१९, १७५९, . १७७२, ९१, ९२, ९८, १८१४, १९८६. .. १९८८.' प्रमापण killing १६३८, १८३१, ३४, ८२, ८६. प्रवास sojourn; journey १४०५, ३०.. प्रमीत dead १३०४, १५१३, २४, २६. ... प्रवासन excommunication; banishment ७७२, प्रमीतपतिका (s wife) whose rusband is dead १६२१, २७, ३२, ५४, १७६२. १.६८. प्रवासित ( property ) lost; taken elsewhere प्रमूढ infatuated १०३०, १७५४. १६२०. प्रमोक्तव्य to be released or set free ७२८.) प्रवासिन् one who undertakes journey ६९७, प्रमोहित bewildered; infatuated ८०५. ७११, १२, १०३९,४०, १६८२. प्रयत्न effort १७०१,५७, ५९, ६३, ९२, १८९१, | प्रवास्य to be excommunicated १६८०, १८०६) -१९२८. प्रयाण parading going १६४४, १८९०. .. |प्रविभक्त divided' १२४३, १५२९, ७१.: -प्रवास labour ९२९, ३२. ... प्रविष्ट returned १३६,४७, ५३, ७९, १६८१, ८२. प्रयासभोग्य (a pledge) enjoyable with | प्रवृत्त come forthy brought about; admitted · labour ६३८. ... ..८१९४७, १६२०, १८५५, १९३५, ४२..... प्रयुक्त invested (sum) ६.८,१०,२२,३१, 1. प्रवृत्ति tendeney, conduct; activity.२८६, Index 13 Page #682 -------------------------------------------------------------------------- ________________ Vyavahārakānda:: ......! १६१९, १८८८. . . .. प्रसाधन decoration toilet and its requisites प्रवेश entrange १६.३२, १११, २, ५, १०२८, ११०,११४४. .. ८६, १८००, ४७, ४८; १RE प्रसाधिका . female attendant who dresses प्रवेशकाल the placing (of a deposit).in . . her master १११९. person's house or hand &.. | प्रसिति missile to... प्रवेशन return giving back ६६०, १९२२. प्रसूत procreated; begotten ७०३,.८३७, १९, प्रव्रजन see प्रव्राजन १०३६. १०२४, ३०, ३१, ११०३, १२, १२६९, १३५०, afira one who has turned a recluse; & ___७३, १४२८, ४५, १६८४, १८३३, १९४२, ८५. : religious mendicant or ascetic ६७२, | प्रसूति procreation १०४६,५१, ७०, १९१६.. . ७८, ८३१, १०१३, २५, ४०, ११०७, १२, १७, प्रस्तज N. of a particular class of Bons; . १५६१, १६११, ३४, ६८, ९, १८५०, ५५, son by a paramour; a son rejected by ७९, ८२, १९२२, २७, ४४, ४६, ७८.... his natural begetter and adopted by प्रव्रज्या the order of a religious mendicant | | a stranger १२८६. ७३७, १११३, १७, १९, १९२३. प्रसृष्टस्त्रीक one whose wife is allowed to traप्रव्रज्यावसित a religious mendicant who has | vel with another man १०३८. . __renounced his order; an apostate from | प्रस्थ a particular measure १५२०.. , asceticism ८२४,३०, ३१, ३०, ३४०३. - प्रस्थापन sending out; dispatch १८८1.., प्रजम्योपनिवृत्त vide-प्रमावसित ०३: प्रस्नुषा grand-daughter-in-law...४. .. प्रव्राजन banishment १.६८१. प्रस्रवण a well or spring ९२६, ३४. . . प्रताजित one who is foreibly made an asde- प्रस्वापनमन्त्र the chant causing sleep १६01.. tic 10७६. प्रहरण a weapon; beating १६८७, १८३..' प्रश्न judicial inquiry; qnery १२२५, १९१८, प्रहवण feast; combined performance of any ६३, ६४.. . . .... ..... ____sacrifice ७३७, ८६१, ६२, १६८२.. . प्रसङ्ग occasion; contingency; possibility | प्रहा a good throw at dice advantage -७६७, १६४६, १८६८, ९०, १९१३. १८९८, १९... प्रसभ forcibly; violently १६१८, ५५, ९१... प्रहार a stroke; blow १०३६, १६१८, ३४, ४७, प्रसभकर्मन् an offence with force १६१३, १२, ५२, ७६, १७९६, ९८. . . प्रहीण standing alone (i.e. having no relatiप्रसभहरण violent seizure ८६३, १६३३. . ves ); cast off; destitute of a relative प्रसर्पण the act of following (to detect) ७७१. प्रहीणद्रव्य property for which there is no प्रसव proereation; offspring १०६९, ७४,१३१८, ___claimant १९४९. . . .......... १४१६, २७, १९८६.. प्रहीणस्वामिक (property) of which the own. प्रसझ violently, forcibly ८६३, १७३६, १८४९, ____ers are perished १९५०... ५०.७८,८८, ९०, १९१४, २२, २९. . | प्रहृत beaten १८०५, ३४. असह्यतस्कर a robber; brigand i६.९, ०१.. . प्रहाद N. of an Asura king १९६४.. प्रसाहरण violent seizure १९४८, 1941. प्रकादि an attendant of the Asura Praअसमादान see समाहरण ९२९, १०४... .... ladak.३०। (. . :....।। प्रसाद favour, grace. ८३०, १७, १९१९, २०, प्राकामिन् one who fulfils his desireore. . । २७, ३२..... . .aspmate.. . शाक्यम्य liberty, choice; independence R, Page #683 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 19g प्राकार a rampart २६२, १६१७, ३०, ४९, १९३०. प्रातिभाव्य the act of becoming bail or suप्राक्षिप्तक adjacent ९२६. । rety; surety-ship ६३३, ३४, ३५, ६२, ६३, प्राग(ग्गा)मिक a servant; fore-runner १९४४.' ६४, ६५, ७२, ७५, ७७, ७८, ७९, ८०, ७०८, प्रागुक्त not divided rightly; grand-father's | १५, २१,३१, १५७५, ८०, ८९. . property; already objected to १५७४. - प्रातिभाव्यकृत (debt ) from bailment ६९५..' प्राग्घूणक N. of a people and country (east- | प्रातिभाव्यायत (debt) arising from surety-ship ern part of the Hina country ) १७७२. ६७२, ७५, ७६. प्रारदृष्टदोष one who is previously convicted | प्रातिरूपक see प्रतिरूपक १९८७. प्रातिलोम्य inverse order ( of the castes etc.); प्राविभाग a previous division १५८१. transgression ८२९, १०९३, ११०४, ०५, प्राङ्निविष्ट previously constructed ९५३. १४३०, १७७०, ८४, १८३२, ३३, ७२, ७५. प्राङ्न्यायवाद a law suit where former judge- | प्रातिवेशिक a neighbour १०३८. • ' ment has been referred to ७३०. प्रातिवेश्य a neighbour ७७९, १६०९, २८, ३५, प्राचीनयोग्य N. of a Rshi १२६१. ४७, १९२७. प्राजक a charioteer १८०८, ०९... प्रात्ययिक a surety for the trustworthiness प्राजापत्य relating to or sacred to Prajapati | of a debtor ६६६, ७२८,३७. .. a form of marriage (in which the | प्रादानिक a dowry; (property ) relating to father gives his daughter to the bride- • marriage (given to a girl ) १२००, groom without receiving a present from १४१७, १९५०. him); a descendant of Prajapati ८४२, | प्राधान्य superiority १८३०. १०२२, ३४, ९६, ९८, ११४३, ४४, ९५, प्राध्ययन commencement of recitation or . १४३९, १९४३. ___study १२२५. प्राश a wise or intelligent man ७८४, ८६१, प्राप्तकाल proper time १९४९. , __ १०२०, ३२, ७१, १९३६. प्राप्तफला matured १८४८. प्राड्विवाक a judge ७४२, १९६६, ६९. प्राप्तव्यवहार one who has attained his majoriप्राण life; a particular measure ७९२, ८०५, | ' ty; come of age १०३५, ११९९, १६२१, ३१, १०२०, २६, ३१, १६०४, ४३, ५०, ६५, १९५०. ७०, १८२१, ३५, ४०, ५६, ५८, १९१८, ६४, प्राप्तशुल्का (a maiden for whom ) nuptial gift ६८,७८,८१. has been already presented (to her प्राणच्छेत्तु a murderer १६०८. _parents ) १०९७. प्राणभृत् a living being १८०९,१०, २१, ३४. प्राप्तार्थ one who has attained an object or प्राणाबाधिक danger to life १६७६, १७९९, १८००. | advantage; one who has won the प्राणाभिहन्तु a murderer १०३४. case ७२२. . प्राणियत play or contest for life १९१०. । प्राभवत्य might; power ८२०, १९२७. aforay killing or slaying of an animal stafforerit founded on evidence or authority; . १६२१. ... authentic ९४८, १९१९, ४३. प्राणिन् a being १६२१, १७६२, १८३५, १९०५, | प्राय seeking death by fasting (to enforce ' २५.. _compliance with a demand) ७२५. प्रातस्सवन the morning libation of Soma | प्रायण courting death १९३१... । Page #684 -------------------------------------------------------------------------- ________________ 100 S V yavdhāsakanda प्रायश्चित्त expiation; atonement १०२९, ३०, १००४, ३८, ४०, ५९, १२, ११११, १३, , १११८, १२७२, १३९३, १६२७, ५३, ५९,१७, ६५, १५४०, १८५०, १९८४. १८४६,८४, १९२४, १३, ४, ७७. प्रेतकार्य an obsequial or funeral rite R. प्रायश्चित्त see प्रायश्चित्त ७९१, ९९५, १५९९, १६०१, १४.६, ७४, १ ६, १९५०. प्रेतकाल Benility १५७.. . प्रार्थन soliciting १८९१. प्रेतपत्नी wife of a deceased husband १.२.. प्रावरण upper garment; cover १८७१. २२. . प्रावादिक & gossip १६८७. प्रेत्यभाव life after death १.७६. प्राश an eater; aguest६००. प्रेषण the act of sending ८१७, १८५५, ८९. प्रासहा N. of the wife of Indra १००४, ०५. प्रेष्य a servant ८१३, १६४८, १८८५. प्रासाद a mansion ९५८. प्रोत्साहक instigator (of a crime) १६५३. प्रिय agreeable; pleasant; lovely ८६३, ९९७, प्रोषित gone abroad; absent ६७८, ८०,८२,८४, ९८, १०१५, १६, १७,२६, २९, ७५, ८५, ८८, ९६, ७११, १३, १५, १०१६, २३, २६, ४०,६०, ११०९.१४००,६४, १९३१,७८,८४. ६१, ११००, ०६, १२, ४६, १२००, ०१,.१९५०. प्रियाधर्षिन् one who indecently assaults an- प्रोषितनिक्षिप्त what is deposited with a man . other's mistress १६१२. who has gone abroad 94r. fifa love; friendship coli fiset, 9794, प्रोषितपतिका see प्रोषितपत्नी १८४९. । १२२०, १४३१, १७९१, ९२, १८९६, १९१३, प्रोषितपत्नी wife of one who has gone abroad १०२२. प्रीतिदत्त property or valuables presented प्रोषितभर्तृका see प्रोषितपत्नी १०२६, ८५, १११९, to a female by her relations and १३७३, १९७९. friends at the time of her marriage; प्रोषितयोषित् see प्रोषितपत्नी 110०, १२. (a loan) made from friendship ६२६, प्रोषितस्वामिका see प्रोषितपत्नी १८८८. , २७, ३३, १४५३, ६३. प्रोठेशया lying on a bench ९७३, ९८. sifaara a gift made through love 9929, प्लव a boat १७२६, १९२५, ८५. . १२२९, १९८३. प्लवक a rope-dancer ८६३. प्रीतिपूर्वक with friendly disposition; bestow-1 प्लीहन् the spleen ९९८. . ed through affection ७४१, ४८, ८३, फल fruit; enjoyment; profit;' reward; १२२०. issue; produce of a field ६०९,१८,३०,३०, प्रीतिप्रदान see प्रीतिदाय १२०२. ७८७, ८८, ८०७, २४, २७,४२,८६,९६, ९१४, प्रीत्यारोपण bestowing (of ornaments etc.)| ४६, ४८, ६०, ६२, १०२०, २९, ३०, ३३, ६२, ._through affection १४३.. ७३,७४,७६, ११.१,०२, ०७, ११, ३०, १२८४, प्रीत्योपनिहित friendly loan ७४४, ८१९. १३१६, ४९, ५०, १४०५, २४, १५१३, २३,. प्रेक्षक (a royal servant) who visits any | १६०९, १४, १९, ३०, ४२, ४६, ५७, ___public show (while on duty) १६४२. ६१, ६५, ७०,७१, ७२, १७१९, २२, ४४, ४९, प्रेक्षण attractive sight; theatre १६९५, १७५४, | ६०, ६५, ६६, ६७, ९५, ९८, १८००, ०६, ३५, १९२९. ८५, ८९, १९०१, १७, २५, ३८, ६५, ७५, ७८, प्रेक्षा - public show ८६१, १०३६, ५८. ८३, ८४. प्रेत a dead-man ६६४, ७४, ७८, ९, ८२, ८४, फलक a board; plank ८२६, १६७४, १७०९, ९७, ७१५, ३५, ७५, ८५, ६३, १४८, ८ , ११२७ Page #685 -------------------------------------------------------------------------- ________________ Index of the important Sanielkrit words फला entitled to profit; receiving fruit : ९४७, ११०२. फलभोग्य that of which one has the usufruct; (a pledge) that of which fruit is to be enjoyed ६३८, ४३, ५८. फलहेतु purpose of profit ७८०. फलीकरण] separating the grain from the husk; cleansing the grain 19. फल्गुनी & particular constellation १०००. a garment of cotten; a garment made of fruit fibres plough ६१२, १४३, १९६५ ६७. फाल्गुन N. of Arjuna ४१९. 'बज' white mustard plant १८४०. erta berry, jujube 1081, 83. बधिर deaf १६६७, ७९. वन्दिग्राह one who abducts by making cap tive; a robber १७३६. 100 यन्दिन् prisoner bard ७१५, ८०८, १८५१. a chain; binding; security; pledge; mortgage; dam; arrest ६०५, ११, २८, ३५, ३८, ४७, ५०, ५१, ५२, ५३, ५४, ५६, ६०, ७५२, ८१९, २७, ९२६, २९, ८३, १०३२, ३३, ३५, ५८, ११४१, १६१४, ४७, १९२२. बन्धक vide बन्भ ६०८, ५१, ५८, ७४, ७६४, ८०३. बन्धकी an unchaste woman; harlot १०२०, १९८६. बन्धक पोषक & keeper of harlots ८६३. बन्धग्रहण acceptance of a security ६२३. बन्धन binding; restriction, prison 10 १०२८, १६५२, ९०, १७६०,९६, १८८५, १९२२, ३०, ७०. बन्धनस्थ under restriction १ . बन्धनागार a prison; jail ७२९, ३७, १६९०० बन्धहस्त a pledge ६५१. बन्थाचार rules of pledge or mortgage ८०३. बन्धु & relative; kinsman ७०४, ११, १५, २० ४०, ४७, ५५, ८२, ८६, ८०३,०५,०८, १७, ९७७, १०२९, ३८, ५७, ८३, ९४, ११००, ० ०६, ११,९८, १२०१, २१, २८, ३१, ४५, ५२, ७३, ८८, १३५५, ६३, ७२, ८४, १४०३, ३०, ५९, ७९, १५१७, २७, ७४, ७५, ८२, १६१५, १६, ७९, १७०१, ६६, १८३६, १९७०, ७९. बन्धुकुल family of a kinsman १११८, १४५३, बदिर see बदर १९३८. बद्ध bound; fettered; N. of a particular class of sons ७२८, ८६२, ११११, १३५२, ५५, १६१७, ४०, १७३५, ४७, १८९४, ९७, १९३०, ४१, ४३, ७७, ८३. a captive; prisoner; fettered (by the chains of debt ) ६०५. चद्धकमोचन setting free a prisoner; redemp बन्धुविहीन without a relative १५२९. •tion from & mortgage ६०५.. बन्धुसंनिकृष्ट & near relative १२७३. बन्ध्य (सेतु) (adam) preventing the access of water ९४६. brown; N. of a Rshi; a reddish brown animal; N. of a deity ९९७, १६०६, १८९४, ९५, ९६, १९०१. बर्हिः & litter of grass; a bed or layer of Kusa grass ९७३, १३६३, ८४.. वर्हिण a peacock १६०६० बल force; strength; power ६४०, ५०, १५, ६०, ७१७, २३, ३१, ५४,६४, ८०५, ०८, १२, २७, ३२, ४७, ४९, ५३, ५४, ६०, ६१, ९४६, ६८, ११११,४, १६, १७, १८, १२२७, ८५, ८६, १४५६, ५८, ६४, १५०३, ७ १६०४, ०६, २०, ४१, ५३, ७२, ९२, १७३५, ४४, ६०, ६२, १८५८, ८५, ९१, ९२, १९१८, २९, ३०, ३१, ३६, ४१, ४२, ६३,६६० ५७. बन्धुगामि ( property ) inheritable by a relative १४७०. बन्धुज born of a kinsman १३७३. बन्धुजन relative ७५०. बन्धुदत्त given by a relative १४२८, ४४, १९.. बन्धुदायाद kinsman and relative; entitled to inheritance by relationship १२६५, ८२, ८४, १३१९, ४६, ५०, ५१. Page #686 -------------------------------------------------------------------------- ________________ !!. Vyavakaraldada! ... बान्धव a relative, kinsman; cognate ६८० बलात्कार forcez. compulsion ६३७, ७२५, १८८५, ७०३, ०४, ८२७, ९०१, १०९५, ९६, ११०३ ।। | १९, २९, ७३, ७८, १३२०, ७४, ९१, ९२, बलाद्गृहीत . particular son ( who is foreibly १४०३, ३०, ४४, ५९, ६३, १५१२, १४, taken) १३५५. . १८, २६, २७, ६१, १६४०, ४७, ५१, १७५५, बलाहासीकृत forcibly made a slave; captured १९२९, ५२, ६२, ७६. . by forse ८२३. | बान्धवगामि (property) inheritable by a cog.' बलि tribute; tax; N. of a Daitya ६.१,०२, nate १४७१. , ७८३, १०३२, १६७१, १२, १७०१, १९२४, २९, बाभ्रव belonging to Babhrs १२६०, १९८१. । बाल a minor in law; hair on the body बलिदान offering of tax १६६१. ... ६११, ३१, ८०, ९५, ७१०, ११, ३७, ९३, .. बलिभैक्ष tribute and alms १०२९. . ८००, ०४, १७, ३८, ७३, ७५, ९०५, १६, ३९, बलीवर्द a bull ८९१, १०२९. ५०, ११०६, १४, १८, १५२७, १६०७, १२, २१, बल्बज a kind of grass १००२, १६८७. २४, ३१, ५३, ८६, १७०१, २८, ६१, १९२२, बस्ति the lower belly ९०९, १९७६. २७, २९, ४४, ५०, ६६, ६९,७१, ७६, ८६. . बहिःसद् a dicer; one who sits outside १८९८. बालक a child १०२५, १७५८. ... बहिर्बाधा annoyance to outsiders १२७. बालकलह a small strife ८६२. बहिर्वर्ण an out-caste; having no caste ११९४. अलघातिन् see बालघ्न १६०९, ७१. afect the space outside the sacrificial बालन a child-murderer १६३२. - altar १००५. बालदाय property of a minor १९५१, ६२. बहिश्चर an outsider १७५४. बालधन see बालदाय १४७३, १५२७, १९४८,४९,५०.' बहिष्कार्य to be excommunicated १०१६. बालपुत्र having sons who are minors १२०१, बहिष्कृत excommunicated १६२७. १९६२. बहुपत्नीकृत् one who has married several बालपुत्राविधि rule about a woman having a - wives १९७८. ___minor son ७११. बहुपशु rich in cattle १६६०, १७२३. . ) बालप्रातिभाव्य surety of a minor ६६२. बहुभार्य having many wives ११०९. बालविधवा a child-widow १११८. बहुमूल्य valuable १७५९. बाला a young woman; girl १०२१, ५८, ९५, बहुरक्ष्य wealthy; opulent १५२४. १२८३, ८५, ८७, १४७३. बहुश्रुत well versed in the Vedas; very | बालापत्या ( a woman ) having infants ११०६. learned १६१२, २४, ५५, १९१६. . बालिका a maiden १३८४.. बहुसंस्कृता (a wife) who is married many बाल्य infancy; childhood १०२३, ५९, १९८४. times ११८. बाहु the arm ९६९, ८७, १६२१, ९२, १७८१, बहुसूवरी bearing many children ९६९, ९३. ९६, १८१७, १९, ३६, १९२९, ३३, ४४. ' बाण an arrow १६२१, १९६७. बाय an outsider ९२८, १६८५, ८९. बाथ destruction; abstruction ७३५, ८७८, बिडाल a cat १६७२. . ..९०५, २७, १७३०. farg a woman who bears only a dead बाधक injurious; a robber ८७१, ९५१, १८९.. _child १०३४, १४३१. बाधा annoyance; nuisance ९२७.. बिम्ब a chameleon १६१७,८०.. बाध्य punishable १६६५, १८४३, १९२२, ८६. बिस the fibre of lotus १५९४, १६५६, १८४०. Page #687 -------------------------------------------------------------------------- ________________ Indow of the importam Samskrit worde १२५८. बीज seed, semen virile; . poker १३०, ३४, | ब्रह्मचारिणी a woman 'whbobaitryes the ro .०८.,८३७, ३९, ९२, ९४, ९२३, ३०, ६०, . of ehastity १०६२, ३, m... . , ८५,१००२, ५, ७०, ७१, ७२, ७३, ७४, ७५, ब्रह्मचारेन् a youth before marringe (in the ११०२, ०३,११, १५, १७, १२६४, ८२, ८८, first period of his life); observing the .. १३१४, १८,७३, ७४, १४६४, ७०,१६८५, । vow of dhastity ८२६, ४१,.. २४. १९०५, २४,७४,.७६. . . . ६२, ६३, ७९, १५१३, ११, १२८xfot., बीजकाल the time of sowing seed ९३२. , १३७५, ७६, ८४, १४०४, १५०९, ६००, बीजवस्तृ sower of a seed; a begetter १३५८. १८३९, १९४३, ४४, ७४, ८२, ८३. बीजहिंसा destruction of the seed ९३०. ब्रह्मचारिवासिन् living as a brahmacharin बीजिन् a progenitor; owner or giver of seed ९६०, ६१, १०११, ७४, ११०२, ०३, ११,१७, ब्रह्मजाया wife of a brahmana' १८३८, ३५ १२८२, १३४७. . .. . . बीजोत्कट one who picks out grain १७०५, ब्रह्मजुष्ट gratified by prayer ९९.... - १९३०. .. Ally molesting or oppressing the brah बुद्धि intelligence; reason १०३३, १६५१, ९५, mana १६००, ०१. १९२९, ६९,७०, ८६. ... . ब्रह्मणस्पति N. of a deity ५९९, ९९६, १.. बुध intelligent; wise १००३,४,१७२७, ११, १८३०, ८१, १९६५, ६६, ७, ८, ९ ब्रह्मादायागता..( land) receivedi..by..bri hmana) by his peculiar prerogative of aguita to be supported or maintained 9984, .. १५८४. ब्रह्मदेयिका gifted land; land that can only बृहस्पति N. of a law-giver; a sage ७१३, ८३६, be possessed by a brahmin ९३२. । ... ५८, ९६, ९२०, १००१, ०३, ३२, ३३, १११८, ब्रह्मन् the sacred word; the Veda, prayer; ... १२२५, २७, २८, १७६१, १८३९. ...... priestly coate६००,७७५, १२, ८१३,.., बृहस्पतिसवंन a particular sacrifice ७७२. .. .. ५७, ८, ९७४,८१, ८३, ८४९९, , बेकनाट a usurer १९७१. .. .. १०००,०१,०२,०९, ११२०,८५,१२५३,५९, चौधायन N. of a sage १३७४, ८५. ६०, १२, १३२९, १४६४, १६.., १८३०, बन the sun १२६४, ७२, ७९, ८२, ८९. ३९, १९२१ ३०, ३१, ४३, ६५, ६६, ७४, ब्रह्मकिल्बिष offence against a brāhmana १८३८. ब्रह्मगवी a brāhmana's cow १६... ब्रह्मभाग the . share of .. brāhmang. or ब्रह्मन a brahmana-killer ११११, १९४३, ६६. _ chiel priest १.०३. .. . ब्रह्मचर्य religious studentship; celibacy; the ब्रह्मलोक the world or heaven of bralman state of continence and chastity ८१५, १०००, २४, ३३, ६३, ११०९, १०, १३, १७, ब्रह्मवर्चस् divine glory or splendour .१४. - १९, ६१, ६२, १२५८, १९०२, ७४, ४५, १९२०, २१... . ब्रह्मवादिनू nexpquadenal Vodas; a phirlesoब्रह्मचर्यव्रत the vowed practice of Brahma- pher:६.१८ ९ ५, १४०२, १९६६, Acharya ११११, १५२४... ब्रह्मचर्याश्रम the period of unmarried religi-1 प्रमाविनी 800 माझवाविन् १०१०,४०५, २४... ous studentship १३.३. . . .. सासन command.of. brāhmana am . Page #688 -------------------------------------------------------------------------- ________________ shroup tirtavjavshdrakantan sairil प्रासंभvalpremgrfedm nbrahmamam [ .६९ १.२, ३, ४, ८,८७,000, ब्रह्मस्व brāhmands propertyaj४६१,७०, ९०, ९३, ९४, ९९, १४२८, ३२, ३५, ३९, . १५२६) १३ . ४०,४१,४६, ४७, ५१, ५८, ५९, ६०, ब्रह्मसूत्र the/sacred. thread १६४८. | . ९६, १९१४, १६, १८, २०, २२, २७, २८, ब्रह्माहत्या the murder. of brahmana.६०९४९९२, २९, ३०, ३१, ३६, ३७, ३८, ३९, ४०, ४१, ...१०३१, १५९८, ९९, १६००, ०१,०३, ०६, ४६ ४८, ४९, ५०, ५६, ६१, ६२, ६४, 1 . ६५, १८२९, १९.७०, ७७. . ६५, ६६, ६९, ७४, ७६, ८१, ८२, ८४, ब्रमहन् the murderer of a brāhmana. ७७२, | ८६३, ११ , १५९२, ९८, १६००, .१,०८, | ब्राह्मणग going to a brāhmin ७१६.. २७, ५१, ५३, १७०२. ब्राह्मणन a brahmama-killer १६३२. ब्रह्मानुशासन vide ब्रह्मशासन ८१८. .. .| ब्राह्मणचाण्डाल a Chandala among brahmanas ब्रह्मारण्य agrove in which the Veda is stu १०५४, १२४४. died ९३०. ... .. ब्राह्मणदण्ड punishment for a brahmana वशिष्ठ brāhmama in the highest degree १६५९. १९८२. ब्राह्मणद्रव्य see ब्रह्मस्व १४७८. A N. of a form of marriage ( in which ब्राह्मणधन see ब्रह्मस्व १४७०. the bride is bestowed on the bride- ब्राह्मणयोनि brāhmama's race १५९२. groom without requiring anything ब्राह्मणवध the murder of a brāhmana १६०६, from him ); relating to brühmana १८५९. १०३४, ९६, ९८, १४२८, ३९, ४५, ५०, ब्राह्मणसंस्था belonging to a Brāhmana १७१३, १९३७.). ४९. ब्राह्मण man belonging to the first of the | ब्राह्मणस्व see ब्रह्मस्व ६३४, १२४३, १४६८, ६९, three twice-born classes; member of १७२६. . . the supreme Hindu caste; the bra- ब्राह्मणायनी a mere descendant of a brāh-- hmana portion of the Veda ३२७, ७५६, ___mana १.१०. . २२, २३, २६, २९, ३१, ७८, ९२, ८०३, ब्राह्मणार्थ see ब्रह्मस्व १४७०, १५१२. ...०५, ,०८, १३, १४, १७, १८, २०, ब्राह्मणी a brahmana woman or & brāh. २३, २६, ३९, ४२, ५९, ६२, ६५, ७७, mama's wife ८६३, १०२१, २२, २६, ८५, ९९९, १००५, १३, २२, २४, २५, २७, २८, . ११००,०५, १२, १३, १५, १७, १२३९, ४३,. • १३३, ३९, ..६, १३, ११०५, १६, २१, २३, ४४, ८५, १३७६, १४२९, ४०, ६३, १६००, ०१ ३१, ४३, ४४, ६१, ८४, १२३८, ३९, ४०, | .५१, १८४५, ४६, ५०,५९, ६४, ८६, ९०. - ४१, ४३, ४४, ४५, ४६, ४९, ५८, ६७, ८१, ब्राह्मणीपुत्र son of a brahmani १०५, १२३९, ८४, ८६, ८७, ८८, १३०५, ०९,६३, ६५, , ".४०, ४१, ४५. ४,७६, ८४, ९१, ९६, १४६४, ६५,७०, | ब्राह्मणीसुत see ब्राह्मणीपुत्र १२५२. *३, ७८, १५१२, २४, ९६, ९७, १६००, ब्राह्मण्य brahmana-hood. १९३६. . . . ... .., ०२,०३, ०४, ०५, ०३, ०७, ०८, भक्त maintenance; food or meal; a devotee ...९, १०, १२, १८, १९, २०, २४, २७, |.७१३, ८०२, २३, ३२, ८३८, १२४४, १४०४, ३५, ४३, ४५, ५१ ५२, ५३, ५५, ६४, ६८, १६५२, ६३, ६५, १७२५, ४२, १९२४, २५, ७०, 01,८७,९६, १७,१७०२, २%, २३, २५isa.. ) २७,३९, ४०,४४४ine .६८ भक्तद see भक्तदातृ १७५५, ६२, १९९९. ...) Page #689 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words giving food; a maintainer 1, १७५६. मकान giving of food १६१९. भक्तदायक see भक्तदातृ १६९७, १९२९. भक्तदास food-slave; a slave who serves for his daily food ८२१, ३०, ३२, १८, १९२८. भक्तप्रद see भक्तदातृ १६०९, ७१. भक्ताच्छादभृत a servant to whom food and clothing is given ८५२. मक्ति service; devotion ८२८, ६०. food १८९३. भक्षण food ९०६, १९६७. मक्षित enjoyed; devoured ७५१, ५४,५६,८३१, ७६, ९१८. 100 www.breach bod any a महादिल N. of a deity भग dangers intimidation ८ ९४० ८०० ०४, ०५६१९५० ५८, १०३२, १४३०, १६२३, ४६,६४,६८, ८६, १२, १७०० ५२ १८१३ १५५०८५४ २५, २९, ३६, ४३, ३४, ३.६, ७०, ७३,७६. भयदान gift through danger or fright ७९४, १९७३. भववर्जिता & kind of boundary ९४४ a भरण maintenance ९९ १८०७, १७, ३५, १९६६. भजमान one who divides १२०६, ०८. भद्र blessed; fortunate ८११, ५६, ९७८,८८, ९८, १०००, १६९३, १७१०, ५८, १८३६, १९०७ २९, ८०. Index 14 ६९६, ७९९.८०५, ५६, १०२३,८८, १३०५, १४०० १० ०२. १५५३. ५४, ५५, ६०. भरणीय to be maintained १६७४ ८९. भरत N. of a man or tribe ८१२, १८, ६१, मक्ष्य eatable ८६१, १०२८, १६५४, १६, १८४५, ८१, १९२९, ३०. १०३२, १२६७, ०७, १९८३, ८४, ८५. भग N. of an Aditya (.bestowing wealth भर्तव्य to be maintained or supported ८१५ and presiding over love and marriage); 94, 141, 0, riot, aqeey:24, 24, the mark of female part १७९, ८२, ९१, ९४, १४००, ०१, ०४, १६६०, १९८५. ८५, ९५, ९७, ९८, ९९, १०००, ०१, ०२, भर्तृ a husband; lord; owner ६९९, ७०१, ०३, ०६, ०८, ९८, १४१५, १६०६, ०९, ११, १३, १४, ५१, ७२ ८१४, १८, ३७, २७, ८७, १८४७, ९९, १९७०, ७७, ७९. ४४, १०१२, १३, १४, १५, १६, १७, १९, मगाइ the mark of vulva १८८६. २०, २२, २३, २४, २५, २६, २८, २९, ३०, ३२,३,३६,४२,४५ ४६ ४८, १०, ११, ५३, ५४, ५७, ५८, ५९, ६३,६४, ७०, ७२,७५, ७६,७७,८३,४४,४५५५९६, ९९० ११०६,०७,०९, १०, ११, १२, १५, १६, १७, १८, १९, १२३९, ४४, ६३, ७३, ८५ ८६, १३०९, २९, ७४, ८४, ८८, १४०५, ०८, २८, २९, ३०, ३२, ३९, ४५, ४७, ४८, ५३, ५५, ५६, ५८, ६२, ६३,७३, १५१११३ १५, २०, २१, २३, २४, २६, २७, २९, ५३, ५५ १७४३, १८५० १५, ११, १९२८, ७१, ७७, ७८, ७९. भगिनी a sister ८०६, १७, ६३, १०२०, ११५२, ९२, १२५४, १३८५,९१, १४१६, १९, २१, २७,३२,५९,६२,१५४४८, १६५२, १७८०, ८९, १८५०, ७४, ८२, १९२२, ८४, ८८. भगिनीशुल्क sister's fee १४२६, २८. मन broken destroyed १२०, २१, ११९, १७५४, १८३३. भयुग of broken yoke १६२१, १८०७, २०, १९३२.. भङ्क्तृ a breaker १६३०, १९३०. मङ्ग destruction १६१३, ४२, ४९, १७९४, ९६, भर्तृकुल husband's family १४५१, ५७, ५८. क्रिया husband' affair ७०, १४. भर्तृगामि (property ) inheritable by the husband४४९, ५९. भर्तृगृह husband's home १११८, १४६०. भर्तृगोत्र, husband's family [१११०. Page #690 -------------------------------------------------------------------------- ________________ 1:08 Vyavaharakdnld मर्तुदाय husband's gift husband's inheri tance १४४९ ५६, १५२०. सर्वलोक husband's heaven १०५२, ६०, ६४. भर्तृबध murder of a husband १०२१, ८६, ९९. भर्तुगत an act of sustirity concerning & husband १०२९. भर्तृसात्कृता ● girl given under husband's भागधेय portion; share ८५८, ११४४, १५९४. भागनिर्णय settlement of shares १३५५. भागभागिन् taking share १२७७. भागभाज् taking & share १५६८, ६९, १७००. भागभृत a servant for & share of the gain ८३५. control १४००. भर्तृहार्यचन one whose property could be taken away by the master by right ८१८, २३, ३९. भर्तृहिंसिका a woman who murders her husband १६५३. भर्तृहीना & widow १३५२, १५२६. भश husband's share १५२३. भर्त्सन reproach १७७१, १९७०. भर्मण्या wages; maintenance भ्रर्मन् maintenance १०३५, ३०, ४०, १४३० ५. १६८४. भवन house १३९३, १९४३.४ भला a leathern bottle or vessel १२८८, १६८०, १९८५, भस्मन् ashes ९३.४, ५०, ५१, १६७०, ८०, ८९, १८१४, २४, ३०, १४, १७१८,९८, ४१, ४३, ५४, ५५, ६१, ६२, ६५, ७६, ७९५ ८२, ८३, ८४, ८७, ८८. भागकल्पना the allotment of shares ११८४, १९८८ .. भागहारिणी see भागहर १४०७, १६, १५१३, २४. भागहारिन् see भागहर १३८९, ९९, १७०१. भागाई see भागहर १३७६, ८६. भागिक relating to part १०६. भागिन् see भागहर १०७४, ११४४, १२३१, ४९, ५१, ८३, ८८, १३२१, २५, ३८, ४८, ५०, ७४, ८७, १५२९, ६०, ७०. भागिनी see भागहारिणी १३९१, १५२२. माफिक regularly led by another depen भाविनेय a sister's son १९९२, ८८. dant ८१६. १९६६. भागिनेयी & sister's daughter १०२०, १३५५, a part; share; inheritance; fate ६५. भाग्य fortune ७८.४, ९५२. भावन & pot; sharing ८५२ १३४९, ९०, ३०, ७५, ३१, ३४, ७१६, १८, ३२, ३४, ७८, ८८,८४३, ४७, ४९, ५०, ५२, ५७, ७९,८९,९१, १२, १७, १८, १२७, ४८, ६०, ६२, ८२, ९१ १००२, ५१, ७६, ७७, ११०२, १७, २२, ४३, ४४, ४९, ५१, ५२, ८१, ८२, १२०७, २२, ३७, ३८, ४४, ८३, ८५, १३२९, ६२, ७४, ७५, ९०, ९१, ९५, १४०४, ०७, १३, १५, १६, १७, २१, ६२, ७३, १५४४, ५२, ५४, ५८, ६२, ७०, ८३, ८८, ९७, १६०१, ६१, ७१, ७४, ७५, ७७, ७८, ८९, १७०० १४, ३५, ४८, १८९७, १९०१, ०८, ०९, ११, १८, ४०, 11, ८३, ६०, १२००, ८०, १९८८. भागद्वय a couple of shares; double share १२३१. भागभोग enjoyment of share ९२०. भागलेख्य & deed of partition १५०९. भागविशेष a special share १२३४. भागहर entitled to a share १३४७, १५६९, १९६७. भाट hire; rent ८५५. भाटक see भाट ८५४, ५५. भाण्ड & pot; merchandise; commodity ७५१. ८१, ८२, ८६, ८९,८४६, ५०, ५२, ५४, ५५, १०२३, २५, १६१४, ३०, ७०, ७१, ७२, ७४, ७७, ८२, ८४, ८६, ८९, ९७, १७१८, ३३, ४९, ५५, ६२, १८००, ०६, १९२७, २९, ४५. भाण्डवत् a merchant ८५०. भाण्डवाहक one who carries goods १९७५. Page #691 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words सण्डागार ware-house १६८९. भानु the sun deity १९६७० भार freight ०८१. भारत belonging or relating to Bharatas ८०७, १८, ६१, १२४३, ८३, ८६, ८७, १९६५, ६७, ८३, ८४. भारती N. of a deity ९९५, १००६. भारद्वाजी पुत्र N. of a teacher १९८२. भारबाद & porter ८२८, ३५. भार्गव belonging to Bhrgu-gotra १२२९. भार्या & wife; mistress ७०३, ०४, ८१४, १६, २२, ३४, ६३, ९२५, १००४, १०, ११, १६, १९, २०, २२, २३, २४, २६, २७, २८, २९, ३१, ३६, ३८, ३९, ४०, ४६, ४७, ५३, ५५, ६०, ६४, ७२ ७५, ९३, ९९, ११०१, ०७, १४, १५, १७, १९, ३१, १२२८, ३४, ४३, ४४, ४९, ६७, ७१, ८५, ८६, १३५०-५५,७६, ०४, ८७, ९१,९३, ९४, १४०२, ०५, १५, २४, ३०, १५१३, १७, २५, २७, ५५, १६०७, १२, ५०, ५५, ६८, ७२,८०, ८१,९०, १७०३, १८१२, ३५, ५०, १९२८, २९, ७४, ७८, ८३, ८४, ८५. भार्याकृत ( debt ) contracted by a wife ६९८, 107 wife १६२६. भालन्दन N. of a Rshi १६५६. भाविन् N. of a Rshi of the Sāma Vedikca section १९२०, २१. मावना the method १६४७, १९८५. भावित proved; elated ६७५, ८६०. मान्य to be argued or demonstrated ७६२. भाषण speech १३८८, १९४१, ८८. भाषिता contracted or spoken ७३७,८५६, १११६. मास & particular bird of prey १६०६. - भास्कर the sun-god १९६६, ७०. , मिक्षु an ascetic or religious mendicant १६११, १९४४. भिक्षुक a beggar; religious mendicant १०२९, ३८, १६२०, ७६, १८५३, ९२. भिक्षुकी female mendicant ८६३, १०३६,२८. मिन broken; transgressed; divided into parts ११८४, १३७४, १६६८, ८३, ८५, १७३४. ४१, ५७, ८८, १८९६, १९८३. भिन्नोदर & brother by a different mother १५४२. भिषज् physician ११२०, २१, १६५१, ६९, ७६० १७३२, ५९, ६३. भीत terrified ७९३, ८९६, १६०७. भीदत्त a gift through fear; & particular gift ( e. g. tax; tole; bribe etc. ) ८०८. भीमसेन N. of the second son of Pandw ८१८, १९, १०२७. भीष्म N. of the son of Sartana and Ganga ८६०, ६१, १०२८, ३२, १२४३, ४४, ८६, ८७, १४७३, १९८३. शुक्त enjoyed eaten possessed ६५१, ५४, ९४८, ५२, १८४६, ५०, ५३, ८१, ८७, १९४३, ६५, ७१, ७६. ७१३. भुक्तकांस्य bronze plate used for taking meals ११८४, १३९१. • भार्याधन wife's wealth १२२०, २३. भार्यान्वित obtained with a wife (as her भुक्तपूर्वा ( & woman ) defiled before ( marri dowry ) ११४१. age ) १८८९. भार्यापहारिन् one who abducts another man's भुक्तबन्ध] an enjoyed pledge २३४. मुक्तभोग enjoyed used ७६४. भुक्ताधि pledge used or enjoyed ६०८, १६. भुक्तानुमुक्त possessed or enjoyed continuonsly ९२५, ११२६ मुक्ति possession ६३७. मुजिष्या a maid-servant slave girl १८७७ ८३.. भुवन abode; residence १००४, ०६, ११४३, १४२१. भू land ६३७, ७३१, ८९८ ९६२, ११७५, १७४६, ५२, ६२, १४५९, १९८६. the element; any living being; a man १०३२, ७१, ११००, १५९२, ९८, १७०७ Page #692 -------------------------------------------------------------------------- ________________ 108 Vyavaharakanda १९२०, ३०, ३५, ३६, ६४, ६६, ६९, ७०, ७७, ७८. भूति welfare, prosperity ८६०, १००५ ५१, ११४३. भूतिकृत्य any suspicious rite or ceremony १६२८, १९२७. भूप a king ९५८. भूपति & king १९७०. भूपाल & king १९३६, ७०, भूभाग marks denoting the division of the land ९५०. भूमि the earth soil; land (११, २२, २४, ७०३, ०४, ३६,६४,९२,९३, ८१२, १९, ६२ ९५, ९९, ९००, १२, ३४, ३९, ४५, ५०, ५२, ९६, ९७, ९८, १०००, ०१, ३०, ७१, १२०७, ५१, ५२, १५६१, १६००, ०१, १९०४, ३६, ४०, ५७, ६४, ६५, ७६, ७८, ८२. भेद difference; division; breaking ८६०, ६१, ६२, ६३, ६९, ७३, ९८, ९०६, २६, २९, ५८, १११५, १६१३, ३४, १७४४, ५३, ६८, १८१७, २१, ३०, ३१, ५१, १९३३, ४१, ७६, ८३. debt) for which land is भेदक mischief maker destructor; breaker & ९५१, १६०९, १०, ११, २९, ३०, ५२, ५४, ७०, १७०५, १३, १८०३, १९२९, ३०. भूमिप a king १३२९. भूमिपरिग्रह acceptance of land १००, २८. भूमिप्रातिभाग्य ( pledged ६६२. भूमिविक्रय sale of land ९००. भृति wages; remuneration ६२७, ७९९, ८०३, ०५, ०७, २८, ४१, ४३, ४६, ४७, ४९, ५०, ५४, ५५, ५६, ९०७, १५, ११२७, १७६७, १९७५, ७६. सूतिकोप non-payment of wages ८५९. भृतिबिलम्बन delay in payment of wages ८५६. भृतिहानि loss of wages ८५०, ५३. भृत्य a servant ६९२, ७०८, १४, ८१४, ४३, ४८. ५५, ७२, ९०७, १०२४, १११९, १२५२, १५२१, १६३१, ९३, १७१४, १८४४, १९३१, ३६, ४३, ७५. भृत्यवृत्ति subsistence of servants or dependants ७९९. भृत्या & woman entitled to maintenance ७०३. भेत्तृ a breaker १६१०, ३० १७८३, १९१५, ३०, ३३. भूमिस्वामिन् owner or possessor of land भेदकर see भेदक १६३८. ८५२. भेदकारिन् see मेदक ८७६. भेदकृत् see भेदक ८७४. भूम्यादान appropriation of land १६०६, ६४. भूरिधन rich १६६९, १७६४. भूर्ज the Birch tree १९६७. भेदन breakings splitting ८६१ ९५९, १६२१, १७१२, ९९, १८००, १७, २१, २२, ३५, १९२९, ४३. भूबाद dispute about land ९५४. भूषण decoration; ornament १०३०, ५३, ५६ मेदिन् ४९९ भेदक ८६४, १६१८, २०, २७, १९६० १९३३, ४१. ८३, १११४, १६, १७, १३७६, ९३, १६४५, ८२, १८५२, ८१, ८५, ८९. भेषज medicine; cure ९९७ १५९९, १६०, ०२, १७२९, १९३९. भृगु N. of a Rshi ७०९, १२, २७, ६४, ८०४, ३५, ३७, ७६, १२२३, २५, २९, १४५३, १५७४, १६००, ५१, १८३२. भैश्य (इप) living on alms, beggings mendicancy ८१८, २६, १०२८, ११२७, १६६८, १९१३, ३६. भृत a servant; maintained ८२८, ३४, ४४, ५३, १३५१, १९३७. भैरव N. of a deity १२७७. मृतक a servant ७५५, ८२८, ४३, ४४, ५३, ५६, भैषज्य medicine १६१८, ५२, ७८, ८०. ९५१, १६७५, १९६५. भूतकाधिकार rules regarding labourers evv. भोक्तव्य to be used, possessed or enjoyed ६२६,४०, ५०, ५१ ५४, ६०, ७६४, ११२५ Page #693 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 109 ९६२. १८८८. ___७९१, ९२. भोक्तु a possessor ६५५, ८०४, ७६, ९६०,१२२३, भ्रम an outlet for water; aqueduct ९२६, - १३७५, १४६१. ___४६, ५८. भोग enjoyment; use; possession ६३१, ३६, भ्रातृ a brother ६००, ७९, ८०, ११,७०८,२१,३७, ३७, ४०, ४२, ४९, ५०, ५३, ६०, ८४३, ९००, ८१७, ६१, ६३, ९६३, ७२, ७७, ७८,९१,९३, २६, २७, २८, २९, ३२, ४३, ४९, ५५, १०२९, ९६, ९८,९९, १०१४, २२,२८,३१,५२,५९,६४, ३०, ११०७, १०, २२, १२२२, १४४९, ६१, ७५, ७७, ८३, ८४, ९५, ११०१, ०६, १४, १५, १५७४, ८१, ८८,१७३५, १८४९,९४, १९७५. । १९,४२, ४९,५५,६२,७३, ८४, ९४, ९५,९०, भोगकाल time of possession ९५०. ९८, ९९, १२१२, १४, २१, २७, २९, ३१, ३२, भोगदर्शन trace of possession ९४५. ७९, ९०,१३१४, १८,३८,४८,५०, ५५,८४, भोगनिग्रह obstruction of the possession ९२७. | ९७, ९८, १४०३, ०७, १३, १७, २२,३१,४३, भोगभाज् entitled to possess or make use of | ५२, ५३, ५४, ५८, ६२, ६३, ६७, ६९, ७३, ७४, ७५, ७९, १५.१३, १७, १८, २०, २१, २२, २५, भोगयोग्य fit for possession ६५५. २७, २९, ४१, ४४, ५३, ५६, ५७, ७३, ७९,८०, भोगलाभ the gain or profit made by the ८१, ८२, ८४, ८६, ८७, ८८, १६३५, १७७७, use of anything pledged or deposited १८१२, ३६, ३५, ४०, ९४, १९२२, ७०, ७४, (as interest ); advantage from the ८३, ८४, ८६, ८८. use of objects handed over as pledge (property) inheritable by a brother or security ६२९, ३०, ७२६, ३०. १४६३, ७०,७१, १५२६, २७. भोंगवृद्धि vide भोगलाभ ६२९. भ्रातृगृह brother's house १४६३. भोगवेतन compensation for the (illegal) | भ्रातृघातक a fratricide १६१९. ___use of a deposit ७३५. भ्रातृज a brother's son १३६२. भोगाधिक्य excess of the use of a deposit | भ्रातृजाया a brother's wife . १३८४. • ६६०. .. भ्रातृदत्त anything given by a brother toa भोग्य to be used, enjoyed or possessed sister on her marriage १०४२, १४४९. ___६४८, ५०, ६०,६१, ७३१. भ्रातृपुत्र a brother's son. ११९९, १३७३, ७७, भोग्याधि a pledge or deposit which may be . १४६२, ७४, १५१८, २०. __used until redeemed ६३५, ३५, ५५, ६०. भ्रातृपुत्रगामि ( property ) inheritable by . भोज N. of a people ८६०. brother's son १४७०. भोजक nourishings giving to eat १६१०, भ्रातृभाग brother's portion १५६७. भ्रातृभायां a brother's wife १३९०, १४७३, १६३४, भोजन meal ८२४, २७, ६०, १०२६, ११०६, १९२२, ४१, ४३, ६४. १७, २०, ५९, १३५०, १६०९, १५, ६५, igau a father's brother's son; cousin; ८२, ८७, ९०, १७९६, ९९, १८१७, १९१९. ___enemy १५७०. भोजा a princess of the Bhojas १३७६. भ्रण an embryo; child; a very learned भोज्य , feast; enjoyable ९६६, १६९६, १९१३, | Brahmin १०२१, १६५१, ५४. २९. भ्रूणनी a woman-killer of a Bhriana १.१९, Hoaferar preparation of food cuv. भौम produce of the earth ११६५. भ्रूणहत्या the killing of a Bhrama १०१९, २०, भौवन a patronymic of Visva-karman । ३०, ७८, ९६, १२८५, १५९२, १६०२, ०३, Page #694 -------------------------------------------------------------------------- ________________ 110 Vyavaháralendar . .. १९७७. ...... मदुध honey plant ९९७. मूणहन् slayer of a Bhrama६.९, १९५, ९९, | मच an intoxicating drink ६२६, ३०, ३२, १०३०, ३१, ९६, १५९२, १६.१,०१, ०३,०८, ३४, ७७, ७३७, ८६३, १०२०, ५८, ११०७, ४८,१०,५४, ६६, ६८, ७२, १७०३, १९७५. १६८५, ८०, ९५, १७१८, ५०, ५४, १८८५, मेष lose; deprivation ७३६, ३५, ४५, १६७३. १९२९, ४३. मंहनेछा liberal १६.. मथक्रीडा drink-sport or play १०३६. मंहिष्ठ very liberal or generous ८११. मथप a drunkard ७९४, १०५६, १५९३, १९४१. मवान् N. of Indra ६.०, ९७०, १००३, १९००. मद्रक N. of a people ८६२. मघा particular constellation १०००, ८०, मधु honey ६०१, २३, ३०, ८०२ ११, ९९८, १२८१, १३५०,५१, १९८२. १०२०, ७६, १६६१, ७०, ७.१, १७१८, १८९४, मङ्गल suspicious ९८४, ९०, १००१, ०२, २३, १९३८, ८२. २९, १११९, १८९६, १९४०, ७९. मधुच्छन्दस् N. of the bist of Visvāmitra's मलादेशवृत्त a fortune-teller १६९३ १७४६, ६४, ____101 sons १२६१. १९२९. मधुपर्क a respectful offering rite to a guest मन्जन plunging १९६७. ___of honey and milk १३६३, ७३. मनिष्ठा N. of a plant ६७४.. ...... --- गभूमि bee's Ka १९३८....... मटची hail १.१०. मध्य see मध्यम ८३५, ५६, ७६, ९४२, १०३६, मणि.jewel; ornament ६३२, ८८८, ९१,९९, १६४५, १७३५, ३८, ४४, ४५, ४७, ६५, १२१९, १६३१, ७०, ७७, १७३३, १९३०, ६८, ६७, ९२, १८१७, २४, ३७, ८५, ९६, १९०३, २२, ६५, ६८,८४. मण्डन decoration १११९, १९७९. मध्यदेश central country १९४१. मण्डल circle १९०९, ६६. मध्यम middlemost; of middlle rank ८१७, मण्डक a frog १६.६. २८, ३५, ९३१, ४२, १०३८, १८१, ८४, मत्त drunk; intoxicated ७९३, ८.०, ०४, १६, ८५, ८६, ८९, ९३, ९९, १२३४, ६०, १३२९, १०३६, ५६, ९८, १३९३, १६०७, २०, ८१, ४८, ७३, १६०९, १४, १८, १९, २०, २८ ८२, ८६, १७४५, ४६,६१,७०. ३६, ४२, ४३, ४५, ५२, ६९, ७०, ७४, ७ मत्स्य a fish १६०९, १७, ७०, १७१८, ९७, १९२५, ८८, ८९, ९०, ९८, ९९, १७०५, ३२, ४९, ३६, ८६. ६६, ७०, ७३, ७८, ८२, ८९, ९०, ९६, मत्स्यबन्धक a fisherman १०३८. ९७, ९९, १८००, २१, २२, ३, ३२, ४६, मत्स्यसगन्धिनी N. of a woman १९८६. ४८, ५०, ७२, ७६, ८२, ८४, ८५, ८९, मत्स्याद a fish-eater १९४१. १९०४, २२, २९, ३२, ३७, ४३, ६८, मत्स्यिनी marked by water (as a boundary)| ७०. ९४४,६१. मध्यमपशु cattle of middle size १७४९.. मद N. of a Dānava (excitement personi- | मध्यमसाहस middlemost punishment, the fied ); intoxication; insanity 1031, second amercement ९३८, ४१, ४५,१६१०, १६१४, १८, १७७२, ९८, १८१४, ८५, ९०. २७, १७८२, १८१५, १७, ४७. " मदन a particular poisonous plant १६१५, | मध्यमांश special share of the middlemost ८०, ८२, ८५. ___son ११८४. मदयन्ती N. of the wife of Kalmisha-Padal मध्यमोपसद N. of a ceremony ७७२. • १२८५. | मध्यस्थ an arbiter; intermediary; umpire Page #695 -------------------------------------------------------------------------- ________________ Index of the important Sawokrit words ८०६, ७३, १४५८, ५९, १९२९. texts १९८५. मध्यस्थस्थापित deposited with an intermedia-' | मन्त्रसंवरण see मन्त्रगुप्ति ८६१. . .. . : rys placed with the surety ६२२, ७३१, मन्त्र संस्कार .. Bacrament. with sacred text १०५९, १२८२. मध्यस्थित withheld from partition; common | मन्त्रसंस्कृता consecrated by sacred texts..२ १२२२. for a councillor; an accomplice 16c&, मनस् mind ९७३, ८६, ८९,९१, ९२, ९८, ९९, १९४३, ८५, १०००, ०२, ०३, ०५, १७, ५३, ६४, १११३, | मन्त्रोपनीता see मन्त्रसंकृता १०२१. १५, १२५५, १६५४, १८३६, ५९, १९७४, ८१, मन्थिन् Soma-juice with meal mixed in it ८५. __by stirring १६१, ६२. स्वायम्भुवः N. of the famous law-giver मन्दभक्त fed on meagre food १७६२. .. १११३, १२५५, ८४, १३८५, १४१५.. मन्दिर habitation; building ८५४, १३७७. ... मनु N. of a law-giver; the father of the | मन्दपाल N. of a Rshi १०५१. human race ६२६, ७११, २०, ८०९, ३९, | मन्यु spirit; mind; fury ९९९, १०००, १४६४, ६०,८१,९११, ९५, १००७, १९, ४९, ११०९, १५४०, ९१, १६००, ०५, ०८, १२, २६, १६, ४६, ६१,६६, ९५, १२४४, ६६, ९०, ९३, ५५, १८९३, ९५, ९६. .. .. १३२८, ४८, ५२, ९४, १५२९, ७०, १६२७, मय the mythical architect १०३३. .... ...५२, १७२२, ४९, ५०, ५२, १८०१, ०७,३१, | मरक an epidemic १९२४, ६५.......... ३४, १९१३, २१, ३१. मरण death ८१४, १०८३,१११७, १४५६, १५२०, मनुज a man १२८३, १८८४. २२, २६, १६६८, १८३०. मनुजाधिप a king १२८८. . HTTİTU subject to the law of death; मनुष a man ९६७, ८१.. _mortal १२५७. . मनुष्य a man ८१४, १९,६०, ६२, ७९,८१,९२४, सात् the god of wind ८४१, ५८, ९२४, १००१, .. ८५, १९, १००१, ०५, ०९, १०, २६, ३२, ६८, १९००, ९५, १२५७, ६२, ८३, ८४, ८६, १५५५, ९५, मरुत्वत, attended by the Marute ७९... .. १६०३, १४, १८, २१, ८३, १८०५, २८, ३४, मर्कट a monkey १८२९. । ३९,९६, १९१६, ३८. मर्डित.one who shows compassion १८९४. मनुष्यपथ a road for men ९३१. मर्त्य . mortal; man ५९९, ७९१, ९२, ९६८,७६, मनुष्यमारण murder १६४१, ४५, ५५, १८१०. ८९, १००४, १२५७, १४२३, १६००, १८३६. मनुष्यवध homicide; murder १६८७. मर्म a vital part १६४७, ४९, ७६, १७८९..... मनुष्यहारिन् a kidnapper १७६०. मर्य see मर्त्य ९६४, ७५, ७९, . ८०, १०.३, 7 & sacred hymn; magical formula; १२५७. .plan; design; ८४२,५८, ६, ८२, ८३, मर्यादा boundary; limit; rules; law. ६५७,९२८, १००८, ४९, ६७, ९३, १११९, १२८६, १३६४, ४२, ४४, ५२, ६२, ९२६, २९, ५९, १०२६, . १६५३, ८०, ८१, ८२, १७४२, ५९, ६०, ८३, २७, ३०, ३२, १२८४, ८५, १३९०, १५९1, १८९६, ९५,१९२५, ३३, ६५, ६६,६७,७०, | १६०३, ५४, १७०५, १८२७, १९३०, ७०... मन्त्रगुप्ति secret councel ८६१. . . मर्यादास्थापन establishment or determination मन्त्रदान granting information १६१९. . . . of a boundary ९२६, २९. . .. मन्त्रवत् attended with sacred texts १०२९. . . मल dirt (indicating the order of a houseमन्त्रवाद the substance or contents of Srutilt holder) १२६०, १७०१, ६६, ०२, १८२८; १,१८८४. Page #696 -------------------------------------------------------------------------- ________________ 112 Jinent Vyavaharalendants Riot ३२,८७, ....... | १५६९, १९२१,६७,७१, ७९, ८६. मलवदासस् a menstruous woman ९९२, १५९१. महीक्षित् a king १७६५, १९६२. . ... . . . . मेलिना equalid.: १०२४, ८६, १०७, १३९०, महीपति . king ८६७, १४३, १६९३, १८५५ १४००, १५८७. १९०७, २८, २९, ३०, ३९, ६५, ८५. , . मड wrestler or boxer by profession; N. महोपाल a king १९८५. • cot a people-७१५, ८.८,६२, १९०३. .... महीभृत् a king ८५५. मस्तक the head १९७४. महीभुज् a king १६४७, १७६०, १८३१. महर्षि a great sage ११८४, १२४५, ८४, ८५, महेन्द्र the great Indra ८६०, ११८१. ८८, १९६५, ८३. महोक्ष a full grown bull ९१५, १९, ११०३. महाकच्छ the god of the sea १९२४. महो जाया the eldest wife १००४. महाकुल high-born ११४३, १७२८. महोदधि the great ocean :१९३०. . महाजन populace- ८५९, १७९९. .. मांस flesh; meat १०२०, २५, ११०७, १४,१२८७, महादिव्य a severe ordeal १९६५. १३५०, ५१, १६६१, ७०, ७१, ८२, १७१८, महाद्रव्य articles of higher value ( such as | | १९३८, ७७, ८२. gold etc.) १७३८. मांसभेत्तृ piercing the flesh १८०३, २९. महानस kitchenroom १६१९. मांसभेद piercing of the flesh १८३१. महापक्ष having a great party or mumerous | मांसिक a seller of meat १६७९. . adherents ७३८, ४.. मागध a professional- bard or panegyrist. महापथ public road ९२९. of a king; N. of a mixed caste ( the महापराध agreat offence ७७२, १७४०. . son of a Ks'atriya mother and Vaishya महापशु 'great cattle ९३१, ३२, १६१४, १७, father ) ८०८, ४२, ११०५, १२३४, ८७... १७१२, ४९, १८००, २२. माणव a youngster of criminal tendency महापातक a great crime or sin १.२१, ८४, १६८१. : ८६, १७८९,९१, ९२. माणवप्रकाशन detection of a Manava १६८१. महापातकिन् guilty of a great crime or sin माणवविया supernatural power १६८१.. १६०९, २७, १८४७, १९४३. माण्डव्य N. of a Rshi १६८६.. महाभिजन a high or noble descent ८०. माण्डूकेय patronymic of a teacher १७६८. महाभियोग a great or serious accusation | मातारष्वन् wind; N. of a deity ८४२, ९८६, . १६१२. . . १०.१, १८३८... महामात्र high official prime minister १६८३, | मातापितृप्रमाण sanctioned by both mother । १३, १९२९. _and father १०३४, १४३०. महार्य high-priced ६०९. मातामह . maternal grandfather. १०९५, महालयविधि a performance at a place of १११८, १२७३, ८२, ८६, ९५, १३००, ४७, pilgrimage १५८९. ५०, १४७३, ७४, १५१७, २४. महासाहसिक a violent desperado १९३२. HEATHEMTU a S'raddha-rite of a maternal महिष a buffalo ९०६, १८३४, १९०३ ५९. ____grandfather १२८१, १३५१. महिषी she-buffalo a chief-wife ७३१, ९०४, मातामहसुत son of a maternal grandfather ०५, १३, १७, २०, २१,७१, ९१, ९७, १.०६, ०८,०९,७३, ७४, १३७६. HTTHET a maternal grand-mother 9x&u. मही land; earth ८.१, ११, ६०, १५, १०६८, मातुल a maternal unele १०२०, २८, ८४,९५, Page #697 -------------------------------------------------------------------------- ________________ Indes of the importabar Samskrit worde 113 111८, १९, १५१३, १३, १९१९, २२, ४१, मातृवंशज belonging to the .mother's family - ४१. .. .... ..: १३८४. . मातुलाब a maternal-uncle's son 143८, मातृवध matricide १६०३. : .:..: .'२९. मातृविवाह match with a mother १९४३...। मातुलानी the wife. of s maternal anele | मातृष्क्स a mother's sister १४५०, १५२८, २९, । १०१०, १४५०, १८५०, ७४, ८२,९०, १८२२, ९०. मातृ a mother ६०१, ०४, ९१, ७१२, १३, मातृष्वसृसुत son of the mother's sister १३५५. ३२, ८००,.१६, ०७, १७, ४०, ९६५,७०, ७२, मातृसखी mother's female friend १८९०. ९४, ९५, ९६९८, ९९, १०००, ०२, ०३, मात्स्य fish-like १९७०.. ०४, ०५, ०९, १८, २१, २२, २४, २५, माधव, N. of Vishaan ८६१. . . २६, २७, २८, ३१, ४५, ५०, ७५, ७६, ८४, माधुपर्किक relating to. or presented at the ९४, ९५, ११०३, ०६, १५, १८,४५, ४७, Madhuparka ceremony १२११, ३२.... • ४९, ५२, ५५, ५७, ५९, ९८, १२०५, २०, माध्यम N. of a family ८१३. . . .: २३, २९, ३१, ३६, ३७, ४३, ५४, ५५, मान measure; honour १११५, ९०, १४०३,५०, ५६, ५७, ६०, ६८, ६९, ७०, ७३, ७८, | १६३९, ६८, ७३, ७७, ७८, १७०७, २८, ७९, ८१, ८.२, ८५, ८७, ८८, ९७, १३०२, ०४, | - २९, ६०,६१, १९३२, ६५, ६८, ७४... ... . ०६, ०८, ०९, २९, ३२,४७, ५०, ७४, ७६, मानव belonging to Manu; human; a man ८४,८८,९०,९१, ९४, १४०७, ११, १३, १६, ६६२,७३९, ४७, ७६८६०, ८२, ९४७, ९९, .. २६, २७, २८, २९, ३१,३७, ४०, ४१, ४३, १०३२, ३३, ५५, ९७,१११५,१६, १७, ६२, ४९, ५२, ५४, ५९, ६२, ६३, ७०, ७४, . ८०, ८५, ९६, १२८३, ८४, १५१५, १६१४,६८, १५१७, २१, २२, २५, २७, २९,१६०२, १२,२७, १७०४, १०, ५१, ६२, १८३३, ३९, ६७, ५३, १७७०, ७७, ८०, ८९, ९२, १८३५, ४९, | १९०७, १२, ३०, ५५, ६३, ६८,८०, ८५, ८७. ५०, ७४, ८२, ९४, ९५, १९२१,२६,६५,७४, | मानवी a woman ९८८." . ७९,८०,८४, ८५, ८६, ८८. मानसंग्रह aggregate ( of rules ) regarding मातृक coming from or belonging to a measures and weights १९६८... ..mother ७१४, ८१७, १०४२, १११६, १२३२, मानुष a human-being; man ८१४, १८, १००८, १४२९, ३२, ६३, १५५५, ६०, १९८८. . ३०, १११०, १२८५, १६९९, १७३२, १९२९, मातृकल्पा mother-like १४०८. मातृकुलज born in mother's family; a rela- मानुषप्राणिहिंसा loss of human like १६२१.. tive belonging to mother's side १३७३. | मानुषमांसविक्रय sale of human flesh १६१८.......; मातृषातक a .matricide १६.१९. मानुषहीन an impotent ११८५, १३९१. . मातृगामि (property) inheritable by a mother | मानुषी क्रिया human proof ७६७. . . १४२७,७०. मानुषोपेत a potent ११८५, १२९५.. . . मातृतुल्या equal to a mother १४१४, ५०.. मानुष्य manhood १९८३. ... माद्रव्यविभाग. the division of mother's pro- मायक a measnrer.१६७८. .. .. perty ११५७. माया art; wisdom; magic ६०४, १०३२, ३३, मातृदारागत received from mother ११४२.. १७५७, १८९८.... ... मातृवन्धु a relation on the, mother's side मायायोगविद् expert in employing magical १०११, २१, ११९९.२८१९४३, ५... | arts,१९२४, १५... मातूनान्धव Bee मातबन्धु १५२९. . .. मायाविन्.cnear 1०२५,१५७२. Index 15 Page #698 -------------------------------------------------------------------------- ________________ 11 . R A Vyavahdrakandal २६. मायावृता deceitfunR... | मासवृद्धि monthly interesta.. : मायावेद skilled in magic ६.४. . मासिक monthly ८७५, १५१३, २६, ६०, ८१. मारण destruction; killing ९०४ १९८१. मित्र friend; N. of Aditya६७२,८..,.. मारीच N. of Kae'yapanav, १२४५. . ४२, ६२, ९७६, ७९, ९४, ९७, १८, १..., मारुक (भप्नु) perishing (in water) ९९२, ०२,११४३, १२.१६१६१२, २३, ४६, ४० १५९९. ५२, ७२, १८३६, ३८, ९१, १९२४,. २९,६६. मारुत the god of wind १२२, १३२९, १८४१, ८३. १९३०... . मित्रन killing a friend ११११, १६. मार्कण्डेय N. of a Rahi १.३०, ३१, १३०७... f#7219 & friend helper 1994. मार्ग a road; way; street ८०४, २६, ३१,५५, मित्रपुत्र friend's son १३५५. । ५९, ९२५, २६, ४५, ४६, १२४३, १६१६, ४५, forecard (a pledge ) kept with the friend ४९, ८५, ८६, १७४८,६१, १९०७, ३०, ३५, (of a creditor) ६४७. ३६, ३८, ३९. faya & pair (male female or a couple ); मार्गक्षेत्र a field by the side of a road ९०५, ___sexual union ९६७, ७७, ८१, १००, ०४, .०८, ०९, १०, ३४, ११८१, १२५५, ६०, १३८५. मार्गदूषण spoiling or destroying a passage - १४१५, ३०, १८३६, ३७, १९७६. ... १६१३. ..... . ...... --- मिथ्या false;-illusory ८१., १९५, १६९९, मार्गपाल an inspector of roads १७५६... १७७१, ७२, ७८,८६, ९२, १८४९, ११, ०६, .. मार्गशीर्ष N. of the sth month' १९७९. १९१९, २९, ६४,६५, ६८. मार्गानुदेशक a guide १६४९, ५३. मिथ्यादूषिन् a false accuser १७९९. मार्जन cleansing ८१९, ३६, १११९, १६२१, मिथ्याभियोगिन् see मिथ्यावादिन् ७३.. १९७९. मिथ्याभोग fradulent possession; enjoyment मार्जार a cat १६१७, १८३४, १९२५. ____with a false title ८२७. मार्ताण्ड the sun or the god of the sun ९८२. | मिथ्यामहाभियोगिन् falsely accusing of a great माल a forest or wood near a village ९०६. | crime 1६10. मालिनी N. of a river १२८०. . मिथ्यावादिन् speaking falsely; a liar; s false माल्य a garland, wreath ९४५,५१,१०२६,२८, accuser १०३६, १७०६, १८४७, १९२७. १२२३, ४४, १३७६, १६२१, ४५, ८२, ८५, मीहळुष् liberal (applied to agod) 41. १७६०,१८८१,८५,८७,८९. . ११५९. माष a particular weight (of metal etc.); मुक्त released, set free १३, १०२३,५९,१४, bean (grain) ६.९, ९०४, ०५, १३, १४, १६६६, १७५९,.१८५०, १९७९, ८८. २१, १०७१, १६७४, ८८, ९, १७१८, २३, मुक्तकेश see प्रकीर्णकेश १७०२, ५१. १९४४,६८..' मुक्तभाव्या (landed property) whose revenue माषक a particular weight ८५५, ९२१, ५४, ___is remitted ८०२. . . ___५९, १६२८, ७४, ७५, १८३०, १९२०, ६६. मुक्ता a pearl ६३९, ८८८, ९४, १२१९, १०५९, माषिक consisting of Masa1011,३. | १९८८. माष्य amounting to one Māsa 1९४४. मुख month; ince ६.४, ७३७, ८६०,९१०, २८, मास . month 1५१३, २६, ६.,11८, १९,५२, १०८५, १४, १२५९,७१, ७५, ८, १३४८, ८७, १७०७, ५८, १८४५, १९२७, ३०, ४२, ११, १६.१, २१,८३, ८५, 108. 10.७, १९४१, ६६, ६७. . . . Page #699 -------------------------------------------------------------------------- ________________ Indow of the important Sanskrit wordo a15 मुखरोगिन् diseased in the mouth १९९५.। ३१,३५ ३ ,१६ ,३१, १२४ मुखेमग ( an impotenb) one deprived of the | '५२, ५३,५९, ३ . ६५, ६९, scrotum (Dr. Hass); one who seeds | 3:19.0.,४१६ .३२, sexual enjoyment in his own mouth |... ६२७६,००,१२८२, १३८५, १४,१६१४, and not in vulva.९४. | ३९, ४२,४३,६१, ३, ५५, ७०,"017 ७२, मुख्य head; leader ८६०, ६२, ६३, ७४, १00, १७१९, २२, २३, ४४, ४१, ५२, ५३, ६५, ६६, १५२४, १६८९, १७११ १८०६, ५६, ८४, १९२२, २४, ३६, ३८, ४३. मुण्ड having the tonsured head १६८९, मूल कर्मन् see मूलक्रिया १६३१,८०,१७६०, १९३०. मूलक्रिया employment of roots for magical मुण्डक a stem of a tree १९६५... . purposes; practice of incantation with मुण्डन shaving the head १६४४, ८९, १७७१, roots १०२३.. . .. .... . १८४८,९०९१. मूलखानक a root-digger ९३७, ५१.. . मुण्डा (aclose shaved ) female mendicant मूलनाश loss or lapsing of the principal १०२८. ६४९, ५८. . मुण्डिम N. of a rhan १६.१,०२. मलप्रणिहित old spies turned thieves(?) १६९६, मुद्ग Mudga beans १०७१, १७२ मुद्गर a cudgel १६७४.. . मूलबईण a particular constellation ९९९. मुद्रा a seal ७५०, ८६३, १६४९, ८९. मूलभाज् one who receives the principal७३.. मुनि a sage ७६४, १११३, १८, १२८४, ८७, मूलानि see मूलनाश ६५१. । १३२९, ५१, १५३०, १७६५, १९२७, ४६, ६५, मूल्य price; value ६११, ३२, ३३, ३८,४०,५१, ५५, ५८, ६१, ७२५, ३१, ३५, ३६, ३७, ५५, मुनिपत्नी wife of a Rshi १३२९. ५७, ६१, ६३, ६४, ६५, ३६, ६८, ८०७, १७, मुषित plundered; robbed ७३५, १६२०, ८५, ४३, ५५, ७८, ८३, ८५, .८६, ८७, ८८, ...१७५७, ६२, ६६. .. . .. ८९, ९१,९३, ९५, १६, १७,९८, ९९, ९००, मुष्टि handful १७२३, ६१, ६३, १८९१. ०१, ०४, ०५, २१, ३०, १०४४, १२२५, १३७७, मुष्टिका a hammer १६८०. १४५४, १६०९, ११, १४, ३०, ३३, ४६, ६८, मुसल a wooden pestal used for cleaning, ७०, ७२, ७३, ७४, ७७, ७८, ८४, ८८, ८९, _rice ७६४, ८१२, १६५८, ६४, ६७, १७०२. १७०५, १७, १८,३४,४८, ५०, ५७, ५८,५९, मूक dumb १३९२, १६६७, ७९. ६३,९७,१८०६, २२, १९३०,७१, ७२. मूढ stupefied; foolish ७९३, ८००, ०४,६१, मूल्यकल्पना valuation ८९९. मूल्यनाश see मूलनाश ८१७. मूत्र urine ८३६, ९५९, १४०२, १६७२, १७७२, मूल्यवर्धन increase in value or price ९२८. । ९८,१८३२, ३४, ५९,६०, ६३. मूल्यवृद्धि see मूल्यवर्धन ९२८. मूर्ख foolish; a fool; blockhead १७, १८, मूषक a mouse ७८६ ... १४५८. मूषा crucible १६८०. मूर्धन् the forehead १६२०, १८३२, १९६६, ६७, मूषिक a mouse १९२४, २५.. मृग a deer; beast ९०६, १९, ४७, ४८, १२८४, मूल' principal; original amount or pro- १६१७, १८१०,३४, १९२५. perty; roots; foundation; bottom; a| मृगया hunting १०३१. . particular constellation ७०९, २९, ३०, मृगवन a forest for beasts १६१७. ८३. ८५. Page #700 -------------------------------------------------------------------------- ________________ als of:({39 352 Nake Mymandiraildada ghKI. स्मृत dead,६५४.PEEG . ११.१२:२६, १८३७, 385o . मेसका N. ofan Apsara.१२८७.. १२.६/ ११४, २५, २६, ३०, मेना woman. . . ४१.० ६३56.११००, ७. .."११, बब measurabletc. 181,१७१६.५.. १२, १५, १६, ७, , , १२१९,७३,७८, | मेष ram; sheep १४५०, १९१४. . १४०४, १३,२०,४०,५६,१५१६, १७, २३, मैत्र friendly present २११, १५, ३२, १८३.. .:२४, २६, २७, ४१,४९,४४, ५५, ५८, ६०, | मैत्रावरुण(णी) belonging tomitra and varana ....१,१६०1, १४,३०, ४८, ५२, ९६, १९, ।' ९९५,१६..... . 1८१७,२३,४८, १९३३, ६, ७, ८४, मैत्रेयी N. of the wife of Yamavalleya1.10, १४०५, २४. . ... मृतक impurity contracted through the मैथिली N. of Suta10७६, ७०, १३२९. . ...... death of a relation tr... मैथुन copulation; sexual union १०३३, ३६, मृतपती a widow १९४४.. । ३८, १२६६, १३७७, १६७६, १८४४, ..,९२, मृतपत्नी a widow १८९२. १९७७. मृतपुत्र one whose son is dead १३६३. मोक्तव्य to be released or set free ६७४, मृतप्रजा ( a woman ) whose children:Farel .dead nokrajsthan girmidies - मोक्ष release; divorce; giving: . spending मृतभर्तृका widow 1३७३, ४.२,141८. ७१०, ९०, ८१७, ४०, ९२७, १०३६, १४६१, मृतवत्सा whose offsprings or new-born dier १६५८, ६४, ६७, १७०२, ११, ५१, १८... मृतवित्त property of a dead man १५२६. मोक्षण release; rescue ७८९. मृतापत्या (a woman) whose children are मोक्षधर्म the path of emancipation १.३१.. t: dead १०३०. . . मोक्षित, released ८३०. , मृताहिक the funeral rite to be observed on | मोघ fruitless ७९१, ८४४, ६१, १०७३, 1.३, ... the day of any one's death १५८९.. १२६७,७१, ७२, १८९३, ९६, १९८३. स्मृत्तिका earth १९४२, १६, १७.. मोघबीज ( an impotentione whose semen is मृत्यु the god of death; death ६०४, ७९१, devbid of strength १०९४, ९५. । १०३२, ३३, ७६, १६०१, ०२, ०८, १७६१, मोचन releasing, १६०४. .. ' मोचयितव्य to be released ८३३. मृद्भाण्ड earthen-ware :१६४,1, १७४५. Alfag one who sets free 9999. मृध्रवाच् of hostile speech १९७१. मोच्य to be released १६१९, ४८, १७६८.९४, मृन्मय earthen-ware; made of earth ६.९, ... १९१३, १५.. १६७०, ७७, १७१८,.४९.' मोष theft; thief १६६५, ९८, १७५६, ५५, ६३,. मेखला the base or foundation of a wall or ६ ६, १९२९. ____house ९५८. मोषक a thief १६४९. मेढ़ membrum virile; penis १३५०, १६१९, मोह error; folly; infatuation ७३४, ८.१,२०, १८०२,२९. ९४६, १०२९, ५४, ६८, ११०९, १९, १६१४, मेदिनी the land; earth; soil ९०१, ११४२, १८, १७७२, ९१, ९२, ९८, १८१४, ४६, ५३, १२४४, १५८९. ८, १९१४, २७, ८३. " मेध्य fit for sacrifice; pure ८२४,१०.६,८६, मोहित infatuated १०३., 11, 1६६, १८... Page #701 -------------------------------------------------------------------------- ________________ Index of tha, mertan samokrit words मौजवत belonging to the majauat-hi.14९३. यज्वन् sacrificer: ७७२, RIDAR३: मौजिवन्धन the ceremony of sacred thread | यति an ascetic 31. Mad५.९, ११, ३७३.. .१६९३, ३६४३, ८६. ..... मौण्ड्य shaving of the head; tonsure .९९, यत्न attempt; exertion १६७४, १२.३१,५५२, .: १४०२, १६७२, १८४३, ५८,१०, ६३, ६९.. ___६२, १९०६, २९, ६.५... मौद्गल्य N. of a Rshi १०२०, यत्रक्कचनजात see यत्रक्कचनोत्पादित १२८२, १३५६... मौर्य(4) iron made die (used in dice) १९०५. | यत्रकचनोत्पादित the son born by any woman मौल indegenous inhabitant; senior mem- ___whomsoever १२७९. _ber of a congregation ९३६, ४६.५१, ५५, यत्रक्कचोत्पादित see यत्रकचनोत्पादित १३७३. ५६, १५६९. यथाकामवध्य to be chastised or punished at मौल सामन्त neighbours who are the original ___pleasure ८१३. ___inhabitants ९३६. य(या)थाकामिन् according to will, pleasure मौहर्तिक one who tells almane १६७९. ___ or choice १०८१, १६१७. म्लेच्छ a foreigner ८१७, १८३३, १९१५, ८. यथाकालोपयोग्य to be used according to time यक्ष्मन् illness; disease in general ९८४, ९२, .१२२८. . ९३, १००२, ०४. . . यथाक्रम according to order or succession यजन sacrificing १३८४. : ७१०, २९, ३, ४ १९३,२७,३२३९५१ यजनक्रिया a sacrifice ८७३, ९२९, ३०. १३५५, १५२५, १६२८... . : यजमान the institutor of a sacrifice ६०१, यथान्याय according to rule १०३०. . ०४, ७७२, ५१, ८१४, ९०२, ०३, २४,१.०४, | यथाविधि properly; according to the precept ०६, ०९, १५३०, ९४, १७. ____ or rule; suitably ७४३, ४८, ५१, ५६, यश a sacrifice ७७३, ९१, ८०८, १३, ९९४, ८८, ९५४, १०२९,४१, ५१, ६६, ६९, १२८६ . १००६, ०७, ०९, १४, २३, २६, ५९, ६०, १३५६, १४२२, १५७१, ८७. - ११२६, . ४४, ६१, १२५५, ५८, ६२, ८१, यथाशास्त्र according to the codes of law४२. ८३, ८४, १३६३, ९७, १४१४, ५७, १५८८, यथाश्रुत corresponding to (what has been) __९६, १६०२, ४८, ६८, १७००, २३, २४, २५, ___an agreed report ८४८. . ९३, १८३७, ४१, ९६, १९३०, ३९, ४०, ६६, यथासंभाषित according to the (previous) ७६, ७८, ८०, ८१, ८४, ८८... ___ agreement ७३७, ७१, ७२, ८४३. • यज्ञपात्र a sacrificial vessel १०७५, १११९. यदु N. of an ancient hero; N. of the son of यशमुख introduction to a sacrifice १००९. yayāti; N. of a tribe <90, 41, 1351, यशवास्तु a place for sacrifice ११६१. १९८६. यशवेशस disturbance or profanation of यदृच्छाघात wanton murder १६१९.. asacrifice १५९४. यन्त्र an instrument; rein १६५३, १८.७. यशशमल a fault in a sacrifice ६.१. 4 N. of the A8'vins; N. of the god of यशसिद्धि completion of a sacrifice १७२३... death; twin, born; N. of.. low-giver यादुपगम property obtained from a sacri. ६०१, ०२, ०३, ०४, ०५, ६१, ७५६, ९६३, fice ११२६. 6.७७, ७८,१००२,०४,००, ११११, २२, ९४, यशिय worthy of a sacrifice ८१४, ९२४, ८४, १२३४, ३६, ६७, ७१, ८६, १७४४, ५१, :- ९९, १००२, ०४, ०५, १९६५.. .१८३६, १९०२, ३०, ३१, ३६, ६४,६५, ८०, यशोपवीत the sacred thread १९८९. ८५. . .. . . ... . .. Page #702 -------------------------------------------------------------------------- ________________ saks :). Avayavaharihandants Takchar ! यमक्षय Yama's abode tec. ).. "sacrifice is performed; sacrificial proसमसादन Yama's word १२६७, ७१. .. perty) ७७१, '७२, ७६, ८३, ९०, ११३१, यमी N. of Yama's twin sister ६०१,०४, | १२२५, ३१, ३२, १६१०, ६८, ७२, १७०३, ८५७, ९७७,७८,१८३६. . . 18 यमुना N. of the river १९२०, २१... याज्या sacrificial text or verse १३८५, १५९६. ययाति N. of aking:१३७४, ९१. याज्यागत acquired by sacrificing ११२९. यव barley-corn १०७१, १७२३, ४५, १८३८, | यातनास्थान torture-place ११११.. . १९००, ६६, ६७, ६८. यातयामन् not fresh ८१८, १२५८. . यवन a legitimate son of a Keatriya and | यातृ a driver १६२१, १८०७. 1. Vaishya 1104 यात्रा expedition; journey ८६०. यवस a kind of grass १८९२. यादव a descendant of yadu ८६०, ६१. .. यवागू gruel १६८७. यादुरी embracing voluptuously ९६६. . यविष्ठ youngest ११४३. यादृच्छिक accidental; selfwilled; (a pledge) 'यवीयस् younger ११६६, ८२, ८६, ९१, ९७, to be released at any time; an officia १२१०, ३३, १३१६, ९२, ९७, १५८६, १९८३, ting priest who does as he pleases; ८८. .. । (a son ) who offers himself spontene. are beautiful appearance; glory; fame; ously ६५०, ७८३, १३५०. . victory v५१, ८४२, ६०, १००३, ०६,३०,६१, यान a vehicle of any kind; carriage ८५०, ७५, ७७, १११९, १६ १२, २२, ५०, ९९, ११८४, १२४६, १६१८, २१, ३७, ७२, १८०७, १७२५, २७, १८७०, १९७०, ८१. २०, १९१९, २७, ३३, ४४, ४५. (यष्टि a staff १६३०, १९२९. arafafa method regarding expedition (@o. याग a sacrifice १९८७. यानस्थ seated in a couch १६२१. याचन soliciting ७५६. यामन् a sacrifice ११५९. . . 'याचमान one soliciting or petitioning ७०६. | यावस्थितिप्रमाण being in force for all times or याचित anything borrowed; article lent for | in every circumstance ६७८. . uses demanded; solicited ७३२, ३५,४६, | यावइयोद्यत (आधिः) (a pledge) to be retained । ४९, ५१, ५२, ५४, ५५, ६४, ६८, ८०२, ०७, till the debt has been discharged ६४८. ६३,८४, १७३६. याशु sexual union ९६६. याचितक vide याचित ६३३, ७३६, ५२, ५३, ५४, युक्त appointed; reasonable ७९३, ८०४, ७६, .. ५६, ९८, १६८४, ११२२. *१०३०, ३४, ११०९, ८१, १२०४, १४५७, याच्यमान being asked for or solicited ६२७, १६७९, १९२२, २५, २९, ३०, ३१, ३५, ३६, ३०, ३२, ३३, ९५, ७०५, ३१, ४२, ४८, ५१, - ५४, ६२, ६४, ६६, ६८, ७३, ७५, ७६, ८५, ५४, ५६. याजकa sacrificer ७७०, ७२, १७६१. युक्ति reasoning ८७६, १८१३. याजन the act of making a sacrifice १६१६, | युग ayoke; an age of the world; period ९७, १९४०. ८३१, ९२३, ७७, ११०९, १३७३, १६५५, याशवल्क्य N. of a Rshi १००७, ०८, १०, ७७, १८३६, १९३०. १४०५, २४, १९८२. युग्मा (रात्रिः) even (night) १०७९. याज्ञसेनी patronymic of Draupadi ८१८. युग्य a cart; carriage-driver (a bull)१८०८, याज्य a sacrificer, one on whose behalfa.] ०९, ११, १९३३. ८८. Page #703 -------------------------------------------------------------------------- ________________ Index of the important danskrit words 119 युग्यकृत (s merchandise ) which one has tion; origin; abodesiraperspeciess.५, ___agreed to carry to its destination ८५.. ७९४, ८०८, ९६, ९२३.६ ,५०,०८, युद्ध fight १६०३. ८०, ८१, ८३, ८९, ११, १३, १- २४, ३१, युद्धजित् vide युद्धे प्राप्त ८१९. .. . ७०,७१, ७४, ७५, १५९२, १६८४८३.३०, युद्धावहारिक booty in war 1२४४.. ४८, ५०,८४, ९२, ९५, १९३१, .... .. युद्धे प्राप्त (a slave) made captive in war | योनिसंबन्ध a blood-relation १.१८, २२. ८३०, ३२. योषण a young woman ९७५. युद्धोपदेशक instigating for a fight or battle | योषणा a young woman (according to sayar १६५०. __ma stuti-hymn) ८११, ९८०. युद्धोपलब्ध obtained by fighting ११३. योषा a maiden; a young woman ९६३, ६५, युधिष्ठिर N. of the eldest of the five sons of ____६५, ६७, ७०, ७१, ७३, ७५, ७६, ७९,८०, Pandu ८१८, १९,.१०२७, २८, ३२, १२४३, | १००१, ०३, ०७, ८, ९,११०९, १२५७,५९, ४४, ८६, ८७, १३७६, १४२९, ७३, १९८३, १८३६, ७९. . .. ८४. .. योषित् see योषा ६८२, ८३, ९९, ७०८, १०, १४, युवति a young woman ९६५, ६९, ७०, १, ९९६, ९९, १०११, २३, ३०, ३१, ३२, ३३, ७९, ८०, ८१, १०.०, ०२, ०३, ०६, ५८, ४७, ५१, ५३, ५५, ५८, ५९, ६४, ८६, ९५, - ११०६, ०९, १२, ११, १२५९, १३९३, ४.., युवन् , youth ९७०, ९, ८०, १०००, १८४३. ०४, ५७, १५२३, १६४०,५१,१८८८, १९२७, युवश a youth ९७५. ४५, ५२, ७७, ७८, ८८. . यूथ- herd; flock १६१९. योषियाह one who takes the wife of a de• यूप a post; pillar १२७८. ___ ceased man ६८६, १०, १५. योक्त्र any instrument for tying or fasten- यौतक a woman's dowry; property given ___ing a rope ८५९, ९८३, १८, १००२, १७९१, at marriage; hoarding, separation . . १८०७. . १३९८, १४१८, १९, ३७, १५७५, १९८४... योग union; contrivance; fraud; right or | यौन matrimonial connection 1६१६. . value penance ७८४, ८४०, ६१, ६३, यौवन adolscence; youthfulness १०२०, २३, १०४४, ७०, ९५, १११८, १२३३, १४२४, ३१, ३२, ४५, ५९, ७६, ९९, १११४, ", ५४, १६१६, ५९, ७४, ८., १७६७, १८८५, १२८५, १३८८,१५५५, १९७७. १९२५, ३०, ४३, ६६, ६७, ८२. यौवनस्था being in youth १४०४, ६६.. योगक्षेम the means of securing protection; रक्त red; blood १६७४, १७६०, १८३५. property destined for pious uses and रक्तागम menstruation १०२४, ११.९..... sacrifices ६११,९०७, १२०४,०६,०१,२३, रक्षण protection; the act of guarding, pre १९८२. .. servation ७२९,८.१९,५९,१०३३, ४९,1१.६, योगसुरा intoxicating medical drink १६८१, २९, १२६३, १६०८, ६१, ७३, ७७. ८८, ९२, १७००. . 331:31.३६, ३९, योजन a particular measure of distance% ५१, ५७, ६२. (about 4 miles.); arrangement ७६६, रक्षपाल a protectorxi guard s७. ९३२, ६२, १३५६, १९९४, १७८९. . रक्षमाण being guarded Rs १०३१, १८. योज्य to be used or employed १२२८. रक्षस् a demon १९२४, २५, योनि the womb; female organ ofrgenera- | रक्षा the act of guarding or paotooties Page #704 -------------------------------------------------------------------------- ________________ 120 su tr Vyavahdra kanda ! ८०५, १२,९१,१०३३,1101, १२ . २,०३, १५.. ...... . .५४, ८९, ९८, १९२९, २, ३९, ६२, ७६." रवि the sun god १९६५.६६ रक्षित : giarded; protected ८६., १०४६, ४८, | रश्मि a string; rein; ray of light ८६०, १३१५, ७९, ११८, १६१८, १९७६, ७९. । २१,१८०७, १९३०. रक्षित a protector ७७७, १०३२, ४५, १७०१. रस the sap; any liquid; poison ६०९, १०, रक्षिन् guard; sentinel ७२८, १६८१.. . १, २६, ३४, ६, ७८४, ८६, ९०, ८६३, रक्षोन a demon-killer १९२५.. ९९, ९१९, १००३, १५२६, १६१३, ७१,८०, रक्ष्य to be kept ८४६, ४९, १८४४, ४५, ५६, १२, १९२५, ३८, ८१.. १९४७, ४८..-: रसद a poison-giver १६८०. रक्ष्यमाण being protected or guarded १०४६. रहःक्रय clandestine purchase ७६३. रक्ष्या to be guarded or protected १०३१, रहसू bringing forth a child in secret ९६९, । '३२, ३३, ४६, ८१, ११०६. "१२५८. . रजावतार an actor १८४५. रहस्यप्रणिपात' secret permission; secretly रस्मोपजीविन् an actor ७८४. ___requesting ( a judge) to hear ७३.७. रजक a washerman ६७९, रहोदत्त clandestine gift or deposit ७५०, ५१. । , '१५२०, १६७४. राका the goddess presiding over the actual रबत silver ६०९, ३२, १६६९, ७२, १७१६, ३४, _____day of full moon १००५, १५९५ रोक्षस ' one of the eight forms of marriage रजस्वला . menstruating woman १०१६, (the seizure of a girl); a demon 90 2x;' '- ११०६, १६१०, १९४१, ७७. ९६, ९८, १४३०, १९६९. रन्जु a string rope ८२६, १.३५, १६१४, १६, राग colour, desire; affection १०२६, ११०२, - ५२, ७७, १७१८, ९४, ९९, १८१२, ३५, १९०२, १६७४, ८०, १७२१,१८४९, ८५. . । ३८, ७४, ७७. राघव a descendant of Raghu ( here Rama) रति conjugal happiness; thedeity presiding | १०७५,७६. ___over conjugal happiness १०३१, ५२, ७५, राजकमे royal business ८५१. . ... १११४, २७, १९७८, ८१, राजकारिता (a boundary) fixed or determined रत्न a jewel ६३४, ८९२, ९०८, १११९, ८४, _by a king ९६.. १६१४, १८, ४६, ७०, ७५, ८८, १७११, ४५, राजकार्यनियुक्त a government servant '६७२. ५०,१८९७. राजकिल्बिषिन् one who being a king has रथ a chariot ७७५, ८१३, १४, ९२३, २६, committed a transgression (Monier ११६५, ८१, १५१३, १६१८, २९, ७२, १७११, Williams); suffering from a dangerous , १३, १८०९, १९००, २९, ७७, ८९. . . disease (esp.. from consumption ) रवकारं . chariot-maker; a carpenter १८५, | [ vivddaratnāleara] १०३४, १११२.' . १२३४.. . राजकीय of or belonging to a king ८६३. रथिन् , passessing or going in a chariot, राजकृत made or performed by a king ७३१. ८११. . ..' राजकोश a treasury १६८७. रथ्या street; main-road ८२९, ९२६, २७, ४६, राजक्रीडा'agame or play common to a king • १२०,२८, १८३५, १९८०.. (only).१६४९, १९४२. .. ' रन्ध a hole; defect १६२३, ५०. राजगामि ascheating to the king (as property " रपि wealth 2.९, ९८१८५, ९९, १0.0,1,Jeetextdowhich there- i io." heir)६६ Page #705 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 121 ७७८, १४७०, ७३, १५१२, २३, २७, १६५५, | १५१२, १४, १८, २४, २६, २७, ३०, ५५, ७६, १९४९, ५०, ६१. ८५, १६००, ०१, ०६, ०९, १२, १८, राजगृहीत seized by a king ९१८. . १९, २१, २२, २६, २७, २८, २९, ३०, ३१, राजग्राह्य to be confiscated or seized by a| ३२, ३७, ३९, ४५, ४६, ४८, ५०, ५२,५४, king ६७. ५५, ५६, ५८, ५९, ६०, ६१, ६३, ६४, राजत made of silver ८६४, ५२१, १३७३,१७६७, ६५, ६६, ६७, ६८, ७१, ७२, ०५, १९६८. ८१, ८२, ८७, ९०, ९५, ९८, १७००, राजतमाष a silver coin ९२१.. ०१, ०२, ०३, ०४, ०६, १०, १२, १७, २०, राजदण्ड punishment inflicted by a king २३, २७, २८, ३१, ४५, ४८, ५१, ५७, १३७४, १८३१. ५९, ६०, ६१, ६२, ६६, ६७, ६९, ७०, राबदत्ता ( land) bestowed by a king ९५१. ८०, ८३, ८७, ८८, ९२, ९४, ९६, १८०६, राजदायिन् a royal servant ७३७. २८, २९, ३५, ३८, ३९, ४२, ४३, ४४, राजदुष्ट detrimental to a king १६५२.. ४९, ५१, ५९, ६५, ६६, ७०, ८४, ८८, राजदैव see राजदैविक ८४३, ४४. ९०, ९१, ९५, ९६, ९७, १९००, ०३, ०४, राजदैविक ( misfortune ) proceeding from the | ०५, ०६, ०७, ०८, ०९, ११, १२, १३, king or fate ६५७, २२, ४५, ५३, ८४६, . १४, १५, १६, १९, २०, २१, २२, २३, २४, २५, २६, ७, २८, २९, ३०, ३१, राजद्रव्य king's due or property ७१६,१७६४, ३२, ३३, ३५, ३६, ३९, ४०, ४१, ४२, ४३, १९४२. ४४, ४७, ४८, ४९, ५०, ५३, ५४, ५५, 'राबद्रोह treason; sedition १९६५. ५६, ५७, ६०, ६१, ६४, ६६, ६८, ६९, राजदिष्ट in imical to the king, despised by J ७०, ७५, ७६, ७९, ८३, ८४, ८५, ८६, the king, sedition; seditious १.३७, ८९. १३९२,.१४३१, १६१८,३७, १९३३. 1994 N. of the Ksatriya caste; a man of राजधन royal property १९४८. royal family ८३६, ९९४, ९५, १००९, २४, राजधर्म .king's duty १२४३, १९२१, ३१, ४१. १२४०, ८७, १४६४, १६००, १७६९, ७४, राजधर्म्य legal acquisition of the king ७५७. १८३९, ४५, ४६, ९६. राजन् . king; noble ५९९, ६१०, ११, ३५, राजन्यबन्धु a man of royal descent १००९. ५६, ६०, ६१, ७२, ७६, ७७, ७१५, १६, राजन्या a woman belonging to the Ksatri१८, २२, २४, २७, २९, ३०, ३१, ३५, ३६, ya caste.०२२, २३, २६, १८४५. ६२, ६४, ८१, ८३, ८८, ९०, ९४, ९५, राजन्यापुत्र son by Kgatriya woman १२३८, ८०८, १४, १५, १६, १८, १९, २०, २४,३३, ३९. ३३, ३८, ४३, ५३, ५५, ५९, ६०, ६१, ६२, | राजपण्य a fine article १६८८. .. ६३, ६५, ७१, ७४, ७६, ७८, ८०, ९१२, राजपत्नी king's wife; queen १३, १६३९. . १६, २६, २९, ३५, ३६, ३७, ३८, ३९, ४१, राजपथ a royal road v८६. . , ४५, ४६, ४७, ४९, ५१, ५२, ५५, ६१,७३, राजपरिग्रह belonging to a king, king's ha ८८, ९२, ९६, ९७,१००१, ०३, ०५, ९५, rem १६८९. ९७, ९९, ११०२, ०६, १८, २१, २२, ४३, राजपुंस् a royal servant १९४४. ८५, १२४३, ४४, ७३, ७८, ८६, ९४, १३२९, राजपुत्र . prince ८१९, ६३, १३२९, १६७१, ६३, ७४, ७६, ७७, ८४, ११, ९७, १४०३, ७२, १९८४. . २९, ६४, ६७, ६९, ७०, ७३, ७४, ७८, राजपुत्री a princess ८१८, १२८५. Index 16 Page #706 -------------------------------------------------------------------------- ________________ 122 Kyavahārakānda : bart राजपुरुष a royal servant or minister ६८०, | राज्य :kingdom. ६८०, ७४५, ८६०, १०६८, . ... १०३९, १६४७, १७३२. । .. १२४४, १३६४, ७३, ७६, ७७, ९१, १६.९, राजपूरुष see राजपुरुष ७६६,६८,६९, ,८६, १७५९, १९, ४६, १८९६, १९०५, ३०, ३१, ..., राजप्रताप royal edict १८५०.. राज्यभाज् kingdom-possessor १३.७७.. . राजप्रसविनी begetting a royal offspring; bri- राज्यविभ्रम disturbance in the kingdom nging forth a son destined to be a ६८०. king ८६३. रात्र night १७०७, १९२५, २७, ४३, ७७. ... राजप्रसाद royal favour ८७५, ९४९. .. रात्रि night ८६३, १६८६, ८७, १७११,६४, १८३६, राजभय danger or fear from a king ७५५. ४०, ९७, १९२३, २४, ६४, ६५, ६७, ७६. राजभाग king's share ८७५, १७५९, १९१३, १४. रात्रिसंचारिन् moving at night; a night-guard राजभार्यागमन intercourse with a king's wife १७५४. .. १८५०. राधस् wealth ११५८. राजमन्त्रभेदक one who insults king's council राम N. of the king of Ayodhya १००५, ७६, १६१९. ... . . . .७७, १३२९. राजमार्ग a royal or public road ९२६, २७, ३९, रामा a charming woman; courtesan ८१४, .. .५९, १६१६, ३१, १८४८, १९२९. ... ९९४, १०२७, १९८४. राजयक्ष्मन् a dangerous disease (esp. consum- राष्ट्र country; kingdom ७९२, ८६४, ६७, ९२०, ption ) ९९२, १११८. ३२, ९९, १००८, १४६४, १६०१, १२, २७,३९, राजयोग्य befitting a king, suitable. for ४६, ५३, ६३, ८२, ९२, ९३, ९८, ९९, १७१०,' _royalty ७७८. ३९, ५६, ५७, ६०, ८३९, ४०, ९०, १९०५, राजर्षि a royal sage १०६८, १२८६. .. .०७, १३, २१, २९, ३०, ३२, ४३, ६५, ७०, राजवचन royal decree १६८७. . . राजवन a royal forest; agood forest १८... | राष्ट्रभृत् a tributary prince ६०१,०३, ०५, राजवृत्ति royal avocation १६४९, १९४२. १९०२. राजवृद्धि king's interest १९१३. राष्ट्रविलोप invasion of a country; destruction राजशब्दिन् vide राजशब्दोपजीविन् ८६३. . of a country part ७३७. . .. . राजशब्दोपजीविन् living by the title of a Rājan | राष्ट्रसंबाध national calamity; contry-wide ८६२. ___danger ७१५.. राजशासन royal order or deeree ८७५, ७६, | राष्ट्रान्तर a foreign country ८९८.. .. ९४४, १६१३, १८, ४०, १९३२, ३५, ३६, ४२. राष्टिक a country-man १७५७. . राजसषेप a particular measure १९६८. . । रासभ an ass १२८३. राजसूय N. of a sacrifice १८९७. रिक्थ inheritance; legacy ६७९, ९८, ७१५, राजस्व king's property ९२५. १०२२, ११२२, ४४, ३७, ४८, ४९, ५१, राजादेश royal order १८८८. ९५, १२०१, ०७, ५४, ५५, ६१, ६९, ७२, राजाधिदेवी N. of a daughter of Sira: १३७६. ७८, ८०, ८२, ८३, ८६, ८८, ९५, १३२१, राजार्थ royal property १६४९. २२, २६, २७, ४७, ५६, ८४, ९०, ९६, 799777 made of the Rajju-dala-tree १४०३, १६, २९, ३२, ६२, ६३, ६४, ६५, . १६०२. ७३, ७४, ७५, १५२७, १९४९, ५० -५३, राशी aqueen १२८६, १८८२.. .. . Page #707 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words रिक्थग्रह one who receives inheritance ६८६. रिक्यग्राहिन् 800 रियाद ६७८ ७१५. रियजात collected property १२४६. रिक्थप्रतिषेध denial of inheritance १२५४. नियंमागिन् inheriting or sharing property, an heir १२०१, १४७८, १५०९, २७. रिक्थभाज् vide रिक्थभागिन् ६७७, ७०८, १०, १६, १२६३, ७०, १३५५, ७४,९६, १४०३, १५४०, १९८६. रूपाभिग्रह seizure of stolen articles १६८२, ८३, ८४. रिक्थमूल having ancestral property as the basis ११४७. रिक्थलोभ greed to obtain inheritance १२७२. रिक्थविभाग the division of inheritance ११४७, ४८, ८३, १५८८. रूप्प silver ६३४, ८९९, १६७४,७५,१९६७ रूप्यनिष्कक & particular silver coin १९६८. रूप्यमान & particular measure १९६८. रूप्यमाषक a particular silver Masa१७६७. रिक्थहर inheriting property ६७९, ८०, १३१४. रेक्णस् property left by bequest; inherited रिक्थहर्तृ see रिक्थहर ७१० . विषांशभागिन् entitled to share in the in- रेतन (son) born from one's own seed possession १२५३. heritance १३९०. १२८७. रिक्यापहारिन् [one who illegally takes away रेतस् semen virile १११२, १८२०, ४०, ४१, inheritance १६२६. १२५८. रिट broken ( pillar ) ११२०. रीति bell-metal ६०९. रुक्मप्रस्तरण having a gold-ornamented outer garment १००२. 123 १२६०, १३७६, १५९७, १६१४, २७, ७४, ८३, ८४, ८६, ८७, १७५७, ६३, ७१, १८३६, ४०, ८५, ९७, १९१५, १७, ३६, ५३, ५४ ६२, ६५, ७७, ८६. रूपदर्शक a superintendent of coin १६७५. रूपाजीवा & harlot १८५०. रूपाभिगृहीत one who is seized with stolen articles १६८३. रिक्थिन् inheriting property an heir ६७२, ८२, ८६, ७१५, २७, १२२४, २७, २९, १३४२, १४५७, ५९, ७१, १५८१, ८२. रिपु an enemy ६००, ८६१, १९६६. रिरिचान being emptied or resigned ०९१, रेयन् whirlwind ८४. रूचि voluntary purchase ८९८. रुज् illness; disease ८००. रुत a disease ११२०. रुद्र N. of a god ८५८, ९०२, ०३, ९१,१००८, ११६१, ६२, १४१५, १८४०, ९७. रुशती a maiden ९६५, ८४. १९७७. रेतोब the giver of the seed begetter १२६७, ७१, ८८, १९८५. रेतोधा & woman begetting child from & man other than her husband १०१७. 2 property; possession; wealth ८१०, ११२०, रोग illness disease १२१, १०९७ ५२ ६४ १३८९, ९८, १६६७. रोग (पण्ड ) one who has been deprived of his potenoy by illness १०९४. रोगार्त suffering from disease ७११, ८४, ८५४, १०५६, १३९३.म रूक्ष harsh १०७१, १९७०. रोगिन् suffering from a disease ७०७,०९,८७, ८०४, ७५, १०५६, ५७, ११४७, ४८, १३९३, १७५९, ७९. handsome form or appearance; a kind of punishment ६५७, ७४२ ८६१, ८८, रोचना a particular yellow pigment ९०९, 28, 1001, 2, 3, 4, 5, 41, 44, १०२८, १९७६. ५८, ५९, १२५३, १९००, ०२. रैभी & particular verse in Atharvaveda ८११, १०००. Page #708 -------------------------------------------------------------------------- ________________ 124 रोचनी cornhill ९२६. रोचमाना pleasing १६४, १०५१. रोद wailing १००२. रोदसी heaven and earth ९६४, ७०. रोष obstruction lock-up १६९०. Vyasandrakanda लसुन leek १०२५, ७१.. लाक्षा lac १६७४, १९३८. लाङ्गल a plough ७६४, १९६७. interest; profit; finding or friendly donation ६२४, ३१, ३४, ३५, ३६.५१, ७२९, ३४, ७७, ७९, ८४, ८५, ८६, ९०, ८००,०४, ४७, ४९, ६२, ८८, ९१, ९६, ९७, १५१, ८६, ११२६, १२२३, १४६१, १६८४, १७३१, १९१५, २५, ४२. लाभहानि loss of interest ६४८. ff a document; written; N. of a lawgiver ६५७, ६१, ६९, ७८, ७९, ७१३,२९, ३१,८७३, १४५७, १९००. रौद्र concerning Budra १८९७. लिङ्ग & mark; generative organ ७३७, ९३५, ४४, ५१, १६८०, ८३, ८४, १८२२, ४२, ५०, ७४, ८६,९१, १९५८. a " रौरव a particular hell १६५१, १९६५. सक्षण marky land mark; characteristic ६४८, ८६१, ६३, ९३७, ४४, ४६, ५८, १०३३, ५०, ७०, ११३१, १६४२, ८४, १७८८, १८८४, ८९, १९२७, ४०, ४५, लिङ्गिन् wearing distinguishing mark (like the Buddha ascetic ); an ascetic ७११, १४०४, १६८३, १९२७, ४२, ४६. लिङ्गोद्धार removal of the male organ १८४१. लिच्छबिक N. of people ८६२. लक्षण्य having good signs १२४२. लक्षित marked ९६१, १०७०, १११९, १७०७, ६१, लिबुजा & creeper ८५.७, ९७८, ९६, १८३६. लुण्ठन seizing; pulling १७९६. लुब्ध covetous ७९३, ८६८, ७३, १५७३, १९३९, ७५. लुब्धक & hunter १०३८, १९२५. writing १८८१, ८७ लेखित & written bond १२२२. लेख्य written statement; document ६.८, ३६, ५४, ५६, ६०, ७६, ७, ८९, ९०, ७०६, २५, २६, २७, ३०,८६,८६३, १५६९, ८०,८१, १७६३. रोम hair १६७३, ७७, १७३५, ४७, ४९. रोमश hairy; the pudends १२२, ७४, ८८. रोमशा & woman ९६६. रोष anger, irasibility ६२, १११९, १६१६. रोषदान gift through irasibilitys gift for the sake of taking vengeance ७९४. रोषित infuriated १६२१. रोडिगी a particular constellation १०७७. रोहित & female deer १८४०. १८००, १९२७. लगुड & staff १७०२, १८३०. लग्नक a surety; bail ६०८, २८, ६१, ७३, ७७, ७८६. लपन transgression; insult १६१८, १९७८. कपिन् transgressor ७७ लता & creeper १६०९, ७०, ८७, १७९८, १८००, २३, ३३. obtained; (a slave) received (as a gift); acceptance; ancestral property; adopted (son); ८०५, १७, २९, ७५, ११९, ११२३, २९, ३१, १२१५, २३, २४, २५, २७, २८, ३२, १३५०, १४५३, ५४, ५९, १५७४, १६६८, ८१, ८३, ८४, १९५७, ६३, ६६, १९०७, २८, ६०, ७६, ८५. ललाट the forehead १६०६, ०९, २७, ४४, लेपन anointing १११९, १६८५. ६२८, ५०, ९५५. ८७. लव wool; hair ६१२, ३०. लेस्वकृत done in writing ६८५. लेख्यक्रिया writing ८७३. लेख्यप्रत्यय documentary evidence ९२५. लेख्यारूढ committed to writing; recorded लेपभाज् & paternal ancestor ( in the 4th, Eth, 6th degrees) १२८२. Page #709 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 125 लेपिन् see लेपभाज् १२६५. ।।. लोहित red-coloured; . copper; blood '९९६, लेश inferential evidence १७५३. १२५९,१७९३, १८०३, २९,४५, १९७७.... लोक the world; people; heaven ६०१, लौकिक secular; customary ८०७, १११८,१९६८. ०२, ०३, ०४, ०५, ७६, ७९४, ८०८, लौकिकी यात्रा worldly intercourse १३९२. १९, ३१, ८६, ९०३, २४, २५, ३४, ८३, वंश the line of pedigree; a family; the ९१, १०००, ०१, ०२, ०६, ०९, १०, २०, bamboo १०३०, ३१, १२०४, १३२९, ८४, २२,२६, २७, २८, ३०. ३३,५१, ६४, ७५, ७६, १५६९, १९८५. ७७, ७९, ११, १२, १५, १८, १९, २२, ६१, वंशपरित्यक्तृ one who abandons his family ६२, ९७, १२४४, ६० ६१, ६२, ६४, ७१, ७९, ११११.. ... ....... ८२, ८३, .८४, ८६, ८९, ९७, १३०२, वंशमात्रकर a mere propagator of family २९, ५०, ७७, ८५, ९०, १४७४, १५२४, ८०, १३५५, ७४, ९२, १६००, ०२, ०३, ४६, ५२, ५५, वंशवृद्धि growth or continuity of a family ९४, १७०१, २७, ८७, ९१, १८४१, ५६, ६९, १२८५. ८७, ९०, ९१,९६, १९०२, ०५, १६, १८,२९, वश्य member of a family ९४७. . . ३०, ३१, ३६, ४०, ४३, ६५, ६६, ७०,७१, वक्तव्यता aspersion ९०७. : ७४, ७८, ७९, ८१, ८३, ८४, ८५, ८८. वक्तृ a speaker ८७६, १००४, १६४९, ८०, १७९२, लोकगुप्ति protection of the populace १३८४. १९४२. लोकपाल a king १९३०.. वक्त्र the mouth १०२५, १७७६, ८८, ९४. .. लोकप्रचार popular tradition १७६७. वक्षणा udder १००२. लोकमातृ the mother of the world १०३३. । वङ्ग tin; lead; brass १७६७. "लोकयात्रा worldly affairs; conduct of men | वचन speech; saying ६०९, ३६, ७५३, ८६७, ..८६१, १०५१, ५२. ६८, ७४, १११९, १७७०, ७८, ८६, ११, लोकाचार popular usage १५१२. १८५०, १९४०, ६४, ६५, ८५. लोक्य .conducive to the attainment of a वचस् see वचन १०८४, १५९६, ९७. ___better world १२६२. वज्र Indra's thunderbolt ६०९, ८१२, १४, लोचन the eye १०३२, १८९१, १९८५. . ९१८, १३८५, १५९७. लोप loss १०३८, ३९, १९३३, ४१. बञ्चक a deceiver ७८५, ८९६, १६९३, १७५८, लोपामुद्रा N. of a woman ९६८. ५९, १९१४, २९. लोत्र stolen thing १६८२, १७४०, ५२, ६०,६२, वञ्चना fraudulent act ७८५. ६५.. वडवा a female slave; a. harlot; prostitute लोभ covetousness ६१०, ५१, ८५५, ६१,६४, ८३२, ५१. ९५२, ५७, १०२२, १२४३, ८६, १३७६, ९७, वङवाभूत a kind of slave ( one enslaved on 1 १६२९, ४५, ४६, १७०६, ५९, १८८५, १९१४, account of his being connected with २७, ६५,७५. a female slave) ८३२. लोमन् hair; wool ६०७, ७६५, ९५, १६०३, २१. वडवामुख N. of the entrance to the lower . लोमपाद N. of the king of Anga8 १३२९. regions at the south pole १०३२. लोष्ट a lump of earth ९५१, १६२१, ३०,१७९९, वडवाहृत vide वडवाभृत ८३०. १८०६, १९, १९३३. aforany way of merchants; commerce cce, लोह iron ६२६, ७३१, ८९४, १६७०, ७७, ८०, १५८१. . १७४५, ४६,६५, ६७, ९९, १९३१, ३६., बणिग्वीथी assembly of merchante market Page #710 -------------------------------------------------------------------------- ________________ 126 Mar Vyavaharakanda place ६८१९ वणिग्नात corporation of traders १९४२. ऋणित् merchant; trader ६७७ ७२७, ७७, ८०, ८२, ८३, ८६, ८८, ८९, ९०, ८४९, ५५, ७५८८१२९५ ९४९, ११२४, १९११ ६१, ०६,७८, १७३०, २१, ५८, १२, १०, १९५५, ७५. बैण्ड tailless ११८१. वत्स a calf ७४४, ८६१, ९०५, १७, १८, २०, २१, १०१४, ७३, ७६, ११०२, १२७२, १६५६, १९६५,७६,७९, ८९. वत्सतरी & heifer ९१५. बसनाम N. of a particular strong poison १९६६. वत्सप्रिय N. of a Rahi १६५६. वत्सर year ६१०, २६, ७८२, ८४२, ५६, ८१,९६, ९८, ९९, ९०१, ४८, १०६१, १९७५, ८०. वत्सवत् N. of a son of Sura १३७६. बत्सावत् N. of a Rshi १३७६. बध corporal or capital punishment ८१७, १९, २७, १०३२, ३३, ५८, १११३, १७, १४७३, १६०६, १२, १७, १८, १९, २१, ४३, ४५,४६, ४८, ४९, ५१, ५८, ६४, ६७, ७०, ७५, ८८, ८९, ९०, १७०१, ०२, ०५, ११, १३, १४, १६, ३९, ४८, ५०, ५४, ५५, ६०, ६१.६५, ६६, ७३, ७४, ८८, १८००, ११, ३४, ४२, ४५, ४७, ४८, ४९, ५०, ५९, ६६,७२, ७४, ७५, ७६, ८३, ८८, ९२, १९१८, २९, ३०, ४२. बक्क hang-man executioner १७५४. पदन्ड corporal or capital punishment १८४६, ९१, ९२. यंत्रास deserving capital punishment १६४८. नवृति living by execution १८२७. शासन law regarding corporal punishment १६४५. a girl; bride; newly married woman ८१०, ११, ९७१, ७९,८४,९३, ९६, १०००, ०१, ०२, ०४. मधूमत् married; having bride ११. बघूयु one who loves his wife or longs for Suck a wife ९७९, १०००, ०३. वध्य to be punished ६३७, ९२१, १६०६, ०९, १०, ४६, ६४, १७००, ५१, ५९, १८३२, ३५० ४४, ४६, ४७, १९३५, ४३, ६९. वध्यकर्मन् capital crime १६०९. बध्यपातिन् ४९० वधक १८९०. बध (षण्ढ ) ( impotent ) one whose testicles. have been castrated; a leathern strap १०९४, ९५, १९१०. वधिका & leathern strap १९०५. वधिमती & woman ९८०. वध्यश्व N. of a man ६००, १२५८. वन a forest ७३७, ९०६, २१, ३२, ११६३, १२८७, ८८, १६३९, ९५, १८५१, ८०, १९२०, २१, २९, ४४. वनगोचर & hunter; forester ९३६, ३७, ४०, ४४, ६२, ६३. वनचोर a forest-robber १६८२. वनस्थ & forest-dweller ७३२, १०७७, १४०४. वनस्पति plant; tree ८४२, १००३, ३१, १५९८, १६५७, १८००, ०४,३४. afaaza a servant getting wages in the form of co-habitation with a female (slave) cav. यमेचर BEG वनगोचर ९२१. वन्ध्यभाव barrenness १३७६.. बन्ध्या a barren woman १०२४, ३०, ३४, ५७, ८७, ११००, ०१, १२, १३६३, ७६, १४३१. चपन shaving १८४५. बहर most beautiful ११६०. वपु the body १९८९. ax mound ६६०. वमन vomition ( of accumulated wealth) १९२४. वयस् age; a bird ६९५, १२२४, १७३८, ९५, १९१०, ६९, ८७. बयोधस् strong; vigorous ९९५, ११५८. वर one who choses; a wooer; suitor; A superior; boon ९९७, ९८, १०००, ०२, ०४, 21, 9, 20, 21, 1, 0, 1, 94, 94, Page #711 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 12y ९८, ११.९, १६, ८३, १२८५, ८६, १३७४, | वर्णावर inferior in caste १२५०.. । ८४, ८५, १४६३, १५९८, ९९, १६०३, ६७, वर्णिन् a person belonging to one of the । १७९३, १८९१, ९६, १९७५, ७७, ७८, ८४, four castes १९६५. . ... वर्णोत्तम member of the highest caste ११८. वरण choice १०९३, १८४८.. वर्धकी wife of a carpenter १११८. वरद benefactor १०३१. वर्धन increase; aggregation ८६०, ९०२, ४६, वरदान the granting of boon or request १११४, १९, २९, १९१४, २३, २४, ६ ८२, १३९१. ८४, ८५. वरदोष fault or defect of a wooer or bride- धर्मन् an armour; bark ६१०, ३०. .. groom ८७९, १०२३, १९७५. वर्ष a year; rain; rainy-season ९२७, ४२, वरप्रयोग living by skilful fraud १६८३. १०४३, १२८१, १३५०, ५१, १५७०, १०९३, वरयित a bridegroom; suitor ८७९. . १८४८, १९२४, ६५, ८२, ८४. वरुण N. of a deity ५९९, ७९२, ८५८, वल N. of an Asura १९८०. . ९७६, ८३, ९१, ९७, ९८, १००१, ०५, ११४३, वलय a courtyard ९०६. . . .१४६४, १५४०, ९१,१६०१, ०३, १८३६, ३७, वल्क see वल्कल १६७७. .३८, ४०, ५१, ९३, ९६, १९३०, ३३, ४३,७०. वल्कल the bark of a tree १०२८, १७३३, ३५, वरुणपाश varuna's siare १००६. वरुण्य belonging to varuna १००८, १८४१. वल्ली a creeper ९३३, १६०९, ७०, १७१९, ९८. वर्ग a class ८३०, ६३, ७६, १११९, १६८०. वशा a barren woman १९५१. वर्चस् energy; vigouri exerement ९८६, वषट्कार the exclamation Vasat १००८. ९६, ९९, १०.१,०२,०३, १२५९. qafa a dwelling place; residence; abode वर्चस्स्थान dung-hill ९५३. ९६२. . वर्ण colour; easte.६०९, १०, १२, २४, ७०४, | वसन a dress, clothes ८०२, १८, १४०, १५२०, ३७, ५०,८०९, १६, १८, १९, २४, २९, ३५, १९८१. ___३६, ३७, ४०, ६०, ७८, ७९, ९३०, ६८, ९२, वसिष्ठ N. of a law.giver ६०३, ०९, ११, २४, १०००, २३, २४, २७, २९, ४६, ६८, ९८, १०५१, १२८२, ८५, १६५६, १९६५, ११०५, १५, २०, ३०, ३१, ४२, ८३, ८४, वसीयस् being more wealthy or opulent - १२३८, ३९, ४०, ४३, ४४, ४५, ४९,५१, ६६, ७९१. ८५, ८६, ८७, १३६५,९१,१४७३,७८,७९,१५९८, वसु wealth; property; N. of a deity ९९, १६०७, १५, २३, २७, ५६, ६६, ७१, ७४, ६३१, ८५८, ९९, ९७४, ८१, ८३, ८८, ९९, ७८, ८३, ८५, १७५३, ८३, ८४, १८२८, ४५, १००१, ०२, ०३, ११५८, ५९, १२५७, ५९, ४६, ५६, ५८, ६२, ८२, १९१६, १७, १८, १३२४, ९२, १४२२, १९००,८०. . २०, २१, ३५, ४०, ४१, ५०, ५४, ५७, ६२, वसुदेव N. of a son of Sira १३७६, १९८६.. ६४, ८८. वसुधा the earth; country ७६४, १९८२. । वर्णक्रम the order of the castes ६१९, १०५३, वसुन्धरा the earth १९८६. , १२४३. . । । वसूयु desiring wealth ११२१. वर्णसंकर confusion of the castes ११०४, ०६, । वस्त a he-goat ११६६.. १६०८, १२, १८५६, १९३३, ४१.. ... वस्तु object; article ८०७, १०. वर्णसंसर्ग confusion of the castes १९३१. .. वस्त्र. agarment; clothes ६१०, २१, २६, ३०, वर्णानुक्रम see वर्णक्रम ६१०, १२४०. । ३५, ६८, ७३.१, ८७९, १०६९, ११०६, १९, Page #712 -------------------------------------------------------------------------- ________________ 128 Vyavaharakānda ८९. १२.६, ०९, १९, २२, २३, २८, ३३, ४, ७५, ८१, ८५. १३६४, ७४, ७६, ८५, ९३, १४०४, १६, | वाचिक . ( deposit ete.) accepted by words; १६१४, ४६, ६९, ७, ७४, 60, ४२, __consisting of words slander ८९८, १९८१ ८५, १७९८, १०००, ४९, ८१, ८५, ७, ८९, १९५२, ७१, ७, ८८. वाच्य to be blamed ७२१. बसमिथुन dress १०९८. 975 valuable possession; wealth food; जस्व price; value ८७८. ___sacrificial food १.०४, ११२२, १९००. बल्य valuable १८९४. वाजपेय N. of a sacrifice १९७६. 10 wedding; the bridal procession; nu- वाजश्रवस् the patronymic of the father of ___ptial ceremony ९७१, ८४, ८५, १०००,०१, Naciketa8 ७९१, १००५. ०२,०४,१४२३. वाजसाति victory; the winning of a prize or बहि fire ९५९, १०३२, १२५४, ५५, १८९६, १९३६, booty (Monier Williams ); distribution of food (Sayna) ६००, १००४. ... बहिचय a fire-place; hearth ९५३. वाजिन् spirited; warlike; steed ५९९, ७७५, वाशीवरी reelining on a couch or palan- .९०५, १९, ७२,७१, ८१, १.०१, १२५३, .quin ९९८.::. :. : बहोशया see वाशीवरी ९७३. वाजिमेध N. of a sacrifice १९८५. बाकाः chattering ९९९. वाट a fence ९०६, १६२०. बाक्पारुष्य harshness of speech; defamation | वाटिका a garden; plantation ७९.. . १०२२, ३५, १६१५,१७६८,७१,७३, ८४,८७, | वाणिज्य commerce; trade ७८४, ८१९, ४७,' -८९,९१,९४, १८०१, ३०, ३१, ३३. ११३०, ३१, ४२, १९२७, ३६, ८५.. कावप्रतिपन्न accepted by word ६७९. ara wind or wind-god; N. of the father बाक्य speech १७९९, १८९१, १९२२, ४१, ४२. ___of Hanumant ८४२, १३२९, १९८०. ... ८५. वातरेतस् ( an impotent ) one whose semen is बाक्यकरण executing the commands or words ___evanescent as air १०९४. of १३५०. वातायन a window ९२६, २७, ५३, १६८५. । बाक्यानुयोग trial, cross-examination (to elicit | कात्सीमाण्डवीपुत्र N. of a teacher १९८३. ' confession) १६८५, ८७. ar discussion; dispute; plaint; litigation बानशूर harsh in speech ८६०. ६७३, ७६, ७६५, ६८, ८३४, ४०, ५३, ९६, बाग्जीवन a buffoon ८४३, १७७२. ९५१, १२२५, ८२, १७७४, ८७, ९३, १९१४. arzus verbal rebuke or reprimand 9034, वादप्रतिभू surety in litigation ६७६.. १८३३. वादिकृत (a suit) preferred by litigant १९१५, . बाग्दुष्ट a rude or insulting speaker १६२२, १७८७,९१,९२. acq a disputant; plaintiff and defendant; बाग्धिग्दम reprimand and censure ८७४. accuser ७३०, ६६, ६८, ८६७, ६८, ७४, ९९८, बाग्रोध the abstruction or suppression of १.१५, १७, ७५, ८८, १४००, १६१८, १७७०, _speech १७९६, १८१७. ८७, १९४१,४२. बाच् speech; language ७२४, १०१२, २२, ५३, | वाद्य a musical instrument १३६४, १९३५. . ६४, ६५, १११३, १७७५, ८८, ९१,९४, ९५, वाध्य bridal garment ९८४, १००३. १८४०, ४३, ६९, ९३, १४, १९०३, ३६, ७०, वानप्रस्थ . Brahmana in the third stage of ४०. Page #713 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit worde ८६. life १३७३, १४७१, १५०९, १६०१, १९४४, | वार्श relating to the Rshi Vrisha १९८९. बाल relating to a Sudra] १९३७. वार्षिक annual ६११, ७९४, १५६०, १९३०. वायणि N. of a Rshi १६६५. बाल the hair of any animal's tail ९०९, १८६७. वालुका sand ९३४. वावाता & favourite wife ( of a king ) १००४, ०५, ०६, ०९. वास residence; garment ८४२, ९४९, १०४८, १११४, १३७२, १४५७, १५६१, १६१६, १९, ८२, १७०२, ४०, १८६१, १९४२, ८६. वासनस्थ veiled in a garment or a piece of cloth_७४५. बानलटी &n outer part of the house ९२६. बानवेतन wages of wearing १६७३. वानस्पत्य & tree १००२, १७२२. बाप sowing ९३०.. वापगोपनसंग्रहाः sowing; protecting and reaping the harvest. ९५४. बापन the act of sowing ७९२. नापिका reservoir of water tank १६२. चापित sown (as seed ) ९१८. बापी well; a pond; pool ७९०, ९३४, ४८, ५०, १२२२, १६१३. नामक a particular mixed tribe १२८७. वायव्य N. of a particular Soma vessel shaped like mortars; the north-west १२५८, १५९४. बायु the god of the wind १००६, ११४३, १५९४, १९३०. वायुगीता sung by the wind god १०७१. बायुप्रो cited by the wind god १११६. नार slice-gate day ९२०, १९६६. 129 वार्धुष usury ६२७. वार्धुषि ( षिन् ) usurer ६०९, २४. ६०, ६११. बाषिक vide वा वायुष्य usury ६२१. Index 17 वासव N. of Indra ९९९. नासस् clothing garment ६०४, ७६२,८११, ६०, ९४, ९३७, ५७, ८४, ९६, ९७, १०००, ०१, ०३, २५, ९९, १११३, १२४४, ५४, ५९, ६०, १३६३ ८४, ८५, ९०, १४०२, ७३, १५२०, १६४२,४५, ६५, ७४, १७०९, १६, ३३,४५, ४८, ५०, ६७, १८५२, ८१, ८५, ८९, १९२७ ६६, ८१, ८४. वासि an axe १८९७. बाखू dwelling places home; habitations immovable or landed property ९२६, वारण elephent १७६१. वारि water ६५४, ८५४, ९५२, १९२१. वारिक ward; adviser ९४९. बारुक & melon १७६१, ६३, ६७. २९, ५५, ५८, १२३३. न relating to the god Varun १९३० वास्तुनिकय the sale of the land ९२९. ६४. वारुणी any spirituous liquor १०१६. नारण्य relating to the god Varun १८९६. बारेवृत chosen १५९८, ९९. वास्तुविभाग division of land १२०७. वास्तुविवाद law-suits about land ९२६. वास्तोष्पति N. of a deity ९८१, १८३७. वाह a carrier ८४२, ९२३, १९४४: वाहक a driver; carrier ८४६, ५०, ५३. वाहन बार्शी N. of the wife of Pracetas १०२८. र्चा trade; the science of livelihood ८६२ १७५७, १९३६. vehicles carriage ७३१, ८५०, ६२, ९६१, १००२, ११९८, १२२३, ३१, १५८४, १६१८, २१, १९२८, ३०, ८७. बाईक (वय) senility ९५०, १०२३, ७६,८२, १९, १३४९, १५५५, १९८७. वाहनकोष्ठ stable of horse etc. ९३०. वाहिनी a boat १९४४. वाह्य cattle; an ox or horse ६०७, १२, ३०, ३४, ७८६, ८९१, ९२, ९४, १२२२, ३०, १४५४, १९३५. Page #714 -------------------------------------------------------------------------- ________________ 130 Vyavasarakanda बाह्यजीविन् a cart-man living on the profession of vehicle १९३५. : १७३३, १९३८,३९.४ विक्रोष्टृ one who calls out or cries for help १६३४. विकर one whose hand is cut off १६६९. विकर्मन् prohibited work १११६,५२, १३९६, १६४९, १७१०, १९०७, ७६, ८४. विख्यापन declaration १६५९. विग्रह dispute १९१५. विकर्षण dragging. asunder; searching; in - | विचारणा decision; pondering ९५१,५५, १९७९. vestigation ७३१. विचारित decided १२२२. विकल mutilated; maimed १३८९, १९८५. विकल्प assignment of share; discrimination विचूत the act of loosening or antyings N. of two stars.६०३, ०५. of share; alternate १२८२, १९०६, ७८. विकृत with disfigurement; changed १७०५, ६५, १९३० ३८. Rafer conduct; behaviour 185, 1525. faff one whose line or genealogy from the first ancestor is interrupted; one who is subsequent to the fourth generation ११९९. विकृष्ट tilled piece of ground ९४४. विकेशी N. of a class of demonical being of loose hair १००३, १८३९. विक्रय sale ६३२, २८, ५०, ५४,५६,०३२, १४, ३५, १६, ३७,५४,५९,६०,६२,६९८९, ९२, ८०३, ०४, ०५, १७, ३७, ७८, ८९, ९१, ९६, ९९, १००, ०१, २८, ३०, ३१३२, ११३०, १२५५, ७३, ८६, १३८४, ८५, १४२४, ४९, ५५ १५२१, ७५, ८५, ८७, ८८, ८९, १६७४, ७७, विमामात् unsatisfactory. विजामातृ unsatisfactory, son-in-law ९६४. ७८, ८१, ८२, १५, १०००, ३१,३२,२६,४१,जान् potent १२५५. ५४, १९०४, १९, २७, २९, ७२, ७५, ८३, ८८. विक्रयिक & seller १६६९. ८४२. विजित acquired by conquest ११२३, १८९८. विज्ञात known ७६६, ६८, ६९, ८५, १६, १२७० १९५०, ६०. विक्रयिन् a seller ७६१, १६०९, ११, १८, १७०५, ३२, ५८, ६६, ९७, १९३०, ३२. विक्रीणान & seller ८८८, १६१७, ७७. विज्ञान knowledge ८२४, ४२, १००१, ११९२. वितथ unreal; futile ६६२, ६५, ७१, ८४०, १०४१ १७७६, ९२, १९६४, ७४. वितर्दि an altar. १९२५. chase ८७८ विक्रीता (girl ) sold १२८६. विक्रीयासंप्रदान non-delivery of a sold chattel ८८६.. विक्रेतृ & vendor; seller ७५७, ६१, ६३, ६५,६६, ६८, ८७९, ८४, ८७, ८८, ९१, ९३, ९४, ९५, ९६, ९७, ९९ ९००, ०१, १६३७, ७८, ८०, ८३, १७३२, ६७, १९३३. ७५. विक्रेत्रनुशय repentance of a seller ९००.. विक्रेय to be sold ६५६, ८८५, १२८६, १३२९, विजय conquest ८१९, १८९७, १९७०. विजर्जरा prostitota विजातीय heterogeneous belonging to diff. erent castes ८९०, १३५५. विजानि stranger foreigns having no wile विक्रीत sold ७६०, ६४, ६७, ७८, ८२३, ३३,८५, ८९,९५, ९४७, १३३४, १६७९. विक्रीतकीतानुशय rescission of sale and pur विच wealth property ६११ २४, ६१,००, ७९२, १९८७ ९७९ १०१०, १२२७, २८ ४३, ८१, १३५५, ६४, ७२, १४१६, २९, ३२. ४०, ५५, ७३, १५२७, १६१२, १७२७, ६६ १८९५, १९१७, ४१, ४३, ४९, ५०, ५५, ६२, ६९. वित्तागम source of wealth ११२६. विदथ house ( sacrifice as connected with the house ) ९८३. विदश्या fit for a sacrifice ९६७. विदारण tearing asunder १०९, १८२२. Page #715 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words विदुल & kind of plant] १९८३. विदेव hostile to gods ८१४. विद्य learned १२२७. निया knowledges learning ८२६ २४, ५५, ६२, ७२, १०६१, ७६, ११०९, २७, ४१, ९३, १२१५, २१, २४, २५, २७, ३२, ६१, ६२, ८३, १३७६, १५५८, १६८१, १७५२, ९५, १९०४, ६२, ७३, ७४, ८७. विद्याधन wealth acquired by learnings gains of science or learning १२११, २०, २१, २३, २५, २७. विद्यानुपालिन् devoted to learning १२१०. विद्याप्रति staking of knowledge; disputation १२२३, २५. ' विद्याप्राप्त acquisition made by learning१२२४, ३१. विधान ( porperty adquired by the power of magic or knowledge १२२५.. विद्यार्थ & student १६६६. विद्यालब्ध acquired or gained by learning १२३०. निया relation by learning १०१२, २२. विद्युत् flash; lightening ८४२. बिंदुम coral ccc. विद्वेष hatred १६२३, १९१४. विपन property-less; poor ६७८. विचरण cheeking restraining १२४. विधार्मन् transgressing the religion १४५८. विधवा & widow ६९८, ८६३, ९८०, १०६५, ६६, -१११६, १७, १२५७, १३०८, ५०, ८४, १४०१, ०४, ६६, १९२२, ५१, ६३. विधवागामिन् one who has intercourse with a widow १६३४. विधवाधन widow's property १५२०. विधवावेदन marrying a widow १०६७. विधान rule; law; management ७५०, ८६ ८६०, ६१, ८१, ९११, १०२४, ६९, ११०२, ०६, ०९, १२४३, ४५, ५५, ९४, १३६२, ६४, ७१, ९३, १४३०, १८८४. विधानक & rite १३७२. 131 विधानविधि performance of prescribed acts or rites_१३७३. faf rule; law; a creator; activity; manner; rite ६२५, ३८, ५३, ५४,६४,७२, ७४,७५,७१०, ३२, ४१, ४६, ४९, ५१,५४, ५९, ६३, ७०, ७९, ८५, ८८, ९०, ८०५, १९, ३४, ४०, ६९, ८८, ९६, ९४०, ४२, ४६, ५१, १०१९, २९, ३०, ६६, ६७, ७५, ८९, ९१, ९२, ९४, ९६, ११००, ०४, १०, १२, १९, २९, १२०३, २०, २३, ४४, ४६, ७८, ९४, १३३७, ४८, ६२, ७१, ७२, ७५, ७६, ८४, ९३, १४७९, १५८४, १६१६, ४८, ५०, ९०, १७२७, ४६, १८२५,५४, १९०५, ०७, १०, ३१, ४१, ५२, ५३, ६२, ६४, ६६, ६७, ७८, ८५, ८८. विधिदृष्ट prescribed by religious rule १२४३. विधिपूर्वक according to rule; duly १२४४. विधियोग the observance of a rule ७७६. विविक्त् lawfully according to rule १०१९, २१, ४१, ९१. विधिवैषम्य contradiction with law ७३०. विधृति & dam; barrier ९२५. विध्वंसिता defiled १८९१ विनता N. of the mother of Garuda ८४०. विनय punishment; education ७२४, ५१,६५, ८५१, ५३, ८७, ८८, ८९, ९१६, १८, १०३५, १६४४, १७८९, ९०, १८२६, २८, ३५, ८५, १९१२, १३. विनष्ट destroyed ; lost ६४२, ४९, ५५, ७३१, ३५, ३६, ३७, ९०४, ०५, ०८, १६, १६७३, १७४१. विनाश utter loss; decay; destruction ६३८, ६०, ७५२, ५५, ५६, ८४३, ६०, ६१, ७६,९१२, २०, ५९, १६२३, ३४, ४८, ५०, ५१, १७६४, ८१, १८३३, १९४२. विनिपात ruin ७४० विनिमय exchange ९० ९१ ९६, १९. विनियोग use ११४२, १५५५, ६१. विनीत educated; modest; well-behaved; obedient ८१, १०२० ७१, १११०, १४ १२२७. Page #716 -------------------------------------------------------------------------- ________________ 132 itt: Vyavahārakānda . विनेय punished or instructed ७२७, ८३, ९०, ence ७७७, ९२०, ०१, १०, १६२३. ८७१, ९४५, ४६, १०९७, ११७३, १७५९, विप्लुत one who has committed offence . १८८४. १०२५, १८६४. विन्ध्य N. of the mountain १९२१. Perana separated; divided; one who has विन्न ( the son ) acquired १३३४.. received his share ६७९, ८०, ९०, ९६, विना a married woman १०८३. ७१४, ८०३, १०३५, ११४१, ४२, ६९, ७२, ९९, विपणि traffic; sale ११२७. ... १२०३, ४०,४१, १५१८, २२, २६, ४१, ४३, farfer adversity; misfortune 09, cou, ५६, ५७, ६१, ६५, ६७,६८, ७२, ७४, ८०, १६७३, ७६, १७९९. ८१, ८२,८४, ८५,८७, ८८, १९८३. विपथ a kind of choriot ८४२. . . विभक्तज a son bron after partition १५६२, विपरीत acting in a con trary manner; un- | ६७,६८. equal unjustly ८६७, १९, ९२९, ३८, विभक्तदायाद sharer of a divided oblation ११४७, ४८, १६३९, ८२, १९१८, ३२,६८. १४६८. विपर्यय transposition; alteration ६४८, ७३, विभक्तव्य to be divided ८७५, ११४२,.१२२१, ___७२४, ४७, ६३, ९३४, ११३१, ८५, १६८५, - १८४७, ८२, १९३३. विभक्त one who distributes; an apportionfag a Brāhmin; a member of the first ''er 1१५८. and highest caste ७१५, २७, ८१९, ३५, विभजनीय to be divided १२२२. । ३६, ३७, ३९, ७२, १०१६, ६२, ७२, ११११, विभजमान a distributer ११४४. १३, १६, १२४६, ४७, ५१. ८८, १३७४, ७६, । विभजिष्यमाण being divided or distributed. ७७, १५२४, ३०, १६०७, २३, २८, ३७, ५२, ११८३, १२६५. ५४, ५५, १७०२, ६१, ६२, ७१, ७४, ७६, ९०, विभज्यमान being divided ११९४, १४१६, २८. ९२, १८१५, ९१, १९२२, २७, ३१, ३३, ४३, विभाग partition; division; distribution ८९९, ११२४, २५, ३२, ४२, ५५, ५७, ६८, ७३, ८१, विप्रकार bad behaviour; offence १०३६, ३८, ८४, ८५. ९२, ९४, ९९, १२०१, ०४, ०७, ११, १६१५. २४, २५, २७, २९, ३०, ३२, ३४, ३५, ३८, विप्रतिपत्ति dispute; contrariety १९१९. ४०, ४३, ४४, ४५, ४६, ९७, १३१६, ४७, ५५, विप्रतिपन्न being mistaken १९१८. ८७, १४०४, ०५, १३, १४, १६, २७, ५७,५९, विप्रदुष्टा deflowered woman; a bad woman | १५४१, ४३, ६३, ६५, ६७, ६९, ७१, ७२, ७९, ' (procuress of abortion) १०४१, ५८, । ८१, ८२, ८४, १६८६, १९०५, २१, ५०, ७५, १६३८, १९७९. ८३,८७. विप्रधन property of a Vipra १६४६. विभागकाल the time of effecting partition विप्रयोग separation १०४४. . १२२९, ३१. विप्रलुम्पक rapacious १७०१. | विभागधर्मसंदेह the fact of a legal partition विप्रवाद varied statements १२८६. ___called into question १५७९, ८२. विप्रसुता daughter of a Brāhmon १.२३. विभागनिह्नव doubt or suspicion regarding विप्रस्व property of a Brāhmon ९२५, १२५२. partition; denial or concealment of विप्रा a Brāhmama woman १११३, १८५८. | partition १५७५. विप्रासुत a won by a Brahmana wife १२५१. | विभागभाज् asharer १५६५. विप्लव distress; calamity; confusion. off- | विभागभावना ascertainment . . of share ... १०२३. Page #717 -------------------------------------------------------------------------- ________________ Indow of the important Sáriskrit worde १५७५, ८२. . . ... विवाद case; law-suit; dispute' ६२८, ०६, विभागहेतु the reason of partition १५७५.... ।। ७३०, ३४, ८८९, ९०७, १६, २९, ३०, ४०, विभागानन्तरोत्पन्न cne who is born after | ४४. ४६, ५५, १०२९, १६७४, १८९१, १९३३, ( partition १५६२. ७०. विभागार्ह entitled to a share १९८०. ... विवादपद a title of law ७९७, ८२४, ४८, ६२, विभाजन division १२०३. ६९, ८६, ९३, १०९२, १६१५, १९२३... . . विभाज्य divisible १२०६, ०९, २५, २७, १९८३, विवादिन् contending party; a litigant ९३६, १११९. विभावक proof ७५१.. विवासन banishment १६५९.. विभावसु N. of a Rehi १९८३..... विवास्य to be exciled or banished ८५९,१६११, विमावित being proved; caused to appear | . २७, १९०३." ७०७, १६, १८, १९, २७, ४९ ८९७.. | विवाह a marriage; vehicle ६६२, ८०८, .., बिभाव्य to be devided १७६५... ९९४, १००४, ०५, ११, २८, २९, ३१, ३४, विभिन्नमातृक of different mothors १२३८. ५९, ६७, ९२, ९६,९८, ११८४, ८५, १२३१. विभीदक die for gambling १५९१, १८९३. . ३४, ६०, १३६२, ७१, ७६, ८४, १४१६, २८, विभूषा a jewel १६१६. ३०, ४०, ५२, ५३, ६०, ६२, ६३, ७४, १६५९, : विमद a protegee of the Aving ९६४, ६५, १९२१, ६४. ८०, ८२. . . विवीत pasture-ground ९०५, ०६, १३, १४, १६, fanta unclean meat (e. g. the flesh of २०, २९, ३०, ३२, १६१९, २०, ३९, १४३ dogs etc.) १६०९, १८, १७३२, ९७, १९३२. ५४, ६३. विमिश्रण adulteration; mixture १७६४. विश् Vaishya; populace ७२९, ८०९, १०, वियुक्त separated १०५५, ७६, ११०६. |.. ३६, ३७, १०२२ ९३, ११२२, १२४९, ५१, ८७, वियोग separation; absence or want of ७५३, | | १३९६, १५१८, १६०७, १७७९, ९०, १८४६, ... १११०, १६, १८, १९१८. . ... ५९,९९, १९६१,६७. . .. .... . विरचि N. of a Deity १९६६. विशसन dissecting ९८४.. . faris brilliance; excellence; political power विशांपति a king १२८७, १३२९. १५९६, १८९६.. .... ..... विशुद्धर्ण paid debt ७०६. विरात्र midnight १६२०, ८३. . failed to be cleared or discharged och .विरुद्ध contradictory १०२७, १९१८, ३१,३५,४२, | ८९६, १६५०. विश्पति lord of people ९९८. विरूप manifold; disfigured deformed ६०६, विश्पत्नी the mistress of a house ९६९, १३.. . ९८९, १०००, ३०, ३२, ४८, १६७४, ८३. विश्व all; universe ८०९, १०, ५७, १०.१,०६, विरोध contradiction; dispute; a litigation; ६९, १४२३, १५९५, ९७, १८३६, ९९, १९.०, . law-suit ७५६, ९२५, १११९, १२२९, १६११, । १३, २८, ३५, ८३.... ।।... विश्वकर्मन् N. of a son of Bhuvanas विलेखित written ६५७.......... .. । farafta particular sacrifice cou.' -विवदत् a disputant १९०७, २६. विश्वस्तवञ्चक one wno makes breach of trust विवदमान a disputant १९०७, ६५. १७५९. विवस्वत् sun-god; N. of a sage १००४, ५८, विश्वामित्र N. of a Rshi १२६०, ६, ७८, १३७६. Page #718 -------------------------------------------------------------------------- ________________ Vyavaharakanda विश्वावसु N. of a deity ९४२, १००२, ०३. विहसन laughter १८४६. विश्वास ( sureby for ) assurance; trust; con- | विहार enjoyment; sports १०२६, २७, ३६, . fidence.६७३, ७३५, ८६०, ७३, १५८२, १२८४, १६१७, १९७३. १६७९. विहित prescribed; enjoined ८१६, १०३९, . विश्वासक confidential ६४.. .. ११४२, १२४३, ६६, १७३०. विश्वास्य surety for assurance ६७७... । | विहीन destitute or deprived of; absent ६०८, विष poison; the ordeal of poison ८०२, ९००, ७२४, १२७०, ७९, १३०९, १९६४. १०३२, ३३, ७६, १४६४, ६९, ७०, १६००,०१, वीचि deceit; a hell ९७६. १२, १६, २६, ४३, ४७, ४८, ५०, १९१४, ३८, | वीणा a musical instrument ८९९. ६५,६६,६७. वीर a son; hero; a learned Brahming a विषदा a woman giving poison १६१९, ३८. king ८०९, १९, ९०२, ६४, ७२, ७५, ८७, विषदायक a poisoner १६१९, ५२. ' ८८, १००२,०५, १२५८, ५९,६१, ८४, १३२९, विषदिव्य the ordeal of poison १९६६. |' ७६, १५९५, ९६, १६००, ५५, १८३६, ३९, faryn unequal; uneven; any serious cala- १९५०. mity ७७०, ९०१,०८, १६, ५८, १८४, ९३, वीरण a kind of grass १८४५. १२००, २२, १६१५, १७०५, ५४, १९३०, ७५, | वीरसू son-bearing ९८६, १००२, ८८, ११०९, ८४. विश्य objeet of senses .४४, १५, १६०६, वीरहत्या the killing of a man or hero १५९७. ६४, १८५०, ७०, १९१४, २४, २५, ३६. | वीरहन् man or hero-killing; ९९५, १५९२, विषयुक्त poisoned १६१५. ___९६, ९७. विषहत dead due to poison १६१५. वीरुध् a plant; herb १६५७, १८२३, १९३८. विषुरूप different in shape or colour १००४, वीर्य manliness; strength ९०३, १००८, ०९, १८३६. ___३१, १५९६, १८९६, १९७४, ८६. . . विषूची many-sided ८९०. वृक a wolf ९०४, ०९, १६, ८९, १९००. . विष्कम्भ width; extension ९६२.. वृक्ष a tree ८५७, ९६, ९१८, ४६, ५४, ५९, ६०, विष्टप a world ९२२, १२७२, ८२, ८९. . ६१, १५९८, १६००, २१, ९५, १७५४, ६०, विष्ठा exerement १३५०, १७७२. १८२३, ३५, ३६, ९९, १९०२, २१, २९, ६५. विष्णु N. of a deity १००२, ३०, ११४४, ८०, | ८१, १५२४, १९७९. वृत् an opposite gambler १९००. विष्वक्सेन N. of a deity १३७६. वृति a fence ९०५, १०, १७, १९७६. विसंवाद dispute ६०८, ५६, ७१,७३,७५१, ८६३, | वृत्त behaviour; practice; happening ६२४, ___७३८,४१, ४७, ४८, ८६, ८०६, ६०, १०२४, विसन्नाह one who has lost his armour ___ २८, २९, ३०, ३३, ५६, ६०, ७५, ७७, ९१,, १६०७. १११६, ८५, ९५, १३८६, ९०, ९१, १४३८, faut abandonment; repudiation; granting; १५१८, १६३५, ४८, ५०, ७५, १७५३, ६०,९१, bestowal ९२५, २६, १०७२, ११४६, १२५५, १८९१, १९१७, १८, ३०, ३२, ३६, ६४, ६५, १३८५, १४१५, ५८, १६६७. ७४. विसम्म confidence; guarantee ६६९, ७४६. वृत्तभाण्ड a brass-vessel १६१४. विहङ्ग a bird २०७४, वृत्ति livelihood; conduct; occupation ६२४, . विहननच्छेद diminution in carding १६७३. | ८३, ९९, ८१५, १६, १८, १९, २०, २५, २६, Page #719 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words & S'ūdra; a dancer १६४८, १८९० ९५ १९२२, ३७. ५१, ६१, ६३, ६५, ७०, ७३, ७८, १०३२, ३४, ६०, ७७, १११३, ८०, ८५, ९८, १३८५, ९१, १४००, ०४, ३१, ६१, १५६८, ८७, १६४०, ४९, ६२, १७२३, ६६, ७१, ७२, १९२७, ३१, ३३, ३६, ३७, ३८, ४०, ७३, ७६, ८३, ८४. वृषली a degraded woman; & Sudra woman ७७२, १०२३, १९४३. queft man-ape; a particular deity co. नृत्र N. of a demon ६००, ८०९, १०, ४१, ७८, वृषोत्सर्ग letting loose a bull १३४९, १९८७.. ९९९, ११२०, ८१, १९७१. वृष्टि rain ८६०. वृथादान idle promise or gift ६२७, ६२, ७८, ८५, णि the property of reunited oo pareeners ७०८, १५. ११२६. वेणिका a boat १९२४. वृथाभोग enjoyment.in vain १०२६. १२९०. -वृद्ध aged; old; grown ६८०, ९७, ७१२, ३७, ८१८, ६१, ७५, ९२५, २९, ३९, ४४, ४६, ४९, ५१, ५५, ५७, १०२५, ३०. ५८, १११४, १८, ४७, ४८, १२८५, १३७६, ९४, १४६८, १५१३, २६, १६०७, १२, २४, ३१, ८६, १७०१, २८, ७०, १९२१, २७, १९, २१, २६४४,६२, ६९. वृद्धाश्रम the stage of renunciation ११६३. वृद्धि interest; rate of interest; prosperity sugmentation ६०८ ०९, १०, ११, १२, १५, १९, २४, २५, २६, २८, ३०, ३१, ३२, ३३,३५, ३६, ३८, ४०, ४२, ४५, ५०, ५१, ५५, ५८, ६०, ६१, ७७, ८०, ८१, ७०९, १५, २९, ३०, २३१, ३२, ३५, ८१, ८९३, ९५, ९४७, ४९, ११११, ९५, १२२८, ९४, १५२४, १६७३, ७५, ७७, ७९, १७०७, २८, ३०, ३४, ३५, ४७, ६३, ६७, १९०८, १४, ४३. बृद्धिकर (विधि) rule of interest to be paid on १७१८, ४९, ९४, १८१२, ३५, १९२४, ७४. वेतन payment; salary ७७१, ७२, ८२८, ३४, ४३, ४४, ४५, ४६, ४८, ५३, ५५, ९२१, १६७३, ७४, ७५, ७९, १८७९, १९३६, ४०, ६९, ७५, ७६. बेतनादान non-payment of wages ८४३, ४ वेतस् N. of a man, Aswra, people or country ११६०. बेताल N. of one of Shiva's attendant १३७७. वेत्तृ a husband; one who gets १०४०० १२६७, ७१. वेत्र a kind of large reed १६७२,८७, १९३८. वेद the scriptures ६००, ८७२, ७३, १००६ .. २७, ३३, ७५, ११५८, ९५, १२६१, ८१, ८२, १३६३, ७६, ७७, ८४, ८५, १६०१, ०२, ०८, ४८, ५१,५५, १७६८, ६९, ९०, १९२०, ४३, ६६, ८५. वेदन weddings confession १०४० १११६० १७५१, १८९४, १९२४. form of corporal punishment वेदि an altar २०१, ०४, १००७ २४ ९८ loan ६२५. वृद्धिविधि Bee वृद्धिकरविधि ६२७, ३५. वृश N. of a Rshi १९८९. वृश्चिकबन्ध 135 ४३, १६००, ३४, ७२, १९१४, २२. वृषण the testicle १८०३, २९, ४३, ८६. वृषभ a bull ९०५, १९, ७७, ८०, ८७, ९८, १०७३, ११६६, ८३, १२३४, ३५, ७२, १३५२, १८११, २४, ३६. वृषल low or mean or वेणी a braid of hair १०१६, १८८१. वेणु a bamboo ८२६, ९३३, १०३५, १६१४, ७०, L. १६८७. ११४४. वृष a bull ६९५, ९०६, ११, २०, १००९, १२३५, वेदिका & balcony; shade it erected in courtyard ); courtyard ९५३.. बेन N. of a king १०६८ बेश the keeper of a brothel; a brothel; dress १६७९, ९५, १७५४, १९२९, ४३. बेशा a prostitute ८६२. wicked fellow; बेदम habitation; house ९०६, २६, २७, २८, Page #720 -------------------------------------------------------------------------- ________________ 136 Vyavaharalodmin!. १६१८, १९, २०, ३९, ८१, ८३, ८५, ८९, १७२४, १८००, ३२, ४०, १९७९. या prostitute ८५१, ५५, १७६४, ३०, ४१, ५९, १०५३, ५८, १११२, १९, १२४६ | वैरदेय wergild ९७२, १५९५, ९६. बैरनिर्यातन requital of enmity १६०६. बैरहत्य murder १५९६, ९७. बैरूप्य deformity १०५८, ८२, १११२. ८३, ८४, ८९, ९०, १९४३, ७५. वेश्यागामिन् one who visits prostitutes १८८४. वैवस्वत coming from or belonging to the वेश्याखी prostitute १९३५. वेष a dress ९२९, १६१६, ८६, १९८९: 8 वैकृन्तक mercury १६७५. वैजान & descendent of the Rshi vijāna १८७९रिन् an enemy १३१६. १९८९. बैन (य) a particular mixed caste ११८५. बैणन made of bamboo १७१८, ४९. बैक्स peculiar to reed ९८८. चैतन्य patronymic १४६४, १६००. वैदिक embodied in the Vedas relating to veda ७४१, १४०४. १५८८, १६५२. belonging to the country of videhas १९८१. वैदेहक a merchant a man belonging to the vaideha caste ७३७, ७१, ८४३, ७८, १०३८, - ११०५, ८५, १६२०, ७७, ७८, ७९. वैदेहिका 8 ११२९, १२२८, १४१६, २२, २८, ६२. वैशंपायन N. of a Rshi १२८४, ८५, ८६, १९८६. वैशेषिक peculiar ११२१. a vaishya; a man of the third caste; an agriculturist ६२७, ८०३, १७, १८, १९, २०, २३, ३६, ९९९, १०२४, ३९, ९३, ११०५, २३, २४, ३१, ४३, ८४, ८५, १२४०, ४३, ४५, ८७, ८८, १३६४, ६५, ७४, १.५३०, १६०६, ०८, १०, १२, २०, २८, ३६, ७०, ७२, १७२१, २३, ५२, ६६, ६९, ७१, ७२, ७३, ७४,८८, ९०, ९२, १८३९, ४५, ४६, ४८, ५०, ५९, ६०, ६३, ६४, ९०, ९१, ९६, १९२१, २७, २८, ३२, ३६, ५०, ६५, ७६ woman of the vaideha caste वैश्यजात the entire vaishya caste १३६५. नैश्ववृति profession of a trader ७५२, १९१७, P ११८५. वैदेही N. of Sita १०७५, ७७. देव versed in science, learned physician ` ( accounted as a mixed caste ) ७१५, ३८. वैश्वयोनि the winkya caste १५५२. वैश्यस्व property of a vaishya १२४४. वैश्या vaishya woman] १०२२, २२, १००, बैधव्य widow-hood १०३०, १११७. ०५, १२, १२३९, ४३, ४४, ८७, ८८, १८५९, ६०. बैनासिकी having no nose ( Smrtichandrika); esnsing destruction ( वैनाशिक) १०२४. वैश्यागम co-habitation with a woman of vaishya caste १८९१. सैन्य (पृथी) N. of a king ९१४. बैमाज्य divisible ८७७. वैश्याज a son of a vaishya १२४६. वैभीतक made of the terminalia Bellerica वैश्याजात a son by a vaishya wife १२५१.. वैश्यापुत्र see वैश्याजात ११०५, १२३८, ४०, ४४, ४५, १९०३.. १२०४, २०, २७, ८७, १७५८, १९८३. sun १७५१, १९३६, ७०. वैवाहिक relating to marriage ( debt, nuptial present; property ) ७१२, ८०३, १०२६, वैवापत्य commerce, trade ७२६, ३७, १६१९, ८४, ८६. वैयावृत्य see वैद्यापृत्य ६९६. ४७. वैश्वदेव & daily sacrifice १११९, ४२, १५८८, ८९, १८९६. बैर enmity ८६२, १५९७, १६४७, ८३, ८६, वैश्वानर consisting of all men ६०२, ०३, ०५, १७७२, १९०६. ८१४, १५९६. Page #721 -------------------------------------------------------------------------- ________________ Indow of the important Sanskrit words 17 वैश्वामित्र belonging to Visvāmitra. १२६१, | व्यवस्थिति see व्यवस्था १०४९... व्यवहर्तृ a transactor १७२९.. . .. वैषम्य inequality ७७०, ८९८, ९९. . व्यवहार transaction; business; legal action वैष्टिक dues' of a compulsory servant; one | ६२८, ३५, ७७, ७१७, २३, २५, २७,३७, ___.who does compulsory service १९२२. ७६०, ६२,६५, ६६, ६८,६९, ९८,८६१, ६२, वैष्णव worshipping Vishna १३६३, १९६८. १०३४, ३७, ११३१, ४७, १६१३,१६, ७१, ८७, वैष्णवीसुत- a particular son; a son of . . १७६७, १८१३, १९०७, ०९, १२, २२, २७, २८, ...Sudrd. १२६६, १३५२. . ३३, ३६, ४०, ४६. वैहारिक pertaining to sport ८६२. *व्यवहारक business-man ७००.. बोदृ a husband; bridegroom ७१५, ८८१, व्यवहारश major in law ६९५. • . १२५५, १३०६, ०८, ४७, १४२९, १९७५. व्यवहारपद a title of law ७४६, ८०, ११३२. व्यक्तिकारक basis of evidence ६६९. व्यवहारप्रापण attainment of majority १२००, व्यङ्ग deformed १०३५, ९७, १८२७. १९४८, ४९, ५०.. व्यजन condiment; pretext ८६३, ११०६,१६६६, व्यवहारिन् a transactor १२०१, १६१६, ८०, ८३, ___७९, ८१, १९७१, ७८.' १७३२, १९३२, ३६. व्यतिक्रम transgression - ६३६, ८८१, ९०७, ११, व्यवहित concealed ७४७,५०. . ., :१६, १०१८, ७६, १२६६, १६५५, १७७१, ७४, व्यवाय sexual intercourse १०२१. . . ८७, १८५३, १९३३, ३६, ४१, ७८, ८३. व्यसन danger; evil practice १८०, ८४, १०, व्यत्यास inversion; change ८००, ०५. . १५, ३५, ८१, ८२, ८३, ९०, ८१७,४४, ५०, : ' ब्यपदिष्ट pointed out ( by reliable persons); ७३, ९१६, १०१४, ३८, १४५७, १६८५, १७६४, proved १६६७. . ५ १९१४, ३०.. . व्यपदेश excuse; pretext १७८७. ... .. व्याघात mutual malice १५८१, १९४१. ब्यपलापिन् one who denies (the debt) ७२७. व्याघ्र a tiger ९१६, १८, १९, १२८७, १९६४. व्यभिचार adultery १०२१, ३१, ५०,५३, ६४,८६, व्याज disguise; fraud ७२७, ७८,११३०, १९८३, . ९९, १४०२, ५७, १८८७, १९४१, ६४.. व्यभिचारिणी an adullteress १०१६, २२, २४, ३१, | व्याजी an excess of 5% taken over the pres.८६, १३८७, ९०, १४००, ०४. ___cribed fine, value etc. upto 100१६१४,७५. व्यभिचारिन् an adulterer ८६४, ६५. ब्याध a hunter ६७९, ८३, ९९, ७०८, १४, व्यय expenditure ६००, ९६, ७३७, ८१, ८५, ९३७, ४४, ४७, ५१, १६८२. , ९०, ८४४, ६१, ९६०, १०४७,५९,८५, ११०६, व्याधि a disease ६१, ८४४, ७१, ९१८, १०३८, - १९, १२०१, १४४७, ५८, १५६५, ८०, ८१, १११४, १७, १४३०, ४७, १६५१, १७५९, १६१८, ७९, ८२, १७३२, ४१, ४२, ५२, ५३, १९२४, ६५. ६५, ९९, १८००, ०५, १९, २१, ३१, ३३ ४९, | व्याधित diseased ६८०, ९७, ७१२, ३७,७१,८५१, . १९२८, ७९. . . . ७९, १०२२, २५, ३०,४१, ५६, ८७, १११२, व्ययन separation ९०२. १७, ५५, १२६९, १३०४, ८७, १४५७, १६८६, व्यवस्था regulation; decision ७२६, ३०, ५६, १७२८,१९२७. १३७३, ८४, १९२१. व्यापाद killing १६४३, ४९, ८७. व्यवस्थित regulated; decided ६१८, ७४८, ५६, व्याल a snake ८१२, ४३, ११११,१६, १७,१६१७, ८१, ८७५, ११९१, १२५१, ५२, १३१०, १९२४, २५. १६, १५६८, ८७, १७८८, १९४३. .... व्यालग्राह a snake-catcher ९३७. . . Index 18 Page #722 -------------------------------------------------------------------------- ________________ 138 ..... Vyavaharakanda . : .. व्यालग्राहिन् vide व्यालग्राइ ११, १६, १७.. | शक्ति might; power ७२४, १०९, ",९८, art a snake 1915. १२२१, २४, ३०, १३४९, १६५०, ५३, १९६९, व्यावर्तन rejection ८९१. व्यावहारिक commercial ६१, १६८७.. . शक N. of Indra १२८७, १३९१, १८६९, ९० व्यासिद्ध prohibited; forbidden (as contra १९४३. __ band ) ७७८.... शग्मा powerful; friendly १.०२.. . व्याहत ( debt) repudiated ( by the father ) शङ्करात्मज Sanlear's son १३७७. शङ्का suspicion (of crime) १७४१, १७५२, ५३. 41€fat the mystical utterance of the शङ्कानिष्पन्न arrested under suspicion १६८६. __names of the seven worlds १२७३,१३८५. शङ्काभिग्रह arrest under suspicion १९८२, ८३. ग्युच्चरन्ती (a woman ) being faithless or dis- शङ्कितक suspected (as a criminal) १६८६. - loyal ( to her husband) १०२५, १२८५. शकु a nail; spike १७७०, ५५, ८८. . व्युच्चरमाणा see व्युच्चरन्ती १०२७, १२८४.. शक a conch-shell ८८८. व्रज a cow-pen; a herd ७३५, ९०४, ११०२, शचीनाथ see शचीपति १९२४. १६८२, १७५४. शचीपति the husband of Shachi ९९ बजिक N. of a particular corporation or शठ a rogue; ७१५,८१९, १६३.. . tribe ८६२, 1 -12 शतक्रतु an epithet of Indra ८६०, ९२४, ६९, जण wound १६६७,८२, ८७, १७९९, १८.५, ९९, १९७९. .१७, ३३, ३५, ९१, १९६५. | शतगु possessed of a hundred cows १६६.,' व्रत a religious vow or practice ८१०, १२, १७२५. ९७६, ७८, ८१, ९२, ९६, ९८, १०००, ०३,०९, शतदाय giving or granting a hundred १,१५, १६, २२, २३, २५, ३०, ५, ६०, ६९, ७५, ७६, ७७, ११०९, १५, २०, १४७३, शतमान a particular coin ८६४. . १५११, २०, २७, १५९९, १७०२, ६६, १८३६, ICTATET bringing hundred as . dowry ३७, १९२३, ३०, ४३, ७९. १८४०.. ... व्रतति a creeper ८१.. शताध्यक्ष the chief of hundred (villages) ब्राजपति lord of troop or host ९२४., १९२१. व्रात a troop; group ८७०, १८९५. शल्य amounting to hundred १.३८. १६०, व्रात्य a man of the vagrant class; an out- १७८१,१८४९, १९२२. caste १२३४, ८७,८८, १८२७, ६... शत्रु an enemy ६७२, ८०९, ६०, १०३३, १६८०, ब्रीडादान gift out of shame ८०७.. . १९००, ६५.. ... व्रीहि grains of rice १०७१, १७२३, ४५, १९६६. शद produce of a field ६०७, २९, ९१९, ५४, शंयु N. of a Rshi १७९३... शकट a carriage ८५५, १६२०, ७२. शपथ swearing; ordeal of Sapatha ६७३, शकुन a bird ८१२, १९, ११२१,१२८१,८७,१३५१. । ७२८, ४१, ५१, ८५, ८९६, ९५१, १६१०, ३४, शकुन्त a bird १२८७, ८८, १३५०, १९८२. 1..४८, ५०,१७५३, ५७, ६६, १८३२, १९२२, ६५. शकुन्तला N. of the daughter of Menakā शफ an eighth; hoof ६००,..... १२८७, ८८, १९८५. अबल(धन) spotted (wealth) ११२९, ३०,१९८३, शक्त able १६०४, १७७३, ८१, १८२०, १९२६, ३३, ७४. | शमल blemish 10१४, १५९४. . . Page #723 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words शमी the Sami tree ९३३, १७४५. शमीक N. of the son of Sura १३७६. शम्बर N. of a juggler १०३२. शम्या & staff of Samyā tree ९०९, १६८२. the grains or seed of a legume or pod १६६६. शयन & bed; couch ९९८, १०२६, ९९, १११९, .८४, १२३३, ४३, ५७, १४०२, ३०, ५६, १५२०, २७, १७६५, ९४, १८४३, ६५, ९०. शय्या see शयन ८६०, १०१६, २४, ४९, ८६, १२२३, १३८७, ९०, १४००, ७३, १५११, ५३, १६८१, ८७, १०, १७९५ १८८५ ८७, ८९. शर an arrow ९३३, ५०, ६१. शरण protection; home ७५० ५२, ८६१, १२६०, १८८२... शरद् autumn १८९७, १९४३, ८५. शरपत्र kind of grass *८४५.. शरबर्हि a lair of reed १८४१. 'शरभृष्टि the point of a reed or arrow १८४१. शरमध्या & grand river १९४४.. शरव्या an arrow shot १६००. शरीर body ६०१, १०५४, ८५, १११६, १२८८, १३७४, १५१३, १६१६,५२, ८५, १७६८, ७१, १८१२, ५०, १९८४. शर्करा pebbles ९३४, ५०६१. सद् sitting behind shelter ९६४. शर्मिष्ठा N. of one of the wives of Yagäti १३९१.. शलभ & locust १९२५. शब्द any pointed instrument; an ablong piece of ivory or bone ( used in gambling ) ६०९, १६१७, १९०४, ०५, १०, ८४. शखाकिन् & surgeon (1) १२१. शल्प & dart १८४१. शस्य an arrow ९४८, ११२७, १९६३, ६४. शव & corpse ९५१, १३०९, १९२५ शश & kind of meteor १८३९. शशीयसी N. of a woman] ९७१. शल & weapon ८६१, ६२, ६३, ७१, १६०४, ०७, ०८, १२, १६, १८, २०, २३, २६, २७, ४२,४७, 139 ४८, ५१, ५२, ५४, १७, २८, ८३, ८६, ८९, १७१२, १७, ६५, १६, १८१५, १९२५, २९, ३०, ३८, ६५. शस्त्रदातृ one who furnishes arms १६४९. शस्त्रपत्र weapon and vehicle (probably indicating Kśatriya and Vaishya ) ८६०. शस्य corn ६३३, ८३५, ५२, ९०५, ५२, १२८२, १९४१, ७६, १७५८. शाक & vegetable ६३०, ३४, १३५०, १६१४, ५७, ६५, ७०, १७१९, ४४, ४९, ६६, ६७, १९२४, १८, ८२. शाकुनिक a bird-catcher ९३७, ४४. शाकुन्तल born of Sakuntala १९८५. शाक्य & Buddhist १९२२. शाखा a branch ९४६, ६०, ६१, ६२, १८००, २०. शाखिन् a tree ९६२, १८२२. शाण a kind of measure १९६७, ६८. शाण्डिली N. of a deity १०२८ Sr शातातप N. of a Rshi १३५५. शान्तलाभ ( debt ) the interest of which has ceased to accrue ६५३, ७०६, २६. शान्ता N. of the daughter of Dasharathis १३२९. शान्ति expiatory rite १९२४, २५. शान्तिक expiatory (rite) ८०२. शाप a curse ९३७, ५१, १३७४, १६१२, २६,५०० शामुल्य & woolen garment ९८३. शारङ्गी N. of a woman १०५१. शारद bestowing autumns १००४. शारदण्डाविनी N. of Sara Dandayani] १२४४. शारीर corporal १६०९, १२, २७, ५२, ५९, १ ७२, १७७६, १८४५, ४७. शार्दूल & lion १३२९, १९७६, ८५. शाल & kind of tree १९६५. शाला a house ९२६. शालि rice १०७१, १९६७. शालीन (षण्ड modest, one timorous (impotent ) ८७३, १०९४, ९५.४ शाल्मली a particular tree ९३३, १७०९, १९२७. Page #724 -------------------------------------------------------------------------- ________________ 180 ( Vyavahārakandar is a ver शासन order; punishment ८७२, ९४९, १०१९, शिल्पिदोष fault of a craftsman ७५५.. . . १६६७, ८९, ९५, १७०२, २९, ५१, १९२९. शिल्पिन् a.craftsman; artist ७२७, ४९, ५५, ५७ शासनीय punishable १५८५, १८८८. .. ८८, ८९, ९०, ८४३, ९५१, १६१७, ६२, ३, शासित. taught १६५५... ... ५७,७९,१७३०६४, ६७, १९४१,४२. .. शासुस् order ११५८. .... .. शिल्पिन्यास an article : delivered to an artists शास्तृ an instructor १६५५, १७५१, १८५१, ७५२. . १९१८, २३, ८४. शिशिर, cold season १६८७.... शास्त्र scripture; law-book; science ६२४, ६०, शिशु a, child ६९५, ९५०, १३६४, ७३, ९४, -७१, ७१५, ८०४, २५, ३०, ३४, ६१, ९१,९६, १६६८, १९८४. ...१०३२, ९४, १११०, ११, १३, १५, १९, ४२, शिश्न the penis १८३२, ४३, ८२. . ६६, १२४३, ४४, ६६, १४०२, १५२४, १६१९, | शिष्ट educated; prescribed; residue ६६३, ७८, ४२, ४३, ९२, १७६०, ८७, ८९, ९०, १८८५, ८५, ७१५, ११०९, १५, १६०५, १९२०... ८९, १९१८, २९, ३१, ३५, ४१, ४२, ४३, ६५, शिष्य a pupil ६९६, ७०८, १२, ७१, ८२५, २६, ८८. । २८, ३५, ६०, ११३१, १२२५, ५१, ५२,१३५५, शास्य to be punished ७३५, ४३, ४९, ५५,५६, १४७१, ७६, ७९, १५०९, १५१८, २०, २३, ९६, ८१५, २६, ७४, ९१७, १६४६, १७६०, २६, २७, ३०, १६३५, ५५, ६८, ७२,८१, १७०३, १८१२, ३३, ३५, १९२२, ७४, ८३, शिंशपा a kind of tree १९.६५. .... शिक्य the string of balance १९६६. शिष्यगा (a woman ) sexually uniting with शिक्षक a teacher ७८८. . . : the pupil (. of her husband) १०२१, शिक्षा art; skill १६७५. ११११. शिक्षित taught ८२७, १८४५. शिष्यगामिनी see शिष्यगा १०१४... शिखण्डा see शिखा १००६. शिष्यवृत्ति the, conduct of a pupil ८२६. " frat a tuft or lock of hair on the crown शिष्यशिष्टि punishment of a pupil ८१५, १७९४. of the head ६२९, १३७४, १७९४. शिष्यस्त्री a wife of a pupil १८८२. शिखात्मिका vide शिखावृद्धि ६२९. शिष्यागत acquired through ( instructing). freigfa hair-interest (i. e. interest recei. pupil 1१२९. : ved every day ) ६२९, ३०, ३१. शिष्यादाप्त porperty received from a papil शितिबाहु having white fore-feet १८९७. . १२२३, २५. शितिवाल white tailed १८९७. . शीधुपान drinking of the spirituous liquor शिफा N. of a river; a stroke with a whip ९६४, १०३६, १६१०,७६, १८६८. , शीर्ष the head १००४, १५९७. .. शिरस् the head. १५९७, १६१९, ४४, १७९८, aftos virtuous conduct; behaviour ,. १८४०, ४५, ४८, ९०, १९७३. ७७, ८३६, ९३१, १०२४, २५, ३१, ५७, ६., शिरस्क (ordeal) with the condition of under- ७६, ७७, ९९, १११७, १९, १२८५, १३७४, going the punishment of defeat १९६५.. ७६, १६६०,६४,८०, ८७, १९३०. शिल्प art ७८७, ९०,८१९, २४, २७, २८, ३४,३५, शुक्तवाक्य stinking or harsh speech १७७१. ५५, ६२, १०६०, ११२७, ३०, ८१, १४५५, शुक्ति oyster shell ६०९. १६६८, ९४, १९०४, २९, ७२, ८६, शुक्तिका a particular disease of the Cornes शिल्पश an architect; artist १७५८. . 1 १.२२.... . . ... Page #725 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words शुक्र the planet Venus; semen virile १०००, १२७३, ८७, १३५०, ९१. d शुक्रज़ one's own son १२८७. शुरु(धन) white (wealth) १०६९ 1 ११२९, १३८४, १९८२, ८३. शुचि pure ७३७, ८४, ८४०, ६८, ७३, ९२४, २९, १०१७, ६९, ११०२, १५, १२६४, ८४, ८६, १३६३, १४७८, १६६४, ७६, ८४, १९०३, १५, ३५, ३९, ४०, ६५, ६६, ७४. शुद्ध pure ६३८, ७५९, ९९९, १००४, ११०९, १९, ९९, १२२८, १६१८, ४८, ७४, ७५, ७७, ८६, ९०, १९०४, ५०, ६१, ६६, ६७, ८५. gary capital punishment without torture १६१८, १९, २९, ५२, ८८, १९२९. शुद्धि purity; acquittal ७०६, ३७, ६१, ६३,६५, 2 ६७, ६९, ८३१, ९१६, १११९, १६८४, १७८८, १८२५, २८, १९४०, ६७. शुनः पुच्छ N. of & Rshi १२६०. शुनःशेप N. of a Rshi १२६०,७८, १३२९,७३, १९८१. शुनक N. of a Rshi १३२९. शुनी a female dog १११३. शुनोला N. of a Rai १२६०. शुभ auspicious ८२९, ११११, १२८४, १३७६, १५२४, १८१०, १९४३, ६५, ६६, ७४. शुभस्पति the two lords of splendour (applied to the Advine) ९८१ ८२ १००१,०२. शुम्भनी purifying १००३. price; tax; fee; nuptial fee (given to the parents of the bride or bridegroom at the time of marriage ) (३४, ६३, ७७, ७८, ८०, ८५, ७०८, १४, १५, ७८, ८३, ८४, ८९, ९९, ८१७, ३९, ५१, ६०, ७९, ८१, ९२१, २८, १०२१, २४, ३४, ३५, ३७, ३८, ४०, ४२, ४३, ४४, ९८, ११०२, ०९, १६, ३०, १२८६, १३४७, ७४, १४२८, २९, ३०, ३१, ४० ४४,५४, ६०, ६१, ६३, १६००, ११, ३५, ६१, ६६, ६७, ६८, ७१, ७९, १७०१, ५८, १८४८, ४९, ६६, ६८, ८४, १९२१, २२, ३६, ४१, ४४, ४७, ८३, ८५. शुल्कद the giver of Ballia ३९, १०२१ शुल्कदातृ Bee शुल्कद ८५१० 141 कविक्रयिन् [one who sells his daughter ) by taking nuptial fee १९७९. शुल्कस्थान & toll-house ७७८, ८३, ८४, ८९, १६६८, १७०६, ०८, १९२७. शुल्कहर the receiver of the price paid for bride १०३४, १४३०. शुल्कहानि forfeiture of the fee ८५१. शुल्कादान receiving of a nuptial fee १०३४. शुश्रूषक an attendant ८२५. शुश्रूषण attendance; service ८१८, १५१६. शुश्रूषमाणा attending १०७६. शुश्रूषा service; attendance ८१६,१९,२४, २४ १०२९, ५२, ५४ ७५ ११०९, ४२, १५२३, १९७४. शुश्रूषित served ११०९.२ शुश्रूषु an attendant ८१८, १९, १३८५, १४०३, १९७४. शुश्रूष्य to be served १११०. शुक dry १६८२, ८५. १७४१, १९३८. शूकर a boar; hog ९०५. शूद्र a member of the lowest fourth caste ७२९, ९३, ८०३, १३, १४, १६, १७, १८, १९, २१, २३, ३६, ३९, ७९, ९५, १०१६, २२, २३, २४, २९, ३९, ४३, ९३, ११०५, १०, १६, १९, २३, ३१, ४३, ८४, ८५, १२४०, ४९, ५१, ७३. ८७, १३१०, ३.८, ५५,६४, ६५, ७४, ७५ १५१८, ३०, १६०६, १०, १८, २०, २८, ३४, ३६, ३७, ४८, ५४, ५६, ६०, ६७, ७०, ७२, १७२१, २४,५२, ६२, ६८, ६९, ७१,७२,७३, ७४,७९, ८८, ९०, ९२, ९४, ९९, १८३१, ४२, ४४, ४५,४६, ५०, ६२, ६४, ७४, ९०, ९६, १९०६, २१, २७, २८, ३२, ३३, ३६, ४३, ५०, ६१, ६५, ६७, ६९, ७७, ८२, ८९. शूद्रकर्म duty of a sudra <१९. शुद्रकल्प resembling & 8'ūdra ८१३. शू ('s woman) having sexual inter. course with a sūdra] १०३१. शूद्रजाति the sūdra caste १३६५. Page #726 -------------------------------------------------------------------------- ________________ Vyavahdrakdindan शरदान gift,of adudra९८२. . 11१३, १५, १७, १२६०, १९८४. शुदयोनि having its origin in durda-castej | शोणित blood ९५१, १२७३, १३८४, १७९१, १९, .born of adrra woman 1.1५, १४०३, १८००,०५, १६, २२, ३१, ३२, ४९, १९६७...' १९६८. ... शोधन clearing: ८२९, १९, १३७६, १६९२, रावध murder of audra १६०६. .. १७५३, ९२, १८८४, १९२९, ६७. शूदसधर्मन् equal to addra ११८५.. . शोधित cleared ६३०, ७६७. राहा.dudra woman १०२२, २३, २४, ९३, शोध्य to be cleared ७०८, १२२९, १८३३. १००, ०५, १२, १२४३, ४४,००,८८, १३०९, शौr N. of akshi १३५६, ८४. . ८५, १८३७, ३८, ४४, ५९, ६०, १९७८.:: | शौच purity ७५०, ८७९, १०२९, ४७, ८६,, LITH co-habitation with a s'ūdra woman १५०६, १५, १९, १६७९, १८४५, १९१३, १८९१. शूदापुत्र son of a gadra woman १०४, १२४०, | शौचयोशप्त a patronymic १२६१. १,४४, ४५, ४८, ३६, ७८, ८३, ८५, ८६, शौण्डिक a rintner ६७९, ८३, ९९, ७०८, १४ ९०, ९६. २६, ८६२, ६३, १०३८, १६७९, ८२, १७१०, • शुद्धावरोधज son by adidra woman १४०३. शूद्रासुत see शूद्वापुत्र १२४६. . . . | छौ relating tosshukra tha san byandra रही wife of aendra १२.५१, ५२. wife १३२०,४८.. शूर valiant; N. . of a king ७८४, ८८,८९, शौनःशेप relating to शुनःशेप ७९२, १२५५, ८६१,९८७, १३७६, १९२१,८६. १९७५. शूर्प winnowing basket or fan '७६४, १८३७. शौनक N. of a Rshi १३६३, ६५, १५२४, शूल astake for impaling oriminals १६१८, - १६०१. १७१, ३६, ४८, ६०,५१,६५, १९२९, ३३, | शौनकीपुत्र N. of a teacher १९८२. शौरवीर N. of a Rehi७६८. शूल्य to be impaled १८२९. शौरि . patronymic of Vasudeo १३७६. शुगालयोनि jackal-species १०६४. . शौर्य valour in arms ११२९, ९३, १२२१, २७, शृr the born of an animal ६.९, ९०५, १६, ३१, ३२, १४०२, १५५८, १६९६, १९२९, ८७,९८, १९७६, ८२. शृझिन् . horned or tusked animal १६१२, | शौर्यधन property acquired by valour १२२०, ...२१,५१, १८२०, १९३३, ६६. . .२३, ३०. शेष the penis ९८६, १५.. शौर्यप्राप्त see शौर्यधन ८०३, १२२७. शेष remainder; N. of a child ६८०, ७०५,०८, शौर्यहार्य see शौर्वधन १२३१... . ०२, ९२७, १०३८, ११८४, १२५३, १४३०, शौर्यागत see शौर्यधन ११२९. . १५२९, १६१५, १९१७,४१, ४८, ५६, ६०,८८.| शौर्यान्वित see शौर्यधन ११४१.. शेषण leaving surplus; a particular term | शैस्किक an officer of tolls or customs १६११, ____in gambling १९०२. .. १९४४, ५९. शैलूष an actor ६७९, ८३.. श्मशान cemetery ९२९, ३२, १६१६, ८०, १८००, शैलोपभोग use of a mountain १९४४. - २३, १९२४, ३... शिर N. of a teacher and founder of श्मश्रु the beard as the sign of the Vanapra supposed sakha of Rgueda १३५६, ८४. | 8tha order in a Brāhmana's life १२६०. शोक agony; sorrow 4.0, ०४,९९७1०४६, श्याम N of a son of Sara १३.७६. .. Page #727 -------------------------------------------------------------------------- ________________ Index of the important Banskrit worde श्याब dark ८१०, ९६३, ६५० श्यावदत् having dark or discoloured teeth ९९२,९५, १५९१, ९२, ९९. श्रद्धा belief; N. of the daughter of Prajapati ७११, १२, ८०३, ०६, ४२, १००६. श्रम labour ८५१, ९६२, १२१२, ३२, १६५१, १९३०, ३६. श्रावण declaration ( legal validity ) ६६०, ९००. श्रिया दत्त gift for artistic performance ८०८. श्री wealth ७९२, ८८६, १२४४, १४२४, १८९७, १९८४.. श्रमण & mendicant १६०३. अवस् glory fame ११२२. श्रोत्र the ear १६००, १७७६, ८८, १९८१. श्रोत्रिय & learned Brahmin ७२९, ७१, ८४, श्राद्ध & rite relating to Manes or dead ८५४, ९२०, १०२२, १११९, १२२३, ५२, ८१, ८४, १३४९, ५०, ५६, ६२, ७४, ७७, १५१३, ८०३, ७२, ११६६, १३७६, १४०२,६५,१५१८. २३, २६, १६२८, ३९, ६६, ६८, १७२७, २८, १८४१, १९२७, ३२, ४४, ५७, ७७. २४, २६, ६०, ८९, १९४३, ८२, ८७. श्रान्त tired ८५४, १६८२, १७५२, १८३१, ३४, श्रोत्रियद्रव्य property of a learned Brāhmans . १९३०, ३६, ७७, ७९, ८३. श्रुत sacred learning १०९७, १६६०, ८७, १७७०, ७१, ७२, ७६, ९२, १९१७, ६६, ७३, ७४, ८६. सुतदेवस् N. of a daughter of Sara १३७६. तवस् N. of daughter of Sana] १२७६. सुतागत sequired by ancred knowledge 143 <3, V, 9221, 1601; 8, 16, 1585 ८४. श्रेष्ठ chief; most excellent ६६ ८१२०१८ the Vedas १०७०. अटि obedience; willing service (Monier Williams) food ( Sayana) ९२१. सूयमाण being heard] [१०१३, ४०, ११००, १२. श्रेणि(णी) • guild or association of traders a ८६९, ७०, ७२, ७४, ७६, ९२५, १६७३, १९२२, ३२, ३३, ४६. श्रेणी (णि) प्रत्यय evidence of & श्रेणि ९२५. अवस् superior excellent ८८८, १०३८, १२८०, ६१, १०७७, ११४३, ८१, ८४, १२४५, ६१,६२, ८४,०६,१३४६, १६०१, १९३०, ६३ ६४० ७८, ८१, ८४, ८६. भाग the largest share ११६८, ७० श्रेष्ठिन् & merchant ८१४. ७१६, १४७३, ७४, १५२३, २७, १९५०. श्रोत्रियस्व see श्रोत्रियद्रव्य १७६६.. तकिया Vaidika rite १२२८.. श्लोक a stanza ७९२, १२७२,८८, १४१५ १५९२ १६६८. श्वन्निन् & hunter ८०९, १९००० श्वगणिन् & hunter (having a pack of hounds) १६८२, १९२५. धन्dog [१६०६, १७, ८७, १८११, २९, ३४, ४२, ४३, ६५, ९०, ९१, १९२५. श्वपद a dog's foot or its mark ८३१, ३९. ११२९. १७६९, श्रुति Veda ७७०, १०३३, ५०, ५५, ७६,१११३, ४६, ६३, १२७२, १३८८, १६५२, १९२१,३५,४२, ४३, ७३. श्रुतिद्वेष contradiction among passages of अयोनि dog's species १५९२. १६०९, २७, १७६०, १९७०.. श्वपाक a person of an out-caste tribe ११०५, ८५, १८२७, ५०, १९१५. श्वपाद see श्वपद १६५३. वन & pit ९१६, १९,४३,५४, ५९, १६२०० श्वशुर & father-in-law ९८६, ८८, ८९, ९५,९९, १०००, ०२, ०५, ०६,०७,२३, २४, २८, ३५० ८३, ८४, ८५, ११०६, १९, १२२४, १३२९, १४०१, ०८, ३०, ६१.१७७८२२४ शुश्रू & mother-in-law १८६, १०००, ०२, २३, २४, २८, ७६, ७७, ८३, ८४, ११०६, १४५०. ५३, १८८२, ९०, ९४. श्रहत killed by a dog ९०८, १६. श्वित्र white skin disease ७०७. Page #728 -------------------------------------------------------------------------- ________________ 144 tis, Vyavahărakanda बेतकेत N. of a Rohin०२७, १२८४, ८५.) | संदंश the index finger १६१७, १९, ६९, ८., षड्ढोतृ relating to six Hotra १००६.. १७३७, ६०,६५, १९०३. मण्ड flower-garden ९०६, ३०. संदातृ one who ties up or fetters १७११. मण्ढ an impotent man १०९४, १४०१, १९२१. संदिग्धि doubt ९५१, १२४५, १७५३, १९१४, ४१, yeyuu six measures or acts of royal policy ८६०. fifea bound; detained 9499. डीविका spittle १७९८. संदिष्ट promised; assigned ८२६,१६३४,१९२२. संकर confusion: sweepings ९५४, ५९, १०६८, संदेह doubt १५७५, ८१, १९१८. ११०५, ०६, १५, १८, १३५१, १६०७, ६६, संधातृ one who holds together १००३. १९१६, ४३. संधान union; the act of joining १५८२,१६८४, संकल्पकुल्मला an arrow whose neck is formed • by desire ९९८. संधि agreement; boundary line; horizon; संकेत compact ८७२, १९४१. joint; explosion ८७४, ९९, ९०१, ३४, संक्रम a bridge १६१३, ३०, ५४, १९२९. .. १००३, १५८२, १६८५. १७११, १९२९, ७५.. संख्या a number; sum; calculation ७४७,५०, संधिच्छिद् a house-breaker १७५८. .. १२३७, ३८, १७०६, १९२७, ५३, ६२. संविच्छेत्तृ see संधिच्छिद् १७६५. संगम union, intercourse ८४३, १०३३, ७६,संधिच्छेदकृत् see संधिच्छिद् १७६०. १२५५... . । संघिच्छेदिका (a woman ) who . cuts off any . संगर vow; strife ६०३, ०५, ७९१, ९२, १६२३. | of the bodily joints Shamshūstri); संगृहीता taken possession of; enjoyed ९००, ( a woman ) who breaks the joints १६१७, १८४९.. . ." (of a house ) for commission of theft संग्रह accumulation; taking; adultery १०४०, (Ganapatishastri) १६१९. . ४७, ७६, ११०६, १२८७, १७०१, ५५, १८४४, संधिभेत्तृ see संधिच्छिद् १६७०, १७६४. ८५, ८७, ८९, १९२३, २४. संध्या a particular religious, daily duty संग्रहण adultery ९२७, १०३८, ११०६, १८४५, . १६४८, १९६४, ६५. ___४६, ५०, ५१, ५२, ५३, ५६, ७०, ७२, ८०,८१, संनिकृष्ट proximate; near १६२०, १७७२. .८४,८५, ८७, ८८, ८९. संनिधान nearness ६११, ३८. संग्राम war ११२२, १२२७, १३७४, १९२१, ४१. संनिधातृ one who is near at hand; receiver संघ corporation ७७१, ८४४, ६०, ६२, ६३, ६४, ____of stolen goods १६९७, १९२९. १८५, १२२९, १६८१, १७७३. संनिधि nearness; presence ७४२, ८९६, ९३६, संघग्राह a rapacious animal living in group '१०७७, १४५२, १६८५, १८८७, ९१, १९६६. . १९२५. संनिपात encounter; mixture; sexual interसंघात corporation ८६१, ७१. ___course with १६८२, ८६, १८४३, १९३९.' संशान unanimity; agreement ८५८, ५९, ९०२. | संनियन्तृ one who restrains or chastises Hafa progeny; offspring; succession $90, १९३१. २१, ३६, ३५, ६८, १११२, १८, १३५०, ८४, संनियोज्या (a widow ) to be appointed to १५२९, १९८४.. bear children for her deceased husसंतान see संतति १०२३, ५५, ६५, ११०१, १४, १८, ____band १०२०. ९४, १२५४, ५५, ५९, ७३, ८२, १३४८, ८४, संनिरोध confinement; imprisonment १८४७.. १४७१, १५११, १९८२. मंनिसेव्या to be confined १०५७. Page #729 -------------------------------------------------------------------------- ________________ Indone of the important Sariekrit words 145 संनिविष्ट married १२००, १४१७,१९५०. ... .. | joint concern ७८१, १५४२. .... संन्यास profession of asceticism १३७४. संभूयक्रय collected merchandise to sell संपत्नी together with her husband १००२, | whole-sale १६७९. संभूयवणिज: merchants in a company १६६९. संप्रतिपत्ति consent; permission ७२४, ९१९. | संभूयसमुत्थातृ see संभूयकारिन् ७७१. संप्रतिपादक a giver (of aid); defender १६५३. संभयसमुत्थान engagement in a joint concern संप्रतिरोधक confinement; imprisonment १४४७. ७७१, ८०. संप्रतिश्रय dwelling १७५३. संभूयोत्थाननिष्कृति rules relating to concerns संपत्ति delivery १२६२. ____of partnership ८०२. संप्रत्यय evidence; proof ७६८.. संभोग enjoyment; possession ९५७, ११३०.. संप्रदातृ one who gives or delivers over समुष्पला desirous ९९७. . १३१५. संयोज्या to be employed ११०६. संप्रदान giving ७३६, १६१३, १९२१, ८१. संरब्ध joined hand in hand १६४९, ८५. संप्रयोग the act of joining together, sexual संरम्भ a quarrel ११०२, १८२६. inion; the specific procedure of re- संरुद्ध imprisoned; restrained १६९०, १८०९. ____ligious rite (without Mantra) १०२९. संरुद्धक imprisoned १६९०.... संप्राप्तमैथुना ( a lady ) who has enjoyed | संसद्धिका see संरुद्धक १६९०.. sexual intercourse ११०१, १६. . संरोध check; confinement ७२५, ८१७, ४४. संप्राप्तव्यवहार attained majority १२.१. संलोभन allurement १८४६. संप्रेषण the act of sending; dispateh १८८१, संवत्सर year; year personified ६.९, ३३, ..८५,८४,०९: ३७, ९६, ७११, ८४२, ९१५, ४८, १०२०, २४, संप्लव accident; chaos ८५२. ..३९, ४०, ५५, ९५, ११००, १२, १३९३, १४०२, संबन्ध relation १२६६, १३२८, १५३०, १७८९, २८, १५८७, ९६, ९८, १६१६, ६५, ७१,१७९३, ११८६१, ६३, १९४७, ४९, ५९,६४,७८. संबन्धिक्रिया obsequies usually performed by | संवनन propitiating, causing mutual fond... relatives १६१६.. . .. ness ९९६, ९७, १८, १६८०, ८१,१८५०. संबन्धिन् a relation ७०४, २५, ८६, ८०८, १५२७, संवसु a fellow-dweller; an epithet of die (of dice) १९०२. संबाध a crowd १६२१. संवाद agreement १३७६. संभल s match-maker १०००, ०४. . संवादित agreed to ७१३. संभव birth; production १०७०, १२७३, १३८४, संविद् compact; mutual understanding ७७७, १७१८, १९६७. ९२, ८५७, ५९, ६४, ६७, ९७८, ९४, १८३६.. संभाषण conversation १३९२, १८५३, ८०, ८५, संविदान mutually agreed ६०१, ०४, ८५७, संभाषा conversation १.३६, १८५३, ५४, ५५, संविदत्त a gift for the acquisition of higher . ७१, ८९, १९३६... .... ... ___world ८०८. संभाषित agreed; told ८४३, ४४, १८५०....। संविद्विधान rule of compact ८७२. संभयकारित्व the acting. in concert or) in | संविभाग partition; division ८१६, ९९, ११२२, • company १५७५... १९२४. .. ........ संभूयकारिन् a co-partner; a partner in a| संविभागिन् a partner ८६०. Index 19 Page #730 -------------------------------------------------------------------------- ________________ 146 Vyuvahārakānda , संव्यवहार mutual dealing transaction १०९८, संस्थित dead; living together, reeting, com। १३८८, १६८०.. ____pleted ६०४, ७९१, ८१४, ९४६, ६०,१०२६, संव्यवहार्य to be allowed to mix in society ५९, १३१९, १४३२, ७३, १५२२, २७, ५६, ५७. १६४४. । संस्राव a kind of offering or libation १११, संशय doubt; danger ८०५, ०६, ३१. ९३५, ४९, । ६२. ५५, १२६३, ६४, ६६, ८२, ८३, ८६, १३५५, | सकाम willing ८४४, १२६९, ८५, १८४८, ४९, ९०, १५६९,८१, ८८, १६०४, १५, १७३५, |. ५०, ६६, ६८, ७४, ७६, ८३, ९२. । ५७, ६६, १९११, १४, २१, ६६, ६७, ७५, ७८, सकुल्य agnate; a relative ७०४, ९००, १०७४, ८३,८५, ८६. ९५, १२५१, ५२, १४६८, ७६, १५१२,१८,३०. संसत् an assembly ६६०,७२७, ८०७, १९, १२८७, सकुल्यगामि(धन) (property) inheritable by . १८३५. ___sakulya १४७०. संसरण a passage ९५३. सक्थि(सक्थन्) the thigh ९८६, संसर्ग association; reunion ६७३, १०२५, ४८, १८१७, ७१, १९७६. १५४१, १६४७, ८३, ८५, १७५३, ६०, १८८७. | सखिन् a friend; companion ६००, ९२२, संसृष्ट reunited १५२९, ४०, ४४,५२, ५६,५७, ७२, ७३, ७५, ८२, ८७, ९९, १००५, ११५८, ५८, ६०,६१, ६३, ६७, ८८, १७५४. .. | १२६०, १३२९, १८३६, ९३, १९४८, ८५. संसृष्टधन property of ther Tonnited: - सखिवधू friend's wite १०२.. . __parceners 1५४२. . . . सखिस्त्री friend's wife १८८२. संसृष्टमैथुना (a maiden ) co-habitated १.९७. सखी a female friend or companion ९०५.. संसृष्टरूप mixed in form or kind; adulterated ७९,१००१, ७५, १८३६, ८२. ८९१. सख्यं friendship ९७९, ८९,१००९, १०३६. संसृष्टिन् a reunited kinsman १५४०, ४१, ४२, १९८०. ४४,६२. सगर N. of a king |३२९. Fincian to be consecrated with the new सगोंढा married while pregnant or carry___cessary ceremony १११८. | ing १२८८. संस्कर्तृ one who performs a Samskāra ७८७, सगोत्र a kinsman of the same family; : ९०, ९६०, १२८८, १५२६.. .cognate ७७१, १०१८, २२, ८९,९४, ११६, संस्कार a sacrament; repair; refining ७०३,५५, १२३१, ३२, ८८, १३१९, ३०, ५५, ७२, ७५, ८७३, ९६०, १०८५, ९३, ९८, १११३, १२७८, १४०३,७१,१५२६, २७,१८८२, १९८८. ८७, १३०९, ७७, १४१६, २२, ५३, ७३, १५२४, | सगोत्रिन् a member of the same family ८९६. । ५४, ८४, १६४८, १७४७, ६०. सजात a kinsman ८३९, ९२४. . संस्कार्य to be consecrated १११८, ९५, १२८७, सजाति belonging to the same caste i.५४, १३८४, १४१९, २२, १५८६,८७. ९५, १२५१, ५२, १८३२, ७२. संस्कृत consecrated; sanctified ८२०, १.१९, सजातीय of the same kind or caste . . २१,८८, ११०९, १२३४, ६८, ७२, ७९, १३०२, . ९९, १०२४, १३३७, ५५. ५०, ७७, १९२७, ७९. सजात्य see सजाति १५१२, १८७०. संस्कृति see संस्कार ८३४, ७३, १३८४. सतूर्या accompanied by music ८१४. संस्तम्भ obstinacy a... सत्कार honour ८६५, १६३९, १९३२. संस्थाध्यक्ष superintendent of commerce १९७७, सत्पति a mighty lord ८११. ८३. | सत्पुत्र a worthy son १२४८. Page #731 -------------------------------------------------------------------------- ________________ Indom of the important Sanskrit words 147 सतिग्रह acceptance of gift from virtuous | सनि gaing acquisition १२५४. . men ११२६. सनित a husband १२५४. . . . सत्य true; faithful; truth-५९९, ७५०, ८१२, सन्धा compact; boundary १६०३.. ... १८,६४,९७, ९६८, ९७, १००६,३१, ३२, सपत्न rival ९९१,१००६, ०७, ११४४, ८१,१२५४, ६९, ७६, ११४४, १२८३, ८६, ८८, १६०३, १९०२. . ५६, ६४, १७७१, ७२, ७९, १८३७, ३९, ९५, सपत्नी a co-wife ८४०, ९९०, १८७४. . ९६, १९०३, ०८, १३, ५५, ६३, ६४, ६५, ६६, सपत्नीक accompanied with a wife १३०५, ६७, ७९, ८४, ८५. ७४. सत्यकार promise; earnest-money; advance | सपत्नीज son of a co-wife १३५०. .. (money ) ६४५, ५६, ८८५, ८९, १९७५. सपत्नीसुत see सपत्नीज १३७३, १५२९... सत्यवादिन् truthful ७३८, ४७. afque proper blood relation; allied by सत्यव्रत strictly truthful ९५१,१०२२. .. funeral or Sraddha oblation; agnate; सत्यसंगर true to an agreement or promise | kinship through seven and five gene१२५५, १९८६. rations on the father's and mother's सत्यसाक्षिन् a truthful witness ९३८. ..... side respectively ७०३, ८३९, ९६, ९८, सत्याभिसंघ true speaking १६५६... ९९, १०४०, ६५, ८९, ११०३, ४१, १२०३, : सत्र a..sacrificial session :७७३, ८१२, १३, ४५, ५१, ५२, ७९, १३५५, ५८, ६५, ९२, ११६१,६२, १७००, १९२०. १४०३, ६६,६८, ७०, ७६, १५१४, २०, २६, सत्रिन् aspy ८६२, ६३, १६७९, ८०, ८१, ८७. २७, २९, ३०, ४१, ५५, ६०, ८७, १६१३. सत्स्त्री an honest woman १०२८, १११८. | सपिण्डिन् a Sapinda १५२७.. सत्स्व property of a Brāhmin १४६८. सपुत्र having a son ६७८, १२४४. . . सद fruit ६१२, ३०, ९११, १८... सप्रत्ययभोग्याधि an enjoyable deposit which सदन habitation १२७१. diminishes the loan with its interest. 'संदस् a honse; assembly १४१५, १६४४, - ६५८,६०.. . -१९७९. सप्रधन wealthy ६९९.. सदृश suitable (by caste and quality); equal सफल fruitful ८००, ०७, १३५५, १५८८. ६९५, ७५७, ६७, ८६१, ९९, १०११, १९, २०, | सबन्ध having a pledge; secured by a pledge ४१, ४२, ५८, ११७५, १२३६, ४४, ६९ ६३४. ८०, ८३, ८४, ८५, १३००, ०४, ०५, ०८,२१, सबन्धक vide सबन्ध ६१९, ७३१, ५२, ८६. ५०, १५१६, १७६४, १९८६. सब्रह्मचारिन् a fellow-student १४७१,७९, १५२६, सदोष defective; illegal ७०९, ६५, ८८७, ८९, २७, ३०. ..... | सभर्तृका having a husband १४५९. . सझन् habitation ८११. । सभा an assembly ८१९, ७३, ९९५, ९७, १५२०, सधन wealthy ७२४, ३०, १०७७. १६९५, १७५४, १८९१, ९४, ९६, ९७, १९०३, सधस्थ abode १००३, १२५७. २९, ६३,६४. सध्रीचीन united ९९८. सभापाल the keeper of a public building, • सनातन eternal ८७५, १०२७, २८, २९,६६, ७५, gambling house or assembly १८९७. ... १२४४, ८४, ८६, १५१३, २६, १९३१, ४०, सभार्य having a wife १०२६. • ६४, ६७, ७८. सभावती fit for an assembly ९६५. सनामि uterine १४३२,१५१३, १८,४४. .... | सभाविन् see सभापाल १८९८.. . . Page #732 -------------------------------------------------------------------------- ________________ 148 Vyavahārakdnda . सभासद् member of an assembly ८७९, ९८, समयाचार the law of agreement; convention १८९६, १९६३, ६४.. . ८८९. सभास्थाणु a post at agambling-house; per-1 समयानपाकरण breach of agreement ८५. . ___sistent gambler १८९७, ९८ . . समयानपाकर्म breach of agreement ८५९.. सभिक see सभापाल १९०३, ०८,०९,११,१३,१४,१५. समर्घ cheap; proper price ६०९. सभ्य a judge; member of an assembly; . समर्थ capable ७३१, ८८, ८९, ८५३, २३, २३, _particular conseerated fire १६११, ४४, | १०४०, १११२, १३२९, ६३. १७५८, ५९, १८९१,९६, ९७, १९१४, ३३, ६३. समवर्ण of equal caste ८३६, ११४४, १२३४, सम equal; even ६३६, ३७, ७२, ७५, ७६, ७७, ३७, ४९, १७७१, ७४, ८७. ७०७, ०९, १२, १६, २८, २९, ३५, ४३, ४५, समवाय coming together; aguild; congre४८, ४९, ५१, ५५, ५६, ६५, ६८, ७०, ७१, ___gation ७८५, १०३४, १२३९,१६१५. ७२, ८१, ८४, ८५, ८८, ९०, ९४, ८१०, ४६, समवायिन् a partner; member of a company ७९, ९८, ९९, ९००,०१, १३, ४०, ४८, ५१, ५४, ६१, १०२८, ३०, ११४६, ४९, ५१, ५२, समविद्य equally educated १२२७.. ६४, ७२, ७३, ७९, ८२, ८४, ८५, ९०, ९२, समविभाग having equal share in the divi- . . ९३, ९४, ९९, १२००, ०३, ०४, ०७, ११, २२, sion १२३४.. २३, ३३, ३७, ३८, ३९, ४३, ४४, ४९.६७, | समवेत united; come together ७७३, ८६, ८८, ..१३१६, २९, ३०, ४८, ५५, ५६,..३, ७४, ८७, ८९८, ११९३, १२००, २२, १४२४. . १४०६, ११, १३, १४, २९, ३२, ४२, ६२,७१, समांश having an equal share; equal share . १५४१, ४३, ४४, ७१, ७३, ८५, ८७, ७९०, ८७६, १२२२, २३, ४९, ५१, १४१३... . ९५, १६३०, ५९, ७०,७८, ८६, १७०५, ५४, | समांशभागिन् an equal-sharer ११९३. ५५, ५७, ५८, ६२, ६७,७१, ८, ९०, ९४, ९८, समांशभाज् see समांशभागिद ११९२, १४२१, ६३. । १८०६, १४, २६, ३०, ३१, ३५, ४८, ४९, समांशहारिणी entitled to take an equal share ६६, ७९, ८४, ८६, ८७, १९०७, ३०, ३६, ३९, १४१३. . . . . ५०,५४,५८, ६४, ६५, ६६, ७०, ७, ७४, समांशिका see समांश १४०८. ७५, ८४, ८७, ८८. समांशिन् see समांशभागिन् ७८७, ८८, १०, ११, समग्रधन entire property १३७५, १६०९. ८०, ९३, १२००, २२, १४१३, १५५८. समद a strife; battle ११२२. समा equal; year १२२४, ८६,९४, १४०४, समन feast ९८७, ९७. १५१२, १३, ८२, १९६५, ८६. समन्त्र one who has conspired with १६१९. समाकृत brought; jointly owned १५४०. समन्त्रक accompanied with sacred verses समागम union ८६३, १६९६, १९२९. १५२३. समाज a meeting; assembly, society १.५८, समभाग equal share; having equal sharel ८५, ११०७, १६९५, १७५४, ५५, १९२९. . ११८४, १२४४, १३५५, १४६२, १५७४. | समान same; common; equal ६०३, ०५, ७८६, समभागिन् having an equal share १२३१, ८५८, ५९, ७९, ९९७, ९८,१०००,०२,२२,२३, १३७२. ११७३, ८३, ९३, १२३७, ३८, १४१५, २४, समय agreement; convention ७८१, ८२८, ४१, १७८९, १८३६,४९, १९७९. ५९, ६०, ६२, ६३, ६४, ६५, ६९, ७०, ७२, समानगोत्र being of the same Gotra १०२२, ७३, ७७, ८८, ९८, १०२७, ७७, १२६३, ८७, १३५५. १७६४, १९१३, २२, ४२, ८५. | समानतीर्थ्य having a common preceptor ' Page #733 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 149 | समुन्नता (a boundary) raised ९६१. ... समानपिण्ड vide सपिण्ड १०२२. समूढा a married (girl) १.५,४५०, ६.. समानप्रवर having the same Pravara १.११, समूह congregation ८६५, ६७, ६६, ७४, ७५, ९४, २२. समानभागिन् entitled to equal share १९८८. | | समृद्ध wealthy १०, ११, ८.७, ४२, ९९२. समानर्षि having the same ishi ( for an- | १००३,१२२२, १९३१. . . . cestor ) १०२२. समृद्धि prosperity १००३, ०७. . . . . समानसलिल vide समानोदक ९.१. . सम्यच् combined; united ८५९, ९६७, ७३, ९८, समानांशा having the same or equal share १२६१. १४०८, १४. सम्राशी queen or any woman who is saसमानार्ष having the same Rshi १०२०, २२.- perior in rank ९८६, १०००. समानोदक having (only ) libations of water | सरक a precious thing १६७५. ( to ancestors ) in common १०२२, arry N. of a daughter of T'vastr 9-ox. '१५२७. . सरस् , lake ९६२, १९२४, ८५. समानोदयां descended from the same mother सरस्वती N. of a river ७९१,८१२, १३, ९७२, १०.५. । १००२, ०६, १२५८. समापत्ति yielding; atonementat६, ६.४. सर्ग creation of the world ५९९, १०३३. समाप्तकरण one whose action is proved by | सर्प a snake ८४०,९८,१०३२, १३, १m, - evidence completely १६८६. - १८३४, १९१४, २४, २५, ६६. समारूढक a bridge ९२६. सर्पण creeping animals (such as serpent) समावृत्त returned home after having com- | . pleted his studies; one who has per- सर्पि(प) राशी N. of the verses १०१६. formed the completion rite of Brah- सर्पिस् ghee ६२६, ३२, ८४३, ९७८, १८४१,४५, .. macharya ८२६, १९४८, ५१, ६३. १९४०. समाहर्तृ a collector १६७९, ८१, ८२, ८८.. सर्वशख्यापन proclamation of the omniscient समालय a sport with betting on animals | power १६८२. १९०३, ०४, ०५, ०६, १०, १३. सर्वदान gift of one's all ८.३. समिति an assembly ८५८, १६०१. . . सर्वद्रव्य entire property ९३२, ११८६. समिथ encounter; conflict ५९९, ११२२. सर्वधन entire property १०३१. . समिध् fuel १५७०, १६७२, १७५२, १८४१, १९३६. | सर्वनाश complete ruin 10१४. समीरण the wind god १९७०. सर्वपण्य merchandise of every sort act, समुत्कर्ष increase १७७४. १७०८, १९२७, समुत्थान repair; recovery; compensation; | सर्वभक्ष्या omnivorous १०१७. .... the price of recovery and repair १६१८, सर्वभूत all creatures ८६१, १०७०, १६२३, ४६. . १७९९, १८००,०५, १९, ३१, ३३. सर्ववाद all kinds of disputes ७८५, १६४८, समुत्थापन reinstallation १६१३. ५०. समुद् a round box १६९७, १७३३....... । सर्ववास्तु landed property of every kind समुद्र sealed; ocean ६१९, ७४०, ४७, ८५४, ९५५. ९२४, ९८, १०३१, १६१०,३४, १७५४, १९१९, सर्ववेदस see सर्वस्व ७९१, १२... २२, २४, २७, ३९,४५. | सर्वस्व entire property ७९४, ९६, ८०२, ०४, . Page #734 -------------------------------------------------------------------------- ________________ 130 .. : Vyavaharakanda ... ०५, ०७,४३, १३, १०९९, १२५२, १६३२, १०७३, ११०२, १६१८, ६९, १, १९२१, २४, ५४, ९१,१७४८, ५०, ६०, ६१, ६२, ६५, १. १८४७, ५०, ६२, ६३, ९२, १९१३, १५, ४३, सहकारिम् an associate v८६. ६९,७०. सहग्राहिन् . co-partner (of the debt) ६७९. .. सर्वस्वहरण confiscation of the entire property सहजीविन् living together १४७३. ८६९, ७३, १६०६, ४३, १७८८, १८४१, ८३, | सहदेव N. of a Pandava ८१८, १९. ९१, १९३५. सहधर्मचरी(चारिणी) a legitimate wife १०७७, सर्वस्वहार see सर्वस्वहरण १६२७. १११८. सर्वस्वापहार see सर्वस्वहरण १६११. सहधर्मचर्या the fulfilment of religious duties सर्वहर appropriating everything १८८६. (in common with the husband) १०३४, सर्वहार see सर्वस्वहरण १७०६, १९२७. १११२. सर्वापहार see सर्वस्वहरण १६६८. सहपति a co-husband (2) १.११. . सर्वार्थव्यपलापिन् denying all the charges ७४९. | सहप्रस्थायिन् a fellow traveller १९२२... सलमक (a loan) secured by a surety ६३४. | सहमाना victorious ९९०. सलाम (a loan) accompanied with interest | सहवास dwelling together, common abode . ६५८. ११४२,९५,९९. सलिल water ७८८, ९१, ९२, ११११, १८३८. | सहवासिन् one who lives with another १५२५. . सक्न : Soma festival; any oblation or sa-| सहस् force; power ९९०, १६४१, ४८, १७४४, crificial rite ७७१, ९७५, १०३०, १६६५. १८८६. सवर्ण having the same colour or caste ७०३, सहसादृष्ट a kind of son (seen fortuiously) . १००४, २३, ३० ३६, ३९, ७५, ८८, ९१,९६, १२६५.. ! ११०३, ०५, ०९, १३, १८, ८४, १२०३, ३७, सहस्थान living together १२४७. . ४३, ४४, ४५, ४९, ६६, ६८, ८१, ८३, ८७, सहस्थित a companion १६१६.. ८८, १३४९, ५०, ५१, ७४, १४६७, १५२५, | सहस्रगु possessing a thousand cows १६६०, १५, १६७९, ८१, ८७, १७७१, १८४६, ४८, १७२५. ७५,८३,९०. सहागत ( property ) received with (the wife) सवर्णाज born of a wife of the same caste. १२२८. १४०२.. सहाध्यायिगामि (property ) inheritable by a सवर्णापुत्र see सवर्णाज़ १९३९, १३८६. fellow-student १४७०. सवितृ N. of a sun-deity ९७६, ७९, ८३, ८५, | | सहाय a companion ७४४, ८५४, १०३३, १६४७, .९१,९८, १०००, ०१, ०२, ०३, ०४, ११५८, ४९, ५१, ५३, ८१, ८५, ८६, ९६, १७५३, ५९, १४२३, १८३६, ९५, ९६, १९६७. '१९२९. सवृद्धि see सलाभ ७१५, १४५८. . . सहोढ . son received with the wife; सवृद्धिक see सलाम ६५६, ८९८, १४३०, ६१. , possessing the stolen goods १२६३,' सव्य right:१९०१, ८१. ६५, ७०, ७३, ८३, ८४, ८८, १३०८, २०, ३४, ससती sleeping ९६६. ४६, ४७, ४९, ५१, ७३, ७४, ७५, ७६, १६६७, ससाक्षिक having a witness ६४६, ७९, ९०,। १७५१, ५२, ६२. . ___७२६, ३२, ५०, ९५५. सहोढज see सहोढ १३९०. सस्य corn ६११, ७७१,८४७,४९, ९६, ९०५, ०६, सहोदर a uterine brother १२५१, १३४८, १३, १४, १५, १८, १९, २१, २४, ३०, ४७, १४३२, १५२५, ६७. . . Page #735 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit worde सांतानिक person having an issue ८७५. सांप्रदायिक traditional १४२७. १९२३, २७, ३२, ६५, ७४. साधुदेविनी playing skilfully १८९८. ar to be claimed, paid or completed ६८०, ८४८. .८६३. साध्यमान to be realised ७१६, २१, १९६००. सांव्यवहारिक a merchant belonging to & साध्वी chaste or virtuous १०१७, २४, २६, trade-guild ७३७. २९, ३०, ३३, ३८, ५३, ५५, ६०, ६३,६४, ७६, ९९, ११०७, १०, ११, १४, १६, १८, १९, १२६५, १३९४, १४०१, ०२, १५१६, २०, २४, १६५३, १८८२, १९७९.. सांवत्सरी] yearly [१९७६. सांवननिकी (medicine) capable of captivating २१,५८, १९६४, ६७. साक्षिकृत production of witneess १८३४. साक्षिचोदित established by witness ७१५. साक्षित्व the office of a witness १५७५, ८०. साक्षिन् a witness ६०८, ५४, ५६, ६९, ७५, ७२७, ३१, ३७, ५१, ५५ ६८, ८५, ८६, ८९९, ९३४, ३६, ४४, ४८, ५०, ५५, ६१, १५७१, ७५, ८०, ८१, ८२, ८४, १६११, १३, २८, ३५, ८५, १७५९, १८००, ३२, ९१, १९०९, ११, १४,६४, ६५. सानुक्रोश a compassionate १०३२, ७७. सान्त्व gentle manner ७२७, १९२७५.८६ सान्निध्य presence ७०७, ९००, ०१. Balong with family or descedants; in the presence of all ७०४, ५८, ८३७, १६४८, १७१९, ६१. साक्षिप्रत्यय evidence of a witness ८४३, १९५ ४४, १९०७ : सारन step-mother's offspring १२.२७११६९ snilioant -सापत्नमातृ a step-mother १४६३. साक्षिभावित proved by a witness ६८४. साक्षिमत् having the evidence of a witness ६२८, ५०, ९०, ७४७. a सापिष्ट्य the condition of being & Sapinda १२८२, १३७२, ८३, ८४. साक्ष्य evidence of & witness ६७२, ७७, ७१५, साप्तपौरुष extending to or comprising seven generations] १२८२, १५३०. सामक the principal of a debt १०, ५८. सामन् peaceful means or method; s chant; Samaveda ७५, ११, ४१, ४८, ८६१६१० १०००, १०, ११, ११८१, १६४७, १९४१, ८९. सामन्त & neighbour; minister ८९६, ९७,९८, ९९,९००, ०१, १८, २९, ३६,३८, ४०, ४४, ४५, ५१, ५५, ५६ ५७, ५८, ६२, ११४२, १५६९.८९, १६३२, ९८, १७५६, १९२२, २९, ३०. सामन्तप्रत्यय the evidence of a neighbour ९२५, २६, ३०, ३७, ५५. खमन्तविरोध difference among neighbours 151 सागरं ocean १०३१. साचिव्य assistance १६१७, ८३, १८४९. सात a gift ९९०. सादन abode; world १२६७. साधक one who realises or exacts debt; accomplisher ६६१, ७७, १२२८. साधन means ( of proof ) ७४१, ९५७, १११९, १७६४. साधनीय to be reclaimed १५७३. साधारण common to all ७९८, ८७२, ७४, ९७, १०५५, ९८, ११३०, ६०, १२३१, १३५६, १५७२, १६१,३४, १९३७, ६५, ८६. साधारणी (a woman) common to all ८४१,१६१२. साधित recovered ६७५, ७२२, ३०. साधु good; virtuous ६७१, ७२, ७६७, ८५९, ९५१, १०४४, ६८, ७६, १११०, १९, १४००, ०४, ७०, १६२८, ३९, १७०१, २६, १८९८, ९२५. सामन्तानुमत approved by neighbour ११८, ६१. सामयिक conventional ८६. सामर्थ्य prowess ७३७, १६४७, १७५७ १८२९० Page #736 -------------------------------------------------------------------------- ________________ 132 V javähärakanda ३२, १९२१. ........ . .... | साहसपदवाच्य denoted by the term Sahasa सामान्य common ७.१, ८०२, ०७, २५, ९२७, १६१२. ४६,६०) १९२, १२२५, १४६२, साहससाधक evidence of a heinous offence ७२, १६३३, ८४, ८६. १५८१. सामान्यप्राहक a kind af surety ६७७. : साहसस्तेय theft coupled with violence १६४५. HIYE sea-faring; one who acts contrary to | साहसिक one who commits Sahasa ८०६, , the rules of Varmashrama ६११, २०, १६२२, २३, ४६, ४७, १७६०, १८६९, ९०. १६६७. साहसिन् see साहसिक ८७४, ७६. साम्पराय the next world १२६७, ७१ १३५५. सिंह a lion १२८७, १९८५. साम्य equality ८९७, १४२१. सिकता sand; gravel ९५०, ६१, १९०१. साम्राज्य kingship; empire १०००, १८७०, ९६. । सिद्ध accomplished; endowed with superसार ornament and jewellery; importance; ___natural qualities ८६३, १६७९, ८१, ८२, essence ७३७, ८१, १०७५, १२८३, १६१४, १९०७, ०९, २४, २५, ४३, ७०. . . ६७, ७५, ७७, ८५, ८८, ९५, १७३३, ३८, सिद्धि decision; attainment ६४१, ४९, ५४, । १९२७, २९, ४५. ५७, ६०, ७७१, ८०३, ५३, ९५२, ५५, १३७७, । सारथिन् a charioteer ८४२. . १६५१,५९, १९२०. सारमेय .dog १८८७.!.. सिन food ९९.. सार्थ a merchant; a travelling company of faitaiat the day of new moon and its pretraders ७३५, १६६८,८२, १९२२. ___siding deity ९६९, ९३, १००२, ०८. सार्थिक a merchant १६२०. ' सिन्धु river; waters ९२४, ६३, ८०, १०००, . सार्वकालिक belonging to all times १९४२. ' १९२०, २१. सार्वभौम (विधि) universal ( rule ) ६२५. सिरी a shuttle; a weaver ११२१. साल the sala-tree ९३३. सिलाची a particular medicinal plant १९८०. सालावृकahyena ९८९, १६०३. tar a furrow ( personified and worshippसालावृकेय see सालावृक १५९४. ed as a kind of goddess ); N. of the सावित्री N. of Surya or a daughter of Savi- ____wife of Rāma १००६, ७७. tr; N. of the wife of Satyavat ९९९, | सीताद्रव्य an implement of hasbandary १६७२, .१००२, ०६, ७७, १९७९. . १७१७, १९३०. साहस violence; robbery; heinous offence; सीमन् a boundary ९२९, ३६, ४०, ४१, ४७, . punishment for an offence ६५५, ७२९, ६१, ६२, १६५४, १७४३. . ९२७, १९३८, १११९, ३०, १२६७, १५८१, सीमनिर्णय decision regarding a boundary ___१६०४, ०५, १३, १४, १८, २२, २३, ३३, (dispute) ९४५. .४१, ४२, ४३, ४४, ५५, ४६,४८, ४९, ५०, सीमन्तोन्नयन N. of a Saamleāra observed by ५५, ६९, ९१, १७४४, ५०, ६१, ६२, ७८, ९२, women in the fourth, sixth or eighth *. १८११, २०, २४, ३४, १८८१, ८४,८८, १९२३, __month of pregnancy १११४. ३३, ६५, ६८, ७०, ७५, ८३, ८७. ... सीमलिङ्ग boundary-mark; land-mark ९३६. साहसदण्ड punishment for the commission of | सीमविवाद a boundary-dispute ९२९. violence or offence १६१४, १८, १९, २०, सीमवृक्ष a tree serving as a boundary-mark २१, ७६, ८६, ८८, ८९, ९०, १७९८, ९९,। १८००,५०, १९०४, २२. सीमसाक्षिन् witness with respect to the Page #737 -------------------------------------------------------------------------- ________________ Indes of the important sanskrit words 153 boundary ९३६. । सुकपर्दा wearing fair braids ९९३,१००८. सीमसेतु . bridge or causeway serving asa | सुकिंशुक well made of Kimstuka wood १०... ___boundary ९२९. सुकुरीरा wearing a beautiful head-dress ९९३, सीमा a boundary ९२५, २६, २९, ३३, ३४, ३५, १००८. ३६, ३७, ३९, ४०, ४२, ४४, ४५, ४६, ४७, सुकृत a righteous deed ६०३, ९३७, ८१,८३, ५०,५१,५४, ५६, ५७, ५८, ६०, ६१, १८२३. ९१, १००१, ०७, १२५४, १६६८, ७१, १७०४, सीमाकृषाण ploughing on the • boundary ५१, १८३७, ४१. ९५, १९०४. ९४०,६२. सुकेत benevolent ९९.. . सीमान्त extremity of boundary ९५०.. सुख happiness; pleasure ८६०, १०२७, २९, सीमान्तवासिन् a resident of the extremity of ५१, ७६, ११०९, १४,१९, १७२७, १९१७,७६, ___boundary ९३६. . .. ... . . ८१, ८४, ८५. सोमापहारिन् one who takes away boundary- सुखावस्थ rich and prosperous gentleman marks ९२९.. १०३८,३९,४०. सीमाप्रवर्तक one that serves the purpose of a सुगु abounding in cattle १००३. .. . boundary-mark ९६१.. सुत a son; child; offspring ६६२, ६५, ७४, : सीमाबन्धविनिश्चय the determipation of boun- ७, ९३,७०६७ .८, १०, ११, १२, १६, daries ९४९. ९६, ८०५, ०६, ३४, १०४५, ५९,७७, ८४, सीमामेत्तृ a destroyer of boundary ९२५. । ८९, १०१, ०५, ०६, १८, १९, ५१, ५९,६८, सीमानान्ति doubts regarding boundary ९५.. ८०, १२०१, ०२, ३४, ५१, ६६, ७८,८४, ८६, सीमामध्य a boundary separating two conti- ८७, ८८, ९०, १३००, ०४, ८,०९, १०, १६, ___guous fields ९४६, ६०. २२, २८, २९, ३१, ३४, ३८, ४२, ४७, ४८, सीमालिङ्ग a boundary-mark; land-mark ९३४, ४९, ५०, ५२, ५५, ५६, ६४, ६५, ७२, ७३, ७४, ७६, ७७, ८४, ९१,९४, १४००, ०२, सीमावरोध people living on the boundary | २८, ५०, ५८, ६२, ७९, १५१७, २३, २७, २८, line १६२०. २९, ६५, ७३, ८७, ८९, १६४०, १९८२, ८४, सीमावाद a dispute about boundaries ९३५, ८५,८८. ४९. | सुतगामि(धन) (property) inheritable by a son सीमाविनिर्णय see सीमनिर्णय १७७३.. ११४७. सीमावृक्ष see सीमवृक्ष ९३३. सुतगामिनी (a-woman ) having sexual interसीमासंधि the meeting of two boundaries | _course with ( her ) son १.१४. ९३४,३७. सुता a daughter १०२७, २८, १२८५, ८८, ९४, सीमोल्लङ्घन the transgression of a boundary १३२९, ७४, ७६, १८७४, १९४१, ६६, ७१. ८९१. सुतेकर performing (recitation of certain सीर a plough ८५२, ९२३. texts ) at the preparation of the Soma सीरपति lord of the plough ९२४. ११२१. सीरवाहक a cultivator of the soil ८३५, ५२. सुत्य N. of a sacrifice ७७२. . सीस lead १६७५, १७३४, ४७, ६७, ६९. सुदास N. of a celebrated king of the सीसक lead ६०९, २६. Tretus ८११. सुकन्या N. of a daughter of Sargāta and | सुनन्दिक N. of a Brāhmana १३७६. wife of the Rshi Cyavana 100c. सुनन्दिका N. of a woman १३७६. Index 20 Page #738 -------------------------------------------------------------------------- ________________ 154 Vyavaharakanda सुन्वत् the officer of & Soma-sacrifice ६००, ११२०. सुपत्नी a woman having a good husband or lord ९७८,९१, १००५. सुपने eagle १९६. सुपर्णिन् Garuda ६०४. सुपुत्र & good son १००३. सुपुत्रा having good or many sons ९८३, ८६, ९४, १००७. सुपेशस् having beautiful appearance ९७९, १००६. सुप्त slept anleep १०२६, ९८१७४५,४६, १८८५, १९३०. सुप्तादान abduction ( of a maiden ) while asleep] १०३४. सुमनस्] having a good offspring ९९१ १००१ ०७, १९८०. सुप्रजा see सुप्रजस् १००२, ०४. सुब्रह्मण्य & particular recitation of certain Mantras १२३६, १९८०. yam possessing good fortune; lovely; a form of courteous address to women. ६०५, ९७७, ७८, ८३, ८६, ८७, ९०, ९७, १००१, १२८४, १५९५, १८३६. सुभद्रिका a courtezan ८४१. सुभसत्तरा having more beautiful buttocks सुरगण a host of gods १०३०. सुरण joyous ९७०. सुरत coition १८९१. सुराध्वज the sign of a tavern १६०६, ०९, २७, १९७०. सुराप & drunkard ७७२, १६२७, ५३, १९४३. सुरापान the drinking of spirituous liquor १००१, ०२, १२५३, ६०. सुषुति easy birth ९८०. ९८६. सुमति good mind or disposition ९६९, ७० ७४,८१,९७, १००१, ०२, १२५८. सुमना N. of a woman १०२८. सुषूमा bringing forth easily ९६९, ९३. सुसंकाशा of beautiful appearance ९६५. सुसंस्कृत well-tilled; well polished ९५४ ६१, सुम्न wealth; benevolent १८९३. १०२३, ५९. सुयाश्रुतरा & (female) who receives excessive सुसभेय skilful in council or company १२५८. sexual embraces ९८६. सुसेक capable of irrigation ७८७. सुस्थ well established ७१०, ८४४. सुहृद् a friend ७२५, २७, ८६, ८०८, ६१, १२५२, सुरस्थान & temple ९४६. सुरा & spirituous liquor; wine ६८५, ९५, ७१५, ९९४, ९५, १०१६, २२, २५, ८५,१५९१, ९२, १६१०, ६५, ८२, १८९३. १५९२, ९७, १६०३, ०६, ०९, २७, ८७, १९७०. सुरापी ( woman drinking spirituous liquor १०१६, २१, ८७, १११३. सुरालय & temple ९५०, १८२३. सुराष्ट्र N. of a country ८६२. सुवर्ग heaven ६०१, ११६१, १३८५. सुवर्ण brilliant in hue; gold; & golden coin ६११, ३२, ३७, ७९५, ८०८, ५५, ६४, ७३, १००७, ३७, ११६५, १३७५, १६१०, १४, १८, ६८, ६९, ७२, ७४, ७५, १७१६, ३४, ४७, ५०, ६७, १८२३, ३५, ४९, ५४, ८४, १९२२, ६६, २६८, ७३७६. सुवर्णकार a goldsmith १६७४ १९६६ सुवर्णमाषक a particular weight particular golden coin १६०९. सुवर्णस्तेय the steeling of gold ( one of the five Mahāpātakar १६०६, १७०२, ६६सुवामा prolifies well-productive ९९७. सुविचित well-thought or inquired] १९१८. सुवेश N. of the son of Ureast १३७७. सुशेनस् very gracious or kind; very dear १३२९, १९३०, ७०, ७८, ८६. सुहृद्वध murder of a friend ७५१. सूकर apig ९१०, १७, १११३, १६१७, १८११,३४. सूकरयोनि the species of pig १५९२. सूफ़ Vedika hymn १२. ११६२, १६५६. Page #739 -------------------------------------------------------------------------- ________________ Indow of the important Sanskrit words 165 सहम fine; excellent १६१४, १७३५, ४७, ६७, ८६२, ९२४, २५, २६, २८, २९, ३०, ३१, ३२, १९३१. ३३, ३७, ३८, ४०, ४२, ४३, ४४, ४५, ४६, सूचक an.informer ८७४. ४७, ५५, १२२२, ८६, १६०९, १३, १९, ३८, सूची.. needle or any sharp-pointed in- | ४६, १९२४, २५. . ....... strument (used for punishing criminals) | सेतुच्छिद् a destroyer of dike ९२९. , १६८७. सेतुबन्ध the forming of a causeway or सूत a particular mixed caste १००९, ११०५, ____bridge ९२६, २८, ३०. ८५, १२३४, ८७. सेतुभोग eircumference of the bridge ९२८, सूतक impurity caused by child-birth १३७४, २९. | सेना N. of Indra's wife १.०५. . . . सूतपुत्र the son of a charioteer; N. of / सेनानी a leader; general १८९५. . Karma ८१८. सेवन enjoyment ७९४, १६२१, १९३६. . । सूतिका (a female ) recently delivered ९०५, सेवा service; enjoyment ११२७, १६०३,१९७२, १५, १९, २०, २६, ११०६, १६८७. ८६. सूत्र a thread; yard ६१०, २३, ३०, ७८७, ८९९, सेव्य one capable of being stirred up when . १००९, १६७०, ७३, , ७,१७१४,३३, approached himself by a male (one of १९३८,६६, ७०.. the 14 impotent men ); to be guarded; सूत्रसवन a particular sacrifice १.१६. enjoyable १०३२, ७९, ९४.. सूनरी merry ९६३. | सैधक made of the wood of Sidhralca tree सूनु ason ७१०, ८३९, ९६८, ७०, ८९, ११५८, १६६७. ५९,६०, १२३८, ५८, १९८४. सोदक vide समानोदक ८९६. सूर्य the sun or its deity ८०९, ९००, ६४, सोदय with interest.६३१, ५१, ५३, ५५, ७३०, ... ७२, ७७, ९५, ९७, ९८, ९९, १००३, १८३६, ३२, ४६, ४८,५१, ५२, ५३, ५४, ५६, ८३२, ... ३९, १९०२, २०, २१, ७७, ८०.. . ५०, ७८, ८३, ८७, १४४७, १६११. सूर्यपत्नी sun's wife ९९३... . सोदर ३ uterine brother or sister ८९६, सूर्या the daughter of Surya or sun (also १४.२७, २८, ६२, १५१९, २३, ४१, ४४, ५८, described as daughter of Prajāpati ५९, ६२, १८१२, १९७४, ८४. or of savitr and the wife As'vins or | सोदरभ्रातृगामि(धन) ( property) inheritable by of soma) ८११, ९७२, ८२, ८४, ८५, ९९, a uterine brother १४२७. १०००,०१, ०२, १४२३. सोदर्य see सोदर ८०६, १२८९, १४२६, २९, ६७, सूर्याभिनिमुक्त one upon whom (while sleep- ७३, १५२९,४४, ing ) the sun has set ९९५, १५९१, ९२. सोपकार(आधि) profitable pledge ६३८, ४२, ५०. सूर्याभ्युदित one upon whom ( while he is सोपद्रव involved in calamity ७०८. . _still sleeping ) the sun has risen ९९५, सोपान a stair-case ९२७. १५९१, ९२. सोम the juice of the Soma plant, (also) सुगाल see शृगाल १६०६.. the plant itself; one of the most imporसृगालयोनि see शृगालयोनि १०५३. tant of the Vedika gods; the moon; सृणि an elephant goad ९२३. ... N. of a king the Soma-sacrifice ६००, are the creation of the world 9900. ७९९,८१२,४१, ५८, ५९, ९२४, ६८, ६९, ७०, सेतु an embankment; dam; bridge; tike , ७५, ७९, ८५, ९२, ९७, १०००,०१, ०६, ८६, و سه لمی Page #740 -------------------------------------------------------------------------- ________________ 156 . Vyavahārabinda.... ..। ११४३, ८१, १२९४, १३६४, ८५, १४६४, | । ३२, ९२, १०४२, १५९२, ९३, ९४, ९९, १६०२, ... १५९७, १६००, ०१, ०३, १८३८, ३९, ४५, ९३, ___ ०३, १७, १८, १९,४५, ५१,५६, ५८,६४,६५, १९२०, ३०, ३६, ३८, ७०, ७८. ६६, ६७, ६८, ७१, ७२,८३, ९०, ९३, ९५,९७, सोमप drinking or entitled to drink Soma- ९९, १७०२, ०३, २०, ४९, ५१, ५४, ५५, ५७, _juice ८०३, १६६०, १७२३. ६०,९१, १८६९, १९२९, ३०, ४३, ५६, ६१. सोमपान the drinking of Soma-juice १५९७. स्तेननिग्रह restraining or punishing of सोमपीथ a draught of Soma १००५.. ___thieves १७२७. . सोमविक्रय the sale of Soma-juice ७७२. स्तेय theft ६११, ७६३, ७२, ९५, ८०६, ९२७, सोमारण्य a forest of Soma-plants ९३.. -१००, १११९, १४०५, ३०, १६०३, ०६, ०८, सोमेश्वर N. of a person १३७६. ०९, १३, १७, १९, २७, ४१, ४८, ५६, ६४, ६५, सोम्य N. of a Rshi १६५६, १९८२. ७०, ८७, ९१, १७०२, २१, ४४, ४५, ५०, Alfa a patronymic cxe. ५१, ५२, ६१, १८४८, १९२३, ७०. सौत्रामणीयाग a particular sacrifice in honour स्तेयदण्ड punishment for theft ७३. of Indra १६१३. ९२०, २९, १६७४,८४, १९०४. सौदायिक that which is given to woman at स्तेयिन् a thief १६२७, १७६०, ६४. her marriage by her father or mother | स्तोम a vaidila song of praise६२९, ३४,८१४, or any relative and therefore becomes । ५१, ५२, ९०२, ७५, १०००, १८९८, १९०.. her property; a marriage gift ८०३, स्त्री a woman; female slave; wife ६०,२१, १२३१, १४२८, ५३, ५५, ६.. २६, ३१, ३५, ५४, ६८, ७७, ७९, ८०, ८३, सौदास N. of a king of the solar race १२८५. ९२, ९६, ९८, ९९, ७००, ०२, ०३ ०८, ११, सौबल a patronymic of Saluni ८१९. १२, १३, १४, १५, ६४, ९२, ९९, ८०३, सौभग auspicious ९८५,९७, १००२, ०६. ०७, १७, ५१, ६३, ७५, ९२, ९७१, ७३, ७४, सौभाग्य welfare; happiness (esp. conjugal ८६,९२, ९४, ९५, ९८,१००५, ०६,०७,०८, ___felicity ) ९८४, ९१, १०००,०२, ११०९, १०. ०९, १०, १२, १८, २०, २३, २४, २५, २०, सौमिक a juggler ८६३. २९, ३०, ३१, ३२, ३३, ३४, ३५, ३६, ३७, सौयवसि a patronymic १२६०, ७८, १९८१. ३८, ४०, ४४, ४५, ४६, ४७, ४९, ५०, ५३, सौर vide सौरिक ७०८. ५४,५५, ५८,५९,६०, ६३, ६४, ६५, ६८, ७५, सौरिक due for spirituous liquor (as money) | ७६, ७७, ७९, ८०, ८१, ८३, ८४, ८८,९१, ६६३, ७८, ८०. ९२, ९३, ९५, ९८, ९९, ११००, ०१, ०२, ०३, सौवर्ण golden ९२१, १३७३. ०६, ०७, ०९, १०, ११, १२, १३, १४, १५, स्कन्ध the shoulder; back ८६३, १६६७,१७०२, १६, १७, १८, १९, २७, १२०४, ०६,०८,०९, १८००, २२. २३, ३१, ३२, ३६, ३९, ४५, ४६, ५५, ५८, स्कन्धवाय capable of being carried on one's | ५९, ६७, ७१, ७३, ८२, ८४, ८५, ९७, १३१८,' own back ७८४, १९२२. २३, ७३, ८४, ८५, ८७, ८८, ८९, ९२, १४००, स्तन the female breast १७९४, १८७१, १९८४. ०२, ०७, १५, २४, २७, २८, २९, ३०, ३१, स्तनयित्नु thunder ८४२. ३२, ४०, ४७, ४८, ४९, ५२, ५३, ५४, स्तम्भ a post; pillar १६२०, १९६६. ५५, ५६, ५७, ५८, ५९, ६०,६१, ६२, ६३, स्तम्भक stopping; arresting १९६५. ६४, ६९, ७३, ७६, १५१२, १३, १८, २०, २२, स्तुतिनिन्दा ironical praise १७७२. २४, ५३, ५५,६१,९९,१६०७, ०९, १४, १५, स्तेन a thief ६४५, ७५८, ६४, ७२, ८४३, ९०३, १६, १७, १८, १९, २३, २७, ३८, ४६, ५३, Page #741 -------------------------------------------------------------------------- ________________ Indes of the important Sanskrit wor le ६६, ७०,७१, ८१, ८५, ८७,१७४१, ४५, ५०, १०१०, १४०५, २४. . ५९, ६१, ६४, ६५, ७२, १८३७, ३९, ४१, ४२, | स्त्रीप्रमापण murder of a woman १६३७. ४५, ४६, ४७, ४८, ४९, ५०, ५२, ५३, ६५, स्त्रीप्रसाविनी vide स्त्रीप्रजा १११२. ६९, ७२, ७४, ७६, ८०, ८१, ८३, ८७, ८८ स्त्रीप्रसू see स्त्रीप्रजा १०८७. ९१, ९२, ९५, ९७, १९२१, २६, ३६, ४१, ४४, स्त्रीबुद्धि the female intelligence १०३२. ५१, ६२, ६४, ६६, ६९, ७५, ७७, ७८, ७९, स्त्रीयोनि the womb of the female १०७०. ८४, ८७, ८८. स्त्रीरत्न an excellent woman १०२६. स्त्रीकाम desire or desirous of a woman स्त्रीलोलुप covetous of woman ८६३. ११६६, १६४०. स्त्रीवध murder of a woman १०५८, १११३५ स्त्रीकृत ( debt ete.) contracted by wife ___६७९, ८०, ८२. स्त्रीवृत्ति property or maintenance of . स्त्रीग्राहिन् vide योषिद्ग्राह ६७८. ___woman १४७४, १९५०. स्त्रीधातिन् murdering a woman or wife १६०९, स्त्रीशुल्क fee paid for a woman ६३३, ८०३. ७१. स्त्रीषंसाद assembly or society of women स्त्रीन see स्त्रीघातिन् १६३२. .. ९९२, १५९९. - स्त्रीजननी giving birth to female children | स्त्रीषख friend of woman ९९५. only १०२४, ५७, ११००. स्त्रीस्वातन्त्र्य independence of a woman १३८८. स्त्रीदोष abuses of a woman; offence regar- स्त्रीहर्तृ an abductor of a woman १७६५. ding a woman १०३२, १६१५. स्त्रीहारिन् see योषियाह ७००,०८, ११. स्त्रीद्रव्य vide स्त्रीधन ७११. स्त्रैण concerning woman ९८९, १००९. स्त्रीद्वारज a particular son (a son demanded | स्थल ground; prepared ground १३०, ३३, ___by a woman and so possessed by her) ४०, ४५, ४६, ५०. • १९८२. स्थलज accruing from land transport (said स्त्रीधन woman's property; property of a of certain texes or duties) ७७८, १६१. ____wife ६३५, ७११, ८०३, ०७, ७९, १०२४, १९४४.४७. ३४, ३५, ३७, ३८, ९९, ११०९, ५७, १२२७, स्थविर old, olduge ७९३, ९४०, ६२, १०४५, ३२, १३९२, १४०८, १६, २२, २५, २७, २८, १७२७, १९२७. २९, ३०, ३१, ४२, ४३, ४७, ४९, ५०, ५२, स्थागर made of the fragrant substance ५४, ५५, ५७, ५८,५९,६१, ६२, ६३, ७३, ___sthagara १००.६. १५२७, ५३, १८४८, १९५०. स्थाणु a stump १००२, ०३, ७२, ११२७. स्त्रीधर्म the duty of a woman or wife १०२५, स्थान a place ६२४, ७५०, ५५, ६८, ८२९,४६, १११२, १३, १५,१८. ५०, ५३, ६२, ९२९, ३०, ३१, ३२, १.१८, स्त्रीनिबन्धन caused by wife १०५२. ३६, १११५, १६१६, २२, ४८, ६३, ६५, ८२, स्त्रीपुंसयोग the mutual duties of husband and | ८५, ९०, ९५, १७०७, ९५, १८००, २२, २३, wife १०९२. ६५, ८०, ८७, ९०, १९०९, १४, २४, २७, २९, स्त्रीपुंसवर्तनोपाय the method of behaviours of | ४२, ४९, ६७, ६९, ८३. man and wife ११०६. । स्थानपाल guardian of a place or region स्त्रीप्रजा a woman who brings forth only १९५९. daughters १०२०, १११२. स्थानलेख्य document written in a particular agen having womanly understanding place; writing on marginal space of Page #742 -------------------------------------------------------------------------- ________________ 158 Vyavakarakanda ९९५ ९९, १००५, ०६, ०७, २०, ६४, ६६, ७५, १३९०, १४३०, ७३, १६५३, ८०, १८५०, ७४, ८२. ९६२. स्थायिन् an inhabitant ८८७. स्नुषाग one who has illicit connection_with a daughter-in-law १०६६. स्नुद्दि Emphorbia Antiquorum १९२५. स्थाली 4 dish १२५८, १३८५. स्थालीपाक a dish of barley or rice boiled in स्नेह love; lubricant ( oil, ghee etc. ) ६३०, milk_१३५६. ३४, ७९९, ८०७, ५४, १०४८, १६७८, ८७ १७२९, ५९, १९८५. स्पर्धा competition ९२४, २८. स्पर्श touch ९५८, १७९९, १८१४, १५, ५२, ८१, the previous document ६५४. स्थानिक governor of a place १६८५. स्थापित deposited; established ६२५, ७५१, वावर immovable; immovable property; natural ६३६, ३८, ४९, ५०, ५५, ६०, ७९७, १८०३, ८६, ८९, ९१, ९८, ९२९, ५१, ५५, ८५, ८६, ८९, १९८४. ११४१, ७, १२१९, २४, ३२, ३३, १४४८, ५४, ५५, ६३, १५१३, १८, २६, ४१, ६१, ६२, ८१, ८५, ८६, ८७, ८८, ८९, १६९५, १९२९, स्पर्शन touch १७८६, ९५,९८, १८१४, १९७४स्पर्श a spy ९७७, १८३६. ८८. स्पृश्य & touchable; twice-born १६१०, १९४१. स्थावरक्रम purchase of immovable porperty स्पृष्टमैथुना defiled by sexual intercourse ८८१. ८९६ ९८. नरि स्थाविर old age १०२०, ३१, १३८८, १९७७. स्थिति practices settled rule; reality ६२५ ६५, ७२८, ६०, ६९, ८६९, ९३९, ५१, ५२, ६१, १०४८, ६०, ११०७, ९८, १२०३, १३७३, १४७८, १५७२, १६३१, १७७४, १९२२, २९, ३६, ४२, ७८, ८८. स्थूणा the post or pillar of a house १००१. स्थूरा (स्फुरा) Bee छूरिका १७४९. स्थूलक rough; coarse १६७४. स्यूहकद्रव्य articles of greater value १०३७, : १६१४, १७, १८००. स्थूलसूत्र coarse thread १७४७. स्नातक one who has performed the rite of . completion of the first As' ramd ११६६, १६०६, ६४. स्वाता purified bathed (after menstruation ) १०१९, २०, ५७, ११०२, ११, १३, १२८४, १५२४, १६८५. स्नान bath ८१५ १०२२, २८, १११९, १२४४, १५२०, १९६५. स्नायिन् one who takes bathe १६४८. स्नायु a muscle ९०९, १७४९, १९७६. स्वषा & daughter-in-law ००३, ०४, ८६१. स्फिच् a buttock १८०२, २८. स्फोटन removing १८९१. दिन N. of a man ११५०. स्मर sexual love ९९७. स्मार्तक्रिया an act enjoined in smrti १३२८. स्मृत ordained in smrti १०२७. स्मृति the law books of Manu etc. १९२०, ३५, ४२. स्मृतिवन्ध Smrti scriptures] १५१२. स्यन्दनिका & brook; rivulet ९४६, ५३. स्याल wife's brother ९६४. स्योन pleasant ९८६,९१, १००१, ०२, ०३. स्रोतस् a stream ९०१, ५०, ५२. स्व one's own; property; one's own property ७५८, ६०, ६७, ९६, ८०४, १८, २३, ३९, ९८, ११४१, ४२, ४४, ७९, १५२५, १७२६, २७, ६०, १८४४, १९११, २३, २८, ८८. स्वक see स्व ८०५. स्वकरण bond or document of ownership ७५७, १६७६, ७७. स्वकर्मन् one's own occupation or duty ७७३, ७४, ११९०, १२१२, १७५१. स्वकुल one's own family १२६६, १३५२, ८४. स्वकुल्य one's own kinsman ८०३. Page #743 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words 159 स्वकृता (वृद्धि) (interest) decided by common | स्वभाव nature १०४८, ४९, ७१, ७६. .... ___agreement ६२०. स्वमण्डल one's own country १७६...... स्वक्षेत्र one's own soil ६५५, १२७२, १३०२. ... स्वमातृ one's own mother १२३५, ३६. ... स्वगाकर्तृ uttering the exclamation Svagā स्वयंकृत made or adopted by one's sell (debt, १७९३. priest, son etc.) ७१५, ८३, ८६, १३३४... स्वगोत्र one's own family १२७८, १३२८..... स्वयंकृता made or performed or effected by स्वग्राम one's own village ८९८, ९०१, ११४२, one's self ( interest, boundary) ६३१, १५८९. स्वग्रामिन् inhabitant of one's own village स्वयंग्रसितृ one who voluntarily eats or ९००. partakes १६२०, २८. खगुरि handsome fingered ९६९, ८७, ९३. स्वयंचोपगत ( the son ) who offers one's self स्वच्छन्दगा a debauch; wanton woman ९६१,। . १३४६. १०५८, १११३. स्वयंजात self-born; self-produced (son) स्वच्छन्दव्यभिचारिणी see स्वच्छन्दगा १०५८, १११३. १२८४,८८. वजन a relative ८१७, ६०, १६१६, १८५०. स्वयंदत्त self-given ( said of a child who has स्वजाति one's own caste १२१८, १३६५, १७७९, given himself for adoption ) १२६३, १९, ८७, १८८२. ७०, ७१, १३०९, २०, ३४, ७३,७४, ७५, स्वजात्य belonging to one's own caste १०९३.! स्वतन्त्र independent ६९५, ८३१, ३५, ३६, स्वयंवर self-choosing of a husband १.२२. " १०२७, ३१, ५९, ११५७, १२८४. । ४२, ७८. स्वत्व ownership ८९९, ९००, ११२५, ४२, १२२४. स्वयंवादिन् one who willingly enslaves स्वदान the giving of one's own property | himself ८१७. स्वयमर्जित acquired or gained by one's self स्वदारनिरत attached to oue's own wife १०८१.. (property ) १२०४, ०५, १३, १५, ३०, स्वदासी one's own female slave ८३७. १५६८,८७, १९२२, ८८. स्वदित free from sin; one who has become स्वयमागत one who has spontaneously offered eligible for heaven १५९५. himself ( as son ) १३७५. स्वदेश one's own place or country १६७१, स्वयमाप्त acquired of one's own accord " ७८, १७३१, ४८, ६१, ६२, ६३, ७३, १८४७. (property) १२२४. स्वद्रव्य one's own property ७५५, ८०५. स्वयमार्जित acquired or gained by one's self खधन see स्वद्रव्य ६६२, ६५, ७२७, १२२०, १५५५. - १२०७. स्वधर्म one's own duty ८१९, २९, ३१, ३९, ६५, स्वयमीहितलब्ध acquisition made solely by ७४, ११८५, १२४४, १३०४. - one's own effort १२०५, १२, १९८४... खधा libation offered to the Manes ११८४, . खयमुत्पादित son begotten by one's self १२.५, . १२४५, ५१, ५२, ६९, ८१, ८८, ९४, १३२७, ६५, ६८, ७२, १३५०, ५१. - १४७१, १९००. स्वयमुद्बद्ध voluntarily hanged १६१५. स्वप्न dream; sleep ९९५, ९८, १०२९, खयमुपगत a child who offers himsell ११०६, १५९१, १६८५, १८४०, ९३, ९७. voluntarily for adoption १२७९, ८४. स्वप्रतिपन्ना(वृद्धि) vide स्वकृता(वृद्धि) ६१०. स्वयमुपनत see स्वयमुपगत १२८३. खबन्धु one's own relation or friend ७६७. : स्वयमुपागत see स्वयमुपगत १२६५, ७८. Page #744 -------------------------------------------------------------------------- ________________ 160 . . Vyavaharabānda खवमुपात self-acquired ११७५. | स्वांशदायक (a surety ) giving one's own स्वयम्प्राप्त acquired by one's self ८०३. share ६७७. स्वयम्भू N. of the first Manus self existent | स्वातन्त्र्य independence ६९५, १०२०, ३१,४५, ८२१,११८४, १२७९, ९०, १९२८, ६६, ८४. __५८, ७६, ८३, ९८, ९९, १११२, १८, स्वयोनि womb of one's own caste ११८५. १३८८, १४५५, १५५५, १९७७. . . स्वर voice १६८३, ८५, १७४१, ५३. स्वादुक a debtor ६७७. स्वरिक्थिन् one's own heir १२३१. . स्वाध्याय one's own lessons or Veda १२८४, स्वर्ग heaven ६०३, ०४, ०६, ७३५, १००९, १०, १६४८, ५१,१७६०. २०, २३, २४, २५, २६, ५२, ६०, ६३, ७५, खाध्यायिन् reciting one's own Veda १६०८, ७६, ७७, १११३, १४, १५, १६, १७, ४८. ८५, १२५३, ८१, १३४८, ७६, १६६८, ९२, स्वामिकर्मन् master's work ८१७. १७०२, ०४, ५१, १८९६, १९२९, ७९, स्वामिगामिन् returning to the owner ८८८.." स्वामित्व ownership ११७५, १२८७, १७६९, ९४. स्वर्गत being in heaven; dead १३७७. स्वामिदत्ता given by a master १११०. .. स्वर्गलोक heaven १०२८, १११५. स्वामिदोष fault of the master ८४९, ९०३. .. स्वर्या heavenly 4 ........ स्वामिन् an owner; master; heir ६४०, ५०, स्वर्ण gold १७६७.. ..... ५३, ५८,६०, ७२, ९२, ७०८, ०९, १४, २७, खणकारक agold-smith १७६७. ५२, ५५, ५७, ५८, ६१, ६३, ६५, ६६, ६८, वर्यन् going to heaven ११६२. ८०३, ०४, २१, २९, ३०, ३१, ३२, ३३, ३४, स्वर्यात gone to heaven; dead १४७१, ०९, ३७, ३९, ४३, ४७, ५३, ५४, ७२, ९७, ९०४, १५२३, २६, २७, २९. ०५, ०६, ०७ ०८, १, १२, १६, १८, १९, खर्विद् bestowing light ११६०. २०, २१, ३१, ४३, ४६, ४७, ४९, ५४, ६०, स्वलिखित any doenment or receipt written ६१, ६२, १११०, २२, २७, ४२, १२२७, in one's own handwriting; a document १३४८, ७२, १५२२, ६९, १६०९, १२, २१, in one's own hand ६७९. ४९, ६६, ८९, १७६०, ६३, ६५, ६६, ९७, स्ववत्ता possessing property १४२५. ९८, १८०७, ०८, २०, २९, १९१३, २२, स्ववर्ग one' own group १२३३. २८, ३०, ३१, ३३, ५३, ५९, ६२, ७५, स्ववर्ण one's own caste १५६८. ८६, ८८. . स्ववित्तकारवः those who earry out artison | स्वामिप्राणप्रद (aslave) who protects the work with their own capital १६७३. ___life of his master ८२३. स्वशाखाविधि one's own branch (of Veda)| स्वाभिमाग share of an owner ९६१. १२७८. खाम्य ownership ६५३, ७८६, ९३०, १०४२, ५९, स्वस a sister ९६३, ६६, ६९, ७२, ७७, ७८, ९१, ११४२, ५७, ७३, ७५, १२२१, १४५५, १५१७, ९८, १.०५,०८, १०, १२६० १४१५, ६३, २३, १८४८, १९८८. १६३५, १७९०, १८३६, ४०, ७४, ९०, १९१९. स्वाम्याशा master's permission ७८८, ९०. स्वस्ति wellbeing ८०९, ९२३, १००२, ५९, स्वायम्भुवो मनु: N. of the first Manus the son १३६४, १९२४, ७२. of svayambhu १३१९, १७५२. स्वस्रीय a sister's son १४५०, १५१३, २६, ९७. स्वार्जित self-aequired १५८९. वहरण confiscation of property १६०५, स्वार्थ one's own property ९५५, १५७३, १९६४, खांश one's own share ६६७, ७७. ८३. Page #745 -------------------------------------------------------------------------- ________________ Inder of the important Sanskrit words 161 स्वाहाकार recitation of Svaha. १००८. ९३, ९५, ९९, १००२, ०४, ०६, ०७, ११४४, स्वीकार sceeptance ८९०. ६०, १२६१, १८९६, १९०२. स्वेच्छादेय to be lent or given according to (हस्य sacrificial food ८१९, १२४४, १५९५,१९०१. ___one's own choice ७८६, ८०३. इन्यदाति conveying or presenting oblation स्वैरिणी a wanton woman ७०२, ०३, १५, ___to the gods ( said of Agni) १९.1. १०१७, २६, ८८, ११०३, ०४, १२८४, १५९३, हव्यवाह fire or the god of fire १९६३. १८८३, ८८, १९७८. हस्त the hand ६.१,०२,०५, ८९, ७०६, ३५, स्वैरिन् unrestrained or adulterous man१५९३. ३६, ३९, ४५, ५५, ८८५, ९७, ९२१, ५५, ६२, खोपशा having beautiful locks of hair ९९३, ८५, ९७, ९८, १०.१,०३, ०६, २३, ३५, ३६, १.०८.. " ५९, १११०, १२७०, १३६४, १४३०, १६१७, हंस .gander; swan १६०६. १८, १९, ५३, ५६, ७०, ७२, ७४, ७८, ८०,८३, हत killed ७५५, ९४, ८७९, ९१८, ४३, ९६, ८५, ८७, ९७, १७11, १३, १४, ५२, ६०, ६२, - १०५३, ६८, १२५९, १६१५, १६, २१, ४०, ६५, ९६, ९८, ९९, १८०३, १५, २४, २९, ३०, ४७, ५३, ५४, १७९८, १८१३, १४, १९२३, ६४. ३२, ३५, ३८, ३९, ४८, ५०, ८९,९१, ९५, इतपुत्र one whose son or sons have been ९९, १९०१, ०२, ०४, २२, २५, २९, ४३, ५८, killed १९६४. . . .६५, ६६, ६७, ७९, ८८. - इतभूमि place where the death occured १६१६. हस्तगृह्य one who has taken the hand १८३८. - हनु the jaw १६००. हस्तग्राम a husband ९७८, १००४, १२५७. हनूमत् N. of a monkey hero or monkey- | हस्तमाह see हस्तग्राम १२५४. . .. deity १३२९. हस्तिन् an elephant ८१४, ५४, ९१९, २०, २४, हन्तव्य to be slain or killed १६४६, ५१, ३२, १६१२, १८, २१, २९, ५१,७२, १७१३, हन्तु a killer; murderer ८६२, १६००, १२, १९२९, ८३. २६, ४८, ५०, ५१, ५३, ५५, १७४२, १८३२. इस्तिप elephant-driver ९०३, १८२७. इय a horse ८४०, १८१०. हाटक- gold ६३४. हर N. of Siva; seizer १३७७, १७५८. हान the act of abandoning १९७२. हरण appropriation; seizure ८०७, ९४२, ५२, हानि loss ६७७, ७०५, ६६, ६८, ६९, ८५, ८८४, १४२८,६१, १६१९, २१,५३, ६८, ७०, ७२, ८५, ९०, ११, १५८३, १६11,७४, १७२८, ८४. १७११, १२, १३, १८, ३८, ४९, ६१, ६६,१८९१. हारक seizer; thief १६१२,५०, १७०१. हरि N. of a deity १९७०, ७९. हारिन् see हारक १७३६, ५८, ६५, १९६६. हरिण a deer १८३८. हारीत N. of a Rahi १६६५, ६६. हरिन् a monkey १३२९. हार्य to be appropriated १९५०. हरिश्चन्द्र N. of a king १००५, १२७८. हास्य laughter १०८५, ११११, १८८५, १९०६. हतब्य to be taken or seized १२४३, ४४. हिंसक a destroyer; injurer १६१८. हर्तृ a robber ७६१, १६२९, ४६, १७११,१३,६०, हिंसन see हिंसा १६५५, १८२०, १९३३. ६५, १९२९. हिंसा killing violence; injury ७१३, ९. हम्यं a large house; palace ७८७, ९०. ९०३, ०६, ३०, १९, १६०४, ०५, ०८, हर्ष joy १०२०, १७९१, ९२. १२, १७,२०, २१, ८०, १७९५, १८००, ०४, ०८, हर्षदान a gift through joy ८०७. १०, ३४, ५०, १९२५. . हलाहल a kind of deadly poison १९६५. हिंसित injured ६०४, १४६४, १९७६. हविस् an oblation ६०४, ८५८, ९०३, ६९, ७, हिंस्र injurious; mischievous १०५६, १६१९, Page #746 -------------------------------------------------------------------------- ________________ 162 Vyavahārakānda s ५३, ८३, १९३०. .. हीनेश्वर wanting ownership ८१८, १३९१. । हित beneficial, wholesome ८६१, ६३, ६७, हुकार the sound Hum (expressive of con: ६८, ७४, १०१६, २०, २८, २९, ७५, ११०७, tempt ) १७९१. १४, १७, १९, २७, १३२९, १५९६, १६४६, हुत sacrificed १२८३. १७०१,१८४१,१९२६, ३१, ३५, ७८,७९, ८३. हुताश fire १९६६. हिताभङ्ग the breaking of adike १६९८, १९२९. हुताशन fire १११५, १९४०, ६५. हिमवत् snow-clad १२८७, १९२०, २१, ८६. हृत appropriated; seized ७४१, ४८, ५३, ५५, हिमशैल the Himalaya mountain १९६६.. ६४, ८८, ९०, ९०८, १६, २०, ५२, १०८५, हिरण्मय golden ८८८. १४००,१५७४,१६६८,१७४१, ४९, ५७, ६३, ६५, हिरण्य gold ६०६, ०९, १०, २१, २६, ३०, ३५, १८३१, ३३, ५०, १९५८, ६९, ७६. ५२, ५८,८१, ७२६.३१,४२, ४३, ८६, ८७, हृतस्व one whose property has been appro. __८१४,६१, ६३, ९९, ९०१, २४, ७४, ९३, ९८, ___priated १९६४. १०००, ०५, ०७, ३०, ११२१, ४२, १२६०, हृद् the heart १९७७. १५८९,९२,९६,१६१४, १८,६१,७१, ८२, १७४५, हृदय the heart ८५८, ९९८, १०७६, ७७, १६०३, १८००, ४९, ९६, १९०१, २३, ४०. __ १५, १८३६, ९५, १९२१, ६४, ६५, ८३, ८५... हिरण्यय golden ९९५, ९९. ..... , हृदयश्रिष clinging to the heart ९९६. हिरण्यवर्ण golden coloured १.०१. . | हेति a missile; weapon ६३०, ९०२,०३, १४६४, हिरा a vein ९९६, १२५९. १६००, १८३२. . हीन low; degraded; base; aslave;destitute; हेतु cause ६६९, ८९८, ९९, ९४९, ५४, ११०२, __deprived of ६६०, ६१, ७७, ७२९, ३७, |. '२७, १६५१, ८५, १८२९, ३२, ३४, ९५, ५४, ६०, ८१, ८१९, ३५, ५६, ६२, ७८, ९८, १९१३, ३६, ३९, ८५, ८६. ९९, ९०८, १६, ३०, १०१५, २५, ४२, 111३, | हेमकार a goldsmith ७८७, ९०, १७०८, १९३०. १३४९, ५१, ७३, १५१७, २९, १६४५, ४८, हेमन् gold ६०९, ५८, ७५०, ८४, ९०, ८१३, १५, ५१, ७३, ७५, ७७, १७२९, ३२, ३७, ६५, ७२, ९९, १५१३, २६, १६४६, १७५९, १९६७. . ९०, ९६, ९८, १८१४, २४, ४८, ४९, ७६, ८६, हेममाष a golden Mas'a १९६७. . ९५, १९२४, ३२, ४२, ४३,७०, ८८. . हैरण्य golden १६२८, १९२७. हीनकर्मन् neglecting customary rites or होढ stolen goods १५८१, १६४७, ९६, १७५१, - religious acts १६६०, ८३, १७२५. ५२, ५३, १९२९. हीनक्रतु one who neglects to sacrifice १७२३. होतृ an officiating priest ६०४, ७७५, १२, हीनक्रय purchase(of a commodity)at a lower ८११,९९५,१००४,०९,११६०,१२५८,७८,१८३८. price than its real value ८९१,१६७४... होतृक an inferior Hotr priest or an हीनजाति of low caste ७२३, १०२३, १६८३. assistant of the Hotr ७९२.. . हीनमूल्य low price ७५७, ६०, ६३, ६४,८८९,९८, होम the act of making an oblation to the . ९९, १६७७, १७६४. ___gods १३६४, १९२४. हीनयोनि low birth or origin १२८४. हद a lake; pool ९२४. हीनवर्ण of low caste; out-caste १७७०,७१,९६, ह्रास diminution; decrease ६६०, ..., १८४२, ४६, ८७. १७३०, ६३, ६७. हीना an abandoned ( woman ) १०८४. हीतमुखिन् shame-faced ९९२, १५९९. हीनाङ्गी defective in limb १०२२. | हृीदत्त a gift through bashfulness ८०८. Page #747 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit Words. अंश & share; part; inheritance ६७९, ९०, ७१५, १६, २४, ३२, ३४, ३७, ७१, ७२, ७३, ७४, ७५, ७७, ८०, ८१, ८४, ८५, ८७, ८८, ८९, ९०, ८६१, ७५, ९३, ९६,९९,९०१, ४७, ६१, १०७२,८८, ९६, ११४१, ४६, ५९, ७१, ७२,८४, ८५, ९०, ९१, ९२, ९९, १२०१, ०७, १२, २०, २३, ३९, ४०, ४१, ४३, ४४, ४५,४६,४७, १३१०, २४, ४७, ४९, ७४, ९१, १४००, ०१, ०३, ०४, ०८, ११, १३, १४, १६, १७, १९, २१, २२, २८, ७०, १५१८, २४, २६, २७, ४१, ४३, ४४, ५४, ५५, ५८, ६०, ६१, ६९, ७१, ७२, ७५, ८४, ८५, १६७१, ७५, ७६, ८६, १७२८, ४७, ४८, ६७, १९००, ०३. अंशक & share; small share १३७५, १७६७. अंशकल्पना division; allotment of shares ११९०, १२२४, ४१. अंशग्राहिन् a co-heir १३८९. अंशप्रकल्पना see अंशकल्पना ७७६. अंशप्रदान allotment of shares १५४३. अंशभागिन् entitled to a share; a co-heir८७७, १३५१, १४०१. अंशभाज् see अंशभागिन् ८७७, ११९९, १३६५, १५५२, १६७१, १९१७. अंशम् partner; associate ११४१. • अंशहर see अंशभागिन् १२३९, ८८, १३३८, ५५, ७३. अंशहानि a decrease in the share १२५०. अंशहारिन् aee अंश HE १५४१. अंशित्व the state of a sharer ११७९. अंशिन् see अंशभागिन् १२६४, १४५०० अंशुक a garment; cloth १७३६, ९६, १८१६, ३४. अंस the shoulder १६६४, १७९६, १९८१. असत्रकोश having a cask for its tunie (probably a Soma filter ) ९२३. Index 1 अंहस्वत् sinful १६०३. अंहुर distressed; sinful १५९१, १६०३. अऋगता non-indebtedness १३५६. अकन्या not a virgin; a maiden who has lost her virginity ८८२, १०९७. अकर free from tax ९३२, १६६६, १९४४. अकर्मन् non-performer of religious duties or sacrifices ८१०. अकर्मिन् see अकर्मन् १३८७. अकाम reluctant; unwilling; not desiring ६५१, ५५, ८०, ८१७, ६२, ९१४, १०२०, ३४ ३६, ९७, १११०, ४७, ४८, १२०५, १२, १३ २०, ८६, १६२७, १७५२, ६२, १८४८, ४९, ५०, ६६, ७८, ८३, ९२, १९७६, ८४. अकारण without cause or reason ८१७, ४४, ११४९, १३०९, १६३४. अकारिता ( वृद्धि) (interest ) not stipulated; not agreed upon ६३३. sw a criminal or improper action; evil doing १०७७ १११६, १३९४, १६०३, ५३, १८८७. अचल improper time १६८३, १७५३, १८२१, - ३४, ८०, ८९, १९२७, ७५. अकिञ्चन an indigent man १७२८, १९२७. अकूपार unbounded; sea] १८३८. अकृत invalid; not made १२३२, १६१७, १८४०, १९८३. अकृतदार unmarried १३७७. अकृतस्त्रिय unmarried १२८५. अकृता (दुहिता) a daughter who has not been made putribd] १३००, ५०, १५१६. अकृता ( वृद्धि:) see अकारिता ६१०. अकृष्ट unploughed; untilled; a waste (piece of ground) ९४४, ११८१. Page #748 -------------------------------------------------------------------------- ________________ व्यवहारकाण्डम् रुप निक्षे मूल्य पृष्ठं स्तम्भः पंकिः मशुद्धम् शुद्धम् पृष्ठं स्तम्भः पंकिः अशुद्धम् शुद्धम् ६.१ १ २७ न्मत्रे न्मन्त्रे १४३ १ २५ रूप " " ३० रज्या रज्ज्वा ६४४ २ ११ वृत्तो वृत्ते " " ३१ विधते विधत्ते ६४७ , ३१ निक्षे ६०२ २ २ त्वर त्वत्प्र . ४९ , ३ विधि विधि ६०३ , ४ रिप्यन् रिष्यन् ६५१ १ १ *ऋण ऋणं " " २१ पाशव पाशव ६५२ , १६ रुपा रुप ६०५ १ ३० भ्याशाम् म्याशाम् ६५३ , ११ त्यादिपरि त्यादि परि " " ३२ शुद्ध शुद्धि , २ २३ स्विति स्त्विति , २ २ वाभ्या वाम्या ६५६ १ १४ दिक दिकं .. " , १६ दि प्रका' दिप्रका .. ६५९ ॥ ३२ विक्रि . विक्र . ६०७ १ २८ ८१५२ . +८.१५१ " २ १९ दिगु ६०८ २ २ भदिति . भूदिति " , २७ धनी धनी " , २० चार्तुव चातुर्व ६६० १ २ धो ऋ ६०९ , ६ रीतीना .. रीतीनां ६६१ २ २० त्यादि दा त्यादिदा ६१० , १० घ्यादिना २. व्यादीनां . ६६६ -२५ स्तीति ...... स्तीति। ६१२ १ ३४ पुर्व २ ८ *स्वध ला स्वधनला ६१४ , ८ स्मृतिर । स्मृतिरि ६७ , २१ मुपेत्य मुपेत्य . , २ ४ मुल्य ६६९ १ १० णवत्वा णत्वा ६१७ १ ५ पृद्धिरा . वृद्धीरा , २ १४ गामि ष . गामिष ,, २ १४ षेध्यते बिध्यते ६७० १ १८ *दश ६१९ , ६ ऊह्य . . उह्य ६७४ ,... ३१ तत्त +त्तत्तु " " २० मूल्य मुह्य , २ १४ *प्रतिभः । २८ स्वरुप स्वरूप ६७५ १.१८ तःसो तः सो .. क्षीणं क्षीर ६७६ , २५ पतिभू प्रतिभू ६३४ १ २० पाठो . षाष्टो ६७८ , ५ चेत्य : . चेत्यर्थः [एतत्पाठानुसारेण " , १९ यावत् स्थि यावस्थिपाठभेदा अपि ६७९ .. १३ तिष्टत कल्पनीयाः] ६८० २ १४ व्यादि व्यादिः " " २२ षष्ठि । ६८३ १ २६ . अन्यथा . अन्यथा . ६३५, ११ शास्त्र शाखाह ६८४ २ १३ पौत्र पौत्रै ... , २ १० कार्य । काय , २२ भक्ता थे भक्ताचे ६३७. १ ३३ क्रियत . ६८५ १ १० मवस्थे मस्वस्थे .. ६३८ २. २७ तिष्ट ... ___". " २८ गोणी . गणी ६८८ , २२ थैव च । ६३९, ३० ताधी' । ताधौ, ६९१ , ७ ऋणा ६४१ १ १२ स्वत्त्व स्वत्व ६९४ , ३ वुत्तौ वृत्ती । ६४२ २ ३ भोगस्यो । भोग्यस्यो । ६९५ , २४ वश्मेनि +वेश्मनि + एतच्चिदाकिता शुद्धिः पादटिप्पण्या द्रष्टव्या। प्रतिभूः तिष्ठत षष्टि क्रीयत तिष्ठ Page #749 -------------------------------------------------------------------------- ________________ पृष्ठं स्तम्भः पंक्तिः भाद: अबर पृष्ठं सुखम्भा पंक्तिः अदच शुबम् ६९८ १. १ कुत कृत , ७५० र २९ न प्र +नप्र0 ६९९ ॥ २९ निस्वा निःस्वा .. ७५२८ त्यादि ध; त्यादिध, " २ ७ अभा.. .: अभा.३९, ७५३ : १- ३१ अन्यस्मिन् +अबुष्मिर ७०२ , ६ गाह : ग्राह.. ७५४ : २२९-३० सवि. २६८ +सवि. २६८, " , ३२ अववत् +अभवत् : वरदराजः . करा (कया.) ७०.४.१ २८ त्यभि . त्याभि . समु. ८८ र्थश्व - पाम (पोऽप) ७०८ , १६ गृहीमात्र, , गृहिमात्र, (धं च.) . वरदराजः; ७०९३, १३ गेही ही पोड़प (पाप) समु. ८८ र्थश्च ५११ ॥ ३५,३७ शातू ( शन) +विंशात् (विंशत) 2. ( च) , ७१५ .३५ चार +चाट . " : ३६ नप्रा . +अप्रा : ०१६ , २७ त्तद्वि: +तदि . ७५८ १.२३ सार्वा ... सर्व ७१७ १.१७ मत्त्व . मत्व , २ २९ स्तद्र. : स्तव ... " २ २३ दयशं यं शं . ७५९ : , ३५ दण्डो ( दण्ड्यो)+दण्ड्यो (दण्डो) ७१९ १.१२ स्वत्त्व ... स्वत्व : ७६० ॥ २३ ता.: . तथा ७२१ २ . २६ ग्रहF 7 गृह ८ ७.६६१. ज्ञानाता ज्ञाता :.. ७२४ १ ४ तच्चऋ : तच्च ऋ... ":२८ शुध्यो शुद्भयो । ७२६१ सुह्य , सुहृ ., ७६८ :१० क्रमा क्रया " २६ त्रणी +त्री .. ७६९ १.२० तया ताया , ." "२७,२८ (यत्री दाप्यतेऽर्थ +( यत्रर्णिको , ७७१ : २ तत्र चे तत्र चे . स्वं). दाप्यतेऽर्थ ), ७७२ २ २५ तत्तक:- तत्तत्क २. ४ परी.. परि , ७७४ १ ११ विनो... त्विजो .. ७२७.१ ७ न्मुखी... न्मुखी-: . ७७५ "१ क्षिणाक्षिणाः .. ७२८ २९ (त्त), (त्तु) . :" " १० सोमापा सोमोपा ७२९ २ - ३६ विर.. +विर. ७९ . ७७६ २ , ११ १७८ - १८७ ७३. १: १० पूर्वाक्त: पूर्वोक्त ७७७४ रुपा .. . रूपा .. ०३३ ।। १३ नुपपतेः . : नुत्पत्तेः .., ७८०१ २० करोति न करोति: . " २ १७ प्राति प्रति ७८३, १,२ उर्व ऊर्ध्व .. " ".२१ ग्रही गृही . " ....१८ दावि . दावि ७४२ , ४ रैहि हिं. .. . ७८९ ॥ ७ धना धनं ७४३, ३३ तत्स मंदा, तत्समं दा , ७९० ॥२-१३ चर्वि ... चर्वि ०४६ १.१० रेण च रेण लाभानु- ७९१, २८ यथा समु : यथासमु . : सारेण च .. ७९४ १ २ स्वत्वा स्वत्वा । , २, १ माय र्माणाय । , २ । ३ प्रदादा .. " १८ कारो करो ७९६, १.३२ शुनि. . +शुनी. . ०४८ र २१ भूते , भूते निक्षेपे , " , तावुभौ (उभौ उभौ तौ-.. , ,.३२ चेत्तहम्य +चेत्तजिह्म: । : : (तावुभौ). , २ . ३ वृतं वृत्तं .. ७९७ ,१६-१७ न......न्यस्मै। प्रतिश्रुतमन्यस्मै ७५० १ १३ निधय....: निधयः ।, : न देयम्।। " , १५ यथा क. .: यथाक... | ८०० २, ३७ धर्म सं... धर्मसं .... २, ३० धर्म से Page #750 -------------------------------------------------------------------------- ________________ VVV व्यवहारकासम् पृष्ठं स्तम्भः पंक्तिः अशुद्धम् .. शुधन | पृष्ठं स्तम्भः पंक्तिः पशुखम् .. शुद्धम् । ८०७ २.१ स्वति । स्वस्ति or ८६२ ३ ४ निम . . निय . ८०८ : १५ तार्थप्रदा. : तार्यादा ५ अशं अंशं. ८१०. २ , वाह्यः . . यिः .. २. १८ मल म ल्लक । ८१२, १६ दास्था- .. .दास्याः ८६३, १३ व्यत्रानो व्यजनो . ८१४ , २८ वैत वैत ८६४. १ २२ बन्धा बनता .. १८१५ १ २५. सर्वानि सर्वानि , २ २१ जितव्यः जयितव्यः । ८६७ १६ समुह समह : '" १२ स्तत्रतत्र स्तत्र तत्र ८७३ २ ७ मत मन्त ८१८ , ८ स्तं वक्ष्या स्तं ते वक्ष्या ८७४ , २९ (बन्धिन) +(बन्धिनः) ८१९ , १९ शुद्रा : शदी ८७६ , २६ (अकु +अक ८२० १. १ निया.. . निय १६ केतृ . 'क्रेत ८२१ , १७ भावि-... भावि ८८२ , २३ महत्वा महत्त्वा (८२२ २ २० दारयो दासयो ८२३ १ ३५ हीयते विहीयतेऽतो वि १८ ववा .. वैका ८२४ २ १८ अन्वासीते - अन्तेवासी २२ न्यात्त्व... न्यात्व ८२६, ११ मित्यर्थः। . मित्यर्थः । २० अर्ध . अर्ध .. . अभा. ८९ , १३ स्यार्थः स्यार्थ ८३२ , ६ मुच्यते। मुच्यन्ते। ८८६ १२३ दीयेत +दीयते ।। ८३४ १ २८ किंचन- किंचन । ८ ४ त्वात् त्वात् ५९ , २ २ रुपतः ... रूपतः । ८८९ २ २७ हातु : हात्तु " , १४ कर्मकङ्क : कर्म कर ८९० १ २ दसृष्टं दत्सष्टं :" " २० (त्वभि ); +वभि) ७ म त्मकद्रव्यं । - कामा ( कर्मा ); , , २७ सीमोल सीमोल्ल... ८३५ १ ६ महत्व.. . महत्त्व ". २ १५ ३२२ ३२१ । ...' " " १६ ३८. २० स्वत्त्वे . स्वस्वे । ८९८ १ ३२ (ऋयः) +(ऋण) ." ८४० , ३ किं वर्णों किंवों .. ८९९ , २२ कल्पिात् : कल्पितात्। २ ७ धारा, . .धाराः, .: २५ काला काला ८४२ ९०० , ८ अथे .. . अर्घ . .. १३ दण्ड्यत दण्ज्येत । १० नम्वर्थ नन्वर्ध .२ २६ उर्व +ऊवं. " , १३ अर्थ - ' अर्थ ८४५ १ ६ णिग्न्या . णिन्या । __, २ ३ बन्धः बन्धं ,, १३ कर्मा , ... 'कर्मा ९०३ , २० स पाल सपाल ... ८४८ , २२ यथा तं ... यथाश्रुतं । ९०७. १ २१ तथा ।। ' यथा . ८५३ , ६ लाल लाल । ९१० २.४ किभि किमि , , १० स्मृच. २२० स्मृच. २०२ ८५४ २ १६. , तकर्म ....... सत्कर्म । ९२३ १. ६ कूल्यादिक । कुल्यादिकृ. ८६० , ७ महत्वं महत्त्वं ९२४ , २९ संचर।। संक्षर । ८६१ २१ रुप ... रूप... ९२८ २२. १९ स्थान ... स्थानं ६ 4343444141121114 at 4.43 aapka 144 १. ८४४ Page #751 -------------------------------------------------------------------------- ________________ पृष्ठं स्तम्भः पंकिः अशुद्धम् .. शुद्धम् .. | पृष्ठं स्वामः पंकिः मधुबह एन् ९२९ १ ३३ उर्ध्व ऊर्च १.१.१ १२ तस्मा ६ । तस्माद : २०३४ दब दया , २० यस्तु यस्स्तु .. ..., ३६ विपि विप .. | १०१४ ३, २७ करी वि. करी वि . ९३७ , २५ स्वग्वि : सवि . १०१८ , १५ भतृ . . भर्तृ ... २२ बहुद बहद १०१९ १ १ तऽने तेऽने । ९५. १ ५ स्रोतः शर' स्रोतःशर १०२४ २ २ २४३ २४१ : ९५१ , ३६ चिहा. चित । , १६ तमति । तामति. . ९५६ , १ चतु . .. चतः १०२६ , ३२ दुखै दुःखै । ९६३ १ ११ पन्त्य पल्य .. १०२७. १ २७ दष्ट्वा ... दृष्ट्वा ।:: ६५ २ १७ पिता ..... पीता १०२८ २ भ्रातृ भ्रात ३६ १ २८ यो ज. .. या ज . .. .. २.. १ पैशून्ये. पैशुन्ये..." ___ २ १५ यमी .., हमी . . . . , , १२ बहू ... बहु ... ९६८ , ८ काल कल १०२९ १ १८ चारेत् .. चरेत् " , २५ रुपां 1. रूपां : .. १०३५ , ५ वर्णा . . : वर्षा .. ९७१ , २० इन्द्रं . इन्द्र १०३८ २ ७ द्धाभ्यां द्धाभ्यां ९७२ : १. १ द्वयसी... द्वस्यसी : .. १०४४: १. १४ त्येनेन त्यनेन ९७३ , १४ जार्या . जाया । १०४८ , १६ रुद्धाऽप्य , . रुद्धा अप्य. " , २४ प्रोष्टे . प्रोष्ठे १०५० २ ४ पत्रबहु. त्र बहु २. २१. दम्पति ... दम्पती. १०५१, ११ थुपः ध्युप " ९८१ , १७ कृवा : कुर्वा ... १०५४ , ३. वित्या वित्या..: ९४४. १ २५ मां मा ... १०५७, २० संनिधा...... संनिधौ ... ९८६ २१३,१८ श्रुतरा.. . शुतरा १०६२ , १४ ब्रह्मचम- ब्रह्मचर्य:.: ९८७ १ १ प्यति व्यति १०६५ , ३ प्सित श. .. प्सितश. . ८८ २ ११ कायमत.. कामयत १०६६ , २७ षोडशी षोडशि ९८९ " .१६ सस्ने स्वस्ने : १०६८ . १ १५ मान श मानश ९९० , २२ त्वप्र त्वत्म झातृ ९९१ , ४ प्रति पति : १०७८ १ २२ दुश्लि.. .. दुश्लि ९९२ १ १६ लद्वा ... लता । १०८० २ ४ वज ... वर्ज: : " " १९ या। या । १००१ १ १९ तस्मै त्वस्मै :: " " ३० मुदि ,., ३० दिक्।' दिव। . ९९९ २ ३२ पश्ची .. पञ्ची " " ३५ सिनध... स्निग्ध :: २००० १२६,२७ वध्वः वध्वाः ... , ३६ स्त्रियः स्त्रियाः .. २००१ , ५,२१ ॥ | १०८२, १० षज्जते .. षज्यते : १.०४ २ ३० १९७१ +१११२. ,२४,२५ यक्ष्यते ' यक्षते : .. . १००५ १. ९ स्माँल्लो ... स्माल्लो ! २००६ , १ वध , वर्ध , २३ *भ्रण . .. भ्रूण ५ . .,, ९ चतुः शि चतुःशि , ३१ मे दृष्टं :... मेऽदृष्टं । , २ १४ *सु ति : सुष्टुतिं ।। १०८३. १ . ३२ त्रिका .. त्रिकाः २००७ १. २६ तन्वें न्तर्वे ... १०८४ २ ३५ दोशी । .. दोशी . EEEEEEEEEEEEEEEEEEEEEEEEE EFFFFF मुद्दि Page #752 -------------------------------------------------------------------------- ________________ व्याडम् पृष्ठं सामसर पंक्तिः महबर शुदन | पृष्ठं स्तम्भः पंक्तिः अयुबम् .. शुधम् १०८५ २० णाति ण मि . ११७८ २: २५ दुभयाभावो : भावो १. ३ दीना. .. दिना | ११८१ .३६ १६॥४॥४॥३,४, +१४४३,४. १०८८. २० रिति रपि , ११० विन् विन. १०८९ , १३ पूनर्भू , पुनर्भु । ११८२ १ २४ कनीछा कनिष्ठा, .. ___, २, ४ दुश्लि . दुःश्लि...' ११८३ २ २० माणऋक्थ माण ऋक्य.. १०९१ १ ५ ह्मणे नै : - मणेने .. ११८५ : २१ शान् मा, शान्मा , १.९६ : १, ८ वृत्त रज : वृत्ते रज .. ११८७ , २४ भजे .. भज. .. ११०३ , ५ पूनर्भूः पुनः ११९० " २ बोध बोद्ध , ११०५ , २२ तद्द्वौ . तद्वद्द्वौ ११९१ , १५ पादा । . पदा ___ " १: १६ लोमजा लोमजी ... ११९४ १: १. छत ष्ठित १११० ॥ ११ ग्यवै ग्यमवै १२०३ , ३३ यार्थ + यार्थस्य ... १११२ ॥ १८, परवेश्या , परवेश्मा . १२०६ २ १४ भित्या . भित्त्या . ..' ३१,३४ . १२०७ १ २५ (अन्नद) + ( अन्नोद) , २.३५ विभ. ३०. +विभ. ३० | १२०८ , ३१ तु विषमं ( सैक किंतु विषमं । - पलोऽप्रदू (षतः प्रसू). १२०९, १७ दीना : दिना.., ". " ३६ षतोऽप्रसू +omit ... १२१० , चनस्मृति चन स्मृति , . (षतः प्रसू) .. . . १२१५ १.३० द्रव्यावि द्रव्यवि १९१४ , २६ स्त्र्यैव : स्त्र्येव १२१६ १ १९ इति श्रमे, इति । श्रमे १११६ १ . रणां. .. राणां १२२२ १ ३३ अनु +त्वनु .. ११२३ , १७,१९ इत्या . इत्य १२२४ १ ६ मदूर्ध्वमिति मदूर्ध्वमिति ११३१ २ २० याज्य याज्या १२२६ २ , तार्थ तार्थ ११३५ ॥ २३ पितु पित १२२८ १, ५ मित्यर्थ मित्यर्थः.. ११३६ , ७ अनैवं . अनेवं १२३०, १४ मतिन्तरे मतिमन्तरे , ११३८ , १८ तरी ..तरौ। १२३३, ३२ यकसी .. .यसी १२३६ , . २ तोऽशं . तोऽश , ,: २.. २२ सायन्ति . साययन्ति १२४१ १ ३ त्यादि बृह . त्यादिबृह ११४८ , १९ उर्व ऊर्च १२४५ १ . १४ वासन्न- वासन्नः .. ११५१, २२ कल्पः न कल्पः । न १२५० , २४ पूर्वाक्त . ..: पूर्वोक्त ..... १९५२ : १: ९ तद्भार तभ्रातृ , १२५७ १ ४ पत्नी पत्नि ... २१५६ १, २३ मरणा भरणा .. १२५८ १ १६ मुखी मुखी११५७ . , , एवा : . .. एव १२६१,..१७ न्वतो .. वन्तो ११५८ , १८ नन् ... नून् । ___" , २८ प्रात्स्यति प्राप्स्यति .. : ११६१ , ५ ब्रूही.. बहि १२६२ २ १५ हानन्तरं : हान्तरं :२१६२ १ ४ बहि ब हिः . १२६५ १ १६ स्योद .. स्यादे । __, २, १४ वस्तुभाग .. वस्तु भाग । १२६६ ३७ कर्म (धर्म) +कर्मभिः ११६४१ १९ ष्वर्ये श्वर्ये .. (धर्माभि) २१७१ , २३ पितमह , पितामह | " २ २३ वत्या वत्या २१७४ २., १९ षव्य षष्ठ्य : १२७६ ३४ वात् त्वात् ... Page #753 -------------------------------------------------------------------------- ________________ Index of the important Sanskrit words अनतिसृष्टा not permitted १२७०. अनवस्थित unsteady १६८५, १७६१. अनन्तर next ११०४, ०५, ४७, १४७६, १९३७, ७४, | अनस् a cart ७७५, ८९१. ८३, ८४. अनसूया N. of a woman १०७७. अनन्तरज next born; younger son; one's own अनाकारिता see अकारिता ६२६. son १२३३, ८६. अनाकालभृत (a servant ) maintained during अनन्तरापुत्र a son born from the mother ____ a famine ८२९, ३१. belonging to the caste next lower to| अनागस् blameless ८१०, ११४३, ५९, १७५१. her husband's १२३९, ४५, ८८. अनाच्छेद्यकर exempt from taxation ८७२. अनन्यपूर्वा previously unmarried १०११. अनाजीव्य that which cannot be enjoyed or अनन्याश्रितद्रव्य one whose property is not ___used; that which yields no profit१२२२. encumbered; one whose property has | अनाथ having no master or protector; not gone to another ६८६. poor; helpless ८००, ०७, ७३, ९७७, १०२९, अनएक्रमिन् not departing from; devoted to | १५१३, २६, १६१६, १८३६, १९१४, ६९. १८९७. . अनाथधन property of a helpless person १९५०. अनपक्रिया see अनाकर्मन् ७९६, ८४४. अनादिष्ट unappointed; not instructed १९२१. अनपत्य sonless; childless; not having | अनादेय not to be accepted or taken ७२७, progeny ८१८, १२६२, ८३, ८४, १३१९, २९, ९३२, १९३१. ८५, १४०३, ६४, ६५, ७४, १५५८, ६०, १९८५, | अनादेया ( वृद्धिः)( interest ) improper to be ८६. received ६३५. अनपत्यधन property of a childless person | अनाद्य not eatable; not a source of subsi. १५१८. ___stence १९२०. अनपत्यरिक्थ inheritance of a childless person | अनाप्त not a relative; a stranger १६३१, १८०९, १४७१. १९३०. .. अनपत्या a childless woman १३९०, १४०७, ६९, . | अनानात not mentioned in scriptures १९४१. 27712149#fea not prescribed by the shastra; अनपसर without legal source; a usurper ____ against the rules of shastra ८७१. ७५८. अनार्य not an Arya १६९४, १७६८, १९२९, ६९. अनपाकरण see अनपाकर्मन् ८५९. sartu not belonging or connected with the अनपाकर्मन् non-payment; non-delivery; non: | Rohi १३५६. ____remittance ७९४, ८३४, ४८, ६१, ६२, ६९. अनावृत unenclosed or unfenced (field)९.३, अनर्घ wrong value or price; worthless १६११, । ०५, १६. ६९, ७८, १७३०, ६६. अनावृता unrestrained (woman) १०२७, १११८, अनर्थ loss; difficulty; danger; misfortune १२८४, ८५. . • ७९४, ८६१, ८७, १०९९, १२२२, १६७९,८०. | अनावृष्टि N. of a son of the king Sharra १३७६. अनर्पण not giving; not delivering ९००. अनान्याधा impossible to be broken or forced अनर्वन् irresistable १८३६. open; invincible 9009. अनर्ह undeserving; unworthy; unentitled अनाश्रम one who does not belong to any ७९४, ८०७, १०७५, ११४८. Ashramca (i.e. who is not invested with अनल fire; the god of fire १२८४, १९६४, ६५, the sacred thread ) १३८४. | अनासेध्य not to be restrained or arrested०१७ ७३. Page #754 -------------------------------------------------------------------------- ________________ " Vyavahărukända अनाहार्य not producible ७५९. ७४, १२८२, ८४, १६४८, ७८, ७९, १७३२ अनाहूत not summoned १९४३. . . १९२४, २६.. अनिपात continuance of life ७४०. अनुचर a follower; servant; henchman ७९१, भनियुक्त not authorised or appointed ८०६, ।। ८१२, १४, १००९. - १०२२, ११०१, १२७२, १३४७, १४०२, १६१०. अनुच्छ्वासोपवेशिन् sitting silent; one who afagmign the son of a woman not appoint- pants while sitting by (Shămashāstri) ed or authorised (one of the illegiti-| १६८३. __mate sons ) १३९५. | अनुज born after; younger ८४०, १०६४, अनिर्दशाह within ten days of impurity ११९१, ९९, १३७३, १५६८, १९८३. after childbirth or death ९०५, ०६, ११. अनुजीविन् a dependant ७०८, १००५. मनिर्भक्त not excluded from participation | अनुशात permitted; consented ६३८, ४०, ७५२, ११४४. ८०३, ०७, १५,९०५, १०२०,८९, १११९, १२३२, अनिर्मुक्त not liberated or released १२८४, ८५./ ८६, १३१०, १६६४, ७८, १९१३. अनिवार्य not impotent; virile ९९५. अनुशात one who permits or consents १६६४. अनिवारित unforbidden १९३६. अनुशाप्या one whose consent shonld be ' अनिवार्य not to be warded off; inevitable ९०५. | obtained १०५७. अनिविष्ट unmarried १०२२, २७. अनुत्पन्नप्रजा childless; not having progeny अनिवेदन not reporting १९२२. ११०१. अनिवेदित unreported १९५०, ६०. अनुदक (सेतु) (a tank) without water १६१९. अनिषेध्द one who connives at १६५०. अनुदत्त granted; remitted ६०१, ०२, ०३, ०५, अनिष्ट evil; wrong; not propitious १७६२, ८३ १९०२. - १९३०, ३३. अनुदेयी a bride's maid; gift ८११, १०००. अनिष्टोक्ति evil speaking; wrong speech ९५७. | अनुध्दृत not separated; not granted separaanafty powerless; not a master; one devoid ___tely as a privilege-share ११९०. of ownership ८०३, ११४९, १४५८, १५६७, | अनुपदस्वती not decaying ९९८. ६८,८५, ८७. अनुपूर्ववत्सा (धेनु:) (a cow) which calves reguअनीश्वर see अनीश ८६०, ११४९, १२३४. ____larly १०००. अनु N. of a son of the king Yayati १३९१. अनुप्तबीजत्व the non-sowing of seed १२६४. अनुकल्प a substitute; alternative १०२४. अनुबन्ध inseparable adjunct; antecedent; अनुकूल well-disposed; obedient १०२४, २९, | ___contention १५८५, १६१८, ४७. ९९, ११११, १४, १५, १४६३. अनुबन्धिन् habitual ( mischief-maker) १८३१. अनुक्रम order; succession ७२२, १२५०, ५१, अनुबन्ध्यावध slaughter of a cow at the funeral १७५०, ८५. ___ritual of a deceased Agnihotrin ११९४. अनुक्षिप्त settled ७९.. अनुभव experience; human proof ११४२, १९८८. अनुगत consistent with or prescribed १६१९ अनुभुक्त continuously possessed or enjoyed ९६, १९२९. ११२६. अनुगम constant following; persuasion ७२५. अनुभूतचिह a mark previously known १७६६. अनुगमन going after; self-immolation of a | अनुभृत inserted १८३६. ___widow; co-habitation १११५, १८९१. अनुमत approved; assented ६१०, ९२९, ११४७%, अनुग्रह favour ७९९, ८०३,३३,१०२५,२७, ११३१, ४८, १८५२, ८१, १९१२. Page #755 -------------------------------------------------------------------------- ________________ A । शुद्धिपत्रम् . .. राज्ञः क्षेत्र गुणं पृष्ठं स्तम्भः पंक्तिः अशुद्धम्.. ... शुद्धम् ... पृष्ठं स्तम्भः: पंक्तिः अनुदय- ..... शुद्ध १६६१ २. २९ गोमि.. . +गौमि. ...: १७९८ २, २९ पुप्पो : +पुष्यो १६७४ , १४,३० परार्ध्या - १७९९ . , .१२ *गूण . .. . गुणे - १६७८ , १ त्यन ... - त्येन .. १८०३.. १) ४ श्रावः सावः १६८४ .१ . १८ पृछेत् ... पृच्छेत् । १८०८ : धात्... धात् :: ___, २... ८ . प्रीत .. . प्रति . १८१५ २ २१ *मढ़े मेढ़ १६८५ १ २२ *गात्र गात्रं १८२० , १४ मिमित्तं .:: निमित्तं : वाक्या - वाक्य १८३० ॥ १७ १७ *सयोज्यः संयोज्यः । १६८७ २ २४ लालाटे ललाटे .. १८३५ १ १ प्रक्ष प्रक्षे . १६९१ १ २७ यनि .. .. +यन्नि. . १८३९ " १९ *दवाः देकाः । १८४१ , १७ जहु । जुहु ... '१६९८ २. ३६ *राज्ञ .. " , २९ निषि निषि २७०० १ २२ प्रछ । प्रच्छ १८४६ , . ३ वनपं +वपनं १७०१ २ १२ रुढा रूढा १८६७ २ ३७ छत्तेव्य +छेत्तव्ये २००२.१ २८ शश्व ... +शश्च १८६८ १ २४ दुष +दूष १७१० , १० : कर्तृन् कर्तृन् १८७४ , १० *ध्रव ध्रुव ' " , ३६ *करान् . क्रूरान् १९०० , १२ देवनां देवानां १७१३ २ २० रक्ताः रिक्ताः १९०३ २ ३ महिपान् महिषान् १७१४ , १३ विशतिः - विंशतिः १९०५ १ १४ क्षत्रे । १७२१ , - ३ *गुण १९०६ " ३१ यस्तु +द्यस्तु १७२२, २२ जात . ज्जात १९१२ , ६ ससभि सभि १७३२ ."..१४ ङ्ननु । मनु __, २ ९ मध्य मध्य१७३३ , ३६ विश्वक्त - १९१७ , २८ ध्यनादि ध्ययनादि +omit १७३४ १२८,२९) १८ १ ३८ स्मृच. १० +स्मृच.१. १७३३ २ ३६ पमा. ४५८ +पमा. ४५८ (आचारः) मुद्ग (मुद्र) १९१९ ,३०,३१, " + " १७३४ १ २९ विता. ७६९ +विता. ७६९ ३२,३४, मुद्ग (मुद्र) १७४८ , ५ सुक + " १७५७ , २ सामान्ता सामन्ता १९२३ १ २५ कल १७६१ , २४ परूक . रूपक १९२४ , ३० हार हार१७७१ , ३३ ष्टातिक्रमे (च) +(च.) १९२६ २ २७ त्तप्र त्तत्प १७७३ २ १ *सख्य संख्य १९२७ , २२ कुसीद कुसीदं ." , १३ वचिके वाचिके __" " २४ कर्मणां कर्मणा १७८२, २५ विविक्षितः विवक्षितः १९३२ १ १३ *लख्य १७८७ १ ११ दितीय द्वितीय १९३४ २ २९ नरति तरति १७९३ २ १५ *वश्य १९३८ १ १९ प्रतिसिद्ध प्रतिषिद्ध १७९६ १ २६ निष्टीन्यो +निष्ठीव्यो ., २ २ संततत ७९७ , १५ बहुना +बहूनां १९३९ , २६ शतिम् शतिम् " , २२ मुक्त +मुक्ता १९४० १ ३२ कारा ( करा) +प्रकारा(त्र कर) २०२०, सकृ कुल लेख्य वैश्य संतत Page #756 -------------------------------------------------------------------------- ________________ १ . व्यवहारकाण्डम् पृष्ठं स्वम्मः पंक्तिः सचदम् १९४२ २ ४ मयैध मयैर्ध " , ३३ स्मृच. १०. +स्मृच.१० (आचारः). १९४३ १ ३६ स्मृच.१०-११. +स्मृच. १०-११ (आचारः). १९४४ २ २५ बाहुभ्य . +बाहुभ्यां १९४५ २ ८ षादिनि षादीनि १९४६ १ ११ ग्राह्यम् ग्राह्यम् । , २ १२ *तत्स्थान तस्थानं १९५० १ ९ ब्रूवं पृष्ठं स्तम्भः पंक्तिः अशुद्धम् १९५० १ ११ *सव १९५४ २ . *योपक्षो १९६७ १ ३ *सादिग्धं १९७३ , ५ किञ्चिद १९७७ , २१ ह्यद्भि १९८२ , ९ पुत्रात् १९८३ २ ११ पुत्रोर १९८४ १ २९ मा । १९८७ ,, ३५ यातृत १९८८ २ २१ हीन सर्व यापेक्षो संदिग्धं किञ्चिद् हृद्भि पुत्रात् पुत्रयोर मेचं यात्रत हीनं ब्रुवं Page #757 -------------------------------------------------------------------------- ________________ DHARMAKOSA APPEAL The Dharmakos'a, which is an encyclopaedio arrangement of all the Hindu religious texts, will prove of inestimable value to students interested in the study of the history of Hindu-Religion, HinduSociology, Hindu-Jurisprudence and Ethics, as well as of Hindu-Theology. This stupendous task has been undertaken by the Prājñapăthas'alā Mandala at Wai (Satara). Taking into consideration the importance of the project, it is the duty of true lovers of ancient Hindu lore, to encourage the enterprise and help it to success by generous donations. We, the undersigned, therefore, appeal to the public at large to respond to the call, 1. Madan Mohan Malaviya, Benares. 2. V. S. Srinivasshastri, Madras. 3. M. R. Jaykar, Bombay. 4. B. R. Ambedkar, Bombay. 5. N. C. Kelkar, Poona. 6. Anand Shankar Dhruva, Ahamedabad. 7. M. M. Tata, Subbarai Shastri, Principal, Sanskrit College, Vijayanagar, 8. M. M P. N. Bhattacharya, Benares. 9. Keshav Laxman Daptari, Nagpur. 10. Pandurang Vaman Kane, Bombay. 11. Madhav Shrihari Ane, Yeotmal. 12. Balkrishna Shivram Munje, Nagpur. 13. Madhav Vinayak Kibe, Indore. 14. B. V. Jadhav, Bombay. Subject=classification of the Dkarmakos'a 1. Danda Niti-Kanda. II. Varnas'ramadharma-Kanda. III. Pauranika and Agamika Dharma-Kanda. IV. Prayas'citta and S'anti-Kanda. V. Paramarthika Dharma-Kanda. VI. Srauta Dharma-Kanda. Page #758 -------------------------------------------------------------------------- _